विकिपीडिया sawiki https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.23 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिपीडिया विकिपीडियासम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता सदस्यः:2110175chinthala charvee/प्रयोगपृष्ठम् 2 76825 470000 467365 2022-08-13T14:23:56Z 2110175chinthala charvee 34063 wikitext text/x-wiki रूसीसंस्कृतेः राष्ट्रस्य इतिहासेन, तस्य भौगोलिकस्थित्या, तस्य विशालविस्तारेण, धार्मिकसामाजिकपरम्पराभिः, पाश्चात्यप्रभावेन च निर्मितवती अस्ति यूरोपीयचिन्तनस्य विकासे रूसीलेखकाः दार्शनिकाः च महत्त्वपूर्णां भूमिकां निर्वहन्ति ।[२][३] रूसीजनाः शास्त्रीयसङ्गीतम्,[४] बैले,[५] क्रीडा,[६] चित्रकला,[७] चलच्चित्रं च बहु प्रभावितवन्तः ।[८] विज्ञान-प्रौद्योगिकी-अन्तरिक्ष-अन्वेषणे च राष्ट्रेण अग्रणी-योगदानं कृतम् अस्ति । रूसदेशस्य १६० जातीयसमूहाः केचन १०० भाषाः वदन्ति ।[११] २००२ तमे वर्षे जनगणनानुसारं १४२.६ मिलियनं जनाः रूसीभाषां वदन्ति, तदनन्तरं तातारभाषां ५३ लक्षं, युक्रेनीभाषा च १८ लक्षं जनाः वदन्ति ।[१२] रूसीभाषा एकमात्रं आधिकारिकराज्यभाषा अस्ति, परन्तु संविधानेन व्यक्तिगतगणराज्येभ्यः रूसीभाषायाः पार्श्वे स्वदेशीयभाषां सह-आधिकारिकं कर्तुं अधिकारः दत्तः अस्ति ।[१३] व्यापकप्रसारस्य अभावेऽपि रूसीभाषा सम्पूर्णे रूसदेशे एकरूपा अस्ति । रूसीभाषा यूरेशियादेशस्य भौगोलिकदृष्ट्या सर्वाधिकं व्यापकभाषा अस्ति तथा च सर्वाधिकं प्रचलिता स्लावभाषा अस्ति ।[१४] रूसीभाषा इन्डो-यूरोपीयभाषापरिवारस्य अन्तर्गतः अस्ति तथा च पूर्वस्लाविकभाषासु जीवितानां सदस्यानां मध्ये एकः अस्ति; अन्ये बेलारूसीयाः युक्रेनीयाः च (संभवतः च रुसिन्) भवन्ति । पुरातनपूर्वस्लाविकभाषायाः (पुराणरूसीभाषायाः) लिखितानि उदाहरणानि १० शताब्द्याः आरभ्य प्रमाणितानि सन्ति ।[१५] विश्वस्य चतुर्थांशतः अधिकं वैज्ञानिकसाहित्यं रूसीभाषायां प्रकाश्यते । रूसीभाषा सार्वभौमज्ञानस्य कोडिंग्-भण्डारणस्य च साधनरूपेण अपि प्रयुक्ता भवति-विश्वस्य सर्वासु सूचनासु ६०–७०% आङ्ग्लभाषायां रूसीभाषायां च प्रकाशिता भवति ।[१६] एषा भाषा संयुक्तराष्ट्रसङ्घस्य षट् राजभाषासु अन्यतमा अस्ति । रूसीवास्तुकलानां इतिहासः प्राचीनस्लावजनानाम् प्रारम्भिककाष्ठशिल्पभवनैः आरभ्यते, कीवानरूसस्य चर्चवास्तुकला च।[६१] कीवान् रुस्' इत्यस्य ईसाईकरणस्य अनन्तरं कतिपयानि शताब्दानि यावत् तस्य प्रभावः मुख्यतया बाइजान्टिनसाम्राज्येन अभवत् ।[६२] अरस्तू फियोरावन्ति इत्यादयः इटालियनवास्तुविदः रूसदेशे पुनर्जागरणकालस्य प्रवृत्तिम् आनयन्ति स्म ।[६३] १६ शताब्द्यां अद्वितीयतम्बूसदृशानां चर्चानाम् विकासः अभवत्; तथा च प्याजगुम्बजस्य परिकल्पना, यत् रूसीवास्तुकलानां विशिष्टं लक्षणम् अस्ति ।[६४] १७ शताब्द्यां मास्को-नगरे, यारोस्लाव्-नगरे च अलङ्कारस्य "अग्निशैली" प्रफुल्लिता, क्रमेण १६९० तमे दशके नारिश्किन्-बारोक्-चलच्चित्रस्य मार्गः प्रशस्तः मातृयोष्का गुडिया रूसी नीड बनाने वाली गुड़िया है। मातृयोष्कपुतलीनां समुच्चयस्य काष्ठाकृतिः भवति यत् विच्छिद्य अन्यत् समानप्रकारस्य किन्तु अन्तः किञ्चित् लघुतरं आकृतिं प्रकाशयितुं शक्यते अस्य क्रमेण अन्तः अन्यत् किञ्चित् लघुतरं आकृतिः अस्ति इत्यादि । नेस्टेड् आकृतीनां संख्या प्रायः षड् वा अधिकानि भवन्ति । आकारः प्रायः बेलनाकारः भवति, शिरस्य कृते उपरि गोलाकारः, अधः प्रति क्षीणः च भवति, परन्तु अन्यत् अल्पम् । पुतलीनां अत्यन्ताः न सन्ति, (चित्रितानि व्यतिरिक्तानि)। यथार्थकला प्रत्येकस्य पुतलीचित्रे अस्ति, यत् अत्यन्तं विस्तृतं भवितुम् अर्हति । विषयः प्रायः पारम्परिकवेषधारिणः कृषकबालिकाः भवन्ति, परन्तु प्रायः किमपि भवितुम् अर्हति; यथा, परिकथाः अथवा सोवियतनेतारः। रूसीहस्तशिल्पस्य अन्येषु रूपेषु खोखलोमा, डिम्कोवो खिलौना, गझेल्, झोस्टोवो चित्रकला, फिलिमोनोव् खिलौनानि, पिसाङ्का, पावलोवो पोसाद शालः, रुश्निकः, पलेखः च सन्ति । रूसी-कलाकारानाम् अन्तर्राष्ट्रीयभूमिका, दर्जा च दातुं १७५७ तमे वर्षे रूसी-कला-अकादमी-संस्थायाः निर्माणं कृतम् । अकादमीतः उल्लेखनीयचित्रचित्रकाराः इवान आर्गुनोव, फ्योदोर रोकोटोव, दिमित्री लेवित्स्की, व्लादिमीर् बोरोविकोव्स्की च सन्ति । १९ शताब्द्याः आरम्भे यदा नवशास्त्रीयवादः रोमान्टवादः च प्रफुल्लितः तदा प्रसिद्धाः शैक्षणिककलाकाराः पौराणिकविषयेषु बाइबिलविषयेषु च ध्यानं दत्तवन्तः, यथा कार्ल ब्रिउलोवः, अलेक्जेण्डर् इवानोवः च । रूसीजनानाम् लोकसङ्गीतस्य विशिष्टाः परम्पराः सन्ति । विशिष्टानि जातीयरूसीवाद्ययन्त्राणि गुस्ली, बलालाइका, झालेइका, बलालाइका कॉन्ट्राबेस्, बायन अकॉर्डियन, जिप्सी गिटारः, गर्मोष्का च सन्ति । रूसीशास्त्रीयरचयितासु लोकसङ्गीतस्य महत् प्रभावः आसीत्, आधुनिककाले च एतत् लोकप्रियलोकसमूहानां सङ्ख्यायाः प्रेरणास्रोतः अस्ति, येषु सर्वाधिक प्रमुखाः सन्ति गोल्डन् रिंग्, उराल्स् नेशन कोयर, ल्युड्मिला ज़िकिना रूसी लोकगीतानि, तथा च सोवियतयुगस्य देशभक्तिगीतानि विश्वप्रसिद्धस्य रेड आर्मी गायनसमूहस्य अन्येषां लोकप्रियरूसीसमूहानां च रेपर्टरी-समूहस्य अधिकांशं भवति । g48ay1jpk6mv2aybxw67eeuijrqaxwp सदस्यः:2110684rakshitham/प्रयोगपृष्ठम् 2 76919 470004 467382 2022-08-14T06:19:51Z 2110684rakshitham 32931 wikitext text/x-wiki असम की संस्कृति एवं परम्परा असम विविधसंस्कृतीनां मिलनस्थलम् अस्ति । असम-राज्यस्य मोहक-राज्यस्य जनाः मंगोलोइड्, इन्डो-बर्मी, इन्डो-ईरानी, आर्य इत्यादीनां विविधजातीय-समूहानां अन्तरमिश्रणम् अस्ति । असमिया संस्कृतिः दीर्घकालीन आत्मसातप्रक्रियायाः माध्यमेन विकसितानां एतेषां सर्वेषां जातिषु समृद्धा विदेशीया च टेपेस्ट्री अस्ति। असमराज्यस्य मूलनिवासिनः "असोमिया" (असमी) इति नाम्ना प्रसिद्धाः सन्ति, या असमस्य राज्यभाषा अपि अस्ति । राज्ये बहुसंख्याकाः जनजातयः सन्ति, ये प्रत्येकं स्वपरम्परायां, संस्कृतिषु, वेषभूषायां, विदेशीयजीवनपद्धत्या च विशिष्टाः सन्ति । असम में बोडो, कचारी, करबी, मिरी, मिशिमी, राभा, आदि विविध जनजातियाँ सह-अस्तित्व में हैं; अधिकांशजनजातीनां स्वकीयाः भाषाः सन्ति यद्यपि असमियाभाषा राज्यस्य प्रमुखा भाषा अस्ति । असमियानां बहुसंख्यकं वैष्णवाः (हिन्दुधर्मस्य एकः सम्प्रदायः) अस्ति । वैष्णव मूर्तिपूजा में विश्वास नहीं करते हैं तथा "नामकीर्तन" करते हैं, जहाँ भगवान् विष्णु की महिमा का पाठ किया जाता है। असम के सांस्कृतिक ताना-बाना को प्रभावित करने वाली दो महत्वपूर्ण सांस्कृतिक एवं धार्मिक संस्थाएं : "सत्राणि", धार्मिक-सांस्कृतिक-अभ्यासस्य स्थलं यत् ४०० वर्षाणाम् अधिककालं यावत् अस्तित्वं प्राप्नोति तथा च "नामघरम्", प्रार्थनागृहम् । ग्रामवासी सामान्यतः "नामघर" नामक एक स्थानीय भक्ति-पूजा केन्द्र के सदस्यता के आधार पर संबद्ध होते हैं। ग्रामाः प्रायः विशिष्टजातीयानां कुटुम्बैः निर्मिताः भवन्ति । असमे जातिव्यवस्था यद्यपि वर्तते तथापि भारतस्य अन्येषु भागेषु इव न प्रख्याता । अन्ये धर्माः यथा बौद्धधर्मः, ईसाईधर्मः, हिन्दुधर्मः, इस्लामधर्मः इत्यादयः अपि असमदेशे प्रचलन्ति । असमस्य राज्यमहोत्सवः सः बिहुः अस्ति यः जाति-पंथ-धर्मं न कृत्वा सर्वैः असमीयैः महता धूमधामया भव्यता च एकवर्षे त्रिधा आचर्यते । अत्र विविधाः तत्त्वानि सन्ति येषां उपयोगेन मान्यताः, भावनाः, गौरवः, अस्मिता इत्यादीनां प्रतिनिधित्वं क्रियते तथा च असमीयसंस्कृतौ महत्त्वपूर्णाः प्रतीकात्मकतत्त्वानि मन्यन्ते। असोमिया"गमुचा", "जापी", "तमुलपान" तथा "क्सोराई" इति क्विन्टेस्सेन्सील् प्रतीकाः सन्ति । "मेखेला चदोर" इति नाम्ना महिलाभिः धारिताः पारम्परिकाः परिधानाः, असमियाभूषणाः अपि असमीयसंस्कृतेः अभिन्नः भागः भवन्ति । 1. गमुचः - "गमुचा" असमियाजनानाम् अत्यन्तं सुलभतया ज्ञातुं शक्यमाणानां सांस्कृतिकप्रतीकानां मध्ये एकम् अस्ति तथा च प्रायः सर्वेषां सामाजिकधार्मिक-अनुष्ठानानां अभिन्नः भागः अस्ति । असमदेशे सामान्यतया अभिनन्दनार्थं प्रयुक्तः मानदवस्त्रखण्डः इति मन्यते । "गमुचा" इति कपासहस्तवस्त्रस्य श्वेतस्य आयताकारस्य खण्डस्य खण्डः यस्य त्रयः पार्श्वेषु मुख्यतया रक्तसीमा भवति, चतुर्थे च रक्तवर्णेन बुनाति (लालस्य अतिरिक्तं अन्यवर्णाः अपि उपयुज्यन्ते) अनेकेषु उपयोगेषु स्थापितः भवति । तौल्यरूपेण, कटिपटरूपेण वा कटिपटरूपेण वा उपयुज्यते; एकः बिहुनर्तकः तत् शिरसि ग्रन्थिरूपेण वेष्टयति, तत् अपि प्रार्थनाभवने कण्ठे लम्बयित्वा सामाजिकपदवीं वा सम्मानं वा सूचयितुं स्कन्धे क्षिप्तं भवति । "गमुचा"s", "बिहुवान्" इति अपि ज्ञायन्ते, प्रेमस्य चिह्नरूपेण बिहू-समये अर्पिताः भवन्ति । महत्त्वपूर्णतया "गमुचः" सर्वैः समानरूपेण प्रयुक्तः भवति, धार्मिकजातीयपृष्ठभूमिं न कृत्वा । 2. तमूल पान - "तमूल पाण" (अरेका अखरोट एवं सुपारी के पत्ते) या गुआपन को भक्ति, सम्मान एवं मैत्री के प्रस्ताव माना जाता है। अतिथयः "बोटा" इति पारम्परिकघण्टाधातुरूपेण "तमूलपान" इति सम्मानचिह्नरूपेण परोक्ष्यन्ति । "तमूल पान" चबाने एक प्रकार का उच्च एवं अच्छा महसूस कारक देता है। "तमूल पान" असमिया जनता के सभी सामाजिक एवं धार्मिक अनुष्ठानों का अभिन्न अंग है। पुरातनपरम्परा अस्ति, अनादिकालात् एव अनुसृता अस्ति। 3. बिहु - बिहु असम का सबसे लोकप्रिय लोकनृत्य है। बिहुउत्सवस्य समये युवानः बालकैः बालिकाभिः च बिहुनृत्यः क्रियते ये यौवनस्य अनुरागं, प्रजनन-उत्साहं, आनन्दं च प्रतिनिधियन्ति । द्रुतनृत्यपदैः , द्रुतहस्तगतिभिः च अस्य लक्षणम् । नर्तकाः पारम्परिकं रङ्गिणं असमीयवस्त्रं धारयन्ति। नृत्यों में "ढोल" (ढोलक), पेपा, गोगना, बान्ही(बांसुरी) आदि वाद्ययंत्रों के साथ होता है । यद्यपि बिहुनृत्यस्य उत्पत्तिः अज्ञाता अस्ति तथापि प्रथमं आधिकारिकं समर्थनं तदा उद्धृतम् अस्ति यदा अहोमराजः रुद्रसिंहः रोङ्गलीबिहू-अवसरस्य अवसरे १६९४ तमे वर्षे कदाचित् रंगहरक्षेत्रेषु बिहुनर्तकान् प्रदर्शनार्थम् आमन्त्रितवान् । 4. झुमूर नृत्य - असमदेशे निवासस्य शताधिकवर्षेभ्यः व्यतीते चायजनजातयः "चः बगनार जुमुर नाच" इति नृत्यस्य संश्लेषितं रूपं विकसितवन्तः । एतत् सुन्दरं नृत्यं द्रष्टुं शक्यते । कस्मिन् अपि चायोद्याने आगन्तुकः एतत् नृत्यं सुलभतया द्रष्टुं शक्नोति । चायजनजातीषु "झुमूरनाच्" इति संश्लेषितं नृत्यरूपं भवति, यत् बालिकाः बालकाः च मिलित्वा, अथवा कदाचित् बालिकाः एव, परस्परं कटिभागं दृढतया संगृह्य पादकार्यस्य सटीकतापूर्वकं कुर्वन्ति । 5. असम में संगीत - अनेकजातीयसमूहानां, भिन्नसंस्कृतीनां च गृहं कृत्वा असम-नगरं लोकसङ्गीतेन समृद्धम् अस्ति । पारम्परिकवाद्ययन्त्रेषु "पेपा" इति महिषस्य शृङ्गात् निर्मितं वाद्ययंत्रं, विभक्तवेणुना निर्मितं वाद्ययन्त्रं "भोलुका बाहोर टोका" च अस्ति । "ढोल" अपि बिहुनृत्ये प्रयुक्तं महत्त्वपूर्णं क्विन्टेस्सेन्सिल् च वाद्ययंत्रम् अस्ति । ढोल" इव वाद्ययन्त्राणि विश्वस्य प्रायः प्रत्येकस्मिन् संस्कृतिषु दृश्यन्ते तथापि असमियायाः "ढोल"अथवा "पातीढोल" इत्यस्य लघु आकारेण विशिष्टता अस्ति तथा च तुल्यकालिकरूपेण उच्चैः ध्वनिः उत्पद्यते । एतेषां बिहुगीतेषु, नृत्येषु, बहुधा प्रयोगः भवति, आधुनिककालस्य सङ्गीतस्य अपि भागः अभवत् । 6. असम का व्यंजन - असमियाभाषायां चायः अथवा "साह" असमियाभोजनस्य अनिवार्यः भागः अस्ति । पारम्परिक असमिया प्रातःभोजने "जोल्पान" "पीठा" च भवति । "जोल्पान" के कुछ प्रकार बोरा साउल (चिपचिपा चावल की एक किस्म), कोमल साउल, क्सन्दोह, चिरा, मुरी, अखोई, सुंगा साउल आदि हैं , उष्णक्षीरदधिगुडदधिऋतुपक्वफलैः सह भक्षितम् । चावल के आटा, कसा हुआ नारियल, शर्करा, गुड़ आदि से बिहू के समय विशेष रूप से पिठा's एवं लारू'स या लाडू' बनाये जाते हैं । असमिया थाली साधारण वाष्पयुक्त तण्डुल, मसूर तैयारी या "डाल", एक मिश्रित शाक प्रायः "लबरा" कहते हैं, एक किस्म के "पिटिका's" या मसले हुए आलू, गोरा, टमाटर आदि, एक शुष्क सब्जी तैयारी जो छोटे आलू या "सोरु आलू" के साथ बनाया जाता है, लौकी, कटु लौकी, केला फूल, लाइ शआक् के साथ बना एक पत्तेदार सब्जी तैयारी, फिद्द्ले हेअद् फ़ेर्न्स् या ढेकिया शआक् , कोसु शआक् या कोलोकासिया के पत्ते आदि । असमियाभोजनस्य समापनम् सामान्यतया "तमूलपान" इत्यस्य चर्वणेन भवति यत् मूलतः सुपारीपत्रस्य, खाद्यचूनपाषाणस्य, तम्बाकूस्य च संयोजनेन खादितस्य सुपारीस्य खण्डाः भवन्ति 82b9hmmvit9rvjh3eqy1koavrzr3igw सदस्यः:2140474karishma/प्रयोगपृष्ठम् 2 77044 470007 467292 2022-08-14T10:06:43Z 2140474karishma 32978 wikitext text/x-wiki [[File:Karishma.jpg|thumb|]] मम नाम करिष्म अस्ति | मम जन्मदिवस्य ०१ जुल्य २००३ अस्ति|अहं अष्टादश वर्षस्य अस्ति | मम जन्मस्थालः कर्नाटक अस्ति | अहं बी.स.सी (BSc) कक्षायां पठामि |मम विध्यलयः नाम च्रिस्त उनिवेर्सित्य अस्ति । मम विध्यलयः अति सुंदरं अस्ति | मम मातुः नाम कवेरंम अस्ति | मम पितुः नाम अयप्प अस्ति|मम गृहे चत्वारः जनाः सन्ति | मम माता गृहिणी अस्ति सा गृहे अस्माकं कार्याणि करोति अस्ति |मम पिता सूचिका अस्ति |मम भगिन्याः नाम हरिणी अस्ति | यत्र गृहस्य सर्वे सदस्याः मिलित्वा वसन्ति परस्परं सम्मानं स्नेहं कुर्वन्ति | अहं मम कुटुम्भम् अतीव स्न्निहामि |अहं मम जनकस्य पाकं बहु इछामि |मम प्रियं मित्रं धारिणी अस्ति | अहं बेङ्गलुरु नगरे वसामि | मम पिज्जा बहु रोचते | मम गणितशास्त्रम् बहु रोचते | अहं एका आदर्श छात्रा अस्मि | मम प्रियः वर्णः नीलः अस्ति |मह्यं चित्रकला बहु रोचते | अहं नायिका भवितुम इछामि |अहं प्रातः उतिष्ठामि तदा व्यायांम करोमि | अहं सायन्काले अध्यायनं करोमि | अहं सायं नववादने दुरदर्शनं पश्यामि भोजनं च गृहणामि | अहं शायनात् पूर्व प्रार्थनां करोति |मम मातृभाषा कुर्गी अस्ति | मम समुद्रतीरं ऊर्मिकः दृष्टवा अतीव संतोषम अनुभवति | मम महान् नीलःनीलः आकाशः बहु रोचते | मम प्रियः खगः मयूरः अस्ति | मयूरः भारतस्य राष्ट्रियखगः अस्ति | मयूरस्य नृत्यं अतीव मनोहारं , सुन्दरं अस्ति | मम श्वान बहु रोचते | मम विश्व सर्वे यात्रा करोमि | मम पटललान क्रीडा मह्यम् अतीव रोचते | धन्यवादः https://en.m.wikipedia.org/wiki/Christ_University https://en.m.wikipedia.org/wiki/Kodagu_district https://en.wikipedia.org/wiki/Dog कोविड-१९ मम विषयः कोविड-१९ विषये अस्ति | कोरोना वायरस: एक: विश्वव्यापी संक्रामक रोगः अस्ति। कोरोना वायरस, सामान्यतः कोविद् १९ इति उच्यते, संक्रामकरोगः अस्ति। एषः नूतनः विषाणुः अस्ति यः समग्रं विश्वं दुर्गतिम् अयच्छति। अस्य उत्पत्ति चीन देशस्य वुहान नगरात् अभवत्। कोरोना नामक संक्रामक रोगस्य प्रकोपः अति भयावहः अस्ति। विश्वस्य समस्त राष्ट्रा: कोरोना नामक संक्रामक रोगेण ग्रसिताः सन्ति। अस्माकं भारतदेश: अपि कोरोना संक्रमणेन ग्रसित: अस्ति। कोरोना संक्रामक रोग: मानवेषु श्वासनलिकासु संक्रमणम् कुर्वति।विश्व स्वास्थ्य सङ्घटनेन् (WHO) अस्य संक्रामक रोगस्य नाम् कोविद् १९ (Covid – 19) दत्तम् । एतत् संक्रमणं शीघ्रमेव एकस्मात् नरात् अपरं नरं प्रतिगच्छति | २०२० तमस्य वर्षस्य मार्चमासे “विश्वस्वास्थ्य संघटनं कोरोना इति आख्यं रोगं “महामारी” इति नाम्ना उद्घोषितवान्। इदानीं सम्पूर्णे विश्वे प्रसृता अस्ति । कोविद् १९ लक्षणं अत्यन्तं सौम्यतः तीव्रपर्यन्तं भवितुं शक्नोति। केषाञ्चन जनानां लक्षणं नास्ति । संक्रमितस्य श्वासेन वा कासेन वा एषः विषाणुः प्रसृतः भवति | ज्वरः, शुष्ककासः, श्वासप्रश्वासयोः क्षयः च लक्षणं भवति । एतेषां लक्षणानाम् अतिरिक्तं १९ रोगिषु श्रान्तता, कण्ठवेदना, मांसपेशीवेदना, स्वादस्य हानिः, गन्धः च अपि दृष्टाः | वयं जानीमः यत् अस्य रोगस्य चिकित्सायै अद्यापि कोऽपि समुचितः औषधः विकसितः नास्ति। निवारणमेव चिकित्सा, वयं किमपि न कर्तुं शक्नुमः। वर्तमाने कोरोना संक्रामक रोगस्य रोगद्रव्यनिवेशनं (वैक्सीन) सर्वत्र उपलब्धः अस्ति। भारतदेशे अपि कोरोना संक्रमणात् सुरक्षायै रोगद्रव्यनिवेशनं उपलब्ध: । परन्तु कोरोना रोगात् सुरक्षा एव अतिउत्तमम् उपाय अस्ति। कोरोना संक्रमणात् सुरक्षायै गृहम् तिष्ठम् अति उत्तमम् अस्ति। सर्वदा द्विगजस्य सामाजिक अंतरम् मुखसंरक्षकं आवरणम् प्रयोगं च अनिवार्यम् । संचारमाध्यमेन व्यक्तितः व्यक्तिं प्रति प्रसरति। वयं पुनः पुनः स्व हस्तं मुखं च प्रक्षालयेत्। कोरोना संक्रामक रोगात् मुक्त: सर्वे जनाः सहयोगं अति आवश्यकः अस्ति। नासिका मुखं च मुखौटं कृत्वा आच्छादयन्तु। साबुनेन सेनेटाइजरेण च नियमितरूपेण हस्तौ प्रक्षालयेत्। न्यूनातिन्यूनं ५ तः ६ पादपर्यन्तं दूरं स्थापयन्तु । नेत्र-नासिका-मुख-स्पर्शं वर्जयेत् । मनुष्येषु श्वसनरोगान् जनयति । किमपि खादन्तु यत् भवतः रोगप्रतिरोधकशक्तिं वर्धयति। भारतस्य प्रधानमंत्रीनां कुशल नेतृत्वे भारतीय चिकित्सकाः अस्मात् संक्रमणात् रक्षणाय रोधकौषधी निर्मित्तवन्तः। कोरोना संकटत्रानणार्थं स्वच्छता, मुखावरणं (मास्क )धारनीयं, हस्तौ फेलिनेन पुनः-पुनः प्रक्षालनीयौ आवश्यकं वर्तते। एतत् संक्रमण जन्याः अन्यापि रोगाः उत्पद्यन्ते। कोरोना विषयणी इयं खलु वैश्विक महामारी रूपा समस्या अस्ति। अतः अस्माभिः सर्वेरपि जागरूकै भवितव्यम्। कोविद् १९ इत्यस्य श्रृङ्खलां भङ्गयितुं सर्वकारेण लॉकडाउनस्य घोषणा कृता। अस्य कारणात् जनानां अनेकानां समस्यानां सामना कर्तव्यः अभवत् । ये श्रमिकाः अर्जयन्ति, दुःखं प्राप्नुवन्ति, खादन्ति च तेषां भोजनं समाप्तं भवति। आर्थिक-सामाजिक-शैक्षिक-कार्यक्रमाः दीर्घकालं यावत् निरुद्धाः सन्ति इति कारणेन तेषां कार्यं नास्ति । एतेन अस्माकं शिक्षायां भृशः प्रभावः अभवत् । जनाः स्वकार्यं, स्वव्यापारं च त्यक्तवन्तः। कोरोनावायरसः अस्माकं समक्षं गम्भीरतमसमस्यासु अन्यतमः अस्ति। सम्पूर्णे विश्वे जनाः। अस्माभिः यथाशीघ्रम् अस्मात् स्थितिः बहिः गन्तुम् आवश्यकम्। वयं मिलित्वा एतस्य महामारीयाः समाप्तिम् कर्तुं शक्नुमः। सा प्रार्थना। 28jkwtlwpu4q1uoa9rwg401k84rn517 470008 470007 2022-08-14T10:07:28Z 2140474karishma 32978 wikitext text/x-wiki [[File:Karishma.jpg|thumb|]] मम नाम करिष्म अस्ति | मम जन्मदिवस्य ०१ जुल्य २००३ अस्ति|अहं अष्टादश वर्षस्य अस्ति | मम जन्मस्थालः कर्नाटक अस्ति | अहं बी.स.सी (BSc) कक्षायां पठामि |मम विध्यलयः नाम च्रिस्त उनिवेर्सित्य अस्ति । मम विध्यलयः अति सुंदरं अस्ति | मम मातुः नाम कवेरंम अस्ति | मम पितुः नाम अयप्प अस्ति|मम गृहे चत्वारः जनाः सन्ति | मम माता गृहिणी अस्ति सा गृहे अस्माकं कार्याणि करोति अस्ति |मम पिता सूचिका अस्ति |मम भगिन्याः नाम हरिणी अस्ति | यत्र गृहस्य सर्वे सदस्याः मिलित्वा वसन्ति परस्परं सम्मानं स्नेहं कुर्वन्ति | अहं मम कुटुम्भम् अतीव स्न्निहामि |अहं मम जनकस्य पाकं बहु इछामि |मम प्रियं मित्रं धारिणी अस्ति | अहं बेङ्गलुरु नगरे वसामि | मम पिज्जा बहु रोचते | मम गणितशास्त्रम् बहु रोचते | अहं एका आदर्श छात्रा अस्मि | मम प्रियः वर्णः नीलः अस्ति |मह्यं चित्रकला बहु रोचते | अहं नायिका भवितुम इछामि |अहं प्रातः उतिष्ठामि तदा व्यायांम करोमि | अहं सायन्काले अध्यायनं करोमि | अहं सायं नववादने दुरदर्शनं पश्यामि भोजनं च गृहणामि | अहं शायनात् पूर्व प्रार्थनां करोति |मम मातृभाषा कुर्गी अस्ति | मम समुद्रतीरं ऊर्मिकः दृष्टवा अतीव संतोषम अनुभवति | मम महान् नीलःनीलः आकाशः बहु रोचते | मम प्रियः खगः मयूरः अस्ति | मयूरः भारतस्य राष्ट्रियखगः अस्ति | मयूरस्य नृत्यं अतीव मनोहारं , सुन्दरं अस्ति | मम श्वान बहु रोचते | मम विश्व सर्वे यात्रा करोमि | मम पटललान क्रीडा मह्यम् अतीव रोचते | धन्यवादः https://en.m.wikipedia.org/wiki/Christ_University https://en.m.wikipedia.org/wiki/Kodagu_district https://en.wikipedia.org/wiki/Dog कोविड-१९ मम विषयः कोविड-१९ विषये अस्ति | कोरोना वायरस: एक: विश्वव्यापी संक्रामक रोगः अस्ति। कोरोना वायरस, सामान्यतः कोविद् १९ इति उच्यते, संक्रामकरोगः अस्ति। एषः नूतनः विषाणुः अस्ति यः समग्रं विश्वं दुर्गतिम् अयच्छति। अस्य उत्पत्ति चीन देशस्य वुहान नगरात् अभवत्। कोरोना नामक संक्रामक रोगस्य प्रकोपः अति भयावहः अस्ति। विश्वस्य समस्त राष्ट्रा: कोरोना नामक संक्रामक रोगेण ग्रसिताः सन्ति। अस्माकं भारतदेश: अपि कोरोना संक्रमणेन ग्रसित: अस्ति। कोरोना संक्रामक रोग: मानवेषु श्वासनलिकासु संक्रमणम् कुर्वति।विश्व स्वास्थ्य सङ्घटनेन् (WHO) अस्य संक्रामक रोगस्य नाम् कोविद् १९ (Covid – 19) दत्तम् । एतत् संक्रमणं शीघ्रमेव एकस्मात् नरात् अपरं नरं प्रतिगच्छति | २०२० तमस्य वर्षस्य मार्चमासे “विश्वस्वास्थ्य संघटनं कोरोना इति आख्यं रोगं “महामारी” इति नाम्ना उद्घोषितवान्। इदानीं सम्पूर्णे विश्वे प्रसृता अस्ति । कोविद् १९ लक्षणं अत्यन्तं सौम्यतः तीव्रपर्यन्तं भवितुं शक्नोति। केषाञ्चन जनानां लक्षणं नास्ति । संक्रमितस्य श्वासेन वा कासेन वा एषः विषाणुः प्रसृतः भवति | ज्वरः, शुष्ककासः, श्वासप्रश्वासयोः क्षयः च लक्षणं भवति । एतेषां लक्षणानाम् अतिरिक्तं १९ रोगिषु श्रान्तता, कण्ठवेदना, मांसपेशीवेदना, स्वादस्य हानिः, गन्धः च अपि दृष्टाः | वयं जानीमः यत् अस्य रोगस्य चिकित्सायै अद्यापि कोऽपि समुचितः औषधः विकसितः नास्ति। निवारणमेव चिकित्सा, वयं किमपि न कर्तुं शक्नुमः। वर्तमाने कोरोना संक्रामक रोगस्य रोगद्रव्यनिवेशनं (वैक्सीन) सर्वत्र उपलब्धः अस्ति। भारतदेशे अपि कोरोना संक्रमणात् सुरक्षायै रोगद्रव्यनिवेशनं उपलब्ध: । परन्तु कोरोना रोगात् सुरक्षा एव अतिउत्तमम् उपाय अस्ति। कोरोना संक्रमणात् सुरक्षायै गृहम् तिष्ठम् अति उत्तमम् अस्ति। सर्वदा द्विगजस्य सामाजिक अंतरम् मुखसंरक्षकं आवरणम् प्रयोगं च अनिवार्यम् । संचारमाध्यमेन व्यक्तितः व्यक्तिं प्रति प्रसरति। वयं पुनः पुनः स्व हस्तं मुखं च प्रक्षालयेत्। कोरोना संक्रामक रोगात् मुक्त: सर्वे जनाः सहयोगं अति आवश्यकः अस्ति। नासिका मुखं च मुखौटं कृत्वा आच्छादयन्तु। साबुनेन सेनेटाइजरेण च नियमितरूपेण हस्तौ प्रक्षालयेत्। न्यूनातिन्यूनं ५ तः ६ पादपर्यन्तं दूरं स्थापयन्तु । नेत्र-नासिका-मुख-स्पर्शं वर्जयेत् । मनुष्येषु श्वसनरोगान् जनयति । किमपि खादन्तु यत् भवतः रोगप्रतिरोधकशक्तिं वर्धयति। भारतस्य प्रधानमंत्रीनां कुशल नेतृत्वे भारतीय चिकित्सकाः अस्मात् संक्रमणात् रक्षणाय रोधकौषधी निर्मित्तवन्तः। कोरोना संकटत्रानणार्थं स्वच्छता, मुखावरणं (मास्क )धारनीयं, हस्तौ फेलिनेन पुनः-पुनः प्रक्षालनीयौ आवश्यकं वर्तते। एतत् संक्रमण जन्याः अन्यापि रोगाः उत्पद्यन्ते। कोरोना विषयणी इयं खलु वैश्विक महामारी रूपा समस्या अस्ति। अतः अस्माभिः सर्वेरपि जागरूकै भवितव्यम्। कोविद् १९ इत्यस्य श्रृङ्खलां भङ्गयितुं सर्वकारेण लॉकडाउनस्य घोषणा कृता। अस्य कारणात् जनानां अनेकानां समस्यानां सामना कर्तव्यः अभवत् । ये श्रमिकाः अर्जयन्ति, दुःखं प्राप्नुवन्ति, खादन्ति च तेषां भोजनं समाप्तं भवति। आर्थिक-सामाजिक-शैक्षिक-कार्यक्रमाः दीर्घकालं यावत् निरुद्धाः सन्ति इति कारणेन तेषां कार्यं नास्ति । एतेन अस्माकं शिक्षायां भृशः प्रभावः अभवत् । जनाः स्वकार्यं, स्वव्यापारं च त्यक्तवन्तः। कोरोनावायरसः अस्माकं समक्षं गम्भीरतमसमस्यासु अन्यतमः अस्ति। सम्पूर्णे विश्वे जनाः। अस्माभिः यथाशीघ्रम् अस्मात् स्थितिः बहिः गन्तुम् आवश्यकम्। वयं मिलित्वा एतस्य महामारीयाः समाप्तिम् कर्तुं शक्नुमः। सा प्रार्थना। hgggriy583v02w4x4kjc825yp3zhklf 470009 470008 2022-08-14T10:10:19Z 2140474karishma 32978 wikitext text/x-wiki [[File:Karishma.jpg|thumb|]] मम नाम करिष्म अस्ति | मम जन्मदिवस्य ०१ जुल्य २००३ अस्ति|अहं अष्टादश वर्षस्य अस्ति | मम जन्मस्थालः कर्नाटक अस्ति | अहं बी.स.सी (BSc) कक्षायां पठामि |मम विध्यलयः नाम च्रिस्त उनिवेर्सित्य अस्ति । मम विध्यलयः अति सुंदरं अस्ति | मम मातुः नाम कवेरंम अस्ति | मम पितुः नाम अयप्प अस्ति|मम गृहे चत्वारः जनाः सन्ति | मम माता गृहिणी अस्ति सा गृहे अस्माकं कार्याणि करोति अस्ति |मम पिता सूचिका अस्ति |मम भगिन्याः नाम हरिणी अस्ति | यत्र गृहस्य सर्वे सदस्याः मिलित्वा वसन्ति परस्परं सम्मानं स्नेहं कुर्वन्ति | अहं मम कुटुम्भम् अतीव स्न्निहामि |अहं मम जनकस्य पाकं बहु इछामि |मम प्रियं मित्रं धारिणी अस्ति | अहं बेङ्गलुरु नगरे वसामि | मम पिज्जा बहु रोचते | मम गणितशास्त्रम् बहु रोचते | अहं एका आदर्श छात्रा अस्मि | मम प्रियः वर्णः नीलः अस्ति |मह्यं चित्रकला बहु रोचते | अहं नायिका भवितुम इछामि |अहं प्रातः उतिष्ठामि तदा व्यायांम करोमि | अहं सायन्काले अध्यायनं करोमि | अहं सायं नववादने दुरदर्शनं पश्यामि भोजनं च गृहणामि | अहं शायनात् पूर्व प्रार्थनां करोति |मम मातृभाषा कुर्गी अस्ति | मम समुद्रतीरं ऊर्मिकः दृष्टवा अतीव संतोषम अनुभवति | मम महान् नीलःनीलः आकाशः बहु रोचते | मम प्रियः खगः मयूरः अस्ति | मयूरः भारतस्य राष्ट्रियखगः अस्ति | मयूरस्य नृत्यं अतीव मनोहारं , सुन्दरं अस्ति | मम श्वान बहु रोचते | मम विश्व सर्वे यात्रा करोमि | मम पटललान क्रीडा मह्यम् अतीव रोचते | धन्यवादः https://en.m.wikipedia.org/wiki/Christ_University https://en.m.wikipedia.org/wiki/Kodagu_district https://en.wikipedia.org/wiki/Dog 59j400vq8rdoxy2sxp1bi2semwwlt8g सदस्यः:SRINIKETHAN.K.R 2130280/प्रयोगपृष्ठम् 2 77051 470001 467520 2022-08-13T14:45:29Z SRINIKETHAN.K.R 2130280 34218 (प्रवर्तमानम्) wikitext text/x-wiki phoiac9h4m842xq45sp7s6u21eteeq1 सदस्यः:2130993aksa 2 79526 470002 2022-08-13T18:32:30Z 2130993aksa 34844 [[· https://en.wikipedia.org/wiki/Sidney_Sheldon]] '''सिड्नी शेल्डन्''' सिड्नी शेल्डन् ( ११ फरवरी १९१७ – ३० जनवरी २००७) अमेरिकी लेखकः, निर्देशकः, निर्माता च आसीत्। सः इलिनोय-राज्यस्य शिकागो-नगरे स... नवीनं पृष्ठं निर्मितमस्ति wikitext text/x-wiki [[· https://en.wikipedia.org/wiki/Sidney_Sheldon]] '''सिड्नी शेल्डन्''' सिड्नी शेल्डन् ( ११ फरवरी १९१७ – ३० जनवरी २००७) अमेरिकी लेखकः, निर्देशकः, निर्माता च आसीत्। सः इलिनोय-राज्यस्य शिकागो-नगरे सिड्नी शेक्टेल्-नगरे जन्म प्राप्नोत् ।तस्य मातापितरौ, रूसीयहूदीवंशस्य, आशेर् "ओटो" शेक्टेल् (१८९४–१९६७),एकस्य आभूषणभण्डारस्य प्रबन्धिका,नताली मार्कस। १९६९ तमे वर्षे शेल्डन् इत्यनेन द नेक्ड् फेस् इति प्रथमः उपन्यासः लिखितः। अस्मिन् पुस्तके सर्वोत्तमप्रथम उपन्यासस्य वर्गे अमेरिकादेशस्य रहस्यलेखकानां एड्गर एलन पो पुरस्कारस्य नामाङ्कनं प्राप्तम् ।अवसादस्य समये सः विविधकार्येषु कार्यं कृतवान्, कोलोराडो-राज्यस्य डेन्वर्-नगरस्य पूर्व-उच्चविद्यालयात् स्नातकपदवीं प्राप्तवान् च ।पश्चात् सः द्वितीयविश्वयुद्धकाले सेनावायुसेनायाः शाखायां युद्धप्रशिक्षणसेवायां विमानचालकरूपेण सैन्यसेवायां नामाङ्कनं कृतवान् ।तस्य यूनिट् विघटितम्, परन्तु तस्य परिनियोजनात् पूर्वं स्वास्थ्यविषयाणां कारणात् सः मुक्तः अभवत् । शेल्डन् प्रथमवारं जेन् काउफ्मैन् हार्डिङ्ग् (१९४५–१९४६) इत्यनेन सह विवाहितः ।ततः ३० वर्षाणि यावत् जोर्जा कर्टराइट् इत्यनेन सह विवाहः अभवत्, सा मञ्चस्य चलच्चित्रस्य च अभिनेत्री पश्चात् आन्तरिकविन्यासकः अभवत् ।तेषां मैरी शेल्डन् इति कन्या आसीत्, सा अपि उपन्यासकारः अभवत् ।शेल्डन् इत्यनेन १९८९ तमे वर्षे लासवेगास्-नगरे पूर्वबाल-अभिनेत्री अलेक्जेण्ड्रा जॉयस् कोस्टोफ् इत्यस्याः विवाहः कृतः । १९३७ तमे वर्षे शेल्डन् हॉलीवुड्-नगरं गतः, तत्र सः पटकथासमीक्षां कृत्वा अनेकेषु बी-चलच्चित्रेषु सहकार्यं कृतवान् ।शेल्डन् एमजीएम स्टूडियो तथा पैरामाउण्ट् पिक्चर्स् इत्येतयोः कृते पटकथालेखनं निरन्तरं कुर्वन् ब्रॉडवे मञ्चस्य कृते संगीतलेखनं आरब्धवान् ।सः १९५९ तमे वर्षे ग्वेन् वर्डन् इत्यनेन अभिनीतस्य रेडहेड् इति सङ्गीतस्य कृते टोनी पुरस्कारं प्राप्तवान् ।तस्य अन्येषु मञ्चनाटकेषु ऐलिस इन् आर्म्स्, द किङ्ग् आफ् न्यूयॉर्क, द जज्, रोमन कैण्डल् च सन्ति ।केवलं रोमन कैण्डल् पुस्तकरूपेण प्रकाशितम् अस्ति। ब्रॉडवे इत्यत्र शेल्डन् इत्यस्य सफलतायाः कारणात् सः पुनः हॉलीवुड् आनयत्, यत्र तस्य प्रथमं कार्यं द बैचलर एण्ड् द बॉबी-सॉक्सर्,येन १९४७ तमे वर्षे सर्वश्रेष्ठमूलपटकथायाः अकादमीपुरस्कारः प्राप्तः।तस्य अन्येषु केचन लेखन-क्रेडिट्-मध्ये सोउथ् ओफ़् पनम,गम्ब्लिन्ग दौघ्तेर्स,डङ्गेरोउस् लद्य, बोर्रोवेद-हीरो, मर.दिस्त्रिच्त आत्तोर्नेय् इन थे चार्तेर चासे,अनेकानि च। सः दूरदर्शनस्य कृते कृतीः लिखितवान्, यत्र तस्य कृतयः २० वर्षाणां कालखण्डं व्याप्तवन्तः यस्मिन् सः द पैटी ड्यूक शो (१९६३–६६), आई ड्रीम आफ् जीनी (१९६५–७०), हार्ट टु हार्ट (१९७९–८४) इत्यादीनां निर्माणं कृतवान् । ५० वर्षाणि पूर्णानि कृत्वा सः मास्टर आफ् द गेम (१९८२), द अदर साइड आफ् मिडनाइट् (१९७३), रेज आफ् एन्जेल्स् (१९८०) इत्यादीनि सर्वाधिकविक्रयितानि रोमान्टिक-सस्पेन्स-उपन्यासानि लिखितुं आरब्धवान् ।तस्य १८ उपन्यासानां ५१ भाषासु ३० कोटिभ्यः अधिकाः प्रतियाः विक्रीताः सन्ति ।शेल्डन् सर्वकालिकस्य शीर्ष-१० सर्वाधिकविक्रयितकथालेखकानां मध्ये एकः इति निरन्तरं उद्धृतः अस्ति । पामस्प्रिंग्स्, कैलिफोर्निया-नगरस्य एकः निवासी[२८] शेल्डन् २००७ तमे वर्षे जनवरी-मासस्य ३० दिनाङ्के रन्चो मिराज्, कैलिफोर्निया-नगरस्य आइसनहावर-चिकित्साकेन्द्रे निमोनिया-रोगेण मृतः ।तस्य अवशेषाणां दाहसंस्कारः कृतः, भस्म वेस्टवुड् विलेज् मेमोरियल पार्क श्मशाने अन्त्येष्टिः अभवत् । शेल्डन् इत्यनेन द बैचलर एण्ड् द बॉबी-सॉक्सर, 1947 इत्यस्य कृते मौलिकपटकथालेखनस्य (१९४७) अकादमीपुरस्कारः प्राप्तः,एकः टोनी पुरस्कारः (१९५९) तस्य संगीतस्य रेडहेडस्य कृते, तथा च एनबीसी-सिटकॉम्-इत्यस्य,अहं जीनी इत्यस्य स्वप्नं करोमि, एनबीसी-सिटकॉम् इत्यादीनि अनेकानि च। fmf32r3271dpqpt4hw1r6yhms6z73qn सदस्यसम्भाषणम्:Johnathan wyatt 3 79527 470003 2022-08-14T01:02:00Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Johnathan wyatt}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०१:०२, १४ आगस्ट् २०२२ (UTC) 1qex0w7jzhdarn8ao3n947a66celck6 सदस्यसम्भाषणम्:SOUMYADEEP MAITI 13 3 79528 470005 2022-08-14T08:29:01Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=SOUMYADEEP MAITI 13}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०८:२९, १४ आगस्ट् २०२२ (UTC) sj595qkhdnh0feeshjotig4qlgot4hx सदस्यसम्भाषणम्:AnkitRathore29 3 79529 470006 2022-08-14T09:00:39Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=AnkitRathore29}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०९:००, १४ आगस्ट् २०२२ (UTC) 81txd7b7aigz6bep06hjzbbqlov8wz1