विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.22
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
केरळराज्यम्
0
1001
469831
463494
2022-08-02T16:18:07Z
27.7.29.160
wikitext
text/x-wiki
{{तलं गच्छतु}}
{{Infobox state
| name = केरळम्
| native_name = കേരളം
| native_name_lang = mal
| type = [[भारतस्य राज्यानि|राज्यम्]]
| nickname = भगवतः स्वदेशः
| image_skyline = House Boat DSW.jpg
| image_alt =
| image_caption = विशेषरूपेण निर्मितम् केरळीय-नौगृहम्
| image_shield = Seal of Kerala.svg.png
| shield_alt =
| image_map = India Kerala locator map.svg
| map_alt =
| map_caption = [[भारतम्|भारतस्य]] भूपटे केरलराज्यम्
| image_map1 = Kerala locator map.svg
| map_caption1 = केरळाराज्यस्य भूपटः
| latd = 8.5074
| longd = 76.972
| coor_pinpoint = [[तिरुवनन्तपुरम्]]
| coordinates_type = region:IN-KL_type:adm1st
| coordinates_display =
| coordinates_footnotes =
| coordinates_region = IN-KL
| subdivision_type = देशः
| subdivision_name = {{flag|भारतम्}}
| subdivision_type1 = क्षेत्रम्
| subdivision_name1 = दक्षिणभारतम्
| established_title = स्थापना
| established_date = १ नेवम्बर् १९५६
| parts_type = मण्डलानि
| parts_style = para
| p1 = १४
| seat_type = राजधानी
| seat = [[तिरुवनन्तपुरम्]]
| seat1_type = बृहत्तमनगरम्
| seat1 = [[तिरुवनन्तपुरम्]]
| seat2_type = अन्यबृहन्नगराणि
| seat2 = [[कोच्चि]], [[कोल्लम्]], [[त्रीशूर्]] , [[कन्नूर्]]
| government_footnotes =
| governing_body = राज्यसर्वकारः
| leader_title = राज्यपालः
| leader_name = [[आरिफ़ मोहम्मद खान्]]
| leader_title1 = [[मुख्यमन्त्री]]
| leader_name1 = [[पिणऱायि विजयन्]]
| leader_title2 = विधानसभाकेन्द्राणि
| leader_name2 = १४१ केन्द्राणि
| leader_title3 = लोकसभाकेन्द्राणि
| leader_name3 = २०
| leader_title4 = उच्चन्यायालयः
| leader_name4 = केरळ-उच्चन्यायालयः
| unit_pref = Metric
| area_footnotes =
| area_total_km2 = ३३८६३
| area_note =
| area_rank = २१-तम
| elevation_footnotes =
| elevation_m =
| population_footnotes =
| population_total = 33387677
| population_as_of = २०११
| population_rank = १३-तम
| population_density_km2 =
| population_note =
| timezone1 = भारतीय-मान-समयः
| utc_offset1 = +०५:३०
| iso_code = IN-KL
| blank_name_sec1 = मानवसम्पद-विकाशस्तरः
| blank_info_sec1 = ०.७९० (<span style="color:#090">उच्चस्तरः</span>)
| blank1_name_sec1 = मानवसम्पद-विकाशस्थानम्
| blank1_info_sec1 = प्रथमराज्यम् (२०११)
| blank_name_sec2 = साक्षरता
| blank_info_sec2 = ९४.५९% (भारते प्रथमराज्यम्)
| blank1_name_sec2 = आधिकारिकभाषा
| blank1_info_sec2 = [[मलयाळम्]], [[आङ्ग्लभाषा]]
| website = [http://kerala.gov.in/ kerala.gov.in]
| footnotes = १४० निर्वाचितप्रतिनिधयः, १ नियोजित
}}
केरळ-राज्यं भारतस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । अस्य मूलनाम “चेरळम्” इति आसीत् ।<ref>{{ cite web|url=https://books.google.co.in/books?id=ApCKDwAAQBAJ&pg=PT52&lpg=PT52&dq=cheralam&source=bl&ots=axPZmoRfPx&sig=ACfU3U1YFj30ov1Kp-B2Cc-KZXjIYUP4qg&hl=en&sa=X&ved=2ahUKEwjZjq2DiOnlAhVKfH0KHXcpATc4ChDoATABegQIBRAB#v=onepage&q=cheralam&f=false| title=Mapping Place Names of India | last= Kapoor | first = Anu}}</ref> पुरा “मलनाडु”, “भार्गवक्षेत्रं”, “चेरल” च अस्य राज्यस्य नामानि आसन् । मौर्यशासकस्य अशोकस्य कस्मिंश्चित् शिखालेखे अस्य राज्यविषये “केरळस्य पुत्रः” इति उल्लेखितम् अस्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२७</ref>। केरळराज्ये '''कैरळी''' अथवा '''[[मलयाळम्]]''' इत्येषा भाषा उपयुज्यते। केरळराज्यस्य सीमा पश्चिमे अरबीयसमुद्रः, पूर्वे दक्षिणे च [[तमिऴ्नाडु|तमिऴनाडॖ]], उत्तरे [[कर्णाटकम्|कर्णाटकं]] च।
==भौगोलिकविवरणम्==
[[गोकर्णम्]] आरभ्य [[कन्याकुमारी|कन्याकुमारीक्षेत्रं]] यावत् भूभागः कदाचित् केरळभूमिरासीत् । परन्तु, उत्तरतः दक्षिणं यावत् केचन भागाः अन्यत्र योजिताः । अतः अवशिष्टः मध्यभागः एव सम्प्रति केरळराज्यं वर्तते ।[[सञ्चिका:Kerala_population_density_map.jpg|अंगूठा|'''केरळराज्यस्य मानचित्रम्''']][[भारतम्|भारतस्य]] दक्षिणभागे पश्चिमकोणे उत्तराक्षांशः 8°18'-12°48'–मध्ये, पूर्वरेखांशः 74°52'-77°22'-मध्ये<ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२७</ref> एव केरळराज्यम् वर्तते । केरळराज्ये वत्सरस्य अर्धाधिकं कालं मेघो वर्षति । प्रवहन्ति प्रभूतजलाः नद्यो भूयस्यः । भूप्रकृतिमनुसृत्य केरळं मलनाड् (गिरिप्रदेशः), इडनाड् (मध्यपदेशः), तीरसमतलम् इति त्रिधा विभक्तं वर्तते । पूर्वसीमि सह्याचलप्रदेशः एव मलनाट् (गिरिप्रदेशः) । पश्चिमे भागे समुद्रतीरसमीपस्थितस्य समतलस्य तथा मलनाड् इत्यस्य च मध्ये वर्तमानः निम्नोन्नतप्रदेशः एव इडनाड् । मलनाड् भागस्य विस्तृतिः २१८५० च.कि.मी इदं केरळविस्तृते ५६% भवति । औनत्ये प्रथमं स्थानं हिमालयस्थानां शृङ्गाणामेव । द्वितीयं स्थानं केरळस्य पश्चिमघट्टे स्थितस्य आनमुडि शॄङ्गस्यैव (२६९४ मीटर्)।
=== जलवायुः ===
केरळ-राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । इदं राज्यं भूमध्यरेखायाः समीपे स्थितम् अस्ति । अतः अस्मिन् राज्ये उष्णतायाः आधिक्यं भवति । किन्तु अरब-महासागरस्य जलवायुः आर्द्रः भवति । तेन कारणेन उष्णतायां न्यूनता भवति । फरवरी-मासतः मई-मासपर्यन्तं ग्रीष्मर्तुः भवति । जून-मासतः सितम्बर-मासपर्यन्तं वर्षर्तुः भवति । शीतर्तौ अस्य नगरस्य तापमानं २२ डिग्री से. तः ३२ डिग्री से. पर्यन्तं भवति । पेरियार, भारतपूजहा, पाम्बा, चालाकुडी च इत्यादयः केरळ-राज्यस्य प्रमुखाः नद्यः सन्ति । अस्य राज्यस्य दक्षिणभागे अल्पमात्रायां वर्षा भवति । किन्तु औत्तराहभागेषु वर्षायाः आधिक्यं भवति । आवर्षं ४० तः २०० इन्च् मात्रात्मिकाः वर्षाः भवन्ति । अनेन कारणेन अस्य राज्यस्य नद्यः जलेन परिपूर्णाः भवन्ति । एवं च परिवहनाय नदीमार्गाः अपि प्रयुज्यन्ते <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३२</ref>।
===नद्यः===
केरळे ४४ नद्यः सन्ति । तासु ४१ नद्यः पूर्वभागात् पश्चिमदिशि अरबसागरेण ततलयं प्राप्नुवाद्भिः कासारैश्च मिलन्ति । दीर्घा नदी- निळा (भारतप्पुळा) ह्रस्वे नद्यौ- पूरप्परम्पनदी, कलनाटनदी च ।
आनमला (तमिळ्नाड) एव निळायाः उद्भवस्थानम् । गायत्री, कण्णगी, कल्पाली, नूता च निळायाः पोषकनद्यः । पेरियार (चूणी/पूर्णा) देविकुलसमीपस्थात् शिवगिरेः उद्भूय पीरुमेट देविकुलं तोटुपुळा, मूवाट्टुपुळा कुन्नलुनाट परवूरु उपमण्डलैः आलुवां प्राप्य द्विधा भवति । ततः नद्याः एका शाखा चालक्कुटीनद्या मिलति । अपरा तु वेम्पनाटकासरेण च मिलति ।
चालियार् नदी एलम्परलिगिरेः उदभवति । बेप्पूरागत्य सागरेण मिलति । पम्पा शबरिगिरेः समीपस्थात् पीरुमेडुतः उद्भवति । कतलटयार् नदी कुललूजुषागिरेः उद् भूय अष्टमुडिकासारेण मिलति । पूर्वगामिनिषु नदीषु पाम्पार, भवानी च तामिळ्नाड् राज्यं प्रति, कबनी [[कर्णाटकराज्यम्|कर्णाटकं]] प्रति च गच्छति ।
====नदीनां नामानि====
पाश्चिमवाहिन्यः[[सञ्चिका:Kadakali_painting.jpg|अंगूठा|188x188पिक्सेल|'''विशेषकला कथाकेळिः''']]
{| class="wikitable"
!क्रमसंख्या
!नाम
!दैर्घ्यम्
|-
|१
|नेय्यार्
|५६
|-
|२
|करमना
|६७
|-
|३
|वामनपुरम्
|८०
|-
|४
|इल्लिक्करा
|५६
|-
|५
|कतलटा
|१२०
|-
|६
|अच्चनकोविल
|१२८
|-
|७
|पम्पा
|१७६
|-
|८
|मणिमला
|९१
|-
|९
|मीनाच्चिल्
|६७
|-
|१०
|मूवाट्टुपुषा
|१२०
|-
|११
|पेरियार् (पूर्णा)
|२२७
|-
|१२
|चालक्कुटी
|१४४
|-
|१३
|करुवण्णूरु
|४८
|-
|१४
|कीच्चेरी
|४३
|-
|१५
|भारतप्पुषा (निला)
|३७४.४०
|-
|१६
|तिरुरु
|४८
|-
|१७
|पूरप्परम्प
|८
|-
|१८
|कटलुण्टी
|१३०
|-
|१९
|चालियार्
|१६८
|-
|२०
|कल्लाय
|२२
|-
|२१
|कोरप्पुषा
|४०
|-
|२२
|कुट्टयाटी
|७३
|-
|२३
|माही
|५४
|-
|२४
|तलशशेटी
|२८
|-
|२५
|अञ्चरल्लण्टी
|६४
|-
|२६
|वलपट्ट्णम्
|११२
|-
|२७
|कुप्पम्
|७०
|-
|२८
|रामपुरम्
|१९
|-
|२९
|पेरुम्पा
|४०
|-
|३०
|कव्याय
|२२
|-
|३१
|कार्यङ्कोट्
|६४
|-
|३२
|नीलेश्वरम्
|४६
|-
|३३
|चिट्टार्
|२५
|-
|३४
|बेक्कल
|१०
|-
|३५
|कलनाट
|८
|-
|३६
|चन्द्रगिरिः
|१०४
|-
|३७
|मोग्राल्
|३३
|-
|३८
|कुम्पला
|१०
|-
|३९
|षिरिया
|६०
|-
|४०
|उप्पला
|५०
|-
|४१
|मञ्चेश्वरम्
|१६
|}
=== पूर्वगामिन्यः ===
१.पारपार २.भवानी ३.कबनी
=== कासाराः ===
२६० च.कि.मी दैर्घ्ययुतः वेम्पानाटकासारः एव कासारेषु प्रथमस्थानम् आप्नोति । अष्टमुडिकासारस्य दैर्घ्यं ५५ च कि.मी । अन्ये कासारास्तु वेली, कटिनंकुलं अञ्चुतेड्डु इटवा, नटयरा, परवूरु, कायङ्कुलं कोटिङ्गुल्लूरु इत्येत् ।
प्रकृतिदत्तशुद्धजलकासारो भवति शास्ताङ्कोट्टा। विस्तृतिः ४-च.कि.मी अगधता ४७ पादमिता ।
==इतिहासः==
रामायण-महाभारत-आदिकाव्ययोः अस्य राज्यस्य उल्लेखः प्राप्यते । प्रथमपञ्चशताब्द्यां केरळ-राज्यं तमिऴकम-क्षेत्रस्य कश्चन भागः आसीत् । तस्मिन् क्षेत्रे पाण्ड्य-शासकानां, चौल-शासकानां, चेर-शासकानां च शासनम् आसीत् । ये अरबव्यापारिणः आसन्, तैः षष्ठशताब्दीतः अष्टमशताब्दीपर्यन्तम् अस्मिन् क्षेत्रे इस्लाम-धर्मस्य प्रभावः स्थापितः आसीत् । अष्टमशताब्दीतः द्वादशशताब्दीपर्यन्तं कुलशेखर-राजवंशस्य शासनम् आसीत् । तस्मिन् काले अस्य क्षेत्रस्य प्रमुखा भाषा “मलयाळम्” अभवत् । ई. स. १४९८ तमे वर्षे पुर्तगालदेशीयः वास्कोडिगामा इत्याख्यः व्यापारी कालीकट-तटं प्राप्तवान् । सः प्रथमः व्यापारी आसीत्, यः समुद्रमार्गेण भारतम् आगतवान् आसीत् । तदनन्तरं हॉलेण्ड्, फ्रान्स्, इङ्ग्लैण्ड् इत्यादिभ्यः देशेभ्यः व्यापारिणः समागतवन्तः । यूरोपदेशीयाः समूहाः अत्र आगत्य यन्त्रागारान् स्थापितवन्तः । भारतस्य स्वातन्त्र्यप्राप्त्यनन्तरम् ई. स. १९४९ तमस्य वर्षस्य जुलाई-मासस्य १ दिनाङ्के त्रावणकोरराज्यं, कॊच्चीनराज्यं च स्थापितम् । ई. स. १९५६ तमे वर्षे द्वयोः राज्ययोः सम्मेलनेन केरळ-राज्यस्य निर्माणं कृतम् <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२९</ref>।
==प्राथमिकविवरणानि==
{| class="wikitable"
|राजधानी
|श्री अनन्तपुरम् (तिरुवनन्तपुरम्)
|-
|विस्तृतिः
|३८८६३ च.कि.मी
|-
|जनसंख्या
|३१, ८४१,३७४(२००८)
|-
|-
|-
|स्त्रियः
|१६.३६,९५,५५ (२००८)
|-
| -
|१७३६६३८७ (२०११)
|-
|पुरुषाः
|१५,४७१,४२० (२००८)
|-
| -
|१६०२१२९० (२०११)
|-
|स्त्री-पुरुषानुपातः
|१०३६ स्त्रीणां १००० पुरुषाः
|-
|जननप्रतिशतम्
|१००० जनानां १७.०% (१९९५)
|-
| -
|१४.६% (२००८)
|-
|मरणप्रतिशतम्
|१०००जनानां ६.०% (१९९५)
|-
| -
|६.६% (२००८)
|-
|आयुर्दैर्ध्यम्
|६९(१९९५), ७१ (२००८)
|-
|अधिकजनसंख्यायुतजनपदः
|मलप्पुऱम्
|-
|अल्पजनसंख्यायुक्तजनपदः
|वयनाड्
|-
|नियमसभामण्डलानि
|१४०
|-
|लोकसभामण्डलानि
|२०
|-
|राज्यसभास्थानानि
|९
|-
|पञ्चायताः
|९७८
|-
|विकसनब्लोकृ
|१५२
|-
|ग्रामाः
|१०१८
|-
|उपमण्डलानि
|६३
|-
|सुशिक्षितजनप्रतिशतम्
|९३.९१ (२०११)
|-
|कार्पोरेशन्
|५
|-
|नगरसभाः
|५३
|-
|तीरदेशदैर्घ्यम्
|५८० कि.मी
|-
|नद्यः
|४४
|-
|पाश्चिमगामिन्यः
|४१
|-
|उत्तरगामिन्यः
|३
|-
|राज्यपशुः
|गजः
|-
|राज्यभाषा
|मलयाळम्
|-
|राज्यपक्षी
|चातकः
|-
|राज्यवृक्षः
|नालिकेरः
|-
|राज्यपुष्पम्
|कर्णिकारः
|-
|दीर्घा नदी
|निळा (भारतपुऴा) -२५१ कि.मी
|-
|उन्नतनदी
|आनमुटी – २६५२३
|-
|प्रतिशीर्षवार्षिकादयः
|९००० रु
|}
[[सञ्चिका:Kannurfort1.JPG|अंगूठा|250x250पिक्सेल|'''केरळस्य सुन्दरः परिसरः''']]
==मण्डलानि==
केरळराज्ये १४ मण्डलानि सन्ति ।
{|
|
{|border="1" cellpadding="1" cellspacing="1" width="98%" style="border:1px solid black"
! width="10%" |विभाग
! width="10%" |सङ्केतः
! width="25%" |मण्डलम्
! width="25%" |केन्द्रम्
! width="10%" |जनसङ्ख्या (२०११)<ref>{{cite web| title=Census 2011 | url= https://census2011.co.in/census/state/districtlist/kerala.html}}</ref>
! width="10%" |विस्तीर्णता (किमी²)
! width="10%" |सान्द्रता (प्रती किमी²)
|- bgcolor="#F4F9FF"
|KL
|AL
|[[अलप्पुळामण्डलम्|आलप्पुऴा]]
|[[अलप्पुळा|आलप्पुऴा]]
|२,१२७७८९
|१,४१४
|१,४८९
|- bgcolor="#F4F9FF"
|KL
|ER
|[[एर्नाकुलम-मण्डलम्|ऎरणाकुळम्]]
|[[कोची|कॊच्ची]]
|३,२८२,३८८
|२,९५१
|१,०५०
|- bgcolor="#F4F9FF"
|KL
|ID
|[[इडुक्कीमण्डलम्|इटुक्की]]
|[[पैनाव|पैनाव्]]
|१,१०८,९७४
|४,४७९
|२५२
|- bgcolor="#F4F9FF"
|KL
|KL
|[[कोल्लम-मण्डलम्|कॊल्लम्]]
|[[कोल्लम|कॊल्लम्]]
|२,६३५,३७५
|२,४९८
|१,०३४
|- bgcolor="#F4F9FF"
|KL
|KN
|[[कण्णुरमण्डलम्|कण्णूर्]]
|[[कण्णुर|कण्णूर्]]
|२,५२३,००३
|२,९६६
|८१३
|- bgcolor="#F4F9FF"
|KL
|KS
|[[कासारगोडमण्डलम्|कासरकोट्]]
|[[कासारगोड|कासरकोट्]]
|१,३०७,३७५
|१,९९२
|६०४
|- bgcolor="#F4F9FF"
|KL
|KT
|[[कोट्टायम-मण्डलम्|कोट्टयम्]]
|[[कोट्टायम|कोट्टयम्]]
|१,९७४,५५२
|२,२०३
|८८६
|- bgcolor="#F4F9FF"
|KL
|KZ
|[[कोझिकोडेमण्डलम्|कोऴिक्कोट्]]
|[[कोझिकोडे|कोऴिक्कोट्]]
|३,०८६,२९३
|२,३४५
|१,२२८
|- bgcolor="#F4F9FF"
|KL
|MA
|[[मलप्पुरम-मण्डलम्|मलप्पुऱम्]]
|[[मलप्पुरम|मलप्पुऱम्]]
|४,११२,९२०
|३,५५०
|१,०२२
|- bgcolor="#F4F9FF"
|KL
|PL
|[[पलक्कडमण्डलम्|पालक्काट्]]
|[[पलक्कड|पालक्काट्]]
|२,८०९,९३४
|४,४८०
|५८४
|- bgcolor="#F4F9FF"
|KL
|PT
|[[पट्टनम्तिट्टामण्डलम्|पत्तनंतिट्टा]]
|[[पट्टनम्तिट्टा|पत्तनंतिट्टा]]
|१,१९७,४१२
|२,४६२
|५००
|- bgcolor="#F4F9FF"
|KL
|TS
|[[थ्रिसुरमण्डलम्|तृश्शूर्]]
|[[थ्रिसुर|तृश्शूर्]]
|३,१२१,२००
|३,०३२
|९८१
|- bgcolor="#F4F9FF"
|KL
|TV
|[[तिरुवअनंतपुरम-मण्डलम्|तिरुवनन्तपुरम्]]
|[[तिरुवअनंतपुरम|तिरुवनन्तपुरम्]]
|३,३०१,४२७
|२,१९२
|१,४७६
|- bgcolor="#F4F9FF"
|KL
|WA
|[[वायनाडमण्डलम्|वयनाट्]]
|[[कल्पेट्टा]]
|८१७,४२०
|२,१३१
|३६९
|
|}
|}
==राजनीतिः==
केरळ-राज्यं भारतस्य राजनैतिकप्रयोगशाला कथ्यते । भारतदेशे यान्त्रिकीमतदानस्य प्रयोगः केरळ-राज्ये एव सर्वप्रथम् अभवत् । केरळ-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः १४० स्थानानि सन्ति । केरळराज्ये लोकसभायाः २० स्थानानि, राज्यसभायाः च ९ स्थानानि च सन्ति । विधानसभायाम् एङ्ग्लो-इण्डियन्-समूहस्य एकः प्रतिनिधिः नियोज्यते । केरळ-राज्ये बहूनि राजनैतिकसमूहाः, सङ्घटनानि च सन्ति । यथा - “भारतीय कम्युनिस्ट पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “मुस्लिम लीग केरळ स्टेट् कमेटी”, “केरळ कॉङ्ग्रेस्”, “जनता दल (सेक्युलर)”, “रिवोल्यूशनरी सोशलिस्ट् पार्टी” च इत्यादयः केरळ-राज्यस्य राजनैतिकसमूहाः सन्ति । “ई. एम्. एस्. नम्बूदरीपाद” इत्याख्यः केरळ-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । सः भारतस्य “कम्युनिस्ट पार्टी (मार्क्सवादी) इत्यस्य समूहस्य नेता आसीत् <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२९</ref>।
==जनसङ्ख्या==
ई. स. १९६१ तमे वर्षे केरळ-राज्यस्य स्थापना अभवत् । ई. स. १८८१ तमे वर्षे केरळ-राज्यस्य जनगणना कृता । सप्तदशशताब्द्याः प्रारम्भे केरळ-राज्यस्य जनसङ्ख्या प्रायः त्रिंशल्लक्षम् आसीत् । ई. स. १८५० तमे वर्षे पञ्चचत्वारिंशल्लक्षम् अभवत् । १९०१ तमे वर्षे चतुष्षष्टीलक्षम् आसीत् । १९९१ तमस्य वर्षस्य जनसङ्ख्या २९१ लक्षम् आसीत् । २००१ वर्षस्य जनगणनायां केरळ-राज्यस्य जनसङ्ख्या ३,१८,४१,३७४ अभवत् । २०११ तमस्य वर्षस्य जनगणनायाम् अस्य राज्यस्य जनसङ्ख्या ३,३३,८७,६७७ अस्ति । तेषु १,६०,२१,२९० पुरुषाः, १,७३,६६,३८७ महिलाः च सन्ति । <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२६</ref>।
==भाषा==
“मलयाळम्” केरळ-राज्यस्य प्रमुखा भाषा अस्ति । इयं द्रविडपरिवारस्य भाषासु अन्यतमा वर्तते । अस्याः भाषायाः उत्पत्तिविषयकानि विभिन्नमतानि सन्ति । उच्यते यत् – “भौगोलिककारणैः द्रविडभाषायाः स्वतन्त्ररूपेण समुद्भूता एषा मलयाळ-भाषा । अपरं मतम् अस्ति यत् – “तमिऴ-भाषायाः मलयाळ-भाषायाः उत्पत्तिः जाता । तमिऴ-संस्कृत-भाषाभ्यां सह मलयाळ-भाषायाः सम्बन्धः घनिष्ठः अस्ति । मलयाळ-भाषायाः साहित्यानि अपि अतीव पुरातनानि सन्ति । किन्तु त्रयोदशशताब्दीतः साहित्यिकभाषारूपेण अस्याः भाषायाः विकासः जातः । तस्मिन् काले लिखितं “रामचरितम्” मलयाळम्-भाषायाः आदिकाव्यं मन्यते ।
==साहित्यम्==
मलयाळ-भाषायाः साहित्यम् अष्टशताद्या प्राचीनम् अस्ति । किन्तु मलयाळ-साहित्यस्य प्राचीनतायाः प्रमाणं कस्यापि ग्रन्थे न प्राप्यते । “प्रारम्भिककाले लोकसाहित्यस्य प्रभावः आसीत्” इति मन्यते । मलयाळ-साहित्यकाराणां तमिऴ-भाषायै, संस्कृत-भाषायै महत्त्वपूर्णं योगदानम् अस्ति । केरळ-राज्यस्य बहुभिः विद्वद्भिः कन्नड-भाषायां, तुळु-भाषायां, कोङ्कणी-भाषायां, हिन्दी-भाषायां च अपि साहित्यानि रचितानि । एकोनविंशतिशताब्द्यां काव्यानि एव रचितानि आसन् । “रामचरितम्” इत्येतत् काव्यं मलयाळम्-साहित्यस्य प्रारम्भिकदशाम् अवबोधयति । “रामचरितम्” मलयाळ-भाषायाः प्रारम्भिककाव्यं मन्यते । तथापि केरळ-राज्यस्य साहित्यिकपरम्परा तस्मादपि प्राचीना अस्ति । पुरा केरळ-राज्यस्य साहित्यं तमिळ-भाषया सह सम्बद्धम् आसीत् । तमिऴ-भाषायाः प्रारम्भिकाणि साहित्यानि “सङ्गमकृतयः” इति नाम्ना ज्ञायन्ते ।
सङ्गमकालीनरचनानां प्राचीनकालस्य चेर-साम्राज्येन सह सम्बन्धः आसीत् । “पतिट्टिप्पत्तु” नामिका सङ्गमकालीना रचना अस्ति । तस्यां रचनायां चेर-राज्ञां प्रशस्तिगीतानि सन्ति । “सिलप्पदिकारं” इति नामकं महाकाव्यं “इलङ्गो अडिगल” इत्याख्येन कविना कृतम् आसीत् । तस्य जन्म अपि चेर-देशे अभवत् । “सिलप्पदिकारं” महाकाव्यस्य खण्डत्रयम् अस्ति । तेषु खण्डेषु “वञ्चिक्काण्डम्” नामके खण्डे चेर-देशस्य घटनानाम् उल्लेखः अस्ति । “नाबूदीरी”, “राम पणिक्कर” इत्याख्यौ तमिऴ-भाषायाः साहित्यकारौ आस्ताम् । अपरं च “एषुत्तच्छन” इत्याख्यः साहित्यकारः तमिऴ-भाषायाः जनकः मन्यते । ई. स. १९६५ तमे वर्षे “जी. शङ्कर कुरुप” इत्याख्येन “ज्ञानपीठपुरस्कारः” प्राप्तः । “सरदार पणिक्कर”, “शिवशङ्कर पिल्लै”, “वैकम” च इत्यादयः मलयाळम्-भाषायाः गद्यकाराः सन्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३४</ref>।
==शिक्षणम्==
२०११ वर्षस्य जनगणनानुसारं केरळ-राज्यस्य साक्षरतामानं ९४ प्रतिशतम् अस्ति । अतः भारतस्य सर्वाधिकं साक्षरतामानम् अपि केरळ-राज्यस्य एव अस्ति । तेषु पुरुषाणां साक्षरतामानं ९६.०३ प्रतिशतं, महिलानां च साक्षरतामानं ९१.९८ प्रतिशतम् अस्ति । भारतस्य प्रथमं पूर्णसाक्षरनगरं केरळ-राज्यस्य कोट्टयम्-नगरम् अस्ति । एवं च भारतस्य प्रथमं पूर्णसाक्षरमण्डलम् अपि केरळ-राज्यस्य एर्णाकुल-मण्डलम् अस्ति । केरळ-राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । “भारतीय प्रबन्धन संस्थानम्, कोझीकोड”, “केरळविश्वविद्यालयः, तिरुवनन्तपुरम्”, “कालीकटविश्वविद्यालयः,कोझीकोड”, “महात्मा गान्धी विश्वविद्यालयः, कोट्टयम्”, “कन्नौरविश्वविद्यालय, कन्नौर”, “सेण्ट्रल् मरीन् फिशरीज् रिसर्च् संस्थानम्, कॊच्ची”, “केन्द्रीय मत्स्य संस्थानम्”, “नॉटिकल् एण्ड् इञ्जीनियरिङ्ग् ट्रेनिङ्ग्, कॊच्ची”, “केरळ कृषि विश्वविद्यालयः, तृश्शूर्”, “केरळ इन्स्टीट्यूट् ऑफ् टूरिज्म् स्टडीज्, तिरुवनन्तपुरम्” च इत्यादीनि केरळ-राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३३</ref>।
==अर्थव्यवस्था, कृषिः च==
केरळ-नगरस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ५० प्रतिशतं जनाः कृष्याधारिताः सन्ति । अस्मिन् राज्ये निर्यासस्य (Rubber) ९२ प्रतिशतं, एलायाः ७० प्रतिशतं, श्यामवल्याः ९८ प्रतिशतम् उत्पादनं भवति । राज्येऽस्मिन् अन्ये उपस्कराः अपि उत्पाद्यन्ते । तेषु श्यामवल्ली महत्त्वपूर्णा वर्तते । केरळ-राज्यम् “उपस्कराणां प्रदेशः” कथ्यते । अस्य राज्यस्य कृषिपद्धतिः अन्येषां राज्यानाम् अपेक्षया भिन्ना वर्तते । भारतस्य अन्येषां राज्यानाम् अपेक्षया अल्पजन्मवृद्धिमानं, अल्पशिशुमृत्युमानं, उच्चसाक्षरता, उच्चशिक्षणं च इत्यादिषु क्षेत्रेषु प्रगतिशीलम् अस्ति । एतानि सर्वाणि आर्थिकप्रगतेः कारणानि सन्ति । वाणिज्यिकः वित्तकोषः, सर्वकारीयः वित्तकोषः, मुद्रा विनिमय व्यवस्था, यातायातस्य विकासः, शिक्षास्वास्थ्यादिषु क्षेत्रेषु प्रगतिः इत्यादयः केरळ-राज्यस्य अर्थव्यवस्थायाः आधारः अस्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३२</ref>।
===उद्योगाः===
केरळ-राज्यस्य उद्योगाः प्राकृतिकसंसाधनाधारिताः सन्ति । हस्तशिल्पः, हस्तकला, मृत्पात्राणि, नारिकेलं, मत्स्यतैलं च इत्यादयः प्रमुखाः उद्योगाः सन्ति । केरळ-राज्ये तिरुवनन्तपुरम-नगरे “सॉफ्टवेर् टेक्नोलॉजी पार्क् ऑफ् इण्डिया” इत्यस्यां संस्थायाः परिसरे सप्त घटकाः सन्ति । केरळ-राज्ये “नेशनल टेक्सटाइल् कॉर्पोरेश्न्” इत्यस्याः संस्थायाः पञ्च वस्त्रागाराः सन्ति । “कॊच्ची ऑयल् रिफाइनरी”, “कॊच्ची शिप् यार्ड्”, “फर्टीलाइजर् एण्ड् केमिकल्स् ट्रावणकोर लिमिटेड्”, “हिन्दुस्तान लैटेक्स् लिमिटेड्”, “इण्डियन् रेयर् एर्थ्स् लिमिटेड्, एर्णाकुलम्”, “इण्डियन् टेलिफोन् इण्डस्ट्रिज्, पालक्काट्”, “इन्स्टुमेंशन् लिमिटेड, पालक्काट्”, “हिन्दुस्तान इन्सेक्टिसाइड्स् लिमिटेड् एर्णाकुलम”, “बामर लॉरी कम्पनी लिमिटेड्, एर्णाकुलम”, “हिन्दुस्तान ऑर्गेनिक् केमिकल्स् लिमिटेड्, एर्णाकुलम”, “कण्णूर स्पिन्निङ्ग् एण्ड् वीविङ्ग् मिल्स्”, “विजयमोहिनी मिल्स्, तिरुवनन्तपुरम”, “पार्वती मिल्स्, कोल्ल्म”, “केरळ लक्ष्मी मिल्स्, तृश्शूर्”, “अलगप्पा टेक्स्टाइल् मिल्स्, तृश्शूर्” च इत्यादीनि केन्द्रियव्यावसायिकसंस्थानानि सन्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३३</ref>।
===खानिजाः===
इल्मनैट रुट्टल्, मोणोसैट्ट, सिर्कोण्, गार्नैट्ट, सिलिमनैट्ट, माग्नट्टैट्ट इत्येते धातवः केरळस्य् तीरप्रदेशेवु सन्ति । ग्रफैट्टः तिरुवनन्तपुरं ननपदस्य वेतलनाट चाङ्डभाषेषु कोतलं जनपदस्य पिरालिमट्टे पेरिङ्डालायां चिडूरे मणवकलाटे च ग्राफैट्ट निक्षेपोऽस्ति ग्लाससिकताः –आलप्पुषायां चेर्तला, पालिप्पुर पाणावतली, कोलकोतमङ्गलं प्रदेशेषु दृश्यते । बोळसैट- वटक्कुम्मरी, चिट्टवट्टं शूरनाट, आदिच्चनतनूरु ग्रामेषु ।
==जनाः==
अस्य राज्यस्य जनाः मलयाळम्-भाषया व्यवहरन्ति । इयं द्रविड-परिवास्य प्रमुखा भाषा अस्ति । अस्मिन् राज्ये विभिन्न धर्माणां, जातीनां च जनाः निवसन्ति । अत्र आदिवासिनः अपि अधिकाः सन्ति । हिन्दुधर्मः, ईसाई-धर्मः, इस्लाम-धर्मः च केरळ-राज्यस्य प्रमुखाः धर्माः सन्ति । तत्र बौद्ध-धर्मस्य, जैन-धर्मस्य, पारसी-धर्मस्य, सिक्ख-धर्मस्य, बहाई-धर्मस्य च अनुयायिनः अपि निवसन्ति । अष्टमशताब्द्याः केरळ-राज्ये जातिव्यवस्था प्रचलन्ती अस्ति । अनुसूचितजातिः, अनुसूचितजनजातिः च अपि जातिव्यस्थायां सम्मिलिता सन्ति । जातिव्यवस्थायाः कारणादेव राज्ये उच्चनीचभावः उद्भूतः । किन्तु वर्तमानकेरळीयसमाजे उच्चनीचभावः नास्ति । किन्तु जातिव्यवस्था तु अस्ति एव । केरळ-राज्ये विभिन्नधर्माणां मन्दिराणि स्थितानि सन्ति । तेषां धर्माणाम् अनुष्ठानैः केरळ-राज्यस्य संस्कृतिः परिपुष्टा जाता । साहित्यस्य, कलायाः च विकासे तैः धर्मैः महत्त्वपूर्णाणि कार्याणि कृतानि सन्ति । तेन केरळ-राज्यस्य संस्कृतेः विकासः अपि भवति ।
==कला, संस्कृतिः च==
केरळ-राज्ये पञ्चाशताधिकानि लोकनृत्यानि प्रचलितानि सन्ति । तेषु नृत्येषु कलीपट्टम, कोलम, कोलकली, वेलाकलील, थाप्पुकली, कुरावरकली च इत्यादयः प्रमुखानि लोकनृत्यानि सन्ति । भारतीयशास्त्रीयेषु षण्नृत्येषु कथाकली-नृत्यं केरळ-राज्येन सह सम्बद्धम् अस्ति । केरळ-राज्ये चण्डा, मदालम, चेङ्गाला इत्यादीनि प्रमुखाणि वाद्ययन्त्राणि सन्ति । अस्य प्रदेशस्य स्त्रियः अन्यप्रदेशानां स्त्रीणाम् अपेक्षया अधिकाः स्वतन्त्राः, शिक्षिताः च सन्ति । केरळ-राज्ये विभिन्नसंस्कृतीनां, धर्माणां जनाः निवसन्ति । केरळ-राज्ये बहूनि पर्वाणि, उत्सवाः च आचर्यन्ते । एतेषु उत्सवेषु बहवः उत्सवाः धार्मिकाः सन्ति । ते उत्सवाः हिन्दुपरम्पराधारिताः सन्ति । अस्य राज्यस्य प्रत्येकं राज्यानां भिन्न-भिन्नोत्सवाः भवन्ति । “ओणम” केरळ-राज्यस्य प्रसिद्धः उत्सवः वर्तते । अयम् उत्सवः सम्पूर्णे भारते प्रसिद्धः अस्ति । सस्यानां कर्तनकाले अयम् उत्सवः आचर्यते । केरळ-राज्ये नवरात्रिपर्व सरस्वतीपूजनरूपेण आचर्यते । अपरं च महाशिवरात्रिपर्व अपि पेरियारनद्याः तटे उत्साहपूर्वकम् आचर्यते । ये मुस्लिम-जनाः भवन्ति ते बकरीद, मुहरम, मिलाद-ए-शरीफ, रमजान इत्यादयः उत्सवान् आचरन्ति । अस्मिन् राज्ये हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च देवालयाः सन्ति । सर्वे जनाः स्वदेवालयेषु उत्सवान् आचरन्ति<ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३३</ref> ।
==महानगराणि==
केरळ-राज्ये मुख्यतः त्रीणि बृहन्नगराणि सन्ति । तानि - कॊच्ची-नगरं, कोऴिक्कोट्-नगरं (कालीकट), पालक्कड-नगरं च ।
=== कॊच्ची ===
कॊच्ची-महानगरं केरळ-राज्यस्य ऎरणाकुळम्-मण्डलस्य कश्चन भागः अस्ति । इदं नगरं “कॊच्चीन” इति गोश्री इत्यपि नाम्ना ज्ञायते । कॊच्ची-महानगरं समुद्रतटे स्थितम् अस्ति । नगरमिदं केरळ-राज्यस्य पोताश्रयः वर्तते । “कोचु अजहि” इति शब्दयोः कॊच्ची इति नामकरणम् अभवत् । अस्य नगरस्य उल्लेखः प्राचीनयात्रिकाणां लिखितेषु लेखेषु प्राप्यते । विश्वस्य विभिन्नदेशेभ्यः जनाः तत्र भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे पुर्तगाली-जनाः अधिकमात्रायां निवसन्ति । अस्य नगरस्य इतिहासः अतीवपुरातनः अस्ति । चतुर्दशशताब्द्याम् इदं नगरम् आविर्भूतम् । बहुभिः यात्रिकैः ऐतिहासिकलेखेषु अस्य वर्णनं कृतम् अस्ति । खाद्यपदार्थानां व्यापारस्य केन्द्रम् आसीत् इदं नगरम् । उपस्कराणाम्, औषधीनां च विशेषरूपेण व्यापारः क्रियते स्म । पुरा यहुदी-जनाः, चीनी-जनाः, पुर्तगाली-जनाः, यूनानी-जनाः, अरबदेशीयाः, रोमनदेशीयाः च अत्र आगत्य व्यापारं कुर्वन्ति स्म । अतः अस्य नगरस्य संस्कृतिः नैकधा वर्तते । अस्य नगरस्य स्थानीयजनेषु वैदेशिकसंस्कृतीनाम् अत्यधिकः प्रभावः जातः । अनेन कारणेन अस्य नगरस्य संस्कृतिः मिश्रिता अस्ति ।
कॊच्ची-महानगरे नैकाः भोजनालयाः सन्ति । ये जनाः भारतस्य विभिन्नराज्येभ्यः कॊच्ची-महानगरं गच्छन्ति, ते अस्य नगरस्य विभिन्नप्रकारकाणि व्यञ्जनानि खादितुं भोजनालयं गच्छन्ति । कॊच्ची-महानगरे पर्यटनाय अपि बहूनि ऐतिहासिकस्थलानि, मन्दिराणि, उद्यानानि च सन्ति । ये जनाः प्रकृतिप्रेमिणः सन्ति, तेभ्यः तु भ्रमणार्थम् उत्तमं नगरम् अस्ति । नगरस्य समीपे अथिरापल्ली-जलप्रपातः वर्तते । अस्य जलप्रपातस्य प्राकृतिकं सौन्दर्यम् अपि दर्शनीयं भवति । बैकवॉटर्स्-स्थलं कॊच्ची-नगरस्य रमणीयं स्थलं वर्तते । तत्स्थलं वेम्बनाद-तडागस्य कश्चन भागः एव अस्ति । वेम्बनाद-तडागः केरळ-राज्यस्य बृहत्तमः तडागः वर्तते । अरबसागरस्य तटे “मरीन ड्राइव” इत्येतत् स्थलं युगलेभ्यः महत्त्वपूर्णम् अस्ति । कॊच्ची-नगरे एकः दुर्गः अपि अस्ति । सः दुर्गः मतञ्चेर्री-प्रायद्वीपे स्थितः अस्ति । अस्मिन् स्थले “मतंचेर्री महल”, “सान्ता क्रूज् बेसीलिका” च इत्येते स्थले आकर्षणस्य केन्द्रे स्तः । अस्य नगरस्य वातावरणं सर्वदा अनूकूलं भवति । अतः कस्मिँश्चिदपि काले यात्रां कर्तुं शक्यते । मई-मासे तत्र उष्णतायाः आधिक्यं भवति । वर्षर्तौ अपि कॊच्ची-नगरे वृष्टिः अधिका भवति ।
कॊच्ची-महानगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कॊच्ची-नगरे द्वे रेलस्थानके स्तः । ऎरणाकुळम्-जङ्क्शन, ऎरणाकुळम् टाउन् च । ऎरणाकुळम्-जङ्क्शन दक्षिणभागस्य रेलस्थानकम् अस्ति । ऎरणाकुळम्-टाउन् उत्तरभागस्य रेलस्थानकम् अस्ति । ते रेलस्थानके भारतस्य विभिन्ननगरैः सह सम्बद्धे स्तः । नेदुम्बस्सेरी-स्थले कॊच्चीन-नगरस्य विमानस्थानकं स्थितम् अस्ति । तद्विमानस्थानकं कॊच्ची-नगरात् २५ किलोमीटर्मिते दूरे स्थितम् अस्ति । एतद्विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । विमानस्थानकात् कॊच्ची-नगरं गन्तुं भाटकयानानि प्राप्यन्ते ।
===कोऴिक्कोट् ===
कोऴिक्कोट्-नगरं केरळ-राज्यस्य कोऴिक्कोट्-मण्डलस्य मुख्यालयम् अस्ति । नगरमिदं “कालीकट” इति नाम्ना अपि ख्यातम् अस्ति । इदं केरळ-राज्यस्य दक्षिण-पश्चिमतटे स्थितमस्ति । पुरा नगरमिदं व्यापारकेन्द्रम् आसीत् । इतिहासकाराः कथयन्ति यत् – इदं नगरम् उपस्करेभ्यः, कौशेयोत्पादनाय च प्रसिद्धम् आसीत् । अतः एव हिन्दमहासागरस्य बहुभिः देशैः सह अस्य नगरस्य व्यापारिकसम्बन्धः आसीत् । अस्मिन् नगरे प्राचीनैतिहासिककालस्य पाषाणगुहाः प्राप्ताः । त्रयोदशशताब्द्याः अस्य नगरस्य अस्तित्त्वं प्राप्यते । इरनाड-राज्यस्य राज्ञा उदयावर-इत्याख्येन कोऴिक्कोट्-नगरं, पोन्नियङ्कर-नगरं च जितम् । तत्र तेन एकः दुर्गः अपि निर्मापितः । सः दुर्गः वेलापुरम् इति नाम्ना ज्ञायते । ई. स १४९८ तमे वर्षे “वास्कोडिगामा” इत्याख्यः पुर्गगालदेशीयः नाविकः तत्र सर्वप्रथमं समागतः । सः यूरोप-देशीयः आसीत् । अनन्तरम् अन्येभ्यः देशेभ्यः यात्रिकाः समागताः । समयान्तरे इदं नगरं जमोरिन-साम्राज्यस्य राजधानी अभवत् । अस्मिन् नगरे बहूनि साहित्यिकान्दोलनानि अपि जातानि । तेन बहवः क्षेत्रियलेखकाः समुद्भूताः । अस्मिन् नगरे नैकानि मन्दिराणि, चर्च्, उद्यानानि च सन्ति । “थिक्कोटी लाईट् हाउस्”, “मनाचिरा स्क्वेयर्”, “पजस्सीराजा-सङ्ग्रहालयः”, “कलिपोयिका लॉयन्स् पार्क्”, “तलीमन्दिरं”, “कक्कयम”, “कृष्णा मेनन सङ्ग्रहालयः”, “ताराघर”, “बीपोर”, “वाडाकर”, “तुषारगिरी”, “सायन्स् प्लेनेटोरियम्”, “पूकोट-तडागः” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति ।
कोऴिक्कोट्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह राष्ट्रियराजमार्गेण सम्बद्धम् अस्ति । मोफुस्सिल्-नामकं कोऴिक्कोट्-नगरे बसस्थानकम् अस्ति । कन्नूर, थलस्सेरी, पालक्काट्, ऎरणाकुळम् च इत्यादिभ्यः नगरेभ्यः ततः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । चेन्नै, कोयम्बटूर, बेङ्गळूरु, देहली, हैदराबाद, तिरूवनन्तपुरम, कॊच्ची, पालक्काट्, कन्नूर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण तस्मात् रेलस्थानकात् रेलयानानि प्राप्यन्ते । अस्य नगरस्य विमानस्थानकं करीपुर-इति नाम्ना प्रसिद्धम् अस्ति । एतद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कोझीकोड-नगरात् विमानस्थानकं २५ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भाटकयानानि, बसयानानि च प्राप्यन्ते ।
===पालक्काट्===
पालक्काट्-नगरं पुरा पालघाट इति नाम्ना ज्ञायते स्म । इदं नगरं केरळ-राज्यस्य पालक्काट्-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं केरळ-राज्यस्य पश्चिमभागे पर्वतीयक्षेत्रेषु स्थितम् अस्ति । पालक्काट्-नगरे व्रीहेः कृषिः क्रियते । अतः पलक्क्ड-नगरं “केरळ का धान का कटोरा”, “केरळ का अन्न भण्डार” वा इति कथ्यते । अस्मिन् मण्डले तमिऴ-जनाः अपि निवसन्ति । अतः अस्य मण्डलस्य संस्कृतिः, भोजनपद्धतिः च अपि भिन्ना वर्तते । कर्णाटकसङ्गीतक्षेत्रे “चेम्बई वैद्यनाथ भागावतार”, “पालक्कड मणि अय्यर” च इत्येतौ द्वौ प्रसिद्धौ सङ्गीतकारौ अभवताम् । इदं नगरम् तयोः जन्मस्थलं वर्तते । अतः पालक्काट्-नगरम् भारते प्रसिद्धम् अस्ति । पालक्काट्-मण्डले दुर्गाः, मन्दिराणि, जलबन्धाः, वन्यजीवाभयारण्यानि, जलप्रपाताः, उद्यानानि च सन्ति । अतः आवर्षं जनाः पर्यटनाय तत्र गच्छन्ति । मालमपुझा-जलबन्धः अपि आकर्षणस्य प्रमुखकेन्द्रम् अस्ति । “नेलियमपत्थी हिल स्टेशन”, “साइलेण्ट् वैली नेशनल् पार्क्”, “परम्बिकुलम वन्यजीव अभयारण्य”, “कञ्जिरापुझा-जलप्रपातः”, “धोनी-जलप्रपातः”, च अस्य स्थलस्य प्राकृतिकानि, वीक्षणीयानि स्थलानि सन्ति ।
पालक्काट्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । कोयम्बटूर, कॊच्ची, कोऴिक्कोट्, तृश्शूर् इत्यादिभ्यः नगरेभ्यः अपि बसयानानि प्राप्यन्ते । केरळसर्वकारेण बसयानानि प्रचालितानि सन्ति । पालक्काट्-नगरे एकं रेलस्थानकम् अस्ति । तत् “ओलवक्कोड जङ्क्शन्” इत्यपि कथ्यते । बेङ्गळूरु, चेन्नै, देहली, मुम्बई, हैदराबाद इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः ततः रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । कोयम्बटूर-नगरे अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । पालक्काट्-नगरात् ५० किलोमीटर्मिते दूरे स्थितम् अस्ति कोयम्बटूर-नगरम् । कोयम्बटूर-नगरात् पालक्काट्-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । कॊच्ची-विमानस्थानकम् अपि १६० किलोमीटर्मिते दूरे स्थितम् अस्ति । एवं च कोऴिक्कोट्-विमानस्थानकं ११० किलोमीटर्मिते दूरे स्थितम् अस्ति ।
==वीक्षणीयस्थलानि==
केरळ-राज्यं “दक्षिण का कश्मीर” इति कथ्यते । स्वस्य प्राकृतिकसौन्दर्येण इदं राज्यं देवतानां देशः अपि कथ्यते । केरळ-राज्यस्य कोवलमसमुद्रतटं विश्वस्मिन् प्रसिद्धम् अस्ति । तिरुवनन्तपुरम-नगरस्य पद्मनाभस्वामीमन्दिरं दक्षिणभारतीयवास्तुकलायाः प्रतिकृतिः अस्ति । केरळ-राज्यस्य कॊच्ची-महानगरं “अरबसागर की रानी” इति कथ्यते । केरळ-राज्यं पर्यटनस्थलानां केन्द्रं मन्यते । जगद्गुरुशङ्कराचार्यस्य कालटी-नामकं जन्मस्थलं केरळ-राज्ये स्थितम् अस्ति । अस्य राज्यस्य जलवायुः ऊष्णकटिबन्धीयः भवति । अतः अधिकमात्रायां पर्यटकाः तत्र गच्छन्ति । केरळ-राज्यं समुद्रतटे स्थितम् अस्ति अतः अधिकाधिकानि वीक्षणीयस्थलानि समुद्रतटे स्थितानि सन्ति । जनाः समुद्रतटस्य मनोहरं दृश्यं दृष्टुं गच्छन्ति । केरळ-राज्ये बहूनि पर्यटनस्थलानि सन्ति । कास्रगोड, कन्नूर, वयनाट्, कोझीकोड, मालाप्पुरम्, पालक्काट्, त्रिशुर, ऎरणाकुळम्, इडुकी, कोट्टयम्, अलप्पुझा, पथानमथीट्टा, कोल्ल्म, तिरूवनन्तपुरम् च इत्यादीनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । अस्मिन् राज्ये अधिकानि पर्यटनस्थलानि सन्ति । अतः इदं राज्यं भारते प्रसिद्धम् अस्ति । अस्य राज्यस्य मण्डलानि अपि सुन्दराणि सन्ति । राज्येऽस्मिन् मनोहराणि प्राकृतिकदृश्यानि सन्ति । तानि दृश्यानि दृष्ट्वा जनाः मुग्धाः भवन्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३५</ref> <ref>http://hindi.nativeplanet.com/sitemap/</ref>।
===पॊन्नानी===
केरळ-राज्यस्य मलाप्पुरम्-मण्डले स्थितः अयं पॊन्नानी-ग्रामः । अयं ग्रामः अत्यन्तं सुन्दरः वर्तते । भरतपुजा-नद्याः तटे स्थितः अस्ति पुनानी-ग्रामः । भरतपुजा-नदी केरळ-राज्यस्य दीर्घतमासु नदीषु द्वितीया अस्ति । अस्य ग्रामस्य पश्चिमदिशि अरब-सागरः स्थितः अस्ति । अतः मत्स्योद्योगस्य प्रमुखकेन्द्रम् अपि विद्यते । अरबसमुद्रस्य तटे स्थितस्य मालाबार-पोताश्रयस्य मुख्यक्षेत्रम् अपि अस्ति अयं ग्रामः । इदं समुद्रतटं विस्तृतं वर्तते । अस्मिन् तटे इस्लाम-उपसनागृहाणि अपि स्थितानि सन्ति । अयं ग्रामः मालाबार-तटीयक्षेत्रेण सह विशिष्टतया सम्बद्धः अस्ति । मालाबार-पोताश्रयः दक्षिणभारतस्य प्राचीनतमेषु पोताश्रयेषु अन्यतमः वर्तते । मालाबार-पोताश्रयस्य व्यापारे, अर्थव्यवस्थायां च अस्य ग्रामस्य महद्योगदानम् अस्ति । पॊन्नानी-ग्रामः “दक्षिणभारतस्य मक्का” इति नाम्ना अपि ज्ञायते । यतः पुरातनकालादेव अयं ग्रामः इस्लामधर्मस्य शिक्षायाः केन्द्रम् आसीत् । अस्मिन् ग्रामे हिन्दु-जनाः, मुस्लिमजनाः च निवसन्ति । अतः अस्य ग्रामस्य संस्कृतिः, धर्मश्च मिश्रितः वर्तते ।
पॊन्नानी-ग्रामस्य इतिहासः अतीव प्राचीनः वर्तते । “विलियम लोगान” इत्याख्यस्य इतिहासकारस्य लेखे पॊन्नानी-ग्रामे स्थितस्य “जुमा मुस्लिम उपासनागृहस्य” उल्लेखः प्राप्यते । पुरा अयं ग्रामः मालाबार-क्षेत्रस्य राजधानी आसीत् । समूथिरि-शासकानां राजक्षेत्रम् अपि आसीत् । भारतीयस्वातन्त्र्यान्दोलनस्य इतिहासे अपि अस्य ग्रामस्य नामोल्लेखः प्राप्यते । स्वातन्त्र्यान्दोलनस्य बहवः क्रान्तिकारिणः अनेन ग्रामेण सह सम्बद्धाः सन्ति । पॊन्नानी-ग्रामे नैकानि वीक्षणीयस्थलानि सन्ति । “पॊन्नानी जुमा मस्जिद्”, “पॊन्नानी प्रकाशस्तम्भः”, “सरस्वतीमन्दिरं” च इत्येतानि आकर्षणस्य केन्द्राणि सन्ति । भरतपुजा-तिरुर-नद्योः सङ्गमः अस्ति अस्मिन् ग्रामे । अनन्तरं ते नद्यौ अरबसागरे मिलतः । “बियम कयल की झील” इत्येतत् स्थलम् अपि पॊन्नानी-ग्रामस्य प्रमुखं पर्यटनस्थलं वर्तते । पॊन्नानी-ग्रामस्य जलवायुः उष्णकटिबन्धीयः वर्तते । जनाः तत्र गत्वा आनन्दं प्राप्नुवन्ति । सः ग्रामः ऐतिहासिकः, सांस्कृतिकः च वर्तते । ग्रामः अयं लघुः अस्ति, तथापि अस्य ग्रामस्य सौन्दर्यं मनोहरम् अस्ति ।
पॊन्नानी-ग्रामः कॊच्ची-कोझीकोड-भूमार्गे स्थितः अस्ति । कोझीकोड-नगरं पॊन्नानी-ग्रामात् ८० किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मिन् ग्रामे यातायाताय नियमितरूपेण बसयानानि प्राप्यन्ते । ग्रामे भाटकयानानि अपि भवन्ति । तैः यानैः यात्रायां सौकर्यं भवति । कुट्टीपुरम्-नगरे पॊन्नानी-ग्रामस्य निकटतमं रेलस्थानकम् अस्ति । कुट्टीपुरम्-नगरं पॊन्नानी-ग्रामात् २० किलोमीटर्मिते दूरे अस्ति । यद्यपि कुट्टीपुरम्-नगरे अल्पसङ्ख्यकानि रेलयानानि भवन्ति । अतः तिरुर-नगरे, कोझीकोड-नगरे च अपि रेलस्थानकानि सन्ति । ताभ्यां नगराभ्याम् अपि पॊन्नानी-ग्रामाय बसयानानि प्राप्यन्ते । पॊन्नानी-ग्रामात् ६० किलोमीटर्मिते दूरे कालीकट-विमानस्थानकम् अस्ति । तदन्ताराष्ट्रियविमानस्थानकम् अस्ति । कालीकट-विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कालीकट-नगरात् पॊन्नानी-ग्रामाय भाटकवाहनि, बसयानानि च प्राप्यन्ते ।
===कासरकोट्===
कासरकोट्-नगरं केरळ-राज्यस्य कासरकोट्-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं केरळ-राज्यस्य उत्तरभागे स्थितम् अस्ति । नगरमिदम् ऐतिहासिकं, पुरातात्त्विकं च विद्यते । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । बेकल-दुर्गः अस्य नगरस्य ऐतिहासिकं स्थलं वर्तते । सः दुर्गः स्मारकत्वेन स्थितः अस्ति । “कासरकोट्” इतीदं नाम शब्दद्वयेन निर्मितम् अस्ति । “कासरा”, “क्रोडा” च । “कासरा” इत्यस्य अर्थः तडागः, “क्रोडा” इत्यस्य अर्थः संरक्षणस्थलं च भवति । एवं च “अस्मिन् नगरे कासरका-नामकाः वृक्षाः अपि सन्ति । तेन कारणेन अपि अस्य नाम “कारसगोड” अभवत्” इति कथ्यते । तत्र नारिकेलस्य वृक्षाः सन्ति । अस्य नगरस्य संस्कृतिः विशिष्टा अस्ति । अतः तस्यै संस्कृतये इदं नगरं प्रसिद्धम् अस्ति । तत्र कम्बाला ( महिषयुद्धम् ), कुक्कुतयुद्धं च प्रचलितम् अस्ति । “थेय्यम” इत्याख्यस्य देवस्य प्रसन्नतायै एते उत्सवाः आयोज्यन्ते । अस्मिन् नगरे हिन्दुधर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च जनाः निवसन्ति । तथापि इदं मण्डलं धार्मिकप्रवृत्तिभ्यः ज्ञायते । तत्र मलयाळ-भाषायां, टुलू-भाषायां, कोङ्कणी-भाषायां, तमिऴ-भाषायां च व्यवहरन्ति जनाः । तत्र “गोविन्द पाई मेमोरियल्”, “मदियाँ कुलम मन्दिर”, “मालिक दीनार मस्जिद” च इत्यादीनि अस्य नगरस्य मुख्यपर्यटनस्थलानि सन्ति । बेकल, कन्नूर, थालास्सेरी, पय्योली च इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति ।
कासरकोट्-नगरे सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । तैः यानैः भ्रमणं कर्तुं शक्यते । कासरकोट्-नगरे एकं रेलस्थानकं विद्यते । तद्रेलस्थानकं दक्षिणोत्तरभारतयोः विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः रेलमार्गेण अपि कासरकोट्-नगरं प्राप्तुं शक्यते । कासरकोट्-नगरात् कर्णाटकराज्यस्य मेङ्गलौर-नगरस्य विमानस्थानकं समीपे स्थितम् अस्ति । कासरकोट्-नगरात् मेङ्गलौर-विमानस्थानकं ५० किलोमीटर्मिते दूरे स्थितम् अस्ति । दक्षिणदिशि कॊच्ची-नगरे अपि अन्ताराष्ट्रियविमानस्थानकं विद्यते । तद्विमानस्थानकं कासरकोट्-नगरात् ४२० किलोमीटर्मिते दूरे स्थितम् अस्ति । कासरकोट्-नगराय भाटकवाहनानि अपि नियमितरूपेण प्राप्यन्ते । कासरकोट्-नगरं गन्तुं जनाः कदापि कष्टम् नानुभवन्ति ।
===अतिरप्पिळ्ळी===
अतिरप्पिळ्ळी-ग्रामः केरळराज्यस्य तृश्शूर्मण्डलस्य मुकुन्दपुरम्-उपमण्डले स्थितः अस्ति । ग्रामः अयं तृश्शूर्-नगरात् ६० किलोमीटर्मिते, कॊच्ची-नगरात् ७० किलोमीटर्मिते च दूरे स्थितः अस्ति । अस्य ग्रामस्य समीपे जलप्रपाताः, वर्षावनानि च सन्ति । ग्रामेऽस्मिन् जैववैविध्यम् अपि प्राप्यते । केरळ-राज्यस्य पर्यावरण-मन्त्री “जयराम रमेश” इत्याख्यः अस्ति । सः इमं ग्रामं “साइलेण्ट् वैली” इति कथयति । अतिरप्पिळ्ळी इत्यत्र वाजहाचल, चारपा च इत्याख्यौ जलप्रपातौ स्तः । इदं क्षेत्रं पश्चिमघट्टे स्थितम् अस्ति । तस्मिन् क्षेत्रे बहूनि वनानि सन्ति । अतः इदं क्षेत्रम् “अतिरप्पिळ्ळी-वाजहाचलक्षेत्रत्वेन ज्ञायते । तेषु वनेषु विविधाः दुर्लभाः वन्यजीवाः, विहगाः च प्राप्यन्ते । एतेषु वनेषु गजानां संरक्षणाय प्रयासाः जायमानाः सन्ति । तेषु वनेषु विभिन्नप्रकारकाः वनस्पतयः, औषधयः च अपि प्राप्यन्ते । अतः “एशियाई प्रकृति संरक्षण फाउण्डेशन्” इत्यनया संस्थया प्रस्तावः प्रस्थापितः यत् – “इदं क्षेत्रं राष्ट्रियोद्यानं, राष्ट्रियाभयारण्यं वा भावितव्यम्” इति । इदं वनं पञ्चविभागेषु विभक्तम् अस्ति । ते – १ अतिरप्पिळ्ळी, २ वाजहाचल, ३ चारपा, ४ कोल्लाथिरुमेदु, ५ शोलायार च । वनेषु बह्व्यः नद्यः सन्ति । वनेषु आदिवासिनः निवसन्ति । ते वनात् औषधयः, वनस्पतयः च एकीकुर्वन्ति । ते औषधीनां विशेषज्ञाः भवन्ति । वर्षर्तौ, शीतर्तौ च जनाः तत्र भ्रमणार्थं गच्छन्ति ।
अतिरप्पिळ्ळी-ग्रामात् कॊच्ची-नगरं ५५ किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गात् कॊच्ची-नगरं सरलतया प्राप्तुं शक्यते । तत्र राज्यसर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । कर्णाटकराज्यस्य बेङ्गळूरु-महानगरात् अपि बसयानानि प्राप्यन्ते । तृश्शूर्-नगरे कॊच्ची-नगरे च रेलस्थानकम् अस्ति । अतिरप्पिळ्ळी-ग्रामात् तृश्शूर्-नगरं ७८ किलोमीटर्मिते, कॊच्ची-नगरं ६६ किलोमीटर्मिते च दूरे स्थितम् अस्ति । चलाकुद्द्य-रेलस्थानकं निकटतमं रेलस्थानकम् अस्ति । तत् ३१ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः बसयानैः अतिरप्पिळ्ळी-ग्रामं प्राप्तुं शक्यते । अतिरप्पिळ्ळी-ग्रामात् ५५ किलोमीटर्मिते दूरे कॊच्चीन-विमानस्थानकं विद्यते । तद्विमानस्थानकम् अन्ताराष्ट्रियं वर्तते । भाटकयानैः अतिरप्पिळ्ळी-ग्रामः गम्यते ।
===मारारिक्कुळम्===
मारारिक्कुळम् एकः सुन्दरग्रामः अस्ति । तत्र पीतवर्णीयं सिकतामयं समुद्रतटं वर्तते । अतः एव अयं ग्रामः ख्यातः वर्तते । अस्य ग्रामस्य जनाः पारम्परिकाः सन्ति । शतवर्षाणि पुरातनायाः परम्परायाः पालनं कुर्वन्ति ते । अस्य ग्रामस्य वातावरणं शान्तं भवति । ग्रामेऽस्मिन् मत्स्यपालकाः निवसन्ति । ते मत्स्योद्योगं कुर्वन्ति । अस्य ग्रामस्य तापमानं सन्तुलितं भवति । तत्र “कोक्कामंगलम चर्च” अस्ति । तदुपासनागृहं “सेण्ट् थॉमस्” इत्याख्येन स्थापितम् आसीत् । तत् प्रमुखतीर्थस्थलेषु अन्यतमम् अस्ति । शिवमन्दिरं, कोक्कामंगलम सेण्ट् एपोस्ले चर्च्, अरूर, अरुतंकल, पुच्छाक्कल, पानावली, वेलोरवट्टम, अर्थुंकल च अस्य ग्रामस्य पर्यटनस्थलानि सन्ति । एतेषु शिवमन्दिरस्य वास्तुकला विशिष्टा वर्तते । तत्र “चेरथला कार्तियेनी मन्दिरम्” अपि अस्ति । अस्मिन् मन्दिरे कार्तियेनीदेवी विद्यमाना अस्ति । एवं च काञ्चिकुङ्गलारा-मन्दिरं प्रसिद्धम् अस्ति । तस्मिन् मन्दिरे भगवतीदेव्याः प्रतिमा स्थिता अस्ति । अपि च पुच्छाक्कल-क्षेत्रस्य समीपे अपि बहूनि मन्दिराणि विद्यमानानि सन्ति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति ।
मारारिक्कुळम् राष्ट्रियराजमार्गे स्थितः अस्ति । सः राजमार्गः मरारीकुलम-ग्रामात् ५ किलोमीटर्मिते पूर्वदिशि स्थितः अस्ति । मरारीकुलम-ग्रामात् कॊच्ची-नगरं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । केरळसर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । मरारीकुलम-ग्रामे एकं रेलस्थानकम् अस्ति । तद्रेलस्थानकं केरळ-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । कॊच्चीन-नगरे अन्ताराष्ट्रियविमानस्थानकं विद्यते । तद्विमानस्थानकम् मारारिक्कुळम्-ग्रामस्य निकटतमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारत-देशस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । कॊच्चीन-नगरात् मरारीकुलम-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते ।
===ऎरणाकुळम्===
ऎरणाकुळम्-नगरं केरळ-राज्यस्य ऎरणाकुळम्-मण्डलस्य केन्द्रं विद्यते । तस्मिन् नगरे “एर्नाकुलाथाप्पन-शिवमन्दिरं विद्यते । अतः एव अस्य नाम ऎरणाकुळम् इत्यभवत् । इदं नगरं केरळ-राज्यस्य “व्यावसायिकराजधानी” अस्ति । केरळ-राज्यस्य इतिहासे अस्य नगरस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य नगरस्य संस्कृतिः, परम्परा, उत्सवाः च जनान् आकर्षन्ति । ऎरणाकुळम्-नगरं केरळराज्यस्य पर्यटनकेन्द्रं विद्यते । राजकुमारी स्ट्रीट्, बोल्घटी पैलेस्, कॊच्ची समुद्रतटं, चोट्टानिक्करा-मन्दिरं च इत्येतानि ऎरणाकुळम्-नगरस्य पर्यटनस्थलानि सन्ति । “इदं स्थलं धूम्रपानमुक्तस्थलम् वर्तते” इति आश्चर्यम् ।
ऎरणाकुळम्-नगरं भूमार्गैः सम्पूर्णतया सम्बद्धम् अस्ति । राज्यसर्वकारेण प्रचालितैः बसयानैः अपि ऎरणाकुळम्-नगरं प्राप्तुं शक्यते । वैयक्तिकयानैः, भाटकयानैः च ऎरणाकुळम्-नगरं प्राप्यते । ऎरणाकुळम्-नगरे रेलस्थानकद्वयं विद्यते । ऎरणाकुळम्-जङ्क्शन्, ऎरणाकुळम्-टाउन् च । ऎरणाकुळम्-जङ्क्शन् दक्षिणरेलस्थानकम् अस्ति । ऎरणाकुळम्-टाउन् उत्तररेलस्थानकम् अस्ति । ऎरणाकुळम्-नगरात् कॊच्चीन-विमानस्थानकं २३ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अपि विद्यते । अतः भारतस्य विभिन्ननगरैः सह इदं सम्बद्धम् अस्ति । ततः ऎरणाकुळम्-नगराय यानानि प्राप्यन्ते ।
===तिरुवल्ला===
केरळ-राज्यस्य पत्तनंतिट्टामण्डले तिरुवल्ला-नगरं स्थितम् अस्ति । नगरमिदं मणिमला-नद्याः तटे स्थितम् अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । अतः इदं नगरं “मन्दिराणां नगरम्” इति नाम्ना ज्ञायते । नगरमिदम् ऐतिहासिकं, सांस्कृतिकं च वर्तते । अस्मिन् नगरे हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च जनाः निवसन्ति । तिरुवल्ला-नगरे त्रयाणां धर्माणाम् उपासनागृहाणि सन्ति । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि अपि सन्ति । अस्मिन् नगरे “श्रीवल्लभमन्दिरं” स्थितम् अस्ति । एतद् मन्दिरं “दक्षिणतिरुपतिः” इति नाम्ना ख्यातम् अस्ति । अतः भारतदेशस्य विभिन्ननगरेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । तत्र “पलियक्करा चर्च्” अस्ति । तदुपासनागृहं पुरातनम् अस्ति । यदा केरळ-राज्ये ईसाईधर्मस्य उद्भवः जातः, तत्कालस्य तद् ईसाई-उपासनागृहं विद्यते । मन्यते यत् – यदा तिरुवतम्कूर-राज्ञः शासनकालः आसीत्, तदा अस्य नगरस्य नाम वल्लभपुरम् इति आसीत् । अनन्तरं तिरुवल्लभपुरम् इति नाम परिवर्तितम् । समयान्तरे अपभ्रंशत्वात् तिरुवल्ला इति नाम अभवत् । अस्य नगरविषयिण्यः बहव्यः मान्यताः सन्ति । कथ्यते यत् – “तिरुवल्ला इति नाम भगवतः विष्णोः नाम्ना कृतम् आसीत् । अनेन प्रकारेण इदं नगरं “विष्णोः नगरम्” इति नाम्ना ज्ञायते । अस्य नगरस्य वातावरणं मनोहरं, रमणीयं च भवति । अतः जनाः आनन्दं प्राप्तुं भ्रमणार्थं तत्र गच्छन्ति । तिरुवल्ला-नगरस्य जलवायुः सामान्यतः उष्णः भवति । वर्षर्तौ अस्य नगरस्य भ्रमणं श्रेष्ठं भवति ।
तिरुवल्ला-नगरे राज्यसर्वकारप्रचालितानि बसयानानि नियमितरूपेण कार्यरतानि सन्ति । बसयानेन सरलतया तिरुवल्ला-नगरं प्राप्तुं शक्यते । कोझीकोड, तिरूवनन्तपुरम्, कॊल्लम्् कन्नूर, कॊच्ची, कोयम्बतूर, चेन्नै, मदुरै, बेङ्गळूरु, मेङ्गलोर च इत्येतैः नगरैः सह तिरुवल्ला-नगरं भूमार्गेण सम्बद्धम् अस्ति । तिरुवल्ला-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्नमहानगरैः, नगरैः च सह सम्बद्धम् अस्ति । तिरुवल्ला-नगरात् पालक्काट्-नगराय, तिरुवनन्तपुरम्-नगराय, कॊच्ची-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । तिरुवल्ला-नगरे विमानस्थानकं नास्ति । किन्तु कॊच्ची-नगरे स्थितं विमानस्थानकं तिरुवल्ला-नगरस्य निकटतमं विमानस्थानकम् अस्ति । तिरुवल्ला-नगरात् कॊच्ची-नगरं ९० किलोमीटर्मिते दूरे स्थितम् अस्ति । तिरुवनन्तपुरम्-नगरे अपि विमानस्थानकं विद्यते । तद्विमानस्थानकं तिरुवल्ला-नगरात् १४० किलोमीटर्मिते दूरे स्थितम् अस्ति ।
===मलप्पुऱम्===
केरळराज्यस्य मलप्पुऱम्-मण्डलस्य केन्द्रम् अस्ति मलप्पुऱम्-नगरम् । नगरमिदं लघुपर्वतीयक्षेत्रम् अस्ति । मलप्पुऱम्-मण्डलस्य आर्थिकदृष्ट्या, धार्मिकदृष्ट्या, सामाजिकदृष्ट्या, सांस्कृतिकदृष्ट्या च विशिष्टं स्थानम् अस्ति । अत्र चलियार-नदी, भारथापुज्हा-नदी, कदलुंदी-नदी एताः तिस्रः नद्यः प्रवहन्ति । केरळ-राज्यस्य सांस्कृतिकराजनैतिकसाहित्यिकपरम्परासु मलप्पुऱम्-मण्डलस्य लघुनगराणां महद्योगदानम् आसीत् । मलप्पुऱम्-मण्डले स्थितं थिरुनावाया-नगरं मध्यकाले वैदिकशिक्षणस्य केन्द्रम् आसीत् । एवं च कोत्ताक्कल-नगरात् आयुर्वेदस्य पारम्परिकचिकित्साप्रणाल्याः उत्पत्तिः जाता । “कदलुंदी पक्षी अभयारण्य”, “केरालादेश्पुरम्-मन्दिरं”, “थिरुनावाया-मन्दिरं” च इत्येतानि मलप्पुऱम्-नगरस्य पर्यटनस्थलानि सन्ति । अस्मिन् क्षेत्रे बहूनि मन्दिराणि, मुस्लिम-उपासनागृहाणि च सन्ति । यथा – “मलप्पुऱम् जुमा मस्जिद्”, “मन्नूर शिवमन्दिरं”, “थिरुप्पुरन्थाका-मन्दिरं”, “वेत्ताकोरुमाकन-मन्दिरं” च इत्येतानि तीर्थस्थलानि सन्ति । मलप्पुऱम्-नगरस्य वातावरणं सामान्यतः सन्तुलितं भवति । अतः एव जनाः भ्रमणार्थं गच्छन्ति । मलप्पुऱम्-नगरस्य प्राकृतिकं सौन्दर्यं, इतिहासः, वैदिशिकानि व्यञ्जनानि च जनान् आकर्षन्ति ।
केरळ-राज्यस्य सर्वकारेण मार्गपरिवहनाय बसयानानि प्रचालितानि सन्ति । अतः एव मलप्पुऱम्-नगरम् अन्यनगरैः सह सम्बद्धम् अस्ति । मलप्पुऱम्-नगरात् बेङ्गळूरु-महानगराय, कॊच्ची-नगराय, तिरुवनन्तपुरम्-नगराय च नियमितरूपेण बसयानानि प्राप्यन्ते । मलप्पुऱम्-नगरे रेलस्थानकं नास्ति । किन्तु मलप्पुऱम्-मण्डलस्य अन्गादिपुरम्, तिरुर, तनूर, कुत्तिप्पुरम्, परप्पनान्गादी च इत्यादिषु नगरेषु रेलस्थानकानि सन्ति । अतः तेभ्यः नगरेभ्यः मलप्पुऱम्-नगरं सम्बद्धम् अस्ति । मलप्पुऱम्-नगरात् कालीकट-रेलस्थानकं ५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं निकटतमं रेलस्थानकम् अस्ति । कालीकट-नगरे विमानस्थानकम् अस्ति । तद्विमानस्थानकं “करिपुर-अन्ताराष्ट्रियविमानस्थानकम्” इति नाम्ना ख्यातम् अस्ति । इदं निकटतमं विमानस्थानकं वर्तते । तत् २५ किलोमीटर्मिते दूरे स्थितम् अस्ति । कालीकट-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते ।
===काञ्ञिरप्पळ्ळी===
काञ्ञिरप्पळ्ळी-नगरं केरळ-राज्यस्य कोट्टयम्-मण्डले स्थितम् अस्ति । इदं नगरम् उपमण्डलत्वेन विद्यते । अस्मिन् नगरे हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य जनाः निवसन्ति । अस्य नगरस्य संस्कृतिः अपि विशिष्टा वर्तते । अस्मिन् नगरे कञ्जिम-नामकाः वृक्षाः भवन्ति । अतः एव अस्य नाम “काञ्ञिरप्पळ्ळी” इति नाम अभवत् । नगरेऽस्मिन् कोय्यिन इति आदिवासिनः निवसन्ति । ते प्रारम्भादेव अस्मिन् नगरे निवसन्तः सन्ति । अनन्तरं तमिऴ-अधिवासिनः तत्र समागतवन्तः । पुरा अस्मिन् क्षेत्रे पाण्ड्य-शासकानां शासनम् आसीत् । तैः शासकैः प्रवासकार्यं स्थगितम् । प्रवासे तमिऴव्यापारिणः अधिकाः आसन् । अतः तत्र गत्वा तैः कृषिकार्यम् आरब्धम् । ते तमिऴ-अधिवासिनः “कन्नान्नुर चेट्टीस्” इति नाम्ना ज्ञायन्ते स्म ।
गणपतियर कोविल, सेण्ट् मेरिज् चर्च्, मदुरै मीनाक्षी मन्दिरं, नैनारू मस्जिद्, सेण्ट् डोमिनिक्स्, “सिरो मालाबार कैथोलिक् कैथेड्रल्” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । गणपरियर-मन्दिरम् अस्य क्षेत्रस्य प्राचीनं मन्दिरं विद्यते । अत्र ईसाई-धर्मानुयायीनाम् अपि महती सङ्ख्या अस्ति । एतेषाम् ईसाई-जनानां पूर्वजाः निलाक्कल-नामके क्षेत्रे निवसन्ति स्म । तच्छेत्रं पुरा व्यापारकेन्द्रम् आसीत् । तत्र पजहायापल्ली-नामकम् ईसाई-उपासनागृहं विद्यते । तदुपासनागृहमपि प्राचीनम् अस्ति । तस्य निर्माणम् ई. स. १४४९ तमे वर्षे अभवत् । “नैनारू चर्च्” अस्य नगरस्य आकर्षणस्य केन्द्रम् अस्ति ।
काञ्ञिरप्पळ्ळी-नगरात् कॊच्ची-नगरं १०१ किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गेण कॊच्ची-नगरात् काञ्ञिरप्पळ्ळी-नगरं प्राप्यते । तत्र भाटकयानानि, बसयानानि च प्राप्यन्ते । कोट्टयम्-नगरे काञ्ञिरप्पळ्ळी-नगरस्य निकटतमं रेलस्थानकं विद्यते । चेन्नै-महानगराय, त्रिवेन्द्रम-नगराय, बेङ्गळूरु-महानगराय, मेङ्गलौर-नगराय, कॊच्चीन-नगराय, देहली-महानगराय च इत्यादिभ्यः नगरेभ्यः ततः रेलयानानि प्राप्यन्ते । कॊच्चीन-नगरे अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । काञ्ञिरप्पळ्ळी-नगरात् कॊच्चीन-नगरं ७२ किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्चीन-नगरात् बसयानैः, भाटकयानैः वा काञ्ञिरप्पळ्ळी-नगरं प्राप्यत् ।
===अटूर्===
इदं नगरं केरळ-राज्यस्य पत्तनंतिट्टा-मण्डले स्थितम् अस्ति । अस्य नगरस्य संस्कृतिः, मन्दिराणि, उत्सवाः, तीर्थस्थलानि च केरळ-राज्ये प्रसिद्धानि सन्ति । अटूर्-नगरं तिरुवनन्तपुरम्-नगरात् १०० किलोमीटर्मितं, ऎरणाकुळम्-नगरात् १४० किलोमीटर्मितं च दूरे स्थितम् अस्ति । अस्य नगरस्य मन्दिराणि अतीव पुरातनानि सन्ति । तेषु मन्दिरेषु विभिन्नाः उत्सवाः अपि आचर्यन्ते । नगरेऽस्मिन् पार्थसारथि-मन्दिरं स्थितम् अस्ति । अस्मिन् मन्दिरे भगवतः कृष्णस्य प्रतिमा स्थिता अस्ति । मन्दिरमिदम् अस्य नगरस्य आकर्षणकेन्द्रम् अस्ति । पन्तळम्-महादेवमन्दिरं, पट्टूपुराक्कल-देवीमन्दिरं, पुतेनकविलभगवती-मन्दिरं, श्रीनारायणपुरम्-महाविष्णुमन्दिरं च अटूर्-नगरस्य प्रमुखाणि तीर्थस्थलानि सन्ति । बहवः श्रद्धालवाः दर्शनार्थं तत्र गच्छन्ति । तत्र “सेण्ट् जॉर्ज् ऑर्थोडॉक्स् चर्च्”, “सेण्ट् मेरिज् ऑर्थोडॉक्स् सीरियन् कैथेड्रल्” च इत्येते द्वे प्रमुखे ईसाई-धर्मस्य उपासनागृहे स्तः । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः शीतर्तौ एव जनाः तत्र पर्यटनाय गच्छन्ति ।
अटूर्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । अटूर्-नगरात् ऎरणाकुळम्-नगराय, तिरुवनन्तपुरम्-नगराय, कॊच्ची-नगराय च बसयानानि प्राप्यन्ते । कायमकुलम, पुनलूर, पत्तनंतिट्टा, कोट्टारक्करा, गुरुवायूर, चवर, कॊल्लम्, करुनागपल्ली च इत्यादीनि नगराणि अपि अटूर्-नगरेण सह सम्बद्धानि सन्ति । अटूर्-नगरात् १२५ किलोमीटर्मिते दूरे ऎरणाकुळम्-नगरस्य रेलस्थानकं विद्यते । एनार्कुल-नगरे रेलयानस्य प्रमुखमुख्यालयः वर्तते । भारतदेशस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ऎरणाकुळम्-नगरात् भाटकयानैः, बसयानैः च अटूर््-नगरं प्राप्यते । अटूर््-नगरात् कॊच्ची-नगरं १४० किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्ची-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तद्विमानस्थानकं चेन्नै, बेङ्गळूरु, देहली, हैदराबाद च इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण अटूर्-नगरं गन्तुं बसयानानि, रेलयानानि, वायुयानानि च सरलतया प्राप्तुं शक्यन्ते ।
===पत्तनंतिट्टा===
पत्तनंतिट्टा-मण्डलं केरळ-राज्यस्य दक्षिणभागे स्थितम् अस्ति । इदं केरळराज्यस्य लघुत्तमं मण्डलं विद्यते । ई. स. १९८२ तमस्य वर्षस्य नवम्बर-मासस्य १ दिनाङ्के (१ नवम्बर १९८२) इदं मण्डलं निर्मापितम् । यतः इदं क्षेत्रं प्रगतिशीलं वर्तते । पत्तनंतिट्टा-नगरं व्यावसायिकं नगरम् अपि अस्ति । नौकास्पर्धायै इदं मण्डलं प्रसिद्धम् अस्ति । अस्मिन् मण्डले बहूनि वीक्षणीयस्थलानि सन्ति । तत्र बहूनि धार्मिकस्थलानि सन्ति । अतः इदं “केरळ-राज्यस्य धार्मिकराजधानी” अपि कथ्यते । दक्षिणभारते जनाः अयप्पा-देवं पूजयन्ति । सबरीमाला-मन्दिरम् अयप्पा-देवस्य गृहं मन्यते । तत्स्थलम् अपि तत्रैव स्थितम् अस्ति । अतः लक्षाधिकाः जनाः तत्र प्रतिवर्षं दर्शनार्थं गच्छन्ति । अस्य मण्डलस्य कला, संस्कृतिः, परम्परा च विशिष्टा वर्तते । तत्र “कदमानित्ता-देवीमन्दिरं” स्थितम् अस्ति । अस्मिन् मन्दिरे दशदिनात्मकः नृत्योत्सवः आयोज्यते । पत्तनंतिट्टा-नगरे वास्तुविद्यागुरुकुलम् अपि विद्यते । एतद् गुरुकुलम् भारते प्रसिद्धम् अस्ति । वास्तुविद्यायाः, भित्तिचित्राणां च संरक्षणाय इदं गुरुकुलं प्रचलति । श्रीवल्लभमन्दिरं, मलङ्करा चर्च, कोडूमॉन् चिलन्थियम्बलम्, पलियक्कारा चर्च्, कवियूर-महादेवमन्दिरं च पत्तनंतिट्टा-नगरस्य वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः शीर्ततुः अस्य नगरस्य यात्रायै उत्तमा वर्तते ।
पत्तनंतिट्टा-नगरं राजकीयराजमार्गे स्थितम् अस्ति । अतः केरळ-राज्यस्य नगराणि पत्तनंतिट्टा-नगरेण सह सरलतया सम्बद्धानि सन्ति । केरळसर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । चेङ्गन्नूर-नगरे, थिरुवल्ला-नगरे च रेलस्थानकम् अस्ति । पत्तनंतिट्टा-नगरात् चेङ्गन्नूर-नगरं २६ किलिमीटर्मिते, थिरुवल्ला-नगरं ३० किलोमीटर्मिते च दूरे स्थितम् अस्ति । ते रेलस्थानके भारतस्य प्रमुखनगरैः सह सम्बद्धे स्तः । तिरूवनन्तपुरम्-नगरे अन्ताराष्ट्रियविमानस्थानकं विद्यते । पत्तनंतिट्टा-नगरात् तिरूवनन्तपुरम्-नगरं ११३ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भाटकवाहनैः, बसयानैः वा पत्तनंतिट्टा-नगरं गन्तुं शक्यते । कॊच्चीन-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अपि पत्तनंतिट्टा-नगरात् १४२ किलोमीटर्मिते दूरे स्थितम् अस्ति ।
===तृश्शूर्===
तृश्शूर्-नगरं केरळ-राज्यस्य सांस्कृतिकराजधानी कथ्यते । अस्य नगरस्य प्राकृतिकं सौन्दर्यं मनोहरम् अस्ति । अतः एव जनाः तत्र भ्रमणार्थं गच्छन्ति । “वडक्कुम्नाथन” अस्य नगरस्य इष्टदेवः अस्ति । “त्रिशिवापेरुर” इति अस्य पूर्णनाम अस्ति । त्रिशिवापेरुर- इत्यस्य अर्थः भवति यत् – “भगवच्छिवनामकं नगरं” इति । तत्र “द बाईबल् टॉवर्”, “केरळकलामण्डलम्”, “चावक्कड-समुद्रतटं” च इत्येतानि अस्य नगरस्य पर्यटनस्थलानि सन्ति । अस्मिन् नगरे पुर्तगाली-जनानां, डच्-जनानां, आङ्ग्लजनानां शासनम् आसीत् । अतः नगरमिदम् ऐतिहासिकम् अपि अस्ति । प्राकृतिकदृष्ट्या, सांस्कृतिकदृष्ट्या च इदं नगरं प्रसिद्धम् अस्ति । अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य भ्रमणाय उत्तमकालः भवति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति ।
तृश्शूर्-नगरं राष्ट्रियराजमार्गे स्थितम् अस्ति । अतः कॊच्ची, कोझीकोड, चेन्नै, बेङ्गळूरु, कोयम्बटूर, मदुरै, पोल्लची च इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । केरळ-राज्यस्य प्रमुखनगरेभ्यः तृश्शूर्-नगराय बसयानानि प्राप्यन्ते । तृश्शूर्-नगरे रेलस्थानकम् अस्ति । अतः मुम्बई, देहली, कोलकाता, मेङ्गलौर, चेन्नै, हैदराबाद च इत्यादिभिः प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । नगरेऽस्मिन् विमानस्थानकं नास्ति । किन्तु कॊच्ची-नगरे निकटतमं विमानस्थानकम् अस्ति । कॊच्ची-नगरं तृश्शूर्-नगरात् ५८ किलोमीटर्मिते दूरे स्थितमस्ति । कॊच्ची-नगरात् भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते ।
===कोडुङ्गल्लुर===
कोडुङ्गल्लुर-नगरं केरळराज्यस्य तृश्शूर्-मण्डलस्य लघुनगरं वर्तते । नगरमिदं मालाबार-समुद्रतटे स्थितम् अस्ति । अस्मिन् नगरे भगवतीदेवीमन्दिरम् अस्ति । नगरमिदम् ऐतिहासिकम् अपि अस्ति । सप्तमशताब्द्यां चेरमन-राज्ञां राजधानी आसीत् इदं नगरम् । इदं नगरं समुद्रस्य समीपम् अस्ति । अतः हिन्दमहासागरस्य व्यापारिकं केन्द्रम् अपि अस्ति । “पुरा अस्य नगरस्य सीरिया-देशेन, मिस्र-देशेन च सह व्यापारिकसम्बन्धः आसीत्” इति इतिहासकाराः कथयन्ति । प्राचीनकालादेव इदं नगरम् उपस्कराणां (Spices) निर्यातकत्वेन विराजते । अस्मात् नगरात् मुख्यतः श्यामवल्ल्यः (Black Pepper) निर्यातं भवति स्म । श्यामवल्ली “यवनप्रिया” इति नाम्ना ज्ञायते स्म । तत्र एकः प्राचीनः पोताश्रयः अपि स्थितः अस्ति । तत्र “चेरमन जुमा मस्जिद्” अस्ति । तदुपासनागृहम् ई. स. ६२९ तमे वर्षे निर्मापितम् आसीत् । तत् उपासनागृहं भारतस्य प्रथमं मुस्लिम-पूजास्थलं मन्यते । अस्मिन् नगरे समुद्रतटम् अस्ति । अतः यात्रिकाः समुद्रक्रीडां कर्तुं तत्र गच्छन्ति । अस्य नगरस्य प्राकृतिकं सौन्दयम् अपि मनोहरं भवति । नगरेऽस्मिन् कुरुम्बादेवीमन्दिरम् अस्ति । अस्मिन् मन्दिरे भद्रकालीदेव्याः प्रतिमा स्थापिता अस्ति । इदं मन्दिरम् अस्य नगरस्य प्रमुखतीर्थस्थलम् अस्ति । कीज्हथालीमहादेवमन्दिरं, कूदाल्मानिक्यममन्दिरं, मार् थोमा, तिरुवञ्चिक्कुलममहादेवमन्दिरं, त्रिपायरश्रीराममन्दिरं च अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । कोडुङ्गल्लुर-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः वातावरणं प्रायः उष्णं भवति । किन्तु नगरमिदं समुद्रतटे स्थितम् अस्ति अतः जलवायुः अनुकूलः भवति ।
कोडुङ्गुल्लुर-नगरात् कॊच्ची-नगरं ३५ किलोमीटर्मिते, तृश्शूर्-नगरं ३८ किलोमीटर्मिते, गुरुवायूर-नगरं ४५ किल्ल्लोमीटर्मिते च दूरे स्थितम् अस्ति । अतः तेभ्यः नगरेभ्यः कोडुङ्गुल्लुर-नगराय बसयानानि प्राप्यन्ते । कोडुङ्गुल्लुर-नगरात् इरिगालाकुदा-नगरं १६ किलोमीटर्मिते दूरे अस्ति । अस्मिन् नगरे निकटतमं रेलस्थानकम् अस्ति । ततः केरळ-राज्यस्य विभिन्ननगरेभ्यः नियमितत्वेन रेलयानानि प्राप्यन्ते । कॊच्ची-नगरे कोडुङ्गुल्लुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कॊच्ची-नगरं कोडुङ्गुल्लुर-नगरात् ३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्ची-विमानस्थानकात् चेन्नै, मुम्बई, बेङ्गळूरु, देहली, हैदराबाद इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।
===सुल्तान बत्तेरि===
सुल्तानबत्तेरी-नगरं केरळराज्यस्य वयनाट्-मण्डले स्थितम् अस्ति । इदम् ऐतिहासिकं स्थलम् अस्ति । केरळ-कर्णाटकराज्ययोः सीमायां स्थितम् अस्ति इदं नगरम् । मैसूर-राज्यस्य राज्ञा टीपू सुल्तान् इत्याख्येन तत्र आक्रमणं कृतम् आसीत् । अतः एव अस्य नाम “सुल्तान बत्तेरी” इति अभवत् । तेन अस्मिन् नगरे एकः भव्यः दुर्गः निर्मापितः आसीत् । किन्तु साम्प्रतं सः दुर्गः न उपलभ्यते । अस्मिन् नगरे पर्वतीयक्षेत्रम् अपि अस्ति । तत् पर्वतीयक्षेत्रं पर्यटनाय उत्तमम् अस्ति । वयनाट्-मण्डलस्य वाणिज्यकेन्द्रत्वेन इदं नगरं प्रसिद्धम् अस्ति । तत्र जनाः पर्यतनमाध्यमेन, कृषिमाध्यमाध्मेन च जीवनं यापयन्ति । एडक्कल-गुहाः, वयनाट्वन्यजीवाभयारण्यं च सुल्तानबत्तेरी-नगरस्य समीपस्थे वीक्षणीयस्थले स्तः ।
मैसूर, बेङ्गळूरु, कालीकट इत्यादिभ्यः नगरेभ्यः “सुल्तान बत्तेरि” नगराय बसयानानि प्राप्यन्ते । नगरमिदं राज्यसीमायां स्थितम् अस्ति । अतः कर्णाटकराज्यस्य, केरळराज्यस्य च बसयानानि प्राप्यन्ते । अस्मात् नगरात् कोझीकोड-नगरं ११० किलोमीटर्मिते दूरे स्थितम् अस्ति । तस्मिन् नगरे एकं रेलस्थानकम् अस्ति । कोझीकोड-नगरात् बसयानैः, भाटकयानैः च सुल्तानबत्तेरि-नगरं गन्तुं शक्यते । कालीकट-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अस्मात् नगरात् कालीकट-नगरम् १०० किलोमीटर्मिते दूरे अस्ति । कालीकट-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते ।
===पुनलूर्===
केरळतमिळनाडुराज्ययोः सीमायां स्थितम् अस्ति पुनलूर्-नगरम् । नगरे प्राकृतिकं सौन्दर्यं प्राप्यते । कल्लादा-नद्याः तटे स्थितम् अस्ति इदं नगरम् । पुनलूर्-नगरे कर्गजयन्त्रागारम् अपि अस्ति । पुनलूर् इति नाम शब्दद्वयेन निर्मितम् अस्ति । पुनल, ऊरु च । पुनलूर् अर्थात् “जलनगरम्” इति । नगरमिदं दक्षिणभारतस्य बृहत्तमेषु नगरेषु पञ्चमम् अस्ति । पुनलूर्-नगरे कृष्णवल्याः, काष्ठस्य च व्यापारः भवति । एकोनविंशतिशताब्द्याम् आङ्ग्लैः एकः सेतुः निर्मापितः आसीत् । सः सेतुः साम्प्रतं राष्ट्रियस्मारकत्वेन उद्घोषितः अस्ति । वर्तमाने अस्य सेतोः उपयोगः न क्रियते । कल्लादा-नद्याः समीपे बहूनि पर्यटनस्थलानि सन्ति । जनाः आनन्दं प्राप्तुं तत्र गच्छन्ति । शेन्थुनी-वनम् अस्य नगरस्य आकषणकेन्द्रम् अस्ति । पलरुवी-जलप्रपातः, कुट्रालम-जलप्रपातः, पट्टजीदेवीमन्दिरं च अस्य नगरस्य समीपस्थानि स्थलानि सन्ति ।
पुनलूर्-नगरं केरळ-राज्यस्य राजकीयराजमार्गे स्थितम् अस्ति । अयं राजमार्गः पुनलूर्-नगरं केरळ-राज्यस्य अन्यनगरैः सह सञ्योजयति । पुनलूर्-नगरे एकं रेलस्थानकम् अस्ति । किन्तु अस्मिन् रेलस्थानके अल्पमात्रायां रेलयानानि प्राप्यन्ते । पुनलूर्-नगरात् तिरुवनन्तपुरम्-नगरं ७५ किलोमीटर्मिते दूरे स्थितम् अस्ति । तिरुवनन्तपुरम्-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ततः देहली, मुम्बई, कोलकाता, चेन्नै इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते ।
===पीरुमेट्===
पीरुमेट्-स्थलं केरळ-राज्यस्य श्रेष्ठतमेषु पर्वतीयक्षेत्रेषु अन्यतमम् अस्ति । कोट्टयम्-नगरात् ८५ किलोमीटर्मितं पूर्वदिशि स्थितम् अस्ति इदं स्थलम् । पर्वतारोहणाय इदं स्थलम् अत्यधिकं प्रसिद्धम् अस्ति । अस्मिन् नगरे बहूनि उद्यनानि सन्ति । तत्र पुरा “पीर मोहम्मद” इत्याख्यः मुस्लिमसन्तः अभवत् । तस्यैव नाम्ना अस्य नगर नामकरणम् अभवत् । ट्रावनकोर-क्षेत्रस्य राजकुलेन सह तस्य घनिष्ठसम्बन्धः आसीत् । इदं स्थलं समुद्रतलात् ९१५ मीटर्मितम् उन्नतम् अस्ति । “पेरियार टाईगर् रिजर्व”, जलप्रपाताः च अस्य नगरस्य समीपस्थानि आकर्षणस्य केन्द्राणि सन्ति । अस्य नगरस्य वातावरणम् सदैव शीतलं भवति । यतः स्थलमिदम् औन्नत्ये स्थितम् अस्ति । तत्र उद्यानेषु चायस्य, काफीपेयस्य, एलायाः च कृषिः भवति । सर्वत्र हरितवर्णीयानि क्षेत्राणि दृश्यते । तद्दृश्यम् अपि मनोहरं भवति ।
पीरुमेट्-नगरात् समीपस्थेभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । कॊच्ची, थेक्कडी, कुमिली इत्यादिभिः नगरैः सह इदं नगरं सम्बद्धम् अस्ति । कोट्टयम्-नगरस्य रेलस्थानकं पीरुमेट्-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोट्टयम्-रेलस्थानकात् चेन्नै, बेङ्गळूरु, हैदराबाद, देहली, मुम्बई च इत्यादिभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । पीरुमेट्-नगरस्य समीपे कॊच्ची-नगरे विमानस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कॊच्ची-नगरात् पीरुमेट्-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । जनाः सरलतया पीरुमेट्-नगरं प्राप्तुं शक्नुवन्ति ।
==परिवहनम्==
===भूमार्गः===
केरळ-राज्यस्य मार्गाः १,४५,७०४ किलोमीटर्मिताः दीर्घाः सन्ति । राष्ट्रियराजमार्गाः १,५२४ किलोमीटर्मितं दीर्घाः सन्ति । राजकीजराजामार्गाः ४३४१ किलोमीटर्मिताः दीर्घाः सन्ति । केरळ-सर्वकारेण जनसेवायै बसयानानि प्रचालितानि सन्ति । सम्पूर्णे केरळ-प्रदेशे बसयानानि प्रचलन्ति । तेन जनाः सरलतया एकस्मात् स्थानात् अन्यत्र गन्तुं शक्नुवन्ति ।
===धूमशकटमार्गः===
केरळ-राज्ये बहूनि महानगराणि सन्ति । तिरुवनन्तरपुरं, पालक्काट्, ऎरणाकुळम्, कन्नूर, तृश्शूर्, अलप्पुझा, पुनलूर्, कोट्टयम् एतेषु नगरेषु प्रमुखाणि रेलस्थानकानि सन्ति । तेभ्यः नगरेभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । रेलस्थानकेभ्यः केरळ-राज्यस्य पर्यटनस्थलानि गन्तुं भाटकयानानि, बसयानानि च प्राप्यन्ते । केरळ-राज्यस्य बहुषु लघुनगरेषु ग्रामेषु अपि रेलस्थानकानि सन्ति ।
===वायुमार्गः===
केरळ-राज्ये चत्वारि अन्ताराष्ट्रियविमानस्थानकानि सन्ति । त्रिवेन्द्रम-नगरे, कॊच्ची-महानगरे, कालीकट-नगरे च पुरातनानि अन्ताराष्ट्रियविमानस्थानकानि सन्ति । कन्नूर-नगरे अपि अपरम् अन्ताराष्ट्रियविमानस्थानकं निर्मापितम् अस्ति । एतद्विमानस्थानकं केरळ-राज्यस्य बृहत्तमं विमानस्थानकम् अस्ति । इतः परं राजकीयविमानस्थानकानि अपि सन्ति । एतानि विमानस्थानकानि भारतस्य प्रमुखनगरैः, विभिन्नदेशैः च सह सम्बद्धानि सन्ति । तेभ्यः विमानस्थानकेभ्यः केरळ-राज्यस्य प्रमुखनगरेभ्यः बसयानानि, भाटकयानानि च प्राप्यन्ते ।
==सम्बद्धाः लेखाः==
* भाषा - [[मलयाळम्]]
* भरणकेन्द्रम् - [[तिरुवनन्तपुरम्]]
== बाह्यानुबन्धः ==
* [http://www.gods-own-country.info/great.html विख्यात-केरळीय]
* [http://www.malayalammp3.tk Kerala's Largest Entertainment Portal]
* [http://kerala-info.newkerala.com Kerala Information & Reference]
* [http://www.kerala.gov.in The Official Web site of Kerala Government]
* [http://www.prd.kerala.gov.in/prd2/keralam/ke.htm More Kerala Info from Department of Public Relations]
* [http://www.keralatourism.org Kerala Tourism Information]
* [http://www.123bharath.com/kerala-india-news/ Kerala News & Current Affairs]
* [http://kerala-history.nrksite.com/ केरळ-इतिहास:]
{{केरळराज्यस्य मुख्यमन्त्रिणः}}
{{केरळराज्यस्य राज्यपालाः}}
{{भारतस्य राज्यानि}}
==सन्दर्भाः==
{{Reflist}}
[[वर्गः:भारतस्य राज्यानि]]
[[वर्गः:केरलराज्यम्]]
{{शिखरं गच्छतु}}
gvb7lisyt0wjf2w4ehrso3dt0cyei0y
469832
469831
2022-08-02T16:20:17Z
27.7.29.160
wikitext
text/x-wiki
{{तलं गच्छतु}}
{{Infobox state
| name = केरळम्
| native_name = കേരളം
| native_name_lang = mal
| type = [[भारतस्य राज्यानि|राज्यम्]]
| nickname = भगवतः स्वदेशः
| image_skyline = House Boat DSW.jpg
| image_alt =
| image_caption = विशेषरूपेण निर्मितम् केरळीय-नौगृहम्
| image_shield = Seal of Kerala.svg.png
| shield_alt =
| image_map = India Kerala locator map.svg
| map_alt =
| map_caption = [[भारतम्|भारतस्य]] भूपटे केरलराज्यम्
| image_map1 = Kerala locator map.svg
| map_caption1 = केरळाराज्यस्य भूपटः
| latd = 8.5074
| longd = 76.972
| coor_pinpoint = [[तिरुवनन्तपुरम्]]
| coordinates_type = region:IN-KL_type:adm1st
| coordinates_display =
| coordinates_footnotes =
| coordinates_region = IN-KL
| subdivision_type = देशः
| subdivision_name = {{flag|भारतम्}}
| subdivision_type1 = क्षेत्रम्
| subdivision_name1 = दक्षिणभारतम्
| established_title = स्थापना
| established_date = १ नेवम्बर् १९५६
| parts_type = मण्डलानि
| parts_style = para
| p1 = १४
| seat_type = राजधानी
| seat = [[तिरुवनन्तपुरम्]]
| seat1_type = बृहत्तमनगरम्
| seat1 = [[तिरुवनन्तपुरम्]]
| seat2_type = अन्यबृहन्नगराणि
| seat2 = [[कोच्चि]], [[कोल्लम्]], [[त्रीशूर्]] , [[कन्नूर्]]
| government_footnotes =
| governing_body = राज्यसर्वकारः
| leader_title = राज्यपालः
| leader_name = [[आरिफ़ मोहम्मद खान्]]
| leader_title1 = [[मुख्यमन्त्री]]
| leader_name1 = [[पिणऱायि विजयन्]]
| leader_title2 = विधानसभाकेन्द्राणि
| leader_name2 = १४१ केन्द्राणि
| leader_title3 = लोकसभाकेन्द्राणि
| leader_name3 = २०
| leader_title4 = उच्चन्यायालयः
| leader_name4 = केरळ-उच्चन्यायालयः
| unit_pref = Metric
| area_footnotes =
| area_total_km2 = ३३८६३
| area_note =
| area_rank = २१-तम
| elevation_footnotes =
| elevation_m =
| population_footnotes =
| population_total = 33387677
| population_as_of = २०११
| population_rank = १३-तम
| population_density_km2 =
| population_note =
| timezone1 = भारतीय-मान-समयः
| utc_offset1 = +०५:३०
| iso_code = IN-KL
| blank_name_sec1 = मानवसम्पद-विकाशस्तरः
| blank_info_sec1 = ०.७९० (<span style="color:#090">उच्चस्तरः</span>)
| blank1_name_sec1 = मानवसम्पद-विकाशस्थानम्
| blank1_info_sec1 = प्रथमराज्यम् (२०११)
| blank_name_sec2 = साक्षरता
| blank_info_sec2 = ९४.५९% (भारते प्रथमराज्यम्)
| blank1_name_sec2 = आधिकारिकभाषा
| blank1_info_sec2 = [[मलयाळम्]], [[आङ्ग्लभाषा]]
| website = [http://kerala.gov.in/ kerala.gov.in]
| footnotes = १४० निर्वाचितप्रतिनिधयः, १ नियोजित
}}
केरळ-राज्यं भारतस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । अस्य मूलनाम “चेरळम्” इति आसीत् ।<ref>{{ cite web|url=https://books.google.co.in/books?id=ApCKDwAAQBAJ&pg=PT52&lpg=PT52&dq=cheralam&source=bl&ots=axPZmoRfPx&sig=ACfU3U1YFj30ov1Kp-B2Cc-KZXjIYUP4qg&hl=en&sa=X&ved=2ahUKEwjZjq2DiOnlAhVKfH0KHXcpATc4ChDoATABegQIBRAB#v=onepage&q=cheralam&f=false| title=Mapping Place Names of India | last= Kapoor | first = Anu}}</ref> पुरा “मलनाडु”, “भार्गवक्षेत्रं”, “चेरल” च अस्य राज्यस्य नामानि आसन् । मौर्यशासकस्य अशोकस्य कस्मिंश्चित् शिखालेखे अस्य राज्यविषये “केरळस्य पुत्रः” इति उल्लेखितम् अस्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२७</ref>। केरळराज्ये '''कैरळी''' अथवा '''[[मलयाळम्]]''' इत्येषा भाषा उपयुज्यते। केरळराज्यस्य सीमा पश्चिमे अरबीयसमुद्रः, पूर्वे दक्षिणे च [[तमिऴ्नाडु|तमिऴनाडॖ]], उत्तरे [[कर्णाटकम्|कर्णाटकं]] च।
==भौगोलिकविवरणम्==
[[गोकर्णम्]] आरभ्य [[कन्याकुमारी|कन्याकुमारीक्षेत्रं]] यावत् भूभागः कदाचित् केरळभूमिरासीत् । परन्तु, उत्तरतः दक्षिणं यावत् केचन भागाः अन्यत्र योजिताः । अतः अवशिष्टः मध्यभागः एव सम्प्रति केरळराज्यं वर्तते ।[[सञ्चिका:Kerala_population_density_map.jpg|अंगूठा|'''केरळराज्यस्य मानचित्रम्''']][[भारतम्|भारतस्य]] दक्षिणभागे पश्चिमकोणे उत्तराक्षांशः 8°18'-12°48'–मध्ये, पूर्वरेखांशः 74°52'-77°22'-मध्ये<ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२७</ref> एव केरळराज्यम् वर्तते । केरळराज्ये वत्सरस्य अर्धाधिकं कालं मेघो वर्षति । प्रवहन्ति प्रभूतजलाः नद्यो भूयस्यः । भूप्रकृतिमनुसृत्य केरळं मलनाड् (गिरिप्रदेशः), इडनाड् (मध्यपदेशः), तीरसमतलम् इति त्रिधा विभक्तं वर्तते । पूर्वसीमि सह्याचलप्रदेशः एव मलनाट् (गिरिप्रदेशः) । पश्चिमे भागे समुद्रतीरसमीपस्थितस्य समतलस्य तथा मलनाड् इत्यस्य च मध्ये वर्तमानः निम्नोन्नतप्रदेशः एव इडनाड् । मलनाड् भागस्य विस्तृतिः २१८५० च.कि.मी इदं केरळविस्तृते ५६% भवति । औनत्ये प्रथमं स्थानं हिमालयस्थानां शृङ्गाणामेव । द्वितीयं स्थानं केरळस्य पश्चिमघट्टे स्थितस्य आनमुडि शॄङ्गस्यैव (२६९४ मीटर्)।
=== जलवायुः ===
केरळ-राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । इदं राज्यं भूमध्यरेखायाः समीपे स्थितम् अस्ति । अतः अस्मिन् राज्ये उष्णतायाः आधिक्यं भवति । किन्तु अरब-महासागरस्य जलवायुः आर्द्रः भवति । तेन कारणेन उष्णतायां न्यूनता भवति । फरवरी-मासतः मई-मासपर्यन्तं ग्रीष्मर्तुः भवति । जून-मासतः सितम्बर-मासपर्यन्तं वर्षर्तुः भवति । शीतर्तौ अस्य नगरस्य तापमानं २२ डिग्री से. तः ३२ डिग्री से. पर्यन्तं भवति । पेरियार, भारतपूजहा, पाम्बा, चालाकुडी च इत्यादयः केरळ-राज्यस्य प्रमुखाः नद्यः सन्ति । अस्य राज्यस्य दक्षिणभागे अल्पमात्रायां वर्षा भवति । किन्तु औत्तराहभागेषु वर्षायाः आधिक्यं भवति । आवर्षं ४० तः २०० इन्च् मात्रात्मिकाः वर्षाः भवन्ति । अनेन कारणेन अस्य राज्यस्य नद्यः जलेन परिपूर्णाः भवन्ति । एवं च परिवहनाय नदीमार्गाः अपि प्रयुज्यन्ते <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३२</ref>।
===नद्यः===
केरळे ४४ नद्यः सन्ति । तासु ४१ नद्यः पूर्वभागात् पश्चिमदिशि अरबसागरेण ततलयं प्राप्नुवाद्भिः कासारैश्च मिलन्ति । दीर्घा नदी- निळा (भारतप्पुळा) ह्रस्वे नद्यौ- पूरप्परम्पनदी, कलनाटनदी च ।
आनमला (तमिळ्नाड) एव निळायाः उद्भवस्थानम् । गायत्री, कण्णगी, कल्पाली, नूता च निळायाः पोषकनद्यः । पेरियार (चूणी/पूर्णा) देविकुलसमीपस्थात् शिवगिरेः उद्भूय पीरुमेट देविकुलं तोटुपुळा, मूवाट्टुपुळा कुन्नलुनाट परवूरु उपमण्डलैः आलुवां प्राप्य द्विधा भवति । ततः नद्याः एका शाखा चालक्कुटीनद्या मिलति । अपरा तु वेम्पनाटकासरेण च मिलति ।
चालियार् नदी एलम्परलिगिरेः उदभवति । बेप्पूरागत्य सागरेण मिलति । पम्पा शबरिगिरेः समीपस्थात् पीरुमेडुतः उद्भवति । कतलटयार् नदी कुललूजुषागिरेः उद् भूय अष्टमुडिकासारेण मिलति । पूर्वगामिनिषु नदीषु पाम्पार, भवानी च तामिळ्नाड् राज्यं प्रति, कबनी [[कर्णाटकराज्यम्|कर्णाटकं]] प्रति च गच्छति ।
====नदीनां नामानि====
पाश्चिमवाहिन्यः[[सञ्चिका:Kadakali_painting.jpg|अंगूठा|188x188पिक्सेल|'''विशेषकला कथाकेळिः''']]
{| class="wikitable"
!क्रमसंख्या
!नाम
!दैर्घ्यम्
|-
|१
|नेय्यार्
|५६
|-
|२
|करमना
|६७
|-
|३
|वामनपुरम्
|८०
|-
|४
|इल्लिक्करा
|५६
|-
|५
|कतलटा
|१२०
|-
|६
|अच्चनकोविल
|१२८
|-
|७
|पम्पा
|१७६
|-
|८
|मणिमला
|९१
|-
|९
|मीनाच्चिल्
|६७
|-
|१०
|मूवाट्टुपुषा
|१२०
|-
|११
|पेरियार् (पूर्णा)
|२२७
|-
|१२
|चालक्कुटी
|१४४
|-
|१३
|करुवण्णूरु
|४८
|-
|१४
|कीच्चेरी
|४३
|-
|१५
|भारतप्पुषा (निला)
|३७४.४०
|-
|१६
|तिरुरु
|४८
|-
|१७
|पूरप्परम्प
|८
|-
|१८
|कटलुण्टी
|१३०
|-
|१९
|चालियार्
|१६८
|-
|२०
|कल्लाय
|२२
|-
|२१
|कोरप्पुषा
|४०
|-
|२२
|कुट्टयाटी
|७३
|-
|२३
|माही
|५४
|-
|२४
|तलशशेटी
|२८
|-
|२५
|अञ्चरल्लण्टी
|६४
|-
|२६
|वलपट्ट्णम्
|११२
|-
|२७
|कुप्पम्
|७०
|-
|२८
|रामपुरम्
|१९
|-
|२९
|पेरुम्पा
|४०
|-
|३०
|कव्याय
|२२
|-
|३१
|कार्यङ्कोट्
|६४
|-
|३२
|नीलेश्वरम्
|४६
|-
|३३
|चिट्टार्
|२५
|-
|३४
|बेक्कल
|१०
|-
|३५
|कलनाट
|८
|-
|३६
|चन्द्रगिरिः
|१०४
|-
|३७
|मोग्राल्
|३३
|-
|३८
|कुम्पला
|१०
|-
|३९
|षिरिया
|६०
|-
|४०
|उप्पला
|५०
|-
|४१
|मञ्चेश्वरम्
|१६
|}
=== पूर्वगामिन्यः ===
१.पारपार २.भवानी ३.कबनी
=== कासाराः ===
२६० च.कि.मी दैर्घ्ययुतः वेम्पानाटकासारः एव कासारेषु प्रथमस्थानम् आप्नोति । अष्टमुडिकासारस्य दैर्घ्यं ५५ च कि.मी । अन्ये कासारास्तु वेली, कटिनंकुलं अञ्चुतेड्डु इटवा, नटयरा, परवूरु, कायङ्कुलं कोटिङ्गुल्लूरु इत्येत् ।
प्रकृतिदत्तशुद्धजलकासारो भवति शास्ताङ्कोट्टा। विस्तृतिः ४-च.कि.मी अगधता ४७ पादमिता ।
==इतिहासः==
रामायण-महाभारत-आदिकाव्ययोः अस्य राज्यस्य उल्लेखः प्राप्यते । प्रथमपञ्चशताब्द्यां केरळ-राज्यं तमिऴकम-क्षेत्रस्य कश्चन भागः आसीत् । तस्मिन् क्षेत्रे पाण्ड्य-शासकानां, चौल-शासकानां, चेर-शासकानां च शासनम् आसीत् । ये अरबव्यापारिणः आसन्, तैः षष्ठशताब्दीतः अष्टमशताब्दीपर्यन्तम् अस्मिन् क्षेत्रे इस्लाम-धर्मस्य प्रभावः स्थापितः आसीत् । अष्टमशताब्दीतः द्वादशशताब्दीपर्यन्तं कुलशेखर-राजवंशस्य शासनम् आसीत् । तस्मिन् काले अस्य क्षेत्रस्य प्रमुखा भाषा “मलयाळम्” अभवत् । ई. स. १४९८ तमे वर्षे पुर्तगालदेशीयः वास्कोडिगामा इत्याख्यः व्यापारी कालीकट-तटं प्राप्तवान् । सः प्रथमः व्यापारी आसीत्, यः समुद्रमार्गेण भारतम् आगतवान् आसीत् । तदनन्तरं हॉलेण्ड्, फ्रान्स्, इङ्ग्लैण्ड् इत्यादिभ्यः देशेभ्यः व्यापारिणः समागतवन्तः । यूरोपदेशीयाः समूहाः अत्र आगत्य यन्त्रागारान् स्थापितवन्तः । भारतस्य स्वातन्त्र्यप्राप्त्यनन्तरम् ई. स. १९४९ तमस्य वर्षस्य जुलाई-मासस्य १ दिनाङ्के त्रावणकोरराज्यं, कॊच्चीनराज्यं च स्थापितम् । ई. स. १९५६ तमे वर्षे द्वयोः राज्ययोः सम्मेलनेन केरळ-राज्यस्य निर्माणं कृतम् <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२९</ref>।
==प्राथमिकविवरणानि==
{| class="wikitable"
|राजधानी
|श्री अनन्तपुरम् (तिरुवनन्तपुरम्)
|-
|विस्तृतिः
|३८८६३ च.कि.मी
|-
|जनसंख्या
|३१, ८४१,३७४(२००८)
|-
|-
|-
|स्त्रियः
|१६.३६,९५,५५ (२००८)
|-
| -
|१७३६६३८७ (२०११)
|-
|पुरुषाः
|१५,४७१,४२० (२००८)
|-
| -
|१६०२१२९० (२०११)
|-
|स्त्री-पुरुषानुपातः
|१०३६ स्त्रीणां १००० पुरुषाः
|-
|जननप्रतिशतम्
|१००० जनानां १७.०% (१९९५)
|-
| -
|१४.६% (२००८)
|-
|मरणप्रतिशतम्
|१०००जनानां ६.०% (१९९५)
|-
| -
|६.६% (२००८)
|-
|आयुर्दैर्ध्यम्
|६९(१९९५), ७१ (२००८)
|-
|अधिकजनसंख्यायुतजनपदः
|मलप्पुऱम्
|-
|अल्पजनसंख्यायुक्तजनपदः
|वयनाड्
|-
|नियमसभामण्डलानि
|१४०
|-
|लोकसभामण्डलानि
|२०
|-
|राज्यसभास्थानानि
|९
|-
|पञ्चायताः
|९७८
|-
|विकसनब्लोकृ
|१५२
|-
|ग्रामाः
|१०१८
|-
|उपमण्डलानि
|६३
|-
|सुशिक्षितजनप्रतिशतम्
|९३.९१ (२०११)
|-
|कार्पोरेशन्
|५
|-
|नगरसभाः
|५३
|-
|तीरदेशदैर्घ्यम्
|५८० कि.मी
|-
|नद्यः
|४४
|-
|पाश्चिमगामिन्यः
|४१
|-
|उत्तरगामिन्यः
|३
|-
|राज्यपशुः
|गजः
|-
|राज्यभाषा
|मलयाळम्
|-
|राज्यपक्षी
|चातकः
|-
|राज्यवृक्षः
|नालिकेरः
|-
|राज्यपुष्पम्
|कर्णिकारः
|-
|दीर्घा नदी
|निळा (भारतपुऴा) -२५१ कि.मी
|-
|उन्नतनदी
|आनमुटी – २६५२३
|-
|प्रतिशीर्षवार्षिकादयः
|९००० रु
|}
[[सञ्चिका:Kannurfort1.JPG|अंगूठा|250x250पिक्सेल|'''केरळस्य सुन्दरः परिसरः''']]
==मण्डलानि==
केरळराज्ये १४ मण्डलानि सन्ति ।
{|
|
{|border="1" cellpadding="1" cellspacing="1" width="98%" style="border:1px solid black"
! width="10%" |विभाग
! width="10%" |सङ्केतः
! width="25%" |मण्डलम्
! width="25%" |केन्द्रम्
! width="10%" |जनसङ्ख्या (२०११)<ref>{{cite web| title=Census 2011 | url= https://census2011.co.in/census/state/districtlist/kerala.html}}</ref>
! width="10%" |विस्तीर्णता (किमी²)
! width="10%" |सान्द्रता (प्रती किमी²)
|- bgcolor="#F4F9FF"
|KL
|AL
|[[अलप्पुळामण्डलम्|आलप्पुऴा]]
|[[अलप्पुळा|आलप्पुऴा]]
|२,१२७७८९
|१,४१४
|१,४८९
|- bgcolor="#F4F9FF"
|KL
|ER
|[[एर्नाकुलम-मण्डलम्|ऎरणाकुळम्]]
|[[कोची|कॊच्ची]]
|३,२८२,३८८
|२,९५१
|१,०५०
|- bgcolor="#F4F9FF"
|KL
|ID
|[[इडुक्कीमण्डलम्|इटुक्की]]
|[[पैनाव|पैनाव्]]
|१,१०८,९७४
|४,४७९
|२५२
|- bgcolor="#F4F9FF"
|KL
|KL
|[[कोल्लम-मण्डलम्|कॊल्लम्]]
|[[कोल्लम|कॊल्लम्]]
|२,६३५,३७५
|२,४९८
|१,०३४
|- bgcolor="#F4F9FF"
|KL
|KN
|[[कण्णुरमण्डलम्|कण्णूर्]]
|[[कण्णुर|कण्णूर्]]
|२,५२३,००३
|२,९६६
|८१३
|- bgcolor="#F4F9FF"
|KL
|KS
|[[कासारगोडमण्डलम्|कासरकोट्]]
|[[कासारगोड|कासरकोट्]]
|१,३०७,३७५
|१,९९२
|६०४
|- bgcolor="#F4F9FF"
|KL
|KT
|[[कोट्टायम-मण्डलम्|कोट्टयम्]]
|[[कोट्टायम|कोट्टयम्]]
|१,९७४,५५२
|२,२०३
|८८६
|- bgcolor="#F4F9FF"
|KL
|KZ
|[[कोझिकोडेमण्डलम्|कोऴिक्कोट्]]
|[[कोझिकोडे|कोऴिक्कोट्]]
|३,०८६,२९३
|२,३४५
|१,२२८
|- bgcolor="#F4F9FF"
|KL
|MA
|[[मलप्पुरम-मण्डलम्|मलप्पुऱम्]]
|[[मलप्पुरम|मलप्पुऱम्]]
|४,११२,९२०
|३,५५०
|१,०२२
|- bgcolor="#F4F9FF"
|KL
|PL
|[[पलक्कडमण्डलम्|पालक्काट्]]
|[[पलक्कड|पालक्काट्]]
|२,८०९,९३४
|४,४८०
|५८४
|- bgcolor="#F4F9FF"
|KL
|PT
|[[पट्टनम्तिट्टामण्डलम्|पत्तनंतिट्टा]]
|[[पट्टनम्तिट्टा|पत्तनंतिट्टा]]
|१,१९७,४१२
|२,४६२
|५००
|- bgcolor="#F4F9FF"
|KL
|TS
|[[थ्रिसुरमण्डलम्|तृश्शूर्]]
|[[थ्रिसुर|तृश्शूर्]]
|३,१२१,२००
|३,०३२
|९८१
|- bgcolor="#F4F9FF"
|KL
|TV
|[[तिरुवअनंतपुरम-मण्डलम्|तिरुवनन्तपुरम्]]
|[[तिरुवअनंतपुरम|तिरुवनन्तपुरम्]]
|३,३०१,४२७
|२,१९२
|१,४७६
|- bgcolor="#F4F9FF"
|KL
|WA
|[[वायनाडमण्डलम्|वयनाट्]]
|[[कल्पेट्टा]]
|८१७,४२०
|२,१३१
|३६९
|
|}
|}
==राजनीतिः==
केरळ-राज्यं भारतस्य राजनैतिकप्रयोगशाला कथ्यते । भारतदेशे यान्त्रिकीमतदानस्य प्रयोगः केरळ-राज्ये एव सर्वप्रथम् अभवत् । केरळ-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः १४० स्थानानि सन्ति । केरळराज्ये लोकसभायाः २० स्थानानि, राज्यसभायाः च ९ स्थानानि च सन्ति । विधानसभायाम् एङ्ग्लो-इण्डियन्-समूहस्य एकः प्रतिनिधिः नियोज्यते । केरळ-राज्ये बहूनि राजनैतिकसमूहाः, सङ्घटनानि च सन्ति । यथा - “भारतीय कम्युनिस्ट पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “मुस्लिम लीग केरळ स्टेट् कमेटी”, “केरळ कॉङ्ग्रेस्”, “जनता दल (सेक्युलर)”, “रिवोल्यूशनरी सोशलिस्ट् पार्टी” च इत्यादयः केरळ-राज्यस्य राजनैतिकसमूहाः सन्ति । “ई. एम्. एस्. नम्बूदरीपाद” इत्याख्यः केरळ-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । सः भारतस्य “कम्युनिस्ट पार्टी (मार्क्सवादी) इत्यस्य समूहस्य नेता आसीत् <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२९</ref>।
==जनसङ्ख्या==
ई. स. १९६१ तमे वर्षे केरळ-राज्यस्य स्थापना अभवत् । ई. स. १८८१ तमे वर्षे केरळ-राज्यस्य जनगणना कृता । सप्तदशशताब्द्याः प्रारम्भे केरळ-राज्यस्य जनसङ्ख्या प्रायः त्रिंशल्लक्षम् आसीत् । ई. स. १८५० तमे वर्षे पञ्चचत्वारिंशल्लक्षम् अभवत् । १९०१ तमे वर्षे चतुष्षष्टीलक्षम् आसीत् । १९९१ तमस्य वर्षस्य जनसङ्ख्या २९१ लक्षम् आसीत् । २००१ वर्षस्य जनगणनायां केरळ-राज्यस्य जनसङ्ख्या ३,१८,४१,३७४ अभवत् । २०११ तमस्य वर्षस्य जनगणनायाम् अस्य राज्यस्य जनसङ्ख्या ३,३३,८७,६७७ अस्ति । तेषु १,६०,२१,२९० पुरुषाः, १,७३,६६,३८७ महिलाः च सन्ति । <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २२६</ref>।
==भाषा==
“मलयाळम्” केरळ-राज्यस्य प्रमुखा भाषा अस्ति । इयं द्रविडपरिवारस्य भाषासु अन्यतमा वर्तते । अस्याः भाषायाः उत्पत्तिविषयकानि विभिन्नमतानि सन्ति । उच्यते यत् – “भौगोलिककारणैः द्रविडभाषायाः स्वतन्त्ररूपेण समुद्भूता एषा मलयाळ-भाषा । अपरं मतम् अस्ति यत् – “तमिऴ-भाषायाः मलयाळ-भाषायाः उत्पत्तिः जाता । तमिऴ-संस्कृत-भाषाभ्यां सह मलयाळ-भाषायाः सम्बन्धः घनिष्ठः अस्ति । मलयाळ-भाषायाः साहित्यानि अपि अतीव पुरातनानि सन्ति । किन्तु त्रयोदशशताब्दीतः साहित्यिकभाषारूपेण अस्याः भाषायाः विकासः जातः । तस्मिन् काले लिखितं “रामचरितम्” मलयाळम्-भाषायाः आदिकाव्यं मन्यते ।
==साहित्यम्==
मलयाळ-भाषायाः साहित्यम् अष्टशताद्या प्राचीनम् अस्ति । किन्तु मलयाळ-साहित्यस्य प्राचीनतायाः प्रमाणं कस्यापि ग्रन्थे न प्राप्यते । “प्रारम्भिककाले लोकसाहित्यस्य प्रभावः आसीत्” इति मन्यते । मलयाळ-साहित्यकाराणां तमिऴ-भाषायै, संस्कृत-भाषायै महत्त्वपूर्णं योगदानम् अस्ति । केरळ-राज्यस्य बहुभिः विद्वद्भिः कन्नड-भाषायां, तुळु-भाषायां, कोङ्कणी-भाषायां, हिन्दी-भाषायां च अपि साहित्यानि रचितानि । एकोनविंशतिशताब्द्यां काव्यानि एव रचितानि आसन् । “रामचरितम्” इत्येतत् काव्यं मलयाळम्-साहित्यस्य प्रारम्भिकदशाम् अवबोधयति । “रामचरितम्” मलयाळ-भाषायाः प्रारम्भिककाव्यं मन्यते । तथापि केरळ-राज्यस्य साहित्यिकपरम्परा तस्मादपि प्राचीना अस्ति । पुरा केरळ-राज्यस्य साहित्यं तमिळ-भाषया सह सम्बद्धम् आसीत् । तमिऴ-भाषायाः प्रारम्भिकाणि साहित्यानि “सङ्गमकृतयः” इति नाम्ना ज्ञायन्ते ।
सङ्गमकालीनरचनानां प्राचीनकालस्य चेर-साम्राज्येन सह सम्बन्धः आसीत् । “पतिट्टिप्पत्तु” नामिका सङ्गमकालीना रचना अस्ति । तस्यां रचनायां चेर-राज्ञां प्रशस्तिगीतानि सन्ति । “सिलप्पदिकारं” इति नामकं महाकाव्यं “इलङ्गो अडिगल” इत्याख्येन कविना कृतम् आसीत् । तस्य जन्म अपि चेर-देशे अभवत् । “सिलप्पदिकारं” महाकाव्यस्य खण्डत्रयम् अस्ति । तेषु खण्डेषु “वञ्चिक्काण्डम्” नामके खण्डे चेर-देशस्य घटनानाम् उल्लेखः अस्ति । “नाबूदीरी”, “राम पणिक्कर” इत्याख्यौ तमिऴ-भाषायाः साहित्यकारौ आस्ताम् । अपरं च “एषुत्तच्छन” इत्याख्यः साहित्यकारः तमिऴ-भाषायाः जनकः मन्यते । ई. स. १९६५ तमे वर्षे “जी. शङ्कर कुरुप” इत्याख्येन “ज्ञानपीठपुरस्कारः” प्राप्तः । “सरदार पणिक्कर”, “शिवशङ्कर पिल्लै”, “वैकम” च इत्यादयः मलयाळम्-भाषायाः गद्यकाराः सन्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३४</ref>।
==शिक्षणम्==
२०११ वर्षस्य जनगणनानुसारं केरळ-राज्यस्य साक्षरतामानं ९४ प्रतिशतम् अस्ति । अतः भारतस्य सर्वाधिकं साक्षरतामानम् अपि केरळ-राज्यस्य एव अस्ति । तेषु पुरुषाणां साक्षरतामानं ९६.०३ प्रतिशतं, महिलानां च साक्षरतामानं ९१.९८ प्रतिशतम् अस्ति । भारतस्य प्रथमं पूर्णसाक्षरनगरं केरळ-राज्यस्य कोट्टयम्-नगरम् अस्ति । एवं च भारतस्य प्रथमं पूर्णसाक्षरमण्डलम् अपि केरळ-राज्यस्य एर्णाकुल-मण्डलम् अस्ति । केरळ-राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । “भारतीय प्रबन्धन संस्थानम्, कोझीकोड”, “केरळविश्वविद्यालयः, तिरुवनन्तपुरम्”, “कालीकटविश्वविद्यालयः,कोझीकोड”, “महात्मा गान्धी विश्वविद्यालयः, कोट्टयम्”, “कन्नौरविश्वविद्यालय, कन्नौर”, “सेण्ट्रल् मरीन् फिशरीज् रिसर्च् संस्थानम्, कॊच्ची”, “केन्द्रीय मत्स्य संस्थानम्”, “नॉटिकल् एण्ड् इञ्जीनियरिङ्ग् ट्रेनिङ्ग्, कॊच्ची”, “केरळ कृषि विश्वविद्यालयः, तृश्शूर्”, “केरळ इन्स्टीट्यूट् ऑफ् टूरिज्म् स्टडीज्, तिरुवनन्तपुरम्” च इत्यादीनि केरळ-राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३३</ref>।
==अर्थव्यवस्था, कृषिः च==
केरळ-नगरस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ५० प्रतिशतं जनाः कृष्याधारिताः सन्ति । अस्मिन् राज्ये निर्यासस्य (Rubber) ९२ प्रतिशतं, एलायाः ७० प्रतिशतं, श्यामवल्याः ९८ प्रतिशतम् उत्पादनं भवति । राज्येऽस्मिन् अन्ये उपस्कराः अपि उत्पाद्यन्ते । तेषु श्यामवल्ली महत्त्वपूर्णा वर्तते । केरळ-राज्यम् “उपस्कराणां प्रदेशः” कथ्यते । अस्य राज्यस्य कृषिपद्धतिः अन्येषां राज्यानाम् अपेक्षया भिन्ना वर्तते । भारतस्य अन्येषां राज्यानाम् अपेक्षया अल्पजन्मवृद्धिमानं, अल्पशिशुमृत्युमानं, उच्चसाक्षरता, उच्चशिक्षणं च इत्यादिषु क्षेत्रेषु प्रगतिशीलम् अस्ति । एतानि सर्वाणि आर्थिकप्रगतेः कारणानि सन्ति । वाणिज्यिकः वित्तकोषः, सर्वकारीयः वित्तकोषः, मुद्रा विनिमय व्यवस्था, यातायातस्य विकासः, शिक्षास्वास्थ्यादिषु क्षेत्रेषु प्रगतिः इत्यादयः केरळ-राज्यस्य अर्थव्यवस्थायाः आधारः अस्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३२</ref>।
===उद्योगाः===
केरळ-राज्यस्य उद्योगाः प्राकृतिकसंसाधनाधारिताः सन्ति । हस्तशिल्पः, हस्तकला, मृत्पात्राणि, नारिकेलं, मत्स्यतैलं च इत्यादयः प्रमुखाः उद्योगाः सन्ति । केरळ-राज्ये तिरुवनन्तपुरम-नगरे “सॉफ्टवेर् टेक्नोलॉजी पार्क् ऑफ् इण्डिया” इत्यस्यां संस्थायाः परिसरे सप्त घटकाः सन्ति । केरळ-राज्ये “नेशनल टेक्सटाइल् कॉर्पोरेश्न्” इत्यस्याः संस्थायाः पञ्च वस्त्रागाराः सन्ति । “कॊच्ची ऑयल् रिफाइनरी”, “कॊच्ची शिप् यार्ड्”, “फर्टीलाइजर् एण्ड् केमिकल्स् ट्रावणकोर लिमिटेड्”, “हिन्दुस्तान लैटेक्स् लिमिटेड्”, “इण्डियन् रेयर् एर्थ्स् लिमिटेड्, एर्णाकुलम्”, “इण्डियन् टेलिफोन् इण्डस्ट्रिज्, पालक्काट्”, “इन्स्टुमेंशन् लिमिटेड, पालक्काट्”, “हिन्दुस्तान इन्सेक्टिसाइड्स् लिमिटेड् एर्णाकुलम”, “बामर लॉरी कम्पनी लिमिटेड्, एर्णाकुलम”, “हिन्दुस्तान ऑर्गेनिक् केमिकल्स् लिमिटेड्, एर्णाकुलम”, “कण्णूर स्पिन्निङ्ग् एण्ड् वीविङ्ग् मिल्स्”, “विजयमोहिनी मिल्स्, तिरुवनन्तपुरम”, “पार्वती मिल्स्, कोल्ल्म”, “केरळ लक्ष्मी मिल्स्, तृश्शूर्”, “अलगप्पा टेक्स्टाइल् मिल्स्, तृश्शूर्” च इत्यादीनि केन्द्रियव्यावसायिकसंस्थानानि सन्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३३</ref>।
===खानिजाः===
इल्मनैट रुट्टल्, मोणोसैट्ट, सिर्कोण्, गार्नैट्ट, सिलिमनैट्ट, माग्नट्टैट्ट इत्येते धातवः केरळस्य् तीरप्रदेशेवु सन्ति । ग्रफैट्टः तिरुवनन्तपुरं ननपदस्य वेतलनाट चाङ्डभाषेषु कोतलं जनपदस्य पिरालिमट्टे पेरिङ्डालायां चिडूरे मणवकलाटे च ग्राफैट्ट निक्षेपोऽस्ति ग्लाससिकताः –आलप्पुषायां चेर्तला, पालिप्पुर पाणावतली, कोलकोतमङ्गलं प्रदेशेषु दृश्यते । बोळसैट- वटक्कुम्मरी, चिट्टवट्टं शूरनाट, आदिच्चनतनूरु ग्रामेषु ।
==जनाः==
अस्य राज्यस्य जनाः मलयाळम्-भाषया व्यवहरन्ति । इयं द्रविड-परिवास्य प्रमुखा भाषा अस्ति । अस्मिन् राज्ये विभिन्न धर्माणां, जातीनां च जनाः निवसन्ति । अत्र आदिवासिनः अपि अधिकाः सन्ति । हिन्दुधर्मः, ईसाई-धर्मः, इस्लाम-धर्मः च केरळ-राज्यस्य प्रमुखाः धर्माः सन्ति । तत्र बौद्ध-धर्मस्य, जैन-धर्मस्य, पारसी-धर्मस्य, सिक्ख-धर्मस्य, बहाई-धर्मस्य च अनुयायिनः अपि निवसन्ति । अष्टमशताब्द्याः केरळ-राज्ये जातिव्यवस्था प्रचलन्ती अस्ति । अनुसूचितजातिः, अनुसूचितजनजातिः च अपि जातिव्यस्थायां सम्मिलिता सन्ति । जातिव्यवस्थायाः कारणादेव राज्ये उच्चनीचभावः उद्भूतः । किन्तु वर्तमानकेरळीयसमाजे उच्चनीचभावः नास्ति । किन्तु जातिव्यवस्था तु अस्ति एव । केरळ-राज्ये विभिन्नधर्माणां मन्दिराणि स्थितानि सन्ति । तेषां धर्माणाम् अनुष्ठानैः केरळ-राज्यस्य संस्कृतिः परिपुष्टा जाता । साहित्यस्य, कलायाः च विकासे तैः धर्मैः महत्त्वपूर्णाणि कार्याणि कृतानि सन्ति । तेन केरळ-राज्यस्य संस्कृतेः विकासः अपि भवति ।
==कला, संस्कृतिः च==
केरळ-राज्ये पञ्चाशताधिकानि लोकनृत्यानि प्रचलितानि सन्ति । तेषु नृत्येषु कलीपट्टम, कोलम, कोलकली, वेलाकलील, थाप्पुकली, कुरावरकली च इत्यादयः प्रमुखानि लोकनृत्यानि सन्ति । भारतीयशास्त्रीयेषु षण्नृत्येषु कथकली-नृत्यं केरळ-राज्येन सह सम्बद्धम् अस्ति । केरळ-राज्ये चण्डा, मदालम, चेङ्गाला इत्यादीनि प्रमुखाणि वाद्ययन्त्राणि सन्ति । अस्य प्रदेशस्य स्त्रियः अन्यप्रदेशानां स्त्रीणाम् अपेक्षया अधिकाः स्वतन्त्राः, शिक्षिताः च सन्ति । केरळ-राज्ये विभिन्नसंस्कृतीनां, धर्माणां जनाः निवसन्ति । केरळ-राज्ये बहूनि पर्वाणि, उत्सवाः च आचर्यन्ते । एतेषु उत्सवेषु बहवः उत्सवाः धार्मिकाः सन्ति । ते उत्सवाः हिन्दुपरम्पराधारिताः सन्ति । अस्य राज्यस्य प्रत्येकं राज्यानां भिन्न-भिन्नोत्सवाः भवन्ति । “ओणम” केरळ-राज्यस्य प्रसिद्धः उत्सवः वर्तते । अयम् उत्सवः सम्पूर्णे भारते प्रसिद्धः अस्ति । सस्यानां कर्तनकाले अयम् उत्सवः आचर्यते । केरळ-राज्ये नवरात्रिपर्व सरस्वतीपूजनरूपेण आचर्यते । अपरं च महाशिवरात्रिपर्व अपि पेरियारनद्याः तटे उत्साहपूर्वकम् आचर्यते । ये मुस्लिम-जनाः भवन्ति ते बकरीद, मुहरम, मिलाद-ए-शरीफ, रमजान इत्यादयः उत्सवान् आचरन्ति । अस्मिन् राज्ये हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च देवालयाः सन्ति । सर्वे जनाः स्वदेवालयेषु उत्सवान् आचरन्ति<ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३३</ref> ।
==महानगराणि==
केरळ-राज्ये मुख्यतः त्रीणि बृहन्नगराणि सन्ति । तानि - कॊच्ची-नगरं, कोऴिक्कोट्-नगरं (कालीकट), पालक्कड-नगरं च ।
=== कॊच्ची ===
कॊच्ची-महानगरं केरळ-राज्यस्य ऎरणाकुळम्-मण्डलस्य कश्चन भागः अस्ति । इदं नगरं “कॊच्चीन” इति गोश्री इत्यपि नाम्ना ज्ञायते । कॊच्ची-महानगरं समुद्रतटे स्थितम् अस्ति । नगरमिदं केरळ-राज्यस्य पोताश्रयः वर्तते । “कोचु अजहि” इति शब्दयोः कॊच्ची इति नामकरणम् अभवत् । अस्य नगरस्य उल्लेखः प्राचीनयात्रिकाणां लिखितेषु लेखेषु प्राप्यते । विश्वस्य विभिन्नदेशेभ्यः जनाः तत्र भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे पुर्तगाली-जनाः अधिकमात्रायां निवसन्ति । अस्य नगरस्य इतिहासः अतीवपुरातनः अस्ति । चतुर्दशशताब्द्याम् इदं नगरम् आविर्भूतम् । बहुभिः यात्रिकैः ऐतिहासिकलेखेषु अस्य वर्णनं कृतम् अस्ति । खाद्यपदार्थानां व्यापारस्य केन्द्रम् आसीत् इदं नगरम् । उपस्कराणाम्, औषधीनां च विशेषरूपेण व्यापारः क्रियते स्म । पुरा यहुदी-जनाः, चीनी-जनाः, पुर्तगाली-जनाः, यूनानी-जनाः, अरबदेशीयाः, रोमनदेशीयाः च अत्र आगत्य व्यापारं कुर्वन्ति स्म । अतः अस्य नगरस्य संस्कृतिः नैकधा वर्तते । अस्य नगरस्य स्थानीयजनेषु वैदेशिकसंस्कृतीनाम् अत्यधिकः प्रभावः जातः । अनेन कारणेन अस्य नगरस्य संस्कृतिः मिश्रिता अस्ति ।
कॊच्ची-महानगरे नैकाः भोजनालयाः सन्ति । ये जनाः भारतस्य विभिन्नराज्येभ्यः कॊच्ची-महानगरं गच्छन्ति, ते अस्य नगरस्य विभिन्नप्रकारकाणि व्यञ्जनानि खादितुं भोजनालयं गच्छन्ति । कॊच्ची-महानगरे पर्यटनाय अपि बहूनि ऐतिहासिकस्थलानि, मन्दिराणि, उद्यानानि च सन्ति । ये जनाः प्रकृतिप्रेमिणः सन्ति, तेभ्यः तु भ्रमणार्थम् उत्तमं नगरम् अस्ति । नगरस्य समीपे अथिरापल्ली-जलप्रपातः वर्तते । अस्य जलप्रपातस्य प्राकृतिकं सौन्दर्यम् अपि दर्शनीयं भवति । बैकवॉटर्स्-स्थलं कॊच्ची-नगरस्य रमणीयं स्थलं वर्तते । तत्स्थलं वेम्बनाद-तडागस्य कश्चन भागः एव अस्ति । वेम्बनाद-तडागः केरळ-राज्यस्य बृहत्तमः तडागः वर्तते । अरबसागरस्य तटे “मरीन ड्राइव” इत्येतत् स्थलं युगलेभ्यः महत्त्वपूर्णम् अस्ति । कॊच्ची-नगरे एकः दुर्गः अपि अस्ति । सः दुर्गः मतञ्चेर्री-प्रायद्वीपे स्थितः अस्ति । अस्मिन् स्थले “मतंचेर्री महल”, “सान्ता क्रूज् बेसीलिका” च इत्येते स्थले आकर्षणस्य केन्द्रे स्तः । अस्य नगरस्य वातावरणं सर्वदा अनूकूलं भवति । अतः कस्मिँश्चिदपि काले यात्रां कर्तुं शक्यते । मई-मासे तत्र उष्णतायाः आधिक्यं भवति । वर्षर्तौ अपि कॊच्ची-नगरे वृष्टिः अधिका भवति ।
कॊच्ची-महानगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कॊच्ची-नगरे द्वे रेलस्थानके स्तः । ऎरणाकुळम्-जङ्क्शन, ऎरणाकुळम् टाउन् च । ऎरणाकुळम्-जङ्क्शन दक्षिणभागस्य रेलस्थानकम् अस्ति । ऎरणाकुळम्-टाउन् उत्तरभागस्य रेलस्थानकम् अस्ति । ते रेलस्थानके भारतस्य विभिन्ननगरैः सह सम्बद्धे स्तः । नेदुम्बस्सेरी-स्थले कॊच्चीन-नगरस्य विमानस्थानकं स्थितम् अस्ति । तद्विमानस्थानकं कॊच्ची-नगरात् २५ किलोमीटर्मिते दूरे स्थितम् अस्ति । एतद्विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । विमानस्थानकात् कॊच्ची-नगरं गन्तुं भाटकयानानि प्राप्यन्ते ।
===कोऴिक्कोट् ===
कोऴिक्कोट्-नगरं केरळ-राज्यस्य कोऴिक्कोट्-मण्डलस्य मुख्यालयम् अस्ति । नगरमिदं “कालीकट” इति नाम्ना अपि ख्यातम् अस्ति । इदं केरळ-राज्यस्य दक्षिण-पश्चिमतटे स्थितमस्ति । पुरा नगरमिदं व्यापारकेन्द्रम् आसीत् । इतिहासकाराः कथयन्ति यत् – इदं नगरम् उपस्करेभ्यः, कौशेयोत्पादनाय च प्रसिद्धम् आसीत् । अतः एव हिन्दमहासागरस्य बहुभिः देशैः सह अस्य नगरस्य व्यापारिकसम्बन्धः आसीत् । अस्मिन् नगरे प्राचीनैतिहासिककालस्य पाषाणगुहाः प्राप्ताः । त्रयोदशशताब्द्याः अस्य नगरस्य अस्तित्त्वं प्राप्यते । इरनाड-राज्यस्य राज्ञा उदयावर-इत्याख्येन कोऴिक्कोट्-नगरं, पोन्नियङ्कर-नगरं च जितम् । तत्र तेन एकः दुर्गः अपि निर्मापितः । सः दुर्गः वेलापुरम् इति नाम्ना ज्ञायते । ई. स १४९८ तमे वर्षे “वास्कोडिगामा” इत्याख्यः पुर्गगालदेशीयः नाविकः तत्र सर्वप्रथमं समागतः । सः यूरोप-देशीयः आसीत् । अनन्तरम् अन्येभ्यः देशेभ्यः यात्रिकाः समागताः । समयान्तरे इदं नगरं जमोरिन-साम्राज्यस्य राजधानी अभवत् । अस्मिन् नगरे बहूनि साहित्यिकान्दोलनानि अपि जातानि । तेन बहवः क्षेत्रियलेखकाः समुद्भूताः । अस्मिन् नगरे नैकानि मन्दिराणि, चर्च्, उद्यानानि च सन्ति । “थिक्कोटी लाईट् हाउस्”, “मनाचिरा स्क्वेयर्”, “पजस्सीराजा-सङ्ग्रहालयः”, “कलिपोयिका लॉयन्स् पार्क्”, “तलीमन्दिरं”, “कक्कयम”, “कृष्णा मेनन सङ्ग्रहालयः”, “ताराघर”, “बीपोर”, “वाडाकर”, “तुषारगिरी”, “सायन्स् प्लेनेटोरियम्”, “पूकोट-तडागः” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति ।
कोऴिक्कोट्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह राष्ट्रियराजमार्गेण सम्बद्धम् अस्ति । मोफुस्सिल्-नामकं कोऴिक्कोट्-नगरे बसस्थानकम् अस्ति । कन्नूर, थलस्सेरी, पालक्काट्, ऎरणाकुळम् च इत्यादिभ्यः नगरेभ्यः ततः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । चेन्नै, कोयम्बटूर, बेङ्गळूरु, देहली, हैदराबाद, तिरूवनन्तपुरम, कॊच्ची, पालक्काट्, कन्नूर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण तस्मात् रेलस्थानकात् रेलयानानि प्राप्यन्ते । अस्य नगरस्य विमानस्थानकं करीपुर-इति नाम्ना प्रसिद्धम् अस्ति । एतद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कोझीकोड-नगरात् विमानस्थानकं २५ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भाटकयानानि, बसयानानि च प्राप्यन्ते ।
===पालक्काट्===
पालक्काट्-नगरं पुरा पालघाट इति नाम्ना ज्ञायते स्म । इदं नगरं केरळ-राज्यस्य पालक्काट्-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं केरळ-राज्यस्य पश्चिमभागे पर्वतीयक्षेत्रेषु स्थितम् अस्ति । पालक्काट्-नगरे व्रीहेः कृषिः क्रियते । अतः पलक्क्ड-नगरं “केरळ का धान का कटोरा”, “केरळ का अन्न भण्डार” वा इति कथ्यते । अस्मिन् मण्डले तमिऴ-जनाः अपि निवसन्ति । अतः अस्य मण्डलस्य संस्कृतिः, भोजनपद्धतिः च अपि भिन्ना वर्तते । कर्णाटकसङ्गीतक्षेत्रे “चेम्बई वैद्यनाथ भागावतार”, “पालक्कड मणि अय्यर” च इत्येतौ द्वौ प्रसिद्धौ सङ्गीतकारौ अभवताम् । इदं नगरम् तयोः जन्मस्थलं वर्तते । अतः पालक्काट्-नगरम् भारते प्रसिद्धम् अस्ति । पालक्काट्-मण्डले दुर्गाः, मन्दिराणि, जलबन्धाः, वन्यजीवाभयारण्यानि, जलप्रपाताः, उद्यानानि च सन्ति । अतः आवर्षं जनाः पर्यटनाय तत्र गच्छन्ति । मालमपुझा-जलबन्धः अपि आकर्षणस्य प्रमुखकेन्द्रम् अस्ति । “नेलियमपत्थी हिल स्टेशन”, “साइलेण्ट् वैली नेशनल् पार्क्”, “परम्बिकुलम वन्यजीव अभयारण्य”, “कञ्जिरापुझा-जलप्रपातः”, “धोनी-जलप्रपातः”, च अस्य स्थलस्य प्राकृतिकानि, वीक्षणीयानि स्थलानि सन्ति ।
पालक्काट्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । कोयम्बटूर, कॊच्ची, कोऴिक्कोट्, तृश्शूर् इत्यादिभ्यः नगरेभ्यः अपि बसयानानि प्राप्यन्ते । केरळसर्वकारेण बसयानानि प्रचालितानि सन्ति । पालक्काट्-नगरे एकं रेलस्थानकम् अस्ति । तत् “ओलवक्कोड जङ्क्शन्” इत्यपि कथ्यते । बेङ्गळूरु, चेन्नै, देहली, मुम्बई, हैदराबाद इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः ततः रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । कोयम्बटूर-नगरे अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । पालक्काट्-नगरात् ५० किलोमीटर्मिते दूरे स्थितम् अस्ति कोयम्बटूर-नगरम् । कोयम्बटूर-नगरात् पालक्काट्-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । कॊच्ची-विमानस्थानकम् अपि १६० किलोमीटर्मिते दूरे स्थितम् अस्ति । एवं च कोऴिक्कोट्-विमानस्थानकं ११० किलोमीटर्मिते दूरे स्थितम् अस्ति ।
==वीक्षणीयस्थलानि==
केरळ-राज्यं “दक्षिण का कश्मीर” इति कथ्यते । स्वस्य प्राकृतिकसौन्दर्येण इदं राज्यं देवतानां देशः अपि कथ्यते । केरळ-राज्यस्य कोवलमसमुद्रतटं विश्वस्मिन् प्रसिद्धम् अस्ति । तिरुवनन्तपुरम-नगरस्य पद्मनाभस्वामीमन्दिरं दक्षिणभारतीयवास्तुकलायाः प्रतिकृतिः अस्ति । केरळ-राज्यस्य कॊच्ची-महानगरं “अरबसागर की रानी” इति कथ्यते । केरळ-राज्यं पर्यटनस्थलानां केन्द्रं मन्यते । जगद्गुरुशङ्कराचार्यस्य कालटी-नामकं जन्मस्थलं केरळ-राज्ये स्थितम् अस्ति । अस्य राज्यस्य जलवायुः ऊष्णकटिबन्धीयः भवति । अतः अधिकमात्रायां पर्यटकाः तत्र गच्छन्ति । केरळ-राज्यं समुद्रतटे स्थितम् अस्ति अतः अधिकाधिकानि वीक्षणीयस्थलानि समुद्रतटे स्थितानि सन्ति । जनाः समुद्रतटस्य मनोहरं दृश्यं दृष्टुं गच्छन्ति । केरळ-राज्ये बहूनि पर्यटनस्थलानि सन्ति । कास्रगोड, कन्नूर, वयनाट्, कोझीकोड, मालाप्पुरम्, पालक्काट्, त्रिशुर, ऎरणाकुळम्, इडुकी, कोट्टयम्, अलप्पुझा, पथानमथीट्टा, कोल्ल्म, तिरूवनन्तपुरम् च इत्यादीनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । अस्मिन् राज्ये अधिकानि पर्यटनस्थलानि सन्ति । अतः इदं राज्यं भारते प्रसिद्धम् अस्ति । अस्य राज्यस्य मण्डलानि अपि सुन्दराणि सन्ति । राज्येऽस्मिन् मनोहराणि प्राकृतिकदृश्यानि सन्ति । तानि दृश्यानि दृष्ट्वा जनाः मुग्धाः भवन्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३५</ref> <ref>http://hindi.nativeplanet.com/sitemap/</ref>।
===पॊन्नानी===
केरळ-राज्यस्य मलाप्पुरम्-मण्डले स्थितः अयं पॊन्नानी-ग्रामः । अयं ग्रामः अत्यन्तं सुन्दरः वर्तते । भरतपुजा-नद्याः तटे स्थितः अस्ति पुनानी-ग्रामः । भरतपुजा-नदी केरळ-राज्यस्य दीर्घतमासु नदीषु द्वितीया अस्ति । अस्य ग्रामस्य पश्चिमदिशि अरब-सागरः स्थितः अस्ति । अतः मत्स्योद्योगस्य प्रमुखकेन्द्रम् अपि विद्यते । अरबसमुद्रस्य तटे स्थितस्य मालाबार-पोताश्रयस्य मुख्यक्षेत्रम् अपि अस्ति अयं ग्रामः । इदं समुद्रतटं विस्तृतं वर्तते । अस्मिन् तटे इस्लाम-उपसनागृहाणि अपि स्थितानि सन्ति । अयं ग्रामः मालाबार-तटीयक्षेत्रेण सह विशिष्टतया सम्बद्धः अस्ति । मालाबार-पोताश्रयः दक्षिणभारतस्य प्राचीनतमेषु पोताश्रयेषु अन्यतमः वर्तते । मालाबार-पोताश्रयस्य व्यापारे, अर्थव्यवस्थायां च अस्य ग्रामस्य महद्योगदानम् अस्ति । पॊन्नानी-ग्रामः “दक्षिणभारतस्य मक्का” इति नाम्ना अपि ज्ञायते । यतः पुरातनकालादेव अयं ग्रामः इस्लामधर्मस्य शिक्षायाः केन्द्रम् आसीत् । अस्मिन् ग्रामे हिन्दु-जनाः, मुस्लिमजनाः च निवसन्ति । अतः अस्य ग्रामस्य संस्कृतिः, धर्मश्च मिश्रितः वर्तते ।
पॊन्नानी-ग्रामस्य इतिहासः अतीव प्राचीनः वर्तते । “विलियम लोगान” इत्याख्यस्य इतिहासकारस्य लेखे पॊन्नानी-ग्रामे स्थितस्य “जुमा मुस्लिम उपासनागृहस्य” उल्लेखः प्राप्यते । पुरा अयं ग्रामः मालाबार-क्षेत्रस्य राजधानी आसीत् । समूथिरि-शासकानां राजक्षेत्रम् अपि आसीत् । भारतीयस्वातन्त्र्यान्दोलनस्य इतिहासे अपि अस्य ग्रामस्य नामोल्लेखः प्राप्यते । स्वातन्त्र्यान्दोलनस्य बहवः क्रान्तिकारिणः अनेन ग्रामेण सह सम्बद्धाः सन्ति । पॊन्नानी-ग्रामे नैकानि वीक्षणीयस्थलानि सन्ति । “पॊन्नानी जुमा मस्जिद्”, “पॊन्नानी प्रकाशस्तम्भः”, “सरस्वतीमन्दिरं” च इत्येतानि आकर्षणस्य केन्द्राणि सन्ति । भरतपुजा-तिरुर-नद्योः सङ्गमः अस्ति अस्मिन् ग्रामे । अनन्तरं ते नद्यौ अरबसागरे मिलतः । “बियम कयल की झील” इत्येतत् स्थलम् अपि पॊन्नानी-ग्रामस्य प्रमुखं पर्यटनस्थलं वर्तते । पॊन्नानी-ग्रामस्य जलवायुः उष्णकटिबन्धीयः वर्तते । जनाः तत्र गत्वा आनन्दं प्राप्नुवन्ति । सः ग्रामः ऐतिहासिकः, सांस्कृतिकः च वर्तते । ग्रामः अयं लघुः अस्ति, तथापि अस्य ग्रामस्य सौन्दर्यं मनोहरम् अस्ति ।
पॊन्नानी-ग्रामः कॊच्ची-कोझीकोड-भूमार्गे स्थितः अस्ति । कोझीकोड-नगरं पॊन्नानी-ग्रामात् ८० किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मिन् ग्रामे यातायाताय नियमितरूपेण बसयानानि प्राप्यन्ते । ग्रामे भाटकयानानि अपि भवन्ति । तैः यानैः यात्रायां सौकर्यं भवति । कुट्टीपुरम्-नगरे पॊन्नानी-ग्रामस्य निकटतमं रेलस्थानकम् अस्ति । कुट्टीपुरम्-नगरं पॊन्नानी-ग्रामात् २० किलोमीटर्मिते दूरे अस्ति । यद्यपि कुट्टीपुरम्-नगरे अल्पसङ्ख्यकानि रेलयानानि भवन्ति । अतः तिरुर-नगरे, कोझीकोड-नगरे च अपि रेलस्थानकानि सन्ति । ताभ्यां नगराभ्याम् अपि पॊन्नानी-ग्रामाय बसयानानि प्राप्यन्ते । पॊन्नानी-ग्रामात् ६० किलोमीटर्मिते दूरे कालीकट-विमानस्थानकम् अस्ति । तदन्ताराष्ट्रियविमानस्थानकम् अस्ति । कालीकट-विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कालीकट-नगरात् पॊन्नानी-ग्रामाय भाटकवाहनि, बसयानानि च प्राप्यन्ते ।
===कासरकोट्===
कासरकोट्-नगरं केरळ-राज्यस्य कासरकोट्-मण्डलस्य मुख्यालयः अस्ति । इदं नगरं केरळ-राज्यस्य उत्तरभागे स्थितम् अस्ति । नगरमिदम् ऐतिहासिकं, पुरातात्त्विकं च विद्यते । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । बेकल-दुर्गः अस्य नगरस्य ऐतिहासिकं स्थलं वर्तते । सः दुर्गः स्मारकत्वेन स्थितः अस्ति । “कासरकोट्” इतीदं नाम शब्दद्वयेन निर्मितम् अस्ति । “कासरा”, “क्रोडा” च । “कासरा” इत्यस्य अर्थः तडागः, “क्रोडा” इत्यस्य अर्थः संरक्षणस्थलं च भवति । एवं च “अस्मिन् नगरे कासरका-नामकाः वृक्षाः अपि सन्ति । तेन कारणेन अपि अस्य नाम “कारसगोड” अभवत्” इति कथ्यते । तत्र नारिकेलस्य वृक्षाः सन्ति । अस्य नगरस्य संस्कृतिः विशिष्टा अस्ति । अतः तस्यै संस्कृतये इदं नगरं प्रसिद्धम् अस्ति । तत्र कम्बाला ( महिषयुद्धम् ), कुक्कुतयुद्धं च प्रचलितम् अस्ति । “थेय्यम” इत्याख्यस्य देवस्य प्रसन्नतायै एते उत्सवाः आयोज्यन्ते । अस्मिन् नगरे हिन्दुधर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च जनाः निवसन्ति । तथापि इदं मण्डलं धार्मिकप्रवृत्तिभ्यः ज्ञायते । तत्र मलयाळ-भाषायां, टुलू-भाषायां, कोङ्कणी-भाषायां, तमिऴ-भाषायां च व्यवहरन्ति जनाः । तत्र “गोविन्द पाई मेमोरियल्”, “मदियाँ कुलम मन्दिर”, “मालिक दीनार मस्जिद” च इत्यादीनि अस्य नगरस्य मुख्यपर्यटनस्थलानि सन्ति । बेकल, कन्नूर, थालास्सेरी, पय्योली च इत्यादीनि अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति ।
कासरकोट्-नगरे सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । तैः यानैः भ्रमणं कर्तुं शक्यते । कासरकोट्-नगरे एकं रेलस्थानकं विद्यते । तद्रेलस्थानकं दक्षिणोत्तरभारतयोः विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः रेलमार्गेण अपि कासरकोट्-नगरं प्राप्तुं शक्यते । कासरकोट्-नगरात् कर्णाटकराज्यस्य मेङ्गलौर-नगरस्य विमानस्थानकं समीपे स्थितम् अस्ति । कासरकोट्-नगरात् मेङ्गलौर-विमानस्थानकं ५० किलोमीटर्मिते दूरे स्थितम् अस्ति । दक्षिणदिशि कॊच्ची-नगरे अपि अन्ताराष्ट्रियविमानस्थानकं विद्यते । तद्विमानस्थानकं कासरकोट्-नगरात् ४२० किलोमीटर्मिते दूरे स्थितम् अस्ति । कासरकोट्-नगराय भाटकवाहनानि अपि नियमितरूपेण प्राप्यन्ते । कासरकोट्-नगरं गन्तुं जनाः कदापि कष्टम् नानुभवन्ति ।
===अतिरप्पिळ्ळी===
अतिरप्पिळ्ळी-ग्रामः केरळराज्यस्य तृश्शूर्मण्डलस्य मुकुन्दपुरम्-उपमण्डले स्थितः अस्ति । ग्रामः अयं तृश्शूर्-नगरात् ६० किलोमीटर्मिते, कॊच्ची-नगरात् ७० किलोमीटर्मिते च दूरे स्थितः अस्ति । अस्य ग्रामस्य समीपे जलप्रपाताः, वर्षावनानि च सन्ति । ग्रामेऽस्मिन् जैववैविध्यम् अपि प्राप्यते । केरळ-राज्यस्य पर्यावरण-मन्त्री “जयराम रमेश” इत्याख्यः अस्ति । सः इमं ग्रामं “साइलेण्ट् वैली” इति कथयति । अतिरप्पिळ्ळी इत्यत्र वाजहाचल, चारपा च इत्याख्यौ जलप्रपातौ स्तः । इदं क्षेत्रं पश्चिमघट्टे स्थितम् अस्ति । तस्मिन् क्षेत्रे बहूनि वनानि सन्ति । अतः इदं क्षेत्रम् “अतिरप्पिळ्ळी-वाजहाचलक्षेत्रत्वेन ज्ञायते । तेषु वनेषु विविधाः दुर्लभाः वन्यजीवाः, विहगाः च प्राप्यन्ते । एतेषु वनेषु गजानां संरक्षणाय प्रयासाः जायमानाः सन्ति । तेषु वनेषु विभिन्नप्रकारकाः वनस्पतयः, औषधयः च अपि प्राप्यन्ते । अतः “एशियाई प्रकृति संरक्षण फाउण्डेशन्” इत्यनया संस्थया प्रस्तावः प्रस्थापितः यत् – “इदं क्षेत्रं राष्ट्रियोद्यानं, राष्ट्रियाभयारण्यं वा भावितव्यम्” इति । इदं वनं पञ्चविभागेषु विभक्तम् अस्ति । ते – १ अतिरप्पिळ्ळी, २ वाजहाचल, ३ चारपा, ४ कोल्लाथिरुमेदु, ५ शोलायार च । वनेषु बह्व्यः नद्यः सन्ति । वनेषु आदिवासिनः निवसन्ति । ते वनात् औषधयः, वनस्पतयः च एकीकुर्वन्ति । ते औषधीनां विशेषज्ञाः भवन्ति । वर्षर्तौ, शीतर्तौ च जनाः तत्र भ्रमणार्थं गच्छन्ति ।
अतिरप्पिळ्ळी-ग्रामात् कॊच्ची-नगरं ५५ किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गात् कॊच्ची-नगरं सरलतया प्राप्तुं शक्यते । तत्र राज्यसर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । कर्णाटकराज्यस्य बेङ्गळूरु-महानगरात् अपि बसयानानि प्राप्यन्ते । तृश्शूर्-नगरे कॊच्ची-नगरे च रेलस्थानकम् अस्ति । अतिरप्पिळ्ळी-ग्रामात् तृश्शूर्-नगरं ७८ किलोमीटर्मिते, कॊच्ची-नगरं ६६ किलोमीटर्मिते च दूरे स्थितम् अस्ति । चलाकुद्द्य-रेलस्थानकं निकटतमं रेलस्थानकम् अस्ति । तत् ३१ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः बसयानैः अतिरप्पिळ्ळी-ग्रामं प्राप्तुं शक्यते । अतिरप्पिळ्ळी-ग्रामात् ५५ किलोमीटर्मिते दूरे कॊच्चीन-विमानस्थानकं विद्यते । तद्विमानस्थानकम् अन्ताराष्ट्रियं वर्तते । भाटकयानैः अतिरप्पिळ्ळी-ग्रामः गम्यते ।
===मारारिक्कुळम्===
मारारिक्कुळम् एकः सुन्दरग्रामः अस्ति । तत्र पीतवर्णीयं सिकतामयं समुद्रतटं वर्तते । अतः एव अयं ग्रामः ख्यातः वर्तते । अस्य ग्रामस्य जनाः पारम्परिकाः सन्ति । शतवर्षाणि पुरातनायाः परम्परायाः पालनं कुर्वन्ति ते । अस्य ग्रामस्य वातावरणं शान्तं भवति । ग्रामेऽस्मिन् मत्स्यपालकाः निवसन्ति । ते मत्स्योद्योगं कुर्वन्ति । अस्य ग्रामस्य तापमानं सन्तुलितं भवति । तत्र “कोक्कामंगलम चर्च” अस्ति । तदुपासनागृहं “सेण्ट् थॉमस्” इत्याख्येन स्थापितम् आसीत् । तत् प्रमुखतीर्थस्थलेषु अन्यतमम् अस्ति । शिवमन्दिरं, कोक्कामंगलम सेण्ट् एपोस्ले चर्च्, अरूर, अरुतंकल, पुच्छाक्कल, पानावली, वेलोरवट्टम, अर्थुंकल च अस्य ग्रामस्य पर्यटनस्थलानि सन्ति । एतेषु शिवमन्दिरस्य वास्तुकला विशिष्टा वर्तते । तत्र “चेरथला कार्तियेनी मन्दिरम्” अपि अस्ति । अस्मिन् मन्दिरे कार्तियेनीदेवी विद्यमाना अस्ति । एवं च काञ्चिकुङ्गलारा-मन्दिरं प्रसिद्धम् अस्ति । तस्मिन् मन्दिरे भगवतीदेव्याः प्रतिमा स्थिता अस्ति । अपि च पुच्छाक्कल-क्षेत्रस्य समीपे अपि बहूनि मन्दिराणि विद्यमानानि सन्ति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति ।
मारारिक्कुळम् राष्ट्रियराजमार्गे स्थितः अस्ति । सः राजमार्गः मरारीकुलम-ग्रामात् ५ किलोमीटर्मिते पूर्वदिशि स्थितः अस्ति । मरारीकुलम-ग्रामात् कॊच्ची-नगरं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । केरळसर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । मरारीकुलम-ग्रामे एकं रेलस्थानकम् अस्ति । तद्रेलस्थानकं केरळ-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । कॊच्चीन-नगरे अन्ताराष्ट्रियविमानस्थानकं विद्यते । तद्विमानस्थानकम् मारारिक्कुळम्-ग्रामस्य निकटतमं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारत-देशस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । कॊच्चीन-नगरात् मरारीकुलम-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते ।
===ऎरणाकुळम्===
ऎरणाकुळम्-नगरं केरळ-राज्यस्य ऎरणाकुळम्-मण्डलस्य केन्द्रं विद्यते । तस्मिन् नगरे “एर्नाकुलाथाप्पन-शिवमन्दिरं विद्यते । अतः एव अस्य नाम ऎरणाकुळम् इत्यभवत् । इदं नगरं केरळ-राज्यस्य “व्यावसायिकराजधानी” अस्ति । केरळ-राज्यस्य इतिहासे अस्य नगरस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य नगरस्य संस्कृतिः, परम्परा, उत्सवाः च जनान् आकर्षन्ति । ऎरणाकुळम्-नगरं केरळराज्यस्य पर्यटनकेन्द्रं विद्यते । राजकुमारी स्ट्रीट्, बोल्घटी पैलेस्, कॊच्ची समुद्रतटं, चोट्टानिक्करा-मन्दिरं च इत्येतानि ऎरणाकुळम्-नगरस्य पर्यटनस्थलानि सन्ति । “इदं स्थलं धूम्रपानमुक्तस्थलम् वर्तते” इति आश्चर्यम् ।
ऎरणाकुळम्-नगरं भूमार्गैः सम्पूर्णतया सम्बद्धम् अस्ति । राज्यसर्वकारेण प्रचालितैः बसयानैः अपि ऎरणाकुळम्-नगरं प्राप्तुं शक्यते । वैयक्तिकयानैः, भाटकयानैः च ऎरणाकुळम्-नगरं प्राप्यते । ऎरणाकुळम्-नगरे रेलस्थानकद्वयं विद्यते । ऎरणाकुळम्-जङ्क्शन्, ऎरणाकुळम्-टाउन् च । ऎरणाकुळम्-जङ्क्शन् दक्षिणरेलस्थानकम् अस्ति । ऎरणाकुळम्-टाउन् उत्तररेलस्थानकम् अस्ति । ऎरणाकुळम्-नगरात् कॊच्चीन-विमानस्थानकं २३ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अपि विद्यते । अतः भारतस्य विभिन्ननगरैः सह इदं सम्बद्धम् अस्ति । ततः ऎरणाकुळम्-नगराय यानानि प्राप्यन्ते ।
===तिरुवल्ला===
केरळ-राज्यस्य पत्तनंतिट्टामण्डले तिरुवल्ला-नगरं स्थितम् अस्ति । नगरमिदं मणिमला-नद्याः तटे स्थितम् अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । अतः इदं नगरं “मन्दिराणां नगरम्” इति नाम्ना ज्ञायते । नगरमिदम् ऐतिहासिकं, सांस्कृतिकं च वर्तते । अस्मिन् नगरे हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च जनाः निवसन्ति । तिरुवल्ला-नगरे त्रयाणां धर्माणाम् उपासनागृहाणि सन्ति । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि अपि सन्ति । अस्मिन् नगरे “श्रीवल्लभमन्दिरं” स्थितम् अस्ति । एतद् मन्दिरं “दक्षिणतिरुपतिः” इति नाम्ना ख्यातम् अस्ति । अतः भारतदेशस्य विभिन्ननगरेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । तत्र “पलियक्करा चर्च्” अस्ति । तदुपासनागृहं पुरातनम् अस्ति । यदा केरळ-राज्ये ईसाईधर्मस्य उद्भवः जातः, तत्कालस्य तद् ईसाई-उपासनागृहं विद्यते । मन्यते यत् – यदा तिरुवतम्कूर-राज्ञः शासनकालः आसीत्, तदा अस्य नगरस्य नाम वल्लभपुरम् इति आसीत् । अनन्तरं तिरुवल्लभपुरम् इति नाम परिवर्तितम् । समयान्तरे अपभ्रंशत्वात् तिरुवल्ला इति नाम अभवत् । अस्य नगरविषयिण्यः बहव्यः मान्यताः सन्ति । कथ्यते यत् – “तिरुवल्ला इति नाम भगवतः विष्णोः नाम्ना कृतम् आसीत् । अनेन प्रकारेण इदं नगरं “विष्णोः नगरम्” इति नाम्ना ज्ञायते । अस्य नगरस्य वातावरणं मनोहरं, रमणीयं च भवति । अतः जनाः आनन्दं प्राप्तुं भ्रमणार्थं तत्र गच्छन्ति । तिरुवल्ला-नगरस्य जलवायुः सामान्यतः उष्णः भवति । वर्षर्तौ अस्य नगरस्य भ्रमणं श्रेष्ठं भवति ।
तिरुवल्ला-नगरे राज्यसर्वकारप्रचालितानि बसयानानि नियमितरूपेण कार्यरतानि सन्ति । बसयानेन सरलतया तिरुवल्ला-नगरं प्राप्तुं शक्यते । कोझीकोड, तिरूवनन्तपुरम्, कॊल्लम्् कन्नूर, कॊच्ची, कोयम्बतूर, चेन्नै, मदुरै, बेङ्गळूरु, मेङ्गलोर च इत्येतैः नगरैः सह तिरुवल्ला-नगरं भूमार्गेण सम्बद्धम् अस्ति । तिरुवल्ला-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्नमहानगरैः, नगरैः च सह सम्बद्धम् अस्ति । तिरुवल्ला-नगरात् पालक्काट्-नगराय, तिरुवनन्तपुरम्-नगराय, कॊच्ची-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । तिरुवल्ला-नगरे विमानस्थानकं नास्ति । किन्तु कॊच्ची-नगरे स्थितं विमानस्थानकं तिरुवल्ला-नगरस्य निकटतमं विमानस्थानकम् अस्ति । तिरुवल्ला-नगरात् कॊच्ची-नगरं ९० किलोमीटर्मिते दूरे स्थितम् अस्ति । तिरुवनन्तपुरम्-नगरे अपि विमानस्थानकं विद्यते । तद्विमानस्थानकं तिरुवल्ला-नगरात् १४० किलोमीटर्मिते दूरे स्थितम् अस्ति ।
===मलप्पुऱम्===
केरळराज्यस्य मलप्पुऱम्-मण्डलस्य केन्द्रम् अस्ति मलप्पुऱम्-नगरम् । नगरमिदं लघुपर्वतीयक्षेत्रम् अस्ति । मलप्पुऱम्-मण्डलस्य आर्थिकदृष्ट्या, धार्मिकदृष्ट्या, सामाजिकदृष्ट्या, सांस्कृतिकदृष्ट्या च विशिष्टं स्थानम् अस्ति । अत्र चलियार-नदी, भारथापुज्हा-नदी, कदलुंदी-नदी एताः तिस्रः नद्यः प्रवहन्ति । केरळ-राज्यस्य सांस्कृतिकराजनैतिकसाहित्यिकपरम्परासु मलप्पुऱम्-मण्डलस्य लघुनगराणां महद्योगदानम् आसीत् । मलप्पुऱम्-मण्डले स्थितं थिरुनावाया-नगरं मध्यकाले वैदिकशिक्षणस्य केन्द्रम् आसीत् । एवं च कोत्ताक्कल-नगरात् आयुर्वेदस्य पारम्परिकचिकित्साप्रणाल्याः उत्पत्तिः जाता । “कदलुंदी पक्षी अभयारण्य”, “केरालादेश्पुरम्-मन्दिरं”, “थिरुनावाया-मन्दिरं” च इत्येतानि मलप्पुऱम्-नगरस्य पर्यटनस्थलानि सन्ति । अस्मिन् क्षेत्रे बहूनि मन्दिराणि, मुस्लिम-उपासनागृहाणि च सन्ति । यथा – “मलप्पुऱम् जुमा मस्जिद्”, “मन्नूर शिवमन्दिरं”, “थिरुप्पुरन्थाका-मन्दिरं”, “वेत्ताकोरुमाकन-मन्दिरं” च इत्येतानि तीर्थस्थलानि सन्ति । मलप्पुऱम्-नगरस्य वातावरणं सामान्यतः सन्तुलितं भवति । अतः एव जनाः भ्रमणार्थं गच्छन्ति । मलप्पुऱम्-नगरस्य प्राकृतिकं सौन्दर्यं, इतिहासः, वैदिशिकानि व्यञ्जनानि च जनान् आकर्षन्ति ।
केरळ-राज्यस्य सर्वकारेण मार्गपरिवहनाय बसयानानि प्रचालितानि सन्ति । अतः एव मलप्पुऱम्-नगरम् अन्यनगरैः सह सम्बद्धम् अस्ति । मलप्पुऱम्-नगरात् बेङ्गळूरु-महानगराय, कॊच्ची-नगराय, तिरुवनन्तपुरम्-नगराय च नियमितरूपेण बसयानानि प्राप्यन्ते । मलप्पुऱम्-नगरे रेलस्थानकं नास्ति । किन्तु मलप्पुऱम्-मण्डलस्य अन्गादिपुरम्, तिरुर, तनूर, कुत्तिप्पुरम्, परप्पनान्गादी च इत्यादिषु नगरेषु रेलस्थानकानि सन्ति । अतः तेभ्यः नगरेभ्यः मलप्पुऱम्-नगरं सम्बद्धम् अस्ति । मलप्पुऱम्-नगरात् कालीकट-रेलस्थानकं ५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं निकटतमं रेलस्थानकम् अस्ति । कालीकट-नगरे विमानस्थानकम् अस्ति । तद्विमानस्थानकं “करिपुर-अन्ताराष्ट्रियविमानस्थानकम्” इति नाम्ना ख्यातम् अस्ति । इदं निकटतमं विमानस्थानकं वर्तते । तत् २५ किलोमीटर्मिते दूरे स्थितम् अस्ति । कालीकट-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते ।
===काञ्ञिरप्पळ्ळी===
काञ्ञिरप्पळ्ळी-नगरं केरळ-राज्यस्य कोट्टयम्-मण्डले स्थितम् अस्ति । इदं नगरम् उपमण्डलत्वेन विद्यते । अस्मिन् नगरे हिन्दु-धर्मस्य, मुस्लिम-धर्मस्य जनाः निवसन्ति । अस्य नगरस्य संस्कृतिः अपि विशिष्टा वर्तते । अस्मिन् नगरे कञ्जिम-नामकाः वृक्षाः भवन्ति । अतः एव अस्य नाम “काञ्ञिरप्पळ्ळी” इति नाम अभवत् । नगरेऽस्मिन् कोय्यिन इति आदिवासिनः निवसन्ति । ते प्रारम्भादेव अस्मिन् नगरे निवसन्तः सन्ति । अनन्तरं तमिऴ-अधिवासिनः तत्र समागतवन्तः । पुरा अस्मिन् क्षेत्रे पाण्ड्य-शासकानां शासनम् आसीत् । तैः शासकैः प्रवासकार्यं स्थगितम् । प्रवासे तमिऴव्यापारिणः अधिकाः आसन् । अतः तत्र गत्वा तैः कृषिकार्यम् आरब्धम् । ते तमिऴ-अधिवासिनः “कन्नान्नुर चेट्टीस्” इति नाम्ना ज्ञायन्ते स्म ।
गणपतियर कोविल, सेण्ट् मेरिज् चर्च्, मदुरै मीनाक्षी मन्दिरं, नैनारू मस्जिद्, सेण्ट् डोमिनिक्स्, “सिरो मालाबार कैथोलिक् कैथेड्रल्” च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । गणपरियर-मन्दिरम् अस्य क्षेत्रस्य प्राचीनं मन्दिरं विद्यते । अत्र ईसाई-धर्मानुयायीनाम् अपि महती सङ्ख्या अस्ति । एतेषाम् ईसाई-जनानां पूर्वजाः निलाक्कल-नामके क्षेत्रे निवसन्ति स्म । तच्छेत्रं पुरा व्यापारकेन्द्रम् आसीत् । तत्र पजहायापल्ली-नामकम् ईसाई-उपासनागृहं विद्यते । तदुपासनागृहमपि प्राचीनम् अस्ति । तस्य निर्माणम् ई. स. १४४९ तमे वर्षे अभवत् । “नैनारू चर्च्” अस्य नगरस्य आकर्षणस्य केन्द्रम् अस्ति ।
काञ्ञिरप्पळ्ळी-नगरात् कॊच्ची-नगरं १०१ किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गेण कॊच्ची-नगरात् काञ्ञिरप्पळ्ळी-नगरं प्राप्यते । तत्र भाटकयानानि, बसयानानि च प्राप्यन्ते । कोट्टयम्-नगरे काञ्ञिरप्पळ्ळी-नगरस्य निकटतमं रेलस्थानकं विद्यते । चेन्नै-महानगराय, त्रिवेन्द्रम-नगराय, बेङ्गळूरु-महानगराय, मेङ्गलौर-नगराय, कॊच्चीन-नगराय, देहली-महानगराय च इत्यादिभ्यः नगरेभ्यः ततः रेलयानानि प्राप्यन्ते । कॊच्चीन-नगरे अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । काञ्ञिरप्पळ्ळी-नगरात् कॊच्चीन-नगरं ७२ किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्चीन-नगरात् बसयानैः, भाटकयानैः वा काञ्ञिरप्पळ्ळी-नगरं प्राप्यत् ।
===अटूर्===
इदं नगरं केरळ-राज्यस्य पत्तनंतिट्टा-मण्डले स्थितम् अस्ति । अस्य नगरस्य संस्कृतिः, मन्दिराणि, उत्सवाः, तीर्थस्थलानि च केरळ-राज्ये प्रसिद्धानि सन्ति । अटूर्-नगरं तिरुवनन्तपुरम्-नगरात् १०० किलोमीटर्मितं, ऎरणाकुळम्-नगरात् १४० किलोमीटर्मितं च दूरे स्थितम् अस्ति । अस्य नगरस्य मन्दिराणि अतीव पुरातनानि सन्ति । तेषु मन्दिरेषु विभिन्नाः उत्सवाः अपि आचर्यन्ते । नगरेऽस्मिन् पार्थसारथि-मन्दिरं स्थितम् अस्ति । अस्मिन् मन्दिरे भगवतः कृष्णस्य प्रतिमा स्थिता अस्ति । मन्दिरमिदम् अस्य नगरस्य आकर्षणकेन्द्रम् अस्ति । पन्तळम्-महादेवमन्दिरं, पट्टूपुराक्कल-देवीमन्दिरं, पुतेनकविलभगवती-मन्दिरं, श्रीनारायणपुरम्-महाविष्णुमन्दिरं च अटूर्-नगरस्य प्रमुखाणि तीर्थस्थलानि सन्ति । बहवः श्रद्धालवाः दर्शनार्थं तत्र गच्छन्ति । तत्र “सेण्ट् जॉर्ज् ऑर्थोडॉक्स् चर्च्”, “सेण्ट् मेरिज् ऑर्थोडॉक्स् सीरियन् कैथेड्रल्” च इत्येते द्वे प्रमुखे ईसाई-धर्मस्य उपासनागृहे स्तः । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः शीतर्तौ एव जनाः तत्र पर्यटनाय गच्छन्ति ।
अटूर्-नगरं केरळ-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । अटूर्-नगरात् ऎरणाकुळम्-नगराय, तिरुवनन्तपुरम्-नगराय, कॊच्ची-नगराय च बसयानानि प्राप्यन्ते । कायमकुलम, पुनलूर, पत्तनंतिट्टा, कोट्टारक्करा, गुरुवायूर, चवर, कॊल्लम्, करुनागपल्ली च इत्यादीनि नगराणि अपि अटूर्-नगरेण सह सम्बद्धानि सन्ति । अटूर्-नगरात् १२५ किलोमीटर्मिते दूरे ऎरणाकुळम्-नगरस्य रेलस्थानकं विद्यते । एनार्कुल-नगरे रेलयानस्य प्रमुखमुख्यालयः वर्तते । भारतदेशस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ऎरणाकुळम्-नगरात् भाटकयानैः, बसयानैः च अटूर््-नगरं प्राप्यते । अटूर््-नगरात् कॊच्ची-नगरं १४० किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्ची-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तद्विमानस्थानकं चेन्नै, बेङ्गळूरु, देहली, हैदराबाद च इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण अटूर्-नगरं गन्तुं बसयानानि, रेलयानानि, वायुयानानि च सरलतया प्राप्तुं शक्यन्ते ।
===पत्तनंतिट्टा===
पत्तनंतिट्टा-मण्डलं केरळ-राज्यस्य दक्षिणभागे स्थितम् अस्ति । इदं केरळराज्यस्य लघुत्तमं मण्डलं विद्यते । ई. स. १९८२ तमस्य वर्षस्य नवम्बर-मासस्य १ दिनाङ्के (१ नवम्बर १९८२) इदं मण्डलं निर्मापितम् । यतः इदं क्षेत्रं प्रगतिशीलं वर्तते । पत्तनंतिट्टा-नगरं व्यावसायिकं नगरम् अपि अस्ति । नौकास्पर्धायै इदं मण्डलं प्रसिद्धम् अस्ति । अस्मिन् मण्डले बहूनि वीक्षणीयस्थलानि सन्ति । तत्र बहूनि धार्मिकस्थलानि सन्ति । अतः इदं “केरळ-राज्यस्य धार्मिकराजधानी” अपि कथ्यते । दक्षिणभारते जनाः अयप्पा-देवं पूजयन्ति । सबरीमाला-मन्दिरम् अयप्पा-देवस्य गृहं मन्यते । तत्स्थलम् अपि तत्रैव स्थितम् अस्ति । अतः लक्षाधिकाः जनाः तत्र प्रतिवर्षं दर्शनार्थं गच्छन्ति । अस्य मण्डलस्य कला, संस्कृतिः, परम्परा च विशिष्टा वर्तते । तत्र “कदमानित्ता-देवीमन्दिरं” स्थितम् अस्ति । अस्मिन् मन्दिरे दशदिनात्मकः नृत्योत्सवः आयोज्यते । पत्तनंतिट्टा-नगरे वास्तुविद्यागुरुकुलम् अपि विद्यते । एतद् गुरुकुलम् भारते प्रसिद्धम् अस्ति । वास्तुविद्यायाः, भित्तिचित्राणां च संरक्षणाय इदं गुरुकुलं प्रचलति । श्रीवल्लभमन्दिरं, मलङ्करा चर्च, कोडूमॉन् चिलन्थियम्बलम्, पलियक्कारा चर्च्, कवियूर-महादेवमन्दिरं च पत्तनंतिट्टा-नगरस्य वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः शीर्ततुः अस्य नगरस्य यात्रायै उत्तमा वर्तते ।
पत्तनंतिट्टा-नगरं राजकीयराजमार्गे स्थितम् अस्ति । अतः केरळ-राज्यस्य नगराणि पत्तनंतिट्टा-नगरेण सह सरलतया सम्बद्धानि सन्ति । केरळसर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । चेङ्गन्नूर-नगरे, थिरुवल्ला-नगरे च रेलस्थानकम् अस्ति । पत्तनंतिट्टा-नगरात् चेङ्गन्नूर-नगरं २६ किलिमीटर्मिते, थिरुवल्ला-नगरं ३० किलोमीटर्मिते च दूरे स्थितम् अस्ति । ते रेलस्थानके भारतस्य प्रमुखनगरैः सह सम्बद्धे स्तः । तिरूवनन्तपुरम्-नगरे अन्ताराष्ट्रियविमानस्थानकं विद्यते । पत्तनंतिट्टा-नगरात् तिरूवनन्तपुरम्-नगरं ११३ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भाटकवाहनैः, बसयानैः वा पत्तनंतिट्टा-नगरं गन्तुं शक्यते । कॊच्चीन-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अपि पत्तनंतिट्टा-नगरात् १४२ किलोमीटर्मिते दूरे स्थितम् अस्ति ।
===तृश्शूर्===
तृश्शूर्-नगरं केरळ-राज्यस्य सांस्कृतिकराजधानी कथ्यते । अस्य नगरस्य प्राकृतिकं सौन्दर्यं मनोहरम् अस्ति । अतः एव जनाः तत्र भ्रमणार्थं गच्छन्ति । “वडक्कुम्नाथन” अस्य नगरस्य इष्टदेवः अस्ति । “त्रिशिवापेरुर” इति अस्य पूर्णनाम अस्ति । त्रिशिवापेरुर- इत्यस्य अर्थः भवति यत् – “भगवच्छिवनामकं नगरं” इति । तत्र “द बाईबल् टॉवर्”, “केरळकलामण्डलम्”, “चावक्कड-समुद्रतटं” च इत्येतानि अस्य नगरस्य पर्यटनस्थलानि सन्ति । अस्मिन् नगरे पुर्तगाली-जनानां, डच्-जनानां, आङ्ग्लजनानां शासनम् आसीत् । अतः नगरमिदम् ऐतिहासिकम् अपि अस्ति । प्राकृतिकदृष्ट्या, सांस्कृतिकदृष्ट्या च इदं नगरं प्रसिद्धम् अस्ति । अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य भ्रमणाय उत्तमकालः भवति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति ।
तृश्शूर्-नगरं राष्ट्रियराजमार्गे स्थितम् अस्ति । अतः कॊच्ची, कोझीकोड, चेन्नै, बेङ्गळूरु, कोयम्बटूर, मदुरै, पोल्लची च इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । केरळ-राज्यस्य प्रमुखनगरेभ्यः तृश्शूर्-नगराय बसयानानि प्राप्यन्ते । तृश्शूर्-नगरे रेलस्थानकम् अस्ति । अतः मुम्बई, देहली, कोलकाता, मेङ्गलौर, चेन्नै, हैदराबाद च इत्यादिभिः प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । नगरेऽस्मिन् विमानस्थानकं नास्ति । किन्तु कॊच्ची-नगरे निकटतमं विमानस्थानकम् अस्ति । कॊच्ची-नगरं तृश्शूर्-नगरात् ५८ किलोमीटर्मिते दूरे स्थितमस्ति । कॊच्ची-नगरात् भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते ।
===कोडुङ्गल्लुर===
कोडुङ्गल्लुर-नगरं केरळराज्यस्य तृश्शूर्-मण्डलस्य लघुनगरं वर्तते । नगरमिदं मालाबार-समुद्रतटे स्थितम् अस्ति । अस्मिन् नगरे भगवतीदेवीमन्दिरम् अस्ति । नगरमिदम् ऐतिहासिकम् अपि अस्ति । सप्तमशताब्द्यां चेरमन-राज्ञां राजधानी आसीत् इदं नगरम् । इदं नगरं समुद्रस्य समीपम् अस्ति । अतः हिन्दमहासागरस्य व्यापारिकं केन्द्रम् अपि अस्ति । “पुरा अस्य नगरस्य सीरिया-देशेन, मिस्र-देशेन च सह व्यापारिकसम्बन्धः आसीत्” इति इतिहासकाराः कथयन्ति । प्राचीनकालादेव इदं नगरम् उपस्कराणां (Spices) निर्यातकत्वेन विराजते । अस्मात् नगरात् मुख्यतः श्यामवल्ल्यः (Black Pepper) निर्यातं भवति स्म । श्यामवल्ली “यवनप्रिया” इति नाम्ना ज्ञायते स्म । तत्र एकः प्राचीनः पोताश्रयः अपि स्थितः अस्ति । तत्र “चेरमन जुमा मस्जिद्” अस्ति । तदुपासनागृहम् ई. स. ६२९ तमे वर्षे निर्मापितम् आसीत् । तत् उपासनागृहं भारतस्य प्रथमं मुस्लिम-पूजास्थलं मन्यते । अस्मिन् नगरे समुद्रतटम् अस्ति । अतः यात्रिकाः समुद्रक्रीडां कर्तुं तत्र गच्छन्ति । अस्य नगरस्य प्राकृतिकं सौन्दयम् अपि मनोहरं भवति । नगरेऽस्मिन् कुरुम्बादेवीमन्दिरम् अस्ति । अस्मिन् मन्दिरे भद्रकालीदेव्याः प्रतिमा स्थापिता अस्ति । इदं मन्दिरम् अस्य नगरस्य प्रमुखतीर्थस्थलम् अस्ति । कीज्हथालीमहादेवमन्दिरं, कूदाल्मानिक्यममन्दिरं, मार् थोमा, तिरुवञ्चिक्कुलममहादेवमन्दिरं, त्रिपायरश्रीराममन्दिरं च अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । कोडुङ्गल्लुर-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः वातावरणं प्रायः उष्णं भवति । किन्तु नगरमिदं समुद्रतटे स्थितम् अस्ति अतः जलवायुः अनुकूलः भवति ।
कोडुङ्गुल्लुर-नगरात् कॊच्ची-नगरं ३५ किलोमीटर्मिते, तृश्शूर्-नगरं ३८ किलोमीटर्मिते, गुरुवायूर-नगरं ४५ किल्ल्लोमीटर्मिते च दूरे स्थितम् अस्ति । अतः तेभ्यः नगरेभ्यः कोडुङ्गुल्लुर-नगराय बसयानानि प्राप्यन्ते । कोडुङ्गुल्लुर-नगरात् इरिगालाकुदा-नगरं १६ किलोमीटर्मिते दूरे अस्ति । अस्मिन् नगरे निकटतमं रेलस्थानकम् अस्ति । ततः केरळ-राज्यस्य विभिन्ननगरेभ्यः नियमितत्वेन रेलयानानि प्राप्यन्ते । कॊच्ची-नगरे कोडुङ्गुल्लुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कॊच्ची-नगरं कोडुङ्गुल्लुर-नगरात् ३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । कॊच्ची-विमानस्थानकात् चेन्नै, मुम्बई, बेङ्गळूरु, देहली, हैदराबाद इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।
===सुल्तान बत्तेरि===
सुल्तानबत्तेरी-नगरं केरळराज्यस्य वयनाट्-मण्डले स्थितम् अस्ति । इदम् ऐतिहासिकं स्थलम् अस्ति । केरळ-कर्णाटकराज्ययोः सीमायां स्थितम् अस्ति इदं नगरम् । मैसूर-राज्यस्य राज्ञा टीपू सुल्तान् इत्याख्येन तत्र आक्रमणं कृतम् आसीत् । अतः एव अस्य नाम “सुल्तान बत्तेरी” इति अभवत् । तेन अस्मिन् नगरे एकः भव्यः दुर्गः निर्मापितः आसीत् । किन्तु साम्प्रतं सः दुर्गः न उपलभ्यते । अस्मिन् नगरे पर्वतीयक्षेत्रम् अपि अस्ति । तत् पर्वतीयक्षेत्रं पर्यटनाय उत्तमम् अस्ति । वयनाट्-मण्डलस्य वाणिज्यकेन्द्रत्वेन इदं नगरं प्रसिद्धम् अस्ति । तत्र जनाः पर्यतनमाध्यमेन, कृषिमाध्यमाध्मेन च जीवनं यापयन्ति । एडक्कल-गुहाः, वयनाट्वन्यजीवाभयारण्यं च सुल्तानबत्तेरी-नगरस्य समीपस्थे वीक्षणीयस्थले स्तः ।
मैसूर, बेङ्गळूरु, कालीकट इत्यादिभ्यः नगरेभ्यः “सुल्तान बत्तेरि” नगराय बसयानानि प्राप्यन्ते । नगरमिदं राज्यसीमायां स्थितम् अस्ति । अतः कर्णाटकराज्यस्य, केरळराज्यस्य च बसयानानि प्राप्यन्ते । अस्मात् नगरात् कोझीकोड-नगरं ११० किलोमीटर्मिते दूरे स्थितम् अस्ति । तस्मिन् नगरे एकं रेलस्थानकम् अस्ति । कोझीकोड-नगरात् बसयानैः, भाटकयानैः च सुल्तानबत्तेरि-नगरं गन्तुं शक्यते । कालीकट-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अस्य नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अस्मात् नगरात् कालीकट-नगरम् १०० किलोमीटर्मिते दूरे अस्ति । कालीकट-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते ।
===पुनलूर्===
केरळतमिळनाडुराज्ययोः सीमायां स्थितम् अस्ति पुनलूर्-नगरम् । नगरे प्राकृतिकं सौन्दर्यं प्राप्यते । कल्लादा-नद्याः तटे स्थितम् अस्ति इदं नगरम् । पुनलूर्-नगरे कर्गजयन्त्रागारम् अपि अस्ति । पुनलूर् इति नाम शब्दद्वयेन निर्मितम् अस्ति । पुनल, ऊरु च । पुनलूर् अर्थात् “जलनगरम्” इति । नगरमिदं दक्षिणभारतस्य बृहत्तमेषु नगरेषु पञ्चमम् अस्ति । पुनलूर्-नगरे कृष्णवल्याः, काष्ठस्य च व्यापारः भवति । एकोनविंशतिशताब्द्याम् आङ्ग्लैः एकः सेतुः निर्मापितः आसीत् । सः सेतुः साम्प्रतं राष्ट्रियस्मारकत्वेन उद्घोषितः अस्ति । वर्तमाने अस्य सेतोः उपयोगः न क्रियते । कल्लादा-नद्याः समीपे बहूनि पर्यटनस्थलानि सन्ति । जनाः आनन्दं प्राप्तुं तत्र गच्छन्ति । शेन्थुनी-वनम् अस्य नगरस्य आकषणकेन्द्रम् अस्ति । पलरुवी-जलप्रपातः, कुट्रालम-जलप्रपातः, पट्टजीदेवीमन्दिरं च अस्य नगरस्य समीपस्थानि स्थलानि सन्ति ।
पुनलूर्-नगरं केरळ-राज्यस्य राजकीयराजमार्गे स्थितम् अस्ति । अयं राजमार्गः पुनलूर्-नगरं केरळ-राज्यस्य अन्यनगरैः सह सञ्योजयति । पुनलूर्-नगरे एकं रेलस्थानकम् अस्ति । किन्तु अस्मिन् रेलस्थानके अल्पमात्रायां रेलयानानि प्राप्यन्ते । पुनलूर्-नगरात् तिरुवनन्तपुरम्-नगरं ७५ किलोमीटर्मिते दूरे स्थितम् अस्ति । तिरुवनन्तपुरम्-नगरे अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ततः देहली, मुम्बई, कोलकाता, चेन्नै इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते ।
===पीरुमेट्===
पीरुमेट्-स्थलं केरळ-राज्यस्य श्रेष्ठतमेषु पर्वतीयक्षेत्रेषु अन्यतमम् अस्ति । कोट्टयम्-नगरात् ८५ किलोमीटर्मितं पूर्वदिशि स्थितम् अस्ति इदं स्थलम् । पर्वतारोहणाय इदं स्थलम् अत्यधिकं प्रसिद्धम् अस्ति । अस्मिन् नगरे बहूनि उद्यनानि सन्ति । तत्र पुरा “पीर मोहम्मद” इत्याख्यः मुस्लिमसन्तः अभवत् । तस्यैव नाम्ना अस्य नगर नामकरणम् अभवत् । ट्रावनकोर-क्षेत्रस्य राजकुलेन सह तस्य घनिष्ठसम्बन्धः आसीत् । इदं स्थलं समुद्रतलात् ९१५ मीटर्मितम् उन्नतम् अस्ति । “पेरियार टाईगर् रिजर्व”, जलप्रपाताः च अस्य नगरस्य समीपस्थानि आकर्षणस्य केन्द्राणि सन्ति । अस्य नगरस्य वातावरणम् सदैव शीतलं भवति । यतः स्थलमिदम् औन्नत्ये स्थितम् अस्ति । तत्र उद्यानेषु चायस्य, काफीपेयस्य, एलायाः च कृषिः भवति । सर्वत्र हरितवर्णीयानि क्षेत्राणि दृश्यते । तद्दृश्यम् अपि मनोहरं भवति ।
पीरुमेट्-नगरात् समीपस्थेभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । कॊच्ची, थेक्कडी, कुमिली इत्यादिभिः नगरैः सह इदं नगरं सम्बद्धम् अस्ति । कोट्टयम्-नगरस्य रेलस्थानकं पीरुमेट्-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोट्टयम्-रेलस्थानकात् चेन्नै, बेङ्गळूरु, हैदराबाद, देहली, मुम्बई च इत्यादिभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । पीरुमेट्-नगरस्य समीपे कॊच्ची-नगरे विमानस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कॊच्ची-नगरात् पीरुमेट्-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । जनाः सरलतया पीरुमेट्-नगरं प्राप्तुं शक्नुवन्ति ।
==परिवहनम्==
===भूमार्गः===
केरळ-राज्यस्य मार्गाः १,४५,७०४ किलोमीटर्मिताः दीर्घाः सन्ति । राष्ट्रियराजमार्गाः १,५२४ किलोमीटर्मितं दीर्घाः सन्ति । राजकीजराजामार्गाः ४३४१ किलोमीटर्मिताः दीर्घाः सन्ति । केरळ-सर्वकारेण जनसेवायै बसयानानि प्रचालितानि सन्ति । सम्पूर्णे केरळ-प्रदेशे बसयानानि प्रचलन्ति । तेन जनाः सरलतया एकस्मात् स्थानात् अन्यत्र गन्तुं शक्नुवन्ति ।
===धूमशकटमार्गः===
केरळ-राज्ये बहूनि महानगराणि सन्ति । तिरुवनन्तरपुरं, पालक्काट्, ऎरणाकुळम्, कन्नूर, तृश्शूर्, अलप्पुझा, पुनलूर्, कोट्टयम् एतेषु नगरेषु प्रमुखाणि रेलस्थानकानि सन्ति । तेभ्यः नगरेभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । रेलस्थानकेभ्यः केरळ-राज्यस्य पर्यटनस्थलानि गन्तुं भाटकयानानि, बसयानानि च प्राप्यन्ते । केरळ-राज्यस्य बहुषु लघुनगरेषु ग्रामेषु अपि रेलस्थानकानि सन्ति ।
===वायुमार्गः===
केरळ-राज्ये चत्वारि अन्ताराष्ट्रियविमानस्थानकानि सन्ति । त्रिवेन्द्रम-नगरे, कॊच्ची-महानगरे, कालीकट-नगरे च पुरातनानि अन्ताराष्ट्रियविमानस्थानकानि सन्ति । कन्नूर-नगरे अपि अपरम् अन्ताराष्ट्रियविमानस्थानकं निर्मापितम् अस्ति । एतद्विमानस्थानकं केरळ-राज्यस्य बृहत्तमं विमानस्थानकम् अस्ति । इतः परं राजकीयविमानस्थानकानि अपि सन्ति । एतानि विमानस्थानकानि भारतस्य प्रमुखनगरैः, विभिन्नदेशैः च सह सम्बद्धानि सन्ति । तेभ्यः विमानस्थानकेभ्यः केरळ-राज्यस्य प्रमुखनगरेभ्यः बसयानानि, भाटकयानानि च प्राप्यन्ते ।
==सम्बद्धाः लेखाः==
* भाषा - [[मलयाळम्]]
* भरणकेन्द्रम् - [[तिरुवनन्तपुरम्]]
== बाह्यानुबन्धः ==
* [http://www.gods-own-country.info/great.html विख्यात-केरळीय]
* [http://www.malayalammp3.tk Kerala's Largest Entertainment Portal]
* [http://kerala-info.newkerala.com Kerala Information & Reference]
* [http://www.kerala.gov.in The Official Web site of Kerala Government]
* [http://www.prd.kerala.gov.in/prd2/keralam/ke.htm More Kerala Info from Department of Public Relations]
* [http://www.keralatourism.org Kerala Tourism Information]
* [http://www.123bharath.com/kerala-india-news/ Kerala News & Current Affairs]
* [http://kerala-history.nrksite.com/ केरळ-इतिहास:]
{{केरळराज्यस्य मुख्यमन्त्रिणः}}
{{केरळराज्यस्य राज्यपालाः}}
{{भारतस्य राज्यानि}}
==सन्दर्भाः==
{{Reflist}}
[[वर्गः:भारतस्य राज्यानि]]
[[वर्गः:केरलराज्यम्]]
{{शिखरं गच्छतु}}
kys81cpblagjjyvrfpxbgmeftyn4kzq
चन्द्रगुप्तमौर्यः
0
1331
469839
431157
2022-08-03T08:18:23Z
Tej sai kuruba
35622
wikitext
text/x-wiki
{{महीपाल:
| नाम = अजापाल सम्राट चन्द्रगुप्तमौर्यः
| भावचित्रम् =
| राज्यम् = राज्यम्
| कालः = क्रि.पू ३२२ - २९८
| राज्याभिषेकः =
| पूर्वजः = [[धननन्दः]]
| उत्तराधिकारी =[[बिन्दुसारः]]
| राज्ञी =दुर्धरा
| वंशः =मौर्य (गडरिया)
| पिता = चंद्रवर्धन धनगर
| माता =मुरा
| पत्नी =दुर्धरा
| पुत्राः =बिन्दुसारः
| दुहितारः =
}}
<P>चन्द्रगुप्तमौर्यः ''' (यवनभाषा|Σανδρόκυπτος)''' (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः [[चाणक्यः|चाणक्योक्त्या]] सकलं भारतवर्षम् अजयत्। सः गडरियाकुले क्षत्रियः आसीत्। सः परियात्रपर्वतस्य यवनभूपतिम् विजित्य तक्षशीलायाम् अभिषिक्तः। अतः सः भारतस्य एकीकर्ता इति मन्यते।
<P>तस्य शासनात् प्राक् पश्चिमोत्तरभारते चत्वारि लघुराज्यानि गङ्गातीरे नन्दराज्यम् च आसन्। परन्तु तस्य साम्राज्यं समस्तं भारतम् आसीत्।
==कुलम्==
चन्द्रगुप्तमौर्यः नन्दराजकुमारस्य मुरा नामिकाया: चेटिकायाः पुत्रः आसीत् इति केचन इतिहासकाराः मन्यन्ते। अन्ये सः मयुरपोषककुले एकः इति कथयन्ति।
==मौर्यसाम्राज्यस्य प्रस्थापनम्==
[[Image:MauryanCoin.JPG|thumb|left|278px|मौर्यसाम्राज्यस्य रजतसिका]]
धननन्दः चन्द्रगुप्तमौर्यस्य पितरं कारागरे अक्षिपत्। चाणक्यः तक्षशीलायाम् आचार्यः आसीत्। सः अपि नन्दमहाराजेन अपमानित:। सः प्रतिक्रियाम् अवाञ्छत्। सः वैदेशिकान् यवनान् जेतुं भारतं मोचयितुम् च अपि ऐच्छत्। चन्द्रगुप्तमौर्यः तक्षशीलाम् अगच्छत्। केचन यवनाः सः अलेक्सान्द्रम् तत्र अपश्यत् इति अकथयन्। तत्र सः कौटिल्ल्येन अपि अमिलत्। धीमान् चाणक्यः चन्द्रगुप्तम् सैन्यरचनाविद्यायाम् अबोधयत्। तौ नन्दराज्यं जेतुम् चिन्तनम् अकुरुताम्। चन्द्रगुप्तमौर्यः कौटिल्योक्त्या सेनाम् नयति स्म। सः पर्वतकस्य साहय्येन चाणक्यस्य धूर्तयोजनाभिः च धननन्दम् जितवान्। इयं कथा विशाखदत्तस्य मुद्ररक्षसनाम नाटके कथिता।
==यवनराजानाम् निग्रह:==
[[चित्रं:Chandragupta_Empire_320_BC.png|thumb|चन्द्रगुप्तमौर्यस्य साम्राज्यम् ३२० क्रि.पू]]
चन्द्रगुप्तमौर्यः पश्चिमोत्तरभारते युडामास्-फिलिप्-पैतोनादयः यवनक्षत्रपान् जितवान्।
==सेल्युकनिग्रह:==
[[चित्रं:Chandragupta_mauryan_empire_305_BC.png|thumb|चन्द्रगुप्तमौर्यस्य साम्राज्यम् ३०५ क्रि.पू]]
सेल्युकस् एकः यवनराजः आसीत्। सः पारसिक-अरबिक-बह्लिकादीन् देशान् जितवान्। पूर्वस्याम् दिशि तस्य राज्यस्य सीमा सिन्धुनदी आसीत्। चन्द्रगुप्तमौर्यः तम् जित्वा तस्य पुत्रीं परिणीतवान्। सेल्युकस् तस्मै बह्लिककम्बोजगन्धारसिन्धुबालोचिस्थानादिदेशान् अददात्। तौ मित्रे अभवताम्। मेगस्थेनीस् मौर्यराजसभायाम् उषित्वा इन्डिका नाम ग्रन्थे भारतसंस्कृतिम् अवर्णयत्। चन्द्रगुप्तमौर्यः अपि तस्मै पञ्चशतगजान् दत्तवान्।
==दक्षिणविजयाः==
[[चित्रं:Chandragupta_Maurya_Empire.png|thumb|चन्द्रगुप्तमौर्यस्य साम्राज्यम् ३०० क्रि.पू]]
सः स्वविशालसेनया दक्षिणभारतम् अपि जितवान्।
==सेना==
स्त्राबो नामकः यवनेतिहासज्ञः चन्द्रगुप्तमौर्यस्य सेनायाम् चतुर्लक्षसैनिकाः आसन् इति उक्तवान्। प्लिनी नाम रोमकेतिहासज्ञः मौर्यसेनायां षड्लक्षपादसैनिकाः त्र्ययुताश्वाः नवसहस्रगजाः च आसन् इति अकथयत्।
==बाह्यसम्पर्कतन्तुः==
* [http://46.1911encyclopedia.org/C/CH/CHANDRAGUPTA_MAURYA.htm 1911encyclopedia.org article on Chandragupta Maurya]
* [http://www.third-millennium-library.com/readinghall/GalleryofHistory/CHANDRAGUPTA/MAURYA-DOOR.html Chandragupta Maurya by Purushottam Lal Bhargava (BTM format)]
* [http://www.vaniquotes.org/wiki/This_brahmana_will_enthrone_Candragupta,_whose_son_will_be_named_Varisara._The_son_of_Varisara_will_be_Asokavardhana Chandragupta Maurya mentioned in Bhagavata Purana]
[[वर्गः:मौर्यसाम्राज्यस्य राजानः|चन्द्रगुप्तमौर्यः]]
[[वर्गः:चक्रवर्तिनः|चन्द्रगुप्तमौर्यः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
tkjsv1aiu658mgbkbhbipwl3t88oxhi
मौर्यसाम्राज्यम्
0
9436
469840
452691
2022-08-03T08:24:53Z
Tej sai kuruba
35622
/* चाणक्यः चन्द्रगुप्तश्च */
wikitext
text/x-wiki
{{वम्शः|
| नाम =मौर्यसाम्राज्यम्
| मानचित्रम् = [[चित्रम्:Maurya empire in 265 BCE.jpg|thumb|2८0 px|नीलम्-मौर्यसाम्राज्यम् क्रि.पू.२६५]]
| कालः = क्रि.पू. ३२२-१८५
| पूर्ववंशः = नन्दवंशः
| आगमिवंशः = शुङ्गवंशः
| प्रस्थापकः = चन्द्रगुप्तमौर्यः
| शासनप्रकारः = राज्यम्
| प्रधानपुरी = [[पाटलिपुत्रः]]
| मुख्यभाषा = संस्कृतम्, प्राकृतम्
| मताः = वैदिकधर्मः, बौद्धधर्मः, जैनधर्मः, आजीविका च
}}
'''मौर्यसाम्राज्यं''' प्राचीन [[भारतम्|भारत]]स्य विशालसाम्राज्यं आसीत्। एतत् साम्राज्यं क्रि. पू. ३२१ तमे वर्षे [[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्ये]]ण स्थापितम्। अस्य राजधानी [[पाटना|पाटलिपुत्र]]पुरम् आसीत्। चन्द्रगुप्तमौर्यः अलक्सान्द्रस्य व्यपगमनात् अनन्तरं नन्दराजं विजित्य सम्राडभवत्। सः ३२० तमे वर्षे यवनराजान् जित्वा पश्चिमोत्तरभारतं स्वायत्तीकृतवान्। एतस्याः वसुधायाः श्रेष्ठराज्येषु अन्यतमः अभवत्। चन्द्रगुप्तः कलिङ्गात् ऋते समस्तभारतं जितवान्। तस्य पौत्रः[[अशोकः|अशोकः]] कलिङ्गम् अपि अजयत्। कलिङ्गयुद्धात् अनन्तरम् अशोकः [[बौद्धधर्मः|बौद्धधर्मं]] स्वीकृतवान्। अस्मिन् काले [[चाणक्यः|कौटिल्येन]] [[अर्थशास्त्रम् (ग्रन्थः)|अर्थशास्त्रम्]] अपि लिखितम्। अशोकस्य सिंहस्थम्भः भारतगणराज्यस्य मुद्रिका विद्यते।
<gallery>
Image:Magadha.GIF|[[मगधः]] क्रि. पू. ४००
Image:Nanda Empire.gif|[[नन्दवंशः]] क्रि.पू. ३२३
Image:Chandragupta_Empire_320_BC.png|मौर्यसाम्राज्यम् क्रि.पू. 320
Image:Chandragupta_mauryan_empire_305_BC.png|मौर्यसाम्राज्यम् क्रि.पू. 305.
Image:Chandragupta_Maurya_Empire.png|मौर्यसाम्राज्यम् क्रि.पू. 300
Image:Mauryan Empire Map.gif|अशोकः कलिङ्गं जितवान् क्रि.पू. 265,
</gallery>
== चाणक्यः चन्द्रगुप्तश्च ==
{{मुख्यलेखः|चन्द्रगुप्तमौर्यः}} {{मुख्यलेखः|चाणक्यः}}
चन्द्रगुप्तमौर्यः (यवनभाषा|Σανδρόκυπτος) (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्यस्य आदेशानुसारं सकलां भारतवर्षाम् अजयत्। सः गडरियाकुलीयः क्षत्रियः आसीत्। सः परियात्रपर्वतस्य यवनभूपतिं विजित्य तक्षशीलायाम् अभिषिक्तः जातः। अतः सः भारतस्य एकीकर्ता इति मन्यते। चन्द्रगुप्तस्य कथा एव [[मृच्छकटिकम्|मृच्छकटिके]] वर्णिता।
== बिन्दुसारः ==
{{मुख्यलेखः|बिन्दुसारः}}
बिन्दुसारः द्वितीयः मौर्यसम्राट् आसीत्।(जन्म: क्रि.पू.३२०, राज्यभारकालः क्रि.पू.२९८-२७२)। सः [[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्यस्य]] पुत्रः आसीत्। तस्य द्वौ पुत्रौ आस्ताम्। ते सुसीमः अशोकः च। अशोकः [[उज्जैन|उज्जयिन्याः]] प्रशासकः सुसिमः तक्षशीलायाः प्रशासकः च आस्ताम्। सः अमित्रघातकः अजातशत्रुः इत्यादीनि अभिधानानि अलभत। यवनाः तम् "amitrochates" वा "allitrochates" इति अकथयन्।
== अशोकः ==
{{मुख्यलेखः|अशोकः}}
अशोकः (क्रि.पू. २६९-२३२) समस्तभारतस्य सम्राट् आसीत्। सः मौर्यवंशस्य तृतीयः महाराजः आसीत्। सः कलिङ्गयुद्धे रुधिराविलं रणरङ्गं दृष्ट्वा हिंसां त्यक्त्वा बौद्धधर्मं स्वीकृतवान्। सः अनेकेषाम् अभिलेखनानाम् स्तूपानां च निर्माणं कृतवान्। न शोकं यस्य सः एव अशोकः। सः चक्रवर्ती इति अभिधानं लब्धवान्। सः प्रियदर्शी देवानाम्प्रियः इति नाम्ना अपि प्रसिद्धः। तस्य चरितम् अशोकवदनदिव्यवदनग्रन्थयोः कथितम्।
== प्रशासनम् ==
अस्य साम्राज्यस्य चत्वारः विषयाः आसन्। ते टोशाली(पूर्वस्याम्) [[उज्जैन|उज्जयिनी]](पश्चिमे) तक्षशिला(उत्तरे) सुवर्णगिरिः(दक्षिणे) च आसन्। राजकुमारः विषयाधिपतिः अभवत्। सः महामात्यैः उपकृतः। पाटलीपुत्रः राजधानी आसीत्। मन्त्रीपरिषद् महाराजम् उपादिशत्। अस्य राज्यस्य प्रशासनतन्त्रं कौटिल्येन अर्थशास्त्रे वर्णितम्। अस्य राज्यस्य सेना तत्कालस्य बलवत्तमा गरिष्ठा च आसीत्। मौर्यसेनायाम् ६००००० पादसैनिकाः ३०००० अश्वाः ९००० गजाः च आसन्। महाराजस्य अनेके गुप्तचराः अपि आसन्। |[[चित्रम्:MauryanRingstone.JPG|thumb|मौर्यमुद्रिका]]
== राष्ट्रकर्मनिर्वाहः ==
मौर्यसाम्राज्यम् अतिक्षेमयुक्तम् आसीत्। करग्रहणस्य विधयः अर्थशास्त्रे वर्णिताः। अस्मिन् काले विदेशवाणिज्यम् अवर्धत। यवनराज्यानां कृते क्षौमसम्बारभोज्यानि इत्यादीनि वस्तूनि विक्रीतानि।
[[चित्रम्:MauryanCoin.JPG|thumb|मौर्यरजतनाणकम्]]
== धर्माः ==
मौर्यसाम्राज्ये वैदिकधर्मः प्रमुखः आसीत्। राजसभायाम् अनेके ब्राह्मणाः अवसन्। अशोकस्य बौद्धधर्मग्रहणात् अनन्तरम् अपि ब्राह्मणाः नृपतिना पूजिताः। अशोकः बौद्धधर्मं प्रासारयत्। सः स्तूपान् अपि स्थापितवान्। अशोकस्य पौत्रः सम्प्रतिः जैनधर्मं गृहीतवान्।
[[चित्रम्:MauryaStatuettes.jpg|thumb|मौर्यप्रतिमाः]]
[[चित्रम्:MauryanStatuette2ndCenturyBCE.jpg|thumb|मौर्यशिल्पम्]]
== स्थापत्यः ==
अशोकः अनेकान् स्तम्भान् अस्थापयत्। पट्नानगरस्य धूमशकटालयस्य समीपे पाटलिपुत्रस्य ध्वंशाः सन्ति। ते केचन गुहासु अपि मन्दिराणि निर्मितवन्तः।
<gallery>
चित्रं:Ashoka pillar at Vaishali, Bihar, India 2007-01-29.jpg|अशोकस्य सिंहस्तम्भः
चित्रं:CunninghamMauryan.jpg|बराबर्-गुहा
</gallery>
== नाशनम् ==
[[चित्रम्:Demetrius I MET coin.jpg|thumb|यवनराजस्य डेमेट्रियुसः दिनारा]]
सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा [[शुङ्गवंशः|शुङ्गसाम्राज्यम्]] स्थापितवान्। पश्चिमोत्तरदिशि डेमेट्रियुस् नाम यवनराजः स्वराज्यं गृहीतवान्। अस्य राजधानी सगला आसीत्।
[[वर्गः:साम्राज्यानि|साम्राज्यम्, मौर्य]]
[[वर्गः:सारमञ्जूषा योजनीया]]
139kljsf3xsomqhjmu36pz4xdjno54g
सदस्यः:Zemant
2
15050
469833
237513
2022-08-02T17:29:53Z
Zemant
5399
🇮🇳🇮🇳🇮🇳🇮🇳
wikitext
text/x-wiki
Если хочешь узнать обо мне больше, напиши Zemant в поисковике.
Справедливость и Истина.
[[File:National Park Service 9-11 Statue of Liberty and WTC fire.jpg]]
{{User ru}}
{{User en-3}}
{{User sa-0}}
[[ru:User:Zemant]]
[[en:User:Zemant]]
[[de:User:Zemant]]
[[fr:User:Zemant]]
[[es:User:Zemant]]
[[it:User:Zemant]]
[[be:User:Zemant]]
[[kk:User:Zemant]]
[[rue:User:Zemant]]
[[tt:User:Zemant]]
[[ky:User:Zemant]]
[[uk:User:Zemant]]
[[mn:User:Zemant]]
[[hy:User:Zemant]]
[[pl:User:Zemant]]
[[ja:User:Zemant]]
[[zh:User:Zemant]]
[[nl:User:Zemant]]
[[pt:User:Zemant]]
[[he:User:Zemant]]
[[eo:User:Zemant]]
53w0u1q8lvz5tr13lxtkahdz3v97nvl
सदस्यसम्भाषणम्:Soorya Hebbar
3
62733
469829
453008
2022-08-02T12:56:43Z
1234qwer1234qwer4
11125
/* Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients */ unclosed div in MassMessage
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Soorya Hebbar}}
-- [[User:नूतन-प्रयोक्तृ-सन्देशः|नूतन-प्रयोक्तृ-सन्देशः]] ([[User talk:नूतन-प्रयोक्तृ-सन्देशः|चर्चा]]) १२:२३, २५ जून २०१८ (UTC)
== साहाय्यम् ==
नमस्ते संस्कृतविकिपीडिया-मध्ये अहं प्रबन्धकोऽस्मि। यदि कापि सहायता अपेक्षते कृपया मम सम्पर्कं करोतु। अस्तु। <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०३:४९, ३ जुलाई २०१८ (UTC)
== संस्काराः ==
नमस्ते महोदय, [[संस्काराः]] इति पूर्वस्मादेव लेखः अस्ति, अतः भवता निर्मितं [[षोडश संस्काराः]] इति लेखं तत्र अन्तर्भावयतु। मम मतम् अस्ति यत्, भवता दत्तं शीर्षम् एव उचितम् अस्ति, परन्तु तत्रस्थं पाठ्यम् अत्र योजिनीयम्। कृपया कस्यापि मार्गदर्शनं प्राप्य पृष्ठयोः विलयं करोतु। कृतज्ञोऽहम्। <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १३:३०, ८ मार्च २०१९ (UTC)
:अस्तु महोदय। भवता उक्तमपि उचितं वर्तते। तथा करिष्यामि।[[User:Soorya Hebbar|Soorya Hebbar]] ([[User talk:Soorya Hebbar|चर्चा]]) ०४:२५, ९ मार्च २०१९ (UTC)
== वर्गः, परिसन्धिः च ==
नमस्ते, भवान् योग्यं कार्यं कुर्वन् अस्ति। परन्तु वर्गं, भाषापरिसन्धिं (language link) च न स्थापयति, अतः कृपया सायन्तमहोदयात् तत् पठित्वा भवतः सर्वेषु लेखेषु तत् योग्यं करोतु इति निवेदनम्। [https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%BE:%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B6%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BE/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%83 अत्र अपि द्रष्टुं शक्नोति।] अस्तु। एवमेव कार्यं वर्धयतु शुभाशयाः। <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १५:२४, ११ दिसम्बर २०१९ (UTC)
== Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients ==
<div style="border:8px red ridge;padding:6px;>
[[File:Emoji_u1f42f.svg|right|100px|tiger face]]
Dear Wikimedians,
We hope this message finds you well.
We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.
We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.
Please '''fill this [https://docs.google.com/forms/d/1ztyYBQc0UvmGDBhCx88QLS3F_Fmal2d7MuJsiMscluY/viewform form]''' to share your feedback, suggestions or concerns so that we can improve the program further.
'''Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.'''
Thank you. [[User:Nitesh Gill|Nitesh Gill]] ([[User talk:Nitesh Gill|talk]]) 15:57, 10 June 2020 (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Nitesh_Gill/list-2/PT2.0_Participants&oldid=20159289 पर मौजूद सूची का प्रयोग कर के User:Nitesh Gill@metawiki द्वारा भेजा गया सन्देश -->
</div>
== REMINDER - Feedback from writing contest jury of Project Tiger 2.0 ==
<div style="border:8px red ridge;padding:6px;>
[[File:Emoji_u1f42f.svg|right|100px|tiger face]]
Dear Wikimedians,
We hope this message finds you well.
We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.
We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the article writing jury process.
Please '''fill this [https://docs.google.com/forms/d/1UoEQV-3LGbe_YJoalDXBdPgWp1i-HQWIwQglZZyIwB8/viewform form]''' to share your feedback, suggestions or concerns so that we can improve the program further.
'''Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.'''
Thank you. [[User:Nitesh Gill|Nitesh Gill]] ([[User talk:Nitesh Gill|talk]]) 06:24, 13 June 2020 (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Nitesh_Gill/list/PT2.0_Jury_members&oldid=20159288 पर मौजूद सूची का प्रयोग कर के User:Nitesh Gill@metawiki द्वारा भेजा गया सन्देश -->
51sw1hvduzlxwpzw67c63h0k5lccia7
सदस्यसम्भाषणम्:VijayalakshmiR48
3
68532
469827
452976
2022-08-02T12:55:49Z
1234qwer1234qwer4
11125
/* Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients */ unclosed div in MassMessage
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=VijayalakshmiR48}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ११:११, ३ नवम्बर २०१९ (UTC)
== Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients ==
<div style="border:8px red ridge;padding:6px;>
[[File:Emoji_u1f42f.svg|right|100px|tiger face]]
Dear Wikimedians,
We hope this message finds you well.
We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.
We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.
Please '''fill this [https://docs.google.com/forms/d/1ztyYBQc0UvmGDBhCx88QLS3F_Fmal2d7MuJsiMscluY/viewform form]''' to share your feedback, suggestions or concerns so that we can improve the program further.
'''Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.'''
Thank you. [[User:Nitesh Gill|Nitesh Gill]] ([[User talk:Nitesh Gill|talk]]) 15:57, 10 June 2020 (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Nitesh_Gill/list-2/PT2.0_Participants&oldid=20159289 पर मौजूद सूची का प्रयोग कर के User:Nitesh Gill@metawiki द्वारा भेजा गया सन्देश -->
</div>
368aqymga0jz9opaszdndcyi0iro5kk
सदस्यसम्भाषणम्:Umakant tiwari 43
3
68543
469828
452978
2022-08-02T12:56:30Z
1234qwer1234qwer4
11125
/* Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients */ unclosed div in MassMessage
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Umakant tiwari 43}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १२:५७, ३ नवम्बर २०१९ (UTC)
उत्तमः लेखः भवता रचितः। धन्यवादाः। विकिपीडियायां लेखनक्रमं पठित्वा अग्रेपि कार्यम् अनुवर्तयतु। [[User:Soorya Hebbar|Soorya Hebbar]] ([[User talk:Soorya Hebbar|चर्चा]]) १३:०६, ३ नवम्बर २०१९ (UTC)
== Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients ==
<div style="border:8px red ridge;padding:6px;>
[[File:Emoji_u1f42f.svg|right|100px|tiger face]]
Dear Wikimedians,
We hope this message finds you well.
We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.
We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.
Please '''fill this [https://docs.google.com/forms/d/1ztyYBQc0UvmGDBhCx88QLS3F_Fmal2d7MuJsiMscluY/viewform form]''' to share your feedback, suggestions or concerns so that we can improve the program further.
'''Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.'''
Thank you. [[User:Nitesh Gill|Nitesh Gill]] ([[User talk:Nitesh Gill|talk]]) 15:57, 10 June 2020 (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Nitesh_Gill/list-2/PT2.0_Participants&oldid=20159289 पर मौजूद सूची का प्रयोग कर के User:Nitesh Gill@metawiki द्वारा भेजा गया सन्देश -->
</div>
mq7bo2zonb98k0mgoyyqvxkgblhf25i
सदस्यसम्भाषणम्:Rsachi
3
68728
469830
452979
2022-08-02T12:56:56Z
1234qwer1234qwer4
11125
/* Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients */ unclosed div in MassMessage
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Rsachi}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०६:१३, २० नवम्बर २०१९ (UTC)
== Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients ==
<div style="border:8px red ridge;padding:6px;>
[[File:Emoji_u1f42f.svg|right|100px|tiger face]]
Dear Wikimedians,
We hope this message finds you well.
We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.
We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.
Please '''fill this [https://docs.google.com/forms/d/1ztyYBQc0UvmGDBhCx88QLS3F_Fmal2d7MuJsiMscluY/viewform form]''' to share your feedback, suggestions or concerns so that we can improve the program further.
'''Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.'''
Thank you. [[User:Nitesh Gill|Nitesh Gill]] ([[User talk:Nitesh Gill|talk]]) 15:57, 10 June 2020 (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Nitesh_Gill/list-2/PT2.0_Participants&oldid=20159289 पर मौजूद सूची का प्रयोग कर के User:Nitesh Gill@metawiki द्वारा भेजा गया सन्देश -->
</div>
423ettztkwj4phdgqn2zim7wo95diw8
भारतदेशे नगरीयधूमशकटपरिवहनव्यवस्था
0
78102
469835
468106
2022-08-02T23:49:58Z
ऐक्टिवेटेड्
34367
wikitext
text/x-wiki
[[File:Urban Transit Systems in India.jpg|en|520x520px|thumb|[[द्रुतपारगमनप्रणाली|द्रुतपारगमनम् (मेट्रो)]], [[उपनगरीयधूमशकटयानम्]], [[एकपटलधूमशकटयानम्|एकपटलधूमशकटयानम् (मोनोरेल)]], [[द्रुतपारगमनलोकयानम्|द्रुतपारगमनलोकयानं]], [[विद्युद्रथः|विद्युद्रथः (ट्रॅम्)]] इत्यादिव्यवस्थायुक्तानां भारतस्य नगरानां मानचित्रम्]]
[[File:Delhi Magenta Line.jpg|thumb|[[देहली मेट्रो]] इत्यस्य मॅजेण्टारेखा]][[File:Western-Railway-Medha-EMU.jpg|thumb|[[मुम्बई उपनगरीयधूमशकटयानम्|मुम्बई उपनगरीयधूमशकटयानस्य]] ईएमयू]]
[[File:MumbaiMonorailInsideStation 01.jpg|thumb|[[मुम्बई एकपटलधूमशकटयानम्]]]]
'''भारतदेशे नगरीयधूमशकटपरिवहनव्यवस्थायाः''' ({{lang-hi|भारत में शहरी रेल पारगमन}}; {{lang-en|Urban rail transit in India}}) मुख्यनगरेषु अन्तर्नगरीयपरिवहने महती भूमिका अस्ति यत् अत्यन्तं जनसङ्ख्यायुक्तं भवति । अस्मिन् [[द्रुतपारगमनप्रणाली|द्रुतपारगमनम् (मेट्रो)]], [[उपनगरीयधूमशकटयानम्]], [[एकपटलधूमशकटयान|एकपटलधूमशकटयानम् (मोनोरेल्)]], [[विद्युद्रथः|विद्युद्रथः (ट्रॅम्)]] च भवति । २०२१ तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारम्, भारतस्य त्रयोदशमुख्यनगरेषु मेट्रोव्यवस्थासु प्रतिवर्षं योगः २६३.६ कोटिः (2,636 मिलियन्) जनाः यात्रां कुर्वन्ति, देशं व्यस्ततमं नगरीयधूमशकटपारगमनं वाहकसम्बन्धे केन्द्रं स्थापयित्वा । भारतदेशे मेट्रोव्यवस्थानां {{Convert|७३१.२५|km|mi|lk=on|abbr=off}} दीर्घत्वेन विश्वस्य [[द्रुतपारगमनप्रणाल्याः सूचिः|पञ्चमं दीर्घतमं]] परिचालनात्मकं भवति ।<ref name="URTreport">{{cite web|title=A comprehensive report on India's metro rail systems|trans_title=भारतस्य मेट्रोरेलप्रणाली विषये व्यापकं प्रतिवेदनम्|url=https://indiainfrahub.com/wp-content/uploads/2021/02/Indian-Metro-Systems_A_Chandrorkar.pdf|publisher=स्वराज्यमग्|author=आशिषः चन्द्रोकरः|date=१९ फरवरी २०२१}}</ref>
नगरीयविकासमन्त्रालयस्य नगरीयपरिवहनप्रकोष्ठः केन्द्रस्तरस्य मेट्रोरेलपरियोजना सहितं नगरीयपरिवहन विषयाणां समन्वयार्थं, मूल्याङ्कनार्थम्, अनुमोदनार्थं च सङ्गमविभागः अस्ति । नगरीयविकास मन्त्रालयेन नगरीयपरिवहने सर्वे हस्तक्षेपाः राष्ट्रियनगरीयपरिवहननीत्यानुसारं (२००६) वह्यते ।<ref>{{cite web|url=http://mohua.gov.in/cms/urban-transport.php|title=Urban Transport|trans_title=नगरीयपरिवहनम्|publisher=आवासीय नगरीय च कार्याणि मन्त्रालयः}}</ref>
==शब्दावली==
भारतीयनगरेषु विभिन्नप्रकारकाः नगरीयधूमशकटपरिवहनप्रणाली सन्ति - परिचालनात्मकं, निर्माणाधीनं, योजनाबद्धं च । एताः प्रणाल्यः नगरस्य जनसङ्ख्यायाः, आर्थिकसाध्यताः, माङ्गल्याः च आधारेण कार्यान्वितानि सन्ति ।
{| Class = "wikitable sortable" style = "font-size:small"
! नगरीयपारगमनं प्रकारम्
! क्षमता
! गतिः
! स्थानकानि / विरामस्थानानाम् आवर्तनम्
! मार्गाधिकारः
! धूमशकट-आधारित
! निर्माणाय सञ्चालाय च व्ययः
|-
|[[द्रुतपारगमनप्रणाली|द्रुतपारगमनम् (मेट्रो)]]
|{{Yes|उच्च}}
|{{Partial|मध्यम}}
|{{Yes|उच्च}}
|{{Yes|आम्}}
|{{Yes|आम्}}
|{{No|उच्च}}
|-
|[[उपनगरीयधूमशकटयानम्]] {{anchor|A}}
|{{Yes|अतीव उच्च}}
|{{Partial|मध्यम}}
|{{Partial|मध्यम}}
|{{Yes|आम्}}
|{{Yes|आम्}}
|{{Partial|मध्यम}}
|-
| [[मध्यमक्षमताधूमशकटप्रणाली|मध्यमक्षमता धूमशकटयानम्]] {{anchor|A}}
|{{Partial|मध्यम}}
|{{Partial|मध्यम}}
|{{Yes|उच्च}}
|{{Yes|आम्}}
|{{Yes|आम्}}
|{{No|उच्च}}
|-
|[[लघुधूमशकटयानम्]]
|{{Partial|मध्यम}}
|{{Partial|मध्यम}}
|{{Yes|उच्च}}
|{{Partial|आंशिक}}
|{{Yes|आम्}}
|{{Partial|मध्यम}}
|-
|[[एकपटलधूमशकटयानम्]]
|{{Partial|मध्यम}}
|{{Partial|मध्यम}}
|{{Yes|उच्च}}
|{{Yes|आम्}}
|{{Yes|आम्}}
|{{No|उच्च}}
|-
|[[क्षेत्रीयधूमशकटयानम्|क्षेत्रीयधूमशकटयानप्रणाली]] {{anchor|A}}
|{{Yes|उच्च}}
|{{Yes|उच्च}}
|{{No|निम्न}}
|{{Yes|आम्}}
|{{Yes|आम्}}
|{{No|उच्च}}
|-
|[[विद्युद्रथः|विद्युद्रथः (ट्रॅम्)]]
|{{No|निम्न}}
|{{No|मन्द}}
|{{Yes|उच्च}}
|{{No|न}}
|{{Yes|आम्}}
|{{Yes|निम्न}}
|-
|[[द्रुतपारगमनलोकयानम्]]
|{{No|निम्न}}
|{{Partial|मध्यम}}
|{{Yes|उच्च}}
|{{Yes|आम्}}
|{{No|न}}
|{{Yes|निम्न}}
|-
|मेट्रो नियो
|{{No|निम्न}}
|{{Partial|मध्यम}}
|{{Yes|उच्च}}
|{{Yes|आम्}}
|{{No|न}}
|{{Partial|मध्यम}}
|-
|[[नौकायानम्|जलमेट्रो]]
|{{No|निम्न}}
|{{No|मन्द}}
|{{Partial|मध्यम}}
|{{Yes|आम्}}
|{{No|न}}
|{{Yes|निम्न}}
|}
==इतिहासः==
भारतदेशे नगरीयधूमशकटपरिवहनव्यवस्थायाः प्रथमः मार्गः यात्रीधूमशकटः (अथवा उपनगरीयधूमशकटः) आसीत्, यः मुम्बईनगरे १८५३ तमे वर्षस्य १६ एप्रिल दिनाङ्के निर्मितः ।
महत्वाकांक्षिणस्य मेट्रो-व्यवस्थायाः निर्माणस्य आरम्भार्थं १९७२ तमे वर्षे [[कोलकाता]]नगरे शिलान्यासः कृतः । १९८४ तमे वर्षे अक्टोबर्-मासस्य २४ दिनाङ्के भारतस्य कोलकातानगरे प्रथमा मेट्रो-व्यवस्था कार्यान्वितम् अभवत् । अनेकसङ्घर्षाणाम्, अधिकारितन्त्रिकबन्धस्य च अनन्तरं रेखायां पञ्चस्थानकानि कृत्वा ३.४ किमी उद्घाटितम् ।
[[देहली मेट्रो]] इत्यस्य निर्माणं १९९८ तमस्य वर्षस्य १ अक्टोबर् दिनाङ्के आरब्धम्, प्रथमा रेखा २००२ तमस्य वर्षस्य २४ डिसेम्बर् दिनाङ्के कार्यरता । ३४८.१२ किलोमीटर् परिमितं देहली मेट्रोप्रणाली भारतस्य दीर्घतमा दूरतः च व्यस्ततमा मेट्रो-व्यवस्था अभवत् ।
देहली मेट्रो इत्यस्य भव्यसफलतायाः अनन्तरं भारतेन शीघ्रमेव दक्षिणभारते प्रथमा मेट्रोव्यवस्था [[बेङ्गळूरु]]नगरस्य [[नम्मा मेट्रो]]-रूपेण सञ्चालितवती, यस्याः उद्देश्यं नगरे विशाल-यातायात-समस्यानां समाधानम् आसीत् । पश्चात् तदनन्तरं दशके प्रमुखनगरेषु अनेकाः मेट्रोव्यवस्थाः उद्भवितुं आरब्धाः, येन देशे एतादृशानां प्रणालीनां सङ्ख्या त्रयोदशपर्यन्तं विस्तारिता ।
भारतेन २०२० तमस्य दशकस्य आरम्भः [[कानपुर मेट्रो]]-रूपेण द्रुततमस्य मेट्रोव्यवस्थायाः निर्माणस्य नूतनं विश्वविक्रमं स्थापितम्, यस्य उद्घाटनं २०२१ तमस्य वर्षस्य २८ डिसेम्बर् दिनाङ्के अभवत्, निर्माणस्य आरम्भस्य केवलं वर्षद्वयानन्तरम् । [[पुणे मेट्रो]] शीघ्रमेव कानपुरस्य अनन्तरं २०२२ तमस्य वर्षस्य मार्चमासे प्रारम्भिकयोः रेखायोः ध्वजाङ्कनं कृत्वा महाराष्ट्रराज्ये मेट्रोयानानां सङ्ख्या त्रीणि अभवत् ।
==द्रुतपारगमनप्रणाली (मेट्रो)==
[[File:DelhiMetroBlueLineBombardier.jpg|thumb|190x190px|[[देहली मेट्रो]] इत्यस्य नीलरेखा (ब्लु लाईन्), भारतस्य बृहत्तमा मेट्रोप्रणाली]]
[[File:Salt Lake Stadium Merto Station 19.jpg|thumb|189x189px|साल्ट् लेक् क्रीडाङ्गणे (पूर्व-पश्चिम हरितरेखायाम्) स्थितं स्थानकम् । [[कोलकाता मेट्रो]] इत्यस्य उत्तर-दक्षिण (नील) रेखा भारतदेशे प्राचीनतमा अस्ति ।]]
[[File:Chennai Underground metrostation with India's first Platform Screen Doors.jpg|thumb|190x190px|[[चेन्नै मेट्रो]] इत्यस्य भूमिगतस्थानकम्]]
सम्प्रति भारतदेशे १३ नगरेषु १५ द्रुतपारगमनप्रणाल्याः (लोकप्रसिद्धः 'मेट्रो ' इति) सन्ति । [[देहली मेट्रो]] सर्वाधिकं बृहत् मेट्रो प्रणाली अस्ति, यत् [[राष्ट्रियराजधानीक्षेत्रम्|राष्ट्रियराजधानीक्षेत्रे]] अन्येषां समीपस्थनगरानां सह सम्बद्धं भवति ।<ref>{{Cite web|url=https://www.livemint.com/Politics/ylEObaYWxcC7lGO2E2e4wJ/The-rise-of-metro-rail-network-in-India.html|title=How metro rail networks are spreading across India|trans_title=भारते मेट्रोरेलजालं कथं प्रसरति|first=ज्योतिका|last=सूदः|date=२६ जुलाई २०१७|website=livemint.com}}</ref> दिसम्बर 2021 पर्यन्तं, भारते 15 प्रणालीषु {{Convert|७३१.२५|km|mi|lk=on}} पर्यन्तं परिचालनमेट्रोरेखाः, 551 स्थानकानि च सन्ति ।<ref>{{Cite web|url=https://timesofindia.indiatimes.com/city/gurgaon/metro-lines-cover-only-3-of-gurugram/articleshow/70905439.cms|title=Metro lines cover only 3% of Gurugram | Gurgaon News - Times of India|trans_title=मेट्रोरेखाः गुरुग्रामस्य केवलं ३% भागं आच्छादयन्ति | गुरुग्रामसमाचारः - टाईम्स् ऑफ् इण्डिया|website=द टाईम्स् ऑफ् इण्डिया}}</ref> अपरं ५६८.१५ किमी पर्यन्तं रेखाः निर्माणाधीनाः सन्ति ।
=== प्रणालीनां सूचिः===
{|class = "wikitable sortable" style="font-size:small"
|-
! rowspan="2"|प्रणाली
! rowspan="2"|स्थानीय नाम
! rowspan="2"|स्थानम्
! rowspan="2"|राज्यं / केन्द्रशासितप्रदेशः
! rowspan="2"|रेखाः (लाईन्स्)
! rowspan="2"|स्थानकानि
! colspan="3"|लम्बता
! rowspan="2"|सञ्चालकः(ाः)
! rowspan="2"|उद्घाटितम्
! rowspan="2"|अद्यतनविस्तारः
! rowspan="2"|वार्षिक वाहकत्वम् (मिलियने)
|-
! परिचालनात्मकः
! निर्माणाधीन
! योजनाकृतः
|-
| [[अहमदाबाद् मेट्रो]]
| {{lang|gu|અમદાવાદ મેટ્રો}}
| {{Hlist|[[गान्धीनगरम्]]|[[अहमदाबाद्]]}}
| [[गुजरात]]
| १ || ६
| {{convert|६.५०|km|mi|abbr=on|adj=on}}
| {{convert|५४.१०|km|mi|abbr=on|adj=on}}
| {{convert|७.४१|km|mi|abbr=on|adj=on}}
| गुजरात मेट्रोरेलनिगमः (GMRC)
| ४ मार्च २०१९<ref name=":2">{{cite web |title=Ahmedabad Metro to open for public on Wednesday - Times of India |trans_title=अहमदाबाद् मेट्रो बुधवासरे सर्वेषां कृते उद्घाटितुं - टाईम्स् ऑफ् इण्डिया|url=https://timesofindia.indiatimes.com/city/ahmedabad/ahmedabad-metro-to-open-for-public-on-wednesday/articleshow/68263112.cms |website=द टाईम्स् ऑफ् इण्डिया |accessdate=१० मार्च २०१९}}</ref>
| style="text-align:center" |–
| ०.४<ref name="URTreport" />
|-
| [[कानपुर मेट्रो]]
| {{lang|hi|कानपुर मेट्रो}}
| [[कानपुरम्]]
| [[उत्तरप्रदेशः]]
| १ || ९
| {{convert|८.९८|km|mi|abbr=on|adj=on}}
| {{convert|१४.८०५|km|mi|abbr=on|adj=on}}
| {{convert|८.६०|km|mi|abbr=on|adj=on}}
| उत्तरप्रदेशः मेट्रोरेलनिगमः (UPMRC)
| २८ दिसम्बर २०२१
| style="text-align:center" |–
| style="text-align:center" |–
|-
| [[कोच्ची मेट्रो]] [[File:Kochi Metro logo.png|border|22x22px]]
| {{lang|ml|കൊച്ചി മെട്രോ}}
| [[कोच्ची]]
| [[केरळम्]]
| १ || २२
| {{convert|२४.६०|km|mi|abbr=on|adj=on}}
| {{convert|२.९४|km|mi|abbr=on|adj=on}}
| {{convert|११.२०|km|mi|abbr=on|adj=on}}
| कोच्ची मेट्रोरेललिमिटेड् (KMRL)
| १७ जुन् २०१७<ref>{{cite news |url=http://indianexpress.com/article/india/kochi-metro-inauguration-here-are-the-important-points-from-pm-narendra-modis-speech-4708401 |title=Kochi Metro a 'futuristic infrastructure that will contribute to India's growth': What PM Modi said at inauguration |publisher=दि इण्डियन् एक्सप्रेस् |date=१७ जुन २०१७ |accessdate=३० जुलाई २०१७}}</ref>
| ७ सितम्बर २०२०
| १७<ref name="URTreport" />
|-
| [[कोलकाता मेट्रो]]
| {{lang|bn|কলকাতা মেট্রো}}
| {{Hlist|[[कोलकाता]]|[[हावडा]]}}
| [[पश्चिमवङ्ग]]
| २<ref name="KOL_lines">{{cite news|date=४ अक्टुबर २०२०|title=ইস্ট-ওয়েস্ট মেট্রো: বিধাননগরের সঙ্গে জুড়ে গেল ফুলবাগান|trans_title=पूर्व-पश्चिममेट्रो - फुलबगनः बिधाननगरेण सह सम्बद्धः |publisher=www.anandabazar.com|url=https://www.anandabazar.com/calcutta/east-west-metro-phoolbagan-metro-station-service-started-dgtl-1.1210983?ref=related-stry-4|accessdate=८ अक्टुबर २०२०|archive-date=२९ मई २०२१|archive-url=https://web.archive.org/web/20210529191442/https://www.anandabazar.com/west-bengal/kolkata/east-west-metro-phoolbagan-metro-station-service-started-dgtl-1.1210983?ref=related-stry-4|deadurl=no}}</ref>
| ३३<ref>{{Cite web|url=https://timesofindia.indiatimes.com/city/kolkata/e-w-1st-ride-turns-personal-milestone-for-passengers/articleshow/74143521.cms|title=Kolkata: East-West first metro ride turns personal milestone for the passengers|trans_title=कोलकाता- पूर्व-पश्चिम प्रथमामेट्रोयानयात्रा यात्रिकाणां कृते व्यक्तिगतं योजनपाषाणः भवति|publisher=दि टाईम्स् ऑफ् इण्डिया|date=१५ फरवरी २०२० |accessdate=१६ फरवरी २०२०}}</ref>
| {{convert|३८.२६|km|mi|abbr=on|adj=on}}<ref name="KOL_lines"/>
| {{convert|१०२.१६|km|mi|abbr=on|adj=on}}
| {{convert|१७.९०|km|mi|abbr=on|adj=on}}
| {{Hlist|[[मेट्रोरेल, कोलकाता]]|[[कोलकाता मेट्रोरेलनिगमः]] (KMRC)}}
| २४ अक्टूबर् १९८४<ref name="autogenerated1">{{cite web |url=http://www.kmrc.in/overview.php |title=Kolkata Metro Rail Corporation Ltd |publisher=Kmrc.in |accessdate=२७ जनवरी २०१६ |archive-date=२ जुन २०१७ |archive-url=https://web.archive.org/web/20170602200841/http://www.kmrc.in/overview.php |deadurl=no }}</ref>
| २२ फेब्रुवरी २०२१
| २५६<ref name="URTreport"/>
|-
| [[चेन्नै मेट्रो]]
| {{lang|ta|சென்னை மெட்ரோ}}
| [[चेन्नै]]
| [[तमिळनाडुराज्यम्|तमिऴ्नाडु]]
| २ || ४२<ref>{{Cite web|url=https://www.thehindu.com/news/cities/chennai/stations-in-chennai-metro-rails-phase-i-extension-will-be-renamed/article32768185.ece|title=Stations in Chennai Metro rails Phase I extension will be renamed|publisher=दि हिन्दु|date=५ अक्टुबर २०२०|accessdate=६ अक्टुबर २०२०}}</ref>
| {{convert|५४.६५|km|mi|abbr=on|adj=on}}<ref>{{Cite web|url=https://www.thehindu.com/news/cities/chennai/over-6-crore-people-have-travelled-through-chennai-metro-since-2015/article30682887.ece|title=Over 6 Crore people have travelled through Chennai Metro|publisher=दि हिन्दू|date=२८ जनवरी २०२०|accessdate=२९ जनवरी २०२०}}</ref>
| {{convert|११८.९१|km|mi|abbr=on|adj=on}}
| {{convert|१६|km|mi|abbr=on|adj=on}}
| चेन्नै मेट्रोरेललिमिटेड् (CMRL)
| २९ जुन् २०१५<ref>{{Cite web|url=https://www.thehindu.com/news/cities/chennai/chennai-metro-rail-inauguration/article7366598.ece|title=Chennai's First Metro rail ride begins|publisher=द हिन्दू|date=२९ जुन २०१५|accessdate=३ अप्रिल २०१६}}</ref>
| १४ फेब्रुवरी २०२१
| ४२<ref name="URTreport" />
|-
| [[जयपुर मेट्रो]]
| {{lang|hi|जयपुर मेट्रो}}
| [[जयपुरम्]]
| [[राजस्थानम्]]
| १<ref name="JMbn">{{cite web |url=https://www.jaipurmetrorail.in/pdf/39Brief%20Note%20on%20the%20Project.pdf |title=Jaipur Metro A Brief Note on the Project |publisher=JMRC |page=2 |accessdate=३ जुन २०१५ |deadurl=yes |archive-url=https://web.archive.org/web/20160304062922/https://www.jaipurmetrorail.in/pdf/39Brief%20Note%20on%20the%20Project.pdf |archive-date=४ मार्च २०१६ |df=dmy-all }}</ref>
| ११<ref name="JMbn" />
| {{convert|११.९७|km|mi|abbr=on|adj=on}}
| style="text-align:center" |–
| {{convert|२६.२६|km|mi|abbr=on|adj=on}}
| जयपुर मेट्रोरेलनिगमः (JMRC)
| ३ जुन् २०१५<ref name="JMbn" />
| २३ सितम्बर २०२०
| ७<ref name="URTreport" />
|-
| [[देहली मेट्रो]]
| {{lang|hi|दिल्ली मेट्रो}}
| {{Hlist|[[देहली]]|[[गुरुग्राम]]|[[नोयडा]]|[[फरीदाबाद्]]|[[गाझियाबाद्, उत्तरप्रदेशः|गाझियाबाद्]]|[[बहादुरगढ]]|[[बल्लभगढ]]|}}
| {{Hlist|[[देहली]]|[[हरियाणा]]|[[उत्तरप्रदेशः]]}}
| १०<ref name="DMlines">{{cite web|url=http://www.delhimetrorail.com/projectpresent.aspx|title=Present Network|publisher=देहली मेट्रोरेल निगम|date=८ मार्च २०१९}}</ref>
| २५५{{refn|group="Nb"|स्थानान्तरणस्थानकानि एकवारादधिकं गण्यन्ते। २४ स्थानान्तरणस्थानकानि सन्ति। यदि स्थानान्तरणस्थानकानि एकवारमेव गण्यन्ते, परिणामः २२९ स्थानकानि भविष्यन्ति। अशोक पार्क् मेन-स्थानकं तथापि एकस्थानकत्वेन गण्यते, यत्र हरितरेखायाः २ विविधाः शाखाः पट्टिकाः/मञ्चाः साझां कुर्वन्ति। [[नोएडा मेट्रो]] [[रैपिडमेट्रो गुरुग्राम|गुरुग्राम मेट्रो]] इत्येतयोः स्टेशनयोः गणना न भवति। यदि नोएडा मेट्रो, गुरुग्राम मेट्रो इत्येतयोः स्टेशनयोः गणना भवति तर्हि, परिणामः २८५ स्थानकानि भविष्यन्ति।<ref name="DMlines"/>}}
| {{convert|३४८.१२|km|mi|abbr=on|adj=on}}<ref name=":0">{{Cite web|title=Delhi metro map|trans_title=देहली मेट्रो मानचित्रम्|url=http://www.delhimetrorail.com/Zoom_Map.aspx|deadurl=no|accessdate=१३ नवम्बर २०२१ |website=www.delhimetrorail.com}}</ref>
| {{convert|६५.१०|km|mi|abbr=on|adj=on}}
| {{convert|५७.३०|km|mi|abbr=on|adj=on}}
| [[देहली मेट्रोरेलनिगमः]] (DMRC)
| २४ दिसम्बर २००२<ref name="DMopen">{{Cite news |title=Indian PM launches Delhi metro |url=http://news.bbc.co.uk/2/hi/south_asia/2602907.stm |newspaper=बीबीसी न्यूज़् |date=२४ दिसम्बर २००२ |accessdate=२२ अप्रिल २०१० |deadurl=no |archive-url=https://web.archive.org/web/20120422001958/http://news.bbc.co.uk/2/hi/south_asia/2602907.stm |archive-date=२२ अप्रिल २०१२ }}</ref>
| १८ सितम्बर २०२१
| १७९०<ref name="URTreport2">{{cite web|author=Ashish Chandrorkar|date=१९ फरवरी २०२१|title=A comprehensive report on India's metro rail systems|url=https://indiainfrahub.com/wp-content/uploads/2021/02/Indian-Metro-Systems_A_Chandrorkar.pdf|publisher=स्वराज्यमग्}}</ref>
|-
| [[नम्मा मेट्रो]]
| {{lang|kn|ನಮ್ಮ ಮೆಟ್ರೊ}}
| [[बेङ्गळूरु]]
| [[कर्णाटकम्]]
| २ || ५२<ref>{{cite web|url=http://www.newindianexpress.com/cities/bengaluru/Metro-Phase-I-Will-be-Ready-by-May-to-Miss-Deadline/2015/10/22/article3091913.ece|title=Metro Phase I Will be Ready by May, to Miss Deadline|work=द न्यू इण्डियन् एक्सप्रेस्|date=२२ अक्टुबर २०१५}}</ref>
| {{convert|५६.१०|km|mi|abbr=on|adj=on}}<ref>{{cite web|url=https://indianexpress.com/article/cities/bangalore/bengaluru-metro-cm-bommai-hardeep-puri-inaugurate-extended-stretch-on-purple-line-7476492/|title=Bengaluru Metro: CM Bommai, Hardeep Puri inaugurate extended stretch on Purple Line|publisher=इण्डियन् एक्सप्रेस्|date=३० अगस्त २०२१}}</ref>
| {{convert|११८.८४|km|mi|abbr=on|adj=on}}
| {{convert|४२|km|mi|abbr=on|adj=on}}
| बेङ्गळूरु मेट्रोरेल निगमः लिमिटेड् (BMRCL)
| २० अक्टूबर २०११<ref name="NMopen">{{cite news|title=South India's first underground Metro launch on April 29|url=http://timesofindia.indiatimes.com/city/bengaluru/South-Indias-first-underground-Metro-launch-on-April-29/articleshow/51971933.cms|accessdate=२६ अप्रिल २०१६|work=दि टाईम्स् ऑफ् इण्डिया}}</ref>
| २९ अगस्त २०२१
| १७४.२२<ref name="NMAnnualRep">{{Cite web|url=https://english.bmrc.co.in/FileUploads/19802f_BondFiles.pdf|title=BMRCL Annual Report 2019-20}}</ref>
|-
| [[नागपुर मेट्रो]]
| {{lang|mr|नागपूर मेट्रो}}
| [[नागपुरम्]]
| [[महाराष्ट्रम्]]
| २ || २४
| {{convert|२६.६०|km|mi|abbr=on|adj=on}}
| {{convert|१५.१०|km|mi|abbr=on|adj=on}}
| {{convert|४८.३०|km|mi|abbr=on|adj=on}}
| महामेट्रो
| ८ मार्च २०१९<ref name="NGMopen">{{Cite web|url=https://twitter.com/ANI/status/1103633939569262592|title=Delhi: Prime Minister Narendra Modi flags-off Nagpur Metro via video conferencing.pic.twitter.com/0n6ohgcok3|last=एएनआई|date=७ मार्च २०१९|website=@ANI|language=आङ्ग्ल|accessdate=८ मार्च २०१९}}</ref>
| २१ अगस्त २०२१
| ४<ref name="URTreport" />
|-
| [[नोयडा मेट्रो]]
| {{lang|hi|नोएडा मेट्रो}}
| {{Hlist|[[नोयडा]]|[[महत्तरा नोयडा]]|}}
| [[उत्तरप्रदेशः]]
| १ || २१
| {{convert|२९.७०|km|mi|abbr=on|adj=on}}
| style="text-align:center" |–
| {{convert|८०.९५|km|mi|abbr=on|adj=on}}
| नोयडा मेट्रोरेलनिगमः (NMRC)
| २५ जनवरी २०१९<ref>{{cite web |title=Aqua Line ready for launch, nod awaited from UP |url=https://timesofindia.indiatimes.com/city/noida/aqua-line-ready-for-launch-nod-awaited-from-state/articleshow/67201102.cms |website=द टाईम्स् ऑफ् इण्डिया |accessdate=२२ दिसम्बर २०१८}}</ref>
| style="text-align:center" |–
| ५<ref name="URTreport" />
|-
| [[पुणे मेट्रो]]
| {{lang|mr|पुणे मेट्रो}}
| {{Hlist|[[पुणे]]|[[पिम्परी चिञ्चवाड]]|}}
| [[महाराष्ट्रम्]]
| २ || १०
| {{convert|१२|km|mi|abbr=on|adj=on}}
| {{convert|४२.५८|km|mi|abbr=on|adj=on}}
| {{convert|१३.८|km|mi|abbr=on|adj=on}}
| महामेट्रो
| ६ मार्च २०२२<ref name="Pune_metro_inauguration">{{Cite web |author=साराङ्गः दस्तने|date=४ मार्च २०२२ |title=Pune: Metro for people on 2 routes after Sunday flag-off by PM Narendra Modi {{!}} Pune News - Times of India |url=https://timesofindia.indiatimes.com/city/pune/pune-metro-for-people-on-2-routes-after-sunday-flag-off-by-pm-narendra-modi/articleshow/89980995.cms |accessdate=५ मार्च २०२२ |website=The Times of India |language=आङ्ग्ल}}</ref>
| style="text-align:center" |–
| style="text-align:center" |–
|-
| [[मुम्बई मेट्रो]]
| {{lang|mr|मुम्बई मेट्रो}}
| [[मुम्बई]]
| [[महाराष्ट्रम्]]
| ३ || ३१<ref name="MMit">{{Cite news|url=https://www.indiatoday.in/india/west/story/mumbai-metro-starts-public-route-price-196069-2014-06-08|title=Mumbai Metro Blue Line 1 starts for public|work=इण्डिया टूडे|date=८ जुन २०१४|accessdate=१९ अक्टुबर २०२०}}</ref>
| {{convert|३०.६५|km|mi|abbr=on|adj=on}}<ref name="MMit" />
| {{convert|१५०.२५|km|mi|abbr=on|adj=on}}<ref name="MRG_Mumbai">{{cite web|url=https://themetrorailguy.com/mumbai-metro-information-map-updates/|title=Mumbai Metro – Information, Route Maps, Fares, Tenders & Updates|trans_title=मुम्बई मेट्रो - सूचना, मार्गमानचित्राणि, मुल्यानि, निविदाः, नवीकरणानि च|website=द मेट्रोरेल् गाय्}}</ref>
| {{convert|१५७.६८|km|mi|abbr=on|adj=on}}<ref name="MRG_Mumbai"/>
| मुम्बई मेट्रोवन् (MMO)
| ८ जुन २०१४<ref name="MMit" />
| २ अप्रैल २०२२
| १२६<ref>{{Cite web|url=https://timesofindia.indiatimes.com/city/mumbai/mumbai-best-strike-pushes-daily-metro-ridership-over-5-lakh-for-first-time/articleshow/67533513.cms|website=द टाईम्स् ऑफ् इण्डिया|title=BEST Strike Pushes daily metro ridership over 5 lakh for first time}}</ref>
|-
| [[गुरुग्राम द्रुतमेट्रो]]
| {{lang|hi|रैपिड मेट्रो गुरुग्राम}}
| [[गुरुग्राम]]
| [[हरियाणा]]
| १ || ११
| {{convert|११.७०|km|mi|abbr=on|adj=on}}<ref name="GGMht">{{cite news |url=http://www.hindustantimes.com/india/gurgaon-s-own-metro/story-Ejc1cQ2VGPks2rAmPMm0eM.html |title=Gurgaon's own Metro |trans_title=गुरुग्रामस्य स्वस्य मेट्रो|newspaper=हिन्दुस्तान् टाईम्स्|date=१५ जुलाई २००९}}</ref>
| {{convert|१७|km|mi|abbr=on|adj=on}}
| style="text-align:center" |–
| देहली मेट्रोरेलनिगमः (DMRC)
| १४ नवम्बर २०१३<ref name="GGMopen">{{cite web | url = http://www.railwaygazette.com/news/single-view/view/rapid-metrorail-gurgaon-opens.html | title = Rapid MetroRail Gurgaon opens | publisher =रेलवे गजेट् | date = १५ नवम्बर २०१३ | accessdate = २८ दिसम्बर २०१४ | archive-date = २६ अप्रिल २०१८ | archive-url = https://web.archive.org/web/20180426144645/http://www.railwaygazette.com/news/single-view/view/rapid-metrorail-gurgaon-opens.html | deadurl=yes }}</ref>
| ३१ मार्च २०१७
| १८<ref name="URTreport" />
|-
| [[लखनौ मेट्रो]]
| {{lang|hi|लखनऊ मेट्रो}}
| [[लखनौ]]
| [[उत्तरप्रदेशः]]
| १ || २१
| {{convert|२२.८७|km|mi|abbr=on|adj=on}}
| style="text-align:center" |–
| {{convert|८५.००|km|mi|abbr=on|adj=on}}
| उत्तरप्रदेशः मेट्रोरेल निगम (UPMRC)
| ५ सितम्बर २०१७<ref name="LMopen">{{Cite news|url=http://www.business-standard.com/article/economy-policy/lucknow-metro-rail-fastest-and-most-economical-project-in-india-115111600808_1.html|title=Lucknow Metro Rail fastest and most economical project in India|last=रावत|first=विरेन्द्र सिम्ह|date=१६ नवम्बर २०१५|newspaper=बिजनेस् स्टैण्डर्ड् |accessdate=१३ सितम्बर २०१७}}</ref>
| ८ मार्च २०१९
| २२<ref name="URTreport" />
|-
| [[हैदराबाद् मेट्रो]]
| {{lang|te|హైదరాబాదు మెట్రో}}
| {{Hlist|[[हैदराबाद्]]|[[सिकन्दराबाद्]]|}}
| [[तेलङ्गाणा]]
| ३
| ५७
| {{convert|६७|km|mi|abbr=on|adj=on}}
| {{convert|२.९४|km|mi|abbr=on|adj=on}}
| {{convert|११.२०|km|mi|abbr=on|adj=on}}
| हैदराबाद् मेट्रोरेललिमिटेड् (HMRL)
| २९ नवम्बर २०१७<ref>{{Cite web |url=http://indianexpress.com/article/cities/hyderabad/hyderabad-metro-rail-to-be-flagged-off-by-pm-modi-today-see-timings-fares-routes-and-features-4958126 |title=Hyderabad Metro rail flagged off today: See fares, timings, routes and other features |date=१८ नवम्बर २०१७ |website=द इण्डियन् एक्सप्रेस् |language=आङ्ग्ल |accessdate=१८ नवम्बर २०१७}}</ref>
| ७ फेब्रुवरी २०२०
| १७३<ref name="URTreport" />
|-
! योगः !! १५ !! ११ !! ३१ !! ५८५
!
! {{convert|७३१.७५|km|mi|abbr=on|adj=on}}
! {{convert|७४७.५२|km|mi|abbr=on|adj=on}}
! {{convert|५६२.४२|km|mi|abbr=on|adj=on}}
! १५
!
!
! २६३४.७२
|}
===विकासे प्रणाल्यः===
{{legend|#BCFFC5|निर्माणाधीनम्}}
{{Legend|#B0E0E6|अनुमोदितम्}}
{{legend|#FFFFBB|प्रस्तावितम्}}
{|class = "wikitable sortable"style="font-size:small"
|-
! प्रणाली
! स्थानम्
! राज्यं / केन्द्रशासितप्रदेशः
! रेखाः (लाईन्स्)
! स्थानकानि
! लम्बता (निर्माणाधीन)
! लम्बता (योजनाकृतः)
! निर्माणम् आरब्धम्
! योजनाकृतोद्घाटनम्
|-
| style="background:#BCFFC5;" |[[नवमुम्बई मेट्रो]] [[File:NaviMumbaiMetro-Logo.png|border|22x22px]]
| [[नवमुम्बई]]
| [[महाराष्ट्रम्]]
| ५
| २०
| {{convert|२३.४०|km|mi|abbr=on|adj=on}}
| {{convert|८३|km|mi|abbr=on|adj=on}}
| २०११
| २०२२<ref>{{cite web|url=https://www.metrorailnews.in/tremble-trial-of-navi-mumbai-metro-line-1-project-will-start-from-28th-august-2021/|title=Tremble trial of Navi Mumbai Metro Line 1 project will start from 28th August 2021|publisher=मेट्रोरेल न्युज्|date=२६ अगस्त २०२१}}</ref>
|-
| style="background:#BCFFC5;" |[[भोज मेट्रो]]
| [[भोपाल]]
| [[मध्यप्रदेशः]]
| २
| २८
| {{convert|२७.८७|km|mi|abbr=on|adj=on}}
|
{{convert|७७|km|mi|abbr=on|adj=on}}
| २०१८
| २०२३<ref>{{cite web|url=https://www.urbantransportnews.com/article/bhopal-metro-project-information-tenders-stations-routes-and-updates|title=Bhopal metro project information, tenders, stations, routes and updates|publisher=अर्बन् ट्रान्स्पोर्ट् न्युज्|date=२८ सितम्बर}}</ref>
|-
| style="background:#BCFFC5;" |[[इन्दौर मेट्रो]]
| [[इन्दौर]]
| [[मध्यप्रदेशः]]
| ५
| ८९
| {{convert|३३.५३|km|mi|abbr=on|adj=on}}
|
{{convert|२४८|km|mi|abbr=on|adj=on}}
| २०१८
| २०२३<ref>{{cite web|url=https://www.metrorailnews.in/indore-metro-rail-became-the-first-pillar-of-hope/|title=Indore Metro Rail became the first pillar of hope.|publisher=मेट्रोरेल न्युज्|date=३१ अगस्त २०२१}}</ref>
|-
| style="background:#BCFFC5;" |[[पटना मेट्रो]]
| [[पटना]]
| [[बिहार]]
| २
| २६
| {{convert|३०.९१|km|mi|abbr=on|adj=on}}
|
| २०२०
| २०२४<ref>{{cite web|title=Patna Metro – Information, Route Map, Fares, Tenders & Updates
|url=https://themetrorailguy.com/patna-metro-information-map-updates/|website=www.themetrorailguy.com|accessdate=२७ जुलाई २०२१}}</ref>
|-
| style="background:#BCFFC5;" |[[आग्रा मेट्रो]]
| [[आग्रा]]
| [[उत्तरप्रदेशः]]
| २
| २७
| {{convert|२९.६५|km|mi|abbr=on|adj=on}}
|
| २०२०
| २०२४<ref>{{cite web|url=https://themetrorailguy.com/agra-metro-information-map-updates/|title=Agra Metro – Information, Route Map, Fares, Tenders & Updates|publisher=दि मेट्रोरेल गाय}}</ref>
|-
| style="background:#BCFFC5;" |[[सुरत मेट्रो]]
| [[सुरत]]
| [[गुजरात]]
| २
| २८
| {{convert|४०.३५|km|mi|abbr=on|adj=on}}
|
| २०२१
| २०२४<ref>{{cite web|url=https://www.livemint.com/news/india/pm-modi-launches-ahmedabad-and-surat-metro-rail-projects-everything-you-need-to-know-11610956526405.html|title=PM launches Ahmedabad and Surat Metro rail|date=१८ जनवरी २०२१}}</ref>
|-
| style="background:#B0E0E6" |[[ठाणे मेट्रो]] [[File:PUNE METRO LOGO.png|border|23x23px]]
| [[ठाणे]]
| [[महाराष्ट्रम्]]
| १
| २२
|
| {{convert|२९|km|mi|abbr=on|adj=on}}
| निर्णीयम्
| निर्णीयम्<ref>{{Cite web|url=https://indianexpress.com/article/cities/mumbai/thane-corporation-gives-nod-to-proposal-for-internal-metro-7508691/s|title=Thane corporation gives nod to proposal for internal metro|publisher=इण्डियन् एक्सप्रेस्|date=१५ सितम्बर २०२१}}</ref>
|-
| style="background:#FFFFBB" |[[मेरठ मेट्रो]]
| [[मेरठ]]
| [[उत्तरप्रदेशः]]
| २
| २४
|
| {{convert|३५|km|mi|abbr=on|adj=on}}
| निर्णीयम्
| निर्णीयम्<ref>{{cite web|url=https://urbantransportnews.com/news/meerut-metro-project-information-tenders-stations-routes-and-updates|title=Meerut Metro project information, tenders, stations, routes and updates|publisher=अर्बन् ट्रान्स्पोर्ट् न्युज्|date=१४ सितम्बर २०२०}}</ref>
|-
| style="background:#FFFFBB;" |[[गुवाहाटी मेट्रो]]
| [[गुवाहाटी]]
| [[असम]]
| ४
| ५४
|
| {{convert|६१.४२|km|mi|abbr=on|adj=on}}
| निर्णीयम्
| निर्णीयम्<ref>{{cite web|url=http://themetrorailguy.com/2016/02/24/assam-cabinet-approves-rs-18020-cr-61-4-km-guwahati-metro/|title=Assam Cabinet Approves Rs 18,020 cr 61.4 km Guwahati Metro |publisher=दि मेट्रोरेल गाय|website=themetrorailguy.com|accessdate=२२ जुन २०१७}}</ref>
|-
| style="background:#FFFFBB;" |[[बरेली मेट्रो]]
| [[बरेली]]
| [[उत्तरप्रदेशः]]
| ६
| ८०
|
| {{convert|११७.३|km|mi|abbr=on|adj=on}}
| निर्णीयम्
| निर्णीयम्<ref>{{Cite web|title=तोहफा:लखनऊ के बाद अब बरेली में दौड़ेगी मेट्रो, जाम से मिलेगी मुक्ति|url=https://www.livehindustan.com/uttar-pradesh/bareily/story-metro-train-will-run-in-bareilly-1507832.html|accessdate=९ जनवरी २०२२|website=हिन्दुस्तान्|language=हिन्दी}}</ref>
|}
===परित्यक्ताः प्रणाल्यः===
{{Legend|#FFBBBB|विवृतम्<!--Defunct-->}}
{{Legend|#FF8B8B|स्रस्तः<!--Scrapped-->}}
{| Class="wikitable sortable" style="font-size:small"
|-
! प्रणाली
! स्थानीय
! राज्यं / केन्द्रशासितप्रदेशः
! लम्बता
! टिप्पणयः
|-
| style="background:#FFBBBB;"|आकाशलोकयानं मेट्रो
| [[मडगाँव]]
| [[गोवा]]
| {{convert|१.६०|km|mi|abbr=on|adj=on}}
| सञ्चालनानन्तरं निष्क्रियः स्रस्तः च । [[कोङ्कणधूमशकटमार्गः|केआरसी]] इत्यनेन असुरक्षितम् इति गणितम् ।<ref name="GoaSkybus">{{Cite web|title = Its final! Konkan Railway Corporation to scrap skybus project - The Times of India|url = http://timesofindia.indiatimes.com/city/goa/Its-final-Konkan-Railway-Corporation-to-scrap-skybus-project/articleshow/23940892.cms|website = दि टाईम्स् ऑफ् इण्डिया|accessdate = ३० मई २०१५}}</ref>
|-
| style="background:#FF8B8B;" |[[चण्डीगढ मेट्रो]]
| [[चण्डीगढ राजधानीक्षेत्रम्]]
| [[चण्डीगढ]]
| {{convert|३७.५०|km|mi|abbr=on|adj=on}}
| वाणिज्यिकसाध्यतायाः कारणेन तिरस्कृतम् ।
<ref>{{cite web|title=After Hanging in For Years, Chandigarh Metro Rail Project Finally Scrapped Off & Here's Why - Chandigarh Metro|url=https://chandigarhmetro.com/after-years-chandigarh-metro-rail-project-scrapped-off-2017/|website=chandigarhmetro.com|accessdate=२६ नवम्बर २०१७|date=१३ नवम्बर २०१७}}</ref>
|-
| style="background:#FF8B8B;" |कटक मेट्रो
| [[कटकम्|कटकं]] [[भुवनेश्वरम्|भुवनेश्वरं]] च
| [[ओडिशा]]
| –
| असाध्यत्वेन तिरस्कृतम्। २०४० तमे वर्षे अनन्तरं विचारः भवतु।<ref>{{cite web|url =https://www.thehindu.com/news/national/other-states/metro-train-service-not-feasible-in-bhubaneswar-and-cuttack-till-2041-minister/article34197273.ece |title = Metro train service not feasible in Bhubaneswar and Cuttack till 2041: Minister | publisher = दि हिन्दू, ३० मार्च २०२१ | accessdate = २८ मई २०२१}}</ref>
|-
| style="background:#FF8B8B;" |पश्चिमधूमशकटमार्गः उन्नतसम्पथः
| [[मुम्बई]]
| [[महाराष्ट्रम्]]
| {{convert|६३.२७|km|mi|abbr=on|adj=on}}
| असाध्यत्वेन तिरस्कृतम् ।<ref>{{cite web |last1=Deshpande |first1=Umakant |title=Piyush Goyal scraps elevated corridor |url=http://www.asianage.com/metros/mumbai/201217/piyush-goyal-scraps-elevated-corridor.html |website=द एशियन् एज् |accessdate=१४ जनवरी २०१९ |date=२० दिसम्बर २०१७}}</ref>
|-
| style="background:#FF8B8B;" |[[लुधियाना मेट्रो]]
| [[लुधियाना]]
| [[पञ्जाबराज्यम्|पञ्जाब]]
| {{convert|२८.३०|km|mi|abbr=on|adj=on}}
| अस्वीकारः कृतः, तस्य स्थाने [[लुधियाना द्रुतपारगमनलोकयानप्रणाली|द्रुतपारगमनलोकयानप्रणाली]] स्थापिता ।<ref>{{cite web|url=https://m.timesofindia.com/city/ludhiana/brts-runs-over-metro-dreams/articleshow/29491957.cms|title=BRTS runs over Ludhiana metro dreams|publisher=दि टाईम्स् ऑफ् इण्डिया|date=२८ जनवरी २०१४2}}</ref>
|}
==उपनगरीयधूमशकटयानम्==
[[File:AC-EMU-Mumbai.jpg|thumb|190x190px|[[मुम्बई उपनगरीयधूमशकटमार्गः|मुम्बई उपनगरीयधूमशकटयानस्य]] एकः ईएमयू, भारते प्राचीनतमं उपनगरीयधूमशकटयानमार्गजालं १८५३ तमे वर्षे निर्मितम् ।]]
[[File:MRTS near IT corridor.JPG|thumb|190x190px|[[चेन्नै व्यापकद्रुतपारगमनप्रणाली|चेन्नै एमआरटीएस]] इत्यस्य एकः उन्नतः खण्डः ।]]
अनेकानां प्रमुखानां भारतीयनगरानां सार्वजनिकपरिवहनव्यवस्थायाम् [[उपनगरीयधूमशकटयानः|उपनगरीयधूमशकटयानस्य]] प्रमुखा भूमिका अस्ति । एताः सेवाः [[भारतीय धूमशकटमार्गः|भारतीयधूमशकटमार्ग]]द्वारा सञ्चालिताः सन्ति । उपनगरीयधूमशकटयानः केन्द्रीयव्यापारमण्डलस्य उपनगरयोः च मध्ये एकः लोहपथयानसेवा अस्ति । लोहपथयानानि उपनगरीयधूमशकटयानानि अथवा उपनगरीयरेलयानानि इति कथ्यन्ते । एतानि लोहपथयानानि "स्थानीययानानि" ({{lang|en|local trains}}, लोकल् ट्रेन्स्) अथवा "स्थानीयाः" ({{lang|en|locals}}, लोकल्स्) इति अपि निर्दिश्यन्ते ।
१८५३ तमे वर्षे कार्याणि आरब्धानि भारते प्रथमा उपनगरीयधूमशकटव्यवस्था [[मुम्बई उपनगरीयधूमशकटमार्गः]] अस्ति । [[कोलकाता उपनगरीयधूमशकटमार्गः|कोलकाता उपनगरीयधूमशकटमार्गस्य]] सम्पूर्णे देशे सर्वाधिकं जालम् अस्ति । [[चेन्नै उपनगरीयधूमशकटमार्गः]] १९३१ तमे वर्षे स्वस्य कार्याणि आरब्धवती ।
यात्रिकयानयानस्य सञ्चालनं कुर्वन्ति उपनगरीयधूमशकटयानानि सर्वाणि विद्युत्बहुएककानि ({{lang|en|Electric Multiple Units, EMUs}}) सन्ति । तेषां प्रायेण नव वा द्वादश वा कक्ष्याः भवन्ति, कदाचित् १५ कक्ष्याः अपि व्यस्तघण्टायातायातस्य संचालनार्थम् । ईएमयू-रेलयानस्य एककं एकं शक्तियानं द्वौ सामान्यकक्षौ युक्तं च भवति । एवं नव प्रशिक्षकः ईएमयू त्रिभिः एककैः कृते निर्मितः अस्ति, प्रत्येकम् अन्ते एकं शक्तियानं भवति, मध्ये एकम् अपि भवति । उपनगरीयरेलयानेषु विद्यमानाः यानानि २५ kV AC भवन्ति ।<ref>{{cite web|url=http://www.irfca.org/faq/faq-elec.html#volt|title=[IRFCA] Indian Railways FAQ: Electric Traction — I|website=[IRFCA] The Indian Railways Fan Club|accessdate=१४ सितम्बर २०१७}}</ref> भारतीय उपनगरीयधूमशकटमार्गेषु सवारी १९७०-७१ मध्ये १२ लक्षतः (1.2 मिलियन्) २०१२–१३ मध्ये ४४ लक्षं (4.4 मिलियन्) यावत् वर्धिता अस्ति । मुम्बई, कोलकाता, चेन्नै इत्यादीनाम् उपनगरीयधूमशकटमार्गाः ७.१% अधिकं भारतीयरेलमार्गाः २०८१९.३-किमी जालं न धारयन्ति परन्तु सर्वेषां रेलयात्रिकाणां ५३.२% भागं भवन्ति ।<ref>{{Cite web|url=https://www.newslaundry.com/2015/09/07/why-indias-metro-and-suburban-railways-should-merge|title=Why India's Metro and suburban railways should merge|last=चतुर्वेदी|first=सुमित|date=७ सितम्बर २०१५|website=न्यूज़लॉण्ड्री|accessdate=१४ सितम्बर २०१७}}</ref> भारतस्य केषुचित् नगरेषु [[द्रुतपारगमनप्रणाली|द्रुतपारगमनव्यवस्थानाम्]] उद्घाटनेन उपनगरीयधूमशकटप्रणाल्याः उपयोगे न्यूनता अभवत् ।<ref>{{cite news |last= वर्मा|first= विष्णु|date= ११ मार्च २०१६|title= Ring Railway left behind as Delhi swells beyond boundaries|trans_title=देहलीः सीमातः परं प्रफुल्लिता भवति इति कारणेन वृत्तरेलमार्गः त्यक्तवान्|url=https://indianexpress.com/article/cities/delhi/ring-railway-in-an-ever-expanding-delhi-a-ghost-railway-service-lingers/ |work= दि इण्डियन् एक्सप्रेस्|location= नवदेहली|accessdate=४ दिसम्बर २०२१}}</ref>
{| Class="wikitable sortable" style="font-size:small"
|-
! प्रणाली
! स्थानीय नाम
! स्थानम्
! राज्यं / केन्द्रशासितप्रदेशः
! रेखाः (लाईन्स्)
! स्थानकानि
! लम्बता
! उद्घाटितम्
! वार्षिक वाहकत्वम् (बिलियने)
|-
| [[कोलकाता उपनगरीयधूमशकटमार्गः]] [[File:Indian Railways Suburban Railway Logo.svg|border|22x22px]]
| {{lang|bn|কলকাতা উপনগরীয রেল}}
| {{Hlist|[[कोलकाता महानगरीयक्षेत्रम्]]|[[पूर्वबर्धमानमण्डलम्|पूर्वबर्धमान्]]|[[पूर्वमेदिनीपुरमण्डलम्|पूर्वमेदिनीपुरम्]]|[[पश्चिममेदिनीपुर-मण्डलम्|पश्चिममेदिनीपुरम्]]}}
| [[पश्चिमवङ्ग]]
| २४
| ४५८
| {{convert|१५०१|km|mi|abbr=on|adj=on}}
| १५ अगस्त १८५४<ref name="KOLSubPDF">{{Cite web|last=Railway|first=Eastern|date=३१ मार्च २०२०|title=ERSY 2020 FINAL|url=https://er.indianrailways.gov.in/uploads/files/1595316371921-ERSY%202020%20FINAL-rotated.pdf}}</ref>
| १.२
|-
| [[चेन्नै उपनगरीयधूमशकटमार्गः]] [[File:Indian Railways Suburban Railway Logo.svg|border|22x22px]]
| {{lang|ta|சென்னை புறநகர் இருப்புவழி}}
| {{Hlist|[[चेन्नै]]|[[ताम्बरम्]]|[[आवदी]]|[[तिरुवळ्ळूरु]]|[[चेङ्गल्पट्टु]]|[[पोन्नेरी]]|[[गुम्मिडिपूण्डी]]|[[काञ्चिपुरम्]]|[[अरक्कोणम्]]|[[तिरुत्तणी]]|[[सूलूर्पेटै]]}}
| [[तमिळ्नाडु]], [[आन्ध्रप्रदेशः]]
| ८
| ३००+
|{{convert|११७४|km|mi|abbr=on|adj=on}}
| १९३१<ref name="Hindu_83YearsOfService">{{cite news|last=Menon|first=Nitya|title=83 years of electric suburban rail|newspaper=The Hindu|location=Chennai|date=१८ अप्रिल २०१४ |url=http://www.thehindu.com/news/cities/chennai/83-years-of-electric-suburban-rail/article5923173.ece| accessdate=१८ अप्रिल २०१४|archive-url=https://web.archive.org/web/20140418091548/http://www.thehindu.com/news/cities/chennai/83-years-of-electric-suburban-rail/article5923173.ece|archive-date=१८ अप्रिल २०१४|deadurl=no}}</ref>
| २.५
|-
| [[चेन्नै व्यापकद्रुतपारगमनप्रणाली]] [[File:Indian Railways Suburban Railway Logo.svg|border|22x22px]]
| {{lang|ta|சென்னை பறக்கும் தொடருந்துத் திட்டம்}}
| [[चेन्नै]]
| [[तमिळ्नाडु]]
| २
| १८
| {{convert|१९.३४|km|mi|abbr=on|adj=on}}
| १ नवम्बर १९९५<ref name="MRTScmda">{{cite web|title=Development of MRTS in Chennai|url=http://www.cmdachennai.gov.in/mrts_phase1.html|work=CMDA}}</ref>
| ०.१
|-
| [[देहली उपनगरीयधूमशकटमार्गः]] [[File:Indian Railways Suburban Railway Logo.svg|border|22x22px]]
| {{lang|hi|दिल्ली उपनगरीय रेल}}
| [[राष्ट्रियराजधानीक्षेत्रम्]]
| [[देहली]], [[उत्तरप्रदेशः]], [[हरियाणा]]
| १
| ४६
| {{convert|८५|km|mi|abbr=on|adj=on}}
| १ अक्टुबर १९७५<ref>{{cite web|url=https://www.hindustantimes.com/delhi-news/decongesting-delhi-mega-plan-to-link-capital-s-ring-rail-metro-network/story-Lf0h4yaFYj1jOUQtERYDgI.html|title=Delhi's mega plan to link capital ring rail metro network|trans_title=राजधानी वृतरेल-मेट्रोसञ्जालं सम्बद्धं कर्तुं दिल्लीनगरस्य महायोजना|publisher=हिन्दुस्तान् टाईम्स्}}</ref>
| –
|-
| [[पुणे उपनगरीयधूमशकटमार्गः]] [[File:Indian Railways Suburban Railway Logo.svg|border|22x22px]]
| {{lang|mr|पुणे उपनगरीय रेल्वे}}
| {{Hlist|[[पुणे]]|[[तलेगाँव]]|[[पिम्परी-चिन्चवाड]]|[[लोणावळा]]}}
| [[महाराष्ट्रम्]]
| २
| १७
| {{convert|६३|km|mi|abbr=on|adj=on}}
| ११ मार्च १८७८<ref>{{cite web|last=उम्ब्रजकर|first=मनीष|title=Pune-Lonavla EMU train service completes 35 years|work=द टाईम्स् ऑफ् इण्डिया|url=http://timesofindia.indiatimes.com/city/pune/Pune-Lonavla-EMU-train-service-completes-35-years/articleshow/18919932.cms|date=१२ मार्च २०१३|accessdate=२३ सितम्बर २०१४}}</ref>
| ०.३
|-
| [[मुम्बई उपनगरीयधूमशकटमार्गः]] [[File:Indian Railways Suburban Railway Logo.svg|border|22x22px]]
| {{lang|mr|मुम्बई उपनगरीय रेल्वे}}
| {{Hlist|[[मुम्बई]]|[[ठाणे]]|[[नवीमुम्बई]]|[[कल्याण, महाराष्ट्रम्|कल्याण]]}}
| [[महाराष्ट्रम्]]
| ७
| १५०
| {{convert|४२७.५०|km|mi|abbr=on|adj=on}}
| १६ अप्रिल १८५३<ref name="CTmumSubHis">{{cite web|url=https://theculturetrip.com/asia/india/articles/the-history-of-mumbais-local-trains-in-1-minute/|title=The History Of Mumbai’s Local Trains In 1 Minute|trans_title=मुम्बई स्थानीयरेलयानानाम् इतिहासः एकस्मिन् निमेषे|publisher=दि कल्चर् टिप्|date=१३ सितम्बर २०१६}}</ref>
| २.२
|-
| [[हैदराबाद् बहुविधापरिवहनप्रणाली]] [[File:Indian Railways Suburban Railway Logo.svg|border|22x22px]]
| {{lang|te|హైదరాబాదు బహుళ పద్దతి పరివహన వ్యవస్థ}}
| {{Hlist|[[हैदराबाद्]]|[[सिकन्दराबाद्]]|[[फलकनुमा]]|[[लिङ्गम्पल्ली धूमशकटयानस्थानकः|लिङ्गम्पल्ली]]}}
| [[तेलङ्गाणा]]
| ३
| २८
| {{convert|५०|km|mi|abbr=on|adj=on}}
| ९ अगस्त २००३<ref name="AdvaniHydMMTS">{{Cite web|url=https://timesofindia.indiatimes.com/city/hyderabad/Advani-flags-off-Hyderabad-MMTS/articleshow/122771.cms|title=Advani flags off Hyderabad MMTS|last=९ अगस्त २००३|publisher=टाईम्स् ऑफ् इण्डिया|language=आङ्ग्ल|accessdate=२९ फरवरी २०२०}}</ref>
| ०.८
|-
! योगः
!
! ७
! ८
! ४७
! १०१७
! {{convert|३३१९.८४|km|mi|abbr=on|adj=on}}
!
! ५.५
|}
===विकासे प्रणाल्यः===
{{legend|#BCFFC5|निर्माणाधीनम्}}
{{legend|#FFFFBB|प्रस्तावितम्}}
{|class = "wikitable sortable" style="font-size:small"
|-
! प्रणाली
! स्थानम्
! राज्यं / केन्द्रशासितप्रदेशम्
! रेखाः (लाईन्स्)
! स्थानकानि
! लम्बता
! योजनाकृतोद्घाटनम्
|-
| style="background:#BCFFC5;" |[[बेङ्गळूरु उपनगरीयधूमशकटमार्गः]]
| [[बेङ्गळूरु]]
| [[कर्णाटकम्]]
| ४
| निर्णीयम्<!--TBD-->
| {{convert|१४८.१७|km|mi|abbr=on|adj=on}}
| २०२६<ref>{{Cite web|title=Union Railway Minister reviews the progress of Bengaluru Suburban Rail Project|url=https://urbantransportnews.com/news/union-railway-minister-reviews-the-progress-of-bangaluru-suburban-rail-project|accessdate=१५ जनवरी २०२१|website=अर्बन् ट्रान्स्पोर्ट् न्युज्}}</ref><ref>{{Cite web|date=१२ जनवरी २०२१|title=Bangalore Suburban Railway to be safe, eco-friendly & comfortable! Project to be completed by 2026; details|url=https://www.financialexpress.com/infrastructure/railways/bangalore-suburban-railway-to-be-safe-eco-friendly-details/2169453/|accessdate=१३ जनवरी २०२१|website=द फाईनेन्सियल् एक्सप्रेस्|language=आङ्ग्ल}}</ref>
|-
| style="background:#FFFFBB;" |[[अहमदाबाद् उपनगरीयधूमशकटमार्गः]] [[File:Indian Railways Suburban Railway Logo.svg|border|22x22px]]
| [[अहमदाबाद्]]
| [[गुजरात]]
| २
| ४१
| {{convert|५२.९६|km|mi|abbr=on|adj=on}}
| निर्णीयम्<ref name="AHMsuburb">{{Cite news|url=http://ahmedabadmirror.indiatimes.com/ahmedabad/others//articleshow/51144965.cms|title=Rail min breathes life into old suburban train project|last=अहस्थी|first=योगेश|date=२६ फरवरी २०१६|work=अहमदाबाद् मिरर्|accessdate=२७ सितम्बर २०१७}}</ref>
|-
| style="background:#FFFFBB;" |[[नागपुर विस्तृतलोहपथमेट्रो]] [[File:PUNE METRO LOGO.png|border|23x23px]]
| [[नागपुरम्]]
| [[महाराष्ट्रम्]]
| ४<ref name="urbantransportnews.com">{{Cite web|url=https://www.urbantransportnews.com/nagpur-broad-gauge-metro-project-information-tenders-routes-updates/|title=Nagpur Broad Gauge Metro: Project information, tenders, routes & updates|website=अर्बन् ट्रान्स्पोर्ट् न्युज्|language=आङ्ग्ल|accessdate=१४ फरवरी २०२०}}</ref>
| निर्णीयम्
| {{convert|२६८.६३|km|mi|abbr=on|adj=on}}
| निर्णीयम्<ref name="Shah">{{Cite web|url=https://www.metrorailnews.in/railway-board-approves-dpr-of-rs-418-cr-nagpur-broad-gauge-metro/|title=Railway Board Approves DPR of Rs 418 cr Nagpur Broad Gauge Metro|last=शाह|first=नरेन्द्र|date=2019-11-30|website=Metro Rail News|language=en-US|accessdate=६ फरवरी २०२०}}</ref><ref name="Team">{{Cite web|last=Team|first=T. L. N.|title=Maharashtra Government Clears Broad Gauge Metro Project|url=https://thelivenagpur.com/2020/10/14/55379/|accessdate=१५ अक्टुबर् २०२०|website=The Live Nagpur|language=en-US}}</ref>
|-
| style="background:#FFFFBB;" |[[कोयम्बत्तूरु उपनगरीयधूमशकटमार्गः]] [[File:Indian Railways Suburban Railway Logo.svg|border|22x22px]]
| [[कोयम्बत्तूरु]]
| [[तमिळ्नाडु]]
| ५
| निर्णीयम्
| निर्णीयम्
| निर्णीयम्<ref>{{cite news|title=coimbatore circular railway|newspaper=दि हिन्दु|date=२५ दिसम्बर २०१५|url=http://www.thehindu.com/news/national/tamil-nadu/unique-circular-train-system-for-coimbatore-proposed/article8023760.ece}}</ref>
|}
==क्षेत्रीयधूमशकटयानम्==
भारतदेशे [[क्षेत्रीयधूमशकटयानम्|द्रुतपारगमनप्रणाली]] इति यात्रीधूमशकटसेवाः [[नगरीयक्षेत्रम्|नगरीयक्षेत्राणां]] सीमातः परं कार्यं कुर्वन्ति, तथैव बहिः उपनगरीयमेखलाया: बाह्यपरिधिभागे समानाकारनगराणि वा महानगराणि परितः नगराणि च सञ्योजयन्ति । निम्नलिखितसूचिकायां [[भारतीय धूमशकटमार्गः|भारतीयधूमशकटमार्ग]]द्वारा प्रदत्ताः यात्रीलोहयानसेवाः अपवर्जिताः सन्ति ।
{| Class="wikitable sortable" style="font-size:small"
|-
! सेवा
! राज्यं / केन्द्रशासितप्रदेशः
! स्थानकानि
! लम्बता
! उद्घाटितम्
|-
| बाराबङ्की–लखनौ उपनगरीयधूमशकटमार्गः [[File:Indian Railways Suburban Railway Logo.svg|border|22x22px]]
| [[उत्तरप्रदेशः]]
| १०
| {{convert|३७|km|mi|abbr=on|adj=on}}
| ३० जुन २०१३<ref>{{cite web | url=http://articles.timesofindia.indiatimes.com/2013-06-30/kanpur/40285831_1_kanpur-central-railway-station-barabanki-ncr-authorities | archive-url=https://archive.today/20130701081957/http://articles.timesofindia.indiatimes.com/2013-06-30/kanpur/40285831_1_kanpur-central-railway-station-barabanki-ncr-authorities | deadurl=yes | archive-date=१ जुलाई २०१३ | title=Kanpur gets Memu train to Barabanki |trans_title=कानपुरं बाराबङ्कीं प्रति मेमु रेलयानं प्राप्नोति | date=३० जुन २०१३ | work=द टाईम्स् ऑफ् इण्डिया | accessdate=१ जुलाई २०१३}}</ref>
|-
| लखनौ–कानपुर उपनगरीयधूमशकटमार्गः [[File:Indian Railways Suburban Railway Logo.svg|border|22x22px]]
| [[उत्तरप्रदेशः]]
| १६
|{{convert|७२|km|mi|abbr=on|adj=on}}
| १८६७
|-
| पेडणें–कारवार उपनगरीयधूमशकटमार्गः [[File:Indian Railways Suburban Railway Logo.svg|border|22x22px]]
| [[गोवा]] [[कर्णाटकम्|कर्णाटकं]] च
| १२
|{{convert|११७.२०|km|mi|abbr=on|adj=on}}
| २०१५<ref name="PernenMargaoSub">{{cite web|url=https://timesofindia.indiatimes.com/city/goa/Pernem-Margao-local-train-on-track/articleshow/47776466.cms|title=Pernem-Margao local train on track | Goa News|trans_title= पेडणें-मडगाँव स्थानीयलोहयानम् आरब्धम्| गोवासमाचारः|website=द टाईम्स् ऑफ् इण्डिया|date=२३ जुन २०१५|accessdate=२१ दिसम्बर २०२०}}</ref>
|}
===विकासे प्रणाल्यः===
{{legend|#BCFFC5|निर्माणाधीनम्}}
{{Legend|#B0E0E6|अनुमोदितम्}}
{{legend|#FFFFBB|प्रस्तावितम्}}
{|class = "wikitable sortable" style="font-size:small"
|-
! प्रणाली
! राज्यं / केन्द्रशासितप्रदेशः
! स्थानकानि
! लम्बता
! योजनाकृतोद्घाटनम्
|-
| style="background:#BCFFC5;" |[[देहली–मेरठ क्षेत्रीयद्रुतपारगमनप्रणाली]]
| [[देहली]] [[उत्तरप्रदेशः]] च
| २२
| {{convert|८२|km|mi|abbr=on|adj=on}}
| २०२३<ref>{{Cite web|title=NCRTC sets deadline to open first stretch of Delhi-Meerut RRTS Corridor by 2023|trans_title=एनसीआरटीसी २०२३ तमे वर्षे देहली–मेरठ क्षेत्रीयद्रुतपारगमनप्रणालीसम्पथस्य प्रथमं खण्डम् उद्घाटयितुं समयसीमा निर्धारयति |url=https://urbantransportnews.com/news/ncrtc-sets-deadline-to-open-first-stretch-of-delhi-meerut-rrts-corridor-by-2023|accessdate=२२ सितम्बर २०२१|website=अर्बन् ट्रान्स्पोर्ट् न्युज्}}</ref>
|-
| style="background:#BCFFC5;"|[[देहली–अलवर क्षेत्रीयद्रुतपारगमनप्रणाली]]
| [[देहली]], [[हरियाणा]], [[राजस्थानम्|राजस्थानं]] च
| २२
| {{convert|१६४|km|mi|abbr=on|adj=on}}
| २०२५<ref name="AlwarRRTSppt">{{Cite report|title=Stateholders' Workshop for Delhi-Gurgaon-Rewar-Alwar RRTS Corridor|trans_title=देहली-गुरुग्राम-रेवाड-अलवर आरआरटीएस गलियारायै राज्यधारकाणां कार्यशाला |url=http://ncrtc.in/wp-content/uploads/2017/04/Presentation_for%20Stakeholder%20Workshop_final%20ppt.pdf|accessdate=२० सितम्बर २०१७|archive-url=https://archive.today/20170920082500/http://ncrtc.in/wp-content/uploads/2017/04/Presentation_for%20Stakeholder%20Workshop_final%20ppt.pdf|archive-date=२० सितम्बर २०१७|deadurl=yes}}</ref>
|-
| style="background:#B0E0E6;"|[[देहली–सोनीपत–पानीपत क्षेत्रीयद्रुतपारगमनप्रणाली]]
| [[देहली]] [[हरियाणा]] च
| १५
| {{convert|१०३|km|mi|abbr=on|adj=on}}
| २०२८<ref>{{Cite news|url=http://www.livemint.com/Politics/RjhDhrAplQVCTQteLqikoM/NHAI-approves-Delhi-RRTS-projects-worth-Rs53500-crore.html|title=NHAI approves Delhi RRTS projects worth Rs53,500 crore|trans_title=भारतीयराष्ट्रियराजमार्गप्राधिकरणः ५३,५०० कोटिः रूप्यकाणां देहलीक्षेत्रीयद्रुतपारगमनप्रणाली परियोजनानाम् अनुमोदयति|date=१९ जुलाई २०१७|work=मिण्ट्|accessdate=६ अक्टुबर् २०१७|archive-url=https://web.archive.org/web/20170920092955/http://www.livemint.com/Politics/RjhDhrAplQVCTQteLqikoM/NHAI-approves-Delhi-RRTS-projects-worth-Rs53500-crore.html|archive-date=२० सितम्बर २०१७|deadurl=no}}</ref>
|-
| style="background:#FFFFBB;"|[[देहली]]–[[रोहतक]] आरआरटीएस
| [[देहली]] [[हरियाणा]] च
| निर्णीयम्
| {{convert|७०|km|sortable=on|abbr=on}}
| २०३२<ref name=":1">{{Cite web|title=Delhi-NCR RRTS - Information, Route Maps, Fares, Tenders & Updates|trans_title= आरआरटीएस - सूचना, मार्गमानचित्राणि, मुल्यानि, निविदाः, नवीकरणानि च |url=https://themetrorailguy.com/delhi-ncr-regional-rapid-transit-system-information-map-updates/|accessdate=२० दिसम्बर २०२१|website=दि मेट्रोरेल् गाय्|language=आङ्ग्ल}}</ref>
|-
| style="background:#FFFFBB;"|[[देहली]]–[[पलवल]] आरआरटीएस
| [[देहली]] [[हरियाणा]] च
| निर्णीयम्
| {{convert|६०|km|sortable=on|abbr=on}}
|२०३२<ref name=":1" />
|-
| style="background:#FFFFBB;"|[[देहली]]-[[बडौत]] आरआरटीएस
|[[देहली]] [[उत्तरप्रदेशः]] च
| निर्णीयम्
| {{convert|५४|km|sortable=on|abbr=on}}
| २०३२<ref name=":1" />
|-
| style="background:#FFFFBB;"|[[गाझियाबाद्, उत्तरप्रदेशः|गाझियाबाद्]]–[[खुर्जा]] आरआरटीएस
| [[उत्तरप्रदेशः]]
| निर्णीयम्
| {{convert|८३|km|sortable=on|abbr=on}}
| २०३२<ref name=":1" />
|-
| style="background:#FFFFBB;"|[[गाझियाबाद्, उत्तरप्रदेशः|गाझियाबाद्]]–[[हापुर]] आरआरटीएस
| [[उत्तरप्रदेशः]]
| निर्णीयम्
| {{convert|५७|km|sortable=on|abbr=on}}
| २०३२<ref name=":1" />
|-
| style="background:#FFFFBB;"|[[देहली]]–[[जेवर]] आरआरटीएस
| [[देहली]] [[उत्तरप्रदेशः]] च
| निर्णीयम्
| {{convert|६७|km|sortable=on|abbr=on}}
| निर्णीयम्
|-
| style="background:#FFFFBB;"|[[हैदराबाद्]]–[[वरङ्गल-नगरम्|वाराङ्गल]] आरआरटीएस
| [[तेलङ्गाणा]]
| निर्णीयम्
| <!--{{convert|निर्णीयम्|km|sortable=on|abbr=on}}--> निर्णीयम्
| निर्णीयम्<ref name="Hyderabad RRTS New Indian Express">{{cite web|url=https://www.newindianexpress.com/states/telangana/2022/feb/18/telanganato-take-up-regional-rapid-transit-system-2420902.html|title=Telangana to take up Regional Rapid Transit System|trans_title=तेलङ्गाणा क्षेत्रीयद्रुतपारगमनप्रणालीं स्वीकुर्यात्|publisher=दि न्यू इण्डियन् एक्सप्रेस्|date=१८ फरवरी २०२२}}</ref>
|-
| style="background:#FFFFBB;"|[[हैदराबाद्]]–[[विजयवाडा]] आरआरटीएस
| [[तेलङ्गाणा]] [[आन्ध्रप्रदेशः]] च
| निर्णीयम्
| <!--{{convert|निर्णीयम्|km|sortable=on|abbr=on}}--> निर्णीयम्
| निर्णीयम्<ref name="Hyderabad RRTS New Indian Express"/>
|-
| style="background:#FFFFBB;"|[[विजयवाडा]]–[[अमरावती, आन्ध्रप्रदेशः|अमरावती]]–[[गुण्टूरु-नगरम्|गुणटूरु]]–[[तेनाली]] अर्द्धोच्चवेगा वृत्ताधूमशकटमार्गः
| [[आन्ध्रप्रदेशः]]
| निर्णीयम्
| <!--{{convert|निर्णीयम्|km|sortable=on|abbr=on}}--> निर्णीयम्
| निर्णीयम्<ref name="Vishakapatnam_March2022">{{cite web|url=https://www.thehindu.com/news/national/andhra-pradesh/metro-rail-projects-in-vijayawada-and-vizag-make-little-headway/article65219869.ece|title=Metro rail projects in Vijayawada and Vizag make little headway|trans_title=मेट्रोरेलपरियोजनाः विजयवाडानगरे विशाखपट्टननगरे च अल्पं प्रगतिं कुर्वन्ति|publisher=दि हिन्दू|date=१३ मार्च २०२२}}</ref>
|}
==एकपटलधूमशकटयानम् (मोनोरेल)==
[[File:Mumbai Monorail train.jpg|thumb|210x210px|[[मुम्बई एकपटलधूमशकटयानम्]] एव भारतदेशे एकमात्रं परिचालनीयम् एकपटलधूमशकटव्यवस्था ।]]
२ फरवरी २०१४ दिनाङ्के उद्घाटितं [[मुम्बई एकपटलधूमशकटयानम्]] द्रुतगतिना पारगमनार्थं प्रयुक्ता स्वतन्त्रभारते प्रथमा परिचालनात्मका एकपटलधूमशकटप्रणाली (अथवा मोनोरेलप्रणाली) अस्ति ।<ref name="times">{{cite news|url=http://articles.timesofindia.indiatimes.com/2007-09-29/mumbai/27981519_1_mumbai-monorail-jacob-circle-mmrda-joint-commissioner|archive-url=https://web.archive.org/web/20110811120003/http://articles.timesofindia.indiatimes.com/2007-09-29/mumbai/27981519_1_mumbai-monorail-jacob-circle-mmrda-joint-commissioner|deadurl=yes|archive-date=११ अगस्त २०११|title=Mumbai monorail to run in two years|date=२९ सितम्बर २००७|work=द टाईम्स् ऑफ् इण्डिया|accessdate=१४ सितम्बर २०१७}}</ref> अन्येषु बह्वीषु भारतीयनगरेषु मेट्रोयानस्य सहायकव्यवस्थारूपेण एकपटलरेलपरियोजनानां योजना कृता आसीत्, परन्तु मुम्बई एकपटलरेलस्य बहुभिः मुद्दाभिः सह असफलतायाः अनन्तरम् अन्ये नगराणि योजनां पुनर्विचारयन्ति, लघुधूमशकटपारगमनप्रणाली इत्यादिभिः बहुकुशलैः, सिद्धैः च परिवहनविधिं सह अग्रे गन्तुं शक्नुवन्ति च ।<ref>{{cite web|url=https://thewire.in/urban/failure-of-mumbais-monorail-holds-lessons-for-urban-planners-everywhere|title=Failure of Mumbai's Monorail Holds Lessons for Urban Planners Everywhere|publisher=द वायर्|date=१० जनवरी २०१९}}</ref><ref>{{cite web|url=https://m.timesofindia.com/mono-rail/amp_articleshow/85527974.cms|title=Mumbai: Despite govt taking over operations, Monorail continues to be plagued with problems|publisher=टाईम्स् ऑफ् इण्डिया|date=२२ अगस्त २०२१}}</ref>
{|Class="wikitable" style="font-size:small"
|-
! प्रणाली
! स्थानीय नाम
! स्थानम्
! राज्यं / केन्द्रशासितप्रदेशः
! रेखाः (लाईन्स्)
! स्थानकानि
! लम्बता
! उद्घाटितम्
! वार्षिक वाहकत्वम् (मिलियने)
|-
| [[मुम्बई एकपटलधूमशकटयानः]] [[File:Monorail seal.jpg|border|22x22px]]
| {{lang|mr|मुम्बई मोनोरेल}}
| [[मुम्बई]]
| [[महाराष्ट्रम्]]
| १
| १७
| {{convert|१९.५३|km|mi|abbr=on|adj=on}}
| २ फरवरी २०१४<ref name="auto">{{cite news|url=http://www.mumbaimirror.com/mumbai/others/First-mono-runs-crowded-like-the-good-old-local/articleshow/29729191.cms |title=First mono runs crowded like the good old local |newspaper=मुम्बई मिरर् |date=१ फरवरी २०१४ |accessdate=२ फरवरी २०१४}}</ref>
| १.२
|}
===विकासे प्रणाल्यः===
{{Legend|#B0E0E6|अनुमोदितम्}}
{{legend|#FFFFBB|प्रस्तावितः}}
{| class="wikitable sortable" style="font-size:small"
|-
! प्रणाली
! स्थानीय
! राज्यं / केन्द्रशासितप्रदेशः
! रेखाः (लाईन्स्)
! स्थानकानि
! लम्बता
! टिप्पणयः
|-
| style="background:#B0E0E6" |अहमदाबाद्-ढोलेरा वि॰नि॰क्षे॰ एकपटलधूमशकटयानम्
| {{Hlist|[[ढोलेरा]]|[[अहमदाबाद्]]|}}
| [[गुजरात]]
| १
| ७
| {{convert|४०.३|km|mi|abbr=on|adj=on}}
| २०२१ तमस्य वर्षस्य जनवरी-मासे स्वीकृतम् । निर्माणस्य आरम्भस्य त्रयः चत्वारि वा वर्षाणि यावत् उद्घाटयितुं निश्चितम् ।<ref>{{Cite web|title=Ahmedabad-Dholera SIR monorail gets green signal - Times of India|url=https://timesofindia.indiatimes.com/city/ahmedabad/ahmedabad-dholera-sir-monorail-gets-green-signal/articleshow/80126746.cms|accessdate=१० जनवरी २०२१|website=द टाईम्स् ऑफ् इण्डिया|language=आङ्ग्ल}}</ref><ref>{{cite news|date=21 January 2021|title=Ahmedabad Dholera Mono Rail project approved for connectivity at Dholera Airport: PM Modi|publisher=ढोलेरा प्राईम्|url=https://www.dholeraprime.com/ahmedabad-dholera-mono-rail-project-approved-for-connectivity-at-dholera-airport-pm-modi/|accessdate=२९ जुन २०२१}}</ref>
|-
| style="background:#FFFFBB;" |वरङ्गल एकपटलधूमशकटयानम्
| [[वरङ्गल-नगरम्|वाराङ्गल]]
| [[तेलङ्गाणा]]
| १
| निर्णीयम्
| {{convert|१५|km|mi|abbr=on|adj=on}}
| प्रस्तावितम् ।<ref>{{cite news |title=Metro rail, airport to Warangal: KTR|url=https://www.thehansindia.com/telangana/metro-rail-airport-to-warangal-ktr-611357|publisher=द हन्स् इण्डिया |date=१२ मार्च २०२०}}</ref>
|-
| style="background:#FFFFBB;" |ऐजोल एकपटलधूमशकटयानम्
| [[ऐजोल]]
| [[मिज़ोरम]]
| १
| निर्णीयम्
| {{convert|५|km|mi|abbr=on|adj=on}}
| २०१२ तमे वर्षात् कागदपत्रे ।<ref>{{cite web|url=http://www.northeasttoday.in/our-states/mizoram/considerable-headway-in-mizoram-monorail-project/ |title=Considerable Headway in Mizoram Monorail Project | Northeast Today |publisher=Northeasttoday.in |date=१० फरवरी २०१२ |accessdate=२४ दिसम्बर २०१२ |deadurl=yes |archive-url=https://web.archive.org/web/20120212121634/http://www.northeasttoday.in/our-states/mizoram/considerable-headway-in-mizoram-monorail-project/ |archive-date=१२ फरवरी २०१२ }}</ref>
|-
| style="background:#FFFFBB;" |तिरुचिरापळ्ळि एकपटलधूमशकटयानम्
| [[तिरुचिरापळ्ळि]]
| [[तमिळ्नाडु]]
| ३
| २७
| निर्णीयम्
| २०१४ तमे वर्षात् कागदपत्रे ।<ref name="auto1">{{cite news |title=Stalin accuses AIADMK of copying DMK’s manifesto |url=https://timesofindia.indiatimes.com/elections/assembly-elections/tamil-nadu/stalin-accuses-aiadmk-of-copying-dmks-manifesto/articleshow/81574576.cms |accessdate=३ जुलाई २०२१ |publisher=टाईम्स् ऑफ् इण्डिया |date=१८ मार्च २०२१}}</ref>
|-
| style="background:#FFFFBB;" |मधुरै एकपटलधूमशकटयानम्
| [[मधुरै]]
| [[तमिळ्नाडु]]
| १
| निर्णीयम्
| निर्णीयम्
| २०१४ तमे वर्षात् कागदपत्रे ।<ref name="auto1" />
|}
===परित्यक्ताः प्रणाल्यः===
{{Legend|#FFBBBB|अन्यैः प्रणालीभिः सह प्रतिस्थापितम्}}
{{Legend|#FF8B8B|स्रस्तः}}
{| class="wikitable sortable" style="font-size:small"
|-
! प्रणाली
! स्थानीय
! राज्यं / केन्द्रशासितप्रदेशः
! लम्बता
! टिप्पणयः
|-
| style="background:#FFBBBB;" |चेन्नै एकपटलधूमशकटयानम्
| [[चेन्नै]]
| [[तमिळ्नाडु]]
| {{convert|५७|km|mi|abbr=on|adj=on}}
| [[चेन्नै मेट्रो|मेट्रो]] इत्यनेन सह प्रतिस्थापितम् ।<ref>{{cite web|date=१७ फरवरी २०१९|title=Metro to link route planned under monorail network|url=https://m.timesofindia.com/city/chennai/metro-to-link-route-planned-under-monorail-network/amp_articleshow/68029453.cms|publisher=टाईम्स् ऑफ् इण्डिया}}</ref>
|-
| style="background:#FFBBBB;" |कोयम्बत्तूरु एकपटलधूमशकटयानम्
| [[कोयम्बत्तूरु]]
| [[तमिळ्नाडु]]
| {{convert|४४|km|mi|abbr=on|adj=on}}
| [[कोयम्बत्तूरु मेट्रो|मेट्रो]] परियोजनया प्रतिस्थापितम् ।<ref>{{Cite web|title=Coimbatore Metro – Information, Route Maps, Fares, Tenders & Updates|url=https://themetrorailguy.com/coimbatore-metro-information-route-maps-fares-tenders-updates/|accessdate=२ जनवरी २०२२|website=द मेट्रोरेल् गाय् |language=आङ्ग्ल}}</ref>
|-
| style="background:#FFBBBB;" |कोलकाता एकपटलधूमशकटयानम्
| [[कोलकाता]]
| [[पश्चिमवङ्ग]]
| {{convert|१७७|km|mi|abbr=on|adj=on}}
| नवनगरमार्गः [[रज्जुमार्गः]] परियोजनायां परिवर्तितः ।<ref>{{Cite web|date=७ फरवरी २०२०|title=Soon, ropeway services to connect areas in New Town|url=http://www.millenniumpost.in/kolkata/soon-ropeway-services-to-connect-areas-in-new-town-399479|accessdate=५ मई २०२०|website=millenniumpost.in|language=आङ्ग्ल}}</ref>
|-
| style="background:#FF8B8B;" |कानपुर एकपटलधूमशकटयानम्
| [[कानपुरम्]]
| [[उत्तरप्रदेशः]]
| {{convert|६३|km|mi|abbr=on|adj=on}}
| २०१० तः अनश्रुतम्, अधिकांशतः सम्भवतः स्क्रैप् भवति यतः [[कानपुर मेट्रो|मेट्रो]] निर्माणं आरब्धम् ।<ref>{{cite news|author=मेघा सुरी, टीएनएन, २१ फरवरी २००८, ०७:५६ सन्ध्याकालः भा.मा.स.|date=२१ फरवरी २००८|title=Monorail to hit Kanpur streets by 2010 - Kanpur - City - The Times of India|publisher=Timesofindia.indiatimes.com|url=http://timesofindia.indiatimes.com/Monorail_to_hit_Kanpur_streets_by_2010/rssarticleshow/2802311.cms|accessdate=११ अगस्त २०१०}}</ref>
|}
==लघुधूमशकटयानम्==
[[लघुधूमशकटयानम्|लघुधूमशकटपारगमनम्]] (LRT) अथवा भारते लोकप्रियतया ''मेट्रोलाइट्'' ({{lang|en|Metrolite}}) इति नाम्ना प्रसिद्धम्, नगरीयधूमशकटपारगमनस्य एकः प्रकारः अस्ति यस्य विशेषता अस्ति द्रुतपारगमन-विद्युद्रथप्रणाल्योः संयोजनम् । इदं प्रायः विद्युद्रथयानानाम् अपेक्षया अधिक-क्षमतया कार्यं करोति, प्रायः द्रुतपारगमन-सदृशे अनन्य-मार्ग-अधिकार-प्रणाल्यां च । भारतस्य अनेकाः स्तर-२ नगराः एतत् विकल्पितवन्तः यतः इदं न्यूनमूल्यः कुशलः च नगरीयपारगमनस्य मार्गः अस्ति यः न्यूननियोगयाः सेवां करोति । अस्मिन् सूचौ ''ट्रॉलीबस्'' ({{lang|en|Trolleybus}}) अथवा ''मेट्रो नियो'' ({{lang|en|Metro Neo}}) प्रणाल्याः बहिष्कारः अस्ति ये पटलस्य उपयोगं न कुर्वन्ति ।
<br />
{{Legend|#B0E0E6|अनुमोदितम्}}
{{legend|#FFFFBB|प्रस्तावितम्}}
{|Class="wikitable sortable" style="font-size:small"
|-
! प्रणाली
! स्थानीय
! राज्यं / केन्द्रशासितप्रदेशः
! रेखाः
! स्थानकानि
! लम्बता
! प्रकारः
! योजनाकृतोद्घाटनम्
|-
| style="background:#B0E0E6" |जम्मू मेट्रो
| [[जम्मू]]
| [[जम्मूकाश्मीरम् (केन्द्रशासितप्रदेशः)|जम्मूकाश्मीरम्]]
| २
| ४०
| {{convert|४३.५०|km|mi|abbr=on|adj=on}}<ref>{{Cite web|url=https://themetrorailguy.com/jammu-metro-information-route-maps-fares-tenders-updates/|title=Jammu Metro – Information, Route Maps, Fares, Tenders & Updates|trans_title=जम्मू मेट्रो - सूचना, मार्गमानचित्राणि, मुल्यानि, निविदाः, नवीकरणानि च|publisher=द मेट्रोरेल् गाय्}}</ref>
| २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्
| २०२४<ref>{{Cite web|url=https://www.urbantransportnews.com/news/rites-submits-final-dpr-of-rs-10559-crore-jammu-and-srinagar-metro-projects|title=RITES submits final DPR of ₹10,559 crores for Jammu and Srinagar Metro.|publisher=अर्बन् ट्रान्स्पोर्ट् न्यूज्|date=१२ जून २०२१}}</ref>
|-
| style="background:#B0E0E6" |श्रीनगर मेट्रो
| [[श्रीनगरम्]]
| [[जम्मूकाश्मीरम् (केन्द्रशासितप्रदेशः)|जम्मूकाश्मीरम्]]
| २
| २४
| {{convert|२५|km|mi|abbr=on|adj=on}}
| २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्
| २०२४<ref>{{Cite web|url=https://www.greaterkashmir.com/todays-paper/front-page/metro-rail-project-to-get-union-cabinet-clearance-soon|title=Metro rail project to get union cabinet clearance soon|publisher=ग्रेटर् कश्मीर्|date=२९ अगस्त २०२१}}</ref>
|-
| style="background:#B0E0E6" |गोरखपुर मेट्रो
| [[गोरखपुरम्]]
| [[उत्तरप्रदेशः]]
| २
| २७
| {{convert|२७.४१|km|mi|abbr=on|adj=on}}
| २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्
| २०२४<ref>{{Cite web|url=https://m.jagran.com/lite/uttar-pradesh/lucknow-city-up-cabinet-decision-gorakhpur-metro-rail-dpr-gets-green-signal-from-uttar-pradesh-cabinet-4672-crores-will-be-spent-20858589.html|date=१० मार्च २०२०|title=Gorakhpur metro rail gets green signal from up cabinet,4672 crores will be spent|publisher=दैनिक जागरण|accessdate=१० मार्च २०२१}}</ref><ref>{{cite web|url=https://m.timesofindia.com/city/lucknow/up-gorakhpur-metro-on-fast-track-gets-pib-nod-to-be-ready-by-2024/amp_articleshow/88040780.cms|title=UP: Gorakhpur Metro on fast track, gets PIB nod, to be ready by 2024|date=२ दिसम्बर २०२१|publisher=टाइम्स् ऑफ् इण्डिया}}</ref>
|-
| style="background:#B0E0E6" |देहली लघुमेट्रो
| [[देहली]]
| [[देहली]]
| २
| ३७
| {{convert|४०.८८|km|mi|abbr=on|adj=on}}
| २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्<ref>{{cite web|url=https://m.timesofindia.com/city/delhi/metrolite-runs-into-rough-weather-before-ride-starts/amp_articleshow/87516625.cms|title=Delhi: Metrolite runs into rough weather before ride starts|publisher=टाईम्स् ऑफ् इण्डिया of India|date=४ नवम्बर २०२१}}</ref>
| निर्णीयम्<ref>{{Cite web|title=Delhi Metrolite - Info, Route Map, Fares, Tenders & Updates|trans_title=देहली लघुमेट्रो - सूचना, मार्गमानचित्राणि, मुल्यानि, निविदाः, नवीकरणानि च|url=https://themetrorailguy.com/delhi-metrolite-information-route-map-fares-timing-tenders-status-updates/|accessdate=६ अक्टुबर् २०२१|website=द मेट्रोरेल् गाय्|language=आङ्ग्ल}}</ref>
|-
| style="background:#B0E0E6" |तिरुवनन्तपुर मेट्रो
| [[तिरुवनन्तपुरम्]]
| [[केरळम्]]
| १
| १९
| {{convert|२१.८२|km|mi|abbr=on|adj=on}}
| २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्
| निर्णीयम्<ref>{{Cite web|url=https://urbantransportnews.com/news/kerala-govt-approves-kozhikode-and-thiruvananthapuram-light-metro-rail-projects|title=Kerala government approves Kozhikode and Thiruvananthapuram Light Metro rail projects.|publisher=अर्बन् ट्रान्स्पोर्ट् न्यूज़्|date=२ फरवरी २०२१}}</ref>
|-
| Style="background:#B0E0E6"|कोळिकोडे लघुमेट्रो
| [[कोळिकोडे]]
| [[केरळम्]]
| १
| १४
| {{convert|१३.३०|km|mi|abbr=on|adj=on}}
| २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्
| निर्णीयम्<ref>{{Cite web|url=https://www.thehindu.com/news/cities/kozhikode/expectations-run-high-for-implementing-big-ticket-projects-in-kozhikode/article34526064.ece|title=Expectations run high on big-ticket projects in Kozhikode|publisher=द हिन्दु|date=१० मई २०२१}}</ref>
|-
| style="background:#B0E0E6" |चेन्नै लघुधूमशकटयानम्
| [[चेन्नै]]
| [[तमिळ्नाडु]]
| १
| निर्णीयम्
|{{convert|१५.५०|km|mi|abbr=on|adj=on}}
| २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्
| निर्णीयम्<ref>{{Cite web|title=Chennai Metrolite – Information, Route Map, Fares, Tenders & Updates|trans_title=चेन्नै लघुमेट्रो - सूचना, मार्गमानचित्राणि, मुल्यानि, निविदाः, नवीकरणानि च|url=https://themetrorailguy.com/chennai-metrolite-information-route-map-fares-timing-tenders-status-updates/|accessdate=१० जनवरी २०२२|website=द मेट्रोरेल् गाय्|language=आङ्ग्ल}}</ref>
|-
| style="background:#B0E0E6" |कोयम्बत्तूरु मेट्रो
| [[कोयम्बत्तूरु]]
| [[तमिळनाडु]]
| २<ref name="TH_Coimbatore">{{cite web|url=https://www.thehindu.com/news/cities/chennai/coimbatore-city-to-get-its-own-metrolite/article65293197.ece|title=Coimbatore city to get its own Metrolite|publisher=द हिन्दु|date=५ अप्रिल २०२२}}</ref>
| ४०<ref name="TH_Coimbatore" />
| {{convert|४५.८७|km|mi|abbr=on|adj=on}}<ref name="TH_Coimbatore" />
| २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्
|निर्णीयम्<ref name="TH_Coimbatore" />
|-
| style="background:#FFFFBB" |वाराणसी मेट्रो
| [[वाराणसी]]
| [[उत्तरप्रदेशः]]
| २
| २६
| {{convert|२९.२३|km|mi|abbr=on|adj=on}}
| २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्
| निर्णीयम्<ref>{{cite web|url=https://urbantransportnews.com/news/rites-to-prepare-revised-dpr-of-varanasi-light-metro-rail|title=RITES to prepare a revised DPR of Varanasi Light Metro|publisher=अर्बन् ट्रान्स्पोर्ट् न्यूज़्|date=१२ फरवरी २०२१}}</ref>
|-
| Style="background:#FFFFBB"|उत्तराखण्ड मेट्रो
| [[देहरादून]]
| [[उत्तराखण्ड]]
| २
| २५
| {{convert|२२.४२|km|mi|abbr=on|adj=on}}
| ७५० वोल्ट् दिष्टधारा विद्युत्करणम्<ref>{{cite web|url=https://urbantransportnews.com/article/uttarakhand-metro-project-information-tenders-stations-routes-and-updates|title=Uttarakhand Metro project information, tenders, stations, routes and updates|trans_title=उत्तराखण्ड मेट्रोपरियोजना सूचना, निविदाः, स्थानकानि, मार्गाः, नवीकरणानि च|publisher=अर्बन् ट्रान्स्पोर्ट् न्यूज़्|date=२४ अप्रिल २०२१}}</ref>
| निर्णीयम्<ref>{{cite web|url=https://www.urbantransportnews.com/news/ukmrc-submits-dpr-of-rs-1663-crore-metro-neo-project-for-uttarakhand|title=UKMRC Submits DPR of ₹1,663 crore metro neo project for Uttarakhand.|publisher=अर्बन् ट्रान्स्पोर्ट् न्यूज़्|date=८ जुन २०२१}}</ref>
|-
| style="background:#FFFFBB;" |प्रयागराज मेट्रो
| [[प्रयागः]]
| [[उत्तरप्रदेशः]]
| २
| ३९
| {{convert|४२|km|mi|abbr=on|adj=on}}
| निर्णीयम्
| निर्णीयम्<ref>{{Cite news|date=१७ अगस्त २०१६|title=Uttar Pradesh Cabinet Approves Metro Rail For Allahabad|work=NDTV|url=https://www.ndtv.com/india-news/uttar-pradesh-cabinet-approves-metro-rail-for-allahabad-1445189|deadurl=no|accessdate=८ अक्टूबर् २०१७|archive-url=https://web.archive.org/web/20170327230852/https://www.ndtv.com/india-news/uttar-pradesh-cabinet-approves-metro-rail-for-allahabad-1445189|archive-date=२७ मार्च २०१७}}</ref>
|-
| style="background:#FFFFBB" |रायपुर मेट्रो
| [[रायपुरम्]]
| [[छत्तीसगढ]]
| निर्णीयम्
| निर्णीयम्
| निर्णीयम्
| २५ किलोवोल्ट् प्रत्यावर्तीधारा धूमशकटमार्गविद्युत्करणम्
| निर्णीयम्<ref>{{cite web|url=https://www.urbantransportnews.com/news/chhattisgarh-to-launch-states-first-light-metro-rail-project-in-raipur|title=Chhatisgarh to launch state's first Light Metro project in Raipur|publisher=अर्बन् ट्रान्स्पोर्ट् न्यूज़्|date=२२ फरवरी २०२१}}</ref>
|}
==विद्युद्रथः (ट्रॅम्)==
[[File:Kolkata transport.jpg|thumb|190x190px|१८७३ तमे वर्षे निर्मितः [[कोलकाता विद्युद्रथः]], भारते एकमात्रः विद्युद्रथः (ट्रॅम्) अद्यापि कार्यं कुर्वन् अस्ति । अधिकतया धरोहरवाहकरूपेण उपयुज्यते ।]]
१९ शताब्द्याः अन्ते अनेकनगरेषु धूमशकटयानानाम् अतिरिक्तं [[विद्युद्रथः]] ({{lang|em|Tram}}, ट्रॅम्) प्रवर्तनं जातम्, यद्यपि एताः प्रायः सर्वे चरणबद्धरूपेण निष्कासितानि । [[कोलकाता विद्युद्रथः]] सम्प्रति देशे एकमात्रा विद्युद्रथव्यवस्था अस्ति ।
{| class="wikitable" style="font-size:small"
|-
! प्रणाली
! नगरम्
! राज्यं / केन्द्रशासितप्रदेशः
! रेखाः
! स्थानकानि
! लम्बता
! उद्घाटितम्
|-
| [[कोलकाता विद्युद्रथः]]
| [[कोलकाता]]
| [[पश्चिमवङ्ग]]
| ६
| न लब्धम्
| {{convert|२८|km|mi|abbr=on|adj=on}}
| १८७३<ref name="calcuttatramways.com">{{Cite web|title=History – CTC|url=http://calcuttatramways.com/history/|accessdate=०६-०७-२०२०|language=आङ्ग्ल}}</ref>
|}
===विकासे प्रणाल्यः===
{{Legend|#FFFFBB|प्रस्तावितः}}
{| class="wikitable" style="font-size:small"
|-
! प्रणाली
! नगरम्
! राज्यं / केन्द्रशासितप्रदेशः
! रेखाः
! स्थानकानि
! लम्बता
! योजनाकृतोद्घाटनम्
|-
| style="background:#FFFFBB" |विशाखपट्टण विद्युद्रथः
| [[विशाखपट्टणम्]]
| [[आन्ध्रप्रदेशः]]
| निर्णीयम्
| निर्णीयम्
| निर्णीयम्<!--{{convert|निर्णीयम्|km|mi|abbr=on|adj=on}}-->
| निर्णीयम्<ref name="Vishakapatnam_March2022"/>
|-
| style="background:#FFFFBB" |महाबलिपुर विद्युद्रथः
| [[महाबलिपुरम्]]
| [[तमिळनाडु]]
| निर्णीयम्
| निर्णीयम्
| निर्णीयम्<!--{{convert|निर्णीयम्|km|mi|abbr=on|adj=on}}-->
| निर्णीयम्<ref>{{Cite web |author=A. Selvaraj|date=Jan 9, 2020 |title=Tamil Nadu: If plans go well, a tram may take you around Mahabalipuram {{!}} Chennai News - Times of India |url=https://timesofindia.indiatimes.com/city/chennai/if-plans-go-well-a-tram-may-take-you-around-mahabs/articleshow/73163846.cms |accessdate=१९-०४-२०२२ |website=द टाइम्स ऑफ् इण्डिया |language=आङ्ग्ल}}</ref>
|}
===परित्यक्ताः प्रणाल्यः===
{{Legend|#FFBBBB|विवृतम्}}
{| class="wikitable sortable" style="font-size:small"
|-
! प्रणाली
! नगरम्
! राज्यं / केन्द्रशासितप्रदेशः
! रेखाः
! स्थानकानि
! लम्बता
! उद्घाटितम्
! विच्छिन्नम्
|-
| Style="background:#FFC0CB;" |[[बृहन्मुम्बै विद्युतापूर्तिः एवं परिवहनसंस्था(बेस्ट्)|मुम्बई विद्युद्रथः]]
| [[मुम्बई]]
| [[महाराष्ट्रम्]]
|
|
|
| १८७३
| १९६४
|-
| Style="background:#FFC0CB;" |नाशिक विद्युद्रथः
| [[नाशिक]]
| [[महाराष्ट्रम्]]
|
|
| {{convert|१०|km|mi|abbr=on|adj=on}}
| १८८९
| १९३१
|-
| Style="background:#FFC0CB;" |चेन्नै विद्युद्रथः
| [[चेन्नै]]
| [[तमिळनाडु]]
|
|
|
| १८९५
| १९५३
|-
| style="background:#FFC0CB;" |पटना विद्युद्रथः
| [[पटना]]
| [[बिहार]]
|
|
|
|
| १९०३
|-
| style="background:#FFC0CB;"|कानपुर विद्युद्रथः
| [[कानपुरम्]]
| [[उत्तरप्रदेशः]]
|
|
| {{convert|६.०४|km|mi|abbr=on|adj=on}}
| १९०७
| १६ मई १९३३
|-
| style="background:#FFC0CB;"|कोच्ची विद्युद्रथः
| [[कोच्ची]]
| [[केरळम्]]
|
|
|
| १९०७
| १९६३
|-
| style="background:#FFC0CB;"|देहली विद्युद्रथः
| [[देहली]]
| [[देहली]]
|
|
|
| १९०८
| १९६३
|-
| style="background:#FFC0CB;" |भावनगर विद्युद्रथः
| [[भावनगरम्]]
| [[गुजरात]]
|
|
|
| १९२६
| १९६० दशकम्
|}
==विनिर्माणम्==
भारते अनेकाः मेट्रोशिल्पकाराः सन्ति । [[भारतसर्वकारः|सङ्घसर्वकारस्य]] "[[भारते निर्मीयन्ताम्]]" कार्यक्रमस्य अन्तर्गतं भारतीयमेट्रोप्रणालीषु उपयोगाय क्रीतस्य ७५% शकटस्य भारते निर्माणम् आवश्यकम् अस्ति ।
===भारत् अर्थ् मूवर्स् लिमिटेड् (BEML)===
[[देहली मेट्रो]]</br>
[[नम्मा मेट्रो]]</br>
[[जयपुर मेट्रो]]
===बम्बार्डीयर् (अल्सटोम् इत्यनेन अधिग्रहितम्)===
[[देहली मेट्रो]]
===अल्सटोम् इण्डिया===
[[चेन्नै मेट्रो]]
===हयुन्दै रोतेम्===
[[देहली मेट्रो]]</br>
[[अहमदाबाद् मेट्रो]]</br>
[[नम्मा मेट्रो]]</br>
[[हैदराबाद् मेट्रो]]
===वाहकशकटयन्त्रशाला (ICF)===
[[कोलकाता मेट्रो]]
===टीटागढ फिरेमा===
[[पुणे मेट्रो]]
===सीआरआरसी (CRRC)===
[[नम्मा मेट्रो]]</br>
[[गुरुग्राम द्रुतमेट्रो]]
== सम्बद्धाः लेखाः ==
* [[भारतीय धूमशकटमार्गः]]
* [[भारतस्य राज्यानि]]
* [[भारतस्य केन्द्रशासितप्रदेशाः]]
* [[भारतस्य मण्डलानि]]
== सन्दर्भाः ==
{{उल्लेखाः}}
[[वर्गः:भारतस्य रेल्-यानानि]]
l8v6kikpzelbdd6he6a6ggczraep17i
सदस्यसम्भाषणम्:Hulged
3
78886
469834
468587
2022-08-02T22:36:20Z
EmausBot
3461
बॉट: [[सदस्यसम्भाषणम्:Ratekreel]] को दोहरे पुननिर्देशित ठीक किया।
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यसम्भाषणम्:Ratekreel]]
kexy6a31i5yutdxna8bbq628a04aiw3
सदस्यसम्भाषणम्:Satrio.m
3
79364
469841
469698
2022-08-03T08:48:11Z
MdsShakil
32070
MdsShakil इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Satrio.mp]] पृष्ठं [[सदस्यसम्भाषणम्:Satrio.m]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Satrio.mp|Satrio.mp]]" का नाम "[[Special:CentralAuth/Satrio.m|Satrio.m]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ।
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Satrio.mp}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १६:४०, २३ जुलै २०२२ (UTC)
3bmdp1egjw4dme6jm6snsxvpibrnvi7
सदस्यसम्भाषणम्:Rajkumar12324565
3
79437
469826
2022-08-02T12:06:22Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Rajkumar12324565}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १२:०६, २ आगस्ट् २०२२ (UTC)
sglpg2ne6t9xvt4n8jec8y959fu9hyd
सदस्यसम्भाषणम्:Dr. gopal1997
3
79438
469836
2022-08-03T05:07:33Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Dr. gopal1997}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०५:०७, ३ आगस्ट् २०२२ (UTC)
om6gqgf9jfs0r8zvpg128i9vk1lgiw5
सदस्यसम्भाषणम्:Riteshmmec
3
79439
469837
2022-08-03T07:09:37Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Riteshmmec}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०७:०९, ३ आगस्ट् २०२२ (UTC)
4ixg9pj9pf55s9xi7g1bthksnua0u03
सदस्यसम्भाषणम्:Tej sai kuruba
3
79440
469838
2022-08-03T08:15:44Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Tej sai kuruba}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०८:१५, ३ आगस्ट् २०२२ (UTC)
tspafp5x8v39faosqs5percsuxz928q
सदस्यसम्भाषणम्:Satrio.mp
3
79441
469842
2022-08-03T08:48:11Z
MdsShakil
32070
MdsShakil इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Satrio.mp]] पृष्ठं [[सदस्यसम्भाषणम्:Satrio.m]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Satrio.mp|Satrio.mp]]" का नाम "[[Special:CentralAuth/Satrio.m|Satrio.m]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ।
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यसम्भाषणम्:Satrio.m]]
97o4wcvbfacxnwhkvqs0i8bklfas2j2
सदस्यसम्भाषणम्:Cmpashayan
3
79442
469843
2022-08-03T11:51:21Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Cmpashayan}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ११:५१, ३ आगस्ट् २०२२ (UTC)
b750ycplgtgqywvddxnhwziasr0b9ei