विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.23
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
सनातनधर्मः
0
919
469925
403791
2022-08-08T11:52:01Z
2401:4900:3B70:4B6A:1:2:885D:C6AD
व्यपनुद् त्रुटिपूर्ण फलकम्
wikitext
text/x-wiki
वैदिककाले भारतिये उपमहाद्वीपे धर्मः इति पदस्य सनातनधर्मः इत्येव कथयन्ति स्म । सनातनः इत्यस्य पदस्य अर्थः शाश्वतः इति । अर्थात् यस्य आदिः अन्त्यः च न स्तः इति । सनातनः धर्मः मूलभातीयः धर्मः यः अखण्डे भारते देशे सर्वत्र सार्वकालिकव्याप्तः आसीत् । वैदेशिकानाम् आक्रमणम्, मतान्तरणम्, इत्यदिभ्यः कारणेभ्यः अस्य धर्मस्य ह्रासः सञ्जायमानः अस्ति । अस्य देशस्य बहुसङ्ख्याकाः जनाः अस्मिन् एव धर्मे श्रद्धावन्तः सन्ति । सिन्धुनद्याः अपरे पारे निवसतां सिन्दु इति नाम आसीत् । ते स इत्यक्षरं ह इति उच्चरन्ति । अस्तः हिन्दु इति स्वधर्मम् अवदन् । अरब् देशस्य तत्कालीन आक्रमणशीलाः जनाः भारतवासिनः हिन्दु शब्देन तेषां धर्मं हिन्दुधर्मः इति व्यवहरन्ति स्म । '''सनातनधर्मस्य (वैदिकधर्मः, हिन्दुधर्मः)''' मूलं [[वेदाः]] इति मन्यते । वेदोऽखिलो धर्ममूलम् । चत्वारो वेदा विद्यन्ते -
* [[ऋग्वेदः]]
* [[यजुर्वेदः]]
* [[सामवेदः]]
* [[अथर्ववेदः]]
अन्ये ग्रन्थाः -
* [[ब्राह्मणग्रन्थाः]]
* [[आरण्यकम्]]
* [[उपनिषद्ः]]
* [[सूत्राणि]]
* [[पुराणम्]]
* [[भगवद्गीता]]
* [[महाभारतम्]]
* [[रामायणम्]]
* [[हिन्दुदेवताः]]
{{सनातनधर्मः}}
{{द्वादश ज्योतिर्लिङ्गानि}}
{{भारतस्य चत्वारि पुण्यधामानि}}
[[वर्गः:सनातनधर्मः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:भाषानुबन्धरिहतपृष्ठेषु सामञ्जूषायोजनीया]]
gfnzlp8o4af0bqtywttjzn34yjs1n8b
एच् डी कुमारस्वामी
0
16287
469919
452203
2022-08-08T05:58:42Z
Suryanarayana jois
5440
wikitext
text/x-wiki
{{Infobox Indian politician
| name = हेच् डि कुमारस्वामी
| image = Kumaraswamy.jpg
| caption =
| birth_date = १६।१२।१९५९
| birth_place = हरदनहल्ली, [[होळेनरसीपुर]] Taluk, [[हासन]], [[कर्णाटकम्]]
| residence =[[बेङ्गलूरु]]
| death_date =
| death_place =
| order=
| office =
| constituency = [[रामनगरम्]]
| term = ०३-फ़ेब्रवरी २००६ - ०९ ओक्टोबर् २००७
| predecessor =
| successor = [[बि एस् यडियूरप्प]]
| party =[[जनतादलम्]]
| religion = [[हिन्दू]]
| Caste = [[वक्कलिग]]
| spouse = [[अनिता कुमारस्वामी]]
| children = एकः पुत्रः
| website =[http://www.hdkumaraswamy.co.in www.hdkumaraswamy.co.in]
| footnotes =
| source = http://kla.kar.nic.in/cm.htm
}}
एषः एकः राजकीयनायकः (कन्नडभाषायां: ಹೆಚ್.ಡಿ. ಕುಮಾರಸ್ವಾಮಿ) विद्यते । डिसेम्बर् मासस्य १६ दिनाङ्के १९५९ तमे वर्षे जन्म प्राप्तवान् । एषः [[कर्णाटकम्|कर्णाटकस्य]] पूर्वतनो मुख्यमन्त्री आसीत् (फ़ेब्रवरी ४ २००६ तः अक्टोबर् ९, २००७ । पूर्वतन प्रधानमन्त्रेः देवेगौडस्य पुत्रः वर्तते ।
{{कर्णाटकस्य मुख्यमन्त्रिणः}}
==बाह्यसम्पर्कतन्तुः==
* [http://indiatoday.intoday.in/story/kumaraswamy-second-marriage-with-kannada-actor-radhika/1/156959.html Second Marriage scandal]''Accessed Nov 2011
* [http://www.youtube.com/watch?v=xhHocuu26QE Radhika Kumaraswamy]''Accessed Mar 2014
* [http://topic.ibnlive.in.com/anil-kumar/videos/tv9-ondu-sathya-kathe-radhika-kumaraswamy-full-X6_vXlSJAco-21581.html 'A true story' on IBN]''Accessed Mar 2014
* [http://www.indiadaily.com/editorial/6514.asp Kumaraswamy to form the Government in Karanataka]''Accessed: 29 January 2006''
* [http://www.rediff.com/news/2006/jan/19spec.htm Man who could become Karnataka's CM] ''Accessed: 29 January 2006''
* [http://www.rediff.com/news/2006/jan/19spec.htm "Man who could become Karnataka's CM"] – [[rediff.com]] article dated 19 January 2006
* [http://www.karnataka.com/watch/hdk/ HDK Watch]
* [http://news.indiainfo.com/2006/01/20/2001betrayed-father-kumaraswamy.html I have not betrayed my father: H.D. Kumaraswamy]''Accessed: 29 January 2006''
* [http://news.indiainfo.com/2006/01/20/2001betrayed-father-kumaraswamy.html Son of soil: IndiaInfo.com]''Accessed: 29 January 2006''
[[वर्गः:कर्णाटकराज्यस्य मुख्यमन्त्रिणः]]
[[वर्गः:कर्णाटकराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:भारतीयराजनेतारः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:जीवतव्यक्तयः]]
[[वर्गः:१९५९ जननम्]]
0zn899sk5xegc7zafzo5o34a907u4jp
सदस्यसम्भाषणम्:Mahbubslt
3
74995
469920
461042
2022-08-08T06:39:43Z
MdsShakil
32070
MdsShakil इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Saaty121]] पृष्ठं [[सदस्यसम्भाषणम्:Mahbubslt]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Saaty121|Saaty121]]" का नाम "[[Special:CentralAuth/Mahbubslt|Mahbubslt]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ।
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Saaty121}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १५:४९, १३ जुलै २०२१ (UTC)
30cto0y9x1es0d52xfk0j7r0m7f7wco
सदस्यः:2130785harshithareddy/प्रयोगपृष्ठम्
2
76925
469918
469887
2022-08-08T04:01:21Z
2130785harshithareddy
33015
wikitext
text/x-wiki
== स्व परिचयः ( SEM 2 CIA ) ==
<ref>{{Cite web|url=https://learnsanskritlanguage.com/quick-course/self-introduction/|title=learnsanskritlanguage.com}}</ref>मम नाम हर्षिथ अस्ति | अहं छात्रा अस्ति |मम जन्मदिवसः जुलयमसे ०१ दिनाङ्के अस्ति | मह्यं संस्कृतं बहु रोचते |[[सञ्चिका:Harshitha reddy.png|लघुचित्रम्|my photo|35x35पिक्सेल]]अहं आन्ध्रप्रदेश [[कडपा-नगरम्|कडप]] नगरे वसामि | मम गृहे चत्वारः जनाः सन्ति |मम मातुः नाम लक्ष्मी अस्ति | मम पितुः नाम बलकृष्णः अस्ति |
मम भ्रातुः नाम अभिशेकः अस्ति | मम प्रियः वर्णः पाटलः अस्ति | मम विश्वविद्यालय नाम [https://christuniversity.in/ क्राइस्ट यूनिवर्सिटी] अस्ति |
अहम् अष्टदषवर्षया अस्ति | मम जीवनस्य लक्ष्यं प्रशासनिक अधिकारी अस्ति | महाम दूरदर्शन, पुस्तक च अतिरोचते |
मम मित्राणां नामानि ज्योथि, राजेश्वरी ,अञ्जलि च सन्ति| अहं स्नातक प्रथम वर्ष अस्ति | मम पितुः कृषि अस्ति | मम मातुः कुटुम्बिनि अस्ति |
मम भ्रातुः नवमवर्गं पठामि| मम पिता<ref>{{Cite web|url=https://openpathshala.com/blog/my-father|title=openpathshala.com}}</ref> मम अदर्शः अस्ति | मम प्रियः पिता मह्यं रोचते |सः मम जीवने कठिनसमस्ये मर्गदर्शनम् अपि करोति |
सः मम अद्ययने साहाय्यं करोति | मम पिता अस्माकं पलनपोशणर्थ बहु कष्टं करोति |मम माता अतीव स्नेहमयी |[[सञ्चिका:Eastern ghats near kadapa.jpg|लघुचित्रम्|50x50पिक्सेल]]मम अन्य सहाय रोचते | दूरदर्षनास्य दर्शनं, सघ्गणके , क्रीडाः, पुस्तकानां पठनं इत्यादीनि कर्तुम् इच्छामि |
मम प्रियः चाकलेह दैर्य्मिल्क अस्ति |मम एकः [[शुनकः]] अपि अस्ति | तेने सह अहम् अटनं करोमि |
मम एकः बीडालाः अपि अस्ति | मम यात्राः रोचते | मम प्रियनटह [[प्रभास्|प्रभासः]] अस्ति | [[:en:Raja_Ravi_Varma|रजरविवर्ममहोदयह्]] मम प्रिय चित्रकरः |
मम आशावादिन् | मम इन्द्रजालः , पारक्य, मन्यति| मम देवः सत्त्व मन्यति| मम प्रिय ऋतु वर्षाकालः अस्ति | [[सञ्चिका:Christ University buildings, Bangalore 03.jpg|लघुचित्रम्|50x50पिक्सेल]]वृष्टिदिने उत्तमम् एकं पुस्तकम् एव मम आवश्यकम् | मम प्रिय भोजनं सुत्रिकाः दक्षिणभारते मम प्रतमन्दिरम् तिरुमाला|
मम प्रियस्थलः पेरिस अस्ति | अहं वैज़ागनगरे गतवती | वैज़ाग नागरः अधिकरूपवत् अस्ति | अहं बहु विहरितवती |अहं बालान् मिलित्वा सन्तुष्टः|
मम ग्रामस्य नाम [http://www.onefivenine.com/india/villages/Cuddapah/Chennur/Chennur चेन्नुर] इति अस्ति |मम ग्रामः [[:en:Kadapa_district|कडप]] इति डिस्ट्रिक्ट वर्तते तत्र लघूनि गृहाणि सन्ति | मम ग्रामस्य जनसङ्ख्य ५००० इति अस्ति |
ग्रामे बहवः जनाः कृषिकर्य कुर्वन्ति |तत्र विशालक्षेत्राणि सन्ति | अतः मम ग्रामः पर्यावरनसंरुधः अस्ति |ग्रामः प्रदूषणमुक्तः अस्ति | ग्रामीनमार्गः लाघवः सन्ति |
ग्रामे ग्रमपञ्चयत इति शसकीयसम्स्था अस्ति| मम ग्रामः स्वच्छः निर्मलः च अस्ति | ग्राम वासिनः स्नेहामयाः सन्ति | ग्रामे बहवः कूपाः सन्ति |
कुपानां जलं शीतलम् तथा च निर्मलं अस्ति | ग्रामे विशालः तडागः अस्ति |तडागे कमलानि विकसन्ति | मम ग्रामे उपवनम् अपि अस्ति |
मम बहूनि मि|त्राणि सन्ति, किन्तु अञ्जलि मम प्रियः वयस्यः अस्ति | सः मम गृहसमीपे एव वसति | सः अध्ययने मम सहायकः भवति |
सायङ्काले आवां विविधाः क्रीडा क्रीडवह् | सः क्रीडासु अपि कुशलः अस्ति <ref>{{Cite web|url=https://sanskritwisdom.com/composition/essays/my-friend/|title=sanskritwisdom.com}}</ref> |
<references />
== '''कडप नगरस्य (अन्ध्रा प्रदेश )कला एवं शिल्पः''' <u>'''<small>( SEM 3 CIA 1)</small>'''</u> ==
कडप नगरम् मम जन्मस्थानं अस्ति । आन्ध्रप्रदेशराज्ये स्थितं पूर्वपश्चिमघाटयोः मध्ये प्रफुल्लितं कडप प्राकृतिकपरिवेशस्य ऐतिहासिकस्थानानां च कृते लोकप्रियं सुन्दरं मण्डलम् अस्ति यतो हि अस्य इतिहासः चोल-विजयनगर-साम्राज्यपर्यन्तं विस्तृतः अस्ति, अतः राज्ये ऐतिहासिकमहत्त्वस्य महत्त्वपूर्णं स्थलम् अस्ति । कडप आन्ध्रप्रदेशस्य लोकप्रियं पर्यटनस्थलम् अस्ति तथा च अत्र शतशः स्थलानि सन्ति ये देशस्य सर्वेभ्यः यात्रिकान् आकर्षयन्ति।अस्मिन् नगरे विभिन्नवंशानां प्रभावेण समृद्धा संस्कृतिः, धरोहरः च अस्ति । विभिन्न धर्मों के अस्तित्व के साथ भिन्न-भिन्न संस्कार, रीति-रिवाज एवं परम्पराएँ हैं जैसे, हिन्दू, इस्लाम, ईसाई धर्म, बौद्ध एवं जैन धर्म। एतिहासिकदेवुनी कदप, अमीन पीर दरगाह इत्येतयोः कृते अयं नगरः प्रसिद्धः अस्ति । भारतस्य प्राचीनशिल्पेषु धातुशिल्पं उत्तमकलाकृतीषु अस्ति, यत् वर्षसहस्राणि पुरातनम् अस्ति । कांस्यं पीतलम् इत्यादीनि धातुधातुमिश्रधातुः सन्ति ये प्राचीनकालात् एव पात्रादि अलङ्कारिकपीतलस्य निर्माणार्थं प्रयुक्ताः आसन् । पीतलस्य उपयोगः दीपस्य, पेडेन्टस्य, पुष्पकलशस्य, कलासमस्य, अन्येषां च अनेकानाम् आकारस्य, आकारस्य च वस्तूनाम् निर्माणार्थं भवति, ये स्वस्य प्रकाशस्य, उत्तमस्तरीयस्य च परिष्करणस्य कारणेन अत्यन्तं आकर्षकाः भवन्ति । पीतलं मुख्यतया धातुमिश्रधातुम् अस्ति यत् ताम्रजस्ताभिः निर्मितम् अस्ति। जस्ता ताम्र इत्यादीनां तत्त्वानां भिन्न-भिन्न-अनुपातस्य उपयोगः भिन्न-भिन्न-गुणयुक्तानां पीतलानां श्रेणीं निर्मातुं भवति । कलादृष्ट्या अतीव महत्त्वपूर्णः मिश्रधातुः अस्ति । Brassware इति पदं बहुविधानां पीतलानां कृते अपि प्रयुक्तम् अस्ति । पीतलस्य उज्ज्वलसुवर्णसदृशरूपस्य कारणेन अलङ्कारार्थं बहुधा उपयुज्यते तथा च पीतलस्य वाद्ययन्त्राणि उच्चकार्यक्षमतां महतीं स्थायित्वं च संयोजयन्ति पीतलस्य बर्तनस्य बहु माङ्गल्यम् अस्ति यतः पीतलस्य निर्मिताः हस्तशिल्पाः सामान्यतया अतीव आकर्षकाः, कलात्मकाः इति मन्यन्ते यदा हिन्दुः पीतलस्य निर्मितवस्तूनाम् धार्मिकमूल्यं ददाति। अलङ्कारिकपीतलपात्रेषु पीतलपात्रं भवति ये अलङ्कारिकप्रयोजनं कुर्वन्ति । भारते कतिपयानि स्थानानि केषाञ्चन उत्तमानाम् अलङ्कारिकपीतलानां निर्माणार्थं अत्यन्तं प्रसिद्धानि सन्ति । आंध्रप्रदेशस्य कदापामण्डलस्य मायदुकुरुमण्डले ओनिपेन्टा नामकः ग्रामीणः बस्ती एकः प्रतिष्ठितः कलारूपः अस्ति, यत्र पीतलस्य कार्यहस्तशिल्पस्य, हस्तनिर्मितस्य पीतलस्य कार्यस्य अन्ये च घरेलू पीतलस्य उत्पादानाम् अनन्यः अत्यन्तं आकर्षकः च श्रेणी अस्ति । तिरुपति-विजयवाडायोः मध्ये राष्ट्रियराजमार्गस्य N.H-16 इत्यस्य समीपे स्थिताः ओनिपेण्टा-नगरस्य शिल्पिनः पुष्पकलशः, उर्ली, उर्ली-स्थानम्, ढोलकं च निर्मातुं निपुणाः सन्ति, अत्र ब्रास्-इत्यनेन निर्मितानाम् अन्येषां बहूनां वस्तूनाम् अतिरिक्तं, यत् कस्यचित् ध्यानं आकर्षयति ओनिपेण्टा ब्रासवेयर इत्यस्मिन् सम्बद्धाः शिल्पिनः तापनस्य, ढालनस्य च अद्वितीयप्रक्रियायाः माध्यमेन पीतलस्य निर्माणं कुर्वन्ति यत् तेषां वस्तुषु आकर्षकविन्यासानां आकृतीनां च प्रतिकृतिं कर्तुं साहाय्यं करोति। आन्ध्रप्रदेशस्य लेपाक्षी हस्तशिल्पसंस्था अद्वितीयपीतलपरम्परायाः प्रचारं कुर्वन् अस्ति, या हड़ताली प्रभावशालिनी अस्ति। ओनिपेण्टा आन्ध्रप्रदेशस्य रायलसीमाक्षेत्रस्य गौरवम् अस्ति, अत्र ग्रामीणसमुदायः कृतीनां निर्माणं करोति, उच्चस्थायित्वस्य सङ्गमेन उपयोगितामूल्येन सह! २००९ तमे वर्षे परिकल्पितः शिल्पग्रामः कदपा शिल्पराममः रिम्स्-अस्पतालस्य समीपे स्थितः अस्ति । भारतस्य कदपानगरे ७२ एकर् भूमिः विस्तृता । शिल्परामम परम्परा एवं सांस्कृतिक धरोहर का मनोरम वातावरण प्रदान करता है। भारतीयकलाशिल्पानां प्रचारार्थं संरक्षणार्थं च शिल्पिनां प्रेरणायै च राज्यसर्वकारेण एतत् मञ्चं स्थापितं ।कला एवं कलाकृतियों के मिश्रण को मंत्रमुग्ध करते हुए, ग्रामीण भारत के विविध प्राकृतिक सौन्दर्य के साथ सच्ची विरासत का प्रतिरूप बनाते हुए; शिल्परामम को आंध्र प्रदेश को शत शत नमन। रायलासीमायाः ग्राम्यसमृद्धिं सृजनशीलतां च प्रदर्शयन् आगन्तुकानां कल्पनाशक्तिं मोहितवती अस्ति ।शिल्पराममस्य रमणीयं निश्चलं वातावरणं देशस्य प्रत्येकस्य प्रदेशस्य काष्ठकर्म, आभूषणं, वस्त्रं, स्थानीयशिल्पं च शिल्पितम् अस्ति । कलात्मकभावनानां प्रचुरतां प्रदर्शयन् शिल्परामम् उद्यानानां, झरनाधाराणां, प्राकृतिकपर्वतानां च मध्ये स्थितम् अस्ति । रु. १२ कोटिः । प्रथम चरण में निर्मित एक अम्फी रंगमंच (पारंपरिक ‘काल वेदिका’)।कलाशाला, भोजनालयः, लॉन्स् च सम्पन्नाः सन्ति । एकः नौकाक्लबः, कलात्मकाः, शॉपिङ्ग्-सङ्कुलनिर्माणानि च सज्जानि सन्ति । ग्रामीणशिल्पिनां निर्मितानाम् उत्पादानाम् प्रदर्शनं कृत्वा शिल्पराममस्य विक्रयणं भवति स्म। गण्डीकोटः मुख्यनगरात् कडापातः प्रायः ९० कि.मी दूरे स्थितः लघुग्रामः गण्डीकोटा पेन्नारनद्याः तटे स्थितः अस्ति तथा च एकदा पेम्मासानी काममवंशस्य समये महत्त्वपूर्णं केन्द्रम् आसीत्, यः ३०० वर्षाणाम् अधिककालं यावत् अस्मिन् प्रदेशे शासनं कृतवान् अतः अद्यत्वे ऐतिहासिकस्थलानां कृते स्थानीयजनानाम्, विचित्रयात्रिकाणां च मध्ये एतत् लोकप्रियम् अस्ति । रम्यपर्वतेषु वनेषु च शान्तं निहितम् । अधुना भारतस्य ग्राण्ड कैन्यन् इति अपि प्रसिद्धस्य गण्डीकोटा-गङ्गायाः कारणेन अपि अस्य लोकप्रियता प्राप्ता अस्ति । अत्र प्रमुखस्थानानि ये भवन्तं निश्चितरूपेण आकर्षयितुं शक्नुवन्ति तेषु गण्डीकोटादुर्गः, गण्डीकोटा-गङ्गा च सन्ति । पेन्नार-नद्याः भव्य-तटम् अपि भवन्तः अन्वेष्टुं शक्नुवन्ति । पुष्पगिरि यदि कडपमण्डले किमपि स्थानं अस्ति यत् कस्यापि यात्रिकेण न त्यक्तव्यम्, तर्हि तत् अवश्यमेव पुष्पगिरी अस्ति, यत्र सामान्ययुगपूर्वकालस्य अनेकाः मन्दिराणि सन्ति पुष्पगिरिमन्दिरसङ्कुलस्य स्थापना ईसापूर्वस्य ७ शताब्द्याः कालखण्डे अभवत् इति कथ्यते । परन्तु अस्य निर्माणसम्बद्धाः अनेकाः स्थानीयाः आख्यायिकाः सन्ति । त्रेतायुगे यदा भगवता रामः अत्र वैद्यनाथेश्वरस्य पूजनं कृतवान् तदा अस्य निर्माणं भवति इति दावान् करोति । कडप -नगरस्य केन्द्रतः प्रायः २० कि.मी.दूरे स्थितं एतत् मन्दिरसङ्कुलं प्रतिवर्षं सहस्राणि यात्रिकाः अत्र आगच्छन्ति । अत्र चेन्नकेशवमन्दिरं, इन्द्रनाथस्वामीमन्दिरं च प्रमुखमन्दिराणि सन्ति । वोन्टिमिट्टा वोन्टिमिट्टा कडपमण्डलस्य एकं लघुनगरं मुख्यनगरात् प्रायः २५ कि.मी दूरे स्थितम् अस्ति तथा च कोदण्डराम मन्दिरस्य कृते अत्यन्तं लोकप्रियम् अस्ति, यत् अस्य प्रदेशस्य प्राचीनतममन्दिरेषु अन्यतमम् अस्ति, १६ शताब्द्याः च अस्ति इदं मन्दिरं राष्ट्रियमहत्त्वपूर्णं स्थलम् अस्ति अतः प्रतिवर्षं सहस्रशः पर्यटकाः अत्र आगच्छन्ति । श्री वेंकटेश्वर राष्ट्रिय निकुञ्ज यदि भवान् वन्यजीवचित्रणं प्रेम्णा पश्यति वा दुर्लभानां विलुप्तप्रजातीनां पशूनां वनस्पतिनां च सौन्दर्यं ग्रहीतुं सदैव उत्सुकः अस्ति तर्हि कदपाक्षेत्रे परिसरे च स्थित्वा श्रीवेङ्कटेश्वरराष्ट्रियनिकुञ्जं भवतः गन्तव्यस्थानं भवितुमर्हति। १९८९ तमे वर्षे स्थापितं, प्रायः ३५३ वर्गकिलोमीटर् क्षेत्रे विस्तृतं, अस्मिन् समृद्धविविधतायुक्ते राष्ट्रियनिकुञ्जे एशियाईगजादिविलुप्तप्रजातीभ्यः आरभ्य पूर्वघाटस्य विहङ्गमसौन्दर्यं, गभीराः प्रतिध्वनियुक्ताः उपत्यकाः, रसीलाः च अन्वेष्टुं बहुधा वनस्पतयः सन्ति अतः प्रत्येकस्य प्रकृतिप्रेमिणः छायाचित्रकारस्य च कृते इदं सम्यक् सप्ताहान्तस्य गन्तव्यं भवति। बेलुम् गुहाः कोटिवर्षाधिकं पुरातनं बेलुम् गुहाः भारतीय उपमहाद्वीपस्य दीर्घतमाः गुहाः सन्ति । उपमहाद्वीपे दृश्यमानानां बृहत्तमानां गुहानां सूचीयां ३२२९ मीटर् दीर्घाः एताः गुहाः द्वितीयस्थाने सन्ति । अत्र गुहायाः उपस्थितिः १८८४ तमे वर्षे ब्रिटिश-सर्वेक्षकेन रोबर्ट् ब्रूस् फूटे इत्यनेन आविष्कृता ।एतस्य गुहायाः विस्तृतं अन्वेषणं एच्. अस्य गुहायाः प्रवेशद्वारात् गभीरतमः बिन्दुः अधः १५० पादपर्यन्तं स्थितः अस्ति, यः पाटालगङ्गः इति उच्यते । सिधवटम् दुर्गः सिधौट्-दुर्गः पेन्नर-नद्याः तटे स्थितः अस्ति । अस्य दुर्गस्य निर्माणं १३०३ तमे वर्षे अभवत्, अत्र ३० एकर् भूमिः विशाला अस्ति । अलङ्कृतस्तम्भयुक्तौ द्वारद्वयं गतयुगस्य वास्तुवैभवस्य प्रमाणं तिष्ठति । द्वारेषु उत्कीर्णानि जटिलानि सन्ति तथा च दुर्गस्य रक्षणं कृतवन्तः १७ वर्गदुर्गाः अद्भुताः सन्ति । अस्मिन् दुर्गे शिल्पैः समृद्धानि मन्दिराणि सन्ति, एतत् दुर्गं दक्षिणकासी-द्वारम् इति मन्यते ।
agb8nfg9u6ptbgmvb0svfydhx0r80l8
सदस्यः:2140475aditishreevastava/प्रयोगपृष्ठम्
2
77047
469914
469892
2022-08-07T20:20:00Z
2140475aditishreevastava
32989
wikitext
text/x-wiki
[[File:Aditi Shreevastava 2140475.jpg|thumb|]]
मम नाम अदिति श्रीवास्तव अस्ति। मम मातुः नाम मधुबाला श्रीवास्तव अस्ति। मम पितुः नाम विजय कुमार श्रीवास्तव अस्ति। मम भ्रातरः नाम अमन श्रीवास्तव अस्ति। अहं पुर्नियानगरे वसामि। अहं क्रिस्त् विश्विद्यालय छात्रा अस्मि। अहं विज्ञाने त्रयः मुख्य विषये( भौतिकी, रसायन, गणितं च ) स्नातक करिष्यामि। अहं संस्कृत विषये एवं पठामि। अहं मम विश्वविद्यालयस्य प्रति इमान्दारः अस्ति। अहम् मम मातापितरौ बहु सेवा करोमि। मम स्वप्नः अस्ति यत् अहं एकः भौतिक वैज्ञानिकः इच्छामि गता। मम रुचि संगीत विषये अस्ति। अहं एकः कथक नर्तकी एवं हिन्दुस्तानि संगीत गायिका अपि अस्ति। अहं संगीत विषये स्नातकः अपि कुर्मः। मह्यं पाकविद्यायाः अपि बहु रुचि: अस्ति। मम जन्मतिथि 24 अक्तूबर 2002 अस्ति। मम औन्नत्य (5′4″) अस्ति। अहम् प्रातः ब्रह्म्: मुह्र्ते उत्तिष्ठामि। मह्यं संस्कृतम् विषयम् बहु रोचते। अहम् एक: आदर्श छात्रा अस्ति। मम प्रियः मित्रः मम माता अस्ति। मम बिग् बैङ्ग् प्रयोगः अति रुचि : अस्ति। अहं अस्मि भारत देशात। मम पिता एकः पत्रकारः,व्यवसयिकः एवं समजिकार्यकर्ता माता च गृहिणी स्तः। मम एकः भ्रातरः अस्ति यः अध्यापनकार्यं करोति। मम गृहे सर्वाः जनाः अति शीलः सन्ति। मह्यं भौतिकी एवं संस्कृत विषयौ युगलं बहु इच्छामि। मम प्रिय राष्ट्रपति ए.पी.जे अब्दुल कलाम् अस्ति। तस्य वार्ता मह्यं बहवः शोभते। तस्य नासा वार्ता अपि मह्यं बहु शोभते। अहं सत्यं एव वदामि। मम गृहस्य समीपं एकः सुन्दरः नदीः अस्ति। मम गृहे सर्वाः जनाः अति शीलः सन्ति। मह्यं भौतिकी एवं संस्कृत विषयौ युगलं बहु इच्छामि। मम इच्छास्ति यत अहं मम मातृभूमयेे एवं भौतिकी विषये केचन योगदानं कुरु। अहं राष्ट्रीय कैडेट कोर संघे केडेट् अस्ति। अहं एकं प्रयोगस्य संस्थान(रिसर्च एजुकेशन् एड्वान्स्मेन्अट प्रोग्राम) अपि प्रतिसन्गिन अस्मि। अहं बहवः पारिश्रमि अस्मि। अहं एकः द्वौ मासौ रिसर्च प्रोग्राम अद्यः पुर्ण्यन्तं। मम शरीररस्य रङ्गस्य गोधूम रङ्गस्य। मम प्रिय भौतिकि वैज्ञानिकः डा.रिचर्ड फ़ेय्न्मन्, इन्स्तेइन् च स्थः। अहं वैज्ञानिकः डा.रिचर्ड फ़ेय्न्मनस्य एकः पुस्तिकापि अपठम्। तस्य नाम स्युरेली यू आर जोकिन्ग मीस्टर फ़ेय्न्मन अस्ति। अहं स्वामि विकेकानान्दस्य अपि एकः पुस्तकः( वेदान्त )अपठाम्। एवं अनेकाः पुस्तकाः इव राजयोगः, भक्तियोगः, ज्ञानयोगः, कर्मयोगः च अपठाम। अहं रमचरित्मानसे सुन्दरकाण्डं अपि अपठाम। अहं स्पिक्मके कथक नृत्ये अराधना कार्यक्रमे चयनित अपि भविष्यामि।
References
https://hi.wikipedia.org/wiki/%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4_%E0%A4%A6%E0%A4%B0%E0%A5%8D%E0%A4%B6%E0%A4%A8
https://en.wikipedia.org/wiki/Theoretical_physics#:~:text=Theoretical%20physics%20is%20a%20branch,tools%20to%20probe%20these%20phenomena.
https://christuniversity.in/
https://en.wikipedia.org/wiki/Richard_Feynman
http://www.vivekananda.net/PDFBooks/The_Vedanta_Philosophy.pdf
https://en.wikipedia.org/wiki/Yoga
---------------------------------------------------------------------------------------------------------------------------------------------------------
===== CIA - 1 (SAN 321) =====
==रामायणम्==
__________________________________________________________________________________________________________________________________________________________
रामायणम् ''(रामायणम् = राम + आयणम् ; शाब्दिक अर्थ : 'रामस्य जीवनम् यात्रा')'', वाल्मीकि द्वारा रचितं संस्कृतं महाकाव्यं अस्ति यस्मिन् श्रीरामस्य गाथा अस्ति। अयं आदिकाव्यं तथा अस्य रचयिता महर्षि वाल्मीकये आदिकवि अपि कथ्यते। संस्कृत साहित्य परम्परे रामायणम् तथा महाभारताये इतिहासं अकथयं तथा उभौ हिन्दुभव्यह: बहवः एवं लोकप्रिय: ग्रन्थ: अस्ति। रामायणस्य सप्त अध्याय अस्ति, तत् काण्डं इति नामस्य ज्ञायन्ते। अस्मिन् सकल प्रायशः २४,००० श्लोकाः सन्ति। हिन्दु शास्त्रस्य अनुसारे भगवान् राम, विष्णवोः मानवः अवतारः इति मन्यते। अयम् अवतारस्य उद्येषस्य मृत्युलोके मानवजातये आदर्शाये जीवनाये मार्गदर्शनं दातव्यम् आसीत्। अन्ततः श्रीरामेन राक्षसानां राज्ञः रावणस्य वधः कृतः तथा धर्मस्य पुनर्स्थापना कृतः।
रामायणे सप्त काण्डानि सन्ति - ''बालकाण्डं , अयोध्यकाण्डं , अरण्यकाण्डं , सुन्दरकाण्डं , किष्किन्धाकाण्डं , लङ्काकाण्डं तथा उत्तरकाण्डं।''
5415qmoefgugd2m0s53jflquqgs2pmb
सदस्यः:2130782GAYATHRISIVAKUMAR/प्रयोगपृष्ठम्
2
78332
469913
469909
2022-08-07T17:02:51Z
2130782GAYATHRISIVAKUMAR
32986
wikitext
text/x-wiki
'''तमिलनाडुदेशे महत्त्वपूर्णाः उत्सवाः'''
भारतं उत्सवानां भूमिः अस्ति। तमिलनाडुः भारतस्य एकः राज्यः अस्ति यत्र एतावता सुखेन, उत्साहेन च उत्सवाः आचर्यन्ते । पोंगल थाईपुसम नतायंजलि नृत्य महोत्सव, कार्तिगाई दीपम इत्यादीनि पर्वाणि जनाः आचरन्ति | दीपावली अपि तमिलनाडुदेशे आचरितेषु प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति | एतानि सर्वाणि उत्सवानि जनाः स्वमित्रैः परिवारैः सह आचरन्ति | एतेषां उत्सवानां मुख्यं उद्देश्यं सुखसमृद्ध्या जीवनं भवति । प्रत्येकं उत्सवः यः आचर्यते तस्य पृष्ठतः कारणं भवति |
'''1) पोङ्गल महोत्सवः''''''
पोङ्गल् तमिलनाडु-देशस्य प्रसिद्धेषु उत्सवेषु अन्यतमः अस्ति | प्रतिवर्षस्य जनवरीमासे पोङ्गलपर्व आचर्यते | तमिलनाडुदेशस्य फलानां फलानां उत्सवः इति अपि प्रसिद्धः अस्ति |
अस्मिन् दिने कृषकाः सूर्यदेवं प्रार्थयन्ति | पोङ्गलमहोत्सवः चतुर्दिनानि यावत् आचर्यते । पोङ्गलपर्वस्य चतुर्दिनानि भोगी, सूर्य, मट्टू, कानुम् इति प्रसिद्धाः सन्ति । परम्परानुसारं अस्मिन् उत्सवे शिशिरसंक्रान्तस्य समाप्तिः भवति । उत्सवस्य चिह्नार्थं पोङ्गलमधुरं व्यञ्जनं निर्मायते, प्रथमं देवदेवतानां कृते समर्प्यते | मट्टू पोङ्गल, मत्तू इति प्रसिद्धानां पशूनां पूजायै भवति । पशवः स्नाताः शृङ्गाः पालिशिताः उज्ज्वलवर्णैः चित्रिताः, कण्ठे पुष्पमालाः च स्थापिताः भवन्ति | वेभ्यः यत् पोङ्गलम् अर्पितं तत् ततः पशुभ्यः दीयते , ततः कुटुम्बेन भागं भवति। त्सव-धार्मिक-सन्दर्भे पोङ्गल-व्यञ्जनं न्यूनातिन्यूनं चोला-कालं यावत् ज्ञातुं शक्यते ।
'''2) थाइपुसम महोत्सवः'''
थाईपुसमशब्दः मासस्य नाम थाई, तारा नाम पुसम इति च संयोगः | अयं उत्सवः भक्तानां पश्चात्तापस्य समयः अस्ति यस्य उत्सवः मुख्यतया मन्दिरे एव भवति । अस्मिन् दिने पार्वती देवी भगवतः मुरुगान् वेलम् अयच्छत्, तेन तस्य उपयोगेन राक्षसानां सेनायाः नाशः कृतः । सामान्यतः, अस्मिन् शाकाहारी आहारः अन्तर्भवति, अधिकतया शरीरं मनः च दुग्धघटं वा 'कवडी' वा वहन् स्वव्रतपूरणार्थं सज्जीकर्तुं | क्षीरघट शोभायात्रा भगवतः मुरुगनस्य कृते दुग्धस्य अर्पणं भवति यत् विशिष्टस्थानात् मुरुगनमन्दिरं प्रति स्कन्धेन वह्यते । भक्तजनाः स्वशरीरं सर्वदा स्वच्छं कृत्वा, नियमितरूपेण प्रार्थनां कृत्वा, शाकाहारी आहारस्य अनुसरणं कृत्वा, थाईपुसमस्य पूर्वं उपवासं कृत्वा उत्सवस्य सज्जतां कुर्वन्ति।
'''3) पुताण्डु महोत्सवः'''
पुथाण्डु, तमिलनववर्षं तमिलपञ्चाङ्गस्य प्रथममासस्य एप्रिलमासस्य मध्यभागे पतति । पुथाण्डुः प्रातःकाले स्त्रियः स्वगृहद्वारे सुन्दराणि रङ्गोलानि निर्मान्ति इति चिह्नितः अस्ति। अस्मिन् मासे आम्रवृक्षेषु लम्बमानाः आम्राणि अपि च नीमवृक्षे पुष्पाणि प्रफुल्लितानि दृश्यन्ते । समृद्धिं दर्शयितुं जनाः एतयोः द्रव्ययोः सह एतत् दिवसं आचरन्ति। जनाः सुवर्णं, सुपारीपत्राणि, अण्डानि, फलानि इत्यादीनि वस्तूनि दृष्ट्वा दिवसं यापयन्ति। स्नानं ततः कन्नीमन्दिरस्य दर्शनम् अतीव महत्त्वपूर्णम् अस्ति । अस्मिन् दिने जनाः नूतनानि वस्त्राणि धारयन्ति स्वादिष्टानि भोजनानि च खादन्ति तेषु एकं ‘माङ्गा पचदी‘ आमं, गुड़ं, नीमपुष्पैः च निर्मितं मधुरं अम्लं च व्यञ्जनं भवति।
'''4) नाट्यांजलि नृत्य महोत्सवः''''''
अयमेव दिवसं यत्र नर्तकाः एकमेव भगवान् नटराजं प्रति श्रद्धांजलिरूपेण स्वस्य नृत्यं समर्पयन्ति। अयं उत्सवः तमिलनाडुदेशस्य नटराजमन्दिरे, चिदम्बरम् इत्यत्र सर्वोत्तमरूपेण आचर्यते इति दिवसः अस्ति । एषः दिवसः यदा भारतस्य सर्वेभ्यः प्रायः ३००-४०० नर्तकाः स्वस्य विशिष्टतां एकस्मिन् तलस्य उपरि बहिः आनयन्ति इव
भरतनाट्यं, कुचिपुड़ी, मोहिनीयत्तं, कथक इत्यादि। फेब्रुवरीमासे मार्चमासे वा एतत् आचर्यते । नर्तकाः सर्वे स्वस्य समृद्धिविविधसंस्कृतेः प्रतिनिधित्वं कुर्वन्तः स्वस्य पारम्परिकवेषेण परिणताः सन्ति। महोत्सवः एकस्य कार्यस्य कृते विविधनर्तकान् एकत्र आनयित्वा ‘वैविध्ये एकता’ इति स्वस्य मुख्यसन्देशं प्रसारयति।
'''5) कार्तिगै दीपम् महोत्सव'''
इदं ‘प्रकाशोत्सवम’ इति नाम्ना प्रसिद्धम् अस्ति, तमिलपञ्चाङ्गानुसारं कार्तिगैमासे पतति ।
एतत् भवति यस्मिन् दिने चन्द्रः कार्तिगै नक्षत्रेण सह संरेखितः भवति । तमिलनाडुदेशे १० दिवसान् यावत् अयं उत्सवः आचर्यते । सर्वे जनाः नववस्त्राणि धारयन्ति, विना चिन्ताम् अपि रमन्ते । ते उपहारविनिमयं कुर्वन्ति, उत्सवे सर्वैः बन्धुभिः सह मिलितुं प्रयतन्ते च। जनाः मन्यन्ते यत् अस्मिन् दिने भगवान् शिवः तिरुवन्नामलैपर्वतेषु प्रादुर्भूतः अभवत् तथा च ते पर्वतस्य शिखरस्य उपरि विशालं अग्निम् प्रज्वाल्य एतत् चिह्नयन्ति | घृतं कर्पूरं च प्रज्वलितं विशालं अग्निं प्रज्वलितं भवति तथा च जनाः अन्नमलयर्कु आरोहरा इति उद्घोषयन्ति। अस्मिन् दिने मेला अपि भवति यत् मुख्या आकर्षणस्थानेषु अन्यतमम् अस्ति ।
3w88z70k32v94vct2o66afx1ihpd6i8
सदस्यसम्भाषणम्:Yqazk
3
79476
469910
2022-08-07T12:15:08Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Yqazk}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १२:१५, ७ आगस्ट् २०२२ (UTC)
o4nqyjqxefni425lxo196vlhgnqioz9
सदस्यसम्भाषणम्:Mehek Mansuri09
3
79477
469911
2022-08-07T12:21:42Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Mehek Mansuri09}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १२:२१, ७ आगस्ट् २०२२ (UTC)
rqdzmaqs0a4sbbukr1pjy1yinebtg3c
सदस्यसम्भाषणम्:Om Fadse
3
79478
469912
2022-08-07T15:01:34Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Om Fadse}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १५:०१, ७ आगस्ट् २०२२ (UTC)
c4vqhixqqy4vdaa25i49eoyq9dwkmhf
सदस्यसम्भाषणम्:Brightblueskies
3
79479
469915
2022-08-07T21:35:30Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Brightblueskies}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> २१:३५, ७ आगस्ट् २०२२ (UTC)
hmax4s2v07e8t47a6jdlnm8i1j5t3s3
सदस्यसम्भाषणम्:शून्यतानन्द
3
79480
469916
2022-08-07T21:52:55Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=शून्यतानन्द}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> २१:५२, ७ आगस्ट् २०२२ (UTC)
ex27c7tdb1pv4zncwbr5cn7i09nphpt
सदस्यसम्भाषणम्:Visuddha555555
3
79481
469917
2022-08-08T03:05:50Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Visuddha555555}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०३:०५, ८ आगस्ट् २०२२ (UTC)
bph64qoiyai7lqb2mzaqscjwc4s5c4h
सदस्यसम्भाषणम्:Saaty121
3
79482
469921
2022-08-08T06:39:44Z
MdsShakil
32070
MdsShakil इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Saaty121]] पृष्ठं [[सदस्यसम्भाषणम्:Mahbubslt]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Saaty121|Saaty121]]" का नाम "[[Special:CentralAuth/Mahbubslt|Mahbubslt]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ।
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यसम्भाषणम्:Mahbubslt]]
mxacwzpt4eq4u2vf94smihl49j6gcov
सदस्यसम्भाषणम्:Mernealkor
3
79483
469922
2022-08-08T06:43:39Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Mernealkor}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०६:४३, ८ आगस्ट् २०२२ (UTC)
0j70qnq8wjgocfds1xuw2ew0k00o9v2
सदस्यसम्भाषणम्:Anubhav Aryavartian
3
79484
469923
2022-08-08T07:24:23Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Anubhav Aryavartian}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०७:२४, ८ आगस्ट् २०२२ (UTC)
01d41rveit7cnl6ehx1dkdu1tsm4a6f
सदस्यसम्भाषणम्:BenutzerWalter
3
79485
469924
2022-08-08T08:10:37Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=BenutzerWalter}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०८:१०, ८ आगस्ट् २०२२ (UTC)
k13awrfz9ggpxlup45al2unogbh9xty