विकिपीडिया sawiki https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.22 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिपीडिया विकिपीडियासम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता सदस्यसम्भाषणम्:Ratekreel 3 76502 469818 468586 2022-08-01T16:37:40Z MdsShakil 32070 MdsShakil इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Baggaet]] पृष्ठं [[सदस्यसम्भाषणम्:Ratekreel]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Baggaet|Baggaet]]" का नाम "[[Special:CentralAuth/Ratekreel|Ratekreel]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ। wikitext text/x-wiki {{Template:Welcome|realName=|name=Hulged}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १०:३१, १० डिसेम्बर् २०२१ (UTC) 99czo1473njzytpzi9m7zzqwltg58yn सदस्यः:2130785harshithareddy/प्रयोगपृष्ठम् 2 76925 469817 469767 2022-08-01T13:41:28Z 2130785harshithareddy 33015 wikitext text/x-wiki == स्व परिचयः == <ref>{{Cite web|url=https://learnsanskritlanguage.com/quick-course/self-introduction/|title=learnsanskritlanguage.com}}</ref>मम नाम हर्षिथ अस्ति | अहं छात्रा अस्ति |मम जन्मदिवसः जुलयमसे ०१ दिनाङ्के अस्ति | मह्यं संस्कृतं बहु रोचते |[[सञ्चिका:Harshitha reddy.png|लघुचित्रम्|my photo|355x355अणवः]]अहं आन्ध्रप्रदेश [[कडपा-नगरम्|कडप]] नगरे वसामि | मम गृहे चत्वारः जनाः सन्ति |मम मातुः नाम लक्ष्मी अस्ति | मम पितुः नाम बलकृष्णः अस्ति | मम भ्रातुः नाम अभिशेकः अस्ति | मम प्रियः वर्णः पाटलः अस्ति | मम विश्वविद्यालय नाम [https://christuniversity.in/ क्राइस्ट यूनिवर्सिटी] अस्ति | अहम् अष्टदषवर्षया अस्ति | मम जीवनस्य लक्ष्यं प्रशासनिक अधिकारी  अस्ति | महाम दूरदर्शन, पुस्तक च अतिरोचते | मम मित्राणां नामानि ज्योथि, राजेश्वरी ,अञ्जलि च सन्ति| अहं स्नातक प्रथम वर्ष अस्ति | मम पितुः कृषि अस्ति | मम मातुः कुटुम्बिनि अस्ति | मम भ्रातुः नवमवर्गं  पठामि| मम पिता<ref>{{Cite web|url=https://openpathshala.com/blog/my-father|title=openpathshala.com}}</ref> मम अदर्शः अस्ति | मम प्रियः पिता मह्यं रोचते |सः मम जीवने कठिनसमस्ये मर्गदर्शनम् अपि करोति | सः मम अद्ययने साहाय्यं करोति | मम पिता अस्माकं पलनपोशणर्थ बहु कष्टं करोति |मम माता अतीव स्नेहमयी | मम अन्य सहाय रोचते | दूरदर्षनास्य दर्शनं, सघ्गणके , क्रीडाः, पुस्तकानां पठनं इत्यादीनि कर्तुम् इच्छामि | [[सञ्चिका:Eastern ghats near kadapa.jpg|लघुचित्रम्|80x80पिक्सेल|Kadapa eastern ghats ]] मम  प्रियः चाकलेह दैर्य्मिल्क अस्ति |मम एकः [[शुनकः]]  अपि अस्ति | तेने सह अहम् अटनं करोमि | मम एकः बीडालाः अपि अस्ति | मम यात्राः रोचते | मम प्रियनटह [[प्रभास्|प्रभासः]] अस्ति | [[:en:Raja_Ravi_Varma|रजरविवर्ममहोदयह्]] मम प्रिय चित्रकरः | मम आशावादिन् | मम इन्द्रजालः , पारक्य, मन्यति|  मम देवः सत्त्व मन्यति| मम प्रिय ऋतु वर्षाकालः अस्ति | वृष्टिदिने उत्तमम् एकं पुस्तकम् एव मम आवश्यकम् | मम प्रिय भोजनं सुत्रिकाः दक्षिणभारते मम प्रतमन्दिरम् तिरुमाला| मम प्रियस्थलः पेरिस अस्ति | अहं वैज़ागनगरे  गतवती | वैज़ाग नागरः अधिकरूपवत् अस्ति | अहं बहु विहरितवती |अहं बालान् मिलित्वा सन्तुष्टः| मम ग्रामस्य  नाम [http://www.onefivenine.com/india/villages/Cuddapah/Chennur/Chennur चेन्नुर] इति अस्ति |मम ग्रामः  [[:en:Kadapa_district|कडप]] इति  डिस्ट्रिक्ट वर्तते तत्र लघूनि गृहाणि सन्ति | मम  ग्रामस्य जनसङ्ख्य ५००० इति अस्ति | ग्रामे बहवः जनाः कृषिकर्य कुर्वन्ति |तत्र विशालक्षेत्राणि सन्ति | अतः मम ग्रामः पर्यावरनसंरुधः अस्ति |ग्रामः प्रदूषणमुक्तः अस्ति | ग्रामीनमार्गः  लाघवः  सन्ति | ग्रामे ग्रमपञ्चयत इति शसकीयसम्स्था अस्ति| मम ग्रामः स्वच्छः निर्मलः च अस्ति |  ग्राम वासिनः स्नेहामयाः सन्ति | ग्रामे बहवः कूपाः सन्ति | कुपानां जलं शीतलम्  तथा च निर्मलं अस्ति | ग्रामे  विशालः तडागः अस्ति |तडागे कमलानि विकसन्ति | मम ग्रामे उपवनम् अपि अस्ति | मम बहूनि मि|त्राणि  सन्ति,  किन्तु अञ्जलि  मम प्रियः  वयस्यः अस्ति | सः मम  गृहसमीपे  एव वसति | सः अध्ययने  मम  सहायकः  भवति |[[सञ्चिका:Christ University buildings, Bangalore 03.jpg|लघुचित्रम्|80x80पिक्सेल|Christ (Deemed to be University)]]सायङ्काले आवां विविधाः  क्रीडा  क्रीडवह् | सः  क्रीडासु  अपि  कुशलः  अस्ति <ref>{{Cite web|url=https://sanskritwisdom.com/composition/essays/my-friend/|title=sanskritwisdom.com}}</ref> | <references /> == <u>'''<small>कडप कला एवं शिल्प</small>'''</u> == आन्ध्रप्रदेशराज्ये स्थितं पूर्वपश्चिमघाटयोः मध्ये प्रफुल्लितं कडप प्राकृतिकपरिवेशस्य ऐतिहासिकस्थानानां च कृते लोकप्रियं सुन्दरं मण्डलम् अस्ति  यतो हि अस्य इतिहासः चोल-विजयनगर-साम्राज्यपर्यन्तं विस्तृतः अस्ति, अतः राज्ये ऐतिहासिकमहत्त्वस्य महत्त्वपूर्णं स्थलम् अस्ति ।  कडप आन्ध्रप्रदेशस्य लोकप्रियं पर्यटनस्थलम् अस्ति तथा च अत्र शतशः स्थलानि सन्ति ये देशस्य सर्वेभ्यः यात्रिकान् आकर्षयन्ति।अस्मिन् नगरे विभिन्नवंशानां प्रभावेण समृद्धा संस्कृतिः, धरोहरः च अस्ति ।  विभिन्न धर्मों के अस्तित्व के साथ भिन्न-भिन्न संस्कार, रीति-रिवाज एवं परम्पराएँ हैं जैसे, हिन्दू, इस्लाम, ईसाई धर्म, बौद्ध एवं जैन धर्म।  एतिहासिकदेवुनी कदप, अमीन पीर दरगाह इत्येतयोः कृते अयं नगरः प्रसिद्धः अस्ति । भारतस्य प्राचीनशिल्पेषु धातुशिल्पं उत्तमकलाकृतीषु अस्ति, यत् वर्षसहस्राणि पुरातनम् अस्ति ।  कांस्यं पीतलम् इत्यादीनि धातुधातुमिश्रधातुः सन्ति ये प्राचीनकालात् एव पात्रादि अलङ्कारिकपीतलस्य निर्माणार्थं प्रयुक्ताः आसन् ।  पीतलस्य उपयोगः दीपस्य, पेडेन्टस्य, पुष्पकलशस्य, कलासमस्य, अन्येषां च अनेकानाम् आकारस्य, आकारस्य च वस्तूनाम् निर्माणार्थं भवति, ये स्वस्य प्रकाशस्य, उत्तमस्तरीयस्य च परिष्करणस्य कारणेन अत्यन्तं आकर्षकाः भवन्ति ।  पीतलं मुख्यतया धातुमिश्रधातुम् अस्ति यत् ताम्रजस्ताभिः निर्मितम् अस्ति।  जस्ता ताम्र इत्यादीनां तत्त्वानां भिन्न-भिन्न-अनुपातस्य उपयोगः भिन्न-भिन्न-गुणयुक्तानां पीतलानां श्रेणीं निर्मातुं भवति ।  कलादृष्ट्या अतीव महत्त्वपूर्णः मिश्रधातुः अस्ति । Brassware इति पदं बहुविधानां पीतलानां कृते अपि प्रयुक्तम् अस्ति ।  पीतलस्य उज्ज्वलसुवर्णसदृशरूपस्य कारणेन अलङ्कारार्थं बहुधा उपयुज्यते तथा च पीतलस्य वाद्ययन्त्राणि उच्चकार्यक्षमतां महतीं स्थायित्वं च संयोजयन्ति  पीतलस्य बर्तनस्य बहु माङ्गल्यम् अस्ति यतः पीतलस्य निर्मिताः हस्तशिल्पाः सामान्यतया अतीव आकर्षकाः, कलात्मकाः इति मन्यन्ते यदा हिन्दुः पीतलस्य निर्मितवस्तूनाम् धार्मिकमूल्यं ददाति। अलङ्कारिकपीतलपात्रेषु पीतलपात्रं भवति ये अलङ्कारिकप्रयोजनं कुर्वन्ति ।  भारते कतिपयानि स्थानानि केषाञ्चन उत्तमानाम् अलङ्कारिकपीतलानां निर्माणार्थं अत्यन्तं प्रसिद्धानि सन्ति ।  आंध्रप्रदेशस्य कदापामण्डलस्य मायदुकुरुमण्डले ओनिपेन्टा नामकः ग्रामीणः बस्ती एकः प्रतिष्ठितः कलारूपः अस्ति, यत्र पीतलस्य कार्यहस्तशिल्पस्य, हस्तनिर्मितस्य पीतलस्य कार्यस्य अन्ये च घरेलू पीतलस्य उत्पादानाम् अनन्यः अत्यन्तं आकर्षकः च श्रेणी अस्ति ।  तिरुपति-विजयवाडायोः मध्ये राष्ट्रियराजमार्गस्य N.H-16 इत्यस्य समीपे स्थिताः ओनिपेण्टा-नगरस्य शिल्पिनः पुष्पकलशः, उर्ली, उर्ली-स्थानम्, ढोलकं च निर्मातुं निपुणाः सन्ति, अत्र ब्रास्-इत्यनेन निर्मितानाम् अन्येषां बहूनां वस्तूनाम् अतिरिक्तं, यत् कस्यचित् ध्यानं आकर्षयति  ओनिपेण्टा ब्रासवेयर इत्यस्मिन् सम्बद्धाः शिल्पिनः तापनस्य, ढालनस्य च अद्वितीयप्रक्रियायाः माध्यमेन पीतलस्य निर्माणं कुर्वन्ति यत् तेषां वस्तुषु आकर्षकविन्यासानां आकृतीनां च प्रतिकृतिं कर्तुं साहाय्यं करोति।  आन्ध्रप्रदेशस्य लेपाक्षी हस्तशिल्पसंस्था अद्वितीयपीतलपरम्परायाः प्रचारं कुर्वन् अस्ति, या हड़ताली प्रभावशालिनी अस्ति।  ओनिपेण्टा आन्ध्रप्रदेशस्य रायलसीमाक्षेत्रस्य गौरवम् अस्ति, अत्र ग्रामीणसमुदायः कृतीनां निर्माणं करोति, उच्चस्थायित्वस्य सङ्गमेन उपयोगितामूल्येन सह! २००९ तमे वर्षे परिकल्पितः शिल्पग्रामः कदपा शिल्पराममः रिम्स्-अस्पतालस्य समीपे स्थितः अस्ति ।  भारतस्य कदपानगरे ७२ एकर् भूमिः विस्तृता ।  शिल्परामम परम्परा एवं सांस्कृतिक धरोहर का मनोरम वातावरण प्रदान करता है।  भारतीयकलाशिल्पानां प्रचारार्थं संरक्षणार्थं च शिल्पिनां प्रेरणायै च राज्यसर्वकारेण एतत् मञ्चं स्थापितं ।कला एवं कलाकृतियों के मिश्रण को मंत्रमुग्ध करते हुए, ग्रामीण भारत के विविध प्राकृतिक सौन्दर्य के साथ सच्ची विरासत का प्रतिरूप बनाते हुए; शिल्परामम को आंध्र प्रदेश को शत शत नमन। रायलासीमायाः ग्राम्यसमृद्धिं सृजनशीलतां च प्रदर्शयन् आगन्तुकानां कल्पनाशक्तिं मोहितवती अस्ति ।शिल्पराममस्य रमणीयं निश्चलं वातावरणं देशस्य प्रत्येकस्य प्रदेशस्य काष्ठकर्म, आभूषणं, वस्त्रं, स्थानीयशिल्पं च शिल्पितम् अस्ति ।  कलात्मकभावनानां प्रचुरतां प्रदर्शयन् शिल्परामम् उद्यानानां, झरनाधाराणां, प्राकृतिकपर्वतानां च मध्ये स्थितम् अस्ति । रु.  १२ कोटिः ।  प्रथम चरण में निर्मित एक अम्फी रंगमंच (पारंपरिक ‘काल वेदिका’)।कलाशाला, भोजनालयः, लॉन्स् च सम्पन्नाः सन्ति ।  एकः नौकाक्लबः, कलात्मकाः, शॉपिङ्ग्-सङ्कुलनिर्माणानि च सज्जानि सन्ति । ग्रामीणशिल्पिनां निर्मितानाम् उत्पादानाम् प्रदर्शनं कृत्वा शिल्पराममस्य विक्रयणं भवति स्म। गण्डीकोटः मुख्यनगरात् कडापातः प्रायः ९० कि.मी दूरे स्थितः लघुग्रामः गण्डीकोटा पेन्नारनद्याः तटे स्थितः अस्ति तथा च एकदा पेम्मासानी काममवंशस्य समये महत्त्वपूर्णं केन्द्रम् आसीत्, यः ३०० वर्षाणाम् अधिककालं यावत् अस्मिन् प्रदेशे शासनं कृतवान्  अतः अद्यत्वे ऐतिहासिकस्थलानां कृते स्थानीयजनानाम्, विचित्रयात्रिकाणां च मध्ये एतत् लोकप्रियम् अस्ति ।  रम्यपर्वतेषु वनेषु च शान्तं निहितम् ।  अधुना भारतस्य ग्राण्ड कैन्यन् इति अपि प्रसिद्धस्य गण्डीकोटा-गङ्गायाः कारणेन अपि अस्य लोकप्रियता प्राप्ता अस्ति ।  अत्र प्रमुखस्थानानि ये भवन्तं निश्चितरूपेण आकर्षयितुं शक्नुवन्ति तेषु गण्डीकोटादुर्गः, गण्डीकोटा-गङ्गा च सन्ति ।  पेन्नार-नद्याः भव्य-तटम् अपि भवन्तः अन्वेष्टुं शक्नुवन्ति । पुष्पगिरि यदि कडपमण्डले किमपि स्थानं अस्ति यत् कस्यापि यात्रिकेण न त्यक्तव्यम्, तर्हि तत् अवश्यमेव पुष्पगिरी अस्ति, यत्र सामान्ययुगपूर्वकालस्य अनेकाः मन्दिराणि सन्ति पुष्पगिरिमन्दिरसङ्कुलस्य स्थापना ईसापूर्वस्य ७ शताब्द्याः कालखण्डे अभवत् इति कथ्यते ।  परन्तु अस्य निर्माणसम्बद्धाः अनेकाः स्थानीयाः आख्यायिकाः सन्ति ।  त्रेतायुगे यदा भगवता रामः अत्र वैद्यनाथेश्वरस्य पूजनं कृतवान् तदा अस्य निर्माणं भवति इति दावान् करोति । कडप -नगरस्य केन्द्रतः प्रायः २० कि.मी.दूरे स्थितं एतत् मन्दिरसङ्कुलं प्रतिवर्षं सहस्राणि यात्रिकाः अत्र आगच्छन्ति ।  अत्र चेन्नकेशवमन्दिरं, इन्द्रनाथस्वामीमन्दिरं च प्रमुखमन्दिराणि सन्ति । वोन्टिमिट्टा वोन्टिमिट्टा कडपमण्डलस्य एकं लघुनगरं मुख्यनगरात् प्रायः २५ कि.मी दूरे स्थितम् अस्ति तथा च कोदण्डराम मन्दिरस्य कृते अत्यन्तं लोकप्रियम् अस्ति, यत् अस्य प्रदेशस्य प्राचीनतममन्दिरेषु अन्यतमम् अस्ति, १६ शताब्द्याः च अस्ति  इदं मन्दिरं राष्ट्रियमहत्त्वपूर्णं स्थलम् अस्ति अतः प्रतिवर्षं सहस्रशः पर्यटकाः अत्र आगच्छन्ति । श्री वेंकटेश्वर राष्ट्रिय निकुञ्ज यदि भवान् वन्यजीवचित्रणं प्रेम्णा पश्यति वा दुर्लभानां विलुप्तप्रजातीनां पशूनां वनस्पतिनां च सौन्दर्यं ग्रहीतुं सदैव उत्सुकः अस्ति तर्हि कदपाक्षेत्रे परिसरे च स्थित्वा श्रीवेङ्कटेश्वरराष्ट्रियनिकुञ्जं भवतः गन्तव्यस्थानं भवितुमर्हति।  १९८९ तमे वर्षे स्थापितं, प्रायः ३५३ वर्गकिलोमीटर् क्षेत्रे विस्तृतं, अस्मिन् समृद्धविविधतायुक्ते राष्ट्रियनिकुञ्जे एशियाईगजादिविलुप्तप्रजातीभ्यः आरभ्य पूर्वघाटस्य विहङ्गमसौन्दर्यं, गभीराः प्रतिध्वनियुक्ताः उपत्यकाः, रसीलाः च अन्वेष्टुं बहुधा वनस्पतयः सन्ति  अतः प्रत्येकस्य प्रकृतिप्रेमिणः छायाचित्रकारस्य च कृते इदं सम्यक् सप्ताहान्तस्य गन्तव्यं भवति। बेलुम् गुहाः कोटिवर्षाधिकं पुरातनं बेलुम् गुहाः भारतीय उपमहाद्वीपस्य दीर्घतमाः गुहाः सन्ति । उपमहाद्वीपे दृश्यमानानां बृहत्तमानां गुहानां सूचीयां ३२२९ मीटर् दीर्घाः एताः गुहाः द्वितीयस्थाने सन्ति ।  अत्र गुहायाः उपस्थितिः १८८४ तमे वर्षे ब्रिटिश-सर्वेक्षकेन रोबर्ट् ब्रूस् फूटे इत्यनेन आविष्कृता ।एतस्य गुहायाः विस्तृतं अन्वेषणं एच्.  अस्य गुहायाः प्रवेशद्वारात् गभीरतमः बिन्दुः अधः १५० पादपर्यन्तं स्थितः अस्ति, यः पाटालगङ्गः इति उच्यते । सिधवटम् दुर्गः सिधौट्-दुर्गः पेन्नर-नद्याः तटे स्थितः अस्ति ।  अस्य दुर्गस्य निर्माणं १३०३ तमे वर्षे अभवत्, अत्र ३० एकर् भूमिः विशाला अस्ति । अलङ्कृतस्तम्भयुक्तौ द्वारद्वयं गतयुगस्य वास्तुवैभवस्य प्रमाणं तिष्ठति ।  द्वारेषु उत्कीर्णानि जटिलानि सन्ति तथा च दुर्गस्य रक्षणं कृतवन्तः १७ वर्गदुर्गाः अद्भुताः सन्ति ।  अस्मिन् दुर्गे शिल्पैः समृद्धानि मन्दिराणि सन्ति, एतत् दुर्गं दक्षिणकासी-द्वारम् इति मन्यते । sg270fjxs3emtgxbt2w8g34jbaw50ub सदस्यसम्भाषणम्:Baggaet 3 79430 469819 2022-08-01T16:37:40Z MdsShakil 32070 MdsShakil इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Baggaet]] पृष्ठं [[सदस्यसम्भाषणम्:Ratekreel]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Baggaet|Baggaet]]" का नाम "[[Special:CentralAuth/Ratekreel|Ratekreel]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ। wikitext text/x-wiki #पुनर्निर्दिष्टम् [[सदस्यसम्भाषणम्:Ratekreel]] kexy6a31i5yutdxna8bbq628a04aiw3 सदस्यसम्भाषणम्:Crohmflute 3 79431 469820 2022-08-01T23:12:14Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Crohmflute}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> २३:१२, १ आगस्ट् २०२२ (UTC) 0utgg5pktr5d9e661mihjvesrx5lm2t सदस्यसम्भाषणम्:BrokenSegue 3 79432 469821 2022-08-02T00:58:38Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=BrokenSegue}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ००:५८, २ आगस्ट् २०२२ (UTC) kjz99saj7qfhtwpyb792ln3m0sxlcj1 सदस्यसम्भाषणम्:Rajnandan 3 79433 469822 2022-08-02T01:23:10Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Rajnandan}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०१:२३, २ आगस्ट् २०२२ (UTC) 2afsygzldl96swmapc8qg7d2qe1o12h सदस्यसम्भाषणम्:Raghu0916 3 79434 469823 2022-08-02T02:19:30Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Raghu0916}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०२:१९, २ आगस्ट् २०२२ (UTC) 6ccalzugrv9e4xtbjpq3v5pigxftves सदस्यसम्भाषणम्:Priyanka hegde 3 79435 469824 2022-08-02T05:33:29Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Priyanka hegde}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०५:३३, २ आगस्ट् २०२२ (UTC) 2dmq247bmatongvwukytn6s8e89p2bc सदस्यसम्भाषणम्:Mr76356 3 79436 469825 2022-08-02T08:12:20Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Mr76356}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०८:१२, २ आगस्ट् २०२२ (UTC) mwhjiimvkvnybc0lop2a4zk88kc3pgl