विकिपीडिया sawiki https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.23 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिपीडिया विकिपीडियासम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता भारतस्य राष्ट्रपतिः 0 22909 469899 469794 2022-08-06T18:32:13Z ThaneFreedomScholar 15113 wikitext text/x-wiki {{तलं गच्छतु}} {{Infobox official post |post = राष्ट्रपतिः |body = भारतगणराज्यम्<br/> |native_name = |flag = Flag of India.svg <!--please do not put presidential standard here, as the standard was replaced by the flag of india in 1971--> |flagsize = 110px |flagcaption = [[भारतस्य राष्ट्रध्वजः]] |insignia = Emblem of India.svg |insigniasize = 50px |insigniacaption = [[भारतस्य राष्ट्रियचिह्नम्|राजचिह्नम्]] |termlength = पञ्चवर्षाणि। कार्यालये न कोऽपि अवधः निश्चितः। |residence = [[राष्ट्रपतिभवनम्]] |appointer = [[निर्वाचकमण्डलम् (भारतम्)|भारतस्य निर्वाचकमण्डलम्]] |style = [[माननीयः राष्ट्रपतिमहोदयः]]<br/>{{small|(within India)}}<br/>Honourable President of India<br/>{{small|(outside India)}} |image = Droupadi Murmu official portrait, 2022.jpg |caption = भारतगणतन्त्रस्य राष्ट्रपतिः |incumbent = [[द्रौपदी मुर्मू]] |incumbentsince = २५ जुलै २०१७ |formation = [[भारतस्य संविधानम्|भारतीयसंविधानम्]]<br/>{{start date and age|1950|1|26}} |inaugural = [[राजेन्द्रपसादः]]<br/>२६ जनवरी १९५० |deputy = [[उपराष्ट्रपतिः]] |preceded by = [[रामनाथ कोविन्द]] |salary = {{INRConvert|150000}} (प्रतिमासम्)<ref name= ":Salary Act">{{Cite web|url=http://mha.nic.in/sites/upload_files/mha/files/pdf/President_emoluments_act1951_UPDATED_.pdf|title=The President's (Emoluments and) Pension Act, 1951 (Act 30 of 1951)|last=|first=|date=May 13, 1951|website=[[Ministry of Home Affairs (India)|Ministry of Home Affairs]], [[Government of India]]|archive-url=|archive-date=|dead-url=No|access-date=September 3, 2017}}</ref><ref name="salary hike for president">{{cite news|url=http://www.indianexpress.com/news/president-okays-her-own-salary-hike-by-300-p/406240/|title=President okays her own salary hike by 300 per cent|newspaper=[[The Indian Express]]|date=3 January 2009|accessdate=6 May 2012}}</ref> |website = [http://presidentofindia.nic.in/index.htm भारतस्य राष्ट्रपतिः] }} '''भारतस्य राष्ट्रपतिः''' ({{IPA audio link|{{PAGENAME}}.wav}} {{IPAc-en|ˈ|b|h|aː|r|ə|t|ə|s|j|ə|_|r|aː|S|h|t|r|ə|p|ə|t|ɪ|h|ɪ}}) ({{lang-en|The President of India}}, {{lang-hi|भारतीय राष्ट्रपति}}) [[भारतम्|भारतस्य]] प्रप्रथमः नागरिकः । राष्ट्रपतिपदं [[भारतम्|भारतगणराज्यस्य]] सर्वोत्कृष्टं, सम्मानितं च पदमस्ति । भारतीयशस्त्रसेनानां ([[भूसेना]]-[[भारतीयनौकादलम्|नौसेना]]-[[भारतीयवायुसेना|वायुसेनानां]]) प्रमुखः सेनापतिरपि राष्ट्रपतिः एव । [[देहली|देहल्यां]] स्थिते [[राष्ट्रपतिभवन|राष्ट्रपतिभवने]] राष्ट्रपतिपदारूढस्य निवासः भवति । तस्य [[राष्ट्रपतिभवन]]स्य अपरे नामनी 'वायस् रीगल हाऊस्', 'रायसीना हिल' इति । एकस्याः व्यक्तेः राष्ट्रपतित्वेन अधिकाधिकं द्विवारमेव चयनं भवितुम् अर्हति । एतावत् पर्यन्तं प्रप्रथमः राष्ट्रपतिः डा. [[राजेन्द्र प्रसाद]] एव वारद्वयं राष्ट्रपतित्वेन कार्यम् अकरोत् । [[भारत]]गणराज्यं बहु दीर्घकालात् ब्रिटिश-जनानाम् आधिपत्यान्तर्गतमासीत् । अतः स्वस्य शासनकाले ते [[ब्रिटेन]]-देशस्य सभ्यता-न्यायौ भारतीयजनानामुपरि बलेन आरोपितवन्तः । प्रारम्भे तु बहवः तेषां विरोधमकुर्वन् । परन्तु काले व्यतीते (अद्यापि) तेषां सभ्यता-न्याययोः [[भारतम्|भारते]] अनुकरणं प्रबलं जातम् । एवम् अस्माकं [[भारतीयसंविधान|संविधानस्य]] अपि अभवत् । [[भारतम्|भारतस्य]] न्यायव्यवस्थायां [[ब्रिटेन]]-देशस्य संविधानात् बहवः नियमाः अङ्गीकृताः दरीदृश्यन्ते । [[भारत]]स्वतन्त्रतायाः यदा घोषणा अभवत्, तदा [[भारतीयसंविधान|भारतीयसंविधाननिर्माणस्य]] आवश्यकता उद्भूता । [[भारतम्|भारतस्य]] [[भारतीयसंविधान|संविधानं]] निर्मातुं संविधानसमितेः रचना अभूत् । [[भारतम्|भारतस्य]] [[भारतीयसंविधान|संविधाने]] [[प्रधानमन्त्रि]]पदेन सह राष्ट्रपतिपदस्यापि प्रावधानं संविधानसमित्या निश्चितम् । राष्ट्रपतिः [[भारतम्|भारतस्य]] प्रप्रथमः नागरिकः, शस्त्रसेनानां प्रमुखसेनापतिः च इति [[भारतीयसंविधान|संविधाने]] उल्लिखितम् । सैद्धान्तिकदृष्ट्या राष्ट्रपतेः बहवः अधिकाराः सन्ति । == पृष्ठभूमिः == १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे (१५) दिनाङ्के [[भारत]]गणराज्यं स्वतन्त्रम् अभूत् । [[भारतम्|भारतस्य]] अन्तिम 'वायसराय' लोर्ड माउण्टबेटन [[चक्रवर्ती राजगोपालाचारी|सी राजगोपालाचारी]] इत्यस्मै महानुभावाय [[भारतम्|भारतस्य]] दायित्वं प्रत्यर्पयत् । [[भारत]]स्वतन्त्रतायाः घोषणा तु १९४७ तमस्य वर्षस्य 'फरवरी'-मासस्य विंशतितमे (२०) दिनाङ्के एव कृता आसीत् । परन्तु [[भारतम्|भारताय]] सत्तायाः कार्यभारदानस्य दिनाङ्कः १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशः (१५) निश्चितः । सत्ताहस्तान्तरस्य प्रक्रिया यावान् कालः अचलत्, तावति काले तु डा. [[राजेन्द्र प्रसाद]] महाभागस्य अध्यक्षतायां संविधानसमित्याः रचना जाता आसीत् । १९५० तमस्य वर्षस्य 'जनवरी'-मासस्य पञ्चविंशतितमे (२५) दिनाङ्के [[संविधान]]निर्माणस्य कार्यं सम्पन्नम् । अतः षड्विंशतितमात् (२६) दिनाङ्कात् समग्रे [[भारतम्|भारते]] [[भारतीयसंविधान|संविधानानुगुणं]] न्यायव्यवस्थायाः आरम्भः करणीयः आसीत् । संयोगवशात् १९३० तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंशतितमे (२६) दिनाङ्के एव भारतीयक्रान्तिकारिभिः [[भारत]]स्वतन्त्रतायै योगदानाय देशजनानाम् आह्वानं कृतमासीत् । अतः क्रान्तिकारिभ्यः एतस्य दिनस्य माहात्म्यम् अवर्धत । तेषाम् इच्छासीत् यत्, “एतत् प्रजायै सत्ताहस्तान्तरस्य दिवसः अस्ति । अतः अस्य दिनस्य राष्ट्रियपर्वत्वेन घोषणा भूयात्” इति । क्रान्तिकारिणां भावनायाः सम्मानं कुर्वता [[भारत]]स्य प्रप्रथमराष्ट्रपतिना डा. [[राजेन्द्र प्रसाद]]-महानुभावेन १९५० तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंशतितमे (२६) दिनाङ्के एकविंशतिः (२१) शतघ्न्याः (of cannon) आवन्दनेन (by salute) [[भारतस्य राष्ट्रध्वजः|भारतीयराष्ट्रध्वजस्य]] आरोहणं कृतम् । ततः [[भारत|भारतं]] गणतन्त्रराज्यमिति ऐतिहासिकी घोषणा कृता । प्रतिवर्षम् एतत् दिनं [[गणतन्त्रदिनम्]] इति राष्ट्रियपर्वत्वेन आचरिष्यामः इत्यपि घोषणा कृता । == राष्ट्रपतिप्रत्याशीनां योग्यता == [[भारत]]सङ्गस्य राष्ट्रपतिः कस्यापि धर्मस्य, जातेः च भवितुमर्हति । परन्तु – • सः भारतीयनागरिकः स्यात् । • तस्य वयः पञ्चत्रिंशत् (३५) वर्षं, तस्मात् अधिकं वा आवश्यकम् । • सः लोकसभायाः सदस्यः भवेत् । • सः भारतसर्वकारस्य, राज्यस्वर्वकारस्य वा सर्वकारसम्बद्धिपदे आरूढः न स्यात् । कार्यरताय राष्ट्रपतये, उपराष्ट्रपतये, केन्द्रियमन्त्रिणे, राज्यमन्त्रिणे च एतत् प्रावधानं नास्ति । एतेषु कश्चन राष्ट्रपतित्वेन निर्वाचितः भवेत् चेत्, राष्ट्रपतिपदारूढो भवेत् तस्मात् पूर्वं पूर्वस्तनपदस्य सः त्यागं कुर्यात् । == राष्ट्रपतिनिर्वाचनप्रक्रिया == [[भारतीयसंविधान]]स्य पञ्चमाध्यायस्य प्रथमप्रकरणस्य नाम कार्यपालिका इति । तस्मिन् प्रकरणे राष्ट्रपतिनिर्वाचन(election)विषये चतुःपञ्चाशत्तमः (५४) अनुच्छेदः अस्ति । तस्यानुगुणं जनेभ्यः निर्वाचिताः जनाः एव राष्ट्रपतेः निर्वाचनं कुर्युः इति लिखितमस्ति । के ते निर्वाचिताः जनाः इति प्रश्ने उद्भूते सति – <poem> क) संसदः सभयोः ([[राज्यसभा]], [[लोकसभा]] च) सदस्याः । ख) राज्यानां विधानसभायाः सदस्याः । </poem> [[भारत]]सङ्घस्य राष्ट्रपतेः निर्वाचनप्रक्रिया काचित् जटिला अस्ति । राष्ट्रपतिनिर्वाचनप्रक्रियायां मतदातारः (उक्तसदस्याः) राष्ट्रपतये मतदानं तु कुर्वन्ति । परन्तु साक्षात् राष्ट्रपतये मतदानं न कुर्वन्ति । मतदातॄणां मतैः सह [[भारतीयसंविधान]]स्य पञ्चपञ्चाशत्तमम् (५५) अनुच्छेदमनुसृत्य राष्ट्रपतेः चयनं भवति । पञ्चपञ्चाशत्तमे (५५) अनुच्छेदे एव राष्ट्रपतिचयनस्य जटिलप्रक्रियायाः विस्तारेण विवरणमस्ति । १. राष्ट्रपतिनिर्वाचने सर्वेष्वपि राज्येषु निर्वाचनप्रक्रिया समाना भवेदेव । २. राष्ट्रपतिचयनाधिकारः येषु जनप्रतिनिधिषु अस्ति, ते स्वमतदानं कथं दद्युः, एकैकः जनप्रतिनिधिः कति मतानि दातुं प्रभवति इति च अधः उल्लिखितम् । क) प्रत्येकोऽपि जनप्रतिनिधिः स्वमतदानं दद्यादेव । किन्तु राज्यानुसारं जनप्रतिनिधीनां मतसङ्ख्या तु भिन्ना भवति । सा च मतसङ्ख्या एवं गण्यते... ख) यस्य राज्यस्य जनप्रतिनिधिः अस्ति, तस्य राज्यस्य या जनसङ्ख्या (population) (भवति), सा जनसङ्ख्या तद्राज्यस्य विधानसभायां (legislature) यावन्तः जनप्रतिनिधयः (number of MLAs) सन्ति, तया सङ्ख्यया विभाजनीया (divided) । अनेन विभाजनेन यत् फलं प्राप्तं, तच्च फलं पुनः एकसहस्रेण (१०००) विभाजनीयम् । एकसहस्रेण विभाजनेन यत् फलं प्राप्तं, तस्मिन् फले दशाङ्क(decimal)पश्चात् यदि पञ्चाधिका (उदा. १२५.'''<u>६</u>''') सङ्ख्या अस्ति, तर्हि प्राप्तसङ्ख्यायाम् एकं (१२५ + १ = १२६) योजनीयम् । एवम् अन्ततो गत्वा यत् फलं प्राप्तं, तदेव फलं तद्राज्यस्य विधानसभायाः एकैकस्य जनप्रतिनिधेः मतसङ्ख्या । अर्थात् सः जनप्रतिनिधिः राष्ट्रपतिनिर्वाचने एतावन्ति मतदानानि कर्तुं प्रभवति । ३. राष्ट्रपतिचयनाधिकारः येषु [[लोकसभा]]-[[राज्यसभा]]सदस्येषु अस्ति, ते स्वमतदानं कथं दद्युः, एकैकः सदस्यः कति मतानि दातुं प्रभवति इति च अधः उल्लिखितम् । क) केवलं निर्वाचितसदस्यानामेव मतदाने अधिकारः, न तु नियोजित(Nominated)सदस्यानाम् । ख) सर्वेषामपि राज्यानां विधानसभायाः एकैकस्य जनप्रतिनिधेः मतसङ्ख्या (number of votes) योजनेन (sum) यत् फलं प्राप्तं, तच्च फलं [[लोकसभा]]-[[राज्यसभा|राज्यसभयोः]] निर्वाचितसदस्यानां सङ्ख्यया विभानीयम् । एवं विभाजनेन यत् फलं प्राप्तं, तद् फलमेव सभयोः एकैकस्य निर्वाचितसदस्यस्य मतसङ्ख्या । अर्थात् सभयोः प्रत्येकोऽपि निर्वाचितः सदस्यः एतावन्ति मतदानानि कर्तुं प्रभवति । === किमर्थं जटिला राष्ट्रपतिनिर्वाचनप्रक्रिया ? === एतादृश्याः जटिलप्रक्रियायाः प्रस्तावः यदा भारतीयसंविधानसमित्या संसदि प्रस्थापितः, तदा बहवः संसद्सभ्याः तस्याः प्रक्रियायाः विरोधमकुर्वन् । तेषां तर्कः आसीत् यत्, "राज्येषु [[विधानसभा]]याः जनप्रतिनिधयः, केन्द्रसर्वकारस्य जनाः च जनसामान्यानां जनप्रतिनिधयः इति शतप्रतिशतं वक्तुं न शक्यते । कारणं केन्द्रे ये जनाः सन्ति, ते जनैः चिताः न । संविधाने राष्ट्रपतिः तु भारतस्य प्रप्रथमनागरिकः लोकनायकः वा । अतः यथा अन्यनेतॄणां चयनं साक्षात् जनसामान्यानां मतेन भवति, तथैव राष्ट्रपतेः चयनस्य अधिकारः [[भारत]]स्य जनसामान्यानामेव" इति । एतादृशस्य तर्कस्य उत्तरं दातुं भारतीयसंविधानसमित्याः सदस्याः सज्जाः एव आसन् । ते उदतरन् (answered), "भवताम् एते तर्काः स्वस्थाने योग्याः । परन्तु व्यावहारिकसिद्धान्ते तेषां क्रियान्वयः असम्भवः एव" । भारतीयसंविधानसमित्याः सभ्याः स्वतर्कान् अयच्छन्.... १ अस्माकं भारतीयगणराज्यं यत् केबिनेट्-प्रणाल्याः अनुसरणं करोति, तस्मिन् प्रधानकार्यनिर्वाहकस्य पदं तु लाक्षणिकपदम् एव । तस्य कार्यनिर्वाहकस्य दायित्वस्य, कार्यसीमायाः निर्धारणं तु सामान्यतया विधानसभया (या विधि-विधायिनीसभात्वेन परिगण्यते ।) क्रियते । तस्मिन् पदे तादृशः व्यक्तिः आरूढो भवेत्, यः स्वस्य दायित्वस्य निर्वाहणेन सह विधानसभायाः कार्याणामपि निर्वाहणे समर्थः भवेत् । कः एतस्मै पदाय योग्यः इति तु विरलाः जनसामान्याः एव ज्ञातुं, निर्धारितुं च प्रभवन्ति । अतः राष्ट्रपतेः निर्वाचनस्याधिकारः जनसामान्येभ्यः न प्रदत्तः । २ भारतीयराष्ट्रपतेः निर्वाचनं यदि जनसामान्यानां मतेन भवति, तर्हि [[भारत]]स्य विभिन्नेषु स्थलेषु राष्ट्रपतिपदप्रत्याशिना प्रचारः करणीयः भविष्यति । राष्ट्रपतिपदप्रत्याशी यदि केनचित् पक्षेण प्रस्तावितः सदस्यः भवति, तर्हि लोकसभानिर्वाचनकाले यादृशं राजनैतिकवातावरणं देशे भवति, राष्ट्रपतिनिर्वाचनकाले अपि तादृशमेव वातावरणं भवति, येन राष्ट्रपतिपदस्य सम्मानं नश्यति । ३ भारतदेशः तु बहूनां राज्यानां समूहः । कोटिशः मताधिकारिणः सन्ति भारतदेशे । सर्वेभ्यः मतादानाय आवश्यकानां साधनानां प्रबन्धनम् असम्भवमेव । ४ अन्तिमकारणमस्ति यत्, भारतगणराज्यस्य प्रधानकार्यनिर्वाहकं यदि जनसामान्याः चिन्वन्ति, तर्हि संविधानदत्ताधिकारेण, संविधाननिर्दिष्टकर्तव्यैः, संविधानोल्लिखितदायित्वेन च असन्तुष्टस्सन् सः जननायकः राष्ट्रपतिपदप्रत्याशी स्वं सर्वाधिकारी उद्घोषेत । तेन संविधानस्य विरोधः, संविधानोल्लङ्घनं च भवति । अपि च स्वदायित्वस्य विषये तस्य प्रधानकार्यनिर्वाकस्य भ्रमः उद्भवति । == राष्ट्रपतेः अधिकारः, शक्तिः वा == [[भारतीयसंविधान]]स्य द्विपञ्चाशत्तमे (५२), त्रिपञ्चाशत्तमे (५३) अनुच्छेदे च [[भारतम्|भारतस्य]] राष्ट्रपतिपदस्य प्रावधानमुल्लिखतम् । तस्मिन् उल्लिखतं यत्, [[भारत]]सङ्घस्य कार्यपालिकाशक्तेः दायित्वं राष्ट्रपतेः भवति । सः स्वयं [[भारतीयसंविधान]]स्य पालनं कुर्यात्, स्वाधीनकार्यकर्तृभिः पालनं कारयेत् च । राष्ट्रपतिः [[भारतम्|भारतस्य]] प्रप्रथमः नागरिकः, शस्त्रसेनानां प्रमुखसेनापतिः च । [[भारत]]सङ्घस्य राष्ट्रपतेः मुख्यानाम् अधिकाराणां सूचिः अधः दत्ता अस्ति । १. प्रशासनिकाधिकाराः २. सांविधानिकाधिकाराः ३. आपत्कालीनाधिकाराः === प्रशासनिकाधिकाराः (Executive Powers) === औपचारिकदृष्ट्या केन्द्रियसर्वकारस्य सर्वे प्रशासनसम्बद्धाः अधिकाराः राष्ट्रपतेः अधिकारेषु अन्तर्भवन्ति । - निर्वाचनानन्तरम्, अन्यपरिस्थित्यां वा लोकसभायां यः पक्षः स्वस्य बहुमतं सिद्धयति (अन्यानां पक्षाणां समर्थनेन बहुमतं सद्धयति चेदपि), तस्य पक्षस्य नेतारं सर्वकाररचनायै राष्ट्रपतिः आह्वयति । ततः तस्य पक्षस्य नेतारं [[प्रधानमन्त्रि]]त्वेन नियोजयति । - [[प्रधानमन्त्री|प्रधानमन्त्रिणः]] निवेदनेन राष्ट्रपतिः मन्त्रिपरिषदः रचनां कृत्वा सर्वेभ्यः मन्त्रिभ्यः विभिन्नानां प्रशासनिकविभागानां दायित्वं यच्छति । राष्ट्रपतिः अन्यपदेभ्यः नियुक्तिकार्यमपि करोति – - राज्यानां राज्यपालस्य नियुक्तिः - [[सर्वोच्चन्यायालय]]स्य न्यायाधीशानां, भारतीयप्रमुखन्यायालयानां च मुख्यन्यायाधीशानां नियुक्तिः - महाभिकर्तुः नियुक्तिः (Attorney General) - नियन्त्रक-महालेखपरीक्षकयोः नियुक्तिः (Comptroller and Auditor General) - सङ्घीयलोकसेवाऽऽयोगस्य (Public Service Commission) अध्यक्षस्य, सदस्यानां च नियुक्तिः - विभिन्नेभ्यः देशेभ्यः राजदूतानां नियुक्तिः एताः नियुक्तयः राष्ट्रपतेः दायित्वमस्ति । इतोऽपि चर्चितं, विवादितं वा दायित्वं राष्ट्रपतेः अवशिष्टम् । न्यायालये यः दोषित्वेन सिद्धः, तस्य दोषिणः दण्डादेशं स्थगयितुं, विलम्बयितुं, क्षमां दातुं वा शक्नोति राष्ट्रपतिः । राष्ट्रपतेः एतस्मिन् निर्णये [[प्रधानमन्त्री]] अपि परामर्शं दातुं न शक्नोति । न्यायालयस्य मृत्युदण्डस्य आदेशम् आजीवनकारावासे परिवर्तयितुं दोषी विशेषतः राष्ट्रपतये याचिकां यच्छति । === सांविधानिकाधिकाराः (Legislative Powers) === [[संसद्|संसदः]] सत्रद्वयस्य आह्वान-सत्रावसानयोः दायित्वं राष्ट्रपतिः वहति । सः [[लोकसभा|लोकसभां]] भङ्गयितुमपि समर्थः । परन्तु [[लोकसभा]]भङ्गस्य निर्णयार्थं [[प्रधानमन्त्रिणः]] नेतृत्वे सम्मिलितायाः मन्त्रिपरिषदः परामर्शः आवश्यकः । सामान्यनिर्वाचनानन्तरं [[संसद्|संसदः]] सभयोः ([[राज्यसभा]], [[लोकसभा]] च) प्रारम्भः राष्ट्रपतेः भाषणेनैव भवति । तस्मिन् भाषणे सर्वकारस्य नवीनानां योजनानाम् उपस्थापनं सदस्यानां सम्मुखं करोति सः । प्रतिवर्षं वर्षारम्भे [[संसद्|संसदः]] सभयोः ([[राज्यसभा]], [[लोकसभा]] च) सत्राह्वानभाषणं कृत्वा सभाह्वाहनस्य कारणं सदस्यानां सम्मुखम् उपस्थापयति राष्ट्रपतिः । तत एव संसदः सभयोः ([[राज्यसभा]], [[लोकसभा]] च) चर्चा आरभ्यते । [[संसदः]] सभयोः ([[राज्यसभा]], [[लोकसभा]] च) ये विधेयकाः (Bills) सिद्धाः भवन्ति, ते विधेयकाः राष्ट्रपतेः हस्ताक्षरेण विना [[भारतीयसंविधान]]स्य भागाः भवितुं नार्हन्ति अर्थात् तेषां विधेयकानां [[संविधान]]नियमत्वेन परिवर्तनं न भवति । कस्मिंश्चित् विधेयकविषये राष्ट्रपतिः सम्मतः न भवति चेत्, सः तद्विधेयकं सभाभ्यां प्रतिप्रेषयति । राष्ट्रपतिना प्रतिप्रेषितस्य विधेयकस्य पुनर्चर्चा [[संसदः]] सभयोः ([[राज्यसभा]], [[लोकसभा]] च) भवति । ततः परं राष्ट्रपतिना प्रतिप्रेषितं विधेयकम् उभयसभयोः ([[राज्यसभा]], [[लोकसभा]] च) सदस्याः संशोधनं कृत्वा, अकृत्वा वा द्वितीयवारं राष्ट्रपतये प्रेषयन्ति चेत्, राष्ट्रपतिना सः विधेयकः अङ्गीकार्यः एव, तस्योपरि हस्ताक्षरः करणीयः एव । संविधाने नवीनविधेयकस्य योजनं राष्ट्रपतिः कर्तुं समर्थः । १२३ अनुच्छेदानुसारं संसदः द्वयोः सत्रयोः विधेयकसम्बद्धनिर्णयः न भवति चेत्, समाधानं कर्तुं परिस्थित्यनुगुणं राष्ट्रपतिः आदेशं दातुं शक्नोति । राष्ट्रपतिना सम्मतः विधेयकः संसदि सिद्धविधेयकत्वेन प्रबलः भवति । परन्तु नियमः अस्ति यत्, एकमासमध्ये एव सभयोः सभ्यानां सम्मुखं राष्ट्रपतिना समर्थितः विधेयकः प्रस्थापनीयः । तेषामनुमोदनानन्तरमेव विधेयकः नियमत्वेन सिद्ध्यते । === आपत्कालीनाधिकाराः (Emergency Powers) === [[भारतीयसंविधान]]स्य ३५२ अनुच्छेदानुसारं राष्ट्रपतिः आपत्कालनिर्णयार्थं समर्थः । [[भारत]]स्य मन्त्रिमण्डलस्य सदस्याः लिखितरूपेण आपत्कालस्य कारणं राष्ट्रपतये यच्छन्ति । तत एव राष्ट्रपतिः आपत्कालस्य घोषणां करोति । मन्त्रिमण्डलद्वारा उल्लिखितानि कारणानि यदि अङ्गीकारार्हानि, तर्हि राष्ट्रपतिना आपत्कालस्य घोषणा क्रियते । आपत्कालस्य प्रकारत्रयम् अस्ति – १. राष्ट्रियापत्कालः, २. प्रादेशिकापत्कालः ३. आर्थिकापत्कालः १. राष्ट्रियापत्कालः सम्पूर्ण[[भारत]]स्योपरि युद्ध-सैन्यविद्रोह-सुरक्षासङ्कटाः आपतन्ति चेत्, राष्ट्रियापत्कालस्य घोषणां कर्तुं शक्नोति राष्ट्रपतिः । [[भारतम्|भारते]] वारत्रयं राष्ट्रियापत्कालस्य घोषणा कृता अस्ति । प्रप्रथमा आपत्कालघोषणा १९६५ तमे वर्षे [[भारत]]-[[पाकिस्थानयोः]] युद्धकाले अभूत् । द्वितीया आपत्कालघोषणा १९७२ तमे वर्षे [[प्रधानमन्त्रिणः]] [[जवाहरलाल नेहरू]] इत्यस्य प्रशासनकाले अभूत् । तस्मिन् वर्षे [[चीन]]-देशेन [[भारत]]स्योपरि आक्रमणं कृतमासीत् । अतः डा. [[सर्वपल्लि राधाकृष्णन्]] आपत्कालम् अघोषयत् । १९७५ तमे वर्षे [[प्रधानमन्त्रि]]पदारूढा [[इन्दिरा गान्धी]] आन्तरिकसुरक्षायाः कारणं दत्त्वा आपत्कालस्य याचनाम् अकरोत् । [[फखरुद्दीन अली अहमद]] तदा राष्ट्रपतिः आसीत् । सः राष्ट्रियापत्कालस्य घोषणामकरोत् । इयं तृतीयापत्कालघोषणा । आपत्काले व्यक्तेः स्वतन्त्रतायाः अधिकारास्तु समाप्ताः न भवन्ति । परन्तु [[भारतीयसंविधान]]स्य एकोनविंशततमे (१९) अनुच्छेदे लिखिताः नागरिकस्य षडधिकाराः निरस्ताः भवन्ति । ते षण्णियमाः यथा – • अभिव्यक्तेः स्वतन्त्रता • शान्तिपूर्वकं, निःशस्त्रं सम्मेलनम् • परिषदः, सङ्घस्य वा रचनायाः स्वतन्त्रता • [[भारतम्|भारते]], [[भारतम्|भारतस्य]] राज्येषु च स्वातन्त्र्येण परिभ्रमणस्य स्वतन्त्रता • [[भारतम्|भारतस्य]] राज्येषु स्थानान्तरं कृत्वा आवासस्य स्वतन्त्रता • वृति-उपजीविका-व्यापारादीनां स्वतन्त्रता राष्ट्रियापत्काले [[संसदः]] सत्रम् एकवर्षं यावत् स्थगयितुं शक्यते । परन्तु आपत्कालसमाप्त्यन्तरं [[संसदं]] षण्मासादधिकं स्थगयितुं न शक्यते । २. [[प्रादेशिकापत्कालः]] कस्मिंश्चित् राज्ये [[संविधान]]विरोधीनि कार्याणि चलन्ति सन्ति, कस्यचित् राज्यस्य शासकः कैश्चित् कारणैः संविधानानुसारं राज्ये शासनं कर्तुं न शक्नुवन् अस्ति इति वा राष्ट्रपतिः [[राज्यपाल]]स्य सूचनया, अन्यरीत्या वा यदि जानाति, तर्हि तस्मिन् राज्ये राष्ट्रपतिः आपत्कालस्य घोषणां करोति । एषः प्रादेशिकापत्काल एव राष्ट्रपतिशासनम् इति प्रसिद्धः । भारतीयसंविधानस्य षड्पञ्चाशदधिकत्रिशतस्य (३५६) अनुच्छेदस्य अनुसारं संसदः सभ्यानां सम्मतिस्वीकरणानन्तरं षण्मासावधेः राष्ट्रपतिशासनं भवितुमर्हति । राष्ट्रपतिशासनस्य षण्मासानाम् अवधिः अधिकाधिकं वर्षत्रयं यावत् भवितुमर्हति । राष्ट्रपतिशासनकाले राज्यस्य [[राज्यपाल]] एव राष्ट्रपतेः आदेशानुगुणं तद्राज्यस्य शासनं करोति । [[भारतम्|भारते]] बहुषु राज्येषु प्रादेशिकापत्कालस्य घोषणाः अभवन् । अस्य षड्पञ्चाशदधिकत्रिशतस्य (३५६) अनुच्छेदस्य बहुवारं दुरुपयोगः कृतः अस्ति । यस्य पक्षस्य सर्वकारः केन्द्रे शासनं करोति, सः पक्षः यदि कस्मिंश्चित् राज्ये सत्तारूढः नास्ति, तर्हि तस्मिन् राज्ये सत्तारूढात् पक्षात् सत्ताम् अपाकर्ष्य राष्ट्रपतिशासनस्य घोषणां कारयति । ३. आर्थिकाप्तकालः [[भारतम्|भारते]], [[भारतम्|भारतस्य]] कस्मिंश्चित् राज्ये वा आर्थिकस्थायित्वस्य, आर्थिकप्रत्ययस्य (Financial Credit) च सङ्कटः प्रत्यक्षः भवेत् चेत्, राष्ट्रपतिः आर्थिकाप्तकालस्य घोषणां करोति । [[भारतीयसंविधान]]स्य षष्ठ्यधिकत्रिशतस्य (३६०) अनुच्छेदस्य अनुसारम् आपत्कालघोषणायाः मासद्वये एव आपत्कालप्रस्तावाय संसदः समर्थनम् आवश्यकम् । एतस्मिन् आर्थिकाप्तकाले राष्ट्रपतिः [[सर्वोच्चन्यायालय]]स्य, उच्चन्यायलयस्य च न्यायाधीशानां वेतनं न्यूनं कर्तुं शक्नोति । सर्वकाराऽऽधीनानां कार्यकतॄणां वेतनमपि न्यूनं कर्तुं समर्थः राष्ट्रपतिः । निश्चितसिद्धान्तस्य अनुकरणार्थम् अपि राष्ट्रपतिः आदेशं दातुम् अर्हति । [[भारतम्|भारते]] एतादृशस्य आपत्कालस्य घोषणा कदापि नाभवत् । परन्तु एकवारं यदा आर्थिकसङ्कटस्य स्थितिः आपतिता, तदा सर्वकारेण देशस्य सुवर्णं विक्रीय आपत्कालस्थितिः अपाकृता । == राष्ट्रपतेः वेतनम् == आरम्भे [[भारतीयसंवधान|भारतीयसंवधानानुसारं]] राष्ट्रपतेः वेतनं प्रतिमासं दशसहस्र(१०,०००)रूप्यकाणि इति निश्चितमासीत् । आदिपञ्च राष्ट्रपतयस्तु द्विसहस्रं, सार्धद्विसहस्रं वा (२,००० - २,५००) रूप्यकाणि एव मासिकवेतनत्वेन स्वीकृतवन्ति स्म । परन्तु १९९८ तमे वर्षे राष्ट्रपतेः वेतनं पञ्चाशत्सहस्र(५०,०००)रूप्यकाणि इति निश्चितमभवत् । १९९८ तमे वर्षे जाता एषा वेतनवृद्धिः १९९६ तमात् वर्षात् प्रभाविता इत्यपि घोषणा अभूत् । २००८ तमे वर्षे राष्ट्रपतेः वेतने पुनर्वृद्धौ सति राष्ट्रपतेः वेतनं सार्धकोटि(१,५०,०००)रूप्यकाणि अभवत् । २००८ तमे वर्षे जाता एषा वेतनवृद्धिः २००७ तमात् वर्षात् प्रभाविता इत्यपि घोषणा अभूत् । राष्ट्रपतेः पार्श्वे वेतनातिरक्ता विशालधनराशिः सुरक्षिता भवति, यस्याः उपयोगं राष्ट्रपतिः कुत्रचिदपि कर्तुं शक्नोति । == राष्ट्रपतेः पदभ्रष्टविचारः == राष्ट्रपतेः कार्यकालः पञ्चवर्षीय इति [[भारतीयसंविधान|भारतीयसंविधाने]] उद्घोषितमस्ति । परन्तु राष्ट्रपतिना [[भारतीयसंविधान|भारतीयसंविधानस्य]] अतिक्रमणे कृते तस्योपरि महाभियोगः (Impeachment) भवति । राष्ट्रपतौ महाभियोगप्रक्रिया निम्नरीत्या चलति – राष्ट्रपतेः महाभियोगस्य प्रक्रिया [[संसदः]] द्वयोः सभयोः चलति, किन्तु अस्याः प्रक्रियायाः आरम्भः उभयोः कस्यांश्चिदपि एकस्यां सभायां भवितुमर्हति । महाभियोगप्रक्रिया यस्यां सभायां प्रारभ्यते, तस्यां सभायां राष्ट्रपतेः उपरि आरोपकर्तॄणां सदस्यानां सङ्ख्या तस्याः सभायाः पूर्णसङ्ख्यायां सपादा भवितव्या एव । राष्ट्रपतिविरुद्धं ये आरोपाः सन्ति, तान् आरोपान् एकस्मिन् व्यपदेशे (Notice) लिखित्वा ते सदस्याः राष्ट्रपतये प्रेषयन्ति । व्यपदेशप्रेषणात् चतुर्दशे (१४) दिने संसदि तस्य व्यपदेशस्योपरि चर्चा प्रारभते । यस्याः सभायाः सदस्याः व्यपदेशं राष्ट्रपतेः कृते प्रेषितवन्तः, तस्याः सभायाः पादोनप्रतिशतं जनाः महाभियोगस्य समर्थनं कुर्युः इति नियमः । तं व्यपदेशं द्वितीयसभायां चर्चार्थं प्रेषयति तत्सभाध्यक्षः । प्रक्रियाकाले अधिकृतवाक्कीलस्य साहाय्येन राष्ट्रपतिः स्वस्य पक्षम् उपस्थापयितुं शक्नोति । द्वितीयसभायां महाभियोगस्य प्रस्तावस्योपरि यदा चर्चा प्रारभते, तदा चर्चया सह प्रमाणस्य एकत्रीकरणप्रक्रिया, प्रमाणस्य प्रामाणिकत्वस्य प्रक्रिया च प्रारभते । राष्ट्रपतिः दोषी इति प्रमाणानुसारं सिद्धं चेत्, राष्ट्रपतेः उपरि महाभियोगः अपि सिद्धः इत्येव । महाभियोगे सिद्धे सति महाभियोगस्य प्रप्रथमव्यपदेशस्य दिनाङ्कात् राष्ट्रपतिः स्वपदात् निष्कासितः इति परिगण्यते (मन्यते) । यदि राष्ट्रपतिः संविधानम् अतिक्रमते, तर्हि सः दण्डनीय एव । अन्यथा तु राष्ट्रपतिः अदण्डनीय एव । [[भारतम्|भारतस्य]] सौभाग्यमस्ति यत्, वर्तमानकालपर्यन्तं न कस्यापि राष्ट्रपतेः उपरि संविधानोल्लङ्घनारोपः नाभवत् । एतदेवास्माकं राष्ट्रपतेः उच्चनैतिकतां सद्धयति । == राष्ट्रपतेः अनुपस्थितिः == केनचित् कारणेन यदि राष्ट्रपतिः अनुपस्थितः चेत्, किं कर्तव्यम् इत्यस्य मार्गदर्शनं [[भारतीयसंविधान]]स्य पञ्चषष्ठितमे (६५) अनुच्छेदे उल्लिखितमस्ति । पञ्चषष्ठितमस्य (६५) अनुच्छेदस्य अनुसारं राष्ट्रपतेः आकस्मिकमृत्युः, पदत्यागः, पदात् निष्कासनं वा भवेत् चेत्, उपराष्ट्रपतिः राष्ट्रपतित्वेन दायित्वं वहेत् । नवीनराष्ट्रपतेः नियुक्त्यनन्तरं उपराष्ट्रपतिः पुनः स्वदायित्वानुसारं कार्यं कुर्यात् । राष्ट्रपतेः विदेशयात्रा-अस्वस्थतादिकारणानि अपि उपराष्ट्रपतये राष्ट्रपतित्वेन कार्यं कर्तुं प्रत्यक्षः, परोक्षः वा आदेशः । कदाचित् राष्ट्रपतेः, उपराष्ट्रपतेः उभयोः अनुपस्थितिः एकस्मिन् काले एव भवेत् चेत्, [[सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः]] राष्ट्रपतित्वेन कार्यं कुर्यात् । [[सर्वोच्चन्यायालय]]स्य मुख्यन्यायाधीशोऽपि यदि अनुपस्थितः, तर्हि [[सर्वोच्चन्यायालय]]स्य वरिष्ठन्यायधीशः राष्ट्रपतित्वेन कार्यं कुर्यात् । == राष्ट्रपतेः निवासस्थानं [[राष्ट्रपतिभवनम्]] == [[चित्रम्:Presidenthouse.jpg|right|400px]] [[राष्ट्रपतिभवनं]] [[भारत]]स्य सर्वोत्कृष्टेषु भवनेषु अन्यतमम् । [[भारतम्|भारतस्य]] सर्वोत्कृष्टेषु भवनेषु [[ताजमहल्|तेजोप्रासादात्]] (ताजमहल, The Taj Mahal) अनन्तरम् अस्य भवनस्य गणना भवति । [[राष्ट्रपतिभवनं]] राष्ट्रपतेः आधिकारिकावासस्थलमस्ति । अस्य भवनस्य अपरे नामनी 'वायस् रीगल् हाऊस्', 'रायसीना हिल्' इति । भवनस्यास्य वास्तुकलायाः परिकल्पनां (design) 'एड्विन् लैण्ट्सियर् ल्यूटिन्स्' इति नामकः ब्रिटिश-वास्तुकारः अकरोत् । १९५० वर्षात् पूर्वम् एतत् भवनम् आङ्ग्लगवर्नर् इत्यस्य निवासस्थानम् आसीत् । परन्तु १९५० तमे वर्षे एतत् भवनं भारतीयराष्ट्रपतेः निवासत्वेन निश्चितम् । एतत् भवनं प्राचीनार्वाचीनकलयोः प्रत्यक्षोदाहरणमस्ति । एतत् विशालभवनं चत्वारिंशदधिकत्रिशतं (३४०) प्रकोष्ठानां धातृ अस्ति । [[राष्ट्रपतिभवन]]स्य इतिहासः बहु रसप्रदः, मनोरञ्चकश्च । == भारतस्य राष्ट्रपतीनां चित्रवीथिका == (*) चिह्नेन येषां नामानि उल्लेखितानि सन्ति, ते भारतगणराज्यस्य कार्यवाहकराष्ट्रपतयः आसन् । <gallery> चित्रम्:Rajendra-prasad-GA50 l.jpg|<center>डॉ. [[राजेन्द्र प्रसाद]]<br/>(१८८४-१९६३)</center> चित्रम्:Sarvvapalliji.jpg|<center>डॉ. [[सर्वपल्ली राधाकृष्णन्|सर्वपल्ले राधाकृष्णन्]]<br/>(१८८८-१९७५)</center> चित्रम्:Jakir nehal.jpg|<center>श्री[[जाकिर हुसैन]]<br/>(१८९७-१९६९)</center> चित्रम्:Muhmmadhidayat.jpg|<center>(*) श्री[[मुहम्मद हिदायतुल्लाह]]<br/>(१९०५-१९९२)</center> चित्रम्:Varahagiri Venkata Giri.jpg|<center>श्री[[वराहगिरि वेङ्कट गिरि]]<br/>(१८९४-१९८०)</center> चित्रम्:Fakhru.jpg|<center>श्री[[फखरुद्दीन अली अहमद]]<br/>(१९०५-१९७७)</center> चित्रम्:Basappa Danappa Jatti.jpg|<center>(*) श्री[[बसप्प दानप्प जत्ति]]<br/>(१९१२-२००२)</center> चित्रम्:Neelam-Sanjiv-Reddy.png|<center>श्री[[नीलं सञ्जीव रेड्डि]]<br/>(१९१३-१९९६)</center> चित्रम्:GainiZailSingh1.jpg|<center>श्री[[ज्ञानी जैलसिंह]]<br/>(१९१६-१९९४)</center> चित्रम्:RM.jpg|<center>श्री[[रामस्वामी वेङ्कटरामन्]]<br/>(१९१०-२००९)</center> चित्रम्:Shankar Dayal Sharma 36.jpg|<center>डॉ. [[शङ्कर दयाल शर्मा]]<br/>(१९१८-१९९९)</center> चित्रम्:KR Narayanan.jpg|<center>श्री[[कोचेरिल् रामन् नारायणन्]]<br/>(१९२०-२००५)</center> चित्रम्:A P J Abdul Kalam.jpg|<center>डॉ. [[अब्दुल कलाम]]<br/>(१९३१-२०१५)</center> चित्रम्:PratibhaIndia.jpg|<center>श्रीमती[[प्रतिभा पाटील]]<br/>(जन्म १९३४)</center> चित्रम्:Secretary Tim Geithner and Finance Minister Pranab Mukherjee 2010 crop.jpg|<center>श्री[[प्रणब मुखर्जि]]<br/>(जन्म १९३५) चित्रम्:RamNathKovind (cropped).jpg|<center>श्री[[रामनाथः कोविन्दः]]<br/>(जन्म १९४५) </center> </gallery> {{भारतस्य राष्ट्रपतयः}} == सम्बद्धाः लेखाः == [[भारतीयसंविधानम्]] [[भारतस्य सर्वोच्चन्यायालयः]] [[राज्यपालः]] [[आपत्कालः]] [[राष्ट्रपतिभवनम्]] == बाह्यानुसन्धानम् == * [http://presidentofindia.nic.in/ भारतीयराष्ट्रपतेः अधिकृतजालस्थानम्] * [http://presidentofindia.nic.in/formerpresidents.html Former Presidents of India (Official site)] * [http://www.india.gov.in// भारतगणराज्यस्य अधिकृतजालस्थानम्] == बाह्यानुबन्धः == {{commons|Category:Presidents of India|{{PAGENAME}}}} http://www.youtube.com/watch?v=2l0ZeTKEh5I&context=C3fcb3e6ADOEgsToPDskJC7uVv3b63aHFauaWukHbQ http://www.preservearticles.com/201104265928/procedure-for-election-of-the-president-of-india.html http://pib.nic.in/archieve/others/pr.html http://in.answers.yahoo.com/question/index?qid=20061003003145AA2nmhl http://eci.nic.in/eci_main1/parliament.aspx http://www.upscguide.com/content/president-india-powers-election-eligibility == सन्दर्भः == {{reflist}} {{शिखरं गच्छतु}} [[वर्गः:भारतस्य राष्ट्रपतयः]] [[वर्गः:संसद्]] 8vjad74vcwt5xgisiagwm7y4za9cd91 सदस्यः:1930383 - Nishita R Iyengar 2 68979 469904 465534 2022-08-07T08:07:21Z 1930383 - Nishita R Iyengar 27591 wikitext text/x-wiki == '''<u>मपरिचयः :-</u>''' == मम नाम निशित इति. अहं नवदश वर्षं. अहं [[c:Bangalore|बेङ्गलुरु]] नगरवसिनः. अहं प्रोविदेन्त सन्वर्तः नाम गृहे [[:en:Kengeri|केन्गेरी]] म्य्सुरु रस्ते वसति. मम गृहे मम माता पिता अनुजः च वसति. मम सदनिका नाम प्रोविदेन्त सुन्वोर्तः इति. एतत् सदनिकायाः प्रभुत पर्ण अस्ति. विविधाः धरणीरुहः, क्षुपाः, पुष्पसस्यानि अस्ति. उद्यनावन, क्रीडासरम्, लानक्षेत्रं, शिक्यकन्दुकक्रीडाक्षेत्रं, पुष्पखञ्जिकाक्रीडाक्षेत्रम्, सभा कुटी, ग्रन्थालय, गुलिशङ्कुक्रीडाक्षेत्रम्, कालचक्र-मार्गाली, कुक्कुर-उद्यनावन च अस्ति. सदनिकायाः बहु हर्म्यः अस्ति. प्रत्येक हर्म्ये द्वादश उर्ध्वभूमिः अस्ति. समग्र अधिष्टाने चतुःसाहस्रक गृहः अस्ति. मम गृहे त्रीणि शयनग्रुहाः अस्ति. मम शयनग्रुहः बहु सन्तानः भवति. एतत् मम प्रिय अधिष्टानः भवति. मम गृहे कुक्कुरः बिडाला पक्षिणी च नास्ति परन्तु व्रुक्षकः बहु अस्ति. पाटलपुष्प व्रुक्षकः मह्यं प्रियमस्ति. मम पिता रवि जीवन रक्षा याच्ञा अन्वेषण कार्यं करोति. सह स्वकीयसंस्था प्रभु भवति. सर्वसिद्धन्थ इति संस्थायां कार्यं करोति. मम माता दीप गृहं निर्वहयति. सा बाल्य-मनोविज्ञाने विद्योपधि स्वकीय. मम अनुजः नाम नकुल इति. सह नवमि कक्षयाह वि वि ऐ येस विद्यालये पठामि. मम मातापितरौ बन्धवता सुखकरी भवति. ते मम चेतति तु अहमपि ते परिग्रहः प्रयासं ददाति. ते मम इव वर्वि पठकाः अस्ति. मह्यं शासति मम मातापितरौ आप्त. ते मम सम्यक्पालनम् आहित. बहु प्रिय ददत्. मम माता परिहास व्यक्तिः. सा युवकी इति वर्तते. तस्यां सङ्गीत रुचिः मदीय इव भवति. सा आङ्ग्लभाषा संगीतं श्रुणोति. मम सख्युः नाम अश्विनी इति. तस्याः उत्पत्तिधामन् मुम्बै नगरमस्ति. अद्ययन कारणे सा बेङ्गलुरु नगरे आगच्छति. सा रॊपशलिनी, बुद्धिमान्, श्रमण छात्रा, दयालु, भावित च अस्ति. मम अस्विनि बहु रोचते. मम प्राथमिक च आगम विद्यालय नाम एम. इ. येस. किशोर केन्द्रः इति. अहं इदानीं विद्यलल्ये दश वर्षाणि अध्ययं अकरोत्. यत् शालायां अहं मित्राः न अस्ति यतः सर्वे जनाः तत्र कठोरः भवति. आगामि द्वे वर्षे, पदविपूर्व शिक्षणा जैन पी. यु. विद्यालये [[:en:Psychology|मनोविज्ञान]], [[:en:Sociology|भूयविज्ञान]], इतिहास, अर्थशास्त्र, संस्कृतं, अङ्ग्लभाषा साहित्य च अध्ययं अकरोत्. एतत् विद्यालये उपन्यसकाः मित्रिन्, उपकारक, तज्ज्ञ भवति. अद्यापि एतत् उपन्यासकाः मम सम्पर्कः भवति. एतत् उपन्यसकाः मम निपुण मार्गदर्शकाः च अहं निश्वसति. एतत् विद्यालये अहं अनेक सुहृदः प्राप्तवन्. उज्ज्वला नाम बालिका मम श्रेष्ट सुहृदः. पदवीपूर्व शिक्षणानन्तरम् [[:en:Christ_University|कृस्त विद्यालये]] अहं मनोविज्ञान, भूयविज्ञान, आङ्ग्लभाषा साहित्य च पूर्वपदप्रतम् अधिष्यामि. प्रचरित कक्ष्या नवति छात्राः अस्ति. मम पञ्चदश मित्राणि सन्ति. सर्वे मित्राणि बुद्धिमान् भवति. अहं एतत् कक्ष्या छात्राः रोचते. मम जीवनः सुन्दरः अस्ति. अहं सुखिन् व्यक्तिः. == '''<u>हव्यासः :-</u>''' == मम महत्विपूर्ण हव्यसः आङ्ग्लभाषा संगीतं अश्रुत्, कादंबरी अपठत् च. [[:en:Independent_music|इण्डी]], [[:en:Rock_music|रोक्,]] [[:en:Hip_hop|हिप्-होप,]] जास्, ब्लूस्, फ़ोक्-रोक् इति विविध प्रकार आङ्ग्लभाषा संगीतं मह्यं प्रियमस्ति. मह्यं गिटार् यन्त्रं विदयति. कादंबरी पुस्तके, क्रैम्-फ़िक्शन्, हत्या रहस्य, भयानक कथाः प्रियमस्ति. [[:en:Agatha_Christie|अगाथा कृस्थी]] इति लेखिखा मम प्रियलेखिका अस्ति. [[:en:Bret_Easton_Ellis|ब्रेत ऍस्तोन् एल्लिस्]], [[:en:Thomas_Harris|थोमस हर्रिस]] इति अमेरिचादेशीय लेखकाः मम प्रियलेखकाः. ते 'Less Than Zero', 'The Silence of the Lambs' इति ग्रन्थाः मम अत्यन्त प्रिय ग्रन्थाः. तर्कविद्या पुस्तकं प्रधानतः [[:en:Albert_Camus|अल्बेर्त कामु]] इति फ़्रेञ्च् तत्त्वविद् कर्मान बहु प्रियमस्ति. [[:en:Jean-Paul_Sartre|झेअन् पौल सर्त्]] इति फ़्रेञ्च्तत्त्वविद् मम प्रेरणा भवति. चर्लेस बुकोव्स्की इति अमेरिचादेशीय वगीशः मनोहर कवितानि अलिखन्. साहित्य अध्ययन अवलोकन च मम प्रिय हव्यासः. == '''<u>उद्धेषः :-</u>''' == अहं मनोविज्ञान विषये बहु आसक्तिः अस्ति. पातकी-मनोविज्ञानः मम उपजीविका कल्पयति इच्छामि. इदानीं विषये अमेरिका देशे जोह्न जे विद्यालये पी. हेच. डी पदवी प्राप्तुं इच्छामि . जोह्न दोउग्लस् इति पातकी-मनोविज्ञानी च मिचेले फ़ूको इति भूयविज्ञान लिविकरः मम प्रेरणा भवति. हत्या, हनन, मृत्यु, विषये मम वृद्धि भवति. एतत् विषये हनन शीलः 'प्रकृति अथवा पोषा' इति करने एतत् भवति इति परिचर्चा अत्यन्त कौतुकवत् भवति. मम अन्तिम उद्देशः एफ़् बी ऐ इति अमेरिका देशस्य एकः शासन संस्थायां कर्मकरः भवितुं इच्छामि. मानसिक रोगलक्षण, हनन शीलः उत्त्पत्तिः कारणं, प्रमापणस्य बुद्धि आनयन इति प्रषाणि उत्तरं अन्वेषणम् इच्छामि.<!--EDIT BELOW THIS LINE--> szfm2qf9dm6wudnlz4f13e72lc8x32x सदस्यसम्भाषणम्:MdsShakil 3 74417 469898 460146 2022-08-06T18:07:57Z Pathoschild 346 add talk page header ([[m:Synchbot|requested by MdsShakil]]) wikitext text/x-wiki {{User talk:MdsShakil/header}} {{Template:Welcome|realName=|name=MdsShakil}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १८:२६, २४ मे २०२१ (UTC) px09t3rsci6zylen0z7c3lel21ilehn सदस्यः:2140898suhanidas/प्रयोगपृष्ठम् 2 78301 469895 467272 2022-08-06T16:18:26Z 2140898suhanidas 32985 wikitext text/x-wiki नमो नमः | मम नाम सुहानिः | अहं अष्टादशवर्षिया बालिका अस्मि | मम जन्मदिवसः फ़ेब्रुअर्य् ५ दिनाङ्के अस्ति | मम जन्मस्थान अमेरिका अस्ति | मम कुटुम्बं अमेरिका पञ्च्वर्षं एकवर्षं तृष्ट्वा [[:en:Bangalore|बेङ्गलुरु]] नगरं अगच्छाम | यः बहूः तदागः सन्ति | तदागः परितः वृक्षाः सन्ति | मह्यं मातृभाषा अस्सामीस-भाषा | अहं [[:en:Christ_University|च्रिस्त जयन्ति शालायां]] पठामि | अहं एकोनोमिक्स गणितः स्टाटिस्टिक्स् च पठामि | मह्यं कन्दोल कन्दुकं रोचते | अहं चिर्स्त्शलायहा कन्दोलकन्दुकडले अस्मि |मम गृहे चत्वारः जनाः सन्ति | पितुः नाम श्रीमान उत्पलः | सः एन्गिनीर अस्ति |मम मातुः नाम श्रीमति प्रनितः च सा चित्रकः अस्ति | मम भ्रातुः नाम संजनः अस्ति च सः छात्रः अस्ति | अहं भारतदेशे बन्गलोरेप्रान्तस्य ज प नगरे वसामि | अहं क्रीदनि द्रष्टुं इच्छामि | अहं दशश्रेण्यां बृगदे पात्शाल शाले उत्तीर्णः | अहं द्वादशश्रेण्यां बृगदे पात्शाल च उत्तीर्णः | मम शालायां अति सुन्दरं अस्ति | अहं त्रयोदशवर्षे भरतनात्यं नृत्यामि|मम मित्रस्य नाम श्रीकान्तः अस्ति | सः अपि मया सह संस्कृतं पठति | [[सञ्चिका:Suhani Das.jpg|लघुचित्रम्|Suhani Das - Sanskrit CIA]] सा प्रेरणा पूर्विका [[:en:Mary_Kom|मारी कों]] अस्ति | अपि च सा प्रियः पूर्विका [[:en:Nirmala_Sitharaman|निर्मला सितारं]] अस्ति | मम प्रियः चलनाचित्राणि मारी कों (प्रियाङ्का चोप्रा फ़िल्म्) अस्ति | मम प्रिय नाटकस्य नाम ‘सुइत्स्’ अस्ति | ‘सुइत्स्’ नाटके हर्वेय् इति नायकः बहु विलक्षण अस्ति | भविष्यत् काले अहं देटा वैज्ञानिक: भवामि तदा अमेरिका देशेमम मास्तेर्-उपाधि प्राप्तुं इच्छामि | सर्वे जनाः सुखिनोभवन्तु, कार्यं करोतु इच्छामि |इति मम परिचय अस्ति | बेङ्गलूरु नगरे उपाहारग्रुहस्य आहारानि बहु रुचिकरं सन्ति | अहं दोसकाः खातुं बहु इच्छामि |मम मातायाः भोजनं अति रुचिकरं अस्ति | तस्याः वदानि अहं बहु इच्छामि | वयं अस्माकं स्वतन्त्रतकाले क्रीडनि चलचित्रानि च पश्यामः | मम प्रिय शिक्षकी नाम म्र्स् सेन भवति| सा मम चतुर्थश्रेण्यां वर्ग शिक्षकीआङ्ग्लभाषा शिक्षकी च आसीत् | सा दयालु चटुल विलक्षण च भवति | सा माम्जीवनस्य  महत्वपूर्ण पाठा: अपाठयत् |एचोनोमिच्स् मम अत्यन्त प्रिय विषय अस्ति | यदाअहं एचोनोमिच्स् प्रश्नान् उत्तरयामि तदा अहं अतीव सन्तुष्ट भवामि | अहं मम कक्ष एचोनोमिच्स् रेप्रेसेन्ततिवे अस्ति | भारत प्रेमिएरिए लीगस्य रोयल चल्लेङ्गेर्स बन्गलोरे प्रियः दलं अस्ति | सर्वे जनाः सुखिनोभवन्तु, कार्यं करोतु इच्छामि | इति मम परिचय अस्ति |मम बहूनि मित्राणि कन्दोलकन्दुकं क्रीडन्ति | अधुना मम कक्षायां चिराग अक्षय च इति बालकौ मम प्रियमित्रौ स्तः | मम अतीवप्रिय अनिमे हेरो आचदेमिअ भवति | अहं मम स्वतन्त्रता काले विविधानिभाषाणि चलनाचित्राणि पश्यामि | मम अति प्रिय चलनचित्रं " [[:en:Spider-Man:_No_Way_Home|स्पैदेर म्यान - नो वे होम्]] " अस्ति | परम् अहं अधिकतम काले आङ्ग्ल भाषाचलनाचित्राणि धृष्यामि | सः अतीव ख्यात सुपेर् हीरोअस्ति | मम प्रिय चलनचित्र नायक: रोबेर्त दोव्णि जर अस्मि | स: अत्यन्त प्रेरणापूर्वक: पुरुष:, अत्युत्तम अभिनायक: च अस्ति | ====== ==================================================================================================================================================== ====== '''SEM 3 - CIA 1''' बीहु नृत्य बीहु नृत्य भरतस्य अस्सां राज्यस्य  नृत्य अस्ति | इति विश् नृत्य अस्ति |बीहु नृत्य अस्सां राज्यस्य अपूर्व नृत्यकला अस्ति | इति नृत्य: अति उत्तमम् अस्ति| बीहु उत्सव एप्रेल मासे परिगीत | इति नृत्य: कतिचन प्रदेषु हिन्दु कल्प: अस्ति |  नूतन वर्षे समये बीहु नृत्य प्रदर्शित | बीहु नृत्य इन्द्र देव्यै अर्पित: अस्ति | बीहु नृतस्य गीतानि सामान्यतः डमरुं मुरली च वादका: अकुर्वन् | बीहु नृतस्य गीतानि चलच्चित्रत् अपि सङ्गृहीत | एतानि चालच्छित्राणि पुरातन चालच्छित्राणि सन्ति | बीहु नृतस्य गीतं अति दोलायित अस्ति | वृष्ट्दिने अपि बीहु नृतस्य नर्थका: नृत्यं कुर्वन्ति | अतः बीहु नृत्ये नर्थका: तेषाम् क्रोध रूपं दर्शयितुं | "मोर जान " - इति कन्नड चलनाचित्रे, वयं उत्तम बीहु नृत्य पश्याम:| इति चित्रस्य नायक: नाम: शुबॆन् गर्ग अस्ति | बीहु नृत्य अन्यत् सुन्दर: कन्नड: चलच्चित्रे कस्य नाम: - "सर्कारी हिरिया प्राथमिक शाले" अपि दृश्यते | पूर्वतन चलच्चित्र: एक: बालानां चलच्चित्र: अपि अस्ति | अस्सां राज्ये अपि बीहु नृत्य प्रसिध: अस्ति | हिन्दु भाषे बीहु नृतस्य  नाम: पिली वेष अस्ति| नूतन वर्षे सर्वे नर्थका:, तेषां देहेषु मुखेषु सन्तोष धारयति | कदाचित् देहस्य वर्णलेपनं एकं दिनं अधिकं अपि अवशेष: अस्ति | | वयं बीहु नृत्य भिन्न चलच्छित्रेषु पश्याम: | ते कदाचित् रजत वर्ण: कृत्रिमकेशा वा लोमचार्मन अपि धारयन्ति | इति नृत्य: कतिचन प्रदेषु हिन्दु कल्प: अस्ति | बीहु नृत्य असाम एतेषु स्थलानि प्राधान्येन दृश्यन्ते - गुवहति, दिस्पुर, मिर्श्श च कर्कल | बालका: बालिकाः च संतुष्टेन नर्थिष्यन्ति | बीहु उत्सव समये इति नृत्य: अत्यावश्यक: अस्ति | गणेश चतुर्थी:, कृष्ण जन्माष्टमी च इत्यादि उत्सवेषु अपि जना: बीहु नृत्य कुर्वन्ति | दुर्गापूजायाम् इति नर्थकानं सङ्घाः मार्गेषु वा जात्रेषु पूर्ण काल: नृत्यं कुर्वन्ति |नर्थका: गृहाणां वा आपणानाम् समीपे दशनिमेषः नृत्यं कृत्वा प्रेक्षकवर्गात् द्रविणा: स्वीकरोति | तत् पश्चात् ते शारदा शोभायात्रा मिलन्ति | |दुर्गा देवी दुष्टात्मन् जना: मारयति |सा अदृष्टिनाम् जनात् अपि संरक्षणं करोति | दुर्गा देवी तस्या: विगृह्य भावाय प्रसिद्धम् |दुर्गा देवी तस्या: भक्था: रक्षणं करोति | यदा शारदा शोभायात्रा परिसमाप्तं तदा नर्थका: नृत्य: प्रदर्शनं समापनं कुर्वन्ति | तद्वत् नर्थका: दसरस्य प्रथम: दिनात् यावत् अन्तिम दिनं अपि नृत्यं कुर्वन्ति | तद्वत् नर्थका: नूतन वर्षे समये  प्रथम: दिनात् यावत् अन्तिम दिनं अपि नृत्यं कुर्वन्ति | तत् पश्चात् ते शारदा शोभायात्रा मिलन्ति | यदा शारदा शोभायात्रा परिसमाप्तं तदा नर्थका: नृत्य: प्रदर्शनं समापनं कुर्वन्ति | बीहु नृत्य नेत्राभ्यम् मधुरभक्ष्यं अस्ति | एवमपि अस्ति बीहु नृत्य रक्षित परिवर्द्ध च | बीहु नृत्य अधिकं कीर्तिमत् भवतु इति मम इच्छं अस्ति | बीहु नृत्य विश्वविख्यात: भवतु पर्याप्त: सुन्दर: अस्ति |  बीहु नृत्य असामस्य गर्व: अस्ति | यदि कश्चन दसरस्य समये असामस्य प्रवास: कुर्वन् तदा स: बीहु नृत्य ईक्षितुम् प्रयत्नं करोतु | 65ey1y11p5wfy67k3zr6glcw89y3e3u सदस्यः:2130782GAYATHRISIVAKUMAR/प्रयोगपृष्ठम् 2 78332 469905 467540 2022-08-07T10:29:58Z 2130782GAYATHRISIVAKUMAR 32986 wikitext text/x-wiki मम नाम गायत्री । मम मातु: नाम अनुशा आस्ता मम पितु: नाम: सिवकुमारः, आस्तो मम अमजस्य नाम कौशिक आत मम कुकरस्य नाम: शुम्भः अस्ति । अहम कोसम्बदूर नगरतः अगत: मम प्रिय वर्णं ति पीत वर्णम् अस्ति। अहम प्रतिदिनम् प्रातकाले सोगाभ्यस कशोम। मम गृहे एक. कुकर:, द्वौ माजीरों मृडीका चसानो । अहम पुस्तकमा पछिम आडू अहम दूरदर्शने आडील, तमिल, कन्नडा, मलसालम, हिन्द्रि, तेलुगु भाषामा चलचित्राणि दृष्टामि । माम पादकन्दुक खेलम दृष्टुम इच्छिमा ।मम मित्रायाः नामाः मिनाख, प्रथि, अमृता, कीर्तण च सन्ति । मम इष्ट दैव: हनुमानत: आस्ती । हनुमत्स्य अन्यनाम: वायु पुत्रः अस्ति । [[कालिदासः]] हनुमतस्य महादासः अस्ति । मम प्रिय उत्सव: होलिकोत्सव: होलिकोत्सव: अस्ति ।अस्माकं देशे अनेका उत्सवा : भवन्ति । तेषु होलिकोत्सव : उत्शाहवधर्क : भवन्ति । होलिका वासनाप्रतिमूर्ति : हिरन्येशिपो : भगिनी आसीत् । अस्याम एवं रात्रौ तस्या : दाह भवन्ति । तस्य एवं प्रितये अस्लिलशब्यूतानि गितानी गियन्ते । छात्रकृश्ना – प्रतिपदाया एष : वत्संतोत्सव : भवति । अस्मिन दिवस गृहे – गृहे शुष्कंली – , पूप पैसादिभोजन पाच्यते । विविध्रागम्यनी जलांनि जनेषु निक्षप्यन्ते । क्रदमानी एपीआई केचन जना : क्षपन्ति । जना : सायनकाले भुविधम गीतं गायन्ते । जना : ” सायंकाले भुविधम गीतं गायन्ति जना : गृहं गायन्ति । जना : गृह , , गृह गत्वा अविरालेपनं कुर्वन्ति स्वागतं च प्राप्नुवन्ति । न होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । पुरा हिरण्यकशिपुः नाम राजा अभवत् । तस्य पुत्र [[प्रह्लादः|प्रहलादः]] ईश्वरभक्तः अभवत् । हिरण्यकशिपुः स्वपुत्रं मारयितुम् अयतत । परन्तु प्रहलादः ईश्वर प्रसादेन सुरक्षितः आसीत् । हिरण्यकशिपुः स्वभगिनीं होलिकां प्रहलादस्य वधस्यकृते न्ययोजयत् । अग्नौ होलिका तु भस्मसात् अभवत् परं प्रहलादः सुरक्षित आसीत् । अन्ते च भगवान् नृसिंहः हिरण्यकशिपुम् अमारयत् । होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत । अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां मन्यते । होलिकात्सवे जनाः परस्परं रंङ्गरञ्जितम [[जलम्|जलं]] प्रक्षिपन्ति । जनाः उत्सवावसरे नृत्यन्ति गायन्ति च । आबालवृद्धाः हास्यव्यंग्य संलापान् कुर्वन्ति । अतः इदं पर्व मानवानां कृते अद्वितीयम् उपहारमस्ति । [[File:Gayathri Sivakumar.jpg|thumb|selfie]] __________________________________________________________________________________________________________________________ sy7l92ryi32poh4q9c6p2wxkyx4oy8w 469906 469905 2022-08-07T10:36:18Z 2130782GAYATHRISIVAKUMAR 32986 wikitext text/x-wiki मम नाम गायत्री । मम मातु: नाम अनुशा आस्ता मम पितु: नाम: सिवकुमारः, आस्तो मम अमजस्य नाम कौशिक आत मम कुकरस्य नाम: शुम्भः अस्ति । अहम कोसम्बदूर नगरतः अगत: मम प्रिय वर्णं ति पीत वर्णम् अस्ति। अहम प्रतिदिनम् प्रातकाले सोगाभ्यस कशोम। मम गृहे एक. कुकर:, द्वौ माजीरों मृडीका चसानो । अहम पुस्तकमा पछिम आडू अहम दूरदर्शने आडील, तमिल, कन्नडा, मलसालम, हिन्द्रि, तेलुगु भाषामा चलचित्राणि दृष्टामि । माम पादकन्दुक खेलम दृष्टुम इच्छिमा ।मम मित्रायाः नामाः मिनाख, प्रथि, अमृता, कीर्तण च सन्ति । मम इष्ट दैव: हनुमानत: आस्ती । हनुमत्स्य अन्यनाम: वायु पुत्रः अस्ति । [[कालिदासः]] हनुमतस्य महादासः अस्ति । मम प्रिय उत्सव: होलिकोत्सव: होलिकोत्सव: अस्ति ।अस्माकं देशे अनेका उत्सवा : भवन्ति । तेषु होलिकोत्सव : उत्शाहवधर्क : भवन्ति । होलिका वासनाप्रतिमूर्ति : हिरन्येशिपो : भगिनी आसीत् । अस्याम एवं रात्रौ तस्या : दाह भवन्ति । तस्य एवं प्रितये अस्लिलशब्यूतानि गितानी गियन्ते । छात्रकृश्ना – प्रतिपदाया एष : वत्संतोत्सव : भवति । अस्मिन दिवस गृहे – गृहे शुष्कंली – , पूप पैसादिभोजन पाच्यते । विविध्रागम्यनी जलांनि जनेषु निक्षप्यन्ते । क्रदमानी एपीआई केचन जना : क्षपन्ति । जना : सायनकाले भुविधम गीतं गायन्ते । जना : ” सायंकाले भुविधम गीतं गायन्ति जना : गृहं गायन्ति । जना : गृह , , गृह गत्वा अविरालेपनं कुर्वन्ति स्वागतं च प्राप्नुवन्ति । न होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । पुरा हिरण्यकशिपुः नाम राजा अभवत् । तस्य पुत्र [[प्रह्लादः|प्रहलादः]] ईश्वरभक्तः अभवत् । हिरण्यकशिपुः स्वपुत्रं मारयितुम् अयतत । परन्तु प्रहलादः ईश्वर प्रसादेन सुरक्षितः आसीत् । हिरण्यकशिपुः स्वभगिनीं होलिकां प्रहलादस्य वधस्यकृते न्ययोजयत् । अग्नौ होलिका तु भस्मसात् अभवत् परं प्रहलादः सुरक्षित आसीत् । अन्ते च भगवान् नृसिंहः हिरण्यकशिपुम् अमारयत् । होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत । अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां मन्यते । होलिकात्सवे जनाः परस्परं रंङ्गरञ्जितम [[जलम्|जलं]] प्रक्षिपन्ति । जनाः उत्सवावसरे नृत्यन्ति गायन्ति च । आबालवृद्धाः हास्यव्यंग्य संलापान् कुर्वन्ति । अतः इदं पर्व मानवानां कृते अद्वितीयम् उपहारमस्ति । [[File:Gayathri Sivakumar.jpg|thumb|selfie]] ________________________________________________________________________________________________________________________ '''तमिलनाडुदेशे महत्त्वपूर्णाः उत्सवाः''' भारतं उत्सवानां भूमिः अस्ति। तमिलनाडुः भारतस्य एकः राज्यः अस्ति यत्र एतावता सुखेन, उत्साहेन च उत्सवाः आचर्यन्ते । पोंगल थाईपुसम नतायंजलि नृत्य महोत्सव, कार्तिगाई दीपम इत्यादीनि पर्वाणि जनाः आचरन्ति | दीपावली अपि तमिलनाडुदेशे आचरितेषु प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति | एतानि सर्वाणि उत्सवानि जनाः स्वमित्रैः परिवारैः सह आचरन्ति | एतेषां उत्सवानां मुख्यं उद्देश्यं सुखसमृद्ध्या जीवनं भवति । प्रत्येकं उत्सवः यः आचर्यते तस्य पृष्ठतः कारणं भवति | '''पोङ्गल महोत्सवः'''''' पोङ्गल् तमिलनाडु-देशस्य प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति | प्रतिवर्षस्य जनवरीमासे पोङ्गलपर्व आचर्यते | तमिलनाडुदेशस्य फलानां फलानां उत्सवः इति अपि प्रसिद्धः अस्ति | अस्मिन् दिने कृषकाः सूर्यदेवं प्रार्थयन्ति | पोङ्गलमहोत्सवः चतुर्दिनानि यावत् आचर्यते । पोङ्गलपर्वस्य चतुर्दिनानि भोगी, सूर्य, मट्टू, कानुम् इति प्रसिद्धाः सन्ति । परम्परानुसारं अस्मिन् उत्सवे शिशिरसंक्रान्तस्य समाप्तिः भवति । उत्सवस्य चिह्नार्थं पोङ्गलमधुरं व्यञ्जनं निर्मायते, प्रथमं देवदेवतानां कृते समर्प्यते | मट्टू पोङ्गल, मत्तू इति प्रसिद्धानां पशूनां पूजायै भवति । पशवः स्नाताः शृङ्गाः पालिशिताः उज्ज्वलवर्णैः चित्रिताः, कण्ठे पुष्पमालाः च स्थापिताः भवन्ति | वेभ्यः यत् पोङ्गलम् अर्पितं तत् ततः पशुभ्यः दीयते , ततः कुटुम्बेन भागं भवति। त्सव-धार्मिक-सन्दर्भे पोङ्गल-व्यञ्जनं न्यूनातिन्यूनं चोला-कालं यावत् ज्ञातुं शक्यते । '''थाइपुसम महोत्सवः''' थाईपुसमशब्दः मासस्य नाम थाई, तारा नाम पुसम इति च संयोगः | अयं उत्सवः भक्तानां पश्चात्तापस्य समयः अस्ति यस्य उत्सवः मुख्यतया मन्दिरे एव भवति । अस्मिन् दिने पार्वती देवी भगवतः मुरुगान् वेलम् अयच्छत्, तेन तस्य उपयोगेन राक्षसानां सेनायाः नाशः कृतः । सामान्यतः, अस्मिन् शाकाहारी आहारः अन्तर्भवति, अधिकतया शरीरं मनः च दुग्धघटं वा 'कवडी' वा वहन् स्वव्रतपूरणार्थं सज्जीकर्तुं | क्षीरघट शोभायात्रा भगवतः मुरुगनस्य कृते दुग्धस्य अर्पणं भवति यत् विशिष्टस्थानात् मुरुगनमन्दिरं प्रति स्कन्धेन वह्यते । भक्तजनाः स्वशरीरं सर्वदा स्वच्छं कृत्वा, नियमितरूपेण प्रार्थनां कृत्वा, शाकाहारी आहारस्य अनुसरणं कृत्वा, थाईपुसमस्य पूर्वं उपवासं कृत्वा उत्सवस्य सज्जतां कुर्वन्ति। '''पुताण्डु महोत्सवः''' पुथाण्डु, तमिलनववर्षं तमिलपञ्चाङ्गस्य प्रथममासस्य एप्रिलमासस्य मध्यभागे पतति । पुथाण्डुः प्रातःकाले स्त्रियः स्वगृहद्वारे सुन्दराणि रङ्गोलानि निर्मान्ति इति चिह्नितः अस्ति। अस्मिन् मासे आम्रवृक्षेषु लम्बमानाः आम्राणि अपि च नीमवृक्षे पुष्पाणि प्रफुल्लितानि दृश्यन्ते । समृद्धिं दर्शयितुं जनाः एतयोः द्रव्ययोः सह एतत् दिवसं आचरन्ति। जनाः सुवर्णं, सुपारीपत्राणि, अण्डानि, फलानि इत्यादीनि वस्तूनि दृष्ट्वा दिवसं यापयन्ति। स्नानं ततः कन्नीमन्दिरस्य दर्शनम् अतीव महत्त्वपूर्णम् अस्ति । अस्मिन् दिने जनाः नूतनानि वस्त्राणि धारयन्ति स्वादिष्टानि भोजनानि च खादन्ति तेषु एकं ‘माङ्गा पचदी‘ आमं, गुड़ं, नीमपुष्पैः च निर्मितं मधुरं अम्लं च व्यञ्जनं भवति। ''' '''नाट्यांजलि नृत्य महोत्सवः'''''' अयमेव दिवसं यत्र नर्तकाः एकमेव भगवान् नटराजं प्रति श्रद्धांजलिरूपेण स्वस्य नृत्यं समर्पयन्ति। अयं उत्सवः तमिलनाडुदेशस्य नटराजमन्दिरे, चिदम्बरम् इत्यत्र सर्वोत्तमरूपेण आचर्यते इति दिवसः अस्ति । एषः दिवसः यदा भारतस्य सर्वेभ्यः प्रायः ३००-४०० नर्तकाः स्वस्य विशिष्टतां एकस्मिन् तलस्य उपरि बहिः आनयन्ति इव भरतनाट्यं, कुचिपुड़ी, मोहिनीयत्तं, कथक इत्यादि। फेब्रुवरीमासे मार्चमासे वा एतत् आचर्यते । नर्तकाः सर्वे स्वस्य समृद्धिविविधसंस्कृतेः प्रतिनिधित्वं कुर्वन्तः स्वस्य पारम्परिकवेषेण परिणताः सन्ति। महोत्सवः एकस्य कार्यस्य कृते विविधनर्तकान् एकत्र आनयित्वा ‘वैविध्ये एकता’ इति स्वस्य मुख्यसन्देशं प्रसारयति। '''कार्तिगै दीपम् महोत्सव'''ः इदं ‘प्रकाशोत्सवम’ इति नाम्ना प्रसिद्धम् अस्ति, तमिलपञ्चाङ्गानुसारं कार्तिगैमासे पतति । एतत् भवति यस्मिन् दिने चन्द्रः कार्तिगै नक्षत्रेण सह संरेखितः भवति । तमिलनाडुदेशे १० दिवसान् यावत् अयं उत्सवः आचर्यते । सर्वे जनाः नववस्त्राणि धारयन्ति, विना चिन्ताम् अपि रमन्ते । ते उपहारविनिमयं कुर्वन्ति, उत्सवे सर्वैः बन्धुभिः सह मिलितुं प्रयतन्ते च। जनाः मन्यन्ते यत् अस्मिन् दिने भगवान् शिवः तिरुवन्नामलैपर्वतेषु प्रादुर्भूतः अभवत् तथा च ते पर्वतस्य शिखरस्य उपरि विशालं अग्निम् प्रज्वाल्य एतत् चिह्नयन्ति | घृतं कर्पूरं च प्रज्वलितं विशालं अग्निं प्रज्वलितं भवति तथा च जनाः अन्नमलयर्कु आरोहरा इति उद्घोषयन्ति। अस्मिन् दिने मेला अपि भवति यत् मुख्या आकर्षणस्थानेषु अन्यतमम् अस्ति । 7xc6vl49c0alf9m2lt1fbpieadtezsc 469907 469906 2022-08-07T10:37:03Z 2130782GAYATHRISIVAKUMAR 32986 wikitext text/x-wiki मम नाम गायत्री । मम मातु: नाम अनुशा आस्ता मम पितु: नाम: सिवकुमारः, आस्तो मम अमजस्य नाम कौशिक आत मम कुकरस्य नाम: शुम्भः अस्ति । अहम कोसम्बदूर नगरतः अगत: मम प्रिय वर्णं ति पीत वर्णम् अस्ति। अहम प्रतिदिनम् प्रातकाले सोगाभ्यस कशोम। मम गृहे एक. कुकर:, द्वौ माजीरों मृडीका चसानो । अहम पुस्तकमा पछिम आडू अहम दूरदर्शने आडील, तमिल, कन्नडा, मलसालम, हिन्द्रि, तेलुगु भाषामा चलचित्राणि दृष्टामि । माम पादकन्दुक खेलम दृष्टुम इच्छिमा ।मम मित्रायाः नामाः मिनाख, प्रथि, अमृता, कीर्तण च सन्ति । मम इष्ट दैव: हनुमानत: आस्ती । हनुमत्स्य अन्यनाम: वायु पुत्रः अस्ति । [[कालिदासः]] हनुमतस्य महादासः अस्ति । मम प्रिय उत्सव: होलिकोत्सव: होलिकोत्सव: अस्ति ।अस्माकं देशे अनेका उत्सवा : भवन्ति । तेषु होलिकोत्सव : उत्शाहवधर्क : भवन्ति । होलिका वासनाप्रतिमूर्ति : हिरन्येशिपो : भगिनी आसीत् । अस्याम एवं रात्रौ तस्या : दाह भवन्ति । तस्य एवं प्रितये अस्लिलशब्यूतानि गितानी गियन्ते । छात्रकृश्ना – प्रतिपदाया एष : वत्संतोत्सव : भवति । अस्मिन दिवस गृहे – गृहे शुष्कंली – , पूप पैसादिभोजन पाच्यते । विविध्रागम्यनी जलांनि जनेषु निक्षप्यन्ते । क्रदमानी एपीआई केचन जना : क्षपन्ति । जना : सायनकाले भुविधम गीतं गायन्ते । जना : ” सायंकाले भुविधम गीतं गायन्ति जना : गृहं गायन्ति । जना : गृह , , गृह गत्वा अविरालेपनं कुर्वन्ति स्वागतं च प्राप्नुवन्ति । न होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । पुरा हिरण्यकशिपुः नाम राजा अभवत् । तस्य पुत्र [[प्रह्लादः|प्रहलादः]] ईश्वरभक्तः अभवत् । हिरण्यकशिपुः स्वपुत्रं मारयितुम् अयतत । परन्तु प्रहलादः ईश्वर प्रसादेन सुरक्षितः आसीत् । हिरण्यकशिपुः स्वभगिनीं होलिकां प्रहलादस्य वधस्यकृते न्ययोजयत् । अग्नौ होलिका तु भस्मसात् अभवत् परं प्रहलादः सुरक्षित आसीत् । अन्ते च भगवान् नृसिंहः हिरण्यकशिपुम् अमारयत् । होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत । अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां मन्यते । होलिकात्सवे जनाः परस्परं रंङ्गरञ्जितम [[जलम्|जलं]] प्रक्षिपन्ति । जनाः उत्सवावसरे नृत्यन्ति गायन्ति च । आबालवृद्धाः हास्यव्यंग्य संलापान् कुर्वन्ति । अतः इदं पर्व मानवानां कृते अद्वितीयम् उपहारमस्ति । [[File:Gayathri Sivakumar.jpg|thumb|selfie]] ________________________________________________________________________________________________________________________ '''तमिलनाडुदेशे महत्त्वपूर्णाः उत्सवाः''' भारतं उत्सवानां भूमिः अस्ति। तमिलनाडुः भारतस्य एकः राज्यः अस्ति यत्र एतावता सुखेन, उत्साहेन च उत्सवाः आचर्यन्ते । पोंगल थाईपुसम नतायंजलि नृत्य महोत्सव, कार्तिगाई दीपम इत्यादीनि पर्वाणि जनाः आचरन्ति | दीपावली अपि तमिलनाडुदेशे आचरितेषु प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति | एतानि सर्वाणि उत्सवानि जनाः स्वमित्रैः परिवारैः सह आचरन्ति | एतेषां उत्सवानां मुख्यं उद्देश्यं सुखसमृद्ध्या जीवनं भवति । प्रत्येकं उत्सवः यः आचर्यते तस्य पृष्ठतः कारणं भवति | '''पोङ्गल महोत्सवः'''''' पोङ्गल् तमिलनाडु-देशस्य प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति | प्रतिवर्षस्य जनवरीमासे पोङ्गलपर्व आचर्यते | तमिलनाडुदेशस्य फलानां फलानां उत्सवः इति अपि प्रसिद्धः अस्ति | अस्मिन् दिने कृषकाः सूर्यदेवं प्रार्थयन्ति | पोङ्गलमहोत्सवः चतुर्दिनानि यावत् आचर्यते । पोङ्गलपर्वस्य चतुर्दिनानि भोगी, सूर्य, मट्टू, कानुम् इति प्रसिद्धाः सन्ति । परम्परानुसारं अस्मिन् उत्सवे शिशिरसंक्रान्तस्य समाप्तिः भवति । उत्सवस्य चिह्नार्थं पोङ्गलमधुरं व्यञ्जनं निर्मायते, प्रथमं देवदेवतानां कृते समर्प्यते | मट्टू पोङ्गल, मत्तू इति प्रसिद्धानां पशूनां पूजायै भवति । पशवः स्नाताः शृङ्गाः पालिशिताः उज्ज्वलवर्णैः चित्रिताः, कण्ठे पुष्पमालाः च स्थापिताः भवन्ति | वेभ्यः यत् पोङ्गलम् अर्पितं तत् ततः पशुभ्यः दीयते , ततः कुटुम्बेन भागं भवति। त्सव-धार्मिक-सन्दर्भे पोङ्गल-व्यञ्जनं न्यूनातिन्यूनं चोला-कालं यावत् ज्ञातुं शक्यते । '''थाइपुसम महोत्सवः''' थाईपुसमशब्दः मासस्य नाम थाई, तारा नाम पुसम इति च संयोगः | अयं उत्सवः भक्तानां पश्चात्तापस्य समयः अस्ति यस्य उत्सवः मुख्यतया मन्दिरे एव भवति । अस्मिन् दिने पार्वती देवी भगवतः मुरुगान् वेलम् अयच्छत्, तेन तस्य उपयोगेन राक्षसानां सेनायाः नाशः कृतः । सामान्यतः, अस्मिन् शाकाहारी आहारः अन्तर्भवति, अधिकतया शरीरं मनः च दुग्धघटं वा 'कवडी' वा वहन् स्वव्रतपूरणार्थं सज्जीकर्तुं | क्षीरघट शोभायात्रा भगवतः मुरुगनस्य कृते दुग्धस्य अर्पणं भवति यत् विशिष्टस्थानात् मुरुगनमन्दिरं प्रति स्कन्धेन वह्यते । भक्तजनाः स्वशरीरं सर्वदा स्वच्छं कृत्वा, नियमितरूपेण प्रार्थनां कृत्वा, शाकाहारी आहारस्य अनुसरणं कृत्वा, थाईपुसमस्य पूर्वं उपवासं कृत्वा उत्सवस्य सज्जतां कुर्वन्ति। '''पुताण्डु महोत्सवः''' पुथाण्डु, तमिलनववर्षं तमिलपञ्चाङ्गस्य प्रथममासस्य एप्रिलमासस्य मध्यभागे पतति । पुथाण्डुः प्रातःकाले स्त्रियः स्वगृहद्वारे सुन्दराणि रङ्गोलानि निर्मान्ति इति चिह्नितः अस्ति। अस्मिन् मासे आम्रवृक्षेषु लम्बमानाः आम्राणि अपि च नीमवृक्षे पुष्पाणि प्रफुल्लितानि दृश्यन्ते । समृद्धिं दर्शयितुं जनाः एतयोः द्रव्ययोः सह एतत् दिवसं आचरन्ति। जनाः सुवर्णं, सुपारीपत्राणि, अण्डानि, फलानि इत्यादीनि वस्तूनि दृष्ट्वा दिवसं यापयन्ति। स्नानं ततः कन्नीमन्दिरस्य दर्शनम् अतीव महत्त्वपूर्णम् अस्ति । अस्मिन् दिने जनाः नूतनानि वस्त्राणि धारयन्ति स्वादिष्टानि भोजनानि च खादन्ति तेषु एकं ‘माङ्गा पचदी‘ आमं, गुड़ं, नीमपुष्पैः च निर्मितं मधुरं अम्लं च व्यञ्जनं भवति। '''नाट्यांजलि नृत्य महोत्सवः'''''' अयमेव दिवसं यत्र नर्तकाः एकमेव भगवान् नटराजं प्रति श्रद्धांजलिरूपेण स्वस्य नृत्यं समर्पयन्ति। अयं उत्सवः तमिलनाडुदेशस्य नटराजमन्दिरे, चिदम्बरम् इत्यत्र सर्वोत्तमरूपेण आचर्यते इति दिवसः अस्ति । एषः दिवसः यदा भारतस्य सर्वेभ्यः प्रायः ३००-४०० नर्तकाः स्वस्य विशिष्टतां एकस्मिन् तलस्य उपरि बहिः आनयन्ति इव भरतनाट्यं, कुचिपुड़ी, मोहिनीयत्तं, कथक इत्यादि। फेब्रुवरीमासे मार्चमासे वा एतत् आचर्यते । नर्तकाः सर्वे स्वस्य समृद्धिविविधसंस्कृतेः प्रतिनिधित्वं कुर्वन्तः स्वस्य पारम्परिकवेषेण परिणताः सन्ति। महोत्सवः एकस्य कार्यस्य कृते विविधनर्तकान् एकत्र आनयित्वा ‘वैविध्ये एकता’ इति स्वस्य मुख्यसन्देशं प्रसारयति। '''कार्तिगै दीपम् महोत्सव'''ः इदं ‘प्रकाशोत्सवम’ इति नाम्ना प्रसिद्धम् अस्ति, तमिलपञ्चाङ्गानुसारं कार्तिगैमासे पतति । एतत् भवति यस्मिन् दिने चन्द्रः कार्तिगै नक्षत्रेण सह संरेखितः भवति । तमिलनाडुदेशे १० दिवसान् यावत् अयं उत्सवः आचर्यते । सर्वे जनाः नववस्त्राणि धारयन्ति, विना चिन्ताम् अपि रमन्ते । ते उपहारविनिमयं कुर्वन्ति, उत्सवे सर्वैः बन्धुभिः सह मिलितुं प्रयतन्ते च। जनाः मन्यन्ते यत् अस्मिन् दिने भगवान् शिवः तिरुवन्नामलैपर्वतेषु प्रादुर्भूतः अभवत् तथा च ते पर्वतस्य शिखरस्य उपरि विशालं अग्निम् प्रज्वाल्य एतत् चिह्नयन्ति | घृतं कर्पूरं च प्रज्वलितं विशालं अग्निं प्रज्वलितं भवति तथा च जनाः अन्नमलयर्कु आरोहरा इति उद्घोषयन्ति। अस्मिन् दिने मेला अपि भवति यत् मुख्या आकर्षणस्थानेषु अन्यतमम् अस्ति । ba0h8x94q3ati41res82pepwbb8coac 469908 469907 2022-08-07T10:37:59Z 2130782GAYATHRISIVAKUMAR 32986 wikitext text/x-wiki मम नाम गायत्री । मम मातु: नाम अनुशा आस्ता मम पितु: नाम: सिवकुमारः, आस्तो मम अमजस्य नाम कौशिक आत मम कुकरस्य नाम: शुम्भः अस्ति । अहम कोसम्बदूर नगरतः अगत: मम प्रिय वर्णं ति पीत वर्णम् अस्ति। अहम प्रतिदिनम् प्रातकाले सोगाभ्यस कशोम। मम गृहे एक. कुकर:, द्वौ माजीरों मृडीका चसानो । अहम पुस्तकमा पछिम आडू अहम दूरदर्शने आडील, तमिल, कन्नडा, मलसालम, हिन्द्रि, तेलुगु भाषामा चलचित्राणि दृष्टामि । माम पादकन्दुक खेलम दृष्टुम इच्छिमा ।मम मित्रायाः नामाः मिनाख, प्रथि, अमृता, कीर्तण च सन्ति । मम इष्ट दैव: हनुमानत: आस्ती । हनुमत्स्य अन्यनाम: वायु पुत्रः अस्ति । [[कालिदासः]] हनुमतस्य महादासः अस्ति । मम प्रिय उत्सव: होलिकोत्सव: होलिकोत्सव: अस्ति ।अस्माकं देशे अनेका उत्सवा : भवन्ति । तेषु होलिकोत्सव : उत्शाहवधर्क : भवन्ति । होलिका वासनाप्रतिमूर्ति : हिरन्येशिपो : भगिनी आसीत् । अस्याम एवं रात्रौ तस्या : दाह भवन्ति । तस्य एवं प्रितये अस्लिलशब्यूतानि गितानी गियन्ते । छात्रकृश्ना – प्रतिपदाया एष : वत्संतोत्सव : भवति । अस्मिन दिवस गृहे – गृहे शुष्कंली – , पूप पैसादिभोजन पाच्यते । विविध्रागम्यनी जलांनि जनेषु निक्षप्यन्ते । क्रदमानी एपीआई केचन जना : क्षपन्ति । जना : सायनकाले भुविधम गीतं गायन्ते । जना : ” सायंकाले भुविधम गीतं गायन्ति जना : गृहं गायन्ति । जना : गृह , , गृह गत्वा अविरालेपनं कुर्वन्ति स्वागतं च प्राप्नुवन्ति । न होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । पुरा हिरण्यकशिपुः नाम राजा अभवत् । तस्य पुत्र [[प्रह्लादः|प्रहलादः]] ईश्वरभक्तः अभवत् । हिरण्यकशिपुः स्वपुत्रं मारयितुम् अयतत । परन्तु प्रहलादः ईश्वर प्रसादेन सुरक्षितः आसीत् । हिरण्यकशिपुः स्वभगिनीं होलिकां प्रहलादस्य वधस्यकृते न्ययोजयत् । अग्नौ होलिका तु भस्मसात् अभवत् परं प्रहलादः सुरक्षित आसीत् । अन्ते च भगवान् नृसिंहः हिरण्यकशिपुम् अमारयत् । होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत । अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां मन्यते । होलिकात्सवे जनाः परस्परं रंङ्गरञ्जितम [[जलम्|जलं]] प्रक्षिपन्ति । जनाः उत्सवावसरे नृत्यन्ति गायन्ति च । आबालवृद्धाः हास्यव्यंग्य संलापान् कुर्वन्ति । अतः इदं पर्व मानवानां कृते अद्वितीयम् उपहारमस्ति । [[File:Gayathri Sivakumar.jpg|thumb|selfie]] ________________________________________________________________________________________________________________________ '''तमिलनाडुदेशे महत्त्वपूर्णाः उत्सवाः''' भारतं उत्सवानां भूमिः अस्ति। तमिलनाडुः भारतस्य एकः राज्यः अस्ति यत्र एतावता सुखेन, उत्साहेन च उत्सवाः आचर्यन्ते । पोंगल थाईपुसम नतायंजलि नृत्य महोत्सव, कार्तिगाई दीपम इत्यादीनि पर्वाणि जनाः आचरन्ति | दीपावली अपि तमिलनाडुदेशे आचरितेषु प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति | एतानि सर्वाणि उत्सवानि जनाः स्वमित्रैः परिवारैः सह आचरन्ति | एतेषां उत्सवानां मुख्यं उद्देश्यं सुखसमृद्ध्या जीवनं भवति । प्रत्येकं उत्सवः यः आचर्यते तस्य पृष्ठतः कारणं भवति | '''पोङ्गल महोत्सवः'''''' पोङ्गल् तमिलनाडु-देशस्य प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति | प्रतिवर्षस्य जनवरीमासे पोङ्गलपर्व आचर्यते | तमिलनाडुदेशस्य फलानां फलानां उत्सवः इति अपि प्रसिद्धः अस्ति | अस्मिन् दिने कृषकाः सूर्यदेवं प्रार्थयन्ति | पोङ्गलमहोत्सवः चतुर्दिनानि यावत् आचर्यते । पोङ्गलपर्वस्य चतुर्दिनानि भोगी, सूर्य, मट्टू, कानुम् इति प्रसिद्धाः सन्ति । परम्परानुसारं अस्मिन् उत्सवे शिशिरसंक्रान्तस्य समाप्तिः भवति । उत्सवस्य चिह्नार्थं पोङ्गलमधुरं व्यञ्जनं निर्मायते, प्रथमं देवदेवतानां कृते समर्प्यते | मट्टू पोङ्गल, मत्तू इति प्रसिद्धानां पशूनां पूजायै भवति । पशवः स्नाताः शृङ्गाः पालिशिताः उज्ज्वलवर्णैः चित्रिताः, कण्ठे पुष्पमालाः च स्थापिताः भवन्ति | वेभ्यः यत् पोङ्गलम् अर्पितं तत् ततः पशुभ्यः दीयते , ततः कुटुम्बेन भागं भवति। त्सव-धार्मिक-सन्दर्भे पोङ्गल-व्यञ्जनं न्यूनातिन्यूनं चोला-कालं यावत् ज्ञातुं शक्यते । '''1) थाइपुसम महोत्सवः''' थाईपुसमशब्दः मासस्य नाम थाई, तारा नाम पुसम इति च संयोगः | अयं उत्सवः भक्तानां पश्चात्तापस्य समयः अस्ति यस्य उत्सवः मुख्यतया मन्दिरे एव भवति । अस्मिन् दिने पार्वती देवी भगवतः मुरुगान् वेलम् अयच्छत्, तेन तस्य उपयोगेन राक्षसानां सेनायाः नाशः कृतः । सामान्यतः, अस्मिन् शाकाहारी आहारः अन्तर्भवति, अधिकतया शरीरं मनः च दुग्धघटं वा 'कवडी' वा वहन् स्वव्रतपूरणार्थं सज्जीकर्तुं | क्षीरघट शोभायात्रा भगवतः मुरुगनस्य कृते दुग्धस्य अर्पणं भवति यत् विशिष्टस्थानात् मुरुगनमन्दिरं प्रति स्कन्धेन वह्यते । भक्तजनाः स्वशरीरं सर्वदा स्वच्छं कृत्वा, नियमितरूपेण प्रार्थनां कृत्वा, शाकाहारी आहारस्य अनुसरणं कृत्वा, थाईपुसमस्य पूर्वं उपवासं कृत्वा उत्सवस्य सज्जतां कुर्वन्ति। '''2) पुताण्डु महोत्सवः''' पुथाण्डु, तमिलनववर्षं तमिलपञ्चाङ्गस्य प्रथममासस्य एप्रिलमासस्य मध्यभागे पतति । पुथाण्डुः प्रातःकाले स्त्रियः स्वगृहद्वारे सुन्दराणि रङ्गोलानि निर्मान्ति इति चिह्नितः अस्ति। अस्मिन् मासे आम्रवृक्षेषु लम्बमानाः आम्राणि अपि च नीमवृक्षे पुष्पाणि प्रफुल्लितानि दृश्यन्ते । समृद्धिं दर्शयितुं जनाः एतयोः द्रव्ययोः सह एतत् दिवसं आचरन्ति। जनाः सुवर्णं, सुपारीपत्राणि, अण्डानि, फलानि इत्यादीनि वस्तूनि दृष्ट्वा दिवसं यापयन्ति। स्नानं ततः कन्नीमन्दिरस्य दर्शनम् अतीव महत्त्वपूर्णम् अस्ति । अस्मिन् दिने जनाः नूतनानि वस्त्राणि धारयन्ति स्वादिष्टानि भोजनानि च खादन्ति तेषु एकं ‘माङ्गा पचदी‘ आमं, गुड़ं, नीमपुष्पैः च निर्मितं मधुरं अम्लं च व्यञ्जनं भवति। '''3) नाट्यांजलि नृत्य महोत्सवः'''''' अयमेव दिवसं यत्र नर्तकाः एकमेव भगवान् नटराजं प्रति श्रद्धांजलिरूपेण स्वस्य नृत्यं समर्पयन्ति। अयं उत्सवः तमिलनाडुदेशस्य नटराजमन्दिरे, चिदम्बरम् इत्यत्र सर्वोत्तमरूपेण आचर्यते इति दिवसः अस्ति । एषः दिवसः यदा भारतस्य सर्वेभ्यः प्रायः ३००-४०० नर्तकाः स्वस्य विशिष्टतां एकस्मिन् तलस्य उपरि बहिः आनयन्ति इव भरतनाट्यं, कुचिपुड़ी, मोहिनीयत्तं, कथक इत्यादि। फेब्रुवरीमासे मार्चमासे वा एतत् आचर्यते । नर्तकाः सर्वे स्वस्य समृद्धिविविधसंस्कृतेः प्रतिनिधित्वं कुर्वन्तः स्वस्य पारम्परिकवेषेण परिणताः सन्ति। महोत्सवः एकस्य कार्यस्य कृते विविधनर्तकान् एकत्र आनयित्वा ‘वैविध्ये एकता’ इति स्वस्य मुख्यसन्देशं प्रसारयति। '''4) कार्तिगै दीपम् महोत्सव'''ः इदं ‘प्रकाशोत्सवम’ इति नाम्ना प्रसिद्धम् अस्ति, तमिलपञ्चाङ्गानुसारं कार्तिगैमासे पतति । एतत् भवति यस्मिन् दिने चन्द्रः कार्तिगै नक्षत्रेण सह संरेखितः भवति । तमिलनाडुदेशे १० दिवसान् यावत् अयं उत्सवः आचर्यते । सर्वे जनाः नववस्त्राणि धारयन्ति, विना चिन्ताम् अपि रमन्ते । ते उपहारविनिमयं कुर्वन्ति, उत्सवे सर्वैः बन्धुभिः सह मिलितुं प्रयतन्ते च। जनाः मन्यन्ते यत् अस्मिन् दिने भगवान् शिवः तिरुवन्नामलैपर्वतेषु प्रादुर्भूतः अभवत् तथा च ते पर्वतस्य शिखरस्य उपरि विशालं अग्निम् प्रज्वाल्य एतत् चिह्नयन्ति | घृतं कर्पूरं च प्रज्वलितं विशालं अग्निं प्रज्वलितं भवति तथा च जनाः अन्नमलयर्कु आरोहरा इति उद्घोषयन्ति। अस्मिन् दिने मेला अपि भवति यत् मुख्या आकर्षणस्थानेषु अन्यतमम् अस्ति । qjp4n0rjmed76kab37wjiqau5jtj3aa 469909 469908 2022-08-07T10:39:04Z 2130782GAYATHRISIVAKUMAR 32986 wikitext text/x-wiki मम नाम गायत्री । मम मातु: नाम अनुशा आस्ता मम पितु: नाम: सिवकुमारः, आस्तो मम अमजस्य नाम कौशिक आत मम कुकरस्य नाम: शुम्भः अस्ति । अहम कोसम्बदूर नगरतः अगत: मम प्रिय वर्णं ति पीत वर्णम् अस्ति। अहम प्रतिदिनम् प्रातकाले सोगाभ्यस कशोम। मम गृहे एक. कुकर:, द्वौ माजीरों मृडीका चसानो । अहम पुस्तकमा पछिम आडू अहम दूरदर्शने आडील, तमिल, कन्नडा, मलसालम, हिन्द्रि, तेलुगु भाषामा चलचित्राणि दृष्टामि । माम पादकन्दुक खेलम दृष्टुम इच्छिमा ।मम मित्रायाः नामाः मिनाख, प्रथि, अमृता, कीर्तण च सन्ति । मम इष्ट दैव: हनुमानत: आस्ती । हनुमत्स्य अन्यनाम: वायु पुत्रः अस्ति । [[कालिदासः]] हनुमतस्य महादासः अस्ति । मम प्रिय उत्सव: होलिकोत्सव: होलिकोत्सव: अस्ति ।अस्माकं देशे अनेका उत्सवा : भवन्ति । तेषु होलिकोत्सव : उत्शाहवधर्क : भवन्ति । होलिका वासनाप्रतिमूर्ति : हिरन्येशिपो : भगिनी आसीत् । अस्याम एवं रात्रौ तस्या : दाह भवन्ति । तस्य एवं प्रितये अस्लिलशब्यूतानि गितानी गियन्ते । छात्रकृश्ना – प्रतिपदाया एष : वत्संतोत्सव : भवति । अस्मिन दिवस गृहे – गृहे शुष्कंली – , पूप पैसादिभोजन पाच्यते । विविध्रागम्यनी जलांनि जनेषु निक्षप्यन्ते । क्रदमानी एपीआई केचन जना : क्षपन्ति । जना : सायनकाले भुविधम गीतं गायन्ते । जना : ” सायंकाले भुविधम गीतं गायन्ति जना : गृहं गायन्ति । जना : गृह , , गृह गत्वा अविरालेपनं कुर्वन्ति स्वागतं च प्राप्नुवन्ति । न होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । पुरा हिरण्यकशिपुः नाम राजा अभवत् । तस्य पुत्र [[प्रह्लादः|प्रहलादः]] ईश्वरभक्तः अभवत् । हिरण्यकशिपुः स्वपुत्रं मारयितुम् अयतत । परन्तु प्रहलादः ईश्वर प्रसादेन सुरक्षितः आसीत् । हिरण्यकशिपुः स्वभगिनीं होलिकां प्रहलादस्य वधस्यकृते न्ययोजयत् । अग्नौ होलिका तु भस्मसात् अभवत् परं प्रहलादः सुरक्षित आसीत् । अन्ते च भगवान् नृसिंहः हिरण्यकशिपुम् अमारयत् । होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत । अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां मन्यते । होलिकात्सवे जनाः परस्परं रंङ्गरञ्जितम [[जलम्|जलं]] प्रक्षिपन्ति । जनाः उत्सवावसरे नृत्यन्ति गायन्ति च । आबालवृद्धाः हास्यव्यंग्य संलापान् कुर्वन्ति । अतः इदं पर्व मानवानां कृते अद्वितीयम् उपहारमस्ति । [[File:Gayathri Sivakumar.jpg|thumb|selfie]] ________________________________________________________________________________________________________________________ '''तमिलनाडुदेशे महत्त्वपूर्णाः उत्सवाः''' भारतं उत्सवानां भूमिः अस्ति। तमिलनाडुः भारतस्य एकः राज्यः अस्ति यत्र एतावता सुखेन, उत्साहेन च उत्सवाः आचर्यन्ते । पोंगल थाईपुसम नतायंजलि नृत्य महोत्सव, कार्तिगाई दीपम इत्यादीनि पर्वाणि जनाः आचरन्ति | दीपावली अपि तमिलनाडुदेशे आचरितेषु प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति | एतानि सर्वाणि उत्सवानि जनाः स्वमित्रैः परिवारैः सह आचरन्ति | एतेषां उत्सवानां मुख्यं उद्देश्यं सुखसमृद्ध्या जीवनं भवति । प्रत्येकं उत्सवः यः आचर्यते तस्य पृष्ठतः कारणं भवति | '''1) पोङ्गल महोत्सवः'''''' पोङ्गल् तमिलनाडु-देशस्य प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति | प्रतिवर्षस्य जनवरीमासे पोङ्गलपर्व आचर्यते | तमिलनाडुदेशस्य फलानां फलानां उत्सवः इति अपि प्रसिद्धः अस्ति | अस्मिन् दिने कृषकाः सूर्यदेवं प्रार्थयन्ति | पोङ्गलमहोत्सवः चतुर्दिनानि यावत् आचर्यते । पोङ्गलपर्वस्य चतुर्दिनानि भोगी, सूर्य, मट्टू, कानुम् इति प्रसिद्धाः सन्ति । परम्परानुसारं अस्मिन् उत्सवे शिशिरसंक्रान्तस्य समाप्तिः भवति । उत्सवस्य चिह्नार्थं पोङ्गलमधुरं व्यञ्जनं निर्मायते, प्रथमं देवदेवतानां कृते समर्प्यते | मट्टू पोङ्गल, मत्तू इति प्रसिद्धानां पशूनां पूजायै भवति । पशवः स्नाताः शृङ्गाः पालिशिताः उज्ज्वलवर्णैः चित्रिताः, कण्ठे पुष्पमालाः च स्थापिताः भवन्ति | वेभ्यः यत् पोङ्गलम् अर्पितं तत् ततः पशुभ्यः दीयते , ततः कुटुम्बेन भागं भवति। त्सव-धार्मिक-सन्दर्भे पोङ्गल-व्यञ्जनं न्यूनातिन्यूनं चोला-कालं यावत् ज्ञातुं शक्यते । '''2) थाइपुसम महोत्सवः''' थाईपुसमशब्दः मासस्य नाम थाई, तारा नाम पुसम इति च संयोगः | अयं उत्सवः भक्तानां पश्चात्तापस्य समयः अस्ति यस्य उत्सवः मुख्यतया मन्दिरे एव भवति । अस्मिन् दिने पार्वती देवी भगवतः मुरुगान् वेलम् अयच्छत्, तेन तस्य उपयोगेन राक्षसानां सेनायाः नाशः कृतः । सामान्यतः, अस्मिन् शाकाहारी आहारः अन्तर्भवति, अधिकतया शरीरं मनः च दुग्धघटं वा 'कवडी' वा वहन् स्वव्रतपूरणार्थं सज्जीकर्तुं | क्षीरघट शोभायात्रा भगवतः मुरुगनस्य कृते दुग्धस्य अर्पणं भवति यत् विशिष्टस्थानात् मुरुगनमन्दिरं प्रति स्कन्धेन वह्यते । भक्तजनाः स्वशरीरं सर्वदा स्वच्छं कृत्वा, नियमितरूपेण प्रार्थनां कृत्वा, शाकाहारी आहारस्य अनुसरणं कृत्वा, थाईपुसमस्य पूर्वं उपवासं कृत्वा उत्सवस्य सज्जतां कुर्वन्ति। '''3) पुताण्डु महोत्सवः''' पुथाण्डु, तमिलनववर्षं तमिलपञ्चाङ्गस्य प्रथममासस्य एप्रिलमासस्य मध्यभागे पतति । पुथाण्डुः प्रातःकाले स्त्रियः स्वगृहद्वारे सुन्दराणि रङ्गोलानि निर्मान्ति इति चिह्नितः अस्ति। अस्मिन् मासे आम्रवृक्षेषु लम्बमानाः आम्राणि अपि च नीमवृक्षे पुष्पाणि प्रफुल्लितानि दृश्यन्ते । समृद्धिं दर्शयितुं जनाः एतयोः द्रव्ययोः सह एतत् दिवसं आचरन्ति। जनाः सुवर्णं, सुपारीपत्राणि, अण्डानि, फलानि इत्यादीनि वस्तूनि दृष्ट्वा दिवसं यापयन्ति। स्नानं ततः कन्नीमन्दिरस्य दर्शनम् अतीव महत्त्वपूर्णम् अस्ति । अस्मिन् दिने जनाः नूतनानि वस्त्राणि धारयन्ति स्वादिष्टानि भोजनानि च खादन्ति तेषु एकं ‘माङ्गा पचदी‘ आमं, गुड़ं, नीमपुष्पैः च निर्मितं मधुरं अम्लं च व्यञ्जनं भवति। '''4) नाट्यांजलि नृत्य महोत्सवः'''''' अयमेव दिवसं यत्र नर्तकाः एकमेव भगवान् नटराजं प्रति श्रद्धांजलिरूपेण स्वस्य नृत्यं समर्पयन्ति। अयं उत्सवः तमिलनाडुदेशस्य नटराजमन्दिरे, चिदम्बरम् इत्यत्र सर्वोत्तमरूपेण आचर्यते इति दिवसः अस्ति । एषः दिवसः यदा भारतस्य सर्वेभ्यः प्रायः ३००-४०० नर्तकाः स्वस्य विशिष्टतां एकस्मिन् तलस्य उपरि बहिः आनयन्ति इव भरतनाट्यं, कुचिपुड़ी, मोहिनीयत्तं, कथक इत्यादि। फेब्रुवरीमासे मार्चमासे वा एतत् आचर्यते । नर्तकाः सर्वे स्वस्य समृद्धिविविधसंस्कृतेः प्रतिनिधित्वं कुर्वन्तः स्वस्य पारम्परिकवेषेण परिणताः सन्ति। महोत्सवः एकस्य कार्यस्य कृते विविधनर्तकान् एकत्र आनयित्वा ‘वैविध्ये एकता’ इति स्वस्य मुख्यसन्देशं प्रसारयति। '''5) कार्तिगै दीपम् महोत्सव''' इदं ‘प्रकाशोत्सवम’ इति नाम्ना प्रसिद्धम् अस्ति, तमिलपञ्चाङ्गानुसारं कार्तिगैमासे पतति । एतत् भवति यस्मिन् दिने चन्द्रः कार्तिगै नक्षत्रेण सह संरेखितः भवति । तमिलनाडुदेशे १० दिवसान् यावत् अयं उत्सवः आचर्यते । सर्वे जनाः नववस्त्राणि धारयन्ति, विना चिन्ताम् अपि रमन्ते । ते उपहारविनिमयं कुर्वन्ति, उत्सवे सर्वैः बन्धुभिः सह मिलितुं प्रयतन्ते च। जनाः मन्यन्ते यत् अस्मिन् दिने भगवान् शिवः तिरुवन्नामलैपर्वतेषु प्रादुर्भूतः अभवत् तथा च ते पर्वतस्य शिखरस्य उपरि विशालं अग्निम् प्रज्वाल्य एतत् चिह्नयन्ति | घृतं कर्पूरं च प्रज्वलितं विशालं अग्निं प्रज्वलितं भवति तथा च जनाः अन्नमलयर्कु आरोहरा इति उद्घोषयन्ति। अस्मिन् दिने मेला अपि भवति यत् मुख्या आकर्षणस्थानेषु अन्यतमम् अस्ति । b4iucjheaft1jcxedfplqd0kic7279g सदस्यसम्भाषणम्:B006118cd 3 79468 469893 2022-08-06T15:20:13Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=B006118cd}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १५:२०, ६ आगस्ट् २०२२ (UTC) 5w2r6fq2ktr172dx5x7vzbe4zduc9tj सदस्यसम्भाषणम्:Kevin Carmody 3 79469 469894 2022-08-06T15:28:04Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Kevin Carmody}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १५:२८, ६ आगस्ट् २०२२ (UTC) 8xlnrbfwpqci4kn2l5ta3nm8eet9o5d सदस्यसम्भाषणम्:MdsShakil/header 3 79470 469896 2022-08-06T16:38:28Z Pathoschild 346 create header for talk page ([[m:Synchbot|requested by MdsShakil]]) wikitext text/x-wiki <div style="display: flex; flex-wrap: wrap; justify-content: center; align-items: center; margin: 16px 0; border: 1px solid #aaaaaa;"> <div style="padding: 12px;">[[File:Circle-icons-megaphone.svg|75px|link=[[m:User_talk:MdsShakil]]]]</div> <div style="flex: 1; padding: 12px; background-color: #dddddd; color: #555555;"> <div style="font-weight: bold; font-size: 150%; color: red; font-family: 'Comic Sans MS'">Welcome to my talk page!</div> <div style="max-width: 700px">Hey! I am Shakil Hosen. I patrol many projects, and where I don't know the language I only act in cases of serious vandalism. If you think I have done anything wrong, feel free to [[m:User talk:MdsShakil|message me]] on Meta wiki. If you don't like that you can leave me messages here too, but since I do not watch all of my talk pages, your message might not get a timely response. Thanks! [[File:Face-smile.svg|18px|link=[[m:User:MdsShakil]]]]</div> </div> </div> 6ns6eellkw7iqc4yteyjnszfjmo2yio सदस्यसम्भाषणम्:SofiaChanUwU 3 79471 469897 2022-08-06T17:02:29Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=SofiaChanUwU}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १७:०२, ६ आगस्ट् २०२२ (UTC) 787um2zsxm9fiecz296nl9s4yc1tecd सदस्यसम्भाषणम्:Sid1983471985 3 79472 469900 2022-08-06T19:53:23Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Sid1983471985}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १९:५३, ६ आगस्ट् २०२२ (UTC) jl2p3y93ycsmfs94u7wfn10ccdk6m3c सदस्यसम्भाषणम्:Trishapant 3 79473 469901 2022-08-06T20:27:02Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Trishapant}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> २०:२७, ६ आगस्ट् २०२२ (UTC) 47syvv6ycdua8pusr7ldt3eflzp76qa सदस्यसम्भाषणम्:Tarikhejtemai 3 79474 469902 2022-08-07T03:48:00Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Tarikhejtemai}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०३:४८, ७ आगस्ट् २०२२ (UTC) l5zgrmonq1ada5foro5jyniw853xq65 सदस्यसम्भाषणम्:Moghedionspider 3 79475 469903 2022-08-07T04:01:16Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Moghedionspider}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०४:०१, ७ आगस्ट् २०२२ (UTC) d5m0ycqkv8ettogq8b7yj1q63m48jfh