विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.23
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
नमीबिया
0
1465
470059
345784
2022-08-15T11:39:10Z
2400:ADC1:10C:C000:4941:A895:BB9D:AC96
/* External links */
wikitext
text/x-wiki
{{Infobox country
|conventional_long_name = Republic of Namibia
|native_name = <!--{{unbulleted list |{{native name|af|Republiek van Namibië}} |{{native name|de|Republik Namibia}}}}-->
|common_name = Namibia
|image_flag = Flag of Namibia.svg
|image_coat = Coat of Arms of Namibia.svg
|image_map = Location Namibia AU Africa.svg
|map_caption = {{map caption |countryprefix= |location_color=dark blue |region=Africa |region_color=dark grey |subregion=the [[African Union]] |subregion_color=light blue}}
|national_motto = "Unity, Liberty, Justice"
|national_anthem = "[[Namibia, Land of the Brave]]"<br />
|official_languages = [[English language|English]]
|regional_languages = {{unbulleted list |[[Afrikaans]] ([[lingua franca]]) |[[German language|German]] |[[Kwangali language|Rukwangali]] |[[Silozi]] |[[Setswana]] |[[Khoekhoe language|Damara/Nama]] |[[Herero language|Herero]] |[[Oshiwambo language|Oshiwambo]]}}
|ethnic_groups =
{{unbulleted list
| 49.8% [[Ovambo people|Ovambo]]
| 9.3% [[Kavango people|Kavango]]
| 7.5% [[Damara (people)|Damara]]
| 7.5% [[Herero people|Herero]]
| 6.4% [[Whites in Namibia|White]]
| 4.8% [[Nama people|Nama]]
| 4.1% [[Coloureds|Coloured]]
| 3.7% [[Caprivi Strip|Caprivian]]
| 2.9% [[San people|San]]
| 2.5% [[Basters]]
| 0.6% [[Tswana people|Tswana]]
| 0.9% others
}}
|ethnic_groups_year = 2000
|demonym = Namibian
|capital = [[Windhoek]]
|latd=22 |latm=34.2 |latNS=S |longd=17 |longm=5.167 |longEW=E
|largest_city = capital
|government_type = [[Unitary state|Unitary]] [[presidential system|presidential]] [[constitutional republic]]
|leader_title1 = [[List of Presidents of Namibia|President]]
|leader_name1 = [[Hifikepunye Pohamba]]
|leader_title2 = ''[[List of Presidents of Namibia|President-elect]]''
|leader_name2 = ''[[Hage Geingob]]''
|leader_title3 = [[Prime Minister of Namibia|Prime Minister]]
|leader_name3 = [[Hage Geingob]]
|area_rank = 34th
|area_magnitude = 1 E11
|area_km2 = 825,615
|area_sq_mi = 318,696 <!--Do not remove per [[WP:MOSNUM]]-->
|percent_water = negligible
|population_estimate = |population_estimate_rank = |population_estimate_year =
|population_census = 2,113,077<ref name=geo>{{cite web |url=http://www.geohive.com/cntry/namibia.aspx |title=GeoHive – Namibia population |publisher=GeoHive |accessdate=12 December 2013}}</ref>
|population_census_year = 2011
|population_density_km2 = 2.54
|population_density_sq_mi = 6.6 <!--Do not remove per [[WP:MOSNUM]]-->
|population_density_rank = 235th
|GDP_PPP = $18.800 billion<ref name=imf2>{{cite web |url=http://www.imf.org/external/pubs/ft/weo/2013/01/weodata/weorept.aspx?pr.x=19&pr.y=1&sy=2009&ey=2012&scsm=1&ssd=1&sort=country&ds=.&br=1&c=728&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a= |title=Namibia |publisher=International Monetary Fund |accessdate=17 April 2013}}</ref>
|GDP_PPP_rank =
|GDP_PPP_year = 2014
|GDP_PPP_per_capita = $8,577<ref name=imf2/>
|GDP_PPP_per_capita_rank =
|GDP_nominal = $13.064 billion<ref name=imf2/>
|GDP_nominal_year = 2014
|GDP_nominal_per_capita = $5,961<ref name=imf2/>
|legislature = [[Parliament of Namibia|Parliament]]
|upper_house = [[National Council (Namibia)|National Council]]
|lower_house = [[National Assembly (Namibia)|National Assembly]]
|sovereignty_type = Independence
|established_event1 = from [[South Africa]]
|established_date1 = 21 March 1990
|established_event2 = [[Constitution of Namibia|Constitution]]
|established_date2 = 12 March 1990
|Gini_year = 2009
|Gini_change = <!--increase/decrease/steady-->
|Gini = 59.7 <!--number only-->
|Gini_ref =<ref name=undppov>{{cite web|title=Economic Policy and Poverty Unit|url=http://www.undp.org.na/economic-policypoverty.aspx|publisher=UNDP Namibia|accessdate=10 September 2013}}</ref>
|Gini_rank =
|HDI_year = 2013<!-- Please use the year to which the data refers, not the publication year-->
|HDI_change = steady<!--increase/decrease/steady-->
|HDI = 0.624<!--number only-->
|HDI_ref = <ref name="HDI">{{cite web |url=http://hdr.undp.org/sites/default/files/hdr14-summary-en.pdf |title=2014 Human Development Report Summary |date=2014 |accessdate=27 July 2014 |publisher=United Nations Development Programme | pages=21–25}}</ref>
|HDI_rank = 127th
|currency = [[Namibian dollar]]
|currency_code = NAD
|country_code =
|time_zone = [[West Africa Time|WAT]]
|utc_offset = +1
|time_zone_DST = [[West Africa Summer Time|WAST]]
|utc_offset_DST = +2
|drives_on = [[Right- and left-hand traffic|left]]
|calling_code = [[+264]]
|cctld = [[.na]]
}}
'''नमीबिया''' अफ्रीका-महाद्वीपे दक्षिण-पश्चिमे देश: अस्ति.
==टिप्पणी==
{{reflist}}
== External links ==
* [https://etosha-app.com/ Namibia] from ''UCB Libraries GovPubs''
* {{dmoz|Regional/Africa/Namibia}}
* [http://www.ifs.du.edu/ifs/frm_CountryProfile.aspx?Country=NA Key Development Forecasts for Namibia] from [[International Futures]]
; Government
* [http://www.grnnet.gov.na Republic of Namibia] Government Portal
*[https://www.cia.gov/library/publications/world-leaders-1/world-leaders-n/namibia.html Chief of State and Cabinet Members]
; Education
* [http://www.polytechnic.edu.na Polytechnic of Namibia]
; Corruption
*[http://www.business-anti-corruption.com/country-profiles/sub-saharan-africa/namibia/snapshot.aspx Namibia Corruption Profile] from the [[Business Anti-Corruption Portal]]
; Tourism
* [http://www.etoshanationalpark.org/ Etosha National Park]
* [http://www.sossusvlei.org/ Sossusvlei]
; UN peacekeeping
* [http://knbsz.gov.hu/hu/letoltes/szsz/2013_1_spec.pdf UN peacekeeping in Namibia]
[[वर्गः:आफ्रिकाखण्डस्य राष्ट्राणि]]
[[वर्गः:विभिन्नदेशसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
mtc6unv0a061qc64opkp4ikr0wgudgn
अष्टाध्यायी
0
2133
470042
462878
2022-08-15T07:42:33Z
अनुनाद सिंह
9496
/* सम्बगद्धाः लेखाः */
wikitext
text/x-wiki
'''अष्टाध्यायी''' पाणिनेः रचना वर्तते। व्याकरणसूत्रैः ग्रथितस्यास्य ग्रन्थस्य अष्टौ अध्यायाः सन्ति, अतः ग्रन्थस्यास्य अष्टाध्यायी इति नाम।
==निर्वचनम्==
अष्टभिः अध्यायैः समन्विता, सूत्रात्मिका च महर्षिणा पाणिनिना विरचिता 'अष्टाध्यायी',इति जगत्प्रसिद्धः संस्कृतव्याकरणग्रन्थः अस्ति । अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते अयं ग्रन्थः । एवं श्रूयते यत् ताण्डवनृत्यानन्तरं शिवः स्वढक्कां चतुर्दशवारं वादयाञ्चकार । ततः 'अ इ उ ण्' इत्यादीनि चतुर्दश सूत्राणि निर्गतानि । तानि महेश्वरप्रदत्तानि आसन् । अतः एव "महेश्वरादागतानि माहेश्वराणि" [[माहेश्वरसूत्राणि]] इति कथ्यन्ते । तेषाम् आधारेण एव पाणिनिः '''अष्टाध्यायी''' इति व्याकरणग्रन्थं लिलेख । अस्मिन् ग्रन्थे अष्टौ अध्यायाः सन्ति । अतः एव 'अष्टाध्यायी' इति अस्ति । प्रत्येकमध्याये चत्वारः पादाः भवन्ति । आहत्य अष्टाध्याय्यां ३२ पादाः सन्ति । अष्टाध्याय्यां व्याकरणस्य उपचतुस्सहस्रं(प्रायः३९६५) सूत्राणि सन्ति ।
== अष्टाध्यायीस्थसूत्राणां सङ्ख्या ==
कथ्यते हि पाणिनीयसंहितायां ३९९६ सूत्राणि सन्तीति यथोक्तम् -
'''त्रीणि सूत्रसहस्राणि तथा नवशतानि च ।'''
'''पष्णवतिश्च सूत्राणां पाणिनिः कृतवान् स्वयम् ।।''' इति ।
किन्तु सम्प्रति समुपलब्धे ग्रन्ये तु ३९८३ मितानि एव सूत्राणि सन्तीति कथ्यते । अत्र हि गुरुप्रसादशास्त्रिसम्पादिताष्टाध्यायीसूत्रपाठानुसारेण पाणिनीयशब्दानुशासनसूत्रसङ्ख्या प्रस्तूयते
अध्यायाः पादाः सूत्राणि ।
{| class="wikitable"
|अध्यायाः
|पादाः
|सूत्राणि
|योगः
|-
|१
|१
|७५
| rowspan="4" |३५१
|-
|
|२
|७३
|-
|
|३
|९३
|-
|
|४
|११०
|-
|२
|१
|७२
| rowspan="4" |२६८/६१९
|-
|
|२
|३८
|-
|
|३
|७३
|-
|
|४
|८५
|-
|३
|१
|१५०
| rowspan="4" |६२५/१२४४
|-
|
|२
|१८२
|-
|
|३
|१७६
|-
|
|४
|११७
|-
|४
|१
|१७८
| rowspan="4" |६३५/१८७९
|-
|
|२
|१४५
|-
|
|३
|१६८
|-
|
|४
|१४४
|-
|५
|१
|१३६
| rowspan="4" |५५/२४३४
|-
|
|२
|१४०
|-
|
|३
|११९
|-
|
|४
|१६०
|-
|६
|१
|२२३
| rowspan="4" |७३६/३१७०
|-
|
|२
|१९९
|-
|
|३
|१३९
|-
|
|४
|१७५
|-
|७
|१
|१०३
| rowspan="4" |४३८/३६०८
|-
|
|२
|११८
|-
|
|३
|१२०
|-
|
|४
|९७
|-
|८
|१
|७४
| rowspan="4" |३६९/३९७७
|-
|
|२
|१०८
|-
|
|३
|११९
|-
|
|४
|६८
|}
सूत्रासङ्ख्यायां हीदमन्तरं योगविभागे व्याख्यातॄणां मतभेदेन सम्भवति । सूत्रेष्वपि बृद्धपाठे लघुपाठे च किञ्चिदतरमपि विद्यते । तच्च केचित्काशिका। कारेण सूत्रे वातकांशप्रक्षेपेण सञ्जातमिति मन्यन्तेऽपरे तु तदाचार्यंप्रवचनेनैव समुद्भुतमिति कथयन्ति ।।
== पाणिनीयाष्टाध्याय्याः संक्षिप्तर्विषयसूचिः ==
{{Main|अष्टाध्याय्याः विषयवस्तु}}
अष्टाध्याय्यां शब्दानुशासनसम्बद्धा ये ये विषयाः प्रतिपादितास्तेषामत्र सूचिः प्रस्तूयते । सामान्यतोऽष्टाध्याय्यां सह सम्बद्धा विषया मुख्यतस्त्रिषु भागेषु विभक्तों दृश्यन्ते ।
१. वाक्येभ्यः पदानां सङ्कलन–प्रथमद्वितीयाध्याययोः ।
२. पदानां प्रकृतिप्रत्यविभागः–नृतीयचतुर्थपञ्चमीध्यायेषु,
३. प्रकृतिप्रत्ययैः सह आगमादेशादीनां संयोजनेन परिनिष्ठितपदानां
निर्माणञ्च-षष्ठसप्तमाष्टमाध्यायेषु । तत्र हि प्रथममुपोद्धातस्ततश्वाष्टावध्यायाः सन्ति । उपोद्धा हिं 'अथ शब्दानुशासनम्' इति मङ्गलाचरणं, ग्रन्थाधिकारो ग्रन्थारम्भश्चे, प्रतिज्ञा ग्रन्थप्रयोजननिदिशो ग्रन्थनार्मानर्देशश्च । ततश्च चतुर्दशप्रत्याहारसूत्राणि । अथेति मङ्गलाचरणम्, अथेति संस्कारानन्तरमिति : ग्रन्थाधिकारिनिर्देशः ‘पुराकल्पे एतदासीत् संस्कारोत्तरकालं ब्राह्मणा व्याकरणं स्वाधीयते इति महाभाष्यात्<ref>१।१।१</ref> प्राप्तसंस्कारो हि व्याकरणाधिकारी भवति इत्याशयेन अथेति ग्रन्थाधिकारः अथ योगानुशासनं' इत्यादाविव । शब्दानुशासनं ग्रन्थस्यास्य प्रयोजनम् नाम चास्य ग्रन्थस्य तदेव विषयानुसार, प्रतिज्ञा च । अथ शब्दानामनुशासनाय शब्दानुशासनं नाम ग्रन्थः प्रस्तूयते मयेत्याशयः । यथाऽऽह सृण्टिधरो भाषावृत्यर्थविवृतौव्याकरणशास्त्रमारभमाणो भगवान् पाणिनिमुनिः प्रयोजननामीव्याचिंख्यासुः प्रतिजानीते-‘अथ शब्दानुशास। नम्' इति । यथाऽऽह महाभाष्यकारश्च–अथेतिशब्दोधिकारार्थः प्रयुज्यते ।
शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम्' इति । यथा च न्यासकारो । जिनेन्द्रबुद्धिः-( अथ शब्दानुशासनम्' , इत्यत्र शब्दानुशासनप्रस्तावादेव ।।
हि शब्दस्येति सिद्धे ( स्वं रूपं शब्दस्याशब्दसंज्ञा<ref>३।४।१६</ref> इत्यत्र शब्दग्रहणं ! यत्र शब्दपरो निर्देशस्तत्र स्वं रूपं गृह्यते नार्थपरनिर्देश इति । ज्ञापनार्थम्' इति । महाप्राज्ञो दयानन्दश्च ‘अथ शब्दानुशासनम्' इति सूत्रं प्रतिज्ञासूत्रं मन्यते । यथोक्तम् -
इदं सूत्रं पाणिनीयमेव । प्राचीनलिखितपुस्तकेषु आदाविदमेवास्ति ।। दृश्यन्ते च सर्वेष्वार्षेषु ग्रन्थेष्वादौ प्रतिज्ञासूत्राणीदृशानि' इति ।<ref>अष्टाध्यायीभाष्ये १ प्रथम पृष्ठे</ref> केवलं मेधातिथिरेव सूत्रमिदं. केवलं सूत्रसन्दर्भ मन्यते । मनुस्मृतिभाष्ये<ref>१।१</ref> तच्चिन्त्यमेव । स हि कथयति -
पौरुषेयेष्वपि ग्रन्थेषु नैव सर्वेषु प्रयोजनाभिधानमाद्रियते । लथा हि भगवान् पाणिनिरनुक्त्वैव प्रयोजनम् ‘अथ शब्दानुशासनम्' इति सूत्रसन्दर्भमारभते' इति । मैंधातिथेरेषः, प्रमादः स्वव्याचिख्यासितमनुस्मृतिग्रन्थप्रयोजनाकथनदोषाच्छादनायैव न त्वज्ञानतः । तत्र शब्दानुशासनमेव प्रयोजनं ग्रन्थाभिधानञ्च स्पष्टमेव । उक्तमेवं सूत्रलक्षणे -
'''अल्पाक्षरमसान्दीग्धं साखद्विश्वतो मुखम् ।'''
'''अदुष्टमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।।''' इति ।
तेन सूत्रस्य सारवत्ता तेनाज्ञातेति नैव युज्यते । स हि जाननेव. स्वाभीष्टः सिद्धये तथा व्याख्याति चेन्नीचपथेन गच्छज्जलं केन निरुध्यते। ततश्च प्रत्याहारसूत्राणि । तानि अइउण प्रभृतीनि चतुर्दश । तानि हि " माहेश्वराक्षरसमान्नायमधारीकृत्य भगवता पाणिनिना प्रणीतानि नै तु साक्षान्माहेश्वराणि । शम्भुप्रोक्त पस्त्रिषष्टिवर्णेभ्यः प्रत्याहारोपयोगिद्विचत्वारिंशद्वणनादाय भगवता पाणिनिनो प्रत्याहारसिद्धये निर्मितान्येतानि सूत्राणि । तथ्यमेतदुपेक्ष्यैव यदि कश्चित्तानि माहेश्वराणीति मन्यते यथा नन्दिकेश्वर-भट्ठौ जिदीक्षितादयः सानुयायिनस्तदपि दुर्भाग्यमेवास्माकम् । थथा च स्वयमेव भगवता महाभाष्यकारेण ‘‘एषा ह्याचार्यस्य शैली लक्ष्यते यत्तुल्यजातीयोस्तुल्यजातीयेष्वेवोपदिशति-अचोऽक्षु हलो हल्धुं ‘इति कथनेन स्वीकृतेऽपि प्रेत्या हारसूत्राणां पाणिनीयत्वे तदप्युपेक्ष्य कश्चित्स्वप्रज्ञौत्कर्षं दर्शयति चेत् तदापि ।। वयं तदेव स्मरामः-त्वं चेन्नीचपथेन गच्छासि पयः कस्त्वां निरोद्ध क्षेमः' । इति ।
तदस्मिन् द्विचत्वारिंशद्ववर्णात्मकचतुर्दशसूत्रौधे भगवान् हि पाणिनिद्विचत्वारिंशदेव प्रत्यात्याहारान् निर्दिशति । तच्च यथा -
'''“एकस्माद् अणवटाः द्वाभ्यां षस्त्रिभ्य एव कणमाः स्युः ।'''
'''ज्ञेयौ चयौ चतुभ्य रः पञ्चभ्यः शलौ षड्भ्यः ।।”''' इति।
तेषाञ्च गणना यथा—ङजणवटा अनुबन्धा एकैकमकारादिवणत्परों धारिता एकैकं प्रत्याहारं जनयन्ति । यथा-एङ् य, अणु, छेव्, अ, इतिपच्च झ, भष् इति द्वौ, अक्, इक्, उक्, इतिशयः, अणु, इण, यण, इतित्रयः, अम्, यम्, ऊम्, इतित्रय इति नव, अच्, इच्, एचू, ऐच् इति चत्वारः, ययु, • मय्, झय्, खय् इति चत्वार इति अष्टौ, यर्, झर्, शर्, चर्, संर् इति पञ्च, अश्, हश्, जश, वश, झश, इति पञ्च, अल्, हल्, व, र, शल्, हल्, इति पञ्च इंति एकचत्वारिंशत्, अम्' इत्यपि च कृत्वा प्रत्याहारी द्वचत्वारिंशदेव । तंत्र, एङ-एङ: प्राचां देशे, य-अतो दीर्घा यनि, अणु-ठूलोपेपूर्वस्य दीघोऽणः । छन्-नश्छव्यप्रशान् । अट्-शश्छोऽटि, झड्-एकाचो वश भष् झषन्तस्यस्ध्वोः , भष्-एकाचो वशो भय् झषन्तस्य स्ध्वोः, अक्-अकः सवर्णे दीर्धः, इक्-, इकोऽसंवर्गे शाकलस्य ह्रस्वश्च, उक्-श्रुयुकः किति, अणु-अणुदित्सवर्णस्य चाप्रत्ययः, इण-इण्कोः, यण-इको यणचि, अम्-पुमः खय्यम्परे, यम्-हलो यमा यमि लोपः, ऊम्-ङमो ह्रस्वादचि ङमुट् नित्यम्, अच्-नाज्झली, इंच्नादिचि, एच्-एचोऽयंवायावः, ऐच्-आदेच उपदेशेऽशिति, यय्-अनुस्वारस्य ययि परसवर्णः, मय्-मय उबो वो वा, झय्-झयो होऽन्यतरस्याम्, खय्शपूर्वाः खय्, दर्-यरोऽनुनासिकेऽनुनासिको वा, झर्-झरो झरि सवर्णे, खर्खरि च, चर्-अभ्याशे चर्च, शर्-शर्पूर्वाः खय्, अश्-भोभगो-अघो अपूर्वस्य योऽशि, हश्-हशिच, बर्-एकाचो वशो भष् झषन्तस्य स्ध्वोः, जश्-झलां .: जश् झशि, झश्–झलां जश् झशि, अल्-अपृक्त एकाल्प्रत्ययः, हल्-हलन्त्यम्, वेल-लोपो व्योर्वलि, रल्-रलो व्युपधाद्धलादेः सेच, शल्-शल इगुपधादनिटक्सः, झल्-हुंझल्भ्यो हेधि । अय्-जयन्ताड्डः। वर्णानामुपदेशः प्रत्याहारार्थः । प्रत्याहारश्च लाघवेन शास्त्रप्रवृत्यर्थः । यथा शषस इति कथने शर् इत्येव, अ इ उ ऋ ल ए ओ ऐ औ हयवर इति * कॅथने अट् इत्येव ।
'ततश्व प्रथमाध्यायः प्रारभ्यते यत्र हि शास्त्रव्यवहार्यसंज्ञापरिभाषादीनां व्यवस्था कृताऽस्तिः। तत्र चत्वारःपादाः । प्रथमे पादे पञ्चसप्ततिः सूत्राणि । बृद्धिरादैजित्यारम्य ‘ए प्राचां देशे प्रभृतीनि । पादोऽयं संज्ञापरकः । अत्र हि वृद्धि-गुण-संयोग-अनुनासिक-सवर्ण - प्रगृह्य-घु-घ-सङ्ख्या -षट्-निष्ठा-सर्वनामअव्यय-सर्वनामस्थान - विभाषा-सम्प्रसारण-लोप-टि-उपधा-प्रत्याहारं-वृद्ध-संज्ञाः क्रियन्ते यासु घु-घ-वृद्धसंज्ञाः पाणिनिकल्पिताः शेषाश्च परम्परागताः । संज्ञाभिः सह परिभाषाणामपि सादृश्यसम्बन्धने विषयोपयोगितया परिभाषासूत्राण्यपि पठितानि । तत्र आद्यन्तौ टकितौ (१।१।४६) इत्यारभ्य द्विवंचनेऽचि (११॥५९) पर्यन्तं पुनश्च प्रत्ययलोपे प्रत्ययलक्षणं (१॥१॥६२) ततश्च तस्मिन्नितिनिर्दिष्टे पूर्वस्य (१।१ ६६) इत्यारभ्य येन विधिस्तदन्तस्य (११।७२) इतिः पर्यन्तञ्च परिभाषाव्यवस्था। तत्रापि प्रथमसूत्रादारभ्य दशमसूत्रपर्यन्तं वर्णसम्बन्धिसंज्ञा, एकादशतमसूत्रादारभ्य त्रयश्चत्वारिंशत्तमसूत्रपर्यन्तं : शब्दसंज्ञा, चतुश्चत्वारिंशत्पञ्चचत्वारिंशतमसूत्रयोरार्थीसंज्ञा सम्प्रसारणसंज्ञी च षष्टितमे आर्थीसंज्ञा, चतुषष्टिपञ्चषष्टितमसूत्रयोरर्थसंज्ञा, पादान्ते बृद्धसंज्ञा ... च कृतास्ति । पादेऽस्मिन् पूर्णतः शास्त्रव्यवहार्यसंज्ञानां व्यवस्था कृताऽस्ति । प्रकरणमात्रव्यवहार्योपपदप्रभृतिसंज्ञानां तु तत्तत्प्रकरणे एव व्यवस्था कृताऽस्ति ।
प्रत्ययसम्बद्धसंज्ञाविधानादारभ्यतेऽस्य त्रिसप्ततिसूत्रात्मकोद्वितीयः पादः । तादृशं संज्ञाविधानं गाङ्कुटादिभ्योञ्णिन् ङित् इतिप्रथमसूत्रादारभ्य रलो व्युपधाद्धलादेःसँश्च इति षड्वितितमसूत्रपर्यन्तं चलति । किञ्चैतत् संज्ञया सहातिदेशोऽपि । अतोऽस्य पृथग्रूपेण विन्यासः । सप्तविंशतितमसूत्रादारभ्य ह्रस्वादिसंज्ञा प्रवर्तते ताऽपि एकोनत्रिशत्तमसूत्रादारभ्य चत्वारिशत्तमसूत्रपः । यन्तं वैदिकमुदात्तादिविवरणम् । ह्रस्वादयो हि वर्णसम्बद्धसं ज्ञास्तेनज्ञकचत्वाः रिंशत्तये वर्षविषयिंका अपृक्तसंज्ञा कृता । द्वाचत्वारिशत्तमसूत्रादारभ्य चतुश्चत्वारिंशत्सूत्रपर्यन्तं समाससम्बद्धे कर्मर्धारय-उपसर्जनसंज्ञे कृते पञ्चचत्वाः रिशत्तम षटचत्वारिंशत्तमसूक्तयोः प्रातिपदिकसंज्ञाविधानं ततश्च सप्तचत्वारिश त्तम सूत्रादारभ्य त्रिषष्टितमसुत्रपर्यन्तं प्रातिपदिकसम्बद्ध ह्रस्वादिविधानं, शेषेषु एकशेषविधानञ्च । अत्रौव ५९-६३ तमसूत्रेषु वचनव्यवस्था, कृताऽस्ति ।
'धातुसंज्ञया सह प्रारभ्यते त्रिनुवतिमितसूत्रात्मकस्मृतीयपादः । धातून नामाधीनत्वान्नामान-तरं धातुनिर्देशो - युक्त एव । ततश्च द्वितीयसूत्रादारभ्य अष्टमसूत्रपर्यन्तमित्संज्ञाविधानं कृतम् । धातूनामनुबन्धबाहुल्यात्तत्रेत्संज्ञाविधानं .. युक्तमपि । नवमसूत्रे इत्संज्ञकस्य लोपविधिः, ततश्च दशमैकादशतमसूत्रयोरिद्विधौ नियमाः, ततश्च द्वादशतमसूत्रादारभ्य आपादसमाप्त र्धातुसम्बद्धा आत्मनेपदपरस्मैपदनियमाः यत्र विप्रतिषेधनियममनुसृत्य प्रथमं द्वादशतमासूत्रादारभ्य सप्तसप्ततितमसूत्रपर्यंन्तमात्मनेपदनियमाः शेषेषु परस्मैपदनियमाः । अवशिष्टसंज्ञाविधानादारभ्यते दशोत्तरैकशत सूत्रात्मकचतुर्थपादः । तत्र प्रथम नियमसूत्रं द्वितीयं परिभाषासूत्रम् । तृतीयसूज़ादारभ्य षष्ठसूळपर्यन्तं नदीसंज्ञा, । तदवशिष्टरूपेण सप्तमाष्टनवमसूत्रैः घिसंज्ञाविधानं, ततश्च दशमसूत्रे ह्रस्वसंज्ञा, एकादशद्वादशेयोदीर्घसंज्ञा, त्रयोदशे अङ्गसंज्ञा, चर्तुदशतमादारभ्य सप्तदशतम पर्यन्तं पदसंज्ञा, ततश्च द्वयोःसूत्रयोर्भसंज्ञा, एकविंशतितम द्वाविंशतितमयोः बहुवचन-द्विवचनैकवचन संज्ञाः योविंशतितमसूत्रादारम्य पञ्चयञ्चाशत्तमसूत्रपर्यन्तं कारकंविचारः स च विप्रतिषेधनियममनूसत्यैव अपादान-सम्प्रदान-करणअधिकरण-कर्मकर्तृक मेण निर्दिष्टः । तत्रापि २४-३१ सूत्रेषु अपादानविचारः ३२-४१ सूत्रेषु सम्प्रदानविचारः, ४२-४४ सूत्रेषु करणविचारः ४५-४८, सूत्रेषु अधिकरणविचारः, ४९-५३ सूत्रेषु कर्माधिकारः, ५४-५५ सूत्रयोः कर्तृ विचारः, ५६-५८ सूत्रेषु. निपातविचारः, ५९ तमसूत्रे उपसर्गसंज्ञा, ६०-७९ सूत्रेषु गेतिसंज्ञाविचारः, ८०-८२ सूत्रेषु उपसर्गगतिसंज्ञकशब्दप्रयोगविचार, ८३-९८ सूत्रेषु कर्मप्रवचनीयविचारः, ९९ तमसूत्रे परस्मैपदसंज्ञा, १०० तमसूत्रे आत्मनेपदसंज्ञा, एकाधिकशततमसूत्रे प्रथममध्यमोत्तमपुरुषसंज्ञा, १०२-१०३, सूत्रयोः एकद्विवचनसंज्ञा, चतुरधिकशततमसूत्रे विभक्तिसंज्ञा, १०५-१०६ सूत्रयोर्मध्यमपुरुषविचारः, १०७ सूत्रे उत्तमपुरुषविचारः, १०८ सूत्रे प्रथमपुरुष:. नवाधिकशततमंसूत्रे संहिताविचारः दशाधिकशततमसूत्रे अवसानसंज्ञा विचारश्च ।
विशेषपदसङ्कलनात्मको द्वितीयोऽध्यायः । तत्र हि चत्वारः पादाः । तत्र प्रथमः पादो द्विसप्ततिसूत्रात्मकः पदसामान्यविषयपरः । तत्र हि प्रथमद्विती सूत्रयोः समासरूपविशिष्टपदानां विवेचनं, तृतीयचतुर्थयोः समासाधिकारविषयनिरूपणं, ततश्च शेषसूत्रेषु समासविचारो यत्र ५-२१ सूत्रेषु अव्ययीभावसमास विवेचनं, शेषेषु तत्पुरुषविवेचनं कुंतमस्ति । द्वितीयपादे १-२२ सूत्रेषु शेषत: परुषविवेचनं, २३-२८ सूत्रेषु बहुव्रीहिविवेकः, २९ सूत्र द्वन्द्व समासविचारः, शेषेषु सर्वविधसमासोपयोग्युपसर्जनादिविवेचनम् । तत्र हि पूर्वपदार्थप्रधानत्वात्वात्प्रथममव्ययीभावस्ततश्चोत्तरपदार्थप्रधानस्तत्पुरुषस्तस्यैव शेषत्वेन ततोऽत्यपधानबहव्रीहिविवेकः, ततश्च सर्वसमासप्रधानद्वन्द्व समासविवेक इति समास विवेचनक्रमस्याधारः ।
तृतीये हि पादे त्रिसप्ततिसूत्राणि । तेषु हि सुब्विभक्तिविवेकः । तत्र हि अनभिहिते इत्यधिकृत्य द्वितीयाचतुर्थीतृतीयापञ्चमीसप्तमीप्रथमाषष्ठी विचार अमेग, २-१२ सूत्रेषु द्वितीयाविचारः, १३-१७ सूत्रे चतुर्थीविवेकः १८-२७, सूत्रेषु, तृतीयाविवेकः, २८-३५ सूत्रेषु पञ्चमी विवेकः, ३६-४५ सूत्रेषु सप्तमीविचारः ४६-४९ सूत्रेषु प्रथमाविचारः, ५०-७३ सुत्रेषु षष्ठीविचार इति विभक्तिविवेकः ।। । चतुर्थे हि पादे पञ्चाशितिसूत्राणि येषु १-३१ सूत्रषु लिङ्गवचनविधान, ३२-४३ सूत्रेषु अन्वादेशविधानं,५३-५७ सूत्रेषु आर्धधातुके इत्यधिकृत्य धात्वादेशविधानं, ५८-८४ सूत्रेषु नुग्विधानं, अन्ते च ‘लुटः प्रथमस्य डारौरसः' इति ।
तृतीयोऽध्याये प्रत्ययविचारः पदानां प्रकृतिप्रत्ययविभागेन । तत्रापि चत्वारः पादाः । तत्र प्रथमे पादे पञ्चाशदधिकशतसूत्राणि । तत्र १-४ सूत्रेषु प्रत्यय सामान्यविवेकः ५-२२ सूत्रेषु प्रत्ययान्तधातुविचार', ३३-८६ सूत्रेषु विकरणः । विवेकः, ८७-९० सूत्रेषु सम्बद्धविषयचर्चा, ९१-१३२ सूत्रेषु नामविशेषेणीत्पादककृत्यप्रत्ययविचारः १३३-१५० सूत्रेषु विशेषणोत्पादककृत्प्रत्ययानां विधानं कृतमस्ति । कृत्यप्रत्ययेषु तव्यत्तव्य-अनीयर-यत्-क्यप्–ण्यत् प्रत्ययाः कृत्प्रत्ययेषु ण्वुल्तृच्-ल्यु-णिनि-अच्-क-श-ण ण्वुन-स्थक-युट्-वुनप्रत्यया 'अत्र निरूपिताः ।।
द्वितीयपादे अष्टाशीत्यधिकशतसूत्राणि सन्ति । तेषु हि अवशिष्टकृत्प्रत्ययानामेव निरूपणं कृतमस्ति । तत्र हि अणू-क टक्-अच्-ट-इन-खशु-खेचूड-णिनि-ख्युन्-खिष्णुच् - खुक-क्विन्-कन् - क्विप् - ण्वि-युट् - विट् -ण्विन्
क्वनिप्-अतृन्-कानच्-क्वसु-शतृ-शान-शानन्-चानश्-तृन्-इष्णुच्-ग्स्नु-क्नु-धिनु.', वुञ्-युच्-उकञ्षाकन्-इनि-आलुच् - रुक्मरच्-घुरच्-कुरच्-क्वरप्-र-उ-कि-किने: ननिङ्-आरु-कुक्-लुकन्-वरच्-डे-ढटन्-इत्र-क्तप्रत्यया निरूपिताः । ।
तृतीयपादे षट्सप्तत्युत्तरशतसूत्राणि सन्ति । तत्र १-३ सूत्रेषु उणादिप्रत्यय विधानं, अष्टादशतमसूत्रतो भावे इत्यधिकृत्यप्रत्ययव्यवस्थापन यत्र घबू-कणच्इनुण-अच्-अप्-ण-क-घ-क्त्रि-अथुच्-नङ- नन्-कि-क्तिन्-क्यपु-श-अ-अङ्-युच्ण्वु लूवुच्-अनि-क्तल्युट्-घ-खल्-प्रत्यया प्राधान्येन प्रदर्शिताः । १३१-१७६ सुत्रेषु वर्तमाने लट्<ref>३।२।१३</ref> इत्योरभ्य ‘उणादयो बहुलम्'<ref>३।३।१</ref> इत्यन्तेसूत्रोक्तप्रत्ययानां कालानुसरिप्रंयोगनिरूपणम् । चतुर्थंपादो हि सप्तदशाधिकशतसूत्रात्मको यत्र १-७६ सुत्रेषु, प्राधान्येन अव्ययरूपकृत्प्रत्ययांनां निरूपणं, ७७-११७ सूत्रेषु ‘लस्य' इत्यारभ्य आदेशनिरूपणं कृतम् ।
चतुर्थेऽध्याये प्राधान्येन नामतो नामोत्पत्तिर्मुख्यविवेच्यविषयः तत्रापि चत्वारः पादाः । तत्र प्रथमो पादः १७८ सूत्रयोः सूत्रात्मको यत्र प्रथमद्वितीय सुविभक्तिविधानं, ३-८१ सूत्रेषु स्त्रीप्रत्ययनिरूपणं तत्रापि ३-१३ सूत्रेषु साधारणस्त्रीप्रत्ययविवेकः १४-८१ सूत्रेषु ‘अनुपसर्जनात्' इत्यारभ्य अनुपसजैनस्त्रीप्रत्ययविधानं कृतम् । ८२-१७-९ सूत्रेषु तद्धितप्रत्ययविधानं यत्र प्रथम अस्वार्थकतद्धितप्रत्यया निरूपिताः सन्ति । द्वितीये हि पादे १४५ सत्राणि । तत्रापि तद्धितप्रत्ययविचारः कृतस्तेन रक्त' रागात् इत्यारम्य पादसमाप्तिपर्यन्तमेव । तृतीये हि पादे १६८ सूत्राणि तद्धितप्रत्ययानामेव विवेकः कृतः ।। चतुर्थे च पादे १४४ सूत्राणि-तेष्वपि प्राग्वत् । अध्यायेऽस्मिन् प्राधान्येन अणूठेक्-यत्प्रत्ययावां महाधिकारः । । 'पञ्चमेऽप्यध्याये ताद्धितप्रत्ययानामेव विचारः । तत्रापि चत्वार, पादाः । तत्र प्रथमे हि पादे १३६ सूत्राणि यत्र तद्धितप्रत्ययानामेव विचारः प्रसरति ।। द्वितीये च पादे १४० सूत्राणि तेष्वपि प्राग्वत् । तृतीये हि पादे ११९ सूत्राणि यत्र प्राग्दिशो. विभक्तिः' इत्यारभ्य स्वाथिकप्रत्ययानां विधानं कृतमस्ति । तत्रापि १.३६ सूत्रेषु विभक्तिसंज्ञकस्वाथिकतद्धितप्रत्ययनिरूपणं ततश्च केवलस्वार्थकतद्धितप्रत्ययविधानम् । चतुर्थे हि पादे १६० सूत्राणि । तत्रापि १-६७ सूत्रेषु स्वाथिकतद्धितप्रत्ययानामेव क्रमः । ६८-१६० सूत्रेषु समासान्तप्रत्यय विधानम् । ततः समाप्नोति तद्धिताधिकारः। समासान्तप्रत्यया अपि प्रक्रियादृष्ट्या तद्धितप्रत्यया एव ।
षष्ठेऽध्याये प्रधान्येन धातुकार्यनिर्देशः । तत्रापि चत्वार एव : पादाः ।। प्रथमें हिं पादे २२३ सूत्राणि । १-१२ सूत्र षु द्वित्वविधिः, १३-४४ सूवेषु मप्रसारणादिविधिः, ४५-७१ सूत्रेषु आत्वविधिश्च । ७२-१५७ सूत्रेषु संहिताधिकारः । ५८-२२३ सूत्रेषु स्वरविधिः ।
द्वितीये पादे १९९ सूत्राणि यत्र हि स्वरविवेक एव चलति । तृतीये पादें १३९ सूत्राणि । तत्र हि १-२४ अलुगाधिकारः, २५-३३ आनङ्ङधिकारः; ३४-४२ सूत्रेषु पुंवद्भावाधिकारः, ४३-४५ सूत्रेषु ह्रस्वाधिकार-, ततश्च. आत्वाद्यागमविचारः १११-१३९ सूत्रेषु दीर्घाधिकार इति ।
चतुर्थे हि पादेः १७५ सूत्राणि तेषु अङ्गसम्बन्धिकार्य निर्दिष्टमस्ति । तत्र १-१८ सूत्रेषु दीर्घविचारः, ततश्च १९-२२ शुडागमादिकार्याणि, २३-३३ ।। न:लोपप्रकरणं, ततश्च इयादिविविधाङ्गकार्याणि, सप्तमाध्यायः प्रत्ययकार्यसम्बद्धः । तत्रापि चत्वारः पादाः । प्रथमे पादे हि १०३ सूत्राणि यत्र १-४९ सूत्रेषु प्रत्ययसम्बद्धकार्याणि, ततश्च ५०-५१ सूत्रयोरसुगागमः, ततश्च सुनुट् नुम्-असुड्-अनङ्-आम्-अम्-इत्-उदागमाः ।।
द्वितीये पादे ११८ सूत्राणि । तत्र १-७ सूत्र षु वृद्धिविचारः, ८-११८ इड्भावादिविचार इतरकार्याणि च । तृतीये पादे १२० सूत्राणि । तेष्वपि प्राग्वदेव । चतुर्थे पादे ९७ सूत्राणि । तत्रापि प्राग्वदेवः।
अष्टमेऽध्याये हिं पदसम्बद्धकार्य निदश्यते । तत्रापि चत्वारः पादाः । प्रथमे पादे ७४ सूत्राणि सन्ति । तत्र १-१५ सूत्रेषु पदद्वित्वविधिः । ततश्च । ‘पदस्य’ ‘पदात्' इति प्रारभ्यः पदादेशाः । द्वितीये हि पादे १०८ सूत्राणि । । तत्र ‘पूर्वत्रासिद्धम्' इत्यारभ्यअसिद्धकाण्डविवेकः । तृतीये पादे ११९ सूत्राणि । तेष्वपि प्राग्वत् । तत्रापि ५५-११९ सूत्रेषु सत्वविधानम् ।। । चतुर्थ पादे हि ६८ सूत्राणि । तत्र १-३९ सूत्रेषु णत्वविधानं, ततश्च । चुत्व-ष्टुत्व-द्वित्व-जश्त्व-चर्व-छत्व-लोपादिविचार इति संक्षेपतः पाणिनोयशब्दानुशासनस्य विषयसूचिः । अष्टाध्याय्याश्चत्वारो भागाः । तत्र प्रथमद्वितीयतृतीयाध्यायाः, चतुर्थपञ्चमाध्यायौ, षष्ठोऽध्यायः, सप्तमाष्टमाध्यौ च । सामान्यतः संज्ञापंरिभाषादिकार्याणि, धातुकार्याणि, पदकार्याणि, विविधकार्याणि चेति चत्वारः प्रतिपाद्यविषयाः। • पाणिनिंना हि स्वग्रन्थलाघवाय प्रत्याहारंगणपाठः संज्ञाविधानञ्चेति त्रिविधमुपकरणमवलम्बितमिति प्रागेवोक्तम् । तत्र हि प्रत्याहोराः पाणिनिपूर्वमपि प्रचलिता एवासन् कामं पाणिनिना ते परिवद्धताः सम्भवन्ति । ऋकतन्त्र ऽप्युक्तम्-‘अथ वर्णाः संज्ञाप्रत्याहारसमाः'<ref>१/१</ref> इति ।
'''गणपाठश्च आपिशल्यादिकृतोऽपि विद्यत एव ।'''
'''संज्ञाविधानमपि पूर्वव्याकरेषु विद्यमानमेव ।।'''
तत्र - कतिचित्संज्ञास्तु पाणिनिना पूर्वव्याकरणतो यथा स्वरूपं वा स्वल्पं वा पूर्णतः 'संशोध्य गृहीताः कतिचित्तु स्वयमेवोद्भाविताश्वत्यनुमीयते । संज्ञाश्च . द्विविधा लघ्वी महती च । एकवर्णात्मिका लघुसंज्ञा यथा घ-घि-धु-भ-टिप्रभृतयः ।। 'एकाधिकवर्णयुक्ता महासंज्ञा गुणतद्धिप्रभूतयः । तासु महासंज्ञास्तु आचार्येण पूर्वग्रन्थेभ्य एवं स्वीकृताः किन्तु समस्ती एव लघुलंज्ञाः, कतिचिन्महासंज्ञा अपि तेन स्वयमेवोद्भाविता अपि । यथोक्त वैदिकाभरणभाष्ये<ref>१॥२१</ref> -
'''अन्वर्थत्वं महासंज्ञा व्यञ्जन्त्यर्थान्तराणि च ।'''
'''पूर्वाचार्यैरतस्तास्तु सूत्रकारेण चाश्रिताः ॥''' इति ।
वृद्ध-इ-गोत्र-युव-तद्राज-कृत्यसंज्ञाश्च महासंज्ञा आचार्यकृता इत्युच्यन्ते ।। तर वृद्धिर्यस्याचामादिस्तद्वृद्धं, त्यादादीनि च' इति कृता वृद्धसंज्ञा, उपदेशेऽ. जनुनासिक इत् प्रभृतिसूत्रकृता इत्संज्ञा, अपत्यं पौत्रप्रभृति गोतं इति गोत्रसंत्रा ( पूर्वीचार्यास्तु गोत्रस्य वृद्धमिति संज्ञा' कुर्वन्ति स्म ) 'जीवति तु वंश्ये ।। • युवा' इति युवासंज्ञा, ते तद्राजाऽइति, तद्राज़संज्ञा, 'यू स्त्र्याख्यौ नदी' इति । नदीसंज्ञा च । नदीसंज्ञाविषये केचचिद्धि पाणिनिरुपहस्यते कथनेनानेन-
'''पाणिनेनं नदीगङ्गा यमुना वा नदी स्थली।'''
'''प्रभुः स्वातन्त्र्यमापन्नो यदिच्छति करोति तत् ।।'''
‘यू स्त्र्याख्यौ नदी' इति ईकारान्तमूकारान्तञ्च नित्यस्त्रीलिङ्ग नदीसंज्ञक
भवति न तु आकारान्तमंपि । तेन हि स्थली नदी भवति न तु गङ्गा वा यमुनेति । ।
अधिकारस्यानुवृतिहि पाणिनीयाष्टाध्याय्या जीवनम् । स चाधिकारस्त्रिप्रकारः कश्चिदेकदेशस्थः सर्वंशास्त्रमभिज्वलयति, यथा प्रदीपः सुज्वलितः |, संर्ववेश्माभिज्वलयति । अपरोऽधिकारो यथा रज्ज्वायसा वा बद्धं काण्ठमनुकृष्यते तद्वदनुकृष्यते चकारेण । अपरऽधिकारप्रतियोगं तस्यानिर्देशार्थ इति योगे योग उपतिष्ठते । प्रथमप्रकारोऽधिकारो यथा “षष्ठीस्थाने योगाः इति । द्वितीयप्रकारोऽधिकारो.यथा ‘अभिनिवशश्च' इति सूत्रे 'आधारोऽधिकरणम्' इति सूत्रादाधारग्रहणम् । एतत्प्रकारकोऽधिकारः शास्त्रे यत्र तत्र व्यवस्थितः । तृतीयप्रकारोऽधिकारोऽनिर्धारितसम्बन्धविशेषं निरूपयति । यथा ‘पूर्वत्राऽसिद्धम् इत्यत्र ।
स चाधिकारस्त्रिप्रकारेण प्रवर्तते-सिंहावलोकनन्यायेन, मण्डूकप्लुतिः न्यायेन गङ्गाप्रवाहिन्यायेन च ।
तत्र सूत्रस्याधिकारस्य अग्रतः पृष्ठतश्च प्रवर्तनं सिंहावलोकनम् । यथा ‘उपपदमतिङ’ ( २।२।१९ ) इत्यस्य 'कुगतिप्रादयः' ( २।२।१८) इत्यनानुवृत्तिः । एकत्रोक्तरूपक्रमं विहायापि अन्य ग्रहणं मण्डूकप्लुतिः । यथा--इको । यणचि ( ६।०१७७ ) इत्यत्र प्रोक्तस्य 'अचि' इत्येतस्य ‘अवङ स्फोटानस्य । ( ६१।१२३ ) इत्यत्र ग्रहणम् । गङ्गाप्रवाहन्यायंश्च क्र मेणानुवर्तनमुः। यथा ‘अत इन्’ (४१।९५.) इत्यत्र पठितस्य इञ् इत्येतस्य ‘वाह्लादिभ्यश्च ॥४॥ १॥९६ ) इति सुत्रे ग्रहणमिति । तदित्थं सम्पद्यतेऽकालकं पाणिनीयं शब्दानुशासनं पाणिनिप्रोक्तम् ।
== पाणिनेर्ग्रन्थाः ==
पाणिनिह भगवान् शब्दानुशासनांतिरिक्त तत्पूर्तये अन्यानपि ग्रन्थान्प्रावोचत् । ते हि धातुपाठ-गणपाठ-लिङ्गोनुशासन-फिट्सूत्र-परिभाषापाठसंज्ञकाः सन्ति । केचिद्धि उणादिसूत्राण्यपि पाणिनिप्रोक्तानि मन्यन्ते । एतदतिरिक्त शिक्षाग्रन्थोऽपि पाणिनिप्रोक्तत्वेन सम्मतः। तदतिरिक्त जाम्चवतीविजयं नाम महाकाव्यमपि पाणिनिप्रणीतत्वेन प्रसिद्धमस्ति । प्रसङ्ग ऽस्मिन्निदमवधेयं यत्साहित्यं हि पञ्चविधं दृष्टं प्रोक्त उपज्ञातं कृतं व्याख्यातञ्च । तत्र हि दृष्टं नाम प्रतिभाशक्तरा ज्ञानविषयीकृतं विद्यमानवाङ्मयम् । यथा । वेदमन्त्रा ऋषिभिदृष्टा न तु प्रणीताः । पाणिनिरपि दृष्टं साम<ref>४/२/७</ref> इति परिभाषते । अत्र योगौ विभज्यते । तत्रं दृष्टमित्यर्थे यथाविहितप्रत्यय भवन्ति । साम इति सम्बन्धे दृष्टमित्यर्थेऽण् भवतीति । यथा वसिष्ठेन दुष्ट साम वसिष्ठम् । मधुच्छन्दसा दृष्टं माधुन्छन्दसम् । अत्र हि मण्डूकप्लूतिन्यायेंन अणोऽनुवृत्तिः ।
द्वितीयं हि शास्त्र प्रोक्तम् । प्रोक्तमित्युपदिष्टम् । पाणिनिः इदं तेन प्रोक्तम्'<ref>४।३।१०१</ref> सूत्रेण जनयति । विद्यमानस्य शास्त्रस्य स्वभाषया प्रवचनमेव प्रोक्तमिति । प्रोक्त हि प्रवक्तुःस्ववैशिष्ट्यमपि समन्वितं भवति । तृतीयान्तेन प्रोक्तमित्यर्थे यथायथं प्रत्यया भवन्ति इति सूत्राशयः । यथा पाणिनिना प्रोक्त पाणिनीयम्, इत्युदाहणम् । . उपज्ञातमिति ग्रन्थप्रवक्त्रा स्वमनीषिकया विज्ञातम् । तच्च विद्यमानं वा प्रकल्पितमपि, पुराणोऽप्यर्थः प्रतिभावशान्नवीनत्वेन प्रकल्पितश्च । पाणिनिरेतद् उपज्ञाते (४।३।११५) सूत्रे प्रथयति । तृतीयान्तादुपज्ञात इत्यर्थे यथाविहितप्रत्यया भवन्ति इति सूत्रार्थः । यथा पाणिनिना उपज्ञातं पाणिनीयं तच्चाकालक व्याकरणमिति । एवमेव काशकृत्स्नं गुरुलाघवं आपिशलं पुष्करणम् । । कृतमिति प्रणीतं स्वप्रतिभाबाहुल्योपयोगेन । तच्च पाणिनिना ‘अधिकृत्य कृते ग्रन्थे' (४।३।८७) इति सूत्रेण निर्दिष्टम् । द्वितीयान्तादधिकृत्य कृते इत्यर्थे यथाविहितप्रत्यया भवन्ति यत्कृतं तच्चेद् ग्रन्थः स्यादिति सूत्रार्थः । शारीरक नामब्रह्मसूत्रं तदधिकृत्यकृतो ग्रन्थः शारीरकीयः, पाणिनिमधिकृत्य कृतो ग्रन्थः पाणिनीयः ।
व्याख्यातमिति मूलग्रन्थमधिकृत्य कृतं भाष्यादिकम् । तच्च पाणिनिः तस्य | व्याख्यान इति च व्याख्यातव्यन्तनाम्नः' (४।३।६६) इति व्याख्यातवान् । षष्ठीसमर्थाद् व्याख्यातव्यनाम्नः प्रातिपदिकात् व्याख्यानेऽभिधेये यथाविहितप्रत्ययो भवति तत्र भवे चार्थे । । तत्र हि पाणिनीयं शब्दानुशासनमुपज्ञातमित्युच्यते। जाम्बवतीविजयञ्च • कृतमन्ये धातुपाठादयः प्रोक्ता इति । ते हि भगवता पाणिनिना शब्दानुशासनसूत्रव्याख्यानावसरे प्रोक्ताः धातुपाठःगंणपाठः लिङ्गानुशासनं परिभाषापाठश्वः । यदि नाम फिट्सूत्राणि उणादिसूत्राणि च पाणिनीयान्येव तदा तानि तु उपज्ञातानि सम्भवन्ति तेषां शब्दानुशासनव्याख्यानावसरे प्रत्यक्षतः सम्बन्धाभावात्। शिक्षाग्रन्थश्चोपज्ञात एव तथैव । यथा च भगवती, पणिनिना स्वपूर्ववर्तीनि सर्वाण्यपि व्याकरणानिं स्वप्रतिभाविषयीकृत्य स्वयञ्च तानि निर्मथ्यं स्वीकीयवैशिष्टययुतमकालकं व्याकरणमुपज्ञातं तथैव 'प्रतिशाखे पृथग्वणतान् शिक्षा-ग्रन्थांश्च स्वमनीषाविषयीकृत्य सर्ववेदोपस्कारकः शिक्षाग्रन्थस्तेनप्रणीत इति । तस्याप्युपज्ञातत्वं सिद्धयति । एवञ्च भगवतः पाणिनेः -
उपज्ञातानि-अष्टाध्यायी, शिक्षा च उपज्ञातग्रन्थौ, कृतम्-जाम्बवतीविजयमहाकाव्यं तु कृतग्रन्थः, धातुपाठः, गणपाठः, परिभाषापाठः, लिङ्गानुशासनञ्च फिटसूत्रोणादी च प्रोक्तग्रन्था इति कथ्यन्ते । अत्र वयं स्वानुभूतं किञ्चिद्रूमः पाणिनिह भगवान् स्वोपज्ञातकालक शब्दानुशासनं शिष्येभ्यो ब्याख्यातवाननिति तु पूर्वमेवोक्त प्रतिपादितञ्च प्रमाणसाहाय्येन । व्याख्यानावसरे यदा भूवादयो धातवः, अदिप्रभृतिभ्यःशपः, जुहोत्यादिभ्यः श्लुः, दिवादिभ्यः श्यन्, रुधादिन्यः श्नम्, क्रयादिभ्यः, इनो, तनादिकृभ्यः उः, तुदादिभ्यः शः, चुरादिभ्यो णिच्, स्वादिभ्यः श्नुः इति सूत्राणि व्याख्यातानि तदा शिष्यैरवश्यमेव पृष्टं भवेत्के च ते अदिप्रभृतयो दिवादयो धातव इति । तदा शिष्यप्रबोधनायाचार्येणावश्यमेव धातुपाठो निदष्टः स्याद्यश्च शिप्यैः संगृहीतः । तेन धातुपाठोऽयमाचार्यप्रोक्त एव । तथैव यदा जिंदगौरादिभ्यश्च, वह्वादिभ्यश्च, क्रौड्यादिभ्यश्च अश्वपत्यादिभ्यश्च, उत्सादिभ्योऽन् बाह्यादिभ्यश्च, नडादिभ्यः फक् इति प्रभृतिसूत्राणि व्याख्यातानि तदाऽपिःशिष्यैरवश्यमेव पृष्टं स्यात् के च ते वाह्लादयो वा शुभ्रादय इति । तदाऽऽचार्येणावश्यमेव गणपाठो ऽपि प्रोक्तः स्यात् । एवमेव यदा ‘स्थानेऽन्तरतमः इति सूत्रं व्याख्यातं तदाऽपि शिष्यैः पृष्टं भवेद्यदा अनेकविधमान्तर्यमुत्पद्यते तदा किङ्कर्तव्यमिति । तदाऽऽचार्येणोक्त स्याद्-यत्रानेकविधमान्तर्यं तदा स्थानत आन्तर्यं बलीय इति । तदेष आचार्योपदिष्टः परिभाषांपाठः शिष्यैः संगृहीतः स्यात् । तेन परिभाषापाठस्याऽपि आचार्य प्रोक्तत्वं सिध्यति ।
'एवमेव 'पुंसि संज्ञायां घः प्रायेण आङोनाऽस्त्रियाम् ‘युस्त्र्याख्यौ नदी, | ‘ह्रस्वो नपुंसके प्रातिपदिकस्य', 'स्वमोर्नपुंसकात्' इत्यादिसूत्रव्याख्यानावसरे - शिष्यैः शब्दानां पुंस्त्रीनपुंसकत्वविषये पृष्ट आचार्योऽवश्यमेव लिङ्गानुशासनमपि उपदिष्टवानिति लिङ्गानुशासनस्य पाणिनिप्रोक्तत्वं सिंध्यति । तेन शब्दानु - शासनं,, धातुपाठः, गणपाठः, परिभाषापाठः, लिङ्गानुशासनञ्चेति ग्रन्थपञ्चक पञ्चरत्नत्वेन प्रसिद्धमेव । तदाप्रभृत्येव व्याकरणं पञ्चाङ्गमिति प्रसिद्धिः ।
सम्प्रति प्रश्नोऽवशिष्यते उणादिसूत्रविषये फिट्सूत्रविषये च । केचिद्धि । उणादिसूत्राणि पणिन्युपज्ञातानि मन्यन्ते केचित्तु तानि शाकटायनप्रोक्तानि, अपुरे तु आपिशलीयान्यपि सम्प्रति पञ्चपादी दशपादी' चेति उणादिसूत्राणां द्विविधः पाठो लभ्यते तयोर्मूलत्वेन त्रिपाद्यपि स्मृतोऽस्ति । क्षीरस्वामिप्रभृतय उणादि सूत्राणां दशपादीमाद्रियन्ते अपरे तु पञ्चपादीमपि । वस्तुतस्तु उभावेव पाठौ पण्डितसमाजे कृतास्पदौ स्तः । तत्र केचन पञ्चपादीमापिशलिप्रोक्त दशपदीञ्च पाणिनिप्रोक्त वा शाकटायनप्रोक्त मन्यन्ते । युधिष्ठिरमहाभागस्तु उभंयोंरेव पाठयोः प्रवक्तारमनिर्जातं मन्यते । (सं० व्या० २१५ पृष्ठे)।
संस्कृतव्याकरणपरम्परायामापिशलं शाकटायनं पाणिनीयञ्च : व्याकरण सर्वाङ्गपूर्णं मन्यते । सर्वाङ्गपूर्णत्वं हि सूत्रैः सह सम्बद्धानां धातु-गण-परिभाषाअंशादिसूत्र-फिट्सूत्र-लिङ्गानुशासनादिपाठानां प्रबन्धनमेव । अन्यानि तु व्याकरणानि एकदेशीयान्येवं . मन्यन्ते । उणादिहि । अन्यत्रानुपलब्धव्युत्पक्तीनां शब्दानां व्युत्पादनप्रयोजनः । वैयाकरणेषु शाकटायन एवैतादृश आचार्यों यः सर्वानपि शब्दान् धातुजन् मन्यते । यथोक्त निरुक्त ऽपि यास्काचार्येण--
तत्र नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च'।<ref>१।१२</ref> तथैव च महाभाष्येऽप्युक्तम् -
वैयाकरणांनां च शाकटायन आह. धातुजं नामेत<ref>३।३।१</ref> तंञ्च तथाकथंने । दुर्गाचार्यः ‘अतिपाण्डित्याभिमानात् इति समालोचयत्यपि निरुक्तवृत्तौ ।
तद्विपरीतं पाणिनिस्तु द्विप्रकारं शब्दं मन्यते व्युत्पन्नमव्युत्पन्नञ्च । तत्र अव्युत्पन्नशब्दस्य तु 'अर्थवदधातुरप्रत्ययः प्रातिपादिकम्' इति सूत्रेण प्राति-:-. पदिकसंज्ञा भवति व्युत्पन्नशब्दस्य तु ‘कृत्तद्धितसमासाश्च इत्यनेन नियमसूत्रेण । तदनुसारेण तु उणादीनां प्रवक्तृत्वेन शाकटायन एकोपतिष्ठते । किन्तु युधिष्ठिरश्रीमाँसकस्य उणादयो बहुलम्' इति सूत्रस्य व्याख्यावसरे आचार्येण उणादिसूत्रानि प्रोक्तानीति मतमपि विवेचनीयमेव दृश्यते।<ref>सं० व्या इ० २०९ पृष्ठ</ref> कैयटस्य च उणादय इत्येव सूत्रमुणादीनां शास्त्रान्तरपठितानां. साधुत्वज्ञापनार्थमस्त्विति भावः<ref>प्रदीपे ३।३।१</ref> इति कथनमपि आर्चार्यस्य उणादिसूत्रप्रवक्तत्वं नैव निरुपाद्धि।. सूत्रप्रणयनकाले आचार्यः ‘उणादयो बहुलम् ।' इत्येव उक्तवान् स्यात्किन्तु . तद्वयाख्याकाले कथं ते ज्ञेयाः इति शिष्यैः पृष्ट उणादिसूत्राण्यपि प्रोवाचेति कथमनाद्रियते। उणादिसूत्रैरपि. नितान्तमव्युत्पादिता अपि शब्दाः सन्त्येव । तानेवाचार्योऽव्युत्पन्नान्मन्यते स्मेति नाश्चर्यम् । यच्च श्वेतवनवासिना येयं शाकटायनादिभिः पञ्चपादी रचिता इति समुक्त तस्यायमप्याशयः सम्भवति यत्पूर्वशाकटायनेनाऽपि उणादि पञ्चपादी रचितों आसीत् । सम्प्रति पाणिनिनाऽपीति । अन्यथा तत्र आदिपदस्य कि प्रयोजनम्? तथैव ‘एवञ्च कुवापेति उणादिसूत्राणि शाकटायनस्येति सूचितम्' इति उद्योते<ref>३॥३॥१</ref> यदुक्त तत्रापि उत्पद्यन्तेऽनेका विप्रतिपत्तयः । तथैव बालमनोरमा कारकथनेऽपि यदा स कथयति--
'तानि चेमानि सूत्राणि शाकटायनमुनिप्रणीतानि, न तु पाणिनिना प्रणीतानि । इति ।
अत्र वयं ब्रूमः। यदि हि कृवापेति उणादिसूत्राणि नैव पाणिनीयानि मन्यन्ते तदा तेषां सिद्धिः कथं क्रियते ? करोतीति कारुरित्यत्र णिति वृद्धिः वायुरित्यत्र युगागमः, द्वितीयसूत्रे, कुण' इत्यत्र त्रलोपः, जानुरित्यत्र जनिवध्योश्चेति न निषेधः अनुबन्धद्वयसामर्थ्यात्, भरुरित्यत्र गुणः कषुरित्यत्र गुणश्चे. त्यादिव्यवस्था पाणिनीया एव दृश्यते । सम्भवति शाकटायनशास्त्रेऽपि ‘आतो युक् चिण्कृतोः' जनिवध्योश्च, अचोञ्णिति, सार्वधातुकार्धधातुकयोः, पुगन्तलघुपदस्य च इत्यादिसूत्रेषु कृता युगागमबृद्धिनिषेध-वृद्धि-गुणादिव्यवस्था विहिता : स्यात्, किन्तु 'जनिवध्योश्च इति सूत्रस्य 'झुण्' इत्यत्र अनुबन्धद्वयसामर्थ्यादप्रवृत्तिर्यदुक्त तत्तु पाणिनीयमेव । तेन वृत्तिकारस्तु उणादिसूत्राणि पाणिनीयसूत्रप्रकाशेनैव : व्याख्याति । पाणिनीयसूत्रानुसारेण हि धितिण्यति. एव चजोः कुत्वं भवति तेन ‘कृके क्चः कश्वः॥६॥ इति सूत्रे । एव उप्रत्यये कविधानमस्ति यत्तस्य पाणिनीयत्वं सूचयति । तथैव नीथ इत्यत्र कुष्ठ इत्यत्र च गुणनिषेधायैव ‘क्थनू' प्रत्ययः कृतोऽस्ति किङति चेति सूत्रप्रवर्तनाय। एवञ्च पीथमित्यत्र , ‘घुमास्थागापाजहातिसां हलि, इति सूत्रप्रवर्तनायैव थक् प्रत्ययः कृतोऽस्ति । तथैव उक्थमित्यत्र थक्प्रत्ययः वचिस्वपियजादीनां किति इति सम्प्रसारणनिमित्तं प्रवर्तनायैव । एवञ्च शिरीष इत्यत्र ‘कृतृभ्यामीषन्’<ref>४७४</ref> इति ईषन् प्रत्यये शृपृभ्यां किञ्च इति कित्वे गुणनिषेधेनं ऋत इद्धातोरित्यस्य प्रवृत्तिः एवञ्च पुरीष इत्यत्र उदोष्ठ्यपूर्वस्येत्यस्य। एवञ्च वशे कित्, कशेर्मुट् च इत्यादिप्रबन्धश्च सर्वे एव पाणिनीयो दृश्यते । तेन वयन्तु समग्रमेव उणादिप्रबन्धं पाणिनीयमेव मन्यामहे यंत्र देशपादी वृद्धपाठसम्बद्धा पञ्चपादी लघुपाठसम्बद्धा च । ये खलु औदीच्याः प्राच्याश्च ते हि दशपादीमाद्रियन्ते ये च दाक्षिणात्यास्ते हि पञ्चपादीम् । यथाहि विठ्ठलाचार्यो दशपादों क्षीरस्वामी च पञ्चपादीमेव भट्टोजिदीक्षितः समुल्लिखति । उभे अपि पाणिनीये एव तेनैव ते पाणिनीयैः समादृते स्तः । समानमेव । इदन्तुक्तमेव यदाचार्यों हि प्रथमं तु संहितायां ‘उणादयो बहुलम् । इत्येवोक्तवान्, पश्चाच्च व्याख्यावसरे शिष्यैः पृष्टो दशपदीमेव प्रोक्तवान्ः यस्याः । लघुरूपं पञ्चपादीति स्पष्टमेव । समग्रेषु उणादिसूत्रेषु पाणिनीयसंहितैव व्याप्य । स्थिताऽस्ति इति कथं तेषामपाणिनीयत्वं न सिध्यति । तेनोणादिराचार्यप्रोक्त ने तुपज्ञातम् ।
फिट्सूत्रविषये च हरदत्तस्तानि शान्तनुप्रोक्तानि मन्यते,एवमेव श्रीनिवांसश्च । अद्रोज़िदीक्षितस्तु तानि शान्तनवाचार्यप्रणीतानि मन्यते । नागेशस्तु शन्तनुमेव तत्कर्तृत्वेन समर्थयति भैरवमिश्रश्च । रामचन्द्रपण्डितस्तु फिट्सूशाण्यपि पाणिनि प्रोक्तानि मन्यते । स हि कथयति -
"वस्तुतस्तु 'फिट्सूत्राणां पाणिनीयत्वमेव पूर्वोदाहृतभाष्यस्वरसाद, पूर्वलत्वञ्च । शान्तनवाचार्यस्तु वृत्तिकारो न तु सूत्रकारः इतिं न काप्यनुपपत्तिः। इति।
यद्यपि रामचन्द्रमतं तृतीयपथत्वेन युधिष्ठिरमहाभांगेनाप्युक्षेपितं तथापि यिनपतज़लिप्रमृतिभिरेतद्गतविषयस्मरणात्तन्मतं वयं तु न' तथोपेक्षणी मन्यन्ते। सम्भवति फिट् सूत्राण्यपि पाणिनिप्रोक्तानि कामं नोपज्ञातानि आचार्य उणादिविषये व्याख्यार्थी शिष्यैः पृष्टस्तदा से देशपादीं प्रोक्तवानन्ते च शब्दशस्तस्य पाराभावात्तथापि केचन शब्दो अव्युत्पन्ना एवं शिष्यन्ते इत्यपि प्रोक्तवा्। ततश्च तादृशानामव्युत्पन्नाना शब्दानां कथं स्वरपरिज्ञानमिति पृष्टः स फिट् सूत्राण्यप्युपदिष्टवान् । विदुषां किमशोभनम् । अस्मद्विचारेऽपि वृत्तिकारान्तराभावाच्छान्तनवाचार्यो हि फिट् सूत्राणां वृत्तिकार एव सम्भवति । व्युत्पन्नशब्दानां तु स्वरज्ञानं प्रकृतिप्रत्ययविभागानुसारेण भवति किन्त्वव्युत्पन्नानां तु फिट् सूत्राद्वारेणैव ।
एतदतिरिक्तमपि धातुपाठ-गणपाठ-परिभाषापाठ-लिङ्गानुशासन-उणादिसूत्र-फिट्सूत्रातिरिक्तमपि । भगवता पाणिनिना अष्टाध्यायीसूत्रव्याख्यौनकालें शब्दानुशासनस्य वृत्तेरपि प्रोक्तेत्यनुमीयते । प्रवचनकाले हि सूत्रार्थपरिज्ञानाय वृत्तेरपि निर्देश आवश्यक एव भवति सामान्यतः । तत्रापि पाणिनीये हि अकृतव्यूहेऽनुवृत्तिसञ्चालिते शास्त्रे तु वृत्तेरावश्यकताऽपरिहार्दैव। यथा “इको गुणवृद्धी<ref>१।१।३</ref> इति सूत्रे पठित ‘इक् ‘सिचिवृद्धिःपरस्मैपदेषु<ref>७/२।१</ref> इति सूत्रे अनुवर्तते । तथैव ‘नेड् वशि कृति'<ref>७/२/८</ref> इति सूत्रे पठित 'नेट' श्रुयुकः किति'<ref>७।२।११</ref> इति सूत्रेऽनुवर्तते। नैतावन्मात्रमपितु ‘उपपदमति<ref>२।२।१९</ref> इति सूत्रं 'कुगतिप्रादयः' इति<ref>१।१।१८</ref> सूत्रं नियच्छति । तेन यत्र हि सिंहावलोकनन्यायेन मण्डूकप्लुतिन्यायेन च पदानामनुवृत्तिर्भवति तादृशे शास्त्रे 'वृत्तेरावश्यकता सर्वैरनुभूतैव । पाणिनिह भगवान् स्वीपज्ञातं, शब्दानुशासनमनेकवार शिष्येभ्यो व्याख्यातवानिति तु महाभाष्यकाशिकादि ' ' ग्रन्थेभ्यो ज्ञायत एव । तादृशे प्रवचने तेन सूत्राणां 'स्वोपज्ञा वृत्तिरपि प्रोक्ता या च शिष्यैः सङ्ग्रहीता कालेन विलुप्ता वा रूपान्तरिता वा यत्र कुत्र तुं तथैव स्थिताऽपि सम्भवति । एवमेव भगवतः पाणिनेह शिक्षाग्रन्थः द्विरूपकोशः, पूर्वपाणिनीयं, जम्बः । वतीविजयमहाकाव्यञ्च कृतित्वेन मन्यन्ते । . शब्दोच्चारणंपरिज्ञापकं साहित्यं हि शिक्षेत्युच्यते। भगवत्पाणिनिप्रोक्तत्वेन । ग्रन्थान्तरवच्छिक्षाग्रन्थोऽपि ख्यातोऽस्ति। 'कथ्यते हि तस्यं द्विविधं स्वरूपैमस्ति . प्राचीनमर्वाचीनञ्च । प्राचीनं हि स्वरूपं सूत्रात्मकमस्ति अर्वाचीनं तु श्लोकात्मकम् । प्राचीनस्य हि स्वरूपस्य (सूत्रात्मकस्य) वृद्धपाठो लघुपाठ इति दौ भेदौ स्तः । सूत्रात्मको हि पाणिनीयशिक्षाग्रन्थो दयानन्दमहाभांगेज़ मेहता ‘प्रयासेन सङ्गृह्य प्रकाशित इति ज्ञायते । श्लोकात्मकस्यापि तथैव यत्र, चन्द्रपाले आर्चः षष्टिश्लोकात्मको लधुपाठश्च यजुषः पर्चीत्रशच्छुलोकात्मकः।
सूत्रात्मके हि ग्रन्थे स्थान-करण-अन्तः प्रयत्न-वाह्य प्रयत्न-स्थान-पीडन|वृत्तिकार-प्रक्तम-नाभितलाख्यान्यष्टौ प्रकरणानि सन्ति । वृद्धपाठे सूत्राणां सूत्रां| शानाञ्चाधिक्यं वर्तते लघुपाठे हि प्रथमे २२,द्वितीये ७, तृतीये १०, चतुर्थे १०; पञ्चमे ४, षष्ठे १०, सप्तमे ९, अष्टमे १, उपोद्धाते ४ इति ७६ सूत्राणि लभ्यन्ते ।
सूत्रात्मकशिक्षायाः पाणिनिप्रणेतृत्वं च प्रमाणेतरातिरिक्तं तैत्तिरीयप्रातिशाख्यस्य भाष्यकारेण सोमयायिना स्वीये त्रिरत्नभाष्ये ‘सन्ध्यक्षराणां ह्रस्वाः न सन्ति' इति पाणिनीयेऽपि' इत्युक्तत्वादपि सिध्यति ।।
अस्य हि श्लोकात्मकपाठस्तु तच्छिष्यप्रणीत इति 'अथ शिक्षा प्रवक्ष्याभि .. पाणिनीयं मतं यथा' इति वाक्येनैव ज्ञायते । केचित्तं ( यथा शिक्षाप्रकाशटीकाकारः ) पिङ्गलाचार्यगुम्फितं मन्यन्ते । यथोक्तं शिक्षाप्रकाशटीकायां. ज्येष्ठभ्रातृर्भािवहिते व्याकरणेऽनुजस्तत्र भगवान् पिङ्गलाचार्यस्तन्मतमनुभाव्य शिक्षा वक्तुं प्रतिजानीते” इति ।। | शब्दानुशासनवत्पाणिनेः शिक्षाग्रन्थोऽपि आपिशलेन सह नितान्तं साम्यमाधत्ते । उमयोरेवाष्टौ प्रकरणानि तावत्येव सूत्रसङ्ख्या विषयश्च नितान्तसंवादी ।
शिक्षाग्रन्थस्य लघुपाठे एव शिक्षाप्रकाश-शिक्षापञ्जिकाद्याष्टीकाः समुपलभ्यन्ते ।
जाम्बवतीविजयं नाम महाकाव्यमपि पातालविजयापराभिधानं हि पाणिनेः कृतित्वेन मतम् । तस्य हि समग्रकलेवरं तु सम्प्रति नैवोपलभ्यते किन्तु यत्र तत्र विहितेम्य उद्धरणेभ्यस्तस्यावस्थित यत्किञ्चित्स्वरूपञ्च विज्ञायते । तत्रत्यं।
'''उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।'''
'''यथा समस्तं तिमिरांशुक तथा पुरोऽपिरागाङ्गलितंन लक्षितम् ।।'''
इति पद्यं ध्वनिकारेण समुद्धृतमस्ति । [[राजशेखरः|राजशेखरो]] वदति-
'''नमः पाणिनये तस्मै यस्मादाविरभूदिह ।'''
'''आदौ व्याकरणं काव्यमनु जाम्बवतींजयम् ।।''' इति ।
एवमेव श्रीधरदासश्च सदुक्तिकर्णामृते -
'''“सुबन्धौ भक्तिनँः क इह रघुकारे न रमते ।'''
'''धृतिदक्षीपुत्रे हरति हरिश्चन्द्रोऽपि हृदयम् ।'''
'''विशुद्धोक्तिः शूरः प्रकृतिमधुरा भारविगिरस्तथाऽप्यन्तर्मोद कमपिं भवभूतिवंतनुते ।”'''
क्षेमेन्द्रश्च सुवृत्ततिलके स्मरति-
'''स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः ।'''
'''चमत्कार कसाराभिरुद्यानस्येव जातिभिः ।।''' इति ।
इदं हि न्यूनपि अष्टादशसर्गात्मकमासीदिति दुर्घटवृत्तिकारेण शरण देवेन कृतात् -
'''त्वया सहाजितं यच्च यच्च सख्यं पुरातनम् ।'''
'''चिराय चेतसि पुनस्तरुणीकृतमद्य मे ।।''' इत्यष्टादशे'।
इति उद्धरणाज्ज्ञायते । इत्थं हि युधिष्ठिरमहाभागकथनानुसारेण, अद्या• वधि एकोनत्रिंशद्ग्रन्थेषु पाणिनेर्जाम्बवतीविजयस्य समुद्धरणानि सन्ति ।
एवमेव पाणिनिप्रणेतृत्बेन स्मृतो द्विरूपकोशोस्तीति युधिष्ठिरमहाभागः । संस्कृतव्याकरणशास्त्रेतिहासे स्मरति । तदनुसारेण तस्यान्ते इति पाणिनिमुनिना कृतं द्विरूपकोशं सम्पूर्णम्' । इति लिखितमस्ति । कोशोऽयं पाणिनिकृतो वा न वेति सम्प्रत्यपि नैव निश्चितम् । एवञ्च ‘पूर्वपाणिनीयम्' इति कश्चिद्ग्रन्थः चतुर्विंशतिसूत्रात्मको र्जीवरामकालिदासराजवैद्येन सङ्गृहीतः सम्पादितः प्रकाशितश्च वर्तते । तत्रत्यानि सूत्राणि इत्थं युधिष्ठिरमहाभागेन समुधृतानि--
ओम् नमः सिद्धम् । अय शब्दानुशासनम् (१) शब्दो धर्मः (२) धर्मादर्थकामायवर्गाः ।३। शब्दार्थयोः ।४। सिद्धः ५। सम्बन्धः ।६। ज्ञानं छन्दसि १७॥ ततोऽन्यत्र ।८। सर्वभार्षम् ।९। छन्दोविरुद्धमन्यत् ॥१०॥ अदृष्टं वा ।११॥ ज्ञानाधारः ॥१२॥ सर्वःशब्दः ।१३। सर्वार्थः ।१४। नित्यः ॥१५॥ तन्त्रः ॥१६॥ आषास्वेकादशी ।१७। अनित्यः ।१८। लौकिकोऽत्र विशेषेण ।१९। व्याकरणात् ।२०। तज्ज्ञाने धर्मः ।२१। अक्षराणि वर्णाः ।२२। पदानि वर्णेभ्यः ॥२३॥ ते प्राक् ।२४।
पूर्वसूत्रविषये महाभाष्यकाशिकाप्रभृतिग्रन्थेषु यत्र तत्र स्मृतं दृश्यते । महाभाष्ये यथा -
अथवा पूर्वसूत्रे वर्णस्याक्षरमिति संज्ञा क्रियते<ref>१॥१॥२</ref> पूर्वसूत्रे गौत्रस्य वृद्धिमिति संज्ञा क्रियते<ref>१॥१॥६८</ref> -
‘पूर्वसूत्रनिर्देशो वापिशलमधोत इति । पूर्वसूत्रनिर्देशो वा पुनरयं द्रष्टव्यः । सूत्रेप्रधानस्योपसर्जनमिति संज्ञा क्रियते<ref>४।१।१४</ref>
पूर्वसूत्रनिर्देशश्च । चित्त्वान् चित इति।<ref>६।१।१६३</ref> अथवा पूर्वसूत्रनिर्देशोऽयं पूर्वसूत्रेषु च येऽनुबन्धा। न तैरहेत्कार्याणि क्रियन्ते<nowiki>''</nowiki>। निर्देशोऽयं पूर्वसूत्रेण । वा स्यात् ।<ref>७/१/१८</ref> पूर्वसूत्रनिर्देशश्च ।<ref>८।४।७</ref> काशिकायां<ref>६॥२॥१०४</ref> उक्तम्‘पूर्वपाणिनीयं शास्त्रम् ।
युधिष्ठिरमहाभागस्तु तान् पाणिनिकृतान्नैव मन्यते । स हि पूर्वपाणिनीयशब्दस्य पाणिनीयस्य पूर्व एकदेशः पूर्वपाणिनीयमिति कृत्वा ग्रन्थञ्च पाणिनीयशास्त्रस्य पूर्बभागममुमाति । किन्तु काशिकायां व्यवहृते पूर्वपाणिनीया अपरपाणिनीया इति’ पदे एतद्विपरीतमेवं सूचयन्ति । पूर्वपाणिनीया हि पूर्वपाणिनीयशास्त्राध्येतारः। तेन हि पाणिनेरेव पूर्वमपरञ्चेति द्वे शास्त्रे इति ज्ञायते । सम्भवति पाणिनिना हि भगवता प्रथमं पूवैशास्त्रत्वेन संक्षिप्तं व्याकरणमुपज्ञातं स्यात्प्रायोगिकरूपेण । विषयेऽस्मिन्नधिकमनुसन्धानमावश्यकम् ।'
==विषयः==
अस्मिन् ग्रन्थे शब्दरूपाणि, धातुरूपाणि, सन्धयः, समासाः, कारकाणि, कृत्प्रत्ययाः, तद्धितप्रत्ययाः इत्यादीनि भाषायाः अवयवाः निरूपिताः सन्ति । सर्वाः शब्दव्युत्पत्तिप्रक्रियाः प्रकृतिप्रत्ययविवेकः च समीचीनतया सूत्ररूपेण निरूपिताः । पाणिनिकाले संस्कृतभाषा लोकव्यवहारस्य भाषा आसीत् । अतः एव जनभाषा आसीत् । अष्टाध्यायीसूत्रेषु प्रत्यक्षरूपेण अप्रत्यक्षरूपेण वा बहूनां विदुषां ग्रन्थानां, ग्रामाणां, जनपदानां, स्थानानां च उल्लेखः अस्ति । यथा - 'ऋतौ भारद्वाजस्य', 'वासुदेवार्जुनाभ्यां वून्', 'पुराणप्रोक्तेषु ब्राह्मणकल्पेषु', 'सिन्धुतक्षशिलादिभ्योऽणञौ' ।
अष्टाध्यायी मानवबुद्धेः उद्भूता अत्युत्कृष्टा कृतिः अस्ति । वैदेशिकाः विद्वांसः अपि एतं ग्रन्थम् मुक्तकण्ठं प्रशंसन्ति ।
==व्याख्यानानि==
पाणिनेः अष्टाध्यायीम् अधिकृत्य कात्यायनः वार्तिकानि अलिखत् । वार्तिकानि पाणिनीयव्याकरणस्य पूरकाणि सन्ति । महामुनिः [[पतञ्जलिः]] अष्टाध्याय्याः वार्तिकानां च व्याख्यारूपं [[महाभाष्यम्|महाभाष्यं]] नाम ग्रन्थं लिखितवान् । "अथ शब्दानुशासनम्" इति महाभाष्ये पतञ्जलेः प्रथमम् वाक्यम् । एवम् पतञ्जलिः महाभाष्यस्य शब्दानुशासनम् इति नामकरणम् कृतवान् । शब्दाः = नामानि, आख्याताः, उपसर्गाः, निपाताश्च इति चतुर्विधा अपि अनुशास्यन्ते अनेन इति '''शब्दानुशासनम्'''। पाणिनिः, [[कात्यायनः]], पतञ्जलिश्च एते त्रयः व्याकरणशास्त्रस्य प्रमुखाः आचार्याः सन्ति । पाणिनिसूत्राणाम् आधारेण भट्टोजिदीक्षितः [[सिद्धान्तकौमुदी|सिद्धान्तकौमुदीं]] रचितवान् । वरदराजः [[लघुसिद्धान्तकौमुदी|लघुसिद्धान्तकौमुद्याः]] रचनां कृतवान् ।
== सम्बगद्धाः लेखाः ==
{{wikisourcecat}}
* [[गणपाठः]]
* [[पतञ्जलिः]]
* [[व्याकरणम्]]
* [[संस्कृतम्]]
== सन्दर्भाः==
[[वर्गः:व्याकरणग्रन्थाः|2अष्टाध्यायी]]
[[वर्गः:पाणिनीया 1शिक्षा]]
[[वर्गः:संचित्रसारमञ्जूषे 6योजनीये]]
2g5mrru34gnben97mkcfajliqqy5vrk
सम्भाषणम्:मुख्यपृष्ठम्
1
2429
470023
467561
2022-08-14T17:46:16Z
2110383chethanm
32961
wikitext
text/x-wiki
--------------------------------------------------------------------------------------------------------------------------------------------Culture
स्पेनदेशस्य संस्कृतिः विविधैः ऐतिहासिकप्रभावैः आधारिता अस्ति, मुख्यतया प्राचीनरोमस्य संस्कृतिः आधारिता अस्ति, स्पेनदेशः शताब्दशः ग्रीको-रोमनजगतः प्रमुखः भागः अस्ति, स्पेनदेशस्य नाम एव तस्मात् नामतः आगतः यत् रोमन्-जनाः दत्तवन्तः देशः, हिस्पैनिया इति । अन्ये प्राचीनजनाः यथा ग्रीक, टार्टेसियन्, केल्ट्, आइबेरिया, सेल्टिबेरिया, फीनिक्स, कार्थेजियन इत्यादयः अपि किञ्चित् प्रभावं कृतवन्तः । भाषायाः क्षेत्रेषु अपि च धर्मस्य क्षेत्रेषु प्राचीनरोमनाः स्पेनसंस्कृतौ स्थायिविरासतां त्यक्तवन्तः यतोहि रोमदेशेन हिस्पैनियादेशः राजनैतिक-कानूनी-प्रशासनिक-एककरूपेण निर्मितः ।[१] तदनन्तरं स्पेनदेशस्य इतिहासस्य पाठ्यक्रमेण देशस्य संस्कृतिः परम्पराः च अन्ये तत्त्वानि योजिताः ।
विसिगोथिक् राज्यं एकीकृतं क्रिश्चियन हिस्पैनियां त्यक्तवान् यत् रेकोन्क्विस्टा इत्यस्मिन् वेल्डिङ्ग् कर्तुं गच्छति स्म । विसिगोथ्-धर्मस्य जनाः स्पेनदेशे रोमनसाम्राज्यस्य पतनस्य आरम्भिकमध्ययुगस्य च मध्ये रोमनविरासतां रक्षन्ति स्म ।[२] उमय्यादैः जितेषु क्षेत्रेषु मध्ययुगस्य कालखण्डे मुस्लिमप्रभावाः अवशिष्टाः आसन्, तथापि एते प्रभावाः स्पेनसंस्कृतौ पूर्णतया समाहिताः न आसन् मुसलमानानां आगमनात् पूर्वं पश्चात् च स्पेनसंस्कृतिः रोमनविरासतां बहुधा आधारिता आसीत् तथा च प्राथमिकधर्मः कैथोलिकधर्मः आसीत्
उत्तर आफ्रिकादेशस्य राष्ट्रैः सह तुलना कर्तुं शक्यते, ये अपि मुस्लिमशासनात् पूर्वं रोमनसाम्राज्यस्य अधीनं निवसन्ति स्म । परन्तु उत्तर-आफ्रिकादेशे रोमन-उपस्थितेः स्मरणं दुर्लभं यतः अद्यत्वे अरबी-भाषायाः प्रधानसंस्कृतिः अस्ति ।[३]
आधुनिकस्पेनिशभाषायाः ७५% भागः लैटिनभाषायाः निष्पन्नः अस्ति । प्राचीनग्रीकभाषायाः अपि स्पेन्भाषायाः शब्दावलीयां पर्याप्तं योगदानं कृतम् अस्ति, विशेषतः लैटिनभाषायाः माध्यमेन, यत्र तस्य महत् प्रभावः अभवत् ।[४] स्पेनी शब्दावली अरबीभाषायाः प्रारम्भिककालात् सम्पर्कं कृतवती अस्ति, आइबेरियाप्रायद्वीपे अल-अण्डालुस्युगस्य कालखण्डे विकसिता अस्ति यस्याः शब्दावलीयाः प्रायः ८% मूलं अरबीभाषा अस्ति तथा च लघुप्रभावाः सन्ति किन्तु बास्क्, सेल्टिक तथा च अन्येभ्यः भाषाभ्यः न्यूनतया न गोथिक।
७१८ तः १४९२ पर्यन्तं क्रिश्चियन रेकोन्क्विस्टा ("पुनर्विजय") कालखण्डे मुसलमानानां पराजयानन्तरं स्पेनदेशः पूर्णतया रोमनकैथोलिकदेशः अभवत् । तदतिरिक्तं राष्ट्रस्य इतिहासः तस्य भूमध्यसागरीय-अटलाण्टिक-पर्यावरणं च तस्य संस्कृतिस्य आकारे महत्त्वपूर्णां भूमिकां निर्वहति, अपि च अन्यसंस्कृतीनां आकारे अपि, यथा अमेरिका-देशस्य उपनिवेशीकरणद्वारा लैटिन-अमेरिका-देशस्य संस्कृतिः
इटली-चीन-देशयोः पश्चात् स्पेन-देशः विश्वे तृतीयः सर्वाधिकः युनेस्को-विश्वविरासतत्त्वानि सन्ति, यत्र कुलम् ४७ स्थलानि सन्ति ।
Literature
स्पेनदेशे कालपर्यन्तं लिखितानां साहित्यिककृतीनां, विश्वव्यापी स्पेनदेशस्य लेखकानां च साहित्यकृतीनां नाम स्पेनीसाहित्यम् अस्ति । ऐतिहासिक-भौगोलिक-पीढी-वैविध्यस्य कारणात् स्पेन्-देशस्य साहित्यं बहुसंख्याकान् प्रभावान् जानाति, अतीव विविधं च अस्ति । तस्य अन्तः केचन प्रमुखाः आन्दोलनानि चिह्नितुं शक्यन्ते ।[उदाहरणम् आवश्यकम्] ।
मुख्यविषयाणि सन्ति Cantar de Mio Cid इति प्राचीनतमं संरक्षितं स्पेन्-देशस्य cantar de gesta इति । आधुनिकस्पेनिशभाषायाः पूर्वजः मध्ययुगीनस्पेनिशभाषायां लिखितम् अस्ति ।
ला सेलेस्टिना इति पुस्तकं फर्नाण्डो डी रोजास् इत्यनेन १४९९ तमे वर्षे अनामरूपेण प्रकाशितम् अस्ति ।एतत् पुस्तकं स्पेन्-साहित्यस्य महान् पुस्तकेषु अन्यतमं मन्यते, तथा च परम्परागतरूपेण मध्ययुगीनसाहित्यस्य समाप्तिः स्पेनदेशे साहित्यिकपुनर्जागरणस्य आरम्भः च अस्ति
स्वर्णशताब्दयोः स्पेनिशसाहित्ये महत्त्वस्य अतिरिक्तं, लाजारिलो डी टॉर्मेसः एकस्याः साहित्यिकविधायाः, पिकारेस्क् उपन्यासस्य, स्थापनायाः श्रेयः दत्तः अस्ति, यः स्पेन्भाषायाः pícaro इत्यस्मात् तथा कथ्यते, यस्य अर्थः "दुष्ट" अथवा "रास्कल" इति एतेषु उपन्यासेषु पिकारो इत्यस्य साहसिककार्यक्रमाः अन्यायस्य प्रकाशनं कुर्वन्ति, पाठकं च युगपत् विनोदयन्ति ।
मिगेल डी सरवान्टेस् द्वारा एक दशक के अंतर से दो खण्डों में प्रकाशित, डॉन क्विक्सोट स्पेनिश स्वर्णयुग से और शायद सम्पूर्ण स्पेनिश साहित्यिक कैनन से उभरने वाली साहित्य का सबसे प्रभावशाली कार्य है। आधुनिकपाश्चात्यसाहित्यस्य संस्थापकग्रन्थत्वेन, अद्यपर्यन्तं प्रकाशितानां महान् कथाग्रन्थानां सूचीषु नियमितरूपेण शीर्षस्थाने वा समीपे वा दृश्यते
3tji5p2zx4uo6zs9phg8onsq5m33hze
विकिपीडिया:प्रकीर्णसभा
4
15816
470043
469741
2022-08-15T07:43:24Z
CSinha (WMF)
33922
wikitext
text/x-wiki
__NEWSECTIONLINK__
{{तलं गच्छतु}}
{{पुरालेखाः|auto=yes|search=yes}}
[[वर्गः:प्रकीर्णसभायाः पृष्ठानि]]
== <section begin="announcement-header" />The Call for Feedback: Board of Trustees elections is now closed <section end="announcement-header" /> ==
<section begin="announcement-content" />:''[[m:Special:MyLanguage/Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Call for Feedback is now closed|You can find this message translated into additional languages on Meta-wiki.]]''
:''<div class="plainlinks">[[m:Special:MyLanguage/Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Call for Feedback is now closed|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Call for Feedback is now closed}}&language=&action=page&filter= {{int:please-translate}}]</div>''
The [[m:Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections|Call for Feedback: Board of Trustees elections]] is now closed. This Call ran from 10 January and closed on 16 February 2022. The Call focused on [[m:Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Discuss Key Questions#Questions|three key questions]] and received broad discussion [[m:Talk:Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Discuss Key Questions|on Meta-wiki]], during meetings with affiliates, and in various community conversations. The community and affiliates provided many proposals and discussion points. The [[m:Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Reports|reports]] are on Meta-wiki.
This information will be shared with the Board of Trustees and Elections Committee so they can make informed decisions about the upcoming Board of Trustees election. The Board of Trustees will then follow with an announcement after they have discussed the information.
Thank you to everyone who participated in the Call for Feedback to help improve Board election processes.
Thank you,
Movement Strategy and Governance<br /><section end="announcement-content" />
[[User:CSinha (WMF)|CSinha (WMF)]] ([[User talk:CSinha (WMF)|चर्चा]]) ०८:२१, ५ मार्च् २०२२ (UTC)
== UCoC Enforcement Guidelines Ratification Vote Begins (7 - 21 March 2022) ==
The ratification of the [[metawiki:Special:MyLanguage/Universal Code of Conduct|Universal Code of Conduct]] (UCoC) [[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines|enforcement guidelines]] has started. Every eligible community member can vote.
For instructions on voting using SecurePoll and Voting eligibility, [[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines/Voter_information|please read this]]. The last date to vote is 21 March 2022.
'''Vote here''' - https://meta.wikimedia.org/wiki/Special:SecurePoll/vote/391
Thank you, [[User:CSinha (WMF)|CSinha (WMF)]] ([[User talk:CSinha (WMF)|चर्चा]]) १७:१५, ७ मार्च् २०२२ (UTC)
== CIS-A2K Newsletter February 2022 ==
[[File:Centre for Internet And Society logo.svg|180px|right|link=]]
Dear Wikimedians,
Hope you are doing well. As you know CIS-A2K updated the communities every month about their previous work through the Newsletter. This message is about February 2022 Newsletter. In this newsletter, we have mentioned our conducted events, ongoing events and upcoming events.
; Conducted events
* [[:m:CIS-A2K/Events/Launching of WikiProject Rivers with Tarun Bharat Sangh|Wikimedia session with WikiProject Rivers team]]
* [[:m:Indic Wikisource Community/Online meetup 19 February 2022|Indic Wikisource online meetup]]
* [[:m:International Mother Language Day 2022 edit-a-thon]]
* [[c:Commons:Pune_Nadi_Darshan_2022|Wikimedia Commons workshop for Rotary Water Olympiad team]]
; Ongoing events
* [[:m:Indic Wikisource Proofreadthon March 2022|Indic Wikisource Proofreadthon March 2022]] - You can still participate in this event which will run till tomorrow.
;Upcoming Events
* [[:m:International Women's Month 2022 edit-a-thon|International Women's Month 2022 edit-a-thon]] - The event is 19-20 March and you can add your name for the participation.
* [[c:Commons:Pune_Nadi_Darshan_2022|Pune Nadi Darshan 2022]] - The event is going to start by tomorrow.
* Annual proposal - CIS-A2K is currently working to prepare our next annual plan for the period 1 July 2022 – 30 June 2023
Please find the Newsletter link [[:m:CIS-A2K/Reports/Newsletter/February 2022|here]]. Thank you [[User:Nitesh (CIS-A2K)|Nitesh (CIS-A2K)]] ([[User talk:Nitesh (CIS-A2K)|talk]]) 08:58, 14 March 2022 (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_VPs&oldid=22433435 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Pune Nadi Darshan 2022: A campaign cum photography contest ==
Dear Wikimedians,
Greetings for the Holi festival! CIS-A2K is glad to announce a campaign cum photography contest, Pune Nadi Darshan 2022, organised jointly by Rotary Water Olympiad and CIS-A2K on the occasion of ‘World Water Week’. This is a pilot campaign to document the rivers in the Pune district on Wikimedia Commons. The campaign period is from 16 March to 16 April 2022.
Under this campaign, participants are expected to click and upload the photos of rivers in the Pune district on the following topics -
* Beauty of rivers in Pune district
* Flora & fauna of rivers in Pune district
* Religious & cultural places around rivers in Pune district
* Human activities at rivers in Pune district
* Constructions on rivers in Pune district
* River Pollution in Pune district
Please visit the [[:c:commons:Pune Nadi Darshan 2022|event page]] for more details. We welcome your participation in this campaign. Thank you [[User:MediaWiki message delivery|MediaWiki message delivery]] ([[User talk:MediaWiki message delivery|चर्चा]]) ०७:१९, १५ मार्च् २०२२ (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_VPs&oldid=22433435 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Universal Code of Conduct Enforcement guidelines ratification voting is now closed ==
: ''[[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines/Vote/Closing message|You can find this message translated into additional languages on Meta-wiki.]]''
: ''<div class="plainlinks">[[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines/Vote/Closing message|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Universal Code of Conduct/Enforcement guidelines/Vote/Closing message}}&language=&action=page&filter= {{int:please-translate}}]</div>''
Greetings,
The ratification voting process for the [[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines|revised enforcement guidelines]] of the [[metawiki:Special:MyLanguage/Universal Code of Conduct|Universal Code of Conduct]] (UCoC) came to a close on 21 March 2022. '''Over {{#expr:2300}} Wikimedians voted''' across different regions of our movement. Thank you to everyone who participated in this process! The scrutinizing group is now reviewing the vote for accuracy, so please allow up to two weeks for them to finish their work.
The final results from the voting process will be announced [[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines/Voting/Results|here]], along with the relevant statistics and a summary of comments as soon as they are available. Please check out [[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines/Voter information|the voter information page]] to learn about the next steps. You can comment on the project talk page [[metawiki:Talk:Universal Code of Conduct/Enforcement guidelines|on Meta-wiki]] in any language.
You may also contact the UCoC project team by email: ucocproject[[File:At_sign.svg|link=|16x16px|(_AT_)]]wikimedia.org
Best regards,
[[User:CSinha (WMF)|CSinha (WMF)]] ([[User talk:CSinha (WMF)|चर्चा]]) ०९:५४, २३ मार्च् २०२२ (UTC)
== Announcing Indic Hackathon 2022 and Scholarship Applications ==
Dear Wikimedians, we are happy to announce that the Indic MediaWiki Developers User Group will be organizing [[m:Indic Hackathon 2022|Indic Hackathon 2022]], a regional event as part of the main [[mw:Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] taking place in a hybrid mode during 20-22 May 2022. The event will take place in Hyderabad. The regional event will be in-person with support for virtual participation. As it is with any hackathon, the event’s program will be semi-structured i.e. while we will have some sessions in sync with the main hackathon event, the rest of the time will be upto participants’ interest on what issues they are interested to work on. The event page can be seen on [[m:Indic Hackathon 2022|this page]].
In this regard, we would like to invite community members who would like to attend in-person to fill out a [https://docs.google.com/forms/d/e/1FAIpQLSc1lhp8IdXNxL55sgPmgOKzfWxknWzN870MvliqJZHhIijY5A/viewform?usp=sf_link form for scholarship application] by 17 April, which is available on the event page. Please note that the hackathon won’t be focusing on training of new skills, and it is expected that applications have some experience/knowledge contributing to technical areas of the Wikimedia movement. Please post on the event talk page if you have any queries. [[User:MediaWiki message delivery|MediaWiki message delivery]] ([[User talk:MediaWiki message delivery|चर्चा]]) १८:३१, ७ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=23115331 पर मौजूद सूची का प्रयोग कर के User:KCVelaga@metawiki द्वारा भेजा गया सन्देश -->
== CIS-A2K Newsletter March 2022 ==
[[File:Centre for Internet And Society logo.svg|180px|right|link=]]
Dear Wikimedians,
Hope you are doing well. As you know CIS-A2K updated the communities every month about their previous work through the Newsletter. This message is about March 2022 Newsletter. In this newsletter, we have mentioned our conducted events and ongoing events.
; Conducted events
* [[:m:CIS-A2K/Events/Wikimedia session in Rajiv Gandhi University, Arunachal Pradesh|Wikimedia session in Rajiv Gandhi University, Arunachal Pradesh]]
* [[c:Commons:RIWATCH|Launching of the GLAM project with RIWATCH, Roing, Arunachal Pradesh]]
* [[c:Commons:Pune_Nadi_Darshan_2022|Wikimedia Commons workshop for Rotary Water Olympiad team]]
* [[:m:International Women's Month 2022 edit-a-thon]]
* [[:m:Indic Wikisource Proofreadthon March 2022]]
* [[:m:CIS-A2K/Events/Relicensing & digitisation of books, audios, PPTs and images in March 2022|Relicensing & digitisation of books, audios, PPTs and images in March 2022]]
* [https://msuglobaldh.org/abstracts/ Presentation on A2K Research in a session on 'Building Multilingual Internets']
; Ongoing events
* [[c:Commons:Pune_Nadi_Darshan_2022|Wikimedia Commons workshop for Rotary Water Olympiad team]]
* Two days of edit-a-thon by local communities [Punjabi & Santali]
Please find the Newsletter link [[:m:CIS-A2K/Reports/Newsletter/March 2022|here]]. Thank you [[User:Nitesh (CIS-A2K)|Nitesh (CIS-A2K)]] ([[User talk:Nitesh (CIS-A2K)|talk]]) 09:33, 16 April 2022 (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_VPs&oldid=22433435 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Extension of Pune Nadi Darshan 2022: A campaign cum photography contest ==
Dear Wikimedians,
As you already know, [[c:Commons:Pune_Nadi_Darshan_2022|Pune Nadi Darshan]] is a campaign cum photography contest on Wikimedia Commons organised jointly by Rotary Water Olympiad and CIS-A2K. The contest started on 16 March on the occasion of World Water Week and received a good response from citizens as well as organisations working on river issues.
Taking into consideration the feedback from the volunteers and organisations about extending the deadline of 16 April, the organisers have decided to extend the contest till 16 May 2022. Some leading organisations have also shown interest in donating their archive and need a sufficient time period for the process.
We are still mainly using these topics which are mentioned below.
* Beauty of rivers in Pune district
* Flora & fauna of rivers in Pune district
* Religious & cultural places around rivers in Pune district
* Human activities at rivers in Pune district
* Constructions on rivers in Pune district
* River Pollution in Pune district
Anyone can participate still now, so, we appeal to all Wikimedians to contribute to this campaign to enrich river-related content on Wikimedia Commons. For more information, you can visit the [[c:Commons:Pune_Nadi_Darshan_2022|event page]].
Regards [[User:Nitesh (CIS-A2K)|Nitesh (CIS-A2K)]] ([[User talk:Nitesh (CIS-A2K)|talk]]) 04:58, 17 April 2022 (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_VPs&oldid=22433435 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Join the South Asia / ESEAP Annual Plan Meeting with Maryana Iskander ==
Dear community members,
In continuation of [[m:User:MIskander-WMF|Maryana Iskander]]'s [[m:Special:MyLanguage/Wikimedia Foundation Chief Executive Officer/Maryana’s Listening Tour| listening tour]], the [[m:Special:MyLanguage/Movement Communications|Movement Communications]] and [[m:Special:MyLanguage/Movement Strategy and Governance|Movement Strategy and Governance]] teams invite you to discuss the '''[[m:Special:MyLanguage/Wikimedia Foundation Annual Plan/2022-2023/draft|2022-23 Wikimedia Foundation Annual Plan]]'''.
The conversations are about these questions:
* The [[m:Special:MyLanguage/Wikimedia 2030|2030 Wikimedia Movement Strategy]] sets a direction toward "knowledge as a service" and "knowledge equity". The Wikimedia Foundation wants to plan according to these two goals. How do you think the Wikimedia Foundation should apply them to our work?
* The Wikimedia Foundation continues to explore better ways of working at a regional level. We have increased our regional focus in areas like grants, new features, and community conversations. How can we improve?
* Anyone can contribute to the Movement Strategy process. We want to know about your activities, ideas, requests, and lessons learned. How can the Wikimedia Foundation better support the volunteers and affiliates working in Movement Strategy activities?
<b>Date and Time</b>
The meeting will happen via [https://wikimedia.zoom.us/j/84673607574?pwd=dXo0Ykpxa0xkdWVZaUZPNnZta0k1UT09 Zoom] on 24 April (Sunday) at 07:00 UTC ([https://zonestamp.toolforge.org/1650783659 local time]). Kindly [https://calendar.google.com/event?action=TEMPLATE&tmeid=MmtjZnJibXVjYXYyZzVwcGtiZHVjNW1lY3YgY19vbWxxdXBsMTRqbnNhaHQ2N2Y5M2RoNDJnMEBn&tmsrc=c_omlqupl14jnsaht67f93dh42g0%40group.calendar.google.com add the event to your calendar]. Live interpretation will be available for some languages.
Regards,
[[User:CSinha (WMF)|CSinha (WMF)]] ([[User talk:CSinha (WMF)|चर्चा]]) १०:२१, १७ एप्रिल् २०२२ (UTC)
== New Wikipedia Library Collections Available Now - April 2022 ==
<div lang="en" dir="ltr" class="mw-content-ltr">
Hello Wikimedians!
[[File:Wikipedia_Library_owl.svg|thumb|upright|The TWL owl says sign up today!]]
[[m:The Wikipedia Library|The Wikipedia Library]] has free access to new paywalled reliable sources. You can these and dozens more collections at https://wikipedialibrary.wmflabs.org/:
* '''[https://wikipedialibrary.wmflabs.org/partners/128/ Wiley]''' – journals, books, and research resources, covering life, health, social, and physical sciences
* '''[https://wikipedialibrary.wmflabs.org/partners/125/ OECD]''' – OECD iLibrary, Data, and Multimedia published by the Organisation for Economic Cooperation and Development
* '''[https://wikipedialibrary.wmflabs.org/partners/129/ SPIE Digital Library]''' – journals and eBooks on optics and photonics applied research
Many other sources are freely available for experienced editors, including collections which recently became accessible to all eligible editors: Cambridge University Press, BMJ, AAAS, Érudit and more.
Do better research and help expand the use of high quality references across Wikipedia projects: log in today!
<br>--The Wikipedia Library Team १३:१७, २६ एप्रिल् २०२२ (UTC)
:<small>This message was delivered via the [https://meta.wikimedia.org/wiki/MassMessage#Global_message_delivery Global Mass Message] tool to [https://meta.wikimedia.org/wiki/Global_message_delivery/Targets/Wikipedia_Library The Wikipedia Library Global Delivery List].</small>
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Wikipedia_Library&oldid=23036656 पर मौजूद सूची का प्रयोग कर के User:Samwalton9@metawiki द्वारा भेजा गया सन्देश -->
== Call for Candidates: 2022 Board of Trustees Election ==
Dear community members,
The [[m:Special:MyLanguage/Wikimedia Foundation elections/2022|2022 Board of Trustees elections]] process has begun. The [[m:Special:MyLanguage/Wikimedia_Foundation_elections/2022/Announcement/Call_for_Candidates|Call for Candidates]] has been announced.
The Board of Trustees oversees the operations of the Wikimedia Foundation. Community-and-affiliate selected trustees and Board-appointed trustees make up the Board of Trustees. Each trustee serves a three year term. The Wikimedia community has the opportunity to vote for community-and-affiliate selected trustees.
The Wikimedia community will vote to elect two seats on the Board of Trustees in 2022. This is an opportunity to improve the representation, diversity, and expertise of the Board of Trustees.
Kindly [[m:Special:MyLanguage/Wikimedia Foundation elections/2022/Apply to be a Candidate|submit your candidacy]] to join the Board of Trustees.
[[User:CSinha (WMF)|CSinha (WMF)]] ([[User talk:CSinha (WMF)|चर्चा]]) ०९:००, २९ एप्रिल् २०२२ (UTC)
== CIS-A2K Newsletter April 2022 ==
[[File:Centre for Internet And Society logo.svg|180px|right|link=]]
Dear Wikimedians,
I hope you are doing well. As you know CIS-A2K updated the communities every month about their previous work through the Newsletter. This message is about April 2022 Newsletter. In this newsletter, we have mentioned our conducted events, ongoing events and upcoming events.
; Conducted events
* [[:m:Grants talk:Programs/Wikimedia Community Fund/Annual plan of the Centre for Internet and Society Access to Knowledge|Annual Proposal Submission]]
* [[:m:CIS-A2K/Events/Digitisation session with Dakshin Bharat Jain Sabha|Digitisation session with Dakshin Bharat Jain Sabha]]
* [[:m:CIS-A2K/Events/Wikimedia Commons sessions of organisations working on river issues|Training sessions of organisations working on river issues]]
* Two days edit-a-thon by local communities
* [[:m:CIS-A2K/Events/Digitisation review and partnerships in Goa|Digitisation review and partnerships in Goa]]
* [https://www.youtube.com/watch?v=3WHE_PiFOtU&ab_channel=JessicaStephenson Let's Connect: Learning Clinic on Qualitative Evaluation Methods]
; Ongoing events
* [[c:Commons:Pune_Nadi_Darshan_2022|Wikimedia Commons workshop for Rotary Water Olympiad team]]
; Upcoming event
* [[:m:CIS-A2K/Events/Indic Wikisource Plan 2022-23|Indic Wikisource Work-plan 2022-2023]]
Please find the Newsletter link [[:m:CIS-A2K/Reports/Newsletter/April 2022|here]]. Thank you [[User:Nitesh (CIS-A2K)|Nitesh (CIS-A2K)]] ([[User talk:Nitesh (CIS-A2K)|talk]]) 15:47, 11 May 2022 (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_VPs&oldid=22433435 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== <section begin="announcement-header" />Wikimedia Foundation Board of Trustees election 2022 - Call for Election Volunteers<section end="announcement-header" /> ==
<section begin="announcement-content" />
:''[[m:Special:MyLanguage/Movement Strategy and Governance/Election Volunteers/2022/Call for Election Volunteers|You can find this message translated into additional languages on Meta-wiki.]]''
:''<div class="plainlinks">[[m:Special:MyLanguage/Movement Strategy and Governance/Election Volunteers/2022/Call for Election Volunteers|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Movement Strategy and Governance/Election Volunteers/2022/Call for Election Volunteers}}&language=&action=page&filter= {{int:please-translate}}]</div>''
The Movement Strategy and Governance team is looking for community members to serve as election volunteers in the upcoming Board of Trustees election.
The idea of the Election Volunteer Program came up during the 2021 Wikimedia Board of Trustees Election. This program turned out to be successful. With the help of Election Volunteers we were able to increase outreach and participation in the election by 1,753 voters over 2017. Overall turnout was 10.13%, 1.1 percentage points more, and 214 wikis were represented in the election.
There were a total of 74 wikis that did not participate in 2017 that produced voters in the 2021 election. Can you help increase the participation even more?
Election volunteers will help in the following areas:
* Translate short messages and announce the ongoing election process in community channels
* Optional: Monitor community channels for community comments and questions
Volunteers should:
* Maintain the friendly space policy during conversations and events
* Present the guidelines and voting information to the community in a neutral manner
Do you want to be an election volunteer and ensure your community is represented in the vote? Sign up [[m:Special:MyLanguage/Movement Strategy and Governance/Election Volunteers/About|here]] to receive updates. You can use the [[m:Special:MyLanguage/Talk:Movement Strategy and Governance/Election Volunteers/About|talk page]] for questions about translation.<br /><section end="announcement-content" />
[[User:CSinha (WMF)|CSinha (WMF)]] ([[User talk:CSinha (WMF)|चर्चा]]) १०:३१, १२ मे २०२२ (UTC)
== CIS-A2K Newsletter May 2022 ==
[[File:Centre for Internet And Society logo.svg|180px|right|link=]]
Dear Wikimedians,
I hope you are doing well. As you know CIS-A2K updated the communities every month about their previous work through the Newsletter. This message is about May 2022 Newsletter. In this newsletter, we have mentioned our conducted events and ongoing and upcoming events.
; Conducted events
* [[:m:CIS-A2K/Events/Punjabi Wikisource Community skill-building workshop|Punjabi Wikisource Community skill-building workshop]]
* [[:c:Commons:Pune_Nadi_Darshan_2022|Wikimedia Commons workshop for Rotary Water Olympiad team]]
; Ongoing events
* [[:m:CIS-A2K/Events/Assamese Wikisource Community skill-building workshop|Assamese Wikisource Community skill-building workshop]]
; Upcoming event
* [[:m:User:Nitesh (CIS-A2K)/June Month Celebration 2022 edit-a-thon|June Month Celebration 2022 edit-a-thon]]
Please find the Newsletter link [[:m:CIS-A2K/Reports/Newsletter/May 2022|here]].
<br /><small>If you want to subscribe/unsubscibe this newsletter, click [[:m:CIS-A2K/Reports/Newsletter/Subscribe|here]]. </small>
Thank you [[User:Nitesh (CIS-A2K)|Nitesh (CIS-A2K)]] ([[User talk:Nitesh (CIS-A2K)|talk]]) 12:23, 14 June 2022 (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=CIS-A2K/Reports/Newsletter/Subscribe/VP&oldid=18069678 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== June Month Celebration 2022 edit-a-thon ==
Dear Wikimedians,
CIS-A2K announced June month mini edit-a-thon which is going to take place on 25 & 26 June 2022 (on this weekend). The motive of conducting this edit-a-thon is to celebrate June Month which is also known as pride month.
This time we will celebrate the month, which is full of notable days, by creating & developing articles on local Wikimedia projects, such as proofreading the content on Wikisource if there are any, items that need to be created on Wikidata [edit Labels & Descriptions], some June month related content must be uploaded on Wikimedia Commons and so on. It will be a two-days long edit-a-thon to increase content about the month of June or related to its days, directly or indirectly. Anyone can participate in this event and the link you can find [[:m: June Month Celebration 2022 edit-a-thon|here]]. Thank you [[User:Nitesh (CIS-A2K)|Nitesh (CIS-A2K)]] ([[User talk:Nitesh (CIS-A2K)|talk]]) 12:46, 21 June 2022 (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_VPs&oldid=22433435 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Propose statements for the 2022 Election Compass ==
: ''[[metawiki:Special:MyLanguage/Wikimedia Foundation elections/2022/Announcement/Propose statements for the 2022 Election Compass| You can find this message translated into additional languages on Meta-wiki.]]''
: ''<div class="plainlinks">[[metawiki:Special:MyLanguage/Wikimedia Foundation elections/2022/Announcement/Propose statements for the 2022 Election Compass|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Wikimedia Foundation elections/2022/Announcement/Propose statements for the 2022 Election Compass}}&language=&action=page&filter= {{int:please-translate}}]</div>''
Hi all,
Community members are invited to ''' [[metawiki:Special:MyLanguage/Wikimedia_Foundation_elections/2022/Community_Voting/Election_Compass|propose statements to use in the Election Compass]]''' for the [[metawiki:Special:MyLanguage/Wikimedia Foundation elections/2022|2022 Board of Trustees election.]]
An Election Compass is a tool to help voters select the candidates that best align with their beliefs and views. The community members will propose statements for the candidates to answer using a Lickert scale (agree/neutral/disagree). The candidates’ answers to the statements will be loaded into the Election Compass tool. Voters will use the tool by entering in their answer to the statements (agree/neutral/disagree). The results will show the candidates that best align with the voter’s beliefs and views.
Here is the timeline for the Election Compass:
* July 8 - 20: Community members propose statements for the Election Compass
* July 21 - 22: Elections Committee reviews statements for clarity and removes off-topic statements
* July 23 - August 1: Volunteers vote on the statements
* August 2 - 4: Elections Committee selects the top 15 statements
* August 5 - 12: candidates align themselves with the statements
* August 15: The Election Compass opens for voters to use to help guide their voting decision
The Elections Committee will select the top 15 statements at the beginning of August. The Elections Committee will oversee the process, supported by the Movement Strategy and Governance (MSG) team. MSG will check that the questions are clear, there are no duplicates, no typos, and so on.
Regards,
Movement Strategy & Governance
''This message was sent on behalf of the Board Selection Task Force and the Elections Committee''
[[User:CSinha (WMF)|CSinha (WMF)]] ([[User talk:CSinha (WMF)|चर्चा]]) ०८:२२, १२ जुलै २०२२ (UTC)
== CIS-A2K Newsletter June 2022 ==
[[File:Centre for Internet And Society logo.svg|180px|right|link=]]
Dear Wikimedians,
Hope you are doing well. As you know CIS-A2K updated the communities every month about their previous work through the Newsletter. This message is about June 2022 Newsletter. In this newsletter, we have mentioned A2K's conducted events.
; Conducted events
* [[:m:CIS-A2K/Events/Assamese Wikisource Community skill-building workshop|Assamese Wikisource Community skill-building workshop]]
* [[:m:June Month Celebration 2022 edit-a-thon|June Month Celebration 2022 edit-a-thon]]
* [https://pudhari.news/maharashtra/pune/228918/%E0%A4%B8%E0%A4%AE%E0%A4%BE%E0%A4%9C%E0%A4%BE%E0%A4%9A%E0%A5%8D%E0%A4%AF%E0%A4%BE-%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%AC%E0%A4%B3%E0%A4%BE%E0%A4%B5%E0%A4%B0%E0%A4%9A-%E0%A4%AE%E0%A4%B0%E0%A4%BE%E0%A4%A0%E0%A5%80-%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A5%87%E0%A4%B8%E0%A4%BE%E0%A4%A0%E0%A5%80-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%A4%E0%A5%8D%E0%A4%A8-%E0%A4%A1%E0%A5%89-%E0%A4%85%E0%A4%B6%E0%A5%8B%E0%A4%95-%E0%A4%95%E0%A4%BE%E0%A4%AE%E0%A4%A4-%E0%A4%AF%E0%A4%BE%E0%A4%82%E0%A4%9A%E0%A5%87-%E0%A4%AE%E0%A4%A4/ar Presentation in Marathi Literature conference]
Please find the Newsletter link [[:m:CIS-A2K/Reports/Newsletter/June 2022|here]].
<br /><small>If you want to subscribe/unsubscibe this newsletter, click [[:m:CIS-A2K/Reports/Newsletter/Subscribe|here]]. </small>
Thank you [[User:Nitesh (CIS-A2K)|Nitesh (CIS-A2K)]] ([[User talk:Nitesh (CIS-A2K)|talk]]) 12:23, 19 July 2022 (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_VPs&oldid=22433435 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Board of Trustees - Affiliate Voting Results ==
:''[[m:Special:MyLanguage/Wikimedia Foundation elections/2022/Announcement/Announcing the six candidates for the 2022 Board of Trustees election| You can find this message translated into additional languages on Meta-wiki.]]''
:''<div class="plainlinks">[[m:Special:MyLanguage/Wikimedia Foundation elections/2022/Announcement/Announcing the six candidates for the 2022 Board of Trustees election|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Wikimedia Foundation elections/2022/Announcement/Announcing the six candidates for the 2022 Board of Trustees election}}&language=&action=page&filter= {{int:please-translate}}]</div>''
Dear community members,
'''The Affiliate voting process has concluded.''' Representatives from each Affiliate organization learned about the candidates by reading candidates’ statements, reviewing candidates’ answers to questions, and considering the candidates’ ratings provided by the Analysis Committee. The shortlisted 2022 Board of Trustees candidates are:
* Tobechukwu Precious Friday ([[User:Tochiprecious|Tochiprecious]])
* Farah Jack Mustaklem ([[User:Fjmustak|Fjmustak]])
* Shani Evenstein Sigalov ([[User:Esh77|Esh77]])
* Kunal Mehta ([[User:Legoktm|Legoktm]])
* Michał Buczyński ([[User:Aegis Maelstrom|Aegis Maelstrom]])
* Mike Peel ([[User:Mike Peel|Mike Peel]])
See more information about the [[m:Special:MyLanguage/Wikimedia Foundation elections/2022/Results|Results]] and [[m:Special:MyLanguage/Wikimedia Foundation elections/2022/Stats|Statistics]] of this election.
Please take a moment to appreciate the Affiliate representatives and Analysis Committee members for taking part in this process and helping to grow the Board of Trustees in capacity and diversity. Thank you for your participation.
'''The next part of the Board election process is the community voting period.''' View the election timeline [[m:Special:MyLanguage/Wikimedia Foundation elections/2022#Timeline| here]]. To prepare for the community voting period, there are several things community members can engage with, in the following ways:
* [[m:Special:MyLanguage/Wikimedia Foundation elections/2022/Candidates|Read candidates’ statements]] and read the candidates’ answers to the questions posed by the Affiliate Representatives.
* [[m:Special:MyLanguage/Wikimedia_Foundation_elections/2022/Community_Voting/Questions_for_Candidates|Propose and select the 6 questions for candidates to answer during their video Q&A]].
* See the [[m:Special:MyLanguage/Wikimedia Foundation elections/2022/Candidates|Analysis Committee’s ratings of candidates on each candidate’s statement]].
* [[m:Special:MyLanguage/Wikimedia Foundation elections/2022/Community Voting/Election Compass|Propose statements for the Election Compass]] voters can use to find which candidates best fit their principles.
* Encourage others in your community to take part in the election.
Regards,
Movement Strategy and Governance
''This message was sent on behalf of the Board Selection Task Force and the Elections Committee''
[[User:CSinha (WMF)|CSinha (WMF)]] ([[User talk:CSinha (WMF)|चर्चा]]) ०९:००, २० जुलै २०२२ (UTC)
== Movement Strategy and Governance News – Issue 7 ==
<section begin="msg-newsletter"/>
<div style = "line-height: 1.2">
<span style="font-size:200%;">'''Movement Strategy and Governance News'''</span><br>
<span style="font-size:120%; color:#404040;">'''Issue 7, July-September 2022'''</span><span style="font-size:120%; float:right;">[[m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/7|'''Read the full newsletter''']]</span>
----
Welcome to the 7th issue of Movement Strategy and Governance newsletter! The newsletter distributes relevant news and events about the implementation of Wikimedia's [[:m:Special:MyLanguage/Movement Strategy/Initiatives|Movement Strategy recommendations]], other relevant topics regarding Movement governance, as well as different projects and activities supported by the Movement Strategy and Governance (MSG) team of the Wikimedia Foundation.
The MSG Newsletter is delivered quarterly, while the more frequent [[:m:Special:MyLanguage/Movement Strategy/Updates|Movement Strategy Weekly]] will be delivered weekly. Please remember to subscribe [[m:Special:MyLanguage/Global message delivery/Targets/MSG Newsletter Subscription|here]] if you would like to receive future issues of this newsletter.
</div><div style="margin-top:3px; padding:10px 10px 10px 20px; background:#fffff; border:2px solid #808080; border-radius:4px; font-size:100%;">
* '''Movement sustainability''': Wikimedia Foundation's annual sustainability report has been published. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/7#A1|continue reading]])
* '''Improving user experience''': recent improvements on the desktop interface for Wikimedia projects. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/7#A2|continue reading]])
* '''Safety and inclusion''': updates on the revision process of the Universal Code of Conduct Enforcement Guidelines. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/7#A3|continue reading]])
* '''Equity in decisionmaking''': reports from Hubs pilots conversations, recent progress from the Movement Charter Drafting Committee, and a new white paper for futures of participation in the Wikimedia movement. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/7#A4|continue reading]])
* '''Stakeholders coordination''': launch of a helpdesk for Affiliates and volunteer communities working on content partnership. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/7#A5|continue reading]])
* '''Leadership development''': updates on leadership projects by Wikimedia movement organizers in Brazil and Cape Verde. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/7#A6|continue reading]])
* '''Internal knowledge management''': launch of a new portal for technical documentation and community resources. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/7#A7|continue reading]])
* '''Innovate in free knowledge''': high-quality audiovisual resources for scientific experiments and a new toolkit to record oral transcripts. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/7#A8|continue reading]])
* '''Evaluate, iterate, and adapt''': results from the Equity Landscape project pilot ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/7#A9|continue reading]])
* '''Other news and updates''': a new forum to discuss Movement Strategy implementation, upcoming Wikimedia Foundation Board of Trustees election, a new podcast to discuss Movement Strategy, and change of personnel for the Foundation's Movement Strategy and Governance team. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/7#A10|continue reading]])
</div><section end="msg-newsletter"/>
[[User:CSinha (WMF)|CSinha (WMF)]] ([[User talk:CSinha (WMF)|चर्चा]]) १२:५८, २४ जुलै २०२२ (UTC)
== Vote for Election Compass Statements ==
:''[[m:Special:MyLanguage/Wikimedia Foundation elections/2022/Announcement/Vote for Election Compass Statements| You can find this message translated into additional languages on Meta-wiki.]]''
:''<div class="plainlinks">[[m:Special:MyLanguage/Wikimedia Foundation elections/2022/Announcement/Vote for Election Compass Statements|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Wikimedia Foundation elections/2022/Announcement/Vote for Election Compass Statements}}&language=&action=page&filter= {{int:please-translate}}]</div>''
Dear community members,
Volunteers in the [[m:Special:MyLanguage/Wikimedia Foundation elections/2022|2022 Board of Trustees election]] are invited to '''[[m:Special:MyLanguage/Wikimedia_Foundation_elections/2022/Community_Voting/Election_Compass/Statements|vote for statements to use in the Election Compass]]'''. You can vote for the statements you would like to see included in the Election Compass on Meta-wiki.
An Election Compass is a tool to help voters select the candidates that best align with their beliefs and views. The community members will propose statements for the candidates to answer using a Lickert scale (agree/neutral/disagree). The candidates’ answers to the statements will be loaded into the Election Compass tool. Voters will use the tool by entering in their answer to the statements (agree/neutral/disagree). The results will show the candidates that best align with the voter’s beliefs and views.
Here is the timeline for the Election Compass:
*<s>July 8 - 20: Volunteers propose statements for the Election Compass</s>
*<s>July 21 - 22: Elections Committee reviews statements for clarity and removes off-topic statements</s>
*July 23 - August 1: Volunteers vote on the statements
*August 2 - 4: Elections Committee selects the top 15 statements
*August 5 - 12: candidates align themselves with the statements
*August 15: The Election Compass opens for voters to use to help guide their voting decision
The Elections Committee will select the top 15 statements at the beginning of August
Regards,
Movement Strategy and Governance
''This message was sent on behalf of the Board Selection Task Force and the Elections Committee''
[[User:CSinha (WMF)|CSinha (WMF)]] ([[User talk:CSinha (WMF)|चर्चा]]) ०७:०४, २६ जुलै २०२२ (UTC)
== Delay of Board of Trustees Election ==
Dear community members,
I am reaching out to you today with an update about the timing of the voting for the Board of Trustees election.
As many of you are already aware, this year we are offering an [[m:Special:MyLanguage/Wikimedia_Foundation_elections/2022/Community_Voting/Election_Compass|Election Compass]] to help voters identify the alignment of candidates on some key topics. Several candidates requested an extension of the character limitation on their responses expanding on their positions, and the Elections Committee felt their reasoning was consistent with the goals of a fair and equitable election process.
To ensure that the longer statements can be translated in time for the election, the Elections Committee and Board Selection Task Force decided to delay the opening of the Board of Trustees election by one week - a time proposed as ideal by staff working to support the election.
Although it is not expected that everyone will want to use the Election Compass to inform their voting decision, the Elections Committee felt it was more appropriate to open the voting period with essential translations for community members across languages to use if they wish to make this important decision.
'''The voting will open on August 23 at 00:00 UTC and close on September 6 at 23:59 UTC.'''
Best regards,
Matanya, on behalf of the Elections Committee
[[User:CSinha (WMF)|CSinha (WMF)]] ([[User talk:CSinha (WMF)|चर्चा]]) ०७:४३, १५ आगस्ट् २०२२ (UTC)
gypd56o2687gar2r59s1hmgdxzrzn2u
सदस्यसम्भाषणम्:2110381shreejithsaithal
3
75487
470024
461817
2022-08-14T17:51:52Z
2110381shreejithsaithal
32945
wikitext
text/x-wiki
रोमानी-जनाः सम्पूर्णे विश्वे निवसतां जनानां विशिष्टः जातीयः सांस्कृतिकः च समूहः अस्ति, ये भाषाणां परिवारं साझां कुर्वन्ति, कदाचित् पारम्परिकं परिव्राजकजीवनपद्धतिं च साझां कुर्वन्ति यद्यपि तेषां सटीकं उत्पत्तिः अस्पष्टा अस्ति तथापि मध्यभारतम् एकः उल्लेखनीयः उत्पत्तिबिन्दुः अस्ति।तेषां भाषा आधुनिककालस्य गुजरातीराजस्थानीया च सह साधारणमूलं साझां करोति, तथा च सदृशी अस्ति, भारतात् प्रवासं कृत्वा अन्यभाषाभ्यः ऋणशब्दान् ऋणं गृहीत्वा। यूरोपे तेषां संस्कृतिः अन्यसंस्कृतीभिः पीडितः अस्ति चेदपि तेषां धरोहरस्य समाजस्य च निर्वाहस्य उपायः प्राप्तः अस्ति । रोमानी संस्कृतिः भारतीयसंस्कृत्या, यूरोपीयसंस्कृत्या च प्रभाविता अस्ति ।
भाषावैज्ञानिक-स्वरवैज्ञानिक-अनुसन्धानेन रोमा-जनानाम् उत्पत्तिः भारतीय-उपमहाद्वीपस्य स्थानेभ्यः ज्ञातः, विशेषतया आद्य-रोमानी-समूहान् मध्य-भारतेन सह सम्बद्धः लोकप्रियसाहित्यस्य अंशेषु बहवः प्रतिवेदयन्ति यत् रोमानी मध्यभारतात् न अपितु भारतस्य वायव्यप्रदेशेभ्यः उद्भूतः । पुरातनतः मध्यभारतपर्यन्तं प्रारम्भिकसंक्रमणपदे उद्भूतानाम् स्वरविज्ञानविकासानां विशेषताः प्रमाणयन्ति यत् रोमानीभाषायाः इतिहासः मध्यभारते आरब्धः ।रोमानीभाषा हिन्दी, उर्दू, पंजाबी, राजस्थानी इत्यादिभिः मध्यभारत-आर्यभाषाभिः सह अनेकानि विशेषतानि साझां करोति; कश्मीरी इत्यादिभिः उत्तर-भारत-आर्य-भाषाभिः सह अपि अस्य सम्बन्धः अस्ति, तथा च भाषायाः एव फारसी-अरबी-शब्दानां समूहः अस्ति भाषाविदः एतानि स्वरशास्त्रीयसादृश्यानि तथा च स्वरविज्ञानविकासानां विशेषतानां उपयोगं कुर्वन्ति ये पुरातनसंस्कृतात् मध्यभारतीयप्राकृतपर्यन्तं प्रारम्भिकसंक्रमणपदे उद्भूताः रोमानीभाषायाः इतिहासः मध्यभारते आरब्धः इति निष्कर्षं निकासयितुं अन्ये कारकाः यथा डीएनए तथा रक्तसमूहाः तथा अलिखिताः रीतिरिवाजाः अपि रोमा-जनानाम् भारतीय-उपमहाद्वीप-उत्पत्तिं सूचयन्ति, सम्भवतः रोमानी-पुरुषाणां मुख्यः हैप्लो-समूहः , यः निश्चितरूपेण भारतीयः अस्ति, तस्य व्याख्यानं कर्तुं शक्यते स्म पूर्वजैः त्यक्तविशिष्टानि अभिलेखानि अन्वेष्टुं अभावात् रोमाजनाः स्वस्य सटीकमूलस्य दस्तावेजीकरणेन सह विषयान् प्राप्नुवन्ति । तेषां इतिहासः तु कुलकुलप्रथाभिः गायनकथाकथनैः पुनः कथ्यते । रोमा-जनाः भारतात् किमर्थं प्रवासं कृतवन्तः इति अभिलेखाः सम्यक् चिन्तयितुं न शक्नुवन्ति; अत्र कतिपयानि सम्भाव्यप्रयोजनानि सन्ति, यथा सिकन्दर-महानस्य (३५६–३२३ ई.पू.) तथा/वा गजनी-नगरस्य महमूदस्य (९७१–१०३० ई.पू.) पक्षतः दुर्भिक्षं सैन्य-आक्रमणं च
सर्वैः भिन्न-भिन्न-रोमा-समूहैः स्वीकृतः शतप्रतिशतम् एक-उत्पत्ति-सिद्धान्तः नास्ति । रोमा-देशेषु यत्र निवसन्ति तत्र बहवः आख्यायिकाः सिद्धान्ताः च सन्ति
गैर-रोमा-जनानाम् अनेकाः संस्करणाः स्थापिताः, विशेषतः सुसमाचारप्रचारक-मिशनरी-जनानाम् संस्करणम्, यत् रोमा-जनाः कथिततया भारतीय-दासानाम् वंशजाः आसन् ये एकदा महमूद-गजनावी-इत्यनेन स्वस्य भारत-अभियानात् १०००-१०२६ ई. वर्षेषु गृहीताः आसन् एषः दावो इस्लामोफोबिया इत्यनेन प्रेरितः अस्ति । परन्तु एतत् रोमा-जनानाम् लिखित-उल्लेखानां विरोधं करोति ये पूर्वमेव ८००-८०३ ई. मध्ये यूरोपे थ्रेस-देशे निवसन्ति स्म ।
हङ्गरीदेशे रोमा-जनाः अस्पृष्टानां दलितानां वंशजाः सन्ति इति दावान् अस्ति, ये भारतात् ४०० तः ५०० ई. मध्ये यूरोपदेशम् आगतवन्तः । अत्र एकः आनुवंशिकः अध्ययनः अस्ति यः स्पष्टतया दर्शयति यत् रोमा आनुवंशिकदृष्ट्या भारतीय अस्पृश्यानाम् समीपस्थाः सन्ति अथवा भारतीयदलितानां वंशजाः सन्ति ।
जर्मनीदेशस्य सिन्टीजनाः मन्यन्ते यत् तेषां पूर्वजाः एकदा ७११–७१३ ई. तमे वर्षे सिन्धतः युद्धशरणार्थीरूपेण मुहम्मद इब्न अल कासिमस्य अधीनस्थे उमय्यदानां माध्यमेन यूरोपदेशम् आगतवन्तः, केचन तु यूरोपदेशस्य सिन्टीकीनगरे एकदा निवसन्तः सिन्टीजनानाम् वंशजाः इति अवदन्
अन्यस्मिन् आख्यायिकायां फारसी-राजस्य बहराम-राजस्य वर्णनं कृतम्, यः ४२०–४३८ ई. मध्ये भारतात् इरान्-देशं प्रति सङ्गीतकारं नीतवान्, ततः यूरोप-देशं प्रति क्षौममार्गेण भ्रमति स्म । केचन रोमा-जनाः तेषां वंशजाः इति मन्यन्ते ।
केचन रोमासमूहाः मन्यन्ते यत् ते भारतीयानां वंशजाः सन्ति ये अलेक्जेण्डर् महान् इत्यनेन ३२६ ईपू वर्षे प्रायः यूरोपदेशम् आनीताः आसन् । उत्तरमैसिडोनिया-ग्रीस-देशयोः ईसाई-मुस्लिम-रोमा-देशयोः मध्ये एषा आख्यायिका बहुधा प्रसृता ।
तुर्कीदेशे रोमनलार्-जनानाम् अधिकांशः तु मन्यते यत् ते टोलेमैक-राज्यस्य अन्तिम-राज्ञ्याः क्लियोपेट्रा-महोदयस्य भारतीयसेवकानां वंशजाः अथवा रोमन-भारतीय-काले पश्चात् मिस्र-देशम् आगतानां भारतीयव्यापारिणां वंशजाः सन्ति प्रथमशताब्दी ई. – द्वितीयशताब्दी ई. मध्ये व्यापारसम्बन्धाः, तथा च कतिपयानि शताब्दानि यावत् तत्र निवसन्, काप्ट्-धर्मस्य मिश्रितः । कोप्ट्-जनाः तान् (रोमा) इति आह्वयन्ति स्म, यस्य अर्थः बोहैरिक-काप्टिक-भाषायां मानवः अस्ति यस्य नाम अपि फाययुमिक-काप्टिक-भाषायां (लोमी) इति । वस्तुतः मिस्रदेशे दक्षिणभारतीयनिवासीभ्यः लालसागरे नीलनद्याः च कोप्टप्स् (किफ्ट्) इत्यत्र नीलनद्याः उपरि बहवः पुरातत्त्ववस्तूनि प्राप्तानि सन्ति, तथा च प्रारम्भिककाप्टिकवृत्तान्तेषु रोमाजनानाम् अपि उल्लेखः अस्ति अरब–बाइजान्टिनयुद्धानां माध्यमेन ६२९–१०५० तमे दशके ते अरब-योद्धाभिः सह सुटलर्-रूपेण एकत्र आगतवन्तः, मिस्र-देशात् बाइजान्टिन-साम्राज्ये अनातोलिया-नगरं यावत्, यत्र ते एथिङ्गानोस् (अस्पृष्टाः) इति उच्यन्ते स्म, सिमोनियन-जनानाम् गनोस्टिक-सम्प्रदायस्य च आसन्, ये तेषां संस्थापकस्य सिमोन मैगस् इत्यस्य नामधेयेन नामकरणं कृतम् । १०५० ई. तमे वर्षे रोमा-जनाः निश्चितरूपेण बाइजान्टियन्-देशे निवसन्ति स्म, सुलुकुले-नगरे प्राचीनतम-रोमा-निषण्ण-निवासस्थाने । रोमा-जनाः बाइजान्टिय-देशात् अनेकतरङ्गैः यूरोप-देशस्य विभिन्नेषु देशेषु प्रवासं कृतवन्तः ।
एकः पुरातनः जर्मन-सिद्धान्तः अवदत्, रोमा-जनाः चिङ्गारी-जनजातेः वंशजाः सन्ति, यः हिन्दु-जनः आसीत्, यः चण्डालस्य आसीत्, कदाचित् वायव्य-भारते निवसति स्म, मिस्र-देशेन यूरोप-देशं गतवान्, ततः च एशिया-माइनर-उपरि यूरोपं प्रति। चण्डालों का उल्लेख उत्तर वैदिक मनुस्मृति ग्रन्थ में है, अस्पृश्य, निम्न वर्ण शूद्र पुरुषों और उच्च वर्ण ब्राह्मण महिलाओं के संयोग से उत्पन्न होते हैं।
mm1vzf6j6v0rzvn0fhxs89bwdykq0ey
सदस्यसम्भाषणम्:2110383chethanm
3
75504
470025
461838
2022-08-14T18:01:28Z
2110383chethanm
32961
wikitext
text/x-wiki
Culture
स्पेनदेशस्य संस्कृतिः विविधैः ऐतिहासिकप्रभावैः आधारिता अस्ति, मुख्यतया प्राचीनरोमस्य संस्कृतिः आधारिता अस्ति, स्पेनदेशः शताब्दशः ग्रीको-रोमनजगतः प्रमुखः भागः अस्ति, स्पेनदेशस्य नाम एव तस्मात् नामतः आगतः यत् रोमन्-जनाः दत्तवन्तः देशः, हिस्पैनिया इति । अन्ये प्राचीनजनाः यथा ग्रीक, टार्टेसियन्, केल्ट्, आइबेरिया, सेल्टिबेरिया, फीनिक्स, कार्थेजियन इत्यादयः अपि किञ्चित् प्रभावं कृतवन्तः । भाषायाः क्षेत्रेषु अपि च धर्मस्य क्षेत्रेषु प्राचीनरोमनाः स्पेनसंस्कृतौ स्थायिविरासतां त्यक्तवन्तः यतोहि रोमदेशेन हिस्पैनियादेशः राजनैतिक-कानूनी-प्रशासनिक-एककरूपेण निर्मितः ।[१] तदनन्तरं स्पेनदेशस्य इतिहासस्य पाठ्यक्रमेण देशस्य संस्कृतिः परम्पराः च अन्ये तत्त्वानि योजिताः ।
विसिगोथिक् राज्यं एकीकृतं क्रिश्चियन हिस्पैनियां त्यक्तवान् यत् रेकोन्क्विस्टा इत्यस्मिन् वेल्डिङ्ग् कर्तुं गच्छति स्म । विसिगोथ्-धर्मस्य जनाः स्पेनदेशे रोमनसाम्राज्यस्य पतनस्य आरम्भिकमध्ययुगस्य च मध्ये रोमनविरासतां रक्षन्ति स्म ।[२] उमय्यादैः जितेषु क्षेत्रेषु मध्ययुगस्य कालखण्डे मुस्लिमप्रभावाः अवशिष्टाः आसन्, तथापि एते प्रभावाः स्पेनसंस्कृतौ पूर्णतया समाहिताः न आसन् मुसलमानानां आगमनात् पूर्वं पश्चात् च स्पेनसंस्कृतिः रोमनविरासतां बहुधा आधारिता आसीत् तथा च प्राथमिकधर्मः कैथोलिकधर्मः आसीत्
उत्तर आफ्रिकादेशस्य राष्ट्रैः सह तुलना कर्तुं शक्यते, ये अपि मुस्लिमशासनात् पूर्वं रोमनसाम्राज्यस्य अधीनं निवसन्ति स्म । परन्तु उत्तर-आफ्रिकादेशे रोमन-उपस्थितेः स्मरणं दुर्लभं यतः अद्यत्वे अरबी-भाषायाः प्रधानसंस्कृतिः अस्ति ।[३]
आधुनिकस्पेनिशभाषायाः ७५% भागः लैटिनभाषायाः निष्पन्नः अस्ति । प्राचीनग्रीकभाषायाः अपि स्पेन्भाषायाः शब्दावलीयां पर्याप्तं योगदानं कृतम् अस्ति, विशेषतः लैटिनभाषायाः माध्यमेन, यत्र तस्य महत् प्रभावः अभवत् ।[४] स्पेनी शब्दावली अरबीभाषायाः प्रारम्भिककालात् सम्पर्कं कृतवती अस्ति, आइबेरियाप्रायद्वीपे अल-अण्डालुस्युगस्य कालखण्डे विकसिता अस्ति यस्याः शब्दावलीयाः प्रायः ८% मूलं अरबीभाषा अस्ति तथा च लघुप्रभावाः सन्ति किन्तु बास्क्, सेल्टिक तथा च अन्येभ्यः भाषाभ्यः न्यूनतया न गोथिक।
७१८ तः १४९२ पर्यन्तं क्रिश्चियन रेकोन्क्विस्टा ("पुनर्विजय") कालखण्डे मुसलमानानां पराजयानन्तरं स्पेनदेशः पूर्णतया रोमनकैथोलिकदेशः अभवत् । तदतिरिक्तं राष्ट्रस्य इतिहासः तस्य भूमध्यसागरीय-अटलाण्टिक-पर्यावरणं च तस्य संस्कृतिस्य आकारे महत्त्वपूर्णां भूमिकां निर्वहति, अपि च अन्यसंस्कृतीनां आकारे अपि, यथा अमेरिका-देशस्य उपनिवेशीकरणद्वारा लैटिन-अमेरिका-देशस्य संस्कृतिः
इटली-चीन-देशयोः पश्चात् स्पेन-देशः विश्वे तृतीयः सर्वाधिकः युनेस्को-विश्वविरासतत्त्वानि सन्ति, यत्र कुलम् ४७ स्थलानि सन्ति ।
Literature
स्पेनदेशे कालपर्यन्तं लिखितानां साहित्यिककृतीनां, विश्वव्यापी स्पेनदेशस्य लेखकानां च साहित्यकृतीनां नाम स्पेनीसाहित्यम् अस्ति । ऐतिहासिक-भौगोलिक-पीढी-वैविध्यस्य कारणात् स्पेन्-देशस्य साहित्यं बहुसंख्याकान् प्रभावान् जानाति, अतीव विविधं च अस्ति । तस्य अन्तः केचन प्रमुखाः आन्दोलनानि चिह्नितुं शक्यन्ते ।[उदाहरणम् आवश्यकम्] ।
मुख्यविषयाणि सन्ति Cantar de Mio Cid इति प्राचीनतमं संरक्षितं स्पेन्-देशस्य cantar de gesta इति । आधुनिकस्पेनिशभाषायाः पूर्वजः मध्ययुगीनस्पेनिशभाषायां लिखितम् अस्ति ।
ला सेलेस्टिना इति पुस्तकं फर्नाण्डो डी रोजास् इत्यनेन १४९९ तमे वर्षे अनामरूपेण प्रकाशितम् अस्ति ।एतत् पुस्तकं स्पेन्-साहित्यस्य महान् पुस्तकेषु अन्यतमं मन्यते, तथा च परम्परागतरूपेण मध्ययुगीनसाहित्यस्य समाप्तिः स्पेनदेशे साहित्यिकपुनर्जागरणस्य आरम्भः च अस्ति
स्वर्णशताब्दयोः स्पेनिशसाहित्ये महत्त्वस्य अतिरिक्तं, लाजारिलो डी टॉर्मेसः एकस्याः साहित्यिकविधायाः, पिकारेस्क् उपन्यासस्य, स्थापनायाः श्रेयः दत्तः अस्ति, यः स्पेन्भाषायाः pícaro इत्यस्मात् तथा कथ्यते, यस्य अर्थः "दुष्ट" अथवा "रास्कल" इति एतेषु उपन्यासेषु पिकारो इत्यस्य साहसिककार्यक्रमाः अन्यायस्य प्रकाशनं कुर्वन्ति, पाठकं च युगपत् विनोदयन्ति ।
मिगेल डी सरवान्टेस् द्वारा एक दशक के अंतर से दो खण्डों में प्रकाशित, डॉन क्विक्सोट स्पेनिश स्वर्णयुग से और शायद सम्पूर्ण स्पेनिश साहित्यिक कैनन से उभरने वाली साहित्य का सबसे प्रभावशाली कार्य है। आधुनिकपाश्चात्यसाहित्यस्य संस्थापकग्रन्थत्वेन, अद्यपर्यन्तं प्रकाशितानां महान् कथाग्रन्थानां सूचीषु नियमितरूपेण शीर्षस्थाने वा समीपे वा दृश्यते
a8922nhu4u69bwhouh9gsmh184umf4d
470026
470025
2022-08-14T18:01:47Z
-Alabama-
34222
Undid edits by [[Special:Contribs/2110383chethanm|2110383chethanm]] ([[User talk:2110383chethanm|talk]]) to last version by नूतन-प्रयोक्तृ-सन्देशः: purely nonsense content
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=2110383chethanm}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०५:४९, २ सेप्टेम्बर् २०२१ (UTC)
g0r9y92ub1ic4c7q0g66ur00cakk5mx
सदस्यः:2110180 Srinidhi P Joshi/प्रयोगपृष्ठम्
2
76980
470056
467649
2022-08-15T11:05:21Z
2110180 Srinidhi P Joshi
34184
wikitext
text/x-wiki
ओडिशा (पूर्वं उड़ीसा) भारतस्य २८ राज्येषु अन्यतमम् अस्ति, यत् पूर्वतटे स्थितम् अस्ति । इसके पूर्वोत्तर में पश्चिम बंगाल, उत्तर में झारखण्ड, पश्चिम एवं वायव्य में छत्तीसगढ़, दक्षिण एवं दक्षिण-पश्चिम में आन्ध्रप्रदेश, राज्यों से परितः है। ओडिया (पूर्वं ओरिया इति नाम्ना प्रसिद्धा) आधिकारिकभाषा अस्ति तथा च सर्वाधिकं प्रचलिता भाषा अस्ति, २००१ तमे वर्षे जनगणनानुसारं ३३.२ मिलियनं जनाः भाषन्ते ।[१] आधुनिकं ओडिशाराज्यं १९३६ तमे वर्षे एप्रिलमासस्य १ दिनाङ्के ब्रिटिशभारतस्य प्रान्तरूपेण स्थापितं, तत्र ओडियाभाषिणां प्रदेशानां प्रधानता आसीत् ।[२] एप्रिल-मासस्य १ दिनाङ्कः ओडिशा-दिवसः इति आचर्यते।
ओडिया साहित्य के इतिहास का नक्शा इतिहासकारों द्वारा निम्नलिखित चरणों के साथ बनाया है, पुरानी ओडिया (900–1300 ई.), प्रारंभिक मध्य ओडिया (1300–1500 ई.), मध्य ओडिया (1500–1700 ई.), उत्तरार्ध मध्य ओडिया (1700–1850 ई ई.) तथा आधुनिक ओडिया (१८५० ई. से वर्तमान तक)। परन्तु ओडियासाहित्यस्य विकासस्य विकासस्य च कारणेन एतत् कच्चा वर्गीकरणं कुशलतया वास्तविकं चित्रं आकर्षयितुं न शक्तवान्। यहाँ हम कुल कालखण्डों को विभिन्न चरणों में विभाजित करते हैं जैसे चार्य साहित्य का युग, सरला दास का युग, पञ्चसख का युग, उपेन्द्र भंजा का युग, राधानाथ का युग, सत्यबादी का युग, मार्क्सवाद का युग या प्रगति युग का युग, रोमांटिकवाद का युग या... सबुजा युग, उत्तर स्वतंत्र युग।
ओडिया काव्य की आरम्भ चार साहित्य के विकास के साथ मेल खाता है, इस प्रकार महायान बौद्ध कवियों द्वारा प्रारम्भ किया गया साहित्य।[5] यह साहित्य "संध्या भाषा" नामक विशिष्ट रूपक में लिखा गया था और लुईपा, कन्हूपा जैसे कवि ओडिशा के क्षेत्र के हैं। चार्यस्य भाषा प्रकृतिः इति मन्यते स्म ।
ओडिशायाः प्रथमः महाकविः प्रसिद्धः सरलादासः अस्ति यः महाभारतस्य रचनां कृतवान्, न तु संस्कृतमूलात् सटीकानुवादः, अपितु पूर्णतया स्वतन्त्रः ग्रन्थः। सरलामहाभारतस्य १५२,००० श्लोकाः सन्ति, यदा तु संस्कृतसंस्करणे १,००,००० श्लोकाः सन्ति । अनेककाव्येषु महाकाव्येषु च सः सरलामहाभारतस्य कृते प्रसिद्धः अस्ति । चण्डीपुराणं विलङ्करामायणं च तस्य प्रसिद्धे कृतौ । सरला दास के समकालीन अर्जुन दास ने ओडिया में एक महत्वपूर्ण दीर्घ काव्य राम-बिभा लिखा।
१६ शताब्द्यां प्रति पञ्च कवयः उद्भूताः, यद्यपि तेषां मध्ये शतवर्षान्तरम् अस्ति । परन्तु वे पंचशाख नाम से प्रसिद्ध हैं क्योंकि वे उसी विचारधारा में उत्कलिया वैष्णव धर्म में विश्वास करते थे। कवयः बलरामदासः, जगन्नाथदासः, अच्युतनानददासः, अनन्तदासः, जसोबन्तदासः च सन्ति । पंचशाखा अतिशयेन वैष्णवाः विचारेण। १५०९ तमे वर्षे विष्णोः ओडियाभक्तः चैतन्यः यस्य पितामहः मधुकरमिश्रः बङ्गालदेशं प्रव्रजितवान् आसीत्, सः स्वप्रेमस्य वैष्णवसन्देशं गृहीत्वा ओडिशाम् आगतः । तस्मात् पूर्वं संस्कृतस्य अग्रणीरचनाकारानाम् एकः जयदेवः स्वस्य गीतागोविन्दद्वारा वैष्णवधर्मस्य सम्प्रदायस्य उद्घोषं कृत्वा भूमिं सज्जीकृतवान् आसीत् । चैतन्य की भक्ति मार्ग रागानुग भक्ति मार्ग के नाम से जाना जाता था, परन्तु पंचशाखा चैतन्य से भिन्न थे और ज्ञान मिश्र भक्ति मार्ग में विश्वास करते थे, जिसका उपर्युक्त चार्य साहित्य के बौद्ध दर्शन से समानता है।
ओडिशा-राज्यस्य महत्त्वपूर्णनृत्यरूपेषु अन्यतमम् अस्ति महरी नृत्यम् । ओडिशा-नगरस्य मन्दिरेषु महरीनृत्यस्य उत्पत्तिः अभवत् । ओडिशा-नगरस्य इतिहासे ओडिशा-नगरस्य देवदसी-सम्प्रदायस्य प्रमाणं प्राप्यते । देवदसीः ओडिशा-मन्दिरेभ्यः समर्पिताः नृत्यकन्याः आसन् । ओडिशानगरे देवदासीः महरी इति नाम्ना प्रसिद्धाः आसन्, तेषां कृते कृतः नृत्यः महरीनृत्यः इति नाम्ना प्रसिद्धः अभवत् ।
ओडिशानगरे अन्यप्रकारस्य महरीनर्तकानां अपि दर्शनं कर्तुं शक्यते, ये समर्पणनियोगः इति प्रसिद्धाः सन्ति । समर्पदानियोगस्य कर्तव्यं देवताओं के अनुष्ठान शोभायात्रा के समय नृत्य करना है। ये नर्तक रथयात्रा, झूलन यात्रा, डोला यात्रा आदि के दौरान प्रदर्शन करते हैं।
diknupbpq4oqkvkuogb37jk3mpd4f3m
सदस्यः:2110284satwikjp/प्रयोगपृष्ठम्
2
76989
470015
467337
2022-08-14T15:22:55Z
2110284satwikjp
32928
wikitext
text/x-wiki
[[File:Satwik.jpg|thumb|]]
मम नाम सात्विक जे. पी | मम जन्मतिथि २१ जुलय २००३ अस्ति | मम आयुः अष्टादश वर्षाणां अस्ति | मम देशस्य नाम इंडिया अस्ति | इंडिया देशे अहं बेङ्गलुरु नगरे वसामि | 'बेङ्गलुरु' इति नगरे कर्णठके अत्यन्तं प्रसिद्दं आसीत् | मम पितुः नाम जे.एस प्रभाकर अस्ति | सः मम अध्ययने सहाय्यं करोति | मम मितुः नाम जे.पी रूपा अस्ति | सा मम परिवारस्य पालनं करोति | मम भ्रातुः नाम जे.पी सुमुकः अस्ति | मम मातृभाषा तेलुगुभाषा | अहं एकः छात्रः अस्मि |मम प्राथमिक विध्यभ्यासः वेङ्कट् इण्टर्नएष्नल् शालायाम् अभवत् | दशमकक्षायाः परीक्षायां अहं ९०.६% अङ्काः लब्दाः | द्वितीया पदवी पुर्वपरीक्षयाम् अहं ९८.५ % अङ्काः लब्दाः | अहं क्रैस्त् विश्वविध्यलये गच्छामि | अहं विश्वविध्यालयां विविधविषयान् पठामि | अहं भविष्ये शासन-प्राप्त आङ्किक भवितुं इच्छामि | मम प्रियः विषयः लेखाशास्त्र अस्ति | अहं क्रीडाङ्गणे नित्यं क्रीडामि | क्रीडा मानवस्य नितराम् आवश्यकी | क्रीडया शक्तिः वर्धते. उल्लासः उत्पध्यते | आरोग्यं जायते | ततः अहं क्रीडे स्नेहं करोति | क्रिकेट् क्रीडा मह्यं अतीव रोचते | मयम संस्कृतं विशयाम् बहु रोचते | मम प्रियायाः अध्यपिकायाः मङ्गल अस्ति | सा मां दशमकक्षयां आङ्ग्लभाषे पाठयति स्म | मम प्रियः मित्रः कृष्ण अस्ति | कृष्णे सङ्गणकस्य क्रिडाः बहु इच्छति | सायङ्काले आवां विविधाः सङ्गणकस्य क्रीडाः क्रिडावः | प्रत्येकस्मिन् कर्यविजयस्य मूलः आत्मविश्वासः भवति | अयं मानवाय वस्य लक्ष्यं दर्शयित्वा तं साधयितुं मार्गं कल्पयति | ततः अहं आत्मविश्वसे कार्यं करोमि | एतावत्कालं यत् किमपि मया कृतं, साधितं वा तत् केवलं मम मातापित्रोः सहकारः वर्तते | अहं कुटुम्बस्य तथा समाजस्य च उन्नतये कार्यं करिष्यामि | मम मातापित्रोः मम आत्मविश्वासः | अहं एकः मन्त्रः अनुसरणं कार्यं करोति. तथाच- "भवतः कृते कथनापेक्षया स्वयं करणं वरम् " | इति मम स्वतन्त्रः विश्वकोशः | बद्मिन्तोन क्रीडा मह्यं अतीव रोचते | अहं मम मित्रं सहा समूहखेलायां पिच्छकन्दुकक्रीडां क्रीडितवन्तः | क्रीडास्पर्धाआरम्भतः अन्तिमपर्यन्तंबहुमनोरञ्जकी आसीत् | मम बद्मिन्तोन पथिकयानस्य नाम आनन्दः| सः अतिउत्तमः क्रिडक अस्ति | मम प्रियः सुभाषितः इति - कामधेनुगुणा विद्या ह्यकाले फलदायिनी |प्रवासे मातृसदृशी विद्या गुप्तधनं स्मृतम् || मया स्वप्नदर्शन विश्वविध्यालय हर्वर्द बसिनेस शाला अस्ति| मम प्रियः आहारः शीघ्राहार| बेङ्गलुरुनगरे अद्यतने अनेकाः शीघ्राहारशालाः सन्ति| बद्मिन्तोन क्रीडा मह्यं अतीव रोचते | अहं मम मित्रं सहा समूहखेलायां पिच्छकन्दुकक्रीडां [[https://en.wikipedia.org/wiki/Badminton]] क्रीडितवन्तः | क्रीडास्पर्धाआरम्भतः अन्तिमपर्यन्तंबहुमनोरञ्जकी आसीत् | मम बद्मिन्तोन पथिकयानस्य नाम आनन्दः [[Https://blog.decathlon.in/articles/mr-anand-kumar-para-badminton-champ]]| सः अतिउत्तमः क्रिडक अस्ति | मम प्रियः सुभाषितः इति - कामधेनुगुणा विद्या ह्यकाले फलदायिनी | प्रवासे मातृसदृशी विद्या गुप्तधनं स्मृतम् || मया स्वप्नदर्शन विश्वविध्यालय हर्वर्द बसिनेस शाला [[https://en.wikipedia.org/wiki/Harvard_Business_School]] अस्ति | मम प्रियः आहारः शीघ्राहार| बेङ्गलुरुनगरे अद्यतने अनेकाः शीघ्राहारशालाः सन्ति| बहिः मम प्रियः शीघ्राहारशालाः दोमिनो'स [[https://www.jubilantfoodworks.com/brands/dominos-pizza]] अस्ति|
------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------
पोलैण्ड संस्कृति, भाषा साहित्यः च
पोलैण्डदेशस्य संस्कृतिः तस्य भूगोलस्य विशिष्टस्य ऐतिहासिकविकासस्य च उत्पादः अस्ति, यः जटिलसहस्रवर्षीय-इतिहासस्य निकटतया सम्बद्धः अस्ति । पोलिशसंस्कृतिः पाश्चात्यसभ्यतायाः पाश्चात्यजगतः च महत्त्वपूर्णः भागः अस्ति, यस्य कला, संगीतं, दर्शनं, गणितं, विज्ञानं, राजनीतिः, साहित्यं च महत्त्वपूर्णं योगदानम् अस्ति । विभिन्नानां यूरोपीयप्रदेशानां संगमस्थाने अस्य भूगोलस्य परिणामेण अस्य अद्वितीयं चरित्रं विकसितम् । इदं पश्चिमस्लावस्य वंशजानां तथा क्षेत्रस्य मूलनिवासिनां जनानां संयोजनम् अस्ति यत्र सेल्ट्, बाल्ट्, जर्मनिकजनजातयः च सन्ति येषां दशमशताब्द्यां कैथोलिकचर्चेन पोलैण्डदेशस्य ईसाईकरणस्य अनन्तरं क्रमेण पोलोनीकरणं कृतम् । कालान्तरे पोलिशसंस्कृतिः जर्मनिक, बाल्टिक, लैटिनेट तथा न्यूनतया च सह तस्य परस्परं गुञ्जनसम्बन्धेन गहनतया प्रभाविता अस्ति । पोलैण्ड्-देशस्य जनाः परम्परागतरूपेण विदेशेभ्यः आगतानां कलाकारानां कृते आतिथ्यं कुर्वन्ति, अन्येषु देशेषु लोकप्रियाः सांस्कृतिकाः कलात्मकाः च प्रवृत्तयः अनुसरणं कर्तुं उत्सुकाः इति दृष्टाः सन्ति । १९ तमे २० शताब्द्यां पोलिश-देशस्य सांस्कृतिक-उन्नति-विषये ध्यानं प्रायः राजनैतिक-आर्थिक-क्रियाकलापस्य अपेक्षया प्राधान्यं प्राप्नोति स्म । पोलैण्ड् देशः अत्यन्तं विकसितः देशः अस्ति यः स्वपरम्पराः धारयति ।
पोलैण्ड्देशस्य सांस्कृतिकः इतिहासः मध्ययुगात् आरभ्य ज्ञातुं शक्यते । सम्पूर्णतया इसे निम्नलिखित ऐतिहासिक, दार्शनिक कलात्मक कालखण्डों में विभाजित किया जा सकता है। रोमांटिकवाद ( १८२० तमे वर्षे यावत् रूसीसाम्राज्यस्य विरुद्धं १८६३ तमे वर्षे जनवरीमासे विद्रोहस्य दमनपर्यन्तं), सकारात्मकतावादः (२० शताब्द्याः परिवर्तनपर्यन्तं स्थायित्वम्), यंग पोलैण्ड् (१८९० तमे वर्षे १९१८ तमे वर्षे च मध्ये), इन्टरबेलम् (१९१८–१९३९), द्वितीयविश्वयुद्धम् (१९३९ –१९४५), पोलैण्ड्-जनगणराज्यम् (१९८९ तमे वर्षे राष्ट्राणां शरदऋतुपर्यन्तं), आधुनिकः च । पोलिशभाषा पश्चिमस्लाविकभाषाणां जाली उपसमूहस्य भाषा अस्ति या पोलिश, कशुबियन, सिलेशियन तथा तस्य पुरातनरूप स्लोवेनिया, विलुप्ता पोलाबियन भाषा च निर्मितवती अस्ति । पोलिशभाषां विहाय एताः सर्वाः भाषाः कदाचित् पोमेरेनियन-उपसमूहरूपेण वर्गीकृताः सन्ति । पश्चिमस्लाविकभाषाः स्लाविभाषायाः उपपरिवारः अस्ति, यः इन्डो-यूरोपीयभाषायाः वंशजः अस्ति । मध्ययुगस्य आरम्भे तेषां वक्तृणां जर्मनीकरणात् पूर्वं पोमेरेनियनभाषा, बोली च बाल्टिकस्य पार्श्वे निम्नविस्टुलानद्याः अधः ओडरनद्याः यावत् विस्तृते क्षेत्रे भाष्यते स्म ।
अस्य लिखितमानकं पोलिशवर्णमाला अस्ति, या अनेकसंयोजनैः सह लैटिनवर्णमालायाः अनुरूपं भवति । पोलैण्ड्देशे गैर-पोलिशप्रशासनानाम् दबावस्य अभावेऽपि, ये प्रायः पोलिशभाषायाः दमनार्थं प्रयतन्ते, शताब्दशः समृद्धसाहित्यस्य विकासः अभवत् भाषा सम्प्रति बृहत्तमः, वक्तारः, पश्चिमस्लाविकसमूहस्य अस्ति । रूसीभाषायाः अनन्तरं युक्रेनभाषायाः अग्रे च एषा द्वितीया सर्वाधिकभाषिणी स्लाविकभाषा अस्ति । पोलैण्ड्देशे पोलिशभाषा मुख्यतया भाष्यते । पोलैण्ड्-देशः यूरोपीयदेशेषु भाषावैज्ञानिकरूपेण समरूपेषु देशेषु अन्यतमः अस्ति; पोलैण्ड्देशस्य प्रायः ९७% नागरिकाः पोलिशभाषां स्वमातृभाषा इति घोषयन्ति । पोलिशदर्शनं यूरोपीयदर्शनस्य व्यापकधाराम् आकर्षितवान्, क्रमेण च तेषां वृद्धौ योगदानं दत्तवान् । अत्यन्तं महत्त्वपूर्णं पोलिशयोगदानं कृतम्, १३ शताब्द्यां स्कॉलस्टिक दार्शनिकेन वैज्ञानिकेन च । प्रमुखभाषासु अस्य सम्बन्धः स्लोवाकभाषायाः चेकभाषायाः च अधिकतया अस्ति किन्तु उच्चारणस्य सामान्यव्याकरणस्य च दृष्ट्या भिन्ना अस्ति । तदतिरिक्तं, पोलिशभाषायां लैटिनभाषायाः अन्यैः च रोमान्स्भाषाभिः यथा इटालियनभाषा, फ्रेंचभाषा च तथा च जर्मनिकभाषाभिः (सर्वतोऽपि उल्लेखनीयरूपेण जर्मनभाषा) गभीररूपेण प्रभाविता आसीत्, येन बहूनां ऋणशब्दानां समानव्याकरणसंरचनानां च योगदानं जातम् । ऐतिहासिकदृष्ट्या मध्यदेशे पूर्वीययूरोपस्य च भागे कूटनीतिकदृष्ट्या शैक्षणिकदृष्ट्या च पोलिशभाषा महत्त्वपूर्णा आसीत् । अद्यत्वे पोलैण्ड्देशे प्रथमभाषारूपेण प्रायः ३८ मिलियनजनैः पोलिशभाषा भाष्यते । पूर्वजर्मनी, उत्तरचेकगणराज्यं स्लोवाकिया च, बेलारूस-युक्रेन-देशयोः पश्चिमभागेषु तथा दक्षिणपूर्वलिथुआनिया-लाट्विया-देशेषु अपि एषा द्वितीयभाषारूपेण भाष्यते पोलैण्डदेशात् भिन्नकालखण्डेषु प्रवासस्य कारणात्, विशेषतः द्वितीयविश्वयुद्धस्य अनन्तरं, कनाडा, अर्जेन्टिना, ब्राजील्, इजरायल्, ऑस्ट्रेलिया, यूनाइटेड् किङ्ग्डम्, अमेरिका इत्यादिषु देशेषु अपि कोटिशो पोलैण्ड्भाषिणः दृश्यन्ते ।
पोलिशभाषा अन्येषां प्रभावं कृतवती अस्ति । अन्येषु स्लावभाषासु जर्मनभाषायां च विशेषप्रभावाः दृश्यन्ते — तेषां सामीप्यस्य, साझीकृतसीमानां च कारणात् । अत्र पोलिशभाषायाः शब्दानां पर्याप्तसंख्या अस्ति ये आधिकारिकतया यिद्दीभाषायाः भागः अभवन्, यत् कदाचित् यूरोपीययहूदीनां मुख्यभाषा आसीत् । एतेषु मूलभूतवस्तूनि, वस्तुनि वा पदानि यथा रोटिकायाः बन्, मत्स्यदण्डः, ओकः, तृणवृक्षः, श्मश्रुः च सन्ति । प्रुसिया-प्रदेशस्य पोलिश-नाम प्रुसी इत्यस्मात् आङ्ग्लभाषायाः स्प्रूस् इति शब्दः निष्पन्नः इति मन्यते ।
pcfo7dm8u4dp9mjjymaqf0a3hn29m0q
सदस्यः:2110483nighilnanda
2
77017
470017
467648
2022-08-14T15:30:58Z
2110483nighilnanda
32954
wikitext
text/x-wiki
मम निघिल् नन्दा अस्ति I मम मातुः नाम हेमप्रभा I मम पितुः नाम नन्द कुमार I मम आयुः अष्टादश वरासनम् अस्ति I अहं तमिलनाडु दशा वसामि I अहं छात्र पठन क्राइस्ट विश्वविद्यालय I अहं पथसलयं विविधविसयन पठामि I मम प्रियः विषयः संस्क्र्तं अस्ति I अहं कृदङ्गने नित्यं क्रिदं I पादकन्दुकक्रीडा कृद मह्यं अतीव रोचते I
मूल्याङ्कसङ्ग्रहने मम अभिरुचिः I मम गायति अतीव कूप I मम चित्र रचना प्रियतं अस्ति I अहम् गृहेन शुनकः पालनम् अस्मि I मम सन्स्कृतं विषयम् बहु रोचते। मम प्रिय भोजनम् रोटी अस्ति। मम प्रिय शहर् मुम्बई अस्ति। मम प्रिय पुष्पम् पन्कजः अस्ति। मम प्रिय जन्तु: शुकः अस्ति I मम माता: बहुत् ममेन प्रियतम् अस्ति। मम प्रिय खेल् बद्मितोन् अस्ति । मम प्रिय अभिनेता सिन्दु अस्ति । मम गृहं आधिकम् सुन्दर् अस्ति । मम गृहेन द्वि शुक: पालनम् करोति । मम हिन्दी मलयालम् आदि भषाए मालुम् अस्ति।मम प्रियं पुष्पं पाटलपुष्पं। मम संस्कृतं बहु रॊचते। मम संस्कृत उपद्ययः नागलकष्मि अस्ति। मम प्रियं स्थल वरनसि, केरल, कश्मीर, परिस अधः। मम प्रियं खाद्य सोपस्करदोसा, भर्जितान्नम्, सूत्रिकापायसम्, समाशः अधः। मम प्रियं खेलना बॉस्केटबॉल, कबड्डी, खोखो अधः। मम बहु प्रियं मम पिता अस्ति। मम शक्ति मम कुटुम्बम् अस्ति। मम प्रियः अल्लु अर्जुन।अहम् एक आदर्श छात्र: अस्ति | वेदाः, रामायणम्, महाभारतम्, पुराणानि इत्यादी अस्माकं प्राचीनग्रन्थाः सन्ति | अस्माकं देशे विविधाः भाषाः, विविधाः वेशाः विविधाः धर्माः च | तथापि अस्माकम् एका एव राष्ट्रीयता | वयं सर्वे भारतीयाः| मम प्रियः मम भारत देश|
[./Https://upload.wikimedia.org/wikipedia/commons/5/51/Nighil.jpg Nighil]
------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------
जापान की संस्कृति
जापानस्य संस्कृतिः सहस्राब्देषु बहु परिवर्तिता अस्ति, देशस्य प्रागैतिहासिकजोमोनकालात् आरभ्य तस्याः समकालीनआधुनिकसंस्कृतेः यावत्, या एशियायाः विश्वस्य अन्यप्रदेशानां च प्रभावान् अवशोषयति
ऐतिहासिक अवलोकन
जापानीनां वंशः रहस्यं वर्तते; परन्तु जापानीजनानाम् वंशस्य व्याख्यानार्थं प्रतिस्पर्धात्मकौ परिकल्पनाद्वयं प्रयतते ।प्रथमा परिकल्पना द्वय-संरचना-प्रतिरूपं प्रस्तावयति, यस्मिन् जापानी-जनसंख्याः आदिवासी-जोमोन-जनानाम् वंशजाः सन्ति, पश्चात् पूर्व-यूरेशिया-महाद्वीपस्य जनानां आगमनं च सन्ति, ये यायोई-जनाः इति नाम्ना प्रसिद्धाः सन्ति ।जापानी संस्कृति प्राचीनकाल से मध्ययुग तक मुख्य रूप से कई चीनी राजवंशों द्वारा प्रभावित थी, जिसमें तांग राजवंश से पर्याप्त व्युत्पत्ति थी तथा अन्यैः एशियादेशैः न्यूनतया च। यथा - जापानीभाषायां लेखनार्थं एकः लिपिः चीनीवर्णाः (कान्जी) अस्ति, परन्तु जापानीभाषायाः चीनीभाषायाः सह आनुवंशिकसम्बन्धः नास्ति ।
भाषा
जापानीभाषा जापानदेशस्य राष्ट्रियभाषा प्राथमिकभाषा च अस्ति । जापानीभाषायां शाब्दिकदृष्ट्या विशिष्टा पिच-उच्चारणप्रणाली अस्ति । प्रारम्भिकजापानीभाषा ८ शताब्द्यां यदा पुरातनजापानीभाषायाः प्रमुखत्रयग्रन्थाः संकलिताः आसन् तदा तस्याः स्थितिः आधारेण बहुधा प्रसिद्धा अस्ति ।जापानीभाषायाः चीनीभाषायाः सह आनुवंशिकसम्बन्धः नास्ति, परन्तु अन्यभाषायाः सह अपि स्पष्टसम्बन्धः नास्ति । जापानीभाषायाः उत्पत्तिविषये अनेके सिद्धान्ताः सन्ति, परन्तु सम्बद्धतायाः प्रबलतमाः तर्काः कोरियाभाषायाः सह, समानवाक्यविन्यासस्य आधारेण, अल्टाइकभाषाभिः सह, समानसङ्ख्याव्यवस्थानां क्रियारूपानां च आधारेण सन्ति
लैटिनवर्णमाला प्रायः आधुनिकजापानीभाषायां प्रयुक्ता भवति, विशेषतः कम्पनीनामानां लोगोनां च कृते, विज्ञापनार्थं, जापानीभाषां सङ्गणके प्रविष्टे सति च । हिन्दु–अरबी-अङ्कानां प्रयोगः सामान्यतया संख्यानां कृते भवति, परन्तु पारम्परिक-चीनो–जापानी-अङ्काः सामान्याः सन्ति ।
विगतकेषु शताब्देषु जापानीसंस्कृतेः प्रभावेण पाश्चात्यजगति तस्याः बहवः शब्दाः, यथा ओरिगामी, सुनामी, कराओके, तथा च शोनेन्, शोजो इत्यादीनि पॉप् सांस्कृतिकपदानि आङ्ग्लभाषायां समाविष्टानि, आक्सफोर्ड-आङ्ग्लशब्दकोशे च योजिताः समानः इति ।
राष्ट्रीय चरित्र
जापानी "राष्ट्रीय चरित्र" का बारे में (Nihonjinron) पद के तहत लिखा गया है, शाब्दिक अर्थ "जापानी लोगों के बारे में सिद्धांत/चर्चा" और उन विषयों पर पाठों का संदर्भ देता है जो सामान्य रूप से समाजशास्त्र, मनोविज्ञान, इतिहास, भाषाविज्ञान, और दर्शन की चिंताएं हैं, लेकिन जापानी अपवादवादस्य लेखकानां धारणासु वा धारणासु वा बलं दत्त्वा; एतानि जापानदेशे जापानीजनैः प्रधानतया लिखितानि सन्ति, यद्यपि विदेशीयनिवासीभिः, पत्रकारैः, विद्वांसैः अपि उल्लेखनीयाः उदाहरणानि अपि लिखितानि सन्ति ।
साहित्यं
जापानीसाहित्यस्य प्रारम्भिकाः कृतयः चीनेन सह सांस्कृतिकसम्पर्केन चीनीयसाहित्येन च बहुधा प्रभाविताः आसन्, ये प्रायः शास्त्रीयचीनीभाषायां लिखिताः आसन् । अन्ततः जापानीसाहित्यस्य विकासः स्वकीयरूपेण पृथक् शैलीरूपेण अभवत् यतः जापानीलेखकाः जापानविषये स्वकृतीनां लेखनं आरब्धवन्तः।
पारम्परिक वस्त्र
किमोनो जापानस्य राष्ट्रियवस्त्रम् अस्ति, यत् तस्मिन् समये द्वयोः देशयोः मध्ये कूटनीतिकदूतानां आदानप्रदानस्य अनन्तरं नाराकालस्य (ताङ्गवंशस्य चीनस्य) चीनदेशस्य दरबारवस्त्रात् विकसितम् अस्ति किमोनो शब्दस्य शाब्दिकरूपेण अनुवादः "स्कन्धेषु धारयितव्यं वस्तु" इति भवति; तथापि, एतत् पदं एडोकालस्य परितः कदाचित् विकसितम्, तस्मात् पूर्वं अधिकांशं किमोनो-सदृशानि वस्त्राणि कोसोडे ("लघु आस्तीन") इति उच्यन्ते स्म, दीर्घास्तीनानि वस्त्राणि फुरिसोड् ("झूलती आस्तीन") इति नाम्ना
प्रसिद्धानि आसन्
किमोनो, पारम्परिकजापानीवस्त्रस्य अन्येषां सर्वेषां वस्तूनाम् पार्श्वे, सामूहिकरूपेण वाफुकु इति नाम्ना प्रसिद्धाः सन्ति, अर्थात् "जापानीवस्त्रम्", योफुकु, पाश्चात्यशैल्याः वस्त्रस्य विरुद्धम् किमोनो विविधवर्णेषु, शैलीषु, आकारेषु च भवति ।
संगीतं
जापानस्य सङ्गीतस्य पारम्परिक-आधुनिक-विशिष्ट-शैल्याः कलाकारानां विस्तृत-समूहः अन्तर्भवति । जापानीभाषायां सङ्गीतस्य शब्दः ओङ्गाकु (音楽) अस्ति, यः कान्जी इत्यस्य (音, "ध्वनि") इत्यस्य कान्जी गाकु (楽, "आनन्दः") इत्यनेन सह संयोजयति ।[३०] अमेरिकादेशस्य पश्चात् जापानदेशः विश्वस्य द्वितीयः बृहत्तमः सङ्गीतविपणः अस्ति, एशियादेशे च बृहत्तमः अस्ति
राष्ट्रीय प्रतीक
एशियामहाद्वीपस्य पूर्वदिशि जापानीद्वीपसमूहः अस्ति । जापानदेशस्य पूर्वदिशि विशालः प्रशान्तमहासागरः अस्ति इति कारणतः जापानदेशः एशियादेशस्य पूर्वतमः देशः इति मन्यते । मिनामितोरिशिमा जापानदेशस्य पूर्वदिशि स्थितः द्वीपः अस्ति । एवं जापानदेशः एशियामहाद्वीपात् पूर्वं यत्र सूर्योदयः भवति तत्रैव भूमिः अस्ति । जापानस्य नाम यत् कान्जी भवति तस्य अर्थः 'सूर्य उत्पत्ति' (日本) इति भवति । अस्य उच्चारणं जापानीभाषायां 'निहोन्' अथवा 'निप्पोन्' इति भवति,
sw08wti4b9e2c67fuz4oa3218ic1dq6
सदस्यः:2110282pranavpk/प्रयोगपृष्ठम्
2
77022
470034
467690
2022-08-15T03:55:49Z
2110282pranavpk
32964
wikitext
text/x-wiki
दक्षिण आफ्रिका-देशः जातीय-सांस्कृतिक-वैविध्यस्य कृते प्रसिद्धः अस्ति । दक्षिण आफ्रिकादेशस्य कृष्णवर्णीयानाम् मध्ये ग्राम्यनिवासीनां पर्याप्तसंख्या बहुधा दरिद्रजीवनं यापयति । प्रायः सर्वे दक्षिण आफ्रिकादेशिनः स्वदेशीयभाषायाः अतिरिक्तं किञ्चित् प्रवीणतां यावत् आङ्ग्लभाषां वदन्ति, आङ्ग्लभाषा वाणिज्ये, शिक्षायां, सर्वकारे च लिङ्गुफ्रांकारूपेण कार्यं करोति ।दक्षिण आफ्रिकादेशे एकादश आधिकारिकभाषाः सन्ति, परन्तु अन्याः देशीभाषाः अपि लघुतरैः भाष्यन्ते समूहों, मुख्यतः खोइसन भाषाओं।
मध्यमवर्गस्य सदस्याः, ये श्वेतवर्णीयाः भारतीयाः च सन्ति किन्तु येषां पङ्क्तौ अन्येषां समूहानां वर्धमानसङ्ख्याः सन्ति, तेषां जीवनशैली पश्चिम-यूरोप-उत्तर-अमेरिका-ऑस्ट्रेलिया-न्यूजीलैण्ड-देशेषु दृश्यमानानां जनानां जीवनशैल्याः सदृशी बहुधा भवति
वर्णभेदराज्येन दक्षिण आफ्रिकादेशिनः चतुर्णां जातिसमूहानां मध्ये एकस्मिन् कानूनीरूपेण वर्गीकृताः, तथा च ते कुत्र निवसितुं शक्नुवन्ति इति निर्धारितम्, शिक्षायां, कार्यस्य अवसरेषु, जनसुविधासु, सामाजिकसम्बन्धेषु च पृथक्करणं प्रवर्तयति स्म यद्यपि एते नियमाः १९९० तमे दशके आरम्भे यावत् निरस्ताः अभवन्, तथापि वर्णभेदस्य जातिवर्गाः दक्षिण आफ्रिकासंस्कृतौ निहिताः एव सन्ति, दक्षिण आफ्रिकादेशिनः स्वयमेव, परस्परं च, चतुर्णां परिभाषितजातिसमूहानां (कृष्णवर्णीयाः, श्वेतवर्णीयाः, रङ्गिणः, तथा भारतीयाः) एकस्याः दक्षिण आफ्रिका-संस्कृतेः परिभाषां कर्तुं कठिनं कृत्वा यत् एतेषां जातिगतवर्गाणां सन्दर्भं न ददाति।
दक्षिण आफ्रिकादेशस्य सङ्गीतक्षेत्रे महती विविधता अस्ति । वर्णभेदस्य समये आफ्रिका-भाषायां वा आङ्ग्लभाषायां वा गायन्तः बहवः कृष्णवर्णीयाः संगीतकाराः ततः परं पारम्परिक-आफ्रिका-भाषासु गायितुं आरब्धवन्तः, क्वाइटो इति नामकं अद्वितीयशैलीं च विकसितवन्तः उल्लेखनीयं ब्रेण्डा फस्सी अस्ति, या स्वस्य गीतेन "वीकेण्ड् स्पेशल्" इत्यनेन प्रसिद्धिं प्राप्तवती, यत् आङ्ग्लभाषायां गायितम् आसीत् । अधिकप्रसिद्धाः पारम्परिकसङ्गीतकाराः लेडिस्मिथ् ब्ल्याक् मम्बाजो इत्येव सन्ति, यदा तु सोवेटो स्ट्रिंग् क्वार्टेट् आफ्रिकादेशस्य स्वादेन सह शास्त्रीयसङ्गीतं प्रदर्शयति । श्वेतवर्णीयः, वर्णयुक्तः च दक्षिण आफ्रिकादेशस्य गायकाः ऐतिहासिकरूपेण यूरोपीयसङ्गीतशैल्याः प्रभावं प्राप्नुवन्ति ।
दक्षिण आफ्रिकादेशस्य वास्तुकला देशस्य विशालजातीयसांस्कृतिकवैविध्यं तस्य ऐतिहासिकं औपनिवेशिककालं च प्रतिबिम्बयति । तदतिरिक्तं अन्येभ्यः दूरदेशेभ्यः प्रभावैः दक्षिण आफ्रिकादेशस्य वास्तुशिल्पदृश्यस्य विविधतायां योगदानं कृतम् अस्ति ।दक्षिण आफ्रिकादेशे समृद्धा क्रीडाविरासतां वर्तते, तस्य त्रयः लोकप्रियाः सन्ति रग्बी, क्रिकेट्, फुटबॉल च । दक्षिण आफ्रिकादेशे जनाः सक्रियरूपेण स्प्रिंगबोक्स् तथा प्रोटियास् राष्ट्रियदलानां अनुसरणं कुर्वन्ति तथा च अनेकेषु सार्वजनिकप्रतिष्ठानेषु दूरदर्शनेषु क्रीडाः प्रदर्श्यन्ते
दक्षिण आफ्रिका-समाजस्य सर्वेषु स्तरेषु नृत्यं लोकप्रियम् अस्ति, विशेषनृत्यं तस्य कलाकारानां उत्पत्तिं प्रतिनिधियति । गुम्बूट् प्रथमखनकानां कृते उत्पन्नः अद्यत्वे राष्ट्रसंस्कृतेः अभिन्नः भागः अस्ति । केप टाउनस्य विक्टोरिया एण्ड् आल्फ्रेड् वाटरफ्रण्ट् इत्यादिषु प्रमुखपर्यटनक्षेत्रेषु गुम्बूट्-प्रदर्शनानि द्रष्टुं शक्यन्ते । ज़ुलुनृत्यं पारम्परिकवेषधारिणां योद्धानां आश्चर्यजनकं तमाशा अस्ति, यत् वार्षिकरॉयलरीडनृत्यस्य समये अथवा क्वाजुलुनातालप्रान्तस्य फेजुलागेमपार्के सांस्कृतिकप्रदर्शनेषु अवलोकनं कर्तुं शक्यते
दक्षिण आफ्रिकादेशे निवसतां जातीयानां एतादृशानां बहुलतायाः सह वर्षेषु बहवः व्यञ्जनानि हस्तं परिवर्तितानि सन्ति तथा च समुदायानाम् विशेषविशेषताः घोररूपेण संरक्षिताः सन्ति। परिणामः एकः राष्ट्रियव्यञ्जनः अस्ति यः समृद्धः, विविधः अस्ति तथा च प्रतिस्पर्धात्मकप्रभावानाम् मध्ये उत्तमं सन्तुलनं प्रहरति । विशिष्टव्यञ्जनेषु दक्षिण आफ्रिकादेशस्य अनेकेषु गृहेषु सरलं मुख्यं इति व्यञ्जनं भवति, यत् मांसचटनी सह परोक्षितं मक्कापिष्टस्य दलिया अस्ति बोबोटी एकः हृदयस्पर्शी करी अस्ति यत्र पिष्टगोमांसः, अण्डस्य उपरिभागः च अस्ति । एतेषु व्यञ्जनेषु क्रीडा अवश्यमेव योजितव्या, यत्र एंटीलोप्, शुतुरमुर्गः, ग्राह इत्यादयः अधिकाः विदेशीयाः विकल्पाः च सन्ति । जलवायुः बहिः भोज्यानां कृते सम्यक् ऋणं ददाति तथा च दक्षिण आफ्रिकादेशिनः ब्राई, अथवा बारबेक्यू इत्यस्य ठोसपरम्परा स्थापितवन्तः यत् सॉसेज, गोमांसम्, शूकरमांसम् इत्यादीनि अनेकानि मांसानि मिलित्वा, विरक्तवातावरणे पाकयितुं शक्नुवन्ति। देशस्य प्रमुखनगरेषु पाकशास्त्रस्य व्याप्तिः कुडोस् च तीव्रगत्या वर्धमाना अस्ति, दक्षिण आफ्रिकादेशस्य बहवः उत्तमभोजनागाराः तेषां क्रीडायाः शीर्षस्थाने सन्ति
नलजलं पिबितुं असुरक्षितं भवति, अतः भवतः प्रवासकाले बोतलजलस्य उपरि अवलम्ब्य हिमस्य परिहारं कुर्वन्तु। विश्वस्य तृतीयः बृहत्तमः मद्यनिर्माता दक्षिण आफ्रिका स्वस्य विनो जानाति तथा च देशस्य दाखक्षेत्राणि आदर्शजलवायुतः लाभं प्राप्नुवन्ति तथा च तस्य उत्पादकानां प्रमुखविशेषज्ञतायाः लाभं प्राप्नुवन्ति। काबेर्नेट्, मेर्लोट्, पिनोट् नोयर् इत्यादीनि रक्तानि भवतः वस्तु सन्ति वा, अथवा यदि शार्डोने, मस्केटेल्, गेवुर्ज्ट्रामिनर् इत्यादीनि श्वेतवर्णानि भवतः आडम्बरं गुदगुदीयन्ते तर्हि अत्र उत्पादितं मद्यं केचन उत्तमाः सन्ति रूइबोस् चायः दक्षिण आफ्रिकादेशवासिनां मध्ये अन्यः प्रमुखः प्रियः अस्ति – एकः जडीबुटी, कैफीन-रहितः चायः, यः रेड बुश इति अपि ज्ञायते, अधिकांशस्थानीयजनैः एतत् गैलनेन पिब्यते तथा च तस्य विविधाः स्वास्थ्यलाभाः सन्ति येन अन्तर्राष्ट्रीयसमुदायस्य मध्ये एतत् दृढं प्रियं जातम्
mpcf8saclu7qycqezj18i7xaxd0tg53
सदस्यः:2130408sharanyaj/प्रयोगपृष्ठम्
2
77023
470013
467465
2022-08-14T14:45:42Z
2130408sharanyaj
32973
wikitext
text/x-wiki
कथक बहूनि कालेण भरथेय् देवस्थानेषु नृत्यत: | देवथा प्रथ्यर्थ देवदासिय: नृत्य: कथक | कथक भरथ्स्य आधुनिक शास्त्रीय नृथ्यः | येतस्मिन नृत्य: उत्तर प्रदेशस्य शास्त्रीय नृथ्यः आसीत् | कथक नामः संस्कृतः भशेषु 'कथा' यिति शब्देन अस्ति | कथक नृत्यः आधुनिक पुराणः,उपनिषद, रामायण, महाभारथय्स्य कथ्याह नृत्यति | उत्तर हिन्दुस्थानेषु लक्नौ तथा जैपुर प्रदेषु येतस्मिन नृत्यः क्रमेण अभ्वृद्धि पुज्यस्थानः प्राप्ति तथा विशिष्ट सम्प्रदायह आसीत् |
कथक नृत्यः त्रीणि विब्बिन प्रकारेषु प्रस्तितः आस्ती | येतस्मिन् प्रकारः घारनस इति नामः | येतस्मिन प्रकारे, लखनौ, बनारस तथा जैपुर्प्रदेषेण प्रस्तितः अस्ति | जैपुर घरानः पाद नृत्यः | लखनौ बनारस च अभिव्यक्ति तथा हस्थाक्ष्रेषु नृत्यः |कथक्कार्यक्रमेषु सर्व प्रथम नृत्य आगतः | नृत्य भ्रवहीतह्, ताल व्यीचित्र्याह् प्रदर्श्नितह क्रमः | भरथनात्याः जतिकनाः कथ्कली बोल्ग्लें क्रुथ्यह आसीत् | येतस्मिन् बॊलुहि तथा रूपव्य्षिस्त्यह् प्रकारः विन्गदितः |
सर्वेषु प्रथमः गणेश वन्दनं | येतस्मिन् बोङ्गोलेषु श्री विग्नेश्वरेण प्रार्थना रूपाय शब्धः आसीत् | येतस्मिन् नृत्यः पुरानित कालः नृत्यताः प्रथम कार्यक्रमे प्रदर्शितः | गनेशवन्दन्म संप्राप्तिः आमद | येतः प्रवेश इति अर्थः ऊर्दु शब्दः | येतास्मि नात्वरी बोग्लवाह पखावज तथा परिमीवु शब्धः नृत्यतः | येतस्मिन् तबला ध्वनि: नृत्यथ यिति दृढ अभिप्रायः | आमद संप्रप्थि धात | सहज धात इति येकस्मिन अलङ्कारह् तथा मनोहर विन्यासः | अतः नृत्यकः प्रथम अवयवाः विलंभ कालेषु कालभदेन चलितः | नेत्रः , गृवाः, स्कन्दः, उरः, भजः च इत्यादिः अवयवः लालितः सान्गत्येषु चलितः | तथा इक्षन्श सरलतः तह प्रदर्शनः कठिनं आस्ती | नतवरी इति शब्दः श्री कृष्ण परमात्मष्य सार्थक नांदेनुः | येतास्मि नृत्य्कारः आतिश्र्ष्टः इति आर्थ आस्ती | बलकृस्नः कलिकशीरेण नृत्यतः ता- लय - तत् इति शब्दः संप्रप्थि: इति विश्वासः आसीत् | येतस्मिन् कारणेन अनेक नृत्यकारः ता तहि दिगि दिगि त्राम् दिगि तत् यित्यदि शभेषु भोलुयाः नातवरी भोलुयाह प्रकतितह| नतव्रि संप्रप्थं परमेलु | पर शब्धस्य आर्थ इतरः तथा मेलु शब्धस्य आर्तः मिलनः | येतस्मिन् परमेलु आर्थह् विविध तादस्य मधेषु प्रप्थित शब्देन सम्योजनाह्म् उद्भवित नृत्यः परमेलु | ततः येतास्मि परमेलु बोलुनामे नग्गी, तिरि कुषुनुयक, धेलान्ग, युग युग, धीवन्ग, युन्गर, थुदुग, धेगुं इत्यादिः संप्रादयित विविध शब्धाः कथकली नृत्ये उपयोगितः अस्ति | पखावज इति ताडन वाद्येषु प्राप्तितः बोलुः पर्ण इति नामः| परान शब्दः परथान तथा पदान्त शब्देषु प्रप्तायः | असन्क्यतः विदध परङ्ग्यः येतस्मिन् काले रूदिहि भवति | य्र्तास्मि अति स्वारस्य पर्ल्न्गनः व्यिचित्र्यः ५ विविध अतीहि आसीत् | प्रथम - सम येतः सरलं | द्वितीय गोपूज अर्थः गोबालस्य रूपेण विस्तार विलंभ कालेषु अनन्तरं बलस्य रूपेण तीव्र गतियेषु जतिन लयेन समाप्थिः | त्रीणि - सोल्गली इति अर्थः आति रभसेन नद्यः रूपेण आरम्भ तह शान्थ रूपेण समाप्तः इति अर्थ: | चतुर्ति - मुदुङ्ग अर्थ मुदुग रूपेण द्वौ कनेषु चूपव् तथा मध्यः विशालह् इति अर्थ: | पञ्चमी - पिपिलक ततः डमरु इति अर्थः ईरुवय् अथवा दमर्षु रूपेण द्वि कोनह मध्ये सूक्ष्म अथव आतिकनिष्ट इति अर्थः | क्रमलयः इ नृत्यस्य प्रमुख भगः | येतास्मि नृत्ये, नर्तकाः तत्धि धि तत् इति शब्धषु कूदितह क्रीताल प्रकारेण हेज्जे विन्यशः विविध तालया विय्चित्राः शोबिथि अतीहि वेगेन प्रदर्षणाः कर्तयति | इति नात्यवेगस्य संवादनं आस्ती इति मातेषु सम्वेदहम नास्ति | कथक नृतस्य मूलह् संगीथं | इतह पारिबषित शब्देषु अनीक विचारः सन्ति | किन्तु साधारणः नतवरीहि परिमेलु तथा परं बोलुयाह राग स्वरेषु संगीथ रूपः उच्चारित तथा संगीथ: | भोलुयह रागेषु तथा तालह लयभदेन उच्चरिथ तथा कथक नृत्यस्य स्नागीथं | कविता कथक न्र्त्यष अंशः | कविथ तालष्य प्रकारेण उच्चारित कविथ | सामान्य काले, इतह नतवरी बोलुहु संयोगिथ भवति | कवितस्य अर्थः विविध हस्थमुद्रेन प्रदर्श भवति | सुर तालः पदमुद्रेन प्रकटितः | कवितेषु अभ्नयन्म नृतेषु स्मयोजितः | तालकविथः कथक नृत्येषु व्य्षित्यं प्राप्तवन्ति | तथा इति नर्तय नृत्य विभाग अन्कल्पा स्मवेहः भवति | नृत्यस्य प्रमुख बगः नवरसं | वीरः, शृङ्गारः, अद्भ्तः, रुद्र्य, भ्बित्स्य, शास्य, करुणा,शान्त इति नव रश न्र्त्यस्य तथा कथक नृत्यस्य प्रमुख अम्शह अस्ति |
pb00bcwuz3q4879p01piji0kv2aq53y
470014
470013
2022-08-14T14:46:10Z
2130408sharanyaj
32973
wikitext
text/x-wiki
कथक बहूनि कालेण भरथेय् देवस्थानेषु नृत्यत: | देवथा प्रथ्यर्थ देवदासिय: नृत्य: कथक | कथक भरथ्स्य आधुनिक शास्त्रीय नृथ्यः | येतस्मिन नृत्य: उत्तर प्रदेशस्य शास्त्रीय नृथ्यः आसीत् | कथक नामः संस्कृतः भशेषु 'कथा' यिति शब्देन अस्ति | कथक नृत्यः आधुनिक पुराणः,उपनिषद, रामायण, महाभारथय्स्य कथ्याह नृत्यति | उत्तर हिन्दुस्थानेषु लक्नौ तथा जैपुर प्रदेषु येतस्मिन नृत्यः क्रमेण अभ्वृद्धि पुज्यस्थानः प्राप्ति तथा विशिष्ट सम्प्रदायह आसीत् |
कथक नृत्यः त्रीणि विब्बिन प्रकारेषु प्रस्तितः आस्ती | येतस्मिन् प्रकारः घारनस इति नामः | येतस्मिन प्रकारे, लखनौ, बनारस तथा जैपुर्प्रदेषेण प्रस्तितः अस्ति | जैपुर घरानः पाद नृत्यः | लखनौ बनारस च अभिव्यक्ति तथा हस्थाक्ष्रेषु नृत्यः |कथक्कार्यक्रमेषु सर्व प्रथम नृत्य आगतः | नृत्य भ्रवहीतह्, ताल व्यीचित्र्याह् प्रदर्श्नितह क्रमः | भरथनात्याः जतिकनाः कथ्कली बोल्ग्लें क्रुथ्यह आसीत् | येतस्मिन् बॊलुहि तथा रूपव्य्षिस्त्यह् प्रकारः विन्गदितः |
सर्वेषु प्रथमः गणेश वन्दनं | येतस्मिन् बोङ्गोलेषु श्री विग्नेश्वरेण प्रार्थना रूपाय शब्धः आसीत् | येतस्मिन् नृत्यः पुरानित कालः नृत्यताः प्रथम कार्यक्रमे प्रदर्शितः | गनेशवन्दन्म संप्राप्तिः आमद | येतः प्रवेश इति अर्थः ऊर्दु शब्दः | येतास्मि नात्वरी बोग्लवाह पखावज तथा परिमीवु शब्धः नृत्यतः | येतस्मिन् तबला ध्वनि: नृत्यथ यिति दृढ अभिप्रायः | आमद संप्रप्थि धात | सहज धात इति येकस्मिन अलङ्कारह् तथा मनोहर विन्यासः | अतः नृत्यकः प्रथम अवयवाः विलंभ कालेषु कालभदेन चलितः | नेत्रः , गृवाः, स्कन्दः, उरः, भजः च इत्यादिः अवयवः लालितः सान्गत्येषु चलितः | तथा इक्षन्श सरलतः तह प्रदर्शनः कठिनं आस्ती | नतवरी इति शब्दः श्री कृष्ण परमात्मष्य सार्थक नांदेनुः | येतास्मि नृत्य्कारः आतिश्र्ष्टः इति आर्थ आस्ती | बलकृस्नः कलिकशीरेण नृत्यतः ता- लय - तत् इति शब्दः संप्रप्थि: इति विश्वासः आसीत् | येतस्मिन् कारणेन अनेक नृत्यकारः ता तहि दिगि दिगि त्राम् दिगि तत् यित्यदि शभेषु भोलुयाः नातवरी भोलुयाह प्रकतितह| नतव्रि संप्रप्थं परमेलु | पर शब्धस्य आर्थ इतरः तथा मेलु शब्धस्य आर्तः मिलनः | येतस्मिन् परमेलु आर्थह् विविध तादस्य मधेषु प्रप्थित शब्देन सम्योजनाह्म् उद्भवित नृत्यः परमेलु | ततः येतास्मि परमेलु बोलुनामे नग्गी, तिरि कुषुनुयक, धेलान्ग, युग युग, धीवन्ग, युन्गर, थुदुग, धेगुं इत्यादिः संप्रादयित विविध शब्धाः कथकली नृत्ये उपयोगितः अस्ति | पखावज इति ताडन वाद्येषु प्राप्तितः बोलुः पर्ण इति नामः| परान शब्दः परथान तथा पदान्त शब्देषु प्रप्तायः | असन्क्यतः विदध परङ्ग्यः येतस्मिन् काले रूदिहि भवति | य्र्तास्मि अति स्वारस्य पर्ल्न्गनः व्यिचित्र्यः ५ विविध अतीहि आसीत् | प्रथम - सम येतः सरलं | द्वितीय गोपूज अर्थः गोबालस्य रूपेण विस्तार विलंभ कालेषु अनन्तरं बलस्य रूपेण तीव्र गतियेषु जतिन लयेन समाप्थिः | त्रीणि - सोल्गली इति अर्थः आति रभसेन नद्यः रूपेण आरम्भ तह शान्थ रूपेण समाप्तः इति अर्थ: | चतुर्ति - मुदुङ्ग अर्थ मुदुग रूपेण द्वौ कनेषु चूपव् तथा मध्यः विशालह् इति अर्थ: | पञ्चमी - पिपिलक ततः डमरु इति अर्थः ईरुवय् अथवा दमर्षु रूपेण द्वि कोनह मध्ये सूक्ष्म अथव आतिकनिष्ट इति अर्थः | क्रमलयः इ नृत्यस्य प्रमुख भगः | येतास्मि नृत्ये, नर्तकाः तत्धि धि तत् इति शब्धषु कूदितह क्रीताल प्रकारेण हेज्जे विन्यशः विविध तालया विय्चित्राः शोबिथि अतीहि वेगेन प्रदर्षणाः कर्तयति | इति नात्यवेगस्य संवादनं आस्ती इति मातेषु सम्वेदहम नास्ति | कथक नृतस्य मूलह् संगीथं | इतह पारिबषित शब्देषु अनीक विचारः सन्ति | किन्तु साधारणः नतवरीहि परिमेलु तथा परं बोलुयाह राग स्वरेषु संगीथ रूपः उच्चारित तथा संगीथ: | भोलुयह रागेषु तथा तालह लयभदेन उच्चरिथ तथा कथक नृत्यस्य स्नागीथं | कविता कथक न्र्त्यष अंशः | कविथ तालष्य प्रकारेण उच्चारित कविथ | सामान्य काले, इतह नतवरी बोलुहु संयोगिथ भवति | कवितस्य अर्थः विविध हस्थमुद्रेन प्रदर्श भवति | सुर तालः पदमुद्रेन प्रकटितः | कवितेषु अभ्नयन्म नृतेषु स्मयोजितः | तालकविथः कथक नृत्येषु व्य्षित्यं प्राप्तवन्ति | तथा इति नर्तय नृत्य विभाग अन्कल्पा स्मवेहः भवति | नृत्यस्य प्रमुख बगः नवरसं | वीरः, शृङ्गारः, अद्भ्तः, रुद्र्य, भ्बित्स्य, शास्य, करुणा,शान्त इति नव रश न्र्त्यस्य तथा कथक नृत्यस्य प्रमुख अम्शह अस्ति |
i636umcmck2tvf0l0e6vv9qpbpnwg1i
सदस्यः:SRINIKETHAN.K.R 2130280/प्रयोगपृष्ठम्
2
77051
470036
470001
2022-08-15T04:24:24Z
SRINIKETHAN.K.R 2130280
34218
(प्रवर्तमानम्)
wikitext
text/x-wiki
स्पठीक कफाला तना तेशा रहस्य
शतादिक वरशेभ्यः सामाजिक अदय्यन निरता वैकानीका ठीक कफाला कत का कुवती हत्पश्मीन विश्यं प्रयत्न कुखता संती केचन वदन्ती स्पठीक कळूकालाण प्रयोजेन भक्त क्लमान भविश्य विरामामी गनमातुम एकल्यते इति किंतु, स्पठीन कपालानो न एषा इस अनती साधारण बकती बरतते । रुपली कानानाम निरमान विधि विशेष मणिश्रीः व्रा अस्ती पात्र असा मनिनाम सकती दृश्यते । प्रत्येक ठीक कफाल विशिष्ट अस्ती विशेश सकती चुतः अनि अस्ती।
•उपचारक अनवा चिकित्सा का जीवन अंतराधिक • रूपठीका साध्यातमक शक्तेश्च ओजसाम
• विचार आधीतवनम
• अवदित करनाज सचमः सखाचंच । अनेक पठाक कफाला अद्यापी विद्याज्यानिजाम कतै अन्ना कथा रहयस्त शकती विषयै! तेषु प्रमादय व फालानाम उल्लेक बम कस्तु शक्नुम पता।
यता भाषान कफाता निटल इंडबस फाल म मामा सा दुवारा जादश कपाला निरमाजन कतम इति एकसमिन सुक्ष्म अकासात्मभे विशिष्ट आक्रती जय कफाला मतापिता । ऐशा अति आव इति उच्यते। दुवादश कफाला एक्समिन वर्तको सन्तपिता भवन्ति ग्रह रुपन महो त्रयोदश तमः कफाला मध्ये साताज्यते जगतः या उक्तीरूपन एवं पकारण कपालाणा सतावतान अमा गयान राप्राण अवति तेषु कपालाशु मालव गप्पा विका सदर्शक आपने अवति। शैतेश, कपालश, तादृश यवाचना उपल
कमले रोग मानव जिवन परिवर्तन तत्र वैशविक विपलीकाम सुचना, अपल भगते किंतु एते प्रयोदश कपाला अपार मा शक्तीन्य आदिरासति यता।
• पुरातन जान राशि संयम वितस्त च ।
• मानसिक अनम अभिविध • भूत भविश्यद वरतमागाठी
चदा मायन सभ्यतायाः अवसानकाला: समायातः तदा सवीन स्फटिक कंपालाल मायन मन्दिरेषु भारते इतरत्रच गौध रुपेन अतावितवन्तः इति शरुयते।
अध्याति ब्रिटिष मंग्रहालये, स्कटिक कपालेषु अन्यतमः वष्यते एक. ए. मिटचल हेडजेस महोदय: स्पटिक कपालानां सुतुप्रसिद्ध अन्वेषक: अग्नी जागतिक सारे ब्रिटिष संग्रहालये ऐतस्य महोदयस्य ऐय नाम मतापितम तनक्षिस्य कपालस्य क्रते/
अध्यपरियंत केवलं ऐकस्य स्पटिक कपालस्य अन्वेषनम तत्व ब्रिटिष संग्रहालये नसतं अम्ली। पटाक्रमन काले प्रायः अनेके कवालाः चोरिताः नष्ठाः च अन्ये केचन च अनविष्टाः ।
ldll5l5lnjztb86s08xrnr5jk3wfmbz
470037
470036
2022-08-15T04:34:09Z
SRINIKETHAN.K.R 2130280
34218
wikitext
text/x-wiki
स्पठीक कफाला तना तेशा रहस्य
शतादिक वरशेभ्यः सामाजिक अदय्यन निरता वैकानीका ठीक कफाला कत का कुवती हत्पश्मीन विश्यं प्रयत्न कुखता संती केचन वदन्ती स्पठीक कळूकालाण प्रयोजेन भक्त क्लमान भविश्य विरामामी गनमातुम एकल्यते इति किंतु, स्पठीन कपालानो न एषा इस अनती साधारण बकती बरतते । रुपली कानानाम निरमान विधि विशेष मणिश्रीः व्रा अस्ती पात्र असा मनिनाम सकती दृश्यते । प्रत्येक ठीक कफाल विशिष्ट अस्ती विशेश सकती चुतः अनि अस्ती।
•उपचारक अनवा चिकित्सा का जीवन अंतराधिक
• रूपठीका साध्यातमक शक्तेश्च ओजसाम
• विचार आधीतवनम
• अवदित करनाज सचमः सखाचंच । अनेक पठाक कफाला अद्यापी विद्याज्यानिजाम कतै अन्ना कथा रहयस्त शकती विषयै! तेषु प्रमादय व फालानाम उल्लेक बम कस्तु शक्नुम पता।
यता भाषान कफाता निटल इंडबस फाल म मामा सा दुवारा जादश कपाला निरमाजन कतम इति एकसमिन सुक्ष्म अकासात्मभे विशिष्ट आक्रती जय कफाला मतापिता । ऐशा अति आव इति उच्यते। दुवादश कफाला एक्समिन वर्तको सन्तपिता भवन्ति ग्रह रुपन महो त्रयोदश तमः कफाला मध्ये साताज्यते जगतः या उक्तीरूपन एवं पकारण कपालाणा सतावतान अमा गयान राप्राण अवति तेषु कपालाशु मालव गप्पा विका सदर्शक आपने अवति। शैतेश, कपालश, तादृश यवाचना उपल
कमले रोग मानव जिवन परिवर्तन तत्र वैशविक विपलीकाम सुचना, अपल भगते किंतु एते प्रयोदश कपाला अपार मा शक्तीन्य आदिरासति यता।
• पुरातन जान राशि संयम वितस्त च ।
• मानसिक अनम अभिविध
• भूत भविश्यद वरतमागाठी
चदा मायन सभ्यतायाः अवसानकाला: समायातः तदा सवीन स्फटिक कंपालाल मायन मन्दिरेषु भारते इतरत्रच गौध रुपेन अतावितवन्तः इति शरुयते।
अध्याति ब्रिटिष मंग्रहालये, स्कटिक कपालेषु अन्यतमः वष्यते एक. ए. मिटचल हेडजेस महोदय: स्पटिक कपालानां सुतुप्रसिद्ध अन्वेषक: अग्नी जागतिक सारे ब्रिटिष संग्रहालये ऐतस्य महोदयस्य ऐय नाम मतापितम तनक्षिस्य कपालस्य क्रते/
अध्यपरियंत केवलं ऐकस्य स्पटिक कपालस्य अन्वेषनम तत्व ब्रिटिष संग्रहालये नसतं अम्ली। पटाक्रमन काले प्रायः अनेके कवालाः चोरिताः नष्ठाः च अन्ये केचन च अनविष्टाः ।
njxfb1v7irhwl7yavu49vdwkd7bzn3d
सदस्यः:2130282kritiaggarwal/प्रयोगपृष्ठम्
2
77052
470050
467524
2022-08-15T10:05:42Z
2130282kritiaggarwal
32988
wikitext
text/x-wiki
[[[[File:Kriti Selfie.jpg|thumb|Kriti Selfie]]|लघुचित्रम्]]
https://commons.wikimedia.org/wiki/File:Kriti_Selfie.jpg
अहम् कृतिः अग्रवाल, एका छात्रा, एका लेखिका, एका यू ट्यूबरा च अस्मि । अहम् कस्यचित् अपि सहायतया सर्वदा अग्रसरा भवामि। मम जन्म द्वाविंशति: शततमे वर्षे अगस्ट् मासस्य नवविंशतिः तारिकायाम् अभवत् । मम नाम्नः अर्थः रचयिता पावनः च अस्ति। द्वादश कक्षापर्यन्तम् अहम् डी ए वी पब्लिक: विद्यालयः अमृतसरे शिक्षाम् अलभत। अधुना अहम् बैगलोर नगरस्य करिस्ट विश्वविद्यालय सी इ पी इति पाठ्यक्रमस्य छात्रा अस्मि। अहम् सप्त वर्षाणि यावत् संस्कृत भाषायाः अध्ययनम् अकरवम् । अस्याम् भाषायाम् मम विशेष रुचिः अस्ति।
मम पितुः नाम विनय अग्रवाल: अस्ति । सः एकः व्यवसायिकः अस्ति । मम मातुः च नाम श्रीमती शिखा अग्रवालः अस्ति । सा तु एका गृहिणी अस्ति परम् सा सर्वदा अध्ययने मम मम भ्रातुः च सहायता करोति। मम भ्रातुः नाम नमन: अग्रवालः अस्ति । स: तु अष्टम्याम् कक्षायाम् पठति तस्य आयुः च पञ्चदश वर्षाणि अस्ति । तस्य रुचिः पाकशालायां विभिन्न - विभिन्न पकवानानाम् निर्माणे अस्ति। मम कुटुम्बः पितामहेन पितामह्या च सह अमृतसरनगरे वसति । मम ननिहालः च जालन्धर नगरे अस्ति। पञ्जाब वासिन: भवितुम् मम व्यक्तित्वं अति जीवन्तः अस्ति । अहम् एका कल्पनाशीला बालिका अस्मि । मया एकेन विज्ञान फंतासी उपन्योसेन एकया च अनुकूलित कविता विशेषज्ञया लिखिता । अहम स्वदृढ़ विश्वासिन आत्मविश्वासस्य च सहापतया कोऽपि कार्य कर्तुम् सक्षमा अस्मि । सामाजिक - रूपेण अहम् अधिक: सक्रिय: न अस्मि ।
मम रूचि : नृत्ये, गायने, लेखने चित्रकलायाम् च अस्ति । अहम् निज व्यक्तित्वं स्विहयामि । जीवने भवितुम विभिन्नै: अनुभवै: अहम् किञ्चित् शिक्षितम् प्रयत्नशीला अस्मि । अहम् एका सुखी, स्वतन्त्रतया पूरितम जीवनम् जीवनाय समर्पित : अस्मि। जीवनस्य पूर्णम् आनन्दम् ग्रहणम् सर्वकालिक : मम लक्ष्य : अस्ति । जीवने अहम् बहूनि वस्तूनि प्राप्यत् बहव लक्ष्याः च प्राप्यर्थम् अहम् अग्रसरा अस्मि ।
References - https://learnsanskritlanguage.com/quick-course/self-introduction/
https://www.shabdkosh.com/dictionary/english-sanskrit/introduction/introduction-meaning-in-sanskrit
पंजाबीभाषाया: महत्त्वम्
पंजाबी भाषा इण्डो आर्थन भाषा अस्ति। या मूलरूपेण पाकिस्तानः भारत: देशस्य च लोकै: उद्यते। पंजाबी भाषायां ११३ प्रयुतम् मूलवक्ताः सन्ति। २०१७ जनगणनाया ८०.५ मूलवक्ताभिः सह पंजाबी भाषा पाकिस्तान देशस्य लोकप्रिया भाषा अस्ति। २०१७ जनगणनायाः ३११ मूलवक्ताभिः सह भारतदेशस्य एकादशी लोकप्रिया भाषा अस्ति। पंजाबी भाषा न केवले भारते अपितु कनाडा, यूनाइटिड किंगडम, अमेरिकादि प्राश्वात्य देशेषु अपि उद्यते। पाकिस्तानदेशे पंजाबी भाषां फारसी अरबी लिप्याः च आधारे काहमुखी वर्णमालाया: उपयोगं कृत्वा लिख्यते। भारते पंजाबी भाषा गुरुमुखी वर्णमालायां लिख्यते। पञ्चाप-पञ्चाम्बु संस्कृतशब्दयो: एव पञ्जाब इति नाम जातम्। इंद नाम पंचनदीनां जलम् आश्रित्य कृतम्। अत एव पंचनदः अपि उच्यते। ऐतिहासिक पंजाब: अधुना भारतं पाकिस्तानं अन्तरा विभाजितम् अस्ति। संस्कृतः राजकीय भाषा अस्ति। प्राकृत भाषा अन्येषां भाषाणां जननी अस्ति। पैशाची प्राकृत उत्तर-उत्तर पश्चिमे च भारते उद्यते। पंजाबी भाषाया: विकासः एतया भाषया एव भवति। तत्पश्चात् उत्तरीयभारते पैशाचीप्राकृतेन शौरसेनी प्राकृतभाषाया: उदय अभवत्। पंजाबी भाषा दिल्ली नगरीतः इस्लामाबाद नगरतः उद्यते। मांझी उपभाषायाः प्रादुर्भाव: मांझा क्षेत्रे अभवत्। मांझा क्षेत्रस्य पूर्वीमण्डलेषु अमृतसर: गुरुदासपुर पठानकोट तरण-तारण च अस्ति। द्वे क्षेत्रे लाहौरः एवं अमृतसर: स्तः। गुरुमुखी लिपी राजकार्येषु विद्यालयेषु प्रयुक्ताः सन्ति। पंजाबी भाषा पाकिस्तानदेशे शाहमुखी लिप्याः उपयोगं कृत्वा लिख्यते। पंजाबी भाषा एका सम्मानदायका आनन्दवर्धिका भाषा अस्ति या न केवले भारते अपितु सम्पूर्ण विश्वे अपि उद्यते।
0c93rzxwnxiayh2sbe5uvr1etl2710d
470051
470050
2022-08-15T10:07:08Z
2130282kritiaggarwal
32988
wikitext
text/x-wiki
[[[[File:Kriti Selfie.jpg|thumb|Kriti Selfie]]|लघुचित्रम्]]
https://commons.wikimedia.org/wiki/File:Kriti_Selfie.jpg
अहम् कृतिः अग्रवाल, एका छात्रा, एका लेखिका, एका यू ट्यूबरा च अस्मि । अहम् कस्यचित् अपि सहायतया सर्वदा अग्रसरा भवामि। मम जन्म द्वाविंशति: शततमे वर्षे अगस्ट् मासस्य नवविंशतिः तारिकायाम् अभवत् । मम नाम्नः अर्थः रचयिता पावनः च अस्ति। द्वादश कक्षापर्यन्तम् अहम् डी ए वी पब्लिक: विद्यालयः अमृतसरे शिक्षाम् अलभत। अधुना अहम् बैगलोर नगरस्य करिस्ट विश्वविद्यालय सी इ पी इति पाठ्यक्रमस्य छात्रा अस्मि। अहम् सप्त वर्षाणि यावत् संस्कृत भाषायाः अध्ययनम् अकरवम् । अस्याम् भाषायाम् मम विशेष रुचिः अस्ति।
मम पितुः नाम विनय अग्रवाल: अस्ति । सः एकः व्यवसायिकः अस्ति । मम मातुः च नाम श्रीमती शिखा अग्रवालः अस्ति । सा तु एका गृहिणी अस्ति परम् सा सर्वदा अध्ययने मम मम भ्रातुः च सहायता करोति। मम भ्रातुः नाम नमन: अग्रवालः अस्ति । स: तु अष्टम्याम् कक्षायाम् पठति तस्य आयुः च पञ्चदश वर्षाणि अस्ति । तस्य रुचिः पाकशालायां विभिन्न - विभिन्न पकवानानाम् निर्माणे अस्ति। मम कुटुम्बः पितामहेन पितामह्या च सह अमृतसरनगरे वसति । मम ननिहालः च जालन्धर नगरे अस्ति। पञ्जाब वासिन: भवितुम् मम व्यक्तित्वं अति जीवन्तः अस्ति । अहम् एका कल्पनाशीला बालिका अस्मि । मया एकेन विज्ञान फंतासी उपन्योसेन एकया च अनुकूलित कविता विशेषज्ञया लिखिता । अहम स्वदृढ़ विश्वासिन आत्मविश्वासस्य च सहापतया कोऽपि कार्य कर्तुम् सक्षमा अस्मि । सामाजिक - रूपेण अहम् अधिक: सक्रिय: न अस्मि ।
मम रूचि : नृत्ये, गायने, लेखने चित्रकलायाम् च अस्ति । अहम् निज व्यक्तित्वं स्विहयामि । जीवने भवितुम विभिन्नै: अनुभवै: अहम् किञ्चित् शिक्षितम् प्रयत्नशीला अस्मि । अहम् एका सुखी, स्वतन्त्रतया पूरितम जीवनम् जीवनाय समर्पित : अस्मि। जीवनस्य पूर्णम् आनन्दम् ग्रहणम् सर्वकालिक : मम लक्ष्य : अस्ति । जीवने अहम् बहूनि वस्तूनि प्राप्यत् बहव लक्ष्याः च प्राप्यर्थम् अहम् अग्रसरा अस्मि ।
References - https://learnsanskritlanguage.com/quick-course/self-introduction/
https://www.shabdkosh.com/dictionary/english-sanskrit/introduction/introduction-meaning-in-sanskrit
पंजाबीभाषाया: महत्त्वम्
पंजाबी भाषा इण्डो आर्थन भाषा अस्ति। या मूलरूपेण पाकिस्तानः भारत: देशस्य च लोकै: उद्यते। पंजाबी भाषायां ११३ प्रयुतम् मूलवक्ताः सन्ति। २०१७ जनगणनाया ८०.५ मूलवक्ताभिः सह पंजाबी भाषा पाकिस्तान देशस्य लोकप्रिया भाषा अस्ति। २०१७ जनगणनायाः ३११ मूलवक्ताभिः सह भारतदेशस्य एकादशी लोकप्रिया भाषा अस्ति। पंजाबी भाषा न केवले भारते अपितु कनाडा, यूनाइटिड किंगडम, अमेरिकादि प्राश्वात्य देशेषु अपि उद्यते। पाकिस्तानदेशे पंजाबी भाषां फारसी अरबी लिप्याः च आधारे काहमुखी वर्णमालाया: उपयोगं कृत्वा लिख्यते।
भारते पंजाबी भाषा गुरुमुखी वर्णमालायां लिख्यते। पञ्चाप-पञ्चाम्बु संस्कृतशब्दयो: एव पञ्जाब इति नाम जातम्। इंद नाम पंचनदीनां जलम् आश्रित्य कृतम्। अत एव पंचनदः अपि उच्यते। ऐतिहासिक पंजाब: अधुना भारतं पाकिस्तानं अन्तरा विभाजितम् अस्ति। संस्कृतः राजकीय भाषा अस्ति। प्राकृत भाषा अन्येषां भाषाणां जननी अस्ति। पैशाची प्राकृत उत्तर-उत्तर पश्चिमे च भारते उद्यते। पंजाबी भाषाया: विकासः एतया भाषया एव भवति। तत्पश्चात् उत्तरीयभारते पैशाचीप्राकृतेन शौरसेनी प्राकृतभाषाया: उदय अभवत्। पंजाबी भाषा दिल्ली नगरीतः इस्लामाबाद नगरतः उद्यते। मांझी उपभाषायाः प्रादुर्भाव: मांझा क्षेत्रे अभवत्।
मांझा क्षेत्रस्य पूर्वीमण्डलेषु अमृतसर: गुरुदासपुर पठानकोट तरण-तारण च अस्ति। द्वे क्षेत्रे लाहौरः एवं अमृतसर: स्तः। गुरुमुखी लिपी राजकार्येषु विद्यालयेषु प्रयुक्ताः सन्ति। पंजाबी भाषा पाकिस्तानदेशे शाहमुखी लिप्याः उपयोगं कृत्वा लिख्यते। पंजाबी भाषा एका सम्मानदायका आनन्दवर्धिका भाषा अस्ति या न केवले भारते अपितु सम्पूर्ण विश्वे अपि उद्यते।
ppnvgofvqlbwb2jhdiupqutsugh3na3
470052
470051
2022-08-15T10:07:41Z
2130282kritiaggarwal
32988
wikitext
text/x-wiki
[[[[File:Kriti Selfie.jpg|thumb|Kriti Selfie]]|लघुचित्रम्]]
https://commons.wikimedia.org/wiki/File:Kriti_Selfie.jpg
अहम् कृतिः अग्रवाल, एका छात्रा, एका लेखिका, एका यू ट्यूबरा च अस्मि । अहम् कस्यचित् अपि सहायतया सर्वदा अग्रसरा भवामि। मम जन्म द्वाविंशति: शततमे वर्षे अगस्ट् मासस्य नवविंशतिः तारिकायाम् अभवत् । मम नाम्नः अर्थः रचयिता पावनः च अस्ति। द्वादश कक्षापर्यन्तम् अहम् डी ए वी पब्लिक: विद्यालयः अमृतसरे शिक्षाम् अलभत। अधुना अहम् बैगलोर नगरस्य करिस्ट विश्वविद्यालय सी इ पी इति पाठ्यक्रमस्य छात्रा अस्मि। अहम् सप्त वर्षाणि यावत् संस्कृत भाषायाः अध्ययनम् अकरवम् । अस्याम् भाषायाम् मम विशेष रुचिः अस्ति।
मम पितुः नाम विनय अग्रवाल: अस्ति । सः एकः व्यवसायिकः अस्ति । मम मातुः च नाम श्रीमती शिखा अग्रवालः अस्ति । सा तु एका गृहिणी अस्ति परम् सा सर्वदा अध्ययने मम मम भ्रातुः च सहायता करोति। मम भ्रातुः नाम नमन: अग्रवालः अस्ति । स: तु अष्टम्याम् कक्षायाम् पठति तस्य आयुः च पञ्चदश वर्षाणि अस्ति । तस्य रुचिः पाकशालायां विभिन्न - विभिन्न पकवानानाम् निर्माणे अस्ति। मम कुटुम्बः पितामहेन पितामह्या च सह अमृतसरनगरे वसति । मम ननिहालः च जालन्धर नगरे अस्ति। पञ्जाब वासिन: भवितुम् मम व्यक्तित्वं अति जीवन्तः अस्ति । अहम् एका कल्पनाशीला बालिका अस्मि । मया एकेन विज्ञान फंतासी उपन्योसेन एकया च अनुकूलित कविता विशेषज्ञया लिखिता । अहम स्वदृढ़ विश्वासिन आत्मविश्वासस्य च सहापतया कोऽपि कार्य कर्तुम् सक्षमा अस्मि । सामाजिक - रूपेण अहम् अधिक: सक्रिय: न अस्मि ।
मम रूचि : नृत्ये, गायने, लेखने चित्रकलायाम् च अस्ति । अहम् निज व्यक्तित्वं स्विहयामि । जीवने भवितुम विभिन्नै: अनुभवै: अहम् किञ्चित् शिक्षितम् प्रयत्नशीला अस्मि । अहम् एका सुखी, स्वतन्त्रतया पूरितम जीवनम् जीवनाय समर्पित : अस्मि। जीवनस्य पूर्णम् आनन्दम् ग्रहणम् सर्वकालिक : मम लक्ष्य : अस्ति । जीवने अहम् बहूनि वस्तूनि प्राप्यत् बहव लक्ष्याः च प्राप्यर्थम् अहम् अग्रसरा अस्मि ।
References - https://learnsanskritlanguage.com/quick-course/self-introduction/
https://www.shabdkosh.com/dictionary/english-sanskrit/introduction/introduction-meaning-in-sanskrit
पंजाबीभाषाया: महत्त्वम्
पंजाबी भाषा इण्डो आर्थन भाषा अस्ति। या मूलरूपेण पाकिस्तानः भारत: देशस्य च लोकै: उद्यते। पंजाबी भाषायां ११३ प्रयुतम् मूलवक्ताः सन्ति। २०१७ जनगणनाया ८०.५ मूलवक्ताभिः सह पंजाबी भाषा पाकिस्तान देशस्य लोकप्रिया भाषा अस्ति। २०१७ जनगणनायाः ३११ मूलवक्ताभिः सह भारतदेशस्य एकादशी लोकप्रिया भाषा अस्ति। पंजाबी भाषा न केवले भारते अपितु कनाडा, यूनाइटिड किंगडम, अमेरिकादि प्राश्वात्य देशेषु अपि उद्यते। पाकिस्तानदेशे पंजाबी भाषां फारसी अरबी लिप्याः च आधारे काहमुखी वर्णमालाया: उपयोगं कृत्वा लिख्यते।
भारते पंजाबी भाषा गुरुमुखी वर्णमालायां लिख्यते। पञ्चाप-पञ्चाम्बु संस्कृतशब्दयो: एव पञ्जाब इति नाम जातम्। इंद नाम पंचनदीनां जलम् आश्रित्य कृतम्। अत एव पंचनदः अपि उच्यते। ऐतिहासिक पंजाब: अधुना भारतं पाकिस्तानं अन्तरा विभाजितम् अस्ति। संस्कृतः राजकीय भाषा अस्ति। प्राकृत भाषा अन्येषां भाषाणां जननी अस्ति। पैशाची प्राकृत उत्तर-उत्तर पश्चिमे च भारते उद्यते। पंजाबी भाषाया: विकासः एतया भाषया एव भवति। तत्पश्चात् उत्तरीयभारते पैशाचीप्राकृतेन शौरसेनी प्राकृतभाषाया: उदय अभवत्। पंजाबी भाषा दिल्ली नगरीतः इस्लामाबाद नगरतः उद्यते। मांझी उपभाषायाः प्रादुर्भाव: मांझा क्षेत्रे अभवत्।
मांझा क्षेत्रस्य पूर्वीमण्डलेषु अमृतसर: गुरुदासपुर पठानकोट तरण-तारण च अस्ति। द्वे क्षेत्रे लाहौरः एवं अमृतसर: स्तः। गुरुमुखी लिपी राजकार्येषु विद्यालयेषु प्रयुक्ताः सन्ति। पंजाबी भाषा पाकिस्तानदेशे शाहमुखी लिप्याः उपयोगं कृत्वा लिख्यते। पंजाबी भाषा एका सम्मानदायका आनन्दवर्धिका भाषा अस्ति या न केवले भारते अपितु सम्पूर्ण विश्वे अपि उद्यते।
ju2t3zjwq5wkyd4c1ohkijdxq3a3p9b
सदस्यः:2110484sailekhana/प्रयोगपृष्ठम्
2
77100
470054
469990
2022-08-15T10:42:54Z
2110484sailekhana
33004
wikitext
text/x-wiki
कोरियाई (दक्षिणकोरियाई: 한국어, hangugeo; उत्तरकोरियाई: 조선말, chosŏnmal) प्रायः ८ कोटिजनानाम् मूलभाषा अस्ति, अधिकांशः कोरियावंशस्य अस्ति । उत्तरकोरियादेशस्य दक्षिणभाषायाश्च राजभाषा अस्ति तथा च राष्ट्रभाषा अस्ति कोरिया (भौगोलिकदृष्ट्या कोरिया), परन्तु विगत ७४ वर्षेषु राजनैतिकविभाजनस्य (उत्तरकोरियादेशस्य पृथक्करणं च) द्वयोः कोरियादेशयोः शब्दावलीभेदाः केचन लक्ष्यमाणाः विकसिताः कोरियादेशात् परं चीनदेशस्य केषुचित् भागेषु, यथा जिलिन् प्रान्ते, विशेषतया च यान्बियन-प्रान्तेषु, चाङ्गबाई-मण्डलेषु च एषा भाषा मान्यताप्राप्ता अल्पसंख्याकभाषा अस्ति रूसी-द्वीपस्य सखालिन्-द्वीपस्य केषुचित् भागेषु, मध्य-एशिया-देशस्य केषुचित् भागेषु च कोर्यो-सारम् इत्यनेन अयं भाषा अपि भाष्यते
इतिहास:
आधुनिककोरियाभाषा मध्यकोरियाभाषायाः वंशजः अस्ति, यः क्रमेण पुरातनकोरियाभाषायाः वंशजः अस्ति, यः आद्यकोरियाभाषायाः वंशजः अस्ति यस्याः भाषायाः स्वभूमिः इति सामान्यतया सुझायते विट्मैन् (२०१२) इत्यनेन सूचितं यत् उत्तरकोरियादेशे पूर्वमेव उपस्थिताः आद्यकोरियादेशिनः कोरियाप्रायद्वीपस्य दक्षिणभागे प्रायः ३०० ईपू. उभयोः परस्परं प्रभावः आसीत् तथा च पश्चात् संस्थापकप्रभावेन उभयोः भाषाकुटुम्बयोः आन्तरिकविविधता न्यूनीकृता ।
कोरियायुद्धात् परं ७० वर्षाणां पृथक्करणस्य माध्यमेन मानककोरियाभाषायां उत्तर–दक्षिणभेदाः विकसिताः, यत्र उच्चारणस्य चयनितशब्दकोशस्य च भिन्नताः सन्ति, परन्तु एते लघुभेदाः कोरियाभाषायाः कस्मिन् अपि भाषायां द्रष्टुं शक्यन्ते, ये अद्यापि बहुधा परस्परं बोधगम्याः सन्ति
कोरियादेशे प्रथमशताब्द्यां पूर्वत्रिराज्ययुगे बौद्धधर्मेन सह चीनीवर्णाः कोरियादेशे आगताः (अधिकसूचनार्थं चीन-जेनिक-उच्चारणं पश्यन्तु) ते कोरियाभाषायाः कृते अनुकूलिताः अभवन् तथा च हन्जा इति नाम्ना प्रसिद्धाः अभवन्, तथा च कोरियाभाषालेखनस्य मुख्यलिपिरूपेण सहस्राब्दाधिकं यावत् विभिन्नानां ध्वन्यात्मकलिपानां पार्श्वे एव स्थितवन्तः ये पश्चात् इदु, गुग्येओल्, ह्याङ्गचल इत्यादीनां आविष्कारं कृतवन्तः मुख्यतः विशेषाधिकारप्राप्ताः अभिजातवर्गाः हञ्जाभाषायां पठनलेखनार्थं शिक्षिताः आसन् । परन्तु अधिकांशः जनसंख्या अशिक्षितः आसीत् ।
१५ शताब्द्यां राजा सेजोङ्ग् महान् स्वयमेव वर्णमालानुसारं विशेषतालेखनप्रणालीं विकसितवान् यत् अद्यत्वे हङ्गुल् इति नाम्ना प्रसिद्धा अस्ति ।[९][१०] सः मन्यते स्म यत् हन्जा कोरियाभाषालेखनार्थं अपर्याप्तः अस्ति तथा च एतदेव तस्य अत्यन्तं प्रतिबन्धितप्रयोगस्य कारणम् अस्ति; हङ्गुल् इत्यस्य रचना हन्जा पठने सहायतां कर्तुं वा हन्जा इत्यस्य स्थाने पूर्णतया स्थापनार्थं वा निर्मितम् आसीत् । Hunminjeongeum इति दस्तावेजे प्रवर्तितं, एतत् eonmun (बोलचाललिपि) इति उच्यते स्म, कोरियादेशे साक्षरताम् वर्धयितुं शीघ्रमेव राष्ट्रव्यापिरूपेण प्रसारितम् । हङ्गुल् सर्वैः कोरियावर्गैः बहुधा प्रयुक्तः आसीत्, परन्तु प्रायः अम्केउल् ("स्त्रीणां कृते लिपिः") इति व्यवहारः कृतः, विशेषाधिकारप्राप्तैः अभिजातवर्गैः च अवहेलितः, यदा तु हन्जा जिन्सेओ ("सत्यपाठः") इति गण्यते स्म फलतः जोसोन्-युगे हन्जा-भाषायां सर्वदा आधिकारिकदस्तावेजाः लिखिताः आसन् ।
q7eiaqbvetnl4j0jtr9ug9wq0a48zxg
भारतदेशे दशलक्षाधिकं नगरीयसमुच्चयः सूची
0
79065
470010
468921
2022-08-14T12:44:56Z
EmausBot
3461
बॉट: [[भारतदेशे दशलक्षाधिकजनसङ्ख्यायुक्तानां नगरीयक्षेत्राणां सूचिः]] को दोहरे पुननिर्देशित ठीक किया।
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[भारतदेशे दशलक्षाधिकजनसङ्ख्यायुक्तानां नगरीयक्षेत्राणां सूचिः]]
bly1t596giim8np1wwn3zvpti0ldnx3
सदस्यसम्भाषणम्:DBplus
3
79530
470011
2022-08-14T14:30:20Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=DBplus}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १४:३०, १४ आगस्ट् २०२२ (UTC)
nc88g4cbemn01grh4ht0iholcs8kpwz
सदस्यसम्भाषणम्:Fagu Baskey
3
79532
470016
2022-08-14T15:25:16Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Fagu Baskey}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १५:२५, १४ आगस्ट् २०२२ (UTC)
eny87kkynflqhd3omqm515m1082teif
सदस्यः:2110382DARSHAN
2
79533
470018
2022-08-14T16:28:32Z
2110382DARSHAN
32962
---- {| class="wikitable" |<blockquote>जर्मन भाषा एवं संस्कृति भाषा जर्मनीदेशस्य ९५% तः अधिकाः निवासिनः जर्मनभाषां वदन्ति, भवेत् सा मानकजर्मनभाषा अथवा तस्याः कस्यापि बोली । परन्तु ज... नवीनं पृष्ठं निर्मितमस्ति
wikitext
text/x-wiki
----
{| class="wikitable"
|<blockquote>जर्मन भाषा एवं संस्कृति
भाषा
जर्मनीदेशस्य ९५% तः अधिकाः निवासिनः जर्मनभाषां वदन्ति, भवेत् सा मानकजर्मनभाषा अथवा तस्याः कस्यापि बोली । परन्तु जर्मनराज्येन चत्वारि अल्पसंख्यकभाषाः मान्यतां प्राप्ताः, ये उच्च-निम्न-सोर्बियन-भाषा, रोमानी, डेनिश-भाषायाः अपि च उत्तर-सैटरलैण्ड-फ्रिजियन-भाषा च सन्ति ।
वस्त्रम्
जर्मनजनाः अद्यकाले विशिष्टतया पाश्चात्यरूपेण परिधानं कुर्वन्ति। व्यावसायिकपरिवेशे स्त्रीपुरुषौ कृष्णवर्णीयं, सीधासूटं, शर्टं च धारयन्ति । परन्तु राष्ट्रस्य विभिन्नभागानां पारम्परिकवृत्तिः परस्परं किञ्चित् भिन्ना भवति ।
साहित्यं
पठनस्य विषये जर्मनीदेशः शीर्षस्थानेषु अस्ति । जर्मन प्रकाशकैः वर्षे प्रायः ९४ सहस्राणि नूतनानि पुस्तकानि प्रकाशितानि सन्ति, जर्मनीदेशे च अन्तर्राष्ट्रीयफ्रैंकफर्टपुस्तकमेला पृथिव्यां बृहत्तमः पुस्तकमहोत्सवः भवति प्रथमं ज्ञातं पुस्तकं पत्रिका च जर्मनभाषायां प्रकाशितम् इति बहवः जनाः अनभिज्ञाः सन्ति ।
संस्कृति
विचारकाणां, कविनां, अद्यत्वे च व्यापारजनानाम् देशः इति मन्यते जर्मनसंस्कृतिः जनाः च बहुधा तर्कस्य तर्कस्य च विषये एव सन्ति जर्मनीदेशः समीपस्थैः देशैः सह बहु संस्कृतिं परम्परां च साझां करोति, विशेषतः जर्मनभाषाभाषिभिः आस्ट्रिया-स्विट्ज़र्ल्याण्ड्-देशैः सह ।
जर्मनसंस्कृतेः विषये ज्ञातव्यं महत्त्वपूर्णं वस्तु अस्ति यत् निवासिनः क्रमस्य संरचनायाः च सम्मानं कुर्वन्तु इति अपेक्षा अस्ति । समये एव भवितुं महत्त्वपूर्णं, न केवलं कार्याय अपितु सामाजिककार्यक्रमेभ्यः अपि, तत्र निवसतां सर्वेषां अधिकहिताय स्थापितानां नियमानाम् अनुसरणं च महत्त्वपूर्णम् ।
आहारः
जर्मन पारम्परिकं भोजनं पेयं च प्रायः निश्चितरूपेण अधिकांशनवनिवासिनः आगन्तुकाः च अपेक्षन्ते तस्मात् अधिकं रोमाञ्चकं भवति। खाद्यसंस्कृतौ क्षेत्रीयविविधताः सन्ति चेदपि अधिकांशजर्मनव्यञ्जनानि रोटी, आलू, मांसं च विशेषतया शूकरमांसस्य विषये बहुधा केन्द्रीक्रियन्ते, तथैव गोभीप्रकाराः, केलाः च इत्यादीनि प्रचुराणि हरितानि केकः, कॉफी, बीयरः च सर्वे जर्मन-भोजनस्य अपि अत्यन्तं लोकप्रियाः तत्त्वानि सन्ति - यत् अधिकांशस्य कृते शुभसमाचारः भविष्यति ।
उत्सवः
जर्मनीदेशे राष्ट्रिय-क्षेत्रीय-सार्वजनिक-अवकाश-दिनानि अन्ये च उत्सवाः वर्षभरि भवन्ति । जर्मनीदेशं गच्छन्ति ते एतेषु दिनेषु परिचिताः भवेयुः येन ते नूतनानां रीतिरिवाजानां अवकाशपरम्पराणां च कृते सज्जाः भवन्ति तथा च उत्सवेषु सद्यः सम्मिलितुं सज्जाः भवन्ति।
दयालु
जर्मन-कलाकाराः यूरोपीय-कला-इतिहासस्य सदैव महत्त्वपूर्णां भूमिकां निर्वहन्ति, विशेषतया एक्सप्रेशनवाद-आधुनिक-कला-आन्दोलनेषु, ब्लू राइडर-समूहस्य धन्यवादेन कलाकारेषु सर्वकालिकस्य केचन प्रसिद्धाः जर्मन-जनाः सन्ति, यथा रिक्टर्, क्ली, डुरेर् च ।
सर्वेषु प्रमुखनगरेषु (बहवः लघुनगरेषु च) पुरातनगुरुभ्यः आधुनिककलापर्यन्तं विस्तृतं कार्यं प्रदर्शयन्तः प्रतिष्ठितानि दीर्घाणि सन्ति तथा च समकालीननगरीयकलासंग्रहाणां वर्धमानसङ्ख्या अस्ति, अतः जर्मनीदेशं गच्छन्तीनां कलाप्रेमिणः विकल्पार्थं दूषिताः भवन्ति।
क्रीडा
टीवी-माध्यमेन लाइव-दर्शनस्य, तस्मिन् भागग्रहणस्य च दृष्ट्या जर्मनी-देशे क्रीडा लोकप्रियः लीला अस्ति । वस्तुतः चत्वारिंशत् कोटिजनाः अथवा जनसंख्यायाः अर्धभागः प्रायः क्रीडासङ्घस्य वा संस्थायाः वा सन्ति ।
जर्मनीदेशे Fußball इति नाम्ना अपि प्रसिद्धः फुटबॉलः (सॉकर) सम्पूर्णे देशे अत्यन्तं लोकप्रियः अस्ति, तत् राष्ट्रियक्रीडा इति गणयितुं शक्यते । जर्मनीदेशस्य शीर्षव्यावसायिकफुटबॉललीग्-क्रीडायां बुण्डेस्लिगा-क्रीडायां स्पर्धां कुर्वन्ति, तथैव १९९६ तमे वर्षे यूरोपीय-फुटबॉल-चैम्पियनशिप-विजेता, २०१४ तमे वर्षे विश्वकप-विजेता च राष्ट्रिय-दलस्य सरासर-गुणवत्ता एतस्य प्रमाणं ददाति जर्मनीदेशे मोटरस्पोर्ट्स् लोकप्रियम् अस्ति,यतः देशस्य वाहन-उद्योगे इतिहासः अस्ति।
धर्म
जर्मनीदेशः बहुसांस्कृतिकः धार्मिकः च देशः अस्ति । एतत् अवगन्तुं महत्त्वपूर्णं यत्, प्रमुखानां ईसाईधर्मानाम् (प्रोटेस्टन्टधर्मः कैथोलिकधर्मः च) तथा च अनेकानाम् अल्पसंख्यकमान्यतानां अतिरिक्तं, जर्मनीदेशस्य प्रायः एकतृतीयभागः नास्तिकाः सन्ति जर्मनीदेशस्य प्रमुखः चर्चः क्रिश्चियनचर्चः अस्ति, यस्मिन् कैथोलिकधर्मः, प्रोटेस्टन्टधर्मः च सन्ति । तथापि जर्मनीदेशे इस्लामधर्मः, यहूदीधर्मः, बौद्धधर्मः, हिन्दुधर्मः च इत्यादयः अन्ये बहवः धार्मिकाः प्रथाः लोकप्रियाः सन्ति ।
जर्मनीदेशे ईसाईधर्मः
जर्मनीदेशे मुख्यः धर्मः क्रिश्चियनधर्मः अस्ति, यत्र प्रायः द्वितीयतृतीयांशः जनाः ईसाईधर्मः इति परिचयं ददति । चर्च-उपस्थितिरूपेण क्रिश्चियनधर्मस्य सक्रियरूपेण अभ्यासं कुर्वन्तः संख्या तु महत्त्वपूर्णतया न्यूना अस्ति ।
संरचना
जर्मनीदेशे नगरस्य स्थलचिह्नसंरचनानि, ‘डिज्नी’-दुर्गाणि, ग्रामीण-ऐतिहासिक-गृहाणि च सन्ति । पारम्परिकं काष्ठयुक्तानि जर्मन-गृहाणि, शैलेट्-गृहाणि च सम्पूर्णे देशस्य दक्षिणे दृश्यन्ते, मध्ययुगीन-बाल्टिक-इष्टक-गृहाणि अद्यत्वे अपि उत्तर-नगरेषु प्राप्यन्ते नगरेषु गोथिक-रोमनस्क्यू-वास्तुकला बौहाउस्, आधुनिकतावादी, समकालीनसंरचनाभिः सह शान्तिपूर्वकं सह-अस्तित्वम् अस्ति ।
वास्तुकला संग्रहालय
नूतनाः निवासिनः जर्मनभवनानां विषये देशस्य वास्तुशिल्प-इतिहासस्य विषये च अधिकं ज्ञातुं शक्नुवन्ति फ्रैंकफर्ट-नगरस्य जर्मन-वास्तुसङ्ग्रहालये । इदं स्थायी प्रदर्शनी, प्राचीनकुटीरात् गगनचुंबीभवनपर्यन्तं शीर्षकं, जर्मनवास्तुकला-इतिहासस्य व्यापककथां कथयति।
संगीतं
जर्मनशास्त्रीयसङ्गीतस्य शासनं कतिपयवर्षशतानि यावत् अस्ति, १६ शताब्द्याः आरभ्य अद्यपर्यन्तं च अस्ति । परन्तु पुरातनरचनाकाराः एव, विशेषतः “त्रयः बी” एव, ये वादतः देशं सङ्गीतमानचित्रे स्थापयन्ति स्म ।
जोहान सेबास्टियन बाच् सर्वकालिकस्य महत्त्वपूर्णरचनाकारानाम् एकः इति व्यापकतया गण्यते । सः बरोक्-सङ्गीतस्य योगदानस्य कृते प्रसिद्धः अस्ति, यस्मिन् प्रबल-स्वर-तार-प्रगतेः परितः निर्मिताः अलङ्कृताः रचनाः सन्ति ।
2 Bcom C
2110382
Darshan B M
German language literature and culture</blockquote>
{| class="wikitable"
|
|ReplyReply allForward
|}
|
|
|}
You can customize which apps are shown in Gmail here
OK
3ozcqqxl3u00ah9lv6679us9v3sw49g
सदस्यसम्भाषणम्:2110381shreejithsaithal/प्रयोगपृष्ठम्
3
79534
470019
2022-08-14T16:29:14Z
2110381shreejithsaithal
32945
रोमानी-जनाः सम्पूर्णे विश्वे निवसतां जनानां विशिष्टः जातीयः सांस्कृतिकः च समूहः अस्ति, ये भाषाणां परिवारं साझां कुर्वन्ति, कदाचित् पारम्परिकं परिव्राजकजीवन... नवीनं पृष्ठं निर्मितमस्ति
wikitext
text/x-wiki
रोमानी-जनाः सम्पूर्णे विश्वे निवसतां जनानां विशिष्टः जातीयः सांस्कृतिकः च समूहः अस्ति, ये भाषाणां परिवारं साझां कुर्वन्ति, कदाचित् पारम्परिकं परिव्राजकजीवनपद्धतिं च साझां कुर्वन्ति यद्यपि तेषां सटीकं उत्पत्तिः अस्पष्टा अस्ति तथापि मध्यभारतम् एकः उल्लेखनीयः उत्पत्तिबिन्दुः अस्ति।तेषां भाषा आधुनिककालस्य गुजरातीराजस्थानीया च सह साधारणमूलं साझां करोति, तथा च सदृशी अस्ति, भारतात् प्रवासं कृत्वा अन्यभाषाभ्यः ऋणशब्दान् ऋणं गृहीत्वा। यूरोपे तेषां संस्कृतिः अन्यसंस्कृतीभिः पीडितः अस्ति चेदपि तेषां धरोहरस्य समाजस्य च निर्वाहस्य उपायः प्राप्तः अस्ति । रोमानी संस्कृतिः भारतीयसंस्कृत्या, यूरोपीयसंस्कृत्या च प्रभाविता अस्ति ।
भाषावैज्ञानिक-स्वरवैज्ञानिक-अनुसन्धानेन रोमा-जनानाम् उत्पत्तिः भारतीय-उपमहाद्वीपस्य स्थानेभ्यः ज्ञातः, विशेषतया आद्य-रोमानी-समूहान् मध्य-भारतेन सह सम्बद्धः लोकप्रियसाहित्यस्य अंशेषु बहवः प्रतिवेदयन्ति यत् रोमानी मध्यभारतात् न अपितु भारतस्य वायव्यप्रदेशेभ्यः उद्भूतः । पुरातनतः मध्यभारतपर्यन्तं प्रारम्भिकसंक्रमणपदे उद्भूतानाम् स्वरविज्ञानविकासानां विशेषताः प्रमाणयन्ति यत् रोमानीभाषायाः इतिहासः मध्यभारते आरब्धः ।रोमानीभाषा हिन्दी, उर्दू, पंजाबी, राजस्थानी इत्यादिभिः मध्यभारत-आर्यभाषाभिः सह अनेकानि विशेषतानि साझां करोति; कश्मीरी इत्यादिभिः उत्तर-भारत-आर्य-भाषाभिः सह अपि अस्य सम्बन्धः अस्ति, तथा च भाषायाः एव फारसी-अरबी-शब्दानां समूहः अस्ति भाषाविदः एतानि स्वरशास्त्रीयसादृश्यानि तथा च स्वरविज्ञानविकासानां विशेषतानां उपयोगं कुर्वन्ति ये पुरातनसंस्कृतात् मध्यभारतीयप्राकृतपर्यन्तं प्रारम्भिकसंक्रमणपदे उद्भूताः रोमानीभाषायाः इतिहासः मध्यभारते आरब्धः इति निष्कर्षं निकासयितुं अन्ये कारकाः यथा डीएनए तथा रक्तसमूहाः तथा अलिखिताः रीतिरिवाजाः अपि रोमा-जनानाम् भारतीय-उपमहाद्वीप-उत्पत्तिं सूचयन्ति, सम्भवतः रोमानी-पुरुषाणां मुख्यः हैप्लो-समूहः , यः निश्चितरूपेण भारतीयः अस्ति, तस्य व्याख्यानं कर्तुं शक्यते स्म पूर्वजैः त्यक्तविशिष्टानि अभिलेखानि अन्वेष्टुं अभावात् रोमाजनाः स्वस्य सटीकमूलस्य दस्तावेजीकरणेन सह विषयान् प्राप्नुवन्ति । तेषां इतिहासः तु कुलकुलप्रथाभिः गायनकथाकथनैः पुनः कथ्यते । रोमा-जनाः भारतात् किमर्थं प्रवासं कृतवन्तः इति अभिलेखाः सम्यक् चिन्तयितुं न शक्नुवन्ति; अत्र कतिपयानि सम्भाव्यप्रयोजनानि सन्ति, यथा सिकन्दर-महानस्य (३५६–३२३ ई.पू.) तथा/वा गजनी-नगरस्य महमूदस्य (९७१–१०३० ई.पू.) पक्षतः दुर्भिक्षं सैन्य-आक्रमणं च
सर्वैः भिन्न-भिन्न-रोमा-समूहैः स्वीकृतः शतप्रतिशतम् एक-उत्पत्ति-सिद्धान्तः नास्ति । रोमा-देशेषु यत्र निवसन्ति तत्र बहवः आख्यायिकाः सिद्धान्ताः च सन्ति
गैर-रोमा-जनानाम् अनेकाः संस्करणाः स्थापिताः, विशेषतः सुसमाचारप्रचारक-मिशनरी-जनानाम् संस्करणम्, यत् रोमा-जनाः कथिततया भारतीय-दासानाम् वंशजाः आसन् ये एकदा महमूद-गजनावी-इत्यनेन स्वस्य भारत-अभियानात् १०००-१०२६ ई. वर्षेषु गृहीताः आसन् एषः दावो इस्लामोफोबिया इत्यनेन प्रेरितः अस्ति । परन्तु एतत् रोमा-जनानाम् लिखित-उल्लेखानां विरोधं करोति ये पूर्वमेव ८००-८०३ ई. मध्ये यूरोपे थ्रेस-देशे निवसन्ति स्म ।
हङ्गरीदेशे रोमा-जनाः अस्पृष्टानां दलितानां वंशजाः सन्ति इति दावान् अस्ति, ये भारतात् ४०० तः ५०० ई. मध्ये यूरोपदेशम् आगतवन्तः । अत्र एकः आनुवंशिकः अध्ययनः अस्ति यः स्पष्टतया दर्शयति यत् रोमा आनुवंशिकदृष्ट्या भारतीय अस्पृश्यानाम् समीपस्थाः सन्ति अथवा भारतीयदलितानां वंशजाः सन्ति ।
जर्मनीदेशस्य सिन्टीजनाः मन्यन्ते यत् तेषां पूर्वजाः एकदा ७११–७१३ ई. तमे वर्षे सिन्धतः युद्धशरणार्थीरूपेण मुहम्मद इब्न अल कासिमस्य अधीनस्थे उमय्यदानां माध्यमेन यूरोपदेशम् आगतवन्तः, केचन तु यूरोपदेशस्य सिन्टीकीनगरे एकदा निवसन्तः सिन्टीजनानाम् वंशजाः इति अवदन्
अन्यस्मिन् आख्यायिकायां फारसी-राजस्य बहराम-राजस्य वर्णनं कृतम्, यः ४२०–४३८ ई. मध्ये भारतात् इरान्-देशं प्रति सङ्गीतकारं नीतवान्, ततः यूरोप-देशं प्रति क्षौममार्गेण भ्रमति स्म । केचन रोमा-जनाः तेषां वंशजाः इति मन्यन्ते ।
केचन रोमासमूहाः मन्यन्ते यत् ते भारतीयानां वंशजाः सन्ति ये अलेक्जेण्डर् महान् इत्यनेन ३२६ ईपू वर्षे प्रायः यूरोपदेशम् आनीताः आसन् । उत्तरमैसिडोनिया-ग्रीस-देशयोः ईसाई-मुस्लिम-रोमा-देशयोः मध्ये एषा आख्यायिका बहुधा प्रसृता ।
तुर्कीदेशे रोमनलार्-जनानाम् अधिकांशः तु मन्यते यत् ते टोलेमैक-राज्यस्य अन्तिम-राज्ञ्याः क्लियोपेट्रा-महोदयस्य भारतीयसेवकानां वंशजाः अथवा रोमन-भारतीय-काले पश्चात् मिस्र-देशम् आगतानां भारतीयव्यापारिणां वंशजाः सन्ति प्रथमशताब्दी ई. – द्वितीयशताब्दी ई. मध्ये व्यापारसम्बन्धाः, तथा च कतिपयानि शताब्दानि यावत् तत्र निवसन्, काप्ट्-धर्मस्य मिश्रितः । कोप्ट्-जनाः तान् (रोमा) इति आह्वयन्ति स्म, यस्य अर्थः बोहैरिक-काप्टिक-भाषायां मानवः अस्ति यस्य नाम अपि फाययुमिक-काप्टिक-भाषायां (लोमी) इति । वस्तुतः मिस्रदेशे दक्षिणभारतीयनिवासीभ्यः लालसागरे नीलनद्याः च कोप्टप्स् (किफ्ट्) इत्यत्र नीलनद्याः उपरि बहवः पुरातत्त्ववस्तूनि प्राप्तानि सन्ति, तथा च प्रारम्भिककाप्टिकवृत्तान्तेषु रोमाजनानाम् अपि उल्लेखः अस्ति अरब–बाइजान्टिनयुद्धानां माध्यमेन ६२९–१०५० तमे दशके ते अरब-योद्धाभिः सह सुटलर्-रूपेण एकत्र आगतवन्तः, मिस्र-देशात् बाइजान्टिन-साम्राज्ये अनातोलिया-नगरं यावत्, यत्र ते एथिङ्गानोस् (अस्पृष्टाः) इति उच्यन्ते स्म, सिमोनियन-जनानाम् गनोस्टिक-सम्प्रदायस्य च आसन्, ये तेषां संस्थापकस्य सिमोन मैगस् इत्यस्य नामधेयेन नामकरणं कृतम् । १०५० ई. तमे वर्षे रोमा-जनाः निश्चितरूपेण बाइजान्टियन्-देशे निवसन्ति स्म, सुलुकुले-नगरे प्राचीनतम-रोमा-निषण्ण-निवासस्थाने । रोमा-जनाः बाइजान्टिय-देशात् अनेकतरङ्गैः यूरोप-देशस्य विभिन्नेषु देशेषु प्रवासं कृतवन्तः ।
एकः पुरातनः जर्मन-सिद्धान्तः अवदत्, रोमा-जनाः चिङ्गारी-जनजातेः वंशजाः सन्ति, यः हिन्दु-जनः आसीत्, यः चण्डालस्य आसीत्, कदाचित् वायव्य-भारते निवसति स्म, मिस्र-देशेन यूरोप-देशं गतवान्, ततः च एशिया-माइनर-उपरि यूरोपं प्रति। चण्डालों का उल्लेख उत्तर वैदिक मनुस्मृति ग्रन्थ में है, अस्पृश्य, निम्न वर्ण शूद्र पुरुषों और उच्च वर्ण ब्राह्मण महिलाओं के संयोग से उत्पन्न होते हैं। ---
n9vku9ssf76pu9mugftgcpqrsr666vz
सदस्यसम्भाषणम्:Hasan muntaseer
3
79535
470020
2022-08-14T16:29:23Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Hasan muntaseer}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १६:२९, १४ आगस्ट् २०२२ (UTC)
7q9zih1jy78g0gy1gtiyq8ubi7k3m4n
सदस्यसम्भाषणम्:Bernardo o Grande
3
79536
470021
2022-08-14T17:25:30Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Bernardo o Grande}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १७:२५, १४ आगस्ट् २०२२ (UTC)
lxgjvidz4dmmojx2o3ed8cfk7ha55vx
सदस्यसम्भाषणम्:Kashyap1502
3
79537
470022
2022-08-14T17:31:18Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Kashyap1502}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १७:३१, १४ आगस्ट् २०२२ (UTC)
eljy8m20ainszbt4wrs2j99sc3dau2e
सदस्यः:2110381shreejithsaithal
2
79538
470027
2022-08-14T18:07:47Z
2110381shreejithsaithal
32945
---- --------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------- रोमानी-जनाः सम्पूर्णे विश्वे निवसतां जनानां विशिष्टः जातीयः सांस्कृति... नवीनं पृष्ठं निर्मितमस्ति
wikitext
text/x-wiki
----
---------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------
रोमानी-जनाः सम्पूर्णे विश्वे निवसतां जनानां विशिष्टः जातीयः सांस्कृतिकः च समूहः अस्ति, ये भाषाणां परिवारं साझां कुर्वन्ति, कदाचित् पारम्परिकं परिव्राजकजीवनपद्धतिं च साझां कुर्वन्ति यद्यपि तेषां सटीकं उत्पत्तिः अस्पष्टा अस्ति तथापि मध्यभारतम् एकः उल्लेखनीयः उत्पत्तिबिन्दुः अस्ति।तेषां भाषा आधुनिककालस्य गुजरातीराजस्थानीया च सह साधारणमूलं साझां करोति, तथा च सदृशी अस्ति, भारतात् प्रवासं कृत्वा अन्यभाषाभ्यः ऋणशब्दान् ऋणं गृहीत्वा। यूरोपे तेषां संस्कृतिः अन्यसंस्कृतीभिः पीडितः अस्ति चेदपि तेषां धरोहरस्य समाजस्य च निर्वाहस्य उपायः प्राप्तः अस्ति । रोमानी संस्कृतिः भारतीयसंस्कृत्या, यूरोपीयसंस्कृत्या च प्रभाविता अस्ति ।
भाषावैज्ञानिक-स्वरवैज्ञानिक-अनुसन्धानेन रोमा-जनानाम् उत्पत्तिः भारतीय-उपमहाद्वीपस्य स्थानेभ्यः ज्ञातः, विशेषतया आद्य-रोमानी-समूहान् मध्य-भारतेन सह सम्बद्धः लोकप्रियसाहित्यस्य अंशेषु बहवः प्रतिवेदयन्ति यत् रोमानी मध्यभारतात् न अपितु भारतस्य वायव्यप्रदेशेभ्यः उद्भूतः । पुरातनतः मध्यभारतपर्यन्तं प्रारम्भिकसंक्रमणपदे उद्भूतानाम् स्वरविज्ञानविकासानां विशेषताः प्रमाणयन्ति यत् रोमानीभाषायाः इतिहासः मध्यभारते आरब्धः ।रोमानीभाषा हिन्दी, उर्दू, पंजाबी, राजस्थानी इत्यादिभिः मध्यभारत-आर्यभाषाभिः सह अनेकानि विशेषतानि साझां करोति; कश्मीरी इत्यादिभिः उत्तर-भारत-आर्य-भाषाभिः सह अपि अस्य सम्बन्धः अस्ति, तथा च भाषायाः एव फारसी-अरबी-शब्दानां समूहः अस्ति भाषाविदः एतानि स्वरशास्त्रीयसादृश्यानि तथा च स्वरविज्ञानविकासानां विशेषतानां उपयोगं कुर्वन्ति ये पुरातनसंस्कृतात् मध्यभारतीयप्राकृतपर्यन्तं प्रारम्भिकसंक्रमणपदे उद्भूताः रोमानीभाषायाः इतिहासः मध्यभारते आरब्धः इति निष्कर्षं निकासयितुं अन्ये कारकाः यथा डीएनए तथा रक्तसमूहाः तथा अलिखिताः रीतिरिवाजाः अपि रोमा-जनानाम् भारतीय-उपमहाद्वीप-उत्पत्तिं सूचयन्ति, सम्भवतः रोमानी-पुरुषाणां मुख्यः हैप्लो-समूहः , यः निश्चितरूपेण भारतीयः अस्ति, तस्य व्याख्यानं कर्तुं शक्यते स्म पूर्वजैः त्यक्तविशिष्टानि अभिलेखानि अन्वेष्टुं अभावात् रोमाजनाः स्वस्य सटीकमूलस्य दस्तावेजीकरणेन सह विषयान् प्राप्नुवन्ति । तेषां इतिहासः तु कुलकुलप्रथाभिः गायनकथाकथनैः पुनः कथ्यते । रोमा-जनाः भारतात् किमर्थं प्रवासं कृतवन्तः इति अभिलेखाः सम्यक् चिन्तयितुं न शक्नुवन्ति; अत्र कतिपयानि सम्भाव्यप्रयोजनानि सन्ति, यथा सिकन्दर-महानस्य (३५६–३२३ ई.पू.) तथा/वा गजनी-नगरस्य महमूदस्य (९७१–१०३० ई.पू.) पक्षतः दुर्भिक्षं सैन्य-आक्रमणं च
सर्वैः भिन्न-भिन्न-रोमा-समूहैः स्वीकृतः शतप्रतिशतम् एक-उत्पत्ति-सिद्धान्तः नास्ति । रोमा-देशेषु यत्र निवसन्ति तत्र बहवः आख्यायिकाः सिद्धान्ताः च सन्ति
गैर-रोमा-जनानाम् अनेकाः संस्करणाः स्थापिताः, विशेषतः सुसमाचारप्रचारक-मिशनरी-जनानाम् संस्करणम्, यत् रोमा-जनाः कथिततया भारतीय-दासानाम् वंशजाः आसन् ये एकदा महमूद-गजनावी-इत्यनेन स्वस्य भारत-अभियानात् १०००-१०२६ ई. वर्षेषु गृहीताः आसन् एषः दावो इस्लामोफोबिया इत्यनेन प्रेरितः अस्ति । परन्तु एतत् रोमा-जनानाम् लिखित-उल्लेखानां विरोधं करोति ये पूर्वमेव ८००-८०३ ई. मध्ये यूरोपे थ्रेस-देशे निवसन्ति स्म ।
हङ्गरीदेशे रोमा-जनाः अस्पृष्टानां दलितानां वंशजाः सन्ति इति दावान् अस्ति, ये भारतात् ४०० तः ५०० ई. मध्ये यूरोपदेशम् आगतवन्तः । अत्र एकः आनुवंशिकः अध्ययनः अस्ति यः स्पष्टतया दर्शयति यत् रोमा आनुवंशिकदृष्ट्या भारतीय अस्पृश्यानाम् समीपस्थाः सन्ति अथवा भारतीयदलितानां वंशजाः सन्ति ।
जर्मनीदेशस्य सिन्टीजनाः मन्यन्ते यत् तेषां पूर्वजाः एकदा ७११–७१३ ई. तमे वर्षे सिन्धतः युद्धशरणार्थीरूपेण मुहम्मद इब्न अल कासिमस्य अधीनस्थे उमय्यदानां माध्यमेन यूरोपदेशम् आगतवन्तः, केचन तु यूरोपदेशस्य सिन्टीकीनगरे एकदा निवसन्तः सिन्टीजनानाम् वंशजाः इति अवदन्
अन्यस्मिन् आख्यायिकायां फारसी-राजस्य बहराम-राजस्य वर्णनं कृतम्, यः ४२०–४३८ ई. मध्ये भारतात् इरान्-देशं प्रति सङ्गीतकारं नीतवान्, ततः यूरोप-देशं प्रति क्षौममार्गेण भ्रमति स्म । केचन रोमा-जनाः तेषां वंशजाः इति मन्यन्ते ।
केचन रोमासमूहाः मन्यन्ते यत् ते भारतीयानां वंशजाः सन्ति ये अलेक्जेण्डर् महान् इत्यनेन ३२६ ईपू वर्षे प्रायः यूरोपदेशम् आनीताः आसन् । उत्तरमैसिडोनिया-ग्रीस-देशयोः ईसाई-मुस्लिम-रोमा-देशयोः मध्ये एषा आख्यायिका बहुधा प्रसृता ।
तुर्कीदेशे रोमनलार्-जनानाम् अधिकांशः तु मन्यते यत् ते टोलेमैक-राज्यस्य अन्तिम-राज्ञ्याः क्लियोपेट्रा-महोदयस्य भारतीयसेवकानां वंशजाः अथवा रोमन-भारतीय-काले पश्चात् मिस्र-देशम् आगतानां भारतीयव्यापारिणां वंशजाः सन्ति प्रथमशताब्दी ई. – द्वितीयशताब्दी ई. मध्ये व्यापारसम्बन्धाः, तथा च कतिपयानि शताब्दानि यावत् तत्र निवसन्, काप्ट्-धर्मस्य मिश्रितः । कोप्ट्-जनाः तान् (रोमा) इति आह्वयन्ति स्म, यस्य अर्थः बोहैरिक-काप्टिक-भाषायां मानवः अस्ति यस्य नाम अपि फाययुमिक-काप्टिक-भाषायां (लोमी) इति । वस्तुतः मिस्रदेशे दक्षिणभारतीयनिवासीभ्यः लालसागरे नीलनद्याः च कोप्टप्स् (किफ्ट्) इत्यत्र नीलनद्याः उपरि बहवः पुरातत्त्ववस्तूनि प्राप्तानि सन्ति, तथा च प्रारम्भिककाप्टिकवृत्तान्तेषु रोमाजनानाम् अपि उल्लेखः अस्ति अरब–बाइजान्टिनयुद्धानां माध्यमेन ६२९–१०५० तमे दशके ते अरब-योद्धाभिः सह सुटलर्-रूपेण एकत्र आगतवन्तः, मिस्र-देशात् बाइजान्टिन-साम्राज्ये अनातोलिया-नगरं यावत्, यत्र ते एथिङ्गानोस् (अस्पृष्टाः) इति उच्यन्ते स्म, सिमोनियन-जनानाम् गनोस्टिक-सम्प्रदायस्य च आसन्, ये तेषां संस्थापकस्य सिमोन मैगस् इत्यस्य नामधेयेन नामकरणं कृतम् । १०५० ई. तमे वर्षे रोमा-जनाः निश्चितरूपेण बाइजान्टियन्-देशे निवसन्ति स्म, सुलुकुले-नगरे प्राचीनतम-रोमा-निषण्ण-निवासस्थाने । रोमा-जनाः बाइजान्टिय-देशात् अनेकतरङ्गैः यूरोप-देशस्य विभिन्नेषु देशेषु प्रवासं कृतवन्तः ।
एकः पुरातनः जर्मन-सिद्धान्तः अवदत्, रोमा-जनाः चिङ्गारी-जनजातेः वंशजाः सन्ति, यः हिन्दु-जनः आसीत्, यः चण्डालस्य आसीत्, कदाचित् वायव्य-भारते निवसति स्म, मिस्र-देशेन यूरोप-देशं गतवान्, ततः च एशिया-माइनर-उपरि यूरोपं प्रति। चण्डालों का उल्लेख उत्तर वैदिक मनुस्मृति ग्रन्थ में है, अस्पृश्य, निम्न वर्ण शूद्र पुरुषों और उच्च वर्ण ब्राह्मण महिलाओं के संयोग से उत्पन्न होते हैं।
19i131dg2p0p1dgq9r7477hb3aimz2e
सदस्यः:2110383chethanm
2
79539
470028
2022-08-14T18:17:26Z
2110383chethanm
32961
----- Culture स्पेनदेशस्य संस्कृतिः विविधैः ऐतिहासिकप्रभावैः आधारिता अस्ति, मुख्यतया प्राचीनरोमस्य संस्कृतिः आधारिता अस्ति, स्पेनदेशः शताब्दशः ग्रीको-रोमनजगतः प्... नवीनं पृष्ठं निर्मितमस्ति
wikitext
text/x-wiki
-----
Culture
स्पेनदेशस्य संस्कृतिः विविधैः ऐतिहासिकप्रभावैः आधारिता अस्ति, मुख्यतया प्राचीनरोमस्य संस्कृतिः आधारिता अस्ति, स्पेनदेशः शताब्दशः ग्रीको-रोमनजगतः प्रमुखः भागः अस्ति, स्पेनदेशस्य नाम एव तस्मात् नामतः आगतः यत् रोमन्-जनाः दत्तवन्तः देशः, हिस्पैनिया इति । अन्ये प्राचीनजनाः यथा ग्रीक, टार्टेसियन्, केल्ट्, आइबेरिया, सेल्टिबेरिया, फीनिक्स, कार्थेजियन इत्यादयः अपि किञ्चित् प्रभावं कृतवन्तः । भाषायाः क्षेत्रेषु अपि च धर्मस्य क्षेत्रेषु प्राचीनरोमनाः स्पेनसंस्कृतौ स्थायिविरासतां त्यक्तवन्तः यतोहि रोमदेशेन हिस्पैनियादेशः राजनैतिक-कानूनी-प्रशासनिक-एककरूपेण निर्मितः ।[१] तदनन्तरं स्पेनदेशस्य इतिहासस्य पाठ्यक्रमेण देशस्य संस्कृतिः परम्पराः च अन्ये तत्त्वानि योजिताः ।
विसिगोथिक् राज्यं एकीकृतं क्रिश्चियन हिस्पैनियां त्यक्तवान् यत् रेकोन्क्विस्टा इत्यस्मिन् वेल्डिङ्ग् कर्तुं गच्छति स्म । विसिगोथ्-धर्मस्य जनाः स्पेनदेशे रोमनसाम्राज्यस्य पतनस्य आरम्भिकमध्ययुगस्य च मध्ये रोमनविरासतां रक्षन्ति स्म ।[२] उमय्यादैः जितेषु क्षेत्रेषु मध्ययुगस्य कालखण्डे मुस्लिमप्रभावाः अवशिष्टाः आसन्, तथापि एते प्रभावाः स्पेनसंस्कृतौ पूर्णतया समाहिताः न आसन् मुसलमानानां आगमनात् पूर्वं पश्चात् च स्पेनसंस्कृतिः रोमनविरासतां बहुधा आधारिता आसीत् तथा च प्राथमिकधर्मः कैथोलिकधर्मः आसीत्
उत्तर आफ्रिकादेशस्य राष्ट्रैः सह तुलना कर्तुं शक्यते, ये अपि मुस्लिमशासनात् पूर्वं रोमनसाम्राज्यस्य अधीनं निवसन्ति स्म । परन्तु उत्तर-आफ्रिकादेशे रोमन-उपस्थितेः स्मरणं दुर्लभं यतः अद्यत्वे अरबी-भाषायाः प्रधानसंस्कृतिः अस्ति ।[३]
आधुनिकस्पेनिशभाषायाः ७५% भागः लैटिनभाषायाः निष्पन्नः अस्ति । प्राचीनग्रीकभाषायाः अपि स्पेन्भाषायाः शब्दावलीयां पर्याप्तं योगदानं कृतम् अस्ति, विशेषतः लैटिनभाषायाः माध्यमेन, यत्र तस्य महत् प्रभावः अभवत् ।[४] स्पेनी शब्दावली अरबीभाषायाः प्रारम्भिककालात् सम्पर्कं कृतवती अस्ति, आइबेरियाप्रायद्वीपे अल-अण्डालुस्युगस्य कालखण्डे विकसिता अस्ति यस्याः शब्दावलीयाः प्रायः ८% मूलं अरबीभाषा अस्ति तथा च लघुप्रभावाः सन्ति किन्तु बास्क्, सेल्टिक तथा च अन्येभ्यः भाषाभ्यः न्यूनतया न गोथिक।
७१८ तः १४९२ पर्यन्तं क्रिश्चियन रेकोन्क्विस्टा ("पुनर्विजय") कालखण्डे मुसलमानानां पराजयानन्तरं स्पेनदेशः पूर्णतया रोमनकैथोलिकदेशः अभवत् । तदतिरिक्तं राष्ट्रस्य इतिहासः तस्य भूमध्यसागरीय-अटलाण्टिक-पर्यावरणं च तस्य संस्कृतिस्य आकारे महत्त्वपूर्णां भूमिकां निर्वहति, अपि च अन्यसंस्कृतीनां आकारे अपि, यथा अमेरिका-देशस्य उपनिवेशीकरणद्वारा लैटिन-अमेरिका-देशस्य संस्कृतिः
इटली-चीन-देशयोः पश्चात् स्पेन-देशः विश्वे तृतीयः सर्वाधिकः युनेस्को-विश्वविरासतत्त्वानि सन्ति, यत्र कुलम् ४७ स्थलानि सन्ति ।
Literature
स्पेनदेशे कालपर्यन्तं लिखितानां साहित्यिककृतीनां, विश्वव्यापी स्पेनदेशस्य लेखकानां च साहित्यकृतीनां नाम स्पेनीसाहित्यम् अस्ति । ऐतिहासिक-भौगोलिक-पीढी-वैविध्यस्य कारणात् स्पेन्-देशस्य साहित्यं बहुसंख्याकान् प्रभावान् जानाति, अतीव विविधं च अस्ति । तस्य अन्तः केचन प्रमुखाः आन्दोलनानि चिह्नितुं शक्यन्ते ।[उदाहरणम् आवश्यकम्] ।
मुख्यविषयाणि सन्ति Cantar de Mio Cid इति प्राचीनतमं संरक्षितं स्पेन्-देशस्य cantar de gesta इति । आधुनिकस्पेनिशभाषायाः पूर्वजः मध्ययुगीनस्पेनिशभाषायां लिखितम् अस्ति ।
ला सेलेस्टिना इति पुस्तकं फर्नाण्डो डी रोजास् इत्यनेन १४९९ तमे वर्षे अनामरूपेण प्रकाशितम् अस्ति ।एतत् पुस्तकं स्पेन्-साहित्यस्य महान् पुस्तकेषु अन्यतमं मन्यते, तथा च परम्परागतरूपेण मध्ययुगीनसाहित्यस्य समाप्तिः स्पेनदेशे साहित्यिकपुनर्जागरणस्य आरम्भः च अस्ति
स्वर्णशताब्दयोः स्पेनिशसाहित्ये महत्त्वस्य अतिरिक्तं, लाजारिलो डी टॉर्मेसः एकस्याः साहित्यिकविधायाः, पिकारेस्क् उपन्यासस्य, स्थापनायाः श्रेयः दत्तः अस्ति, यः स्पेन्भाषायाः pícaro इत्यस्मात् तथा कथ्यते, यस्य अर्थः "दुष्ट" अथवा "रास्कल" इति एतेषु उपन्यासेषु पिकारो इत्यस्य साहसिककार्यक्रमाः अन्यायस्य प्रकाशनं कुर्वन्ति, पाठकं च युगपत् विनोदयन्ति ।
मिगेल डी सरवान्टेस् द्वारा एक दशक के अंतर से दो खण्डों में प्रकाशित, डॉन क्विक्सोट स्पेनिश स्वर्णयुग से और शायद सम्पूर्ण स्पेनिश साहित्यिक कैनन से उभरने वाली साहित्य का सबसे प्रभावशाली कार्य है। आधुनिकपाश्चात्यसाहित्यस्य संस्थापकग्रन्थत्वेन, अद्यपर्यन्तं प्रकाशितानां महान् कथाग्रन्थानां सूचीषु नियमितरूपेण शीर्षस्थाने वा समीपे वा दृश्यते
अनेकेषु स्वायत्तसमुदायेषु राष्ट्रियपरिचयस्य प्रबलः भावः विद्यते । एते समुदायाः-ये अपि न्यूनतया स्पेन्भाषा इति परिचयं ददति-तेषां मुख्यधारास्पेनिशसंस्कृतेः अनेकपक्षेषु महत् योगदानं कृतम् अस्ति ।
सर्वाधिकं उल्लेखनीयं यत् बास्क्-देशे, कातालोनिया-देशे च राष्ट्रवादीनां भावः व्यापकः अस्ति । अनेकाः बास्क्-कातालान-राष्ट्रवादिनः स्वस्वप्रदेशानां राज्यतायाः आग्रहं कुर्वन्ति । राज्यत्वस्य बास्क्-आकांक्षाः हिंसायाः कारणं भवन्ति (विशेषतः ईटीए-द्वारा), यद्यपि अधिकांशः बास्क्-राष्ट्रवादिनः (प्रायः सर्वेषां कातालान-राष्ट्रवादिनः इव) वर्तमानकाले स्व-आकांक्षां शान्तिपूर्वकं पूर्णं कर्तुं प्रयतन्ते
अत्र अपि अनेकाः समुदायाः सन्ति यत्र राष्ट्रियपरिचयस्य मृदुभावः अस्ति (किन्तु क्षेत्रीयपरिचयस्य महती भावः): गैलिसिया, अण्डुलुसिया, अस्टुरिया, नावारे (बास्कसंस्कृत्या सह सम्बद्धः), आरागन्, बेलेरिकद्वीपाः तथा वैलेन्सिया (अन्तिमद्वयं संलग्नं भावः to Catalan culture in different ways) प्रत्येकस्य राष्ट्रवादस्य स्वकीयं संस्करणं भवति, परन्तु सामान्यतया बास्कदेशे कातालोनियायाश्च अपेक्षया राष्ट्रवादिनः अल्पप्रतिशतम् अस्ति
तत्र किञ्चित् कर्षणं लियोन् प्रान्ते कास्टिल-लियोन्-नगरयोः पृथक् भवितुं धक्कायति, सम्भवतः ज़ामोरा-सलामन्का-प्रान्तयोः सह
स्पेनदेशे केन्द्रवादस्य राष्ट्रवादस्य च मध्ये तनावस्य दीर्घः इतिहासः अस्ति । १९७८ तमे वर्षे स्पेनदेशस्य संविधानस्य अन्तर्गतं स्वायत्तसमुदायेषु राज्यस्य वर्तमानसङ्गठनं (संघीयसङ्गठनस्य सदृशम्) एतेषां समुदायानाम् राज्ये समावेशस्य मार्गरूपेण अभिप्रेतम् अस्ति|
kqr48f995dvqfysw77l69yz7lmwi9l0
सदस्यसम्भाषणम्:Red-tailed hawk
3
79540
470029
2022-08-15T00:16:52Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Red-tailed hawk}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ००:१६, १५ आगस्ट् २०२२ (UTC)
60s1vd0nqqwegtz37gwhxuip7gdy3g7
सदस्यसम्भाषणम्:2110282pranavpk/प्रयोगपृष्ठम्
3
79543
470033
2022-08-15T03:46:55Z
2110282pranavpk
32964
दक्षिण आफ्रिका-देशः जातीय-सांस्कृतिक-वैविध्यस्य कृते प्रसिद्धः अस्ति । दक्षिण आफ्रिकादेशस्य कृष्णवर्णीयानाम् मध्ये ग्राम्यनिवासीनां पर्याप्तसंख्या बहुध... नवीनं पृष्ठं निर्मितमस्ति
wikitext
text/x-wiki
दक्षिण आफ्रिका-देशः जातीय-सांस्कृतिक-वैविध्यस्य कृते प्रसिद्धः अस्ति । दक्षिण आफ्रिकादेशस्य कृष्णवर्णीयानाम् मध्ये ग्राम्यनिवासीनां पर्याप्तसंख्या बहुधा दरिद्रजीवनं यापयति । प्रायः सर्वे दक्षिण आफ्रिकादेशिनः स्वदेशीयभाषायाः अतिरिक्तं किञ्चित् प्रवीणतां यावत् आङ्ग्लभाषां वदन्ति, आङ्ग्लभाषा वाणिज्ये, शिक्षायां, सर्वकारे च लिङ्गुफ्रांकारूपेण कार्यं करोति ।दक्षिण आफ्रिकादेशे एकादश आधिकारिकभाषाः सन्ति, परन्तु अन्याः देशीभाषाः अपि लघुतरैः भाष्यन्ते समूहों, मुख्यतः खोइसन भाषाओं।
मध्यमवर्गस्य सदस्याः, ये श्वेतवर्णीयाः भारतीयाः च सन्ति किन्तु येषां पङ्क्तौ अन्येषां समूहानां वर्धमानसङ्ख्याः सन्ति, तेषां जीवनशैली पश्चिम-यूरोप-उत्तर-अमेरिका-ऑस्ट्रेलिया-न्यूजीलैण्ड-देशेषु दृश्यमानानां जनानां जीवनशैल्याः सदृशी बहुधा भवति
वर्णभेदराज्येन दक्षिण आफ्रिकादेशिनः चतुर्णां जातिसमूहानां मध्ये एकस्मिन् कानूनीरूपेण वर्गीकृताः, तथा च ते कुत्र निवसितुं शक्नुवन्ति इति निर्धारितम्, शिक्षायां, कार्यस्य अवसरेषु, जनसुविधासु, सामाजिकसम्बन्धेषु च पृथक्करणं प्रवर्तयति स्म यद्यपि एते नियमाः १९९० तमे दशके आरम्भे यावत् निरस्ताः अभवन्, तथापि वर्णभेदस्य जातिवर्गाः दक्षिण आफ्रिकासंस्कृतौ निहिताः एव सन्ति, दक्षिण आफ्रिकादेशिनः स्वयमेव, परस्परं च, चतुर्णां परिभाषितजातिसमूहानां (कृष्णवर्णीयाः, श्वेतवर्णीयाः, रङ्गिणः, तथा भारतीयाः) एकस्याः दक्षिण आफ्रिका-संस्कृतेः परिभाषां कर्तुं कठिनं कृत्वा यत् एतेषां जातिगतवर्गाणां सन्दर्भं न ददाति।
दक्षिण आफ्रिकादेशस्य सङ्गीतक्षेत्रे महती विविधता अस्ति । वर्णभेदस्य समये आफ्रिका-भाषायां वा आङ्ग्लभाषायां वा गायन्तः बहवः कृष्णवर्णीयाः संगीतकाराः ततः परं पारम्परिक-आफ्रिका-भाषासु गायितुं आरब्धवन्तः, क्वाइटो इति नामकं अद्वितीयशैलीं च विकसितवन्तः उल्लेखनीयं ब्रेण्डा फस्सी अस्ति, या स्वस्य गीतेन "वीकेण्ड् स्पेशल्" इत्यनेन प्रसिद्धिं प्राप्तवती, यत् आङ्ग्लभाषायां गायितम् आसीत् । अधिकप्रसिद्धाः पारम्परिकसङ्गीतकाराः लेडिस्मिथ् ब्ल्याक् मम्बाजो इत्येव सन्ति, यदा तु सोवेटो स्ट्रिंग् क्वार्टेट् आफ्रिकादेशस्य स्वादेन सह शास्त्रीयसङ्गीतं प्रदर्शयति । श्वेतवर्णीयः, वर्णयुक्तः च दक्षिण आफ्रिकादेशस्य गायकाः ऐतिहासिकरूपेण यूरोपीयसङ्गीतशैल्याः प्रभावं प्राप्नुवन्ति ।
दक्षिण आफ्रिकादेशस्य वास्तुकला देशस्य विशालजातीयसांस्कृतिकवैविध्यं तस्य ऐतिहासिकं औपनिवेशिककालं च प्रतिबिम्बयति । तदतिरिक्तं अन्येभ्यः दूरदेशेभ्यः प्रभावैः दक्षिण आफ्रिकादेशस्य वास्तुशिल्पदृश्यस्य विविधतायां योगदानं कृतम् अस्ति । दक्षिण आफ्रिका-समाजस्य सर्वेषु स्तरेषु नृत्यं लोकप्रियम् अस्ति, विशेषनृत्यं तस्य कलाकारानां उत्पत्तिं प्रतिनिधियति । गुम्बूट् प्रथमखनकानां कृते उत्पन्नः अद्यत्वे राष्ट्रसंस्कृतेः अभिन्नः भागः अस्ति । केप टाउनस्य विक्टोरिया एण्ड् आल्फ्रेड् वाटरफ्रण्ट् इत्यादिषु प्रमुखपर्यटनक्षेत्रेषु गुम्बूट्-प्रदर्शनानि द्रष्टुं शक्यन्ते । ज़ुलुनृत्यं पारम्परिकवेषधारिणां योद्धानां आश्चर्यजनकं तमाशा अस्ति, यत् वार्षिकरॉयलरीडनृत्यस्य समये अथवा क्वाजुलुनातालप्रान्तस्य फेजुलागेमपार्के सांस्कृतिकप्रदर्शनेषु अवलोकनं कर्तुं शक्यते
दक्षिण आफ्रिकादेशे निवसतां जातीयानां एतादृशानां बहुलतायाः सह वर्षेषु बहवः व्यञ्जनानि हस्तं परिवर्तितानि सन्ति तथा च समुदायानाम् विशेषविशेषताः घोररूपेण संरक्षिताः सन्ति। परिणामः एकः राष्ट्रियव्यञ्जनः अस्ति यः समृद्धः, विविधः अस्ति तथा च प्रतिस्पर्धात्मकप्रभावानाम् मध्ये उत्तमं सन्तुलनं प्रहरति । विशिष्टव्यञ्जनेषु दक्षिण आफ्रिकादेशस्य अनेकेषु गृहेषु सरलं मुख्यं इति व्यञ्जनं भवति, यत् मांसचटनी सह परोक्षितं मक्कापिष्टस्य दलिया अस्ति बोबोटी एकः हृदयस्पर्शी करी अस्ति यत्र पिष्टगोमांसः, अण्डस्य उपरिभागः च अस्ति। एतेषु व्यञ्जनेषु क्रीडा अवश्यमेव योजितव्या, यत्र एंटीलोप्, शुतुरमुर्गः, ग्राह इत्यादयः अधिकाः विदेशीयाः विकल्पाः च सन्ति । जलवायुः बहिः भोज्यानां कृते सम्यक् ऋणं ददाति तथा च दक्षिण आफ्रिकादेशिनः ब्राई, अथवा बारबेक्यू इत्यस्य ठोसपरम्परा स्थापितवन्तः यत् सॉसेज, गोमांसम्, शूकरमांसम् इत्यादीनि अनेकानि मांसानि मिलित्वा, विरक्तवातावरणे पाकयितुं शक्नुवन्ति। देशस्य प्रमुखनगरेषु पाकशास्त्रस्य व्याप्तिः कुडोस् च तीव्रगत्या वर्धमाना अस्ति, दक्षिण आफ्रिकादेशस्य बहवः उत्तमभोजनागाराः तेषां क्रीडायाः शीर्षस्थाने सन्ति
नलजलं पिबितुं असुरक्षितं भवति, अतः भवतः प्रवासकाले बोतलजलस्य उपरि अवलम्ब्य हिमस्य परिहारं कुर्वन्तु। विश्वस्य तृतीयः बृहत्तमः मद्यनिर्माता दक्षिण आफ्रिका स्वस्य विनो जानाति तथा च देशस्य दाखक्षेत्राणि आदर्शजलवायुतः लाभं प्राप्नुवन्ति तथा च तस्य उत्पादकानां प्रमुखविशेषज्ञतायाः लाभं प्राप्नुवन्ति। काबेर्नेट्, मेर्लोट्, पिनोट् नोयर् इत्यादीनि रक्तानि भवतः वस्तु सन्ति वा, अथवा यदि शार्डोने, मस्केटेल्, गेवुर्ज्ट्रामिनर् इत्यादीनि श्वेतवर्णानि भवतः आडम्बरं गुदगुदीयन्ते तर्हि अत्र उत्पादितं मद्यं केचन उत्तमाः सन्ति रूइबोस् चायः दक्षिण आफ्रिकादेशवासिनां मध्ये अन्यः प्रमुखः प्रियः अस्ति – एकः जडीबुटी, कैफीन-रहितः चायः, यः रेड बुश इति अपि ज्ञायते, अधिकांशस्थानीयजनैः एतत् गैलनेन पिब्यते तथा च तस्य विविधाः स्वास्थ्यलाभाः सन्ति येन अन्तर्राष्ट्रीयसमुदायस्य मध्ये एतत् दृढं प्रियं जातम्
दक्षिण आफ्रिकादेशे समृद्धा क्रीडाविरासतां वर्तते, तस्य त्रयः लोकप्रियाः सन्ति रग्बी, क्रिकेट्, फुटबॉल च । दक्षिण आफ्रिकादेशे जनाः सक्रियरूपेण स्प्रिंगबोक्स् तथा प्रोटियास् राष्ट्रियदलानां अनुसरणं कुर्वन्ति तथा च अनेकेषु सार्वजनिकप्रतिष्ठानेषु दूरदर्शनेषु क्रीडाः प्रदर्श्यन्ते
rsi9lsoim0u265zckgrygdo007sne4t
सदस्यसम्भाषणम्:Sheiehs
3
79544
470035
2022-08-15T04:05:02Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Sheiehs}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०४:०५, १५ आगस्ट् २०२२ (UTC)
s74bex11qfryl9eo03up6wnc95i53t5
सदस्यसम्भाषणम्:Yagyepal
3
79545
470038
2022-08-15T04:46:22Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Yagyepal}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०४:४६, १५ आगस्ट् २०२२ (UTC)
omnysy4wmzikdz5w64jf04x9jqwwlqb
सदस्यः:2130952BhavyaMathur
2
79549
470044
2022-08-15T08:24:52Z
2130952BhavyaMathur
34124
Ganesh chaturthi नवीनं पृष्ठं निर्मितमस्ति
wikitext
text/x-wiki
Ganesh chaturthi
20u20zfigx0dbkd1kn4i8s2epjvz0zx
सदस्यसम्भाषणम्:Viram thakur
3
79550
470045
2022-08-15T08:40:26Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Viram thakur}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०८:४०, १५ आगस्ट् २०२२ (UTC)
n40bm6glsxl5vwm6j679s6ounmi8x8q
सदस्यः:2110263 ABHAY MK
2
79552
470048
2022-08-15T08:57:39Z
2110263 ABHAY MK
32933
तुलुजनाः अथवा तुलुवा दक्षिणभारतस्य मूलनिवासी जातीयभाषिकसमूहः अस्ति । ते तुलुभाषायाः मूलभाषिणः सन्ति तथा च ते परम्परागतरूपेण निवसन्ति यः प्रदेशः तुलुनाडु इ... नवीनं पृष्ठं निर्मितमस्ति
wikitext
text/x-wiki
तुलुजनाः अथवा तुलुवा दक्षिणभारतस्य मूलनिवासी जातीयभाषिकसमूहः अस्ति । ते तुलुभाषायाः मूलभाषिणः सन्ति तथा च ते परम्परागतरूपेण निवसन्ति यः प्रदेशः तुलुनाडु इति नाम्ना प्रसिद्धः अस्ति । अस्मिन् प्रदेशे कर्णाटकस्य दक्षिणकन्नड, उडुपी मण्डलानि, केरल देशस्य कासरगोड मण्डलस्य भागः च अस्ति, यत्र मङ्गलौर, कर्नाटकं व्यापारकेन्द्रम् अस्ति । २०११ तमस्य वर्षस्य जनगणनाप्रतिवेदने भारते १,८४६,४२७ मूलनिवासिनः तुलुभाषिणः सन्ति इति ज्ञातम् ।
ऐतिहासिकदृष्ट्या तुलुनाडुः उत्तरे उत्तरकन्नडमण्डलस्य गङ्गावल्लीनद्याः दक्षिणे कासरगोडमण्डलस्य चन्द्रगिरिनद्याः च मध्ये आसीत् । सम्प्रति तुलुनाडु-राज्ये कर्नाटकराज्यस्य दक्षिणकन्नड-उडुपी-मण्डलं तथा केरल-राज्यस्य कासरगोडमण्डलम् अस्ति । अयं प्रदेशः आधिकारिकप्रशासनिकसंस्था नास्ति। चतुर्थं बृहत्तमं(क्षेत्रस्य जनसंख्यायाश्च दृष्ट्या) कर्णाटकस्य प्रमुखं नगरं च मंगलौरम् तुलुनाडु-नगरस्य बृहत्तमं नगरम् अस्ति । अस्य प्रदेशस्य अन्ये प्रमुखाणि नगराणि उडुपी, कासरगोड् च सन्ति ।
तुलुनाडुः दीर्घतमः राजवंशः आलुपाः (अलुवाः) आसन् । मङ्गलुरु-उद्यावर-बराकुरु-योः मध्ये परिवर्तनं कृत्वा पुनः मङ्गलुरु-नगरं स्वराजनैतिककेन्द्रत्वेन परिवर्त्य अलुपानां सहस्राधिकवर्षेभ्यः निरन्तरवंशस्य भेदः अस्ति । कर्णाटकस्य प्रशस्तवंशानां सामन्ताः आसन् । कदम्बवंशः बाणवासीः पूर्वतमः आसीत्, यस्य अधः आलुपाः प्रफुल्लिताः अभवन् । पश्चात् मान्याखेत के राष्ट्रकूट, बादमी के चालुक्य, कल्याणी के चालुक्य, दुरासामुद्र के होयसल एवं विजयनगर के रायस अधिपति थे। आलुपाः तु स्वतन्त्राः आसन्, तेषां अधीनता च उत्तमतया नाममात्रम् आसीत् । ते यावत् विजयनगरराजाः १४ शताब्द्याः १७ शताब्द्याः यावत् तुलुनाडु-देशे सर्वथा आधिपत्यं न प्राप्तवन्तः तावत् शासनं कृतवन्तः । विजयनगरकाले अयं प्रदेशः अत्यन्तं समृद्धः अभवत् यत्र बाराकुरु-मङ्गलौरयोः महत्त्वं प्राप्तम् । विजयनगरसाम्राज्यस्य पतनस्य अनन्तरं केलाडी-नगरस्य (इक्करी) नायकाः, ये तुलुनाडु-नगरस्य बहुभागं नियन्त्रयन्ति स्म, तेषां क्षयः अभवत् तथा च आन्तरिक-सङ्घर्षैः अन्ततः १८ शताब्द्याः अन्ते मैसूरु-नगरस्य सुल्तानैः हैदर-इत्यनेन तस्य नियन्त्रणं जातम् अली एवं टिप्पू सुल्तान। टिप्पू इत्यस्य आङ्ग्लैः सह युद्धेषु मंगलौरस्य प्रमुखा भूमिका आसीत् । टिप्पू इत्यस्य फ्रांसीसीसङ्घस्य कारणेन मङ्गलौरनगरे अपि किञ्चित् फ्रांसीसी उपस्थितिः अभवत् । १७९९ तमे वर्षे टिप्पू-नगरस्य पराजयानन्तरं १८०१ तमे वर्षे आङ्ग्लानां पूर्णनियन्त्रणं प्राप्तम् । मद्रासस्य मुख्यालयं कृत्वा आङ्ग्लाः अस्य प्रदेशस्य शासनं कुर्वन्ति स्म । १९४७ तमे वर्षे यदा भारतीयस्वतन्त्रता प्राप्ता तदा तुलुनाडुः मद्रासराज्यस्य भागः अभवत् । १९५० तमे वर्षे यदा राज्यानि भाषावैज्ञानिकराज्येषु विभक्ताः अभवन् तदा तुलुनाडुः कर्णाटकस्य भागः अभवत् ।
केरलोलपतिमते तुलुवा इति नाम केरलस्य एकस्य चेरमण पेरुमालराजस्य नामतः अभवत्, यः केरलतः पृथक्त्वात् पूर्वमेव स्वस्य राज्यस्य उत्तरभागे स्वनिवासस्थानं स्थापयति स्म, यः तुलुभान् पेरुमाल इति उच्यते स्म । पौराणिक कथाओं के अनुसार इस मण्डल को समुद्र से परशुराम द्वारा पुनः प्राप्त किया गया। १७ शताब्द्याः मलयालमग्रन्थस्य केरलोलपाठी इत्यस्य अनुसारं केरलस्य, तुलुनाडुस्य च भूमिः अरबसागरात् विष्णोः षष्ठावतारेन परशुरमाणः, परशुरमाणः योद्धा ऋषिः पुनः प्राप्तवान् । परशुरामः परशुं समुद्रं पारं क्षिप्तवान्, जलं यावद्गतं निवृत्तम् । आख्यायिकानुसारम् अयं नूतनः भूभागः गोकर्णात् कान्यकुमारीपर्यन्तं विस्तारितः आसीत् । समुद्रात् उत्पद्यमाना भूमिः लवणेन परिपूर्णा, निवासार्थं अनुपयुक्ता च आसीत्; अतः परशुरामः सर्पराजं वासुकीं आह्वयति स्म, यः पवित्रविषं थूकयित्वा मृत्तिकां उर्वरहरिद्राभूमिं परिणमयति स्म । आदरात् वासुकिश्च सर्वे सर्पाः भूमिपालकत्वेन नियुक्ताः । तुलुनाडु इति नाम्ना प्रसिद्धा भूमिः युगयुगपूर्वं समुद्रस्य अधः आसीत् । एतस्य समर्थनार्थं जीवाश्मसाक्ष्याणि सन्ति । एतेन तटीयकर्णाटकस्य परशुरामस्य सृष्टिः इति आख्यायिका अपि भवितुं शक्नोति स्म । परशुरामस्य विवादः प्रोक्तः समुद्राधिपतेन वरुणेन सह । सः क्रुद्धः परशुं क्षिप्त्वा समुद्रात् तटप्रदेशं दावान् कृतवान्, यस्य भागः तुलुनाडुः अस्ति। अतः “परशुरामसृष्टिः” इति प्रदेशः निर्दिष्टः । मानवस्य प्रारम्भिकनिवासस्य प्रमाणं प्रायः १०,००० वर्षपूर्वस्य अस्ति । ८ शताब्द्यां शङ्कराचार्यस्य शिक्षितवर्गस्य धर्मशास्त्रे दर्शने च गहनः प्रभावः आसीत् । सः सुब्रह्मण्यम्, कोल्लूरु च गतवान् आसीत्, यत्र सः अनेकेषां धर्मशास्त्रज्ञान् विमर्शात्मकेषु वादविवादेषु जित्वा आसीत् ।
भारतस्य स्वातन्त्र्यात् राज्यानां पुनर्गठनस्य अनन्तरं च, तुलुवाजनाः तुलुभाषायाः विशिष्टसंस्कृतेः च आधारेण तुलुभाषायाः राष्ट्रभाषायाः स्थितिं, स्वस्य कृते तुलुनाडु (तुलुवादेशस्य भूमिः) इति पृथक् राज्यस्य च आग्रहं कुर्वन्तः आसन् । यद्यपि किञ्चित्कालं यावत् वशीकृता अस्ति तथापि एषा माङ्गल्यं अन्तिमेषु वर्षेषु प्रबलतरं जातम् । तुलुराज्यहोरातासमिति इत्यादिभिः अनेकैः संस्थाभिः तुलुवानां कार्याणि गृहीतम्, तथा तुलुनाडु-नगरस्य (यथा मङ्गलौर-उडुपी) नगरेषु (यथा मङ्गलौर-उडुपी-नगरेषु) बहुधा सभाः, प्रदर्शनानि च भवन्ति, येन तेषां माङ्गल्याः स्वरः भवति ।
c8rh1obhqyysrgen6zisip2z1effdps
सदस्यसम्भाषणम्:Secular person
3
79554
470053
2022-08-15T10:39:20Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Secular person}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १०:३९, १५ आगस्ट् २०२२ (UTC)
lomim2t75mv134uu7d9pc2756rrromd
सदस्यसम्भाषणम्:Helen of Troy 550
3
79555
470055
2022-08-15T10:59:06Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Helen of Troy 550}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १०:५९, १५ आगस्ट् २०२२ (UTC)
nycick65glli4k9k4a3x8odnu49do0p