विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.23
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
भारतस्य राष्ट्रध्वजः
0
19161
470095
469749
2022-08-16T10:01:13Z
2405:201:5C18:70D6:9061:7D0B:4105:BAB9
durga-chalisa
wikitext
text/x-wiki
{{तलं गच्छतु}}
{{Infobox flag
|Name = '''भारतीयत्रिरङ्गः'''
|Nickname = त्रिरङ्गा; तिरङ्गा
|Image = Flag India.svg
|Use = 111000
|Symbol = [[File:IFIS Normal.svg]]
|Proportion = २:३
|Adoption = २२/७/१९४७
|Design = तिर्यक् त्रिरङ्गध्वजः (केसररङ्गः, श्वेतरङ्गः, हरितरङ्गः च । मध्ये चतुर्विंशतिः अरात्मकं, नीलवर्णीयम् अशोकचक्रं विद्यते ।
|Designer = [[पिङ्गलि वेङ्कय्य]]<ref>भारतीयराष्ट्रध्वजस्य परिकल्पना वेङ्कय्य-रचितस्य ध्वजस्य प्रतिकृतित्वात् सः एव एतस्य ध्वजस्य परिकल्पकः इति मन्यते ।</ref>
}}
{{भारतस्य राष्ट्रियद्योतकानि}}
'''[[भारत]]स्य राष्ट्रध्वजः''' ({{IPA audio link|{{PAGENAME}}.wav}} {{IPAc-en|ˈ|b|h|aː|r|ə|t|ə|s|j|ə|_|r|aː|S|h|t|r|ə|ð|v|ə|dʒ|ə|h}}) ({{lang-hi|राष्ट्रध्वज}}, {{lang-en|Flag of India}}) त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण [[अशोकचक्रम्|अशोकचक्रेण]] सुशोभितः राष्ट्रध्वजः [[भारतगणराज्य]]स्य प्रतिनिधित्वं करोति । राष्ट्रध्वजस्य परिकल्पना [[पिङ्गलि वेङ्कय्य]]-नामकेन देशभक्तेन कृता आसीत् । [[भारतस्वतन्त्रतादिन|भारतस्वतन्त्रतादिनात्]] पञ्चविंशतिदिनेभ्यः पूर्वम् अर्थात् १९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य द्वाविंशतितमे (२२/७/१९४७) दिनाङ्के [[भारतीयसंविधानसभा]] एनं ध्वजं राष्ट्रध्वजत्वेन स्व्यकरोत् ।
'''[https://www.hindigurujee.in/durga-chalisa/ राष्ट्रध्वजे]''' समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः सन्ति । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च अस्ति । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे नीलवर्णीयम् [[अशोकचक्रम्|अशोकचक्रं]] विद्यते । तस्य चक्रस्य चतुर्विंशतिः अराः (spokes) सन्ति । तस्य चक्रस्य व्यासः श्वेतपट्टिकायाः दीर्घतानुगुणं भवति । [[मोहनदास करमचन्द गान्धी|महात्मना]] प्रचारितेन [[खादिवस्त्रम्|खादि]]-वस्त्रेण निर्मितः राष्ट्रध्वजः एव सांविधानिकरीत्या मान्यः । कोऽपि [[रेशमवस्त्रम्|रेशम]]-वस्त्रेण निर्मितस्य राष्ट्रध्वजस्य यदि उपयोगं कर्तुम् इच्छति, तर्हि कर्तुं शक्नोति ।
== इतिहासः ==
[[चित्रम्:ध्वजस्य इतिहासः.jpg|right|300px]]
[[भारतस्वतन्त्रता]]विप्लवे [[भारतीयक्रान्तिकारिणः]] ध्वजस्य अवलम्बनं कृत्वा सभाः, आन्दोलनानि, विरोधप्रदर्शनानि च अकुर्वन् । अधुना यः ध्वजः अस्ति, तथैव पुरा अपि अन्ये ध्वजाः आसन् । कालक्रमे भारतीयजनानां मान्यतानुगुणं ध्वजानां रङ्ग-आकार-चिह्नादिषु परिवर्तनम् अभवत् । अतः भिन्नजनाः स्वपरिकल्पनानुगुणं ध्वजनिर्माणम् अकुर्वन् । परन्तु सर्वेषाम् एकमेव लक्ष्यमासीत् यत्, “राष्ट्रध्वजः राष्ट्रस्य भावनायाः, दर्शनस्य प्रतीकः भवेदेव” इति ।
=== प्रथमध्वजः ===
[[भारतम्|भारतस्य]] आधिपत्यम् उपभोक्तारः आङ्गाधिकारिणः यदा भारतीयध्वजनिर्माणस्य प्रस्तावम् अकुर्वन्, तदा [[बाल गङ्गाधर तिळक]]-[[काली]]-[[अरविन्द घोष]]-[[बङ्किम चन्द्र चट्टोपाध्याय]]-आदिदेशभक्तैः [[गौः|गोः]] ध्वजचिह्नत्वेन परिकल्पना सूचिता आसीत् । यतो हि [[भारतस्वतन्त्रता]]याः क्रान्तिः [[गौः|गोः]] रक्षणं कर्तुं प्रारब्धा आसीत् । [[बाल गङ्गाधर तिळक]] [[गणेश]]स्य चित्रमपि भवतु इति प्रस्तावम् अकरोत् । परन्तु [[मुस्लिम]]जनाः विरोधं कुर्वन्तः सन्ति इति कारणं दत्त्वा विभाजनकारिणः आङ्ग्लाः तस्य ध्वजस्य प्रस्तावं निराकुर्वन् ।
=== द्वितीयध्वजः ===
१९०५ तमे वर्षे यदा आङ्गसर्वकारेण [[बङ्गाल]]प्रदेशस्य विभाजनं कृतं, तदा विभाजनस्य विरोधार्थं [[स्वदेशी आन्दोलनम्|स्वदेशी-आन्दोलनस्य]] आरम्भः अभवत् । [[स्वदेशी आन्दोलनम्|स्वदेशी-आन्दोलनस्य]] भागस्वरूपम् एकस्य ध्वजस्य रचना अभवत् । तस्य ध्वजस्य नाम “[[वन्दे मातरम्]]” इति आसीत् । “[[वन्दे मातरम्]]” इत्यस्मिन् ध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः आसन् । तासु पट्टिकासु सर्वोपरि हरितवर्णीया, मध्ये पीतवर्णीया, अन्तिमे रक्तवर्णीया पट्टिका च आसीत् । हरितपट्टिकायाम् अष्टानि कमलचिह्नानि आसन् । पीतपट्टिकायाः मध्यभागे “[[वन्दे मातरम्]]” इति लिखितम् आसीत् । रक्तपट्टिकायां दक्षिणभागे [[सूर्य]]स्य, वामभागे [[चन्द्र]]स्य च चिह्नमासीत् । [[स्वदेशी आन्दोलनम्|स्वदेशी-आन्दोलने]] उपयुक्ते “[[वन्दे मातरम्]]” इत्यस्मिन् मूलध्वजे तु चिह्नानि नासन् । परन्तु ततः १९०७ तमे वर्षे [[मेडम भीखाजी कामा]]-द्वारा चिह्नानि स्थापयित्वा नवस्वरूपदानस्य प्रयासः अभवत् । १९०६ तमे वर्षे [[स्वामी विवेकानन्द]]स्य शिष्यया [[निवेदिता भगिनी|निवेदिताभगिन्या]] एकस्य ध्वजस्य परिकल्पना कृता आसीत् । सः अपि “[[वन्दे मातरम्]]” ध्वजः आसीत् । तस्मिन् ध्वजे अष्टाधिकशतं (१०८) दीपकाः आसन् ।
=== तृतीयध्वजः ===
१९१६ तमे वर्षे कोङ्ग्रेस-पक्षस्य समित्याः सम्मुखं [[पिङ्गलि वेङ्कय्य]] त्रिंशत् भिन्नानां ध्वजपरिकल्पनानाम् आवलिम् उपास्थापयत् । तस्मिन् एव वर्षे [[होम रूल आन्दोलनम्|होम रूल]]-आन्दोलनस्य भागरूपस्य एकस्य ध्वजस्य निर्माणं [[बाल गङ्गाधर तिळक]], [[एनी बेसेण्ट्]] अकुरुताम् ।
=== चतुर्थध्वजः ===
१९२१ तमे वर्षे [[लाला हंसराज]]-[[मोहनदास करमचन्द गान्धी|महात्म]]नोः प्रयोसेन नवीनध्वजस्य परिकल्पना देशस्य सम्मुखम् आगता । तस्मिन् ध्वजे रङ्गत्रयम् आसीत् । मध्ये [[तन्तुकरणयन्त्र]]स्य चित्रम् आसीत् । त्रिरङ्गाः क्रमेण श्वेतः, हरितः, रक्तश्च ।
=== पञ्चमध्वजः ===
१९२३ तमस्य वर्षस्य 'अप्रैल'-मासस्य त्रयोदशे (१३/४/१९२३) दिनाङ्के [[पिङ्गलि वेङ्कय्य]] स्वराजध्वजस्य परिक्लपनाम् अकरोत् । [[नागपुर]]-नगरे [[जलियावालाहत्याकाण्ड|जलियावाला-हत्याकाण्डस्य]] विरोधार्थं सभायाः आयोजनं कोङ्ग्रेस-पक्षेण कृतमासीत् । तस्यां सभायां स्वराजध्वजं नीत्वा क्रान्तिकारिणः विरोधप्रदर्शनं कुर्वन्तः आसन् । परन्तु ध्वजस्य विषये आङ्ग्ल-आरक्षकैः सह विरोधकर्तॄणां विवादः अभवत् । आङ्ग्लाः षड्जनान् कारागारम् प्रैषयन् । अतः ‘मई’-मासस्य प्रथमे दिनाङ्के [[जमनालाल बजाज]] [[ध्वजसत्याग्रह]]स्य घोषणाम् अकरोत् । ‘मई’-मासस्य प्रथमे दिनाङ्के यदा [[ध्वजसत्याग्रह|ध्वजसत्याग्रहाय]] जनाः गच्छन्तः आसन्, तदा [[जमनालाल बजाज]]-सहितं सार्धसहस्रं जनान् आङ्ग्लसर्वकारः कारागारं प्रैषयत् । ततः [[सरदार वल्लभभाई पटेल|लोहपुरुषेण]] आन्दोलनस्य नेतृत्वं कृतम् । सः अपि ध्वजं नीत्वा आङ्ग्लविरोधीं पदयात्राम् अकरोत् । बहु सङ्घर्षपश्चात् आङ्ग्लसर्वकारेण कारागारात् स्वतन्त्रताक्रान्तिकारिणः विमुक्ताः ।
स्वराजध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः आसन् । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च आसीत् । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे [[तन्तुकरणयन्त्रम्]] आसीत् ।
ततः १९३१ तमे वर्षे इण्डियन् नेशनल् कोङ्ग्रेस्-द्वारा स्वराजध्वजः औपचारिकतया स्वीकृतः । [[मुस्लिम]]-नेतारः अपि अस्य ध्वजस्य समर्थनम् अकुर्वन् । समये सति स्वराजध्वजः [[भारतस्वतन्त्रता]]याः प्रतीकः अभवत् । ततः स्वराजध्वजस्य उपयोग-मापन-निर्माणादिविषये [[इङ्ग्लैण्ड]]-देशस्य संसदि चर्चा आरब्धा । चर्चानन्तरम् [[इङ्ग्लैण्ड]]-देशात् आदेशप्राप्त्यनन्तरं भारतीयाङ्ग्लाः ध्वजस्य स्वीकारम् अकूर्वन् ।
=== षष्ठध्वजः ===
१९४७ तमस्य वर्षस्य 'जून'-मासस्य त्रयोविंशतितमे (२३/६/१९४७) दिनाङ्के राष्ट्रध्वजस्य निर्णयार्थम् एकस्याः समित्याः रचना अभवत् । डॉ. [[राजेन्द्र प्रसाद]](प्रप्रथम-[[राष्ट्रपतिः]]) तस्याः समित्याः अध्यक्षः आसीत् । [[मोलाना आजाद]], [[सरोजिनी नायडू]], [[राजगोपालाचार्य]], [[के एम् मुन्शी]], [[भीम राव् आम्बेडकर]], डॉ. [[सर्वपल्ले राधाकृष्णन्]](द्वितीय-[[राष्ट्रपतिः]]) च तस्याः समित्याः सदस्याः आसन् । तस्यां समित्यां निर्णयः अभवत् यत्, “कानिचन परिवर्तनानि कृत्वा नेशनल् कोङ्ग्रेस्-पक्षस्य ध्वजः स्वतन्त्र[[भारत]]स्य राष्ट्रध्वजत्वेन स्वीकर्तुं शक्यते” इति । ततः [[अशोकस्तम्भः|अशोकस्तम्भस्य]] [[सिंहचतुमुख|सिंहचतुमुखात्]] [[अशोकचक्रम्|अशोकचक्रं]] [[तन्तुकरणयन्त्र]]स्य स्थाने स्वीकृतम् । डॉ. [[सर्वपल्ले राधाकृष्णन्]] इत्यस्य महानुभागस्य कथनम् आसीत् यत्, "[[अशोकचक्रम्|अशोकचक्रं]] [[धर्म]]स्य, [[न्याय]]स्य प्रतीकत्वात् तस्य स्वीकारः कृतः" इति । [[मोहनदास करमचन्द गान्धी|महात्मा]] अनेन परिवर्तनेन सह सन्तुष्टः नासीत् । परन्तु सर्वैः राष्ट्रध्वजः स्वीकृतः चेत्, अहमपि स्वीकरोमि इति तस्य मनसि आसीत् ।
ध्वजस्य नियमाः [[संसद्|संसदि]] चर्चिताः [[संसदसदस्य|संसदसदस्यैः]] । ततः [[भारत]]गणराज्यस्य राष्ट्रध्वजः भारतीय[[लोकतन्त्र]]स्य प्रतीकः अभवत् ।
== आङ्ग्लकालीनाः ध्वजाः ==
<gallery>
File:Flag of the British East India Company (1801).svg|आङ्गकाले 'ईस्ट इण्डिया कम्पनी' इत्यस्य १८०१ तमस्य वर्षस्य ध्वजः ।
File:British Raj Red Ensign.svg|आङ्ग्लसञ्चालितस्य भारतस्य ध्वजः ।
File:Flag of Imperial India.svg|एषः ध्वजः नौसेनायै उपयोज्यते स्म ।
File:1931 Flag of India.svg|नारङ्गवर्ण-श्वेतवर्ण-हरितवर्ण-पटैः, मध्ये तन्तुकरणयन्त्रेण सज्जः ध्वजः |'' स्वराज-ध्वजः'' एतस्य ध्वजस्य उपयोगः १९३१ तमे वर्षे कॉङ्ग्रेस्-पक्षेण आरब्धः आसीत् ।
</gallery>
== परिकल्पना, मापनं च ==
=== निर्माण पत्रक ===
<gallery widths="450" heights="300">
सञ्चिका:भारत का ध्वज (निर्माण पत्रक).svg|ध्वजस्य डिजाइनस्य निर्माणपत्रम्
सञ्चिका:Ashoka Chakra (Construction sheet).svg|अशोक चक्र का विस्तृत निर्माण पत्र
</gallery>१९५० तमे वर्षे यदा [[भारत]]गणतन्त्रस्य घोषणा अभवत्, तदा [[भारतीयमानकविभागः|भारतीयमानकविभागेन]] (Flag code of India) ध्वजसम्बद्धानि कानिचन मार्गदर्शनानि जनहिताय उद्घोषितानि आसन् । ततः क्रमेण १९६४, १९६८, २००८ तमे वर्षे तस्यां मार्गदर्शिकायां संशोधनानि अभवन् । भारतीयमानकविभागः|भारतीयमानकविभागेन]] ध्वजसम्बद्धानि यानि मार्गदर्शनानि जनहिताय उद्घोषितानि, तानि सङ्क्षेपेण अत्रोल्लिख्यन्ते ।
<poem>
१ ध्वजस्य आकारः :- ध्वजस्य त्रिस्रः पट्टिकाः समानदैर्घ्यं, समानविस्तारं च धरेरन् ।
२ [[अशोकचक्र]]स्य आकार-विस्तार-परिधि-आदिभ्यः किमपि मार्गदर्शनम् एतावता नास्ति । परन्तु [[अशोकचक्र|अशोकचक्रे]] समान-अन्तरे चतुर्विंशतिः अराः भवेयुः इति मार्गदर्शिकायां कुत्रचित् उल्लेखः अस्ति ।
३ राष्ट्रध्वजः वस्त्रस्य अग्रभागे-पृष्ठभागे समानतया मुद्रितः स्यात् । [[अशोकचक्र]]स्य मुद्रणे दोषः न भवेत् इति द्रष्टव्यम् ।
</poem>
"IS1: Manufacturing standards for the Indian Flag" द्वारा नवधा ध्वजस्य आकारः भवेत् इति उद्घोषितम् अस्ति । ये प्रकाराः उद्घोषिताः, तेषां प्रकारानुगुणं ध्वजस्य दीर्घतायाः, विस्तारस्य च निर्णयः अभवत् । तत् सर्वं सारणीमाध्यमेन अधः उल्लिखितम् अस्ति ।
{|class="wikitable" style="float:center; margin: 1em auto 1em auto; text-align:center"
|+राष्ट्रध्वजस्य भिन्नाकाराः
|-
! ध्वजस्य आकारः<ref name="NIC">{{cite web|url=http://mha.nic.in/nationalflag2002.htm |title=Flag Code of India|accessdate=11 October 2006|date=25 January 2006|publisher=Ministry of Home Affairs, Government of India |archiveurl = http://web.archive.org/web/20060110155908/http://mha.nic.in/nationalflag2002.htm |archivedate = 10 January 2006}}</ref>
! दैर्घ्यं, विस्तारश्च (mm)
! [[अशोकचक्र]]स्य दैर्घ्यं, विस्तारश्च (mm)
|-
| १
| ६३०० × ४२००
| १२९५
|-
| २
| ३६०० × २४००
| ७४०
|-
| ३
| २७०० × १८००
| ५५५
|-
| ४
| १८०० × १२००
| ३७०
|-
| ५
| १३५० × ९००
| २८०
|-
| ६
| ९०० × ६००
| १८५
|-
| ७
| ४५० × ३००
| ९०<ref name='IS1A2'>{{cite web | url = | title = IS 1 : 1968 Specification for the national flag of India (cotton khadi), Amendment 2 | accessdate = 2012-07-23 | author = Bureau of Indian Standards | year = 1979 | publisher = Government of India}}</ref>
|-
| ८
| २२५ × १५०
| ४०
|-
| ९
| १५० × १००
| २५<ref name='IS1A2'/>
|}
== राष्ट्रध्वजस्य रङ्गः ==
राष्ट्रध्वजस्य आकारादिविषये मार्गदर्शने पूर्णे सति रङ्गस्य चयनं कथं कर्तव्यम् इत्यस्यापि मार्गदर्शनं मार्गदर्शिकायां प्राप्यते । मुद्रणसमये आवश्यकाः केचन रङ्गसम्बद्धाः अङ्काः अत्र C.Y.M.K इत्यत्र प्रदत्ताः । [[सङ्गणक]]-जगति अधुना मुद्रणादि-प्रक्रिया सरला अभवत् । अतः कोऽपि साक्षात् [[सङ्गणक|सङ्गणकात्]] राष्ट्रध्वजस्य मुद्रणं कारयेत् चेत्, HTML इत्यस्य कः अङ्कः योग्यं रङ्गं प्रदर्शयति इत्यस्यापि उल्लेखः कृतः प्राप्यते ।
{| class="wikitable" style="float:center; width:70%; margin: 1em auto 1em auto; text-align:center"
|-
! योजना
! HTML Code
! C.M.Y.K
! वस्त्ररङ्गः
! पैन्टोन (Painton)
|-
! style="background:#FF9933;color:#138808"|केसरीरङ्गः
| # FF9933
| ०-५०-९०-०
| केसरीरङ्गः
| १४९५c
|-
! style="background:#FFFFFF;color:#000000"|श्वेतरङ्गः
| # FFFFFF
| ०-०-०-०
| श्वेतरङ्गः
| १c
|-
! style="background:#138808;color:#FF9933"|हरितरङ्गः
| # 138808
| १००-०-७०-३०
| हरितरङ्गः
| ३६०c
|-
! style="background:#000080;color:#FFFFFF"|नीलरङ्गः
| # 000080
| १००-९८-२६-४८
| नीलरङ्गः
| २७५५c
|}
== प्रतीकार्थः ==
[[चित्रम्:Ashoka Chakra.svg|thumb|अशोकचक्रम्]]
भारतीयराष्ट्रध्वजस्य रङ्गचयनस्य, चिह्नचयनस्य च पृष्ठे राष्ट्रभावना विद्यते । सा भावना भिन्नजनानां मनसि भिन्नशब्दैः गुम्फिता स्यात्, परन्तु अन्ततो गत्वा राष्ट्रस्य एकतायाः, सिद्धान्तस्य, दर्शनस्य च बोधः भवेत् इत्येव सर्वेषां भावनानां सारः भवति । १९२१ तमे वर्षे [[मछलीपट्टम्]]-नगरवासिना [[पिङ्गलि वेङ्कय्य]]-महानुभावेन परिकल्पितः ध्वजः [[मोहनदास करमचन्द गान्धी|महात्मना]] देशस्य सम्मुखम् उपस्थापितः । ध्वजस्य इतिहासे षष्ठः ध्वजः सः ।
[[भारत]]स्य राष्ट्रध्वजे [[तन्तुकरणय]]न्त्रं विहाय सर्वं षष्ठध्वजवदेव अस्ति । परन्तु ध्वजनिर्माणकाले रङ्गचयनस्य भावना भिन्ना आसीत्, कालान्तरे रङ्गस्य भावनायां परिवर्तिनम् अभवत् । श्वेतरङ्गः सर्वधर्मस्य, हरितरङ्गः [[मुस्लिमधर्म]]स्य, केसररङ्गः [[हिन्दुधर्म]]स्य च प्रतीकः इति [[मोहनदास करमचन्द गान्धी|महात्मना]] पुरा कल्पितम् आसीत् । परन्तु १९२९ तमे वर्षे [[मोहनदास करमचन्द गान्धी|महात्मनः]] विचाराः ‘सेक्यूलर्’ अभवन् । अतः तेन ध्वजरङ्गस्य भावना परिवर्तिता । ततः श्वेतरङ्गः स्वच्छतायाः, हरितरङ्गः आशायाः (hope), केसरीरङ्गः त्यागस्य, वीरतायाः च प्रतीकः अभवत् । [[अशोकचक्र]]स्य परिकल्पना तु [[मोहनदास करमचन्द गान्धी|महात्मना]] न कृता आसीत् । अतः ध्वजनिर्धारणसमित्याः सदस्यः डॉ. [[सर्वपल्ले राधाकृष्णन् ]](द्वितीयः-[[राष्ट्रपतिः]]) [[अशोकच्रकम्|अशोकच्रकं]] धर्मस्य, न्यायस्य प्रतीकत्वेन अकल्पयत् ।
डॉ. [[सर्वपल्ले राधाकृष्णन्]]-महानुभावेन सम्पूर्णध्वजस्यापि भावना देशस्य सम्मुखम् उपस्थापिता । यथा –
{{cquote|''Bhagwa'' or the saffron colour denotes renunciation or disinterestedness. Our leaders must be indifferent to material gains and dedicate themselves to their work. The white in the centre is light, the path of truth to guide our conduct. The green shows our relation to (the) soil, our relation to the plant life here, on which all other life depends. The "Ashoka Chakra" in the centre of the white is the wheel of the law of [[dharma]]. Truth or ''[[satya]]'', ''dharma'' or virtue ought to be the controlling principle of those who work under this flag. Again, the wheel denotes motion. There is death in stagnation. There is life in movement. India should no more resist change, it must move and go forward. The wheel represents the dynamism of a peaceful change.<ref name="NIC"/>}}
== ध्वजस्य आचारसंहिता ==
{{मुख्यलेखः|भारतीयध्वजसंहिता}}
[[भारतीयध्वजसंहिता]]नुसारं राष्ट्रध्वजारोहणं सर्वेषां नागरिकाणाम् अधिकारः अस्ति । परन्तु राष्ट्रध्वजस्य आरोहणं [[भारतीयसंविधान]]स्य ५१-ए अनुच्छेदानुसारं भवेत् चेदेव, राष्ट्रध्वजारोहणस्य अनुमतिः अस्ति । कोऽपि नियमानाम् उल्लङ्घनं कृत्वा यदि राष्ट्रध्वजस्य अपमानं करोति, तर्हि सः अपानकर्त्रे भारतीयसंविधाने दण्डस्य प्रावधानम् अस्ति ।
२००२ तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंशतितमे (२६/१/२००२) दिनाङ्के [[भारतीयध्वजसंहिता]]यां संशोधनम् अभवत् । [[भारत]]स्य सामान्याः नागरिकाः अपि स्वस्य गृह-कार्यालय-यन्त्रशाला-विद्यालयादिषु ध्वजारोहणं कर्तुं शक्नुवन्ति इति तस्य संशोधनस्य फलम् अस्ति । तस्मिन् संशोधने जनसामान्येभ्यः मार्गदर्शनम्, आचारसंहिता च अस्ति । संशोधनने लिखितानां नियमानां दृढतया पालनं कर्तव्यमेव, अन्यथा धनदण्डस्य, कारावासस्य, उभयोः च दण्डत्वेव प्रावधानं [[भारतीयसंविधान|भारतीयसंविधाने]] उल्लिखितम् ।
• केचन सामान्यनियमाः .......
<poem>
किं कर्तव्यम्......
१ राष्ट्रभक्तेः प्रतीकत्वेन सर्वाः शैक्षणिकसंस्थाः (विद्यालय-महाविद्यालय-क्रीडापरिसर-‘स्काउट्’-शिबिरेषु) ध्वजारोहणं कर्तुं शक्नुवन्ति ।
२ शैक्षणिकसंस्थायाः सदस्यः, अन्यजनः वा सर्वेषु दिनेषु, निर्धारितसमये च सम्मानपूर्वकं राष्ट्रध्वजारोहणं कर्तुं शक्नोति ।
३ राष्ट्रध्वजस्य आरोहणकाले शरीरं दृढं, मनश्च राष्ट्रध्वजे केन्द्रितं भवेत् । राष्ट्रध्वजस्य आरोहणानन्तरं सावधानं भूत्वा नमस्कारं कर्तव्यम् ।
[[ध्वजगीतम्|ध्वजगीत]]स्य गायनं लयेन, आदरेण च कर्तव्यम् । गीतस्य गानकाले शरीरस्य शैथिल्यं, चलनं च अनादरस्य प्रतीकत्वेन दृश्यते ।
किं न कर्तव्यम्......
१ राष्ट्रध्वजः भूमिस्पृष्टः, जलस्पृष्टश्च न भवेत् ।
२ राष्ट्रध्वजस्य उपयोगः वस्तोः आच्छादनार्थं, किमपि निगूढितुम्, आधाराशीलायाः उपरि स्थापयितुं च न शक्यते ।
३ राष्ट्रध्वजः कस्मिञ्चित् द्रव्यपदार्थे निमज्जितुं न शक्यते ।
४ राष्ट्रध्वजस्य उपरि पुष्पं विहाय अन्यत् किमपि वस्तु, पदार्थः, सामग्री च स्थापयितुं न शक्यते ।
५ संस्थायाः, व्यक्तेः, स्थानस्य च सूचना अन्यलेखनं वा राष्ट्रध्वजस्योपरि लेखितुं न शक्यते ।
६ गणवेशत्वेन, अन्यपरिवेशत्वेन अस्य उपयोगं कर्तुं शक्यते । परन्तु अन्तर्वस्त्रत्वेन, ‘लुङ्गी’-वस्त्रत्वेन, अधोवस्त्रत्वेन च राष्ट्रध्वजस्य उपयोगं कर्तुं न शक्यते । राष्ट्रध्वजः उपधान(cushion)त्वेन, करवस्त्रत्वेन च उपयोक्तुं न शक्यते ।
७ साम्प्रदायिकलाभं प्राप्तुम् अस्य ध्वजस्य उपयोगं कर्तुं न शक्यते ।
८ अन्यध्वजः राष्ट्रध्वजात् उच्चस्थाने आरोहितुं न शक्यते ।
</poem>
== राष्ट्रध्वजस्य उपयोगविधिः ==
=== राष्ट्रध्वजस्य सम्मानम् ===
राष्ट्रध्वजः सर्वदा निष्ठा-सम्मान-पूज्यभावैः द्रष्टव्यः इति [[भारतीयसंविधानम्]] । आचारसंहितानुगुणं राष्ट्रध्वजस्य उपयोगः भवेत् । कोऽपि जनः ज्ञात्वा-अज्ञात्वा वा राष्ट्रध्वजस्य अपमानं करोति चेत्, सः जनः दण्डार्हः एव । अतः स्वयं राष्ट्रध्वजस्य सम्मानं तु कर्तव्यं, परन्तु अन्ये राष्ट्रध्वजस्य सम्मानं कुर्युः तथा प्रयासाः करणीयाः । अधीकं न भवेत् चेत्, अन्यः राष्ट्रध्वजस्य अपमानं तु न कुर्यात् इत्यस्य ध्यानं सर्वेषां नागरिकाणां कर्तव्यम्/अधिकारः । कोऽपि जनः राष्ट्रध्वजस्य अपमानं कुर्वन् अस्ति इति ज्ञानं भवति चेत्, प्रमाणैः सह आरक्षकाय सूचना दातव्या ।
=== राष्ट्रध्वजस्य मानरक्षणम् ===
[[चित्रम्:India-flag-horiz-vert.svg|200px|left]]
ध्वजस्य आरोहणाय, संरक्षणाय च अनेकाः पारम्परिकनियमाः सन्ति । राष्ट्रध्वजारोहणं यदि क्षेत्रेषु (Ground) भवति, तर्हि सूर्योदयकाले एव ध्वजारोहणं करणीयं, सूर्यास्तकाले च सम्मानेन सह राष्ट्रध्वजस्य अवतरणं करणीयम् । एतत् सर्वं कर्तुं वातावरणस्य विषये चिन्ता न कर्तव्या । अर्थात् ग्रीष्मकाले, वर्षाकाले, शीतकाले च समानतया नियमस्य आचरणं करणीयम् । काश्चन परिस्थितयः [[भारतीयसंविधान|भारतीयसंविधाने]] उल्लिखितानि, तेषु परिस्थितिषु रात्रौ अपि आरोहितः ध्वजः स्थापितुं शक्नोति । परन्तु तासु परिस्थितिषु केवलं सर्वकारसम्बद्धेषु भवनेषु एव रात्रौ आरोहितः ध्वजः भवितुं शक्नोति । एनं ध्वजं विपरिततया आरोहितुं न शक्यते । यथा एतस्मिन् चित्रे दृश्यते । उपरिस्तनभागः अधः, अधस्तनभागः उपरि च कर्तुं न शक्यते । ९० अंशे राष्ट्रध्वजं स्थापयितुं न शक्यते । मलिनध्वजस्य उपयोगः अपि वर्ज्यः ।
=== भित्तिषु राष्ट्रध्वजस्य उपयोगः ===
[[चित्रम्:IndiaFlagTwoNations.png|right|150px]]
भित्तौ यदि राष्ट्रध्वजस्य उपयोगः भवेत् चेत् राष्ट्रध्वजस्य केसर-रङ्गः उपरि एव भवेत् । राष्ट्रध्वजः यथाकथञ्चित् स्थापयितुं न शक्यते । योग्यं, शुद्धं स्थानं दृष्ट्वैव ध्वजस्य प्रयोगः भवेत् ।
राष्ट्रध्वजस्य उपयोगाय केषाञ्चन नियमानां पालनम् अनिवार्यं भवति । सभाखण्डस्य भित्तौ अन्यस्य ध्वजस्य समीपं राष्ट्रध्वजः उपस्थाप्यते चेत्, चित्रे यथा प्रदर्शितं, तथा द्वयोः ध्वजयोः स्थापना कर्तव्या । अन्यध्वजेन सह राष्ट्रध्वजः भवेत्, परन्तु विपरितदिशायां भवेत् । यथा एतस्मिन् चित्रे प्रदर्शितम् ।
=== अन्यदेशानां ध्वजैः सह उपयोगः ===
अन्यदेशानां राष्ट्रध्वजेन सह यदा [[भारत]]स्य राष्ट्रध्वजः स्थाप्यते, तदा निम्ननियमाः ध्यातव्याः ।
<poem>
१ भारतस्य राष्ट्रध्वजः दक्षिणहस्ते भवेत् (प्रेक्षकेभ्यः वामहस्ते) ।
२ अन्यदेशस्य राष्ट्रध्वजैः सह भारतीयराष्ट्रध्वजः व्यवस्थितरीत्या स्थापितः स्यात् ।
३ सर्वेषां देशानां ध्वजाः समानाः एव स्युः । कस्यापि देशस्य राष्ट्रध्वजः भारतीयराष्ट्रध्वजात् बृहत् न स्यात् ।
४ सर्वेषां देशानां ध्वजाः भिन्नेषु दण्डेषु आरोहिताः स्युः । एकस्मिनैव दण्डे ध्वजद्वयं तस्मात् अधिकाः राष्ट्रध्वजाः वा न भवेयुः ।
५ भारतस्य राष्ट्रध्वजः सर्वप्रथमम् आरोहणीयः, ततः अवरोहणकाले भारतीयराष्ट्रध्वजः अन्ते अवरोहणीयः ।
</poem>
=== अन्यध्वजैः सह राष्ट्रध्वजस्य उपयोगः ===
यदि अन्यध्वजेन सह अर्थात् संस्थायाः, विज्ञापनस्य, दलस्य च ध्वजेन सह राष्ट्रध्वजस्य उपयोगः करणीयश्चेत् निम्ननियमानुसारं ध्वजारोहणं भवेत् ।
१ भारतीयराष्ट्रध्वजस्य स्थानं सर्वेषु ध्वजेषु मध्ये दक्षिणहस्ते वा भवेत् ।
२ सर्वेषां ध्वजानां मानं समानं भवेत् । राष्ट्रध्वजात् कोऽपि ध्वजः बृहत् न भवेत् ।
३ प्रदर्शनेषु, पदयात्रासु च राष्ट्रध्वजस्य उपयोगः अन्यध्वजैः सह कर्तव्यश्चेत्, राष्ट्रध्वजः अग्रे एव भवेत् । तस्य पृष्ठे एव अन्ये ध्वजाः भवेयुः ।
=== गृहे राष्ट्रध्वजः ===
राष्ट्रध्वजस्य उपयोगः यदा नैजोपयोगार्थं, खण्डेषु, लघुप्रकोष्ठेषु करणीयश्चेत् राष्ट्रध्वजः सर्वदा दक्षिणहस्ते (दर्शकानां वामहस्ते) एव भवेत् । यदि वक्तुः समीपे ध्वजस्य प्रदर्शनं करणीयं, तर्हि वक्तुः वामहस्ते एव राष्ट्रध्वजस्य प्रदर्शनं भवेत् ।
=== [[सैन्ययात्रा]]यां राष्ट्रध्वजः ===
[[सैन्ययात्रा]]यां राष्ट्रध्वजः अन्यध्वजैः सह भवेत् इति सामान्यम् । अतः अन्यध्वजैः सह राष्ट्रध्वजस्य उपयोगं कर्तुं ये नियमाः सन्ति, ते प्रयोक्तव्याः एव । परन्तु अत्र [[राष्ट्रगीत]]स्य गानयम् अपि भवति । [[राष्ट्रगीत]]स्य गायनसमये राष्ट्रध्वजाय नमस्कारः अनिवार्यः एव ।
=== यानेषु राष्ट्रध्वजस्य उपयोगः ===
यानेषु राष्ट्रध्वजस्य उपयोगं कर्तुं विशेषाधिकारः आवश्यकः । येषां जनानां पार्श्वे विशेषाधिकारः अस्ति, तेषाम् आवलिः
[[भारतीयसंविधान|भारतीयसंविधाने]] वर्तते । सा आवलिः अधः अस्ति –
{| border="0" cellpadding="5" cellspacing="7" min-width="50%"width="auto" max-width="75%"
|-
| bgcolor = "WhiteSmoke" valign="top" |<ol start="1">
<li> [[भारत]]गणराज्यस्य [[राष्ट्रपतिः]]
<li> [[भारत]]गणराज्यस्य [[उपराष्ट्रपतिः]]
<li> [[भारतीयसर्वोच्चन्यायालय]]स्य न्याययाधीशाः
<li> भारतीयोच्चन्यायालयानां न्यायाधीशाः
| bgcolor = "AliceBlue" valign="top" |<ol start="5">
<li> [[जलसेना]]धिकारिणः
<li> [[वायुसेना]]धिकारिणः
<li> [[स्थलसेना]]धिकारिणः
<li> [[राज्यपालः]]
| bgcolor = "WhiteSmoke" valign="top" |<ol start="9">
<li> [[उपराज्यापालः]]
<li> [[मुख्यमन्त्री]]
<li> [[मन्त्रिमण्डलम्|मन्त्रिमण्डलसदस्याः]]
<li> भारतीयसंसदः कनिष्ठमन्त्रिमण्डलस्य सदस्याः
| bgcolor = "AliceBlue" valign="top" |<ol start="13">
<li> राज्यविधानसभानां सदस्याः
<li> [[लोकसभा]]याः सदस्याः
<li> [[राज्यसभा]]-[[लोकसभा|लोकसभयोः]] अध्यक्षः
<li> राज्यानां विधानपरिषदः सदस्याः
|}
राष्ट्रध्वजस्य उपयोगः यदि कार-याने भवति, तर्हि यानस्य अग्रभागस्य मध्यभागे दक्षिणहस्ते वा ध्वजस्य स्थानं भवेत् । यदि याने कोऽपि विदेशिजनः (भारतगणराज्यस्य अतिथिः) स्थितः चेत्, [[भारत]]स्य राष्ट्रध्वजः वामहस्ते, तस्य विदेशिजनस्य राष्ट्रध्वजः दक्षिणहस्ते च भवेत् ।
[[भारत]]गणराज्यस्य [[राष्ट्रपतिः]], [[उपराष्ट्रपतिः]], [[प्रधानमन्त्री]] च विदेशयात्रायै विमानयानेन गच्छिति चेत्, विमानयाने अपि भारतस्य राष्ट्रध्वजः अनिवार्यत्वेन भवेदेव । [[विमानयान]]स्य दक्षिणहस्ते भारतस्य राष्ट्रध्वजः भवेत्, यं देशं गच्छति, तस्य देशस्य राष्ट्रध्वजः वामहस्ते भवेच्च । एकस्य देशस्य यात्रायां मार्गे अन्यदेशे विश्रान्त्यर्थे अवतरणीयं भवेत् चेत्, तस्य देशस्य ध्वजमपि वामहस्ते स्थापयितुं शक्यते । येन तस्य देशस्य सम्मानस्य रक्षणं भवेत् । एतत् सद्भावनायाः, शिष्टाचारस्य प्रतीकत्वेन परिगण्यते ।
[[भारत]]गणराज्यस्य [[राष्ट्रपतिः]], [[उपराष्ट्रपतिः]], [[प्रधानमन्त्री]] च विदेशे रेलयानेन यदि यात्रां करोति, तर्हि [[रेलयान]]स्य चालकस्य bogie इत्यत्र राष्ट्रध्वजः भवेत् । परन्तु रेलयानं यदा स्थिरमस्ति, तदैव राष्ट्रध्वजः स्थापनीयः । रेलयानं यदा यात्रां प्रारभेत, तदा राष्ट्रध्वजः सम्मानेन सह अवरोहणीयः ।
== अर्धप्रवाहितः राष्ट्रध्वजः ==
शोकस्य समये राष्ट्रपतेः निर्देशानुसारं राष्ट्रध्वजः अर्धप्रवाहितः कर्तव्यः । यदा अर्धध्वजारोहणस्य आदेशः भवति, तदा पूर्णध्वजारोहणानन्तरम् दण्डस्य मध्ये ध्वजः स्थापनीयः । ततः सूर्यास्तकाले ध्वजम् उपरि आरुह्य ध्वजावरोहणं करणीयम् । केवलं भारतीयराष्ट्रध्वजः अर्धप्रवाहितः भवति । अन्ये सर्वे ध्वजाः सामान्यरीत्या प्रवाहिताः भवन्ति ।
भारतगणराज्यस्य [[राष्ट्रपतिः|राष्ट्रपतेः]], [[उपराष्ट्रपतिः|उपराष्ट्रपतेः]], [[प्रधानमन्त्री|प्रधानमन्त्रेः]], [[लोकसभाध्यक्षः|लोकसभाध्यक्ष]]स्य, [[सर्वोच्चन्यायलयस्य मुख्यन्यायाधीश]]स्य मृत्युः [[राष्ट्रियशोक]]स्य कारणत्वेन परिगण्यते । [[राष्ट्रियशोक]]स्य स्थितौ [[देहली]]-महानगरे, राज्यानां राजधानीषु, केन्द्रियमन्त्रमण्डलस्य गोष्ठीसमये च राष्ट्रध्वजः अर्धप्रवाहितः भवति । राज्यमन्त्रिणः मृत्यौ सति [[देहली]]-महानगरे एव राष्ट्रध्वजः अर्धप्रवाहितः भवति । राज्यस्य [[राज्यपाल]]-[[उपराज्यपाल]]-[[मुख्यमन्त्री|मुख्यमन्त्र्यादीनां]] मृत्यौ तस्मिन् राज्ये राष्ट्रध्वजः अर्धप्रवाहितः भवति ।
[[गणतन्त्रदिवसः]], [[स्वातन्त्र्यदिवसः]], [[महात्मा जयन्ती]], [[राष्ट्रियसप्ताहः]] ('अप्रैल'-मासस्य ६ तः १३ पर्यन्तं) च अवसरे उक्तजनेषु कस्यापि निधनं भवति चेत्, मृतकस्य गृहे एव अर्धप्रवाहितः राष्ट्रध्वजः भवति । तद्विहाय सर्वत्र सामान्यरीत्या ध्वजारोहणं भवति ।
राज्यानां, सेनानां, केन्द्रियानाम् अधिकारिणां निधने सति तेषां शवस्य उपरि राष्ट्रध्वजः सम्मानार्थं स्थायनीयः । भारतीयसैनिकानां शवस्योपरि अपि सम्मानार्थं राष्ट्रध्वजः स्थापनीयः । परन्तु शवस्य दहनावसरे, ‘कबर’-इत्यस्मिन् स्थापनावसरे च राष्ट्रध्वजः स्मानपूर्वकं अवरोहणीयः । अर्थात् राष्ट्रध्वजस्य शवेन सह दहनं, ‘कबर’-मध्ये स्थापनं च असांविधानिकम् ।
== जीर्णध्वजस्य किम् ? ==
राष्ट्रध्वजः यदि जीर्णः भवति, तर्हि सम्मानपूर्वकं तस्य जीर्णराष्ट्रध्वजस्य विसर्जनविधिः आचरणीया । राष्ट्रध्वजस्य प्रधानविसर्जनविधिषु राष्ट्रध्वजस्य दहनं, भूमौ निखननं(Bury), गङ्गायाः प्रवाहे स्थापनं च मुख्यविधयः सन्ति । जीर्णध्वजस्य आरोहणं राष्ट्रध्वजस्य अपमानत्वेनैव परिगण्यते । शवस्योपरि जीर्णराष्ट्रध्वजः स्थापयितुं न शक्यते । अतः कदापि, कुत्रापि जीर्णराष्ट्रध्वजस्य उपयोगः न करणीयः ।
== सम्बद्धाः लेखाः ==
[[भारतीयसंविधानम्]]
[[सर्वोच्चन्यायालयः]]
[[उच्चन्यायालयः]]
== उद्धरणम् ==
{{reflist}}
== बाह्यानुबन्धाः ==
{{Commons category|Flags of India|भारतस्य ध्वजाः}}
* [http://www.mha.gov.in/pdfs_hin/Jhanda-Hindi.pdf भारतीयध्वजसंहिता], [[गृहमन्त्रालयः, भारतसर्वकारः]]
* [http://merinajar.mywebdunia.com/2009/01/23/1232721720000.html राष्ट्रध्वजस्य इतिहासः]
* [http://sush12.wordpress.com/2008/08/12/197/ भारतीयराष्ट्रध्वजस्य पूर्वतनध्वजाः]
* [http://burabhala.blogspot.com/2009/08/blog-post_9472.html ध्वजगीतस्य रचना कथम् अभवत् ??]
* [http://www.abhivyakti-hindi.org/gharparivar/tikat_sangrah/tiranga/tirange_ki_kahani.htm पत्रालयविभागेन राष्ट्रध्वजस्य प्रशंसा कृता ।]
* [http://www.abhivyakti-hindi.org/snibandh/sanskriti/jhanda.htm झंडा ऊँचा रहे हमारा....]—सुनीता सिंह गर्ग
* [http://hindi.webdunia.com/miscellaneous/special09/independenceday2009/0908/12/1090812092_1.htm राष्ट्रध्वजस्य आरोहणार्थं मार्गदर्शनम्]
{{शिखरं गच्छतु}}
[[वर्गः:भारतस्य राष्ट्रियद्योतकानि]]
ku7k9ntokvqym6p6ucrw0y2uriks00v
सदस्यः:2140281ChiraagBN/प्रयोगपृष्ठम्
2
76826
470093
467274
2022-08-16T03:46:22Z
2140281ChiraagBN
33018
wikitext
text/x-wiki
[[सञ्चिका:ChiraagBN.jpg|लघुचित्रम्|Chiraag BN]]
नमोनम: |
मम नाम चिराग: | अहं बेङ्गलुरु नगरे जात: अस्मि | मम जन्मदिनम् जनवरी-मासे दशम दिवसे अस्ति | मम गृहे चत्वार: जना: सन्ति | मम माता नाम लक्ष्मी | मम पिता नाम नागेश: | मम माता गृहिणी अस्ति | मम पिता वार्त्तिक अस्ति | मम भगिनि नाम निकिता अस्ति | सा त्रन्सेन्द् महाविद्यालये पठति | अहं [[:en:Christ_University|क्रिस्त विश्वविद्यालये]] पठामि | अहं दशश्रेण्यां सिलिकोन् सिति अकादेमी ओफ़् सेकोन्दरि एदुकेशन् शाले उत्तीर्णः | अहं द्वादशश्रेण्यां दीक्षा PU महाविद्यालये उत्तीर्णः | भविष्यत् काले अहं देटा वैज्ञानिक: भवामि तदा जेर्मणि देशे मम मास्तेर्-उपाधि प्राप्तुं इच्छामि | अधुना मम प्रियाणि मित्राणि नामानि अक्षय: , श्रीकान्त:, सुहानी च सन्ति |
दूरदर्शनस्य दर्शनम्, सङ्गणके क्रीडाः, पुस्तकानां पठनम् इत्यादीनि कर्तुम् इच्छामि | दूरदर्शने अनिमे पादकन्दुकक्रीडा च द्रष्टुम् एका सुस्था शय्या आवश्यकी | मम अतीव प्रिय अनिमे [[:en:My_Hero_Academia|My Hero Academia]] भवति | अहं मम स्वतन्त्रता काले विविधानि भाषाणि चलनाचित्राणि पश्यामि | परम् अहं अधिकतम काले आङ्ग्ल भाषा चलनाचित्राणि धृष्यामि | मम अति प्रिय चलनचित्रं " [[:en:Spider-Man:_No_Way_Home|स्पैदेर म्यान - नो वे होम्]] " अस्ति | मम अति प्रिय सुपेर् हीरो स्पैदेर म्यान अस्ति | सः अतीव ख्यात सुपेर् हीरो अस्ति | मम प्रिय चलनचित्र नायक: [[:en:Robert_Downey_Jr.|रोबेर्त दोव्णि Jr.]] अस्मि | स: अत्यन्त प्रेरणा पूर्वक: पुरुष:, अत्युत्तम अभिनायक: च अस्ति |
मम अति प्रिय भोजनं चोले बतुरे अस्ति | यदा मम जननि इति: भोजनं पाचकं करोति तदा अहं बहूनि चोले बतुरे खादामि | मम अत्यन्तं प्रिय क्रीडा पादकन्दुकक्रीडा अस्ति | मम अत्यन्तं प्रियः पादकन्दुकक्रीडालुः [[:en:Lionel_Messi|लियनेल् मेस्सि]] अस्ति | अद्य स: अर्गेन्तठीन च पेरिस् सैन्त गेर्मन नाम दलाभ्याम् क्रीडति | साप्ताहिक अहं पादकन्दुकक्रीडा मित्रेण सह क्रीडामि | अहं कदाचित् गानं श्रुत्वा इछामि | अहं चतुरङ्गम् चतुर्भ्य: वर्षाः अक्रीडं | अहम पादकन्दुकक्रीडे अपि उत्तमः अस्ति | अहं चतुरङ्गस्पर्धायां पादकन्दुकक्रीडास्पर्धायां च पुरस्कारं प्राप्तवती | अहं बहु राज्य चतुरङ्गस्पर्धायां पादकन्दुकक्रीडास्पर्धायां च अपि अक्रीडं | मम प्रिय शिक्षकी नाम रेचल् भवति | सा मम चतुर्थश्रेण्यां वर्ग शिक्षकी आङ्ग्लभाषा शिक्षकी च आसीत् | सा दयालु चटुल विलक्षण च भवति | सा माम् जीवनस्य महत्वपूर्ण पाठा: अपाठयत् | गणित मम अत्यन्त प्रिय विषय अस्ति | यदा अहं गणितस्य प्रश्नान् उत्तरयामि तदा अहं अतीव सन्तुष्ट भवामि | सर्वे जनाः सुखिनो भवन्तु, कार्यं करोतु इच्छामि | इति मम परिचय अस्ति |
<nowiki>######################################################################################################################################################################</nowiki>
''CIA COMPONENT-1''
'''हुलि वेष:'''
हुलि वेष: वा “व्यग्र: - मुख नृत्य” वेष:, भरतस्य एक: ग्रामीय नृत्य अस्ति | इति नृत्य: कतिचन प्रदेषु हिन्दु कल्प: अस्ति | हुलि वेष कर्नटकस्य अपूर्व नृत्यकला अस्ति | इति नृत्य: अति उत्तमम् अस्ति| इति नृत्य कर्नटकस्य समुद्र: तटीये दृश्यते | किन्तु हुलि वेष: समग्र कर्नाटके प्रसिध: अस्ति | हुलि वेष: कर्नाटके एतेषु स्थलानि प्राधान्येन दृश्यन्ते - मन्गलुरु, उडुपि, कुन्दापुरा, मूरुबिद्रि, कर्कल च |
हुलि वेषस्य प्रमुख: नर्थक: स्थानीय युवका: सन्ति | बालका: अपि संतुष्टेन नर्थिष्यन्ति |सामान्यतः हुलि वेशे नव वा दश नर्थका: सन्ति |नवरात्रि उत्सव अक्टोबर् मासे परिगीत | | नवरात्रि समये इति नृत्य: अत्यावश्यक: अस्ति | गणेश चतुर्थी:, कृष्ण जन्माष्टमी च इत्यादि उत्सवेषु अपि जना: हुलि वेष: कुर्वन्ति | दुर्गापूजायाम् इति नर्थकानं सङ्घाः मार्गेषु वा जात्रेषु पूर्ण काल: नृत्यं कुर्वन्ति |नर्थका:गृहाणां वा आपणानाम् समीपे दशनिमेषः नृत्यं कृत्वा प्रेक्षकवर्गात् द्रविणा: स्वीकरोति |तद्वत् नर्थका: दसरस्य प्रथम: दिनात् यावत् अन्तिम दिनं अपि नृत्यं कुर्वन्ति |तत् पश्चात् ते शारदा शोभायात्रा मिलन्ति | यदा शारदा शोभायात्रा परिसमाप्तं तदा नर्थका: नृत्य: प्रदर्शनं समापनं कुर्वन्ति | हुलि वेष: दुर्गा देव्यै अर्पित: अस्ति | दुर्गा देव्या: वाहन: व्याग्र: अस्ति | हुलि वेष: दुर्ग देव्या: व्याघ्र: अपि पूजा अस्ति | इति कारणाय नवरात्रि समये हुलि वेष: प्रदर्शित |दुर्गा देवी दुष्टात्मन् जना: मारयति |सा अदृष्टिनाम् जनात् अपि संरक्षणं करोति | दुर्गा देवी तस्या: विगृह्य भावाय प्रसिद्धम् |अतः हुलि वेशे नर्थका: तेषाम् क्रोध रूपं दर्शयितुं |दुर्गा देवी तस्या: भक्था: रक्षणं करोति | हुलि वेषस्य गीतं अति दोलायित अस्ति | हुलि वेषस्य गीतानि सामान्यतः डमरुं वादका: अकुर्वन् | हुलि वेषस्य गीतानि चलच्चित्रत् अपि सङ्गृहीत | एतानि चालच्छित्राणि पुरातन चालच्छित्राणि सन्ति | वृष्ट्दिने अपि हुलि वेषस्य नर्थका: नृत्यं कुर्वन्ति | हुलि वेशे नर्थका: व्याघ्रस्य वेशभूषा धारयन्ति | सामान्यतः नर्थका: व्याघ्रस्य मुखछादन वा व्याघ्रस्य वर्णन तेषां मुखे धारयन्ति | ते तेषां देहेषु अपि वर्णन वा वस्त्रं धारयन्ति | कस्मिंश्चित् नर्थका: चित्रकस्य तीक्ष्णदंष्ट्रकस्य च वर्णन अपि कुर्वन्ति | सामान्यतः तेषां वस्त्राणि नागरङ्ग वर्ण: वा पीत वर्ण: सन्ति | किन्तु व्याघ्र - त्वचा वर्णन तेषां देहेषु कान्ति वर्धनं करोति| नवरात्रि समये सर्वे नर्थका:, तेषां देहेषु मुखेषु च भव्य व्याघ्र वर्णन धारयन्ति | कदाचित् देहस्य वर्णलेपनं एकं दिनं अधिकं अपि अवशेष: अस्ति | ते कदाचित् रजत वर्ण: कृत्रिमकेशा वा लोमचार्मन अपि धारयन्ति | बहुवारं नर्थका: पुच्छं अपि धारयित्वा तेषां व्याघ्र - वेशभूषा पूर्णम् कुर्वन्ति | वयं हुलि वेष: भिन्न चलच्छित्रेषु पश्याम: | "उलिदवरु कण्डन्ते " - इति कन्नड चलनाचित्रे, वयं उत्तम हुलि वेष: पश्याम:| इति चित्रस्य नायक: नाम: रक्षित् शेत्ति: अस्ति | हुलि वेष: अन्यत् सुन्दर: कन्नड: चलच्चित्रे कस्य नाम: - "सर्कारी हिरिया प्राथमिक शाले" अपि दृश्यते | इति चलच्चित्रे प्रमुख: नट: अनन्त नाग: अपि अस्ति | पूर्वतन चलच्चित्र: एक: बालानां चलच्चित्र: अपि अस्ति | केरला राज्ये अपि हुलि वेष: प्रसिध: अस्ति | किन्तु केरला राज्ये हुलि वेषस्य नामा पुलि कलि अस्ति | तुलु भाषे हुलि वेषस्य नाम: पिली वेष अस्ति|
हुलि वेष: नेत्राभ्यम् मधुरभक्ष्यं अस्ति | हुलि वेष: अधिकं कीर्तिमत् भवतु इति मम इच्छं अस्ति | हुलि वेष: कथमपि एक: दिने विश्वविख्यात: भवतु | हुलि वेष: विश्वविख्यात: भवतु पर्याप्त: सुन्दर: अस्ति | हुलि वेष: कर्नाटकस्य गर्व: अस्ति | यदि कश्चन दसरस्य समये कर्नाटकस्य प्रवास: कुर्वन् तदा स: हुलि वेष: ईक्षितुम् प्रयत्नं करोतु | एवमपि अस्ति हुलि वेष: रक्षित परिवर्द्ध च |
4kc47qa3qwjzf0fs9sm3n6jedyhc0vs
सदस्यः:2140767nikitha/प्रयोगपृष्ठम्
2
76886
470071
469679
2022-08-15T15:36:54Z
2140767nikitha
32980
wikitext
text/x-wiki
हरि ॐ मम नाम निकिथ अस्थि।अहं बालिका अस्मि अहं छात्र अस्मि।मम जन्मदिवसह जुल्य मास अस्थि।अहं कृस्थु इथि विध्यलयं पठामि।अहं (बी य सी ) बायोतेकुनलज पठामि।अहं संस्कृथं पठामि। मयं संस्कृथुं बहुरोचथे। मयं गायनं बहुरोचथे। अहं बेङ्गलुरु नगरे वसामि। मम गृहे चथ्वरहाम् जनहि संथि ।मम मथ्रुहुनम स्रिलक्ष्मि अस्थि। मम पिथुहु नाम स्रिहरि अस्थि। मम प्रिय मिथ्रुं नाम कुशी ,प्रेरणा ,करशन अस्थि। मम प्रिय मिथ्रुं नाम प्रेरणा अस्थि। मम प्रिय वर्नह हरिथह अस्थि।अहं व्य्ग्ननिकी बविथुं इछामि ।यत्र गृहस्य सर्वे सद्धस्य य मिलिथ्व वसन्थि परस्परम् समानुम् शीहन कुरुवन्थि स परिवार बवथि।मम परिवारे सपथ सधस्य संथि।वयं सर्वे परस्परुं सस्नेहुम् वसयह, वयं, प्रथह सेग्रं उत्है योगह पुरुमह ततः पस्चतः सर्वे निथ्यकराणि कृत्वा निज निज कार्यं प्रथि गथ्यन्थि मम पिय चिकत्सक माथ च अध्यापिका स्थह।मम पिथाम पिथ्महि च गृहे अव बवथह आहें कृस्थु विध्यलयं पतामि।मम प्रिय मिथ्रुं राम अस्थइ ।थस्य पिथ प्राध्यापकः अस्थि ।त्वं मथाच अध्यापिका अस्थि ।सह मया सह पतथि एह्वं मिलिथ्व विध्यलयं गच्यवह। रमेशह पतने निपुनह ।अनुसासन प्रियह सह साध सत्यं च वधथि सह कुशलह ।क्रिदिकह ,श्रेश्तह ,ग्यकह पतुहु ,वक्थाचस्थि रमेशह अस्थ्मकं कक्षयह नेस्थं अस्थि।
[[दीपावलिः|दीपावली]] इन्धुनं प्रमुक् उथ्साव अस्थि कर्स्थिक मस्यं।अमवसयं मनयोथि।रथो सवस्थ्र जन धीप प्रज्वलन् कुर्वन्थि अस्थ्फोत्कनहम् द्वानि कर्णो कमप्यथि।जन मिस्तनानि विब्रन्थि रथ्रो जन लक्ष्मी पूजन कुर्वन्थि। दीपावली इन्धुनं प्रमुक् उथ्साव अस्थि कर्स्थिक मस्यं।अमवसयं मनयोथि।रथो सवस्थ्र जन धीप प्रज्वलन् कुर्वन्थि अस्थ्फोत्कनहम् द्वानि कर्णो कमप्यथि।जन मिस्तनानि विब्रन्थि रथ्रो जन लक्ष्मी पूजन कुर्वन्थि।
मम वर्ष श्रुथवह बहु प्रॆथह रिथुषु थ्रितियह रिथुह वर्ष रिथुह भवति गृष्मनन्त्रं वर्ष रिथुह आ घछति।
वर्ष रिथुअ आधिक्त्य वृस्थि भवति।
आत यव अयं रिथुह वर्ष रिथुह खत्यथे।
वर्ष रिथुओ प्रायेन सर्वत्र वृस्थि भवति।आकाशमण्डलं निरन्तरं मेघाय आचन्गान तिष्टथि।कधचित जल्बिन्द्वह पतिन्ति।
मम खघ प्रॆतह मयूर मम प्रिय खग ।भरतस्य शब्ध खग मयूर वर्तेत।
यतेस्य काक प्रशिध ।मयूर वर्षकाले मेघान दृष्ट्वा नृत्यन्थि
मम कृधाह प्रॆथह यथिस्थाकन्धुकक्रिध एच्खर्त् प्रशिध कन्धुक्रिदह वर्तेत वर्तमन्समय् यसहा भारत दिषस्य रस्त्रियक्रिध वर्तेत।
मम प्रेय पुस्थाकं संस्क्रिथ बषयं अनेकं पुस्थाकं संथि पर थेषु सर्वेषु स्रिमतः बगवतः गीत मम प्रेय पुस्थाकं अस्थि श्री मतः बगवतः ।
गीथा श्री कृष्णश्य मुखर्विन्धतः उथ्पन ह धिव्यह एवुं अलोकिच्क वनि अस्थि ।
स्रिमतः बगवतः गीठस्य रचियथह महारिषि वेदः व्यसहा अस्थि। स्रिमतः बगवतः गीथा 701 सलोखा सथि गीथा संपूर्णं विश्वुं दिसथि पथ यतः कर्मधि येव थाव्यदेकरस्थे मवलेश कध चल।मम प्रियः मातृप्रेमाहा । अस्मिन माता इवपररा धैवतमस्ति । मातुहु स्थान ग्रहणठु कोपीना समर्थः ।सर्व थुथकृसता स्थानम माथुरेवा । साथु स्वर्ग धापी गरीयसी वर्तते । माथराधिका किमपि पद्यम नास्ति । वेदेषु पुराण ग्रन्धि अपि मतुहु महातम्य वर्णितं । पिथहु आचार्य धापी [[माता|माथा]] श्रेस्ता अस्थि । अतः सर्वप्राधामा अयमुपदेशः मातृ देवोभवा एतहि । पितदेवोभवा आचार्यदेवोभवा इत्यधिकः वुपदेशाना चढगाच्यांथी संथथि पालने माथि किम किम ना करोति । सा अनेकानि करने रात्रौ अपि जग्रनाम करोति स्वयं धुक्काम सहती किंतु पुत्राय सर्वं सुखम याच्याती माता अतिवा पुत्रवतसला अस्थि । सा ईवा बालकस्य प्राधमाः गुरुहु अपबावती विद्यालय गमनाथ प्राधमाः गुरुहु अपबावती विद्यालय गमनाथ प्रागेवासा बालकम स्नेहेना शिक्षयति । तथरा अयं संवादः लोकप्रियः अबवतीमम समीपे धनमास्थि किमास्थि तसधे नायकः वाध्हांती मम समीपे माता अस्थि । सवमातृ बक्तय मरहा जातः यथाथ काठी तुम यथ पुत्रः कुपुत्राः बावती यारंथु माता कदापि कुमते न बवंती यथा कुपुत्रोजयते क्वचिदपि कुमाता नाह बावती इथी मतुहु महाथर्यन सुरवधि का वर्थस्ते सु परम कल्याणी अस्थि ।
CIA 1 3rd semister
अयं विषयः मुख्यतया नेल्लोरे मत्स्यपालनसंस्कृतेः आधारेण अस्ति
भारते मत्स्यपालनस्य द्वितीयः बृहत्तमः योगदानकर्ता आन्ध्रप्रदेशराज्यः अस्ति । तटीय आन्ध्रप्रदेश के किसान जलीय कृषि के लिए जिम्मेदार असितः और पुलसा मछली गोदावरी नदी की विशेष मछलीअसितः ।एक मत्स्य पालन पद्धति जलीय कृषि का एक रूप असितः ,मत्स्यपालन का क्रियाअसितः मानवभोजनाय टङ्कयोः वा परिवेशे वा व्यावसायिकरूपेण मत्स्यपालनस्य विषये.जलसंवर्धनं जलकृषिः अपि कथ्यते यत् मत्स्यादिजलजीवानां कृषिसम्बद्धं भवति।जलीयकृषेः कृषिपक्षः उत्पादनं वर्धयितुं प्राकृतिकवृद्धिप्रक्रियायां हस्तक्षेपस्य पक्षान् अभिप्रेतवान्। संयुक्तराष्ट्रसङ्घस्य खाद्यकृषिसङ्गठनस्य अनुसारं जलकृषिः स्थलपशुकृषेः तुलने ३ गुणाधिकं शीघ्रं वर्धितः अस्ति । मत्स्यः मानवस्य उपभोगार्थं उच्चगुणवत्तायुक्तं प्रोटीनम् उपलभ्यते।एकः कृषकः प्रायः मत्स्यपालनं प्रस्तुतरूपेण एकीकृत्य अतिरिक्त-आयस्य निर्माणाय जलप्रबन्धने सुधारं कर्तुं शक्नोति कृषकः स्वयमेव मत्स्यजातीनां चयनं करोति यत् ते उत्थातुम् इच्छन्ति .वन्यजले मत्स्याः सर्वेषां कृते निःशुल्काः सन्ति तथा च नियमितग्रहणस्य व्यक्तिगतभागं अनिश्चितं कुर्वन्तु
१९९० तमे दशके भारते तटीयजलकृषिः सूर्योदयक्षेत्ररूपेण उद्भूतः । इति परिचितम् आसीत् निर्यातस्य विस्तारार्थं विदेशीयविनिमयस्य च परिवर्तनार्थं प्रतिज्ञापूर्णः क्षेत्रः। क्षेत्रम्अधिकं प्रतिज्ञां पूर्णं कृतवान् अस्ति, अधिकं च संगृहीतम् अस्ति। अस्मिन् पत्रे अस्य...
भारते सामान्यतया मत्स्यपालनस्य विशेषतया जलकृषेः भूमिका च विकासः च। वृद्धि, विकास के स्रोत, राष्ट्रीय सकल घरेलू उत्पाद में योगदान, ग्रामीण अर्थव्यवस्था पर प्रभाव, सामाजिक-आर्थिक प्रभाव, पिछड़ा सम्बन्धों की जनन, तथा तटीय के निर्यात वृद्ध जलकृषेः रचना, दिशा, प्रवेशः च इति दृष्ट्या समीक्षा भवति । पत्रम् देशे तटीयजलकृषेः विकासाय आशावादी टिप्पणीयां समाप्तं करोति उत्पादन एवं विपणन के लिए नीतिगत उपायों का सुव्यवस्थित करना।मत्स्यपालनं सर्वदा पारम्परिकं व्यवसायः आसीत् । शिल्पं गियरं च अधिकं वा स्थितम् अस्ति भारते मत्स्यपालनप्रौद्योगिक्यां तीव्रसुधारस्य अभावेऽपि न्यूनपारम्परिकम्। पारंपरिक दृष्टिकोण, सांस्कृतिक मूल्य एवं संस्थागत वित्त का अपर्याप्त प्रवेश हो चुकाअसितः मत्स्यजीविनां न्यूनोत्पादकतायां उत्तरदायी। अन्तर्देशीयमत्स्यपालनं जलकृषिः च कृतवान् अस्तिद्रुत प्रगति के देर से तथा में कुल मत्स्य उत्पादन के लगभग 50 प्रतिशत योगदान दे रहे हैं देश (कृष्णन इत्यादि, 2001). १९९१ तमे वर्षे भारतसर्वकारस्य नूतना आर्थिकनीतेः प्रवर्तनेन. भारतस्य अर्थव्यवस्थां उद्घाटितवान् तथा च भारतीयस्य निर्यातविपण्यस्य द्रुतविस्तारं सक्षमं कृतवान् अस्ति समुद्री भोजनम् । मत्स्यपालनम्ताज्जलस्य, खारे जलस्य च मत्स्यसंस्कृतिः समाविष्टा संस्कृतिमत्स्यपालनं मुख्यः स्रोतः अस्ति अन्तर्देशीयक्षेत्रे वृद्धेः । अन्तर्देशीयक्षेत्रे संस्कृतिमत्स्यपालनस्य भागः वर्धितः अस्ति
प्रचण्ड रूप से हाल के वर्षों के दौरान (सारणी 6)। १९८४-८५ तमे वर्षे ४३.३३ प्रतिशतात् वर्धमानः अभवत् १९८९-९० तमे वर्षे ७१.७२ प्रतिशतं ततः १९९४-९५ तमे वर्षे ८४.०७ प्रतिशतं यावत् अभवत् । संस्कृतिमत्स्यपालनस्य अन्तः, २. वर्धितोत्पादने प्रमुखं योगदानं ताज्जलजलसंवर्धनात् आसीत्, यत्...१९८४-८५ तमे वर्षे प्रायः ३० प्रतिशतात् १९९४-९५ तमे वर्षे प्रायः ६५ प्रतिशतं यावत् वर्धितम् । आन्ध्रप्रदेशराज्यं देशे तटीयजलकृष्याधीनक्षेत्रं सर्वाधिकं वर्तते । आन्ध्रप्रदेशस्य जिल्हेषु नेल्लोर-नगरे झींगा-अन्तर्गतं अधिकतमं क्षेत्रं वर्तते तथा च तस्य... राज्य के झींगा उत्पादन में योगदान 1998-99 में 5987 टन हो चुका है। अयं मण्डलः समुद्री जल सेवन प्रणाली, भूजल आधारित सहित संस्कृति प्रणाली के कई रूपों का उपयोग करता है संस्कृति प्रणाली एवं क्रीक जल प्रणाली। नेल्लोर् अर्ध-गहन-झींगानां कृते मार्गं कृतवान् देशे कृषिव्यवस्था तथा च स्कैम्पीप्रसारणे अग्रणी अस्ति देशे कृषिः । पाटिल एवं कृष्णन (1998a) ने एक अग्रणी अध्ययन किया आंध्र के नेल्लोर जिले में ग्रामीण विकास पर झींगा खेती के प्रभाव का मूल्यांकन करते हुए प्रदेशः । इस पत्र का एक महत्वपूर्ण भाग भारतीय कृषि अनुसंधान परिषद् - 2018 पर आधारित है। कृषि उत्पाद (ICAR-AP) सेस कोष प्रायोजित परियोजना, “एक आर्थिक मूल्यांकन का भारते खारे जलीयकृषिप्रणाल्याः, (१९९८-२००१) सीआईबीए, चेन्नई तथा एनसीएपी, २. नई दिल्ली। लेखकाः वित्तपोषणार्थं आईसीएआर-संस्थायाः धन्यवादं वदन्ति तथा च डॉ. के.गोपाकुमारस्य, उप महानिदेशक (मत्स्यपालन), आईसीएआर, नई दिल्ली को पाठ्यक्रम के दौरान प्रोत्साहन हेतु अस्य कार्यस्य ।
67gqt7vzhk5kmg333gc5eoitul8r8gw
सदस्यः:2110174aditya/प्रयोगपृष्ठम्
2
76977
470066
467380
2022-08-15T14:04:23Z
2110174aditya
32965
अरबीभाषा सम्प्रति मिस्रदेशस्य राजभाषा अस्ति । इदं ७ शताब्द्यां मिस्रदेशे आगतं,[२] तथा च एषा राज्यस्य औपचारिकः आधिकारिकभाषा च अस्ति या सर्वकारेण वृत्तपत्रेषु च प्रयुक्ता भवति । इदानीं मिस्रदेशस्य अरबीभाषा अथवा मस्री इति जनानां राजभाषाभाषिता अस्ति । अरबीभाषायाः अनेकविविधतासु मिस्रभाषायाः चलच्चित्रस्य, मिस्रभाषायाः माध्यमानां च सम्पूर्णे अरबीभाषिजगति महता प्रभावस्य कारणतः मिस्रभाषायाः बोली सर्वाधिकं प्रचलिता, सर्वाधिकं च अवगम्यते अद्यत्वे बहवः विदेशीयाः छात्राः सम्पूर्णे मिस्रस्य गीतेषु चलच्चित्रेष
wikitext
text/x-wiki
अरबीभाषा सम्प्रति मिस्रदेशस्य राजभाषा अस्ति । इदं ७ शताब्द्यां मिस्रदेशे आगतं,[२] तथा च एषा राज्यस्य औपचारिकः आधिकारिकभाषा च अस्ति या सर्वकारेण वृत्तपत्रेषु च प्रयुक्ता भवति । इदानीं मिस्रदेशस्य अरबीभाषा अथवा मस्री इति जनानां राजभाषाभाषिता अस्ति । अरबीभाषायाः अनेकविविधतासु मिस्रभाषायाः चलच्चित्रस्य, मिस्रभाषायाः माध्यमानां च सम्पूर्णे अरबीभाषिजगति महता प्रभावस्य कारणतः मिस्रभाषायाः बोली सर्वाधिकं प्रचलिता, सर्वाधिकं च अवगम्यते अद्यत्वे बहवः विदेशीयाः छात्राः सम्पूर्णे मिस्रस्य गीतेषु चलच्चित्रेषु च तत् शिक्षितुं प्रवृत्ताः सन्ति, तथा च सामान्यतया सामान्यजनेन एषा बोली सुलभतमासु द्रुततमासु च शिक्षितुं एकः इति लेबलं भवति, मुख्यतया सुलभस्रोतानां (चलच्चित्रेषु, श्रृङ्खलेषु, टीवी-प्रदर्शनेषु च) विशालमात्रायाः कारणात् , books, etc.) अरबीभाषिणां जगतः हृदये मिस्रस्य स्थितिः संस्कृतिस्य केन्द्रं कृतवती अस्ति तथा च तस्याः व्यापकभाषायाः प्रायः सर्वासु समीपस्थभाषासु महान् प्रभावः अभवत्, अस्ति अफ्रो-एशियाईभाषापरिवारस्य मध्ये पृथक् शाखा निर्मितवती मिस्रभाषा प्रथमलिखितभाषासु अन्यतमः आसीत्, स्मारकेषु पपीरसपत्रेषु च संरक्षितेभ्यः चित्रलिपिशिलालेखेभ्यः प्रसिद्धा अस्ति। कोप्टिकभाषा, मिस्रभाषायाः अद्यतनतमः चरणः यः मुख्यतया ग्रीकवर्णमालायां सप्तभिः डेमोटिकाक्षरैः सह लिखितः अस्ति, अद्यत्वे काप्टिकरूढिवादी चर्चस्य लिटर्जिकलभाषा अस्ति
ग्रीकभाषायाः "कोइने" बोली हेलेनिस्टिक-अलेक्जेण्ड्रिया-देशे महत्त्वपूर्णा आसीत्, तस्याः संस्कृतिः दर्शने विज्ञाने च प्रयुक्ता आसीत्, अनन्तरं अरबी-विद्वद्भिः तस्याः अध्ययनं कृतम्
नील-उपत्यकायाः उपरि, दक्षिणे मिस्र-देशे, कोम् ओम्बो-नगरस्य परितः, अस्वान्-नगरस्य दक्षिणदिशि च नूबिया-भाषाभाषिणः प्रायः ३,००,००० जनाः सन्ति; मुख्यतः नौबी, परन्तु केनुजी-डोन्गोला भी। सिवा ओएसिस इत्यत्र सिवीभाषा अपि अस्ति या प्रायः २०,००० वक्तारः वदन्ति । अन्येषु अल्पसंख्याकेषु अलेक्जेण्ड्रिया-कैरो-देशयोः प्रायः द्विसहस्रं ग्रीकभाषिणः अपि च प्रायः ५,००० आर्मेनियाभाषिणः सन्ति
0fogyid0dpbwcb94s860i9nxqk4m3t1
सदस्यः:2110283shreyaprasads/प्रयोगपृष्ठम्
2
76986
470072
468301
2022-08-15T16:42:07Z
2110283shreyaprasads
32956
wikitext
text/x-wiki
==== मम नाम श्रेया प्रसाद | अहम् मे प्राथमिक ज्ञानं दि ईस्त्वे-स्ट शालं अपटन् | मम पितुः नाम सथ्य प्रसाद: अस्ति | मम मातुः नाम सपना अस्ति | मम भ्रतुः नाम रुषिल् अस्ति | ====
==== मम मातृभाषा तेलगु अस्ति | अहं [[श्रीनगरमण्डलम्|श्री नगरे]] दशम वर्षे वसामि | मम जन्मतिथि पौस ( ढिसम्बर्) ०२ - २००२ अस्ति | अस्माकं देशस्य नाम भारत देशः | अहम् विद्यालयम् गच्छामि। ====
==== अहं पुस्तक मध्ये संस्कृतं पाठयामि। अहं मे सेकेण्डरी ज्ञानं पि.इ.यस. महाविद्यालये अपटन् | मम जीवने प्रतम संसृत गुरुः नाम प्रतिमा अस्ति | आचात्रेसमिपे अहं नियमपूर्व संस्कृत भाषा अपटम् | ====
==== अहं उन्नत शिक्षणम् क्रेसट विश्वविद्यालये पठामि | अहं क्रेसट विश्वविद्यालये ग्रोप्रति पठामि | मम प्रिय मित्राः नाम लावण्य, [[अर्जुनवृक्षः|अर्जुनः]], अनगा , भूमिका , सुनिता , गोविन्दः पवित्रा च | ====
==== मम मित्रो मम कक्षायां पठामि | मम एकः अत्यन्त प्रिय मित्रा भूमिका | आवां आदर्श छत्रा सन्ति | ====
==== अहं एक सपाद काल पर्यन्तं प्रतिदिनं योग करिष्यामि | अहं प्रतिदिनं मम पितुः सह सार्ध विहारं गछामि | मम गृहे एकः बृहत् [[तरुः|वृक्षः]] अस्ति | तस्य उभयतः फलस्य पुष्पस्य च पाबपः अस्ति | ====
==== अहं तुश्णीम् स्तले अधिक पठम् पठामि | अहं मम मातुः सह प्रतिदिनं प्रातः काले भोजनं कार्यं समये सहायं करिष्यामि | ====
[[सञ्चिका:Sadhguru_Jaggi_Vasudev_(04).jpg|लघुचित्रम्|140x140अणवः|Sadhguru Jaggi Vasudev (04)]]
==== अहं मतापितरेण सह उथम कार्यं करिष्यामि | ====
==== मम गृहस्य देवथ: नरशिम्हः अस्ति | मम आदर्श पुरुषः मम पितः | ====
==== मम अत्यन्थ प्रिय स्तलं जय्पुरः | [[जयपुरम्|जयपुरं]] भारतस्य राजस्थान प्रान्तस्य राजधानी अस्ति । अयं गुलाबीनगर नाम प्रसिदः अस्ति | ====
==== मह्यं घृतस्य नवनीतसय च कद्यः अत्यन्त प्रियं अस्ति | मम [[योगः|योग]]<nowiki/>ब्यसानन्तरं सपाद कला पर्यन्तं स्तन्यं पिभामि | अनन्तरं सर्वस्य मनः प्रथ्यं भवन्थि | ====
==== मह्यं भहु [[जेनन|जने]] सह संवादः कर्थुं अति प्रियं | ====
==== मह्यं अद्य संस्रुथ लेकनीम् बहु प्रियं | ====
==== अहं [[बेङ्गळूरुग्रामान्तरलोकसभाक्षेत्रम्|बेङ्गलुरु]] नगरे वसथिस्मा | मम मित्रम्अहं च एकस्मिन्न गरविभागे वसावः | अहं क्रेसट विश्वविद्यालये युक्त्ये नूनं मयि भहूनि परिवर्थनां ध्र्ष्टुं | मह्यं उपलब्द्व मित्र इदानीम् मम समीपे न अस्थि स्म | ====
==== वयं सेर्वेब्यः अस्माकं नाम मे सम्पाधनेब्यः करिष्यामि | अहं सेर्वे के नाम संपाधानं करिष्यामि एकस्मिन् मित्रं लब्यथे | अहं के कार्यं करिष्यामि तस्य उपरि जनाः मम समीपे आगमिष्यामि | अहं सर्वेब्यः मतापिथारो प्रमुकं गोव्रवं पूजाकर्म च सर्वेब्यः गन्तव्यं | वयं सर्वे मतापिथारो अस्माब्यं दैवः | मह्यं तस्य मोल्यं इदानीं जानातिस्मा | ====
==== अहं एकः जीवन चरित्रं अपठः च अहं जीवनस्य मोव्लं उपलब्धिः स्म | मे अती मधुरस्य आकर्शनियः च जीवन चरित्रं [[जग्गी वासुदेव|सद्गुरु]] वर्नितवत | अहं तस्य चित्रमुद्रिक अथीव धृष्यामि | ते मम विश्वासनियं धबामि स्म | ====
==== तेषाम् गिरि ते कलहरनम् कार्यं मनस्त्सितिः चे विषये मे रोचते | तेषाम् मे आयसं विना जीनं करथु पठथि स्म | ====
[[सञ्चिका:Vuss_Vilanculos_QUOTES_14_11_21.jpg|लघुचित्रम्|Vuss Vilanculos QUOTES 14 11 21|227x227अणवः]]
[[सञ्चिका:Bangalore_Rural_district_Map_by_Hoblis.jpg|लघुचित्रम्|Bangalore Rural district Map by Hoblis]]
[[सञ्चिका:Jaggi_Vasudev_(2).jpg|लघुचित्रम्|Jaggi Vasudev (2)]]
==== - श्रेया प्रसाद. एस ====
===== क्रेसट विश्वविद्यालये =====
= अरब् सम्कृतिः =
अन्यदेशेषु जनानां जीवनं कथं भवति इत्यस्य अध्ययनं सर्वदा आकर्षयकरम् |
अनेकाः हिन्दु महाग्रन्थः - वेद्धः, माहाभारताः, रामायणः, पुराणः, च संस्कृतभषयां जनिथः | एवमेव अनेकाः अरेबियन् पदाः संस्कृतभषयां निवृत्तः| अरबसंस्कृतिः आतिथ्यस्य, उदारतायाः च कृते प्रसिद्धा अस्ति | पारम्परिक अरब वेष अभया इयि | अरबैः सह व्यापारं कर्तुं आरभ्यतुं पूर्वं सम्मानं विश्वासं च निर्मातुं महत्त्वपूर्णम् |
==== ''अरब्'' ''संस्कृति परम्परा च'' :- ====
सामान्ये , अरेबियन् संस्कृतिः ''अरब् , इस्लामिक्'' ''संस्कृति'' नाम्ना आहूतः | वस्तुतः ''अरब् धर्मशास्त्र, नीतिशास्त्र, रेखान्तर , भाषाविज्ञान'' च पूर्वभाग प्रबावः इति आहूतः | अत्र कुटुम्बय प्रतम पामुक्यम् गुरुत्वम् च, अन्यविशये द्वितीयः| अत्र कुटुम्ब विपाराः अति प्रबलः, अनेक कार्यक्रमाः कुटुम्ब बन्धितः| अत्र कुतुम्बय के उथम् तत् अवलौक्य निर्णय स्विक्रीयताम् | आरोग्यविद्या अरब् संस्कृतस्य अतीव महत्वपूर्णं पाठः | अन्यत् जनाः पाद दर्शितुम् अवमानपूर्व कार्यमितिः विचारितः | यतः पादः सरीरस्य अतिकीळ भागः इति विचारितः | अरब् समाजे अनेक एतादृशय गुणाः क्षान्ति , श्रद्धा ,गौरव ,उदारता ,आत्माभिमानिता ,गर्व ,प्रतीकार च प्रथम मान्यताः | अरब् सम्कृतिः इतिहासः च इत्युक्यः | ताः स्वकीय ''भाषाविज्ञान ''सन्ति | अन्येषां अधिकांशभाषाणां विपरीतम् अरबीभाषा लिपिरूपेण लिख्यते | एतेन अरबीवर्णमाला विशिष्टवक्रस्वरूपस्य कारणेन विश्वस्य दृग्गततया रोचकलिखितभाषासु अन्यतमा इति कारणम् । अरबीभाषा सेमिटिकभाषापरिवारस्य बृहत्तमः सदस्यः अस्ति, यस्मिन् हिब्रू, अरामी इत्यादीनां भाषाः अपि सन्ति ।
==== मूलभूत अरब् सम्कृत तत्वः :- ====
धर्मः संस्कृतिस्य अभिन्नः भागः अस्ति चेदपि संस्कृतिस्य परिभाषापक्षः सर्वदा न भवति | ताः जीवनस्य मोलय्म् प्रतम प्रामुक्यम् तयौः अन्यथा पश्चिम समाजः | अरब् निवासिन्याः सामाजिक जीवनः स्वार्थसाधकता | अनुरागः एकस्य आधारभूत-आवश्यकता साधनम् च अधिकम् अस्ति | अतः साकल्ये साम्कृतिः इति नाम्ना | अतः ताः यथाव्युत्पत्ति अनुसृतः | सौद् परम्परा अरब् परम्परा च अतः तन्मूल | विस्तार कुटुम्ब प्रमुक्यथम् अध्दिकम् बवति अपेक्षया स्ववृद्धैः सह अधिकं आत्मीयतां प्राप्नुवन्ति, संवेदनशीलाः च भवन्ति | ताः पवित्र मासः रमबान् मासः हज् मासः च इति धर्मभाणक उक्तवान् | पारम्परिक अरब वेष अभया इयि | अरबसंस्कृतेः परिभाषकः पक्षः उत्तर-अफ्रिका-दक्षिणपश्चिम-एशिया-देशयोः भौगोलिकक्षेत्रेभ्यः भाषा अरबी-सामान्यपरम्पराः च अस्ति | मूलभूतमूल्यानां निर्वाहः समूहसदस्यानां प्राधान्यव्यवहारगुणानां अनुरूपतायाः उपरि सापेक्षमिदम् भवति |
==== अरब् सम्सृतस्य करनीय नकरनीय च :- ====
सौब् जनाः न्यक् अभिवादक भवति च | सऊदी-समकक्षेण सह कस्यचित् विषयस्य विषये चर्चां कर्तुं पूर्वं सम्बन्धस्य निर्माणे लघु-लघु-वार्तालापेषु च किञ्चित् समयं व्यतीतव्यम् | पुरुषस्य भार्यायाः विषये वा व्यक्तिगतविषयेषु वा न पृच्छितुं श्रेयस्करम्, यावत् ते प्रथमं भवतः कृते न उद्घाटयन्ति |देशः सम्प्रति सांस्कृतिकसामाजिकसंक्रमणस्य अवस्थायां वर्तते, अधिकांशः सऊदीदेशिनः | तदा तस्य प्रशंसाम् कर्तुं शक्नुवन्ति यदा विदेशिनः तान् प्रगतिशीलजनाः इति स्वीकुर्वन्ति। जनानां धार्मिकप्रत्ययानां सम्मानं कुर्वन्तु तथा च जनाः प्रार्थनायाः, उपवासस्य, आहारविकल्पस्य च धार्मिकसंस्कारं कर्तुं इति आवासं कुर्वन्तु । सऊदी प्रायः तेषां साहाय्यं कर्तुं स्वमार्गात् बहिः गच्छन्ति येषां सह तेषां सत्सम्बन्धः अस्ति यदि तत् तेषां सामर्थ्यान्तर्गतं भवति।
सऊदीराजनीत्यां वा राजपरिवारस्य नेतृत्वे वा स्वमतं साझां कर्तुं जनान् धक्कायितुं परिहरन्तु | इस्लाम धर्म या सऊदी सांस्कृतिक चोदयति का आलोचना न करें। महिलाधिकारसम्बद्धानां विषयाणां उल्लेखं कर्तुं, अथवा सऊदी-महिलायाः स्वतन्त्रतायाः वा सुखस्य वा विषये कल्पनाः आकर्षितुं परिहरन्तु |
राष्ट्रियदिवसः भाषणैः, स्वागतैः, विद्यालयसम्बद्धैः क्रियाकलापैः च आचर्यते परन्तु प्रायः धूमधामस्य, समारोहस्य च अभावः भवति । इस्लामधर्मः न केवलं नूतनः धर्मः अपितु नूतनः जीवनपद्धतिम् आनयत् यस्मिन् कानूनी-राजनैतिक-अवधारणासु व्यवहारेषु च नवीनताः, सार्वभौमिकता च नूतना परिचयः अन्तर्भवति स्म |
==== दैनिक जीवन भोजन :- ====
पारम्परिकं मुख्याहारं खजूरः आसीत्; , दुग्धं, घृतम्, रोटिका , कदली,अनेकानि च | वृद्धाः जनाः पूर्वभोजनं सरलं पर्याप्तं इति स्मर्यन्ते, तत् अपव्ययम् अकुर्वन् |
===== श्रेया प्रसाद् . एस् =====
==== क्राइस्ट विश्वविद्यालय ====
2110283
k4x70mtcvq3l461xo5icjvya4qo1tyi
470073
470072
2022-08-15T16:43:33Z
2110283shreyaprasads
32956
wikitext
text/x-wiki
==== मम नाम श्रेया प्रसाद | अहम् मे प्राथमिक ज्ञानं दि ईस्त्वे-स्ट शालं अपटन् | मम पितुः नाम सथ्य प्रसाद: अस्ति | मम मातुः नाम सपना अस्ति | मम भ्रतुः नाम रुषिल् अस्ति | ====
==== मम मातृभाषा तेलगु अस्ति | अहं [[श्रीनगरमण्डलम्|श्री नगरे]] दशम वर्षे वसामि | मम जन्मतिथि पौस ( ढिसम्बर्) ०२ - २००२ अस्ति | अस्माकं देशस्य नाम भारत देशः | अहम् विद्यालयम् गच्छामि। ====
==== अहं पुस्तक मध्ये संस्कृतं पाठयामि। अहं मे सेकेण्डरी ज्ञानं पि.इ.यस. महाविद्यालये अपटन् | मम जीवने प्रतम संसृत गुरुः नाम प्रतिमा अस्ति | आचात्रेसमिपे अहं नियमपूर्व संस्कृत भाषा अपटम् | ====
==== अहं उन्नत शिक्षणम् क्रेसट विश्वविद्यालये पठामि | अहं क्रेसट विश्वविद्यालये ग्रोप्रति पठामि | मम प्रिय मित्राः नाम लावण्य, [[अर्जुनवृक्षः|अर्जुनः]], अनगा , भूमिका , सुनिता , गोविन्दः पवित्रा च | ====
==== मम मित्रो मम कक्षायां पठामि | मम एकः अत्यन्त प्रिय मित्रा भूमिका | आवां आदर्श छत्रा सन्ति | ====
==== अहं एक सपाद काल पर्यन्तं प्रतिदिनं योग करिष्यामि | अहं प्रतिदिनं मम पितुः सह सार्ध विहारं गछामि | मम गृहे एकः बृहत् [[तरुः|वृक्षः]] अस्ति | तस्य उभयतः फलस्य पुष्पस्य च पाबपः अस्ति | ====
==== अहं तुश्णीम् स्तले अधिक पठम् पठामि | अहं मम मातुः सह प्रतिदिनं प्रातः काले भोजनं कार्यं समये सहायं करिष्यामि | ====
[[सञ्चिका:Sadhguru_Jaggi_Vasudev_(04).jpg|लघुचित्रम्|140x140अणवः|Sadhguru Jaggi Vasudev (04)]]
==== अहं मतापितरेण सह उथम कार्यं करिष्यामि | ====
==== मम गृहस्य देवथ: नरशिम्हः अस्ति | मम आदर्श पुरुषः मम पितः | ====
==== मम अत्यन्थ प्रिय स्तलं जय्पुरः | [[जयपुरम्|जयपुरं]] भारतस्य राजस्थान प्रान्तस्य राजधानी अस्ति । अयं गुलाबीनगर नाम प्रसिदः अस्ति | ====
==== मह्यं घृतस्य नवनीतसय च कद्यः अत्यन्त प्रियं अस्ति | मम [[योगः|योग]]<nowiki/>ब्यसानन्तरं सपाद कला पर्यन्तं स्तन्यं पिभामि | अनन्तरं सर्वस्य मनः प्रथ्यं भवन्थि | ====
==== मह्यं भहु [[जेनन|जने]] सह संवादः कर्थुं अति प्रियं | ====
==== मह्यं अद्य संस्रुथ लेकनीम् बहु प्रियं | ====
==== अहं [[बेङ्गळूरुग्रामान्तरलोकसभाक्षेत्रम्|बेङ्गलुरु]] नगरे वसथिस्मा | मम मित्रम्अहं च एकस्मिन्न गरविभागे वसावः | अहं क्रेसट विश्वविद्यालये युक्त्ये नूनं मयि भहूनि परिवर्थनां ध्र्ष्टुं | मह्यं उपलब्द्व मित्र इदानीम् मम समीपे न अस्थि स्म | ====
==== वयं सेर्वेब्यः अस्माकं नाम मे सम्पाधनेब्यः करिष्यामि | अहं सेर्वे के नाम संपाधानं करिष्यामि एकस्मिन् मित्रं लब्यथे | अहं के कार्यं करिष्यामि तस्य उपरि जनाः मम समीपे आगमिष्यामि | अहं सर्वेब्यः मतापिथारो प्रमुकं गोव्रवं पूजाकर्म च सर्वेब्यः गन्तव्यं | वयं सर्वे मतापिथारो अस्माब्यं दैवः | मह्यं तस्य मोल्यं इदानीं जानातिस्मा | ====
==== अहं एकः जीवन चरित्रं अपठः च अहं जीवनस्य मोव्लं उपलब्धिः स्म | मे अती मधुरस्य आकर्शनियः च जीवन चरित्रं [[जग्गी वासुदेव|सद्गुरु]] वर्नितवत | अहं तस्य चित्रमुद्रिक अथीव धृष्यामि | ते मम विश्वासनियं धबामि स्म | ====
==== तेषाम् गिरि ते कलहरनम् कार्यं मनस्त्सितिः चे विषये मे रोचते | तेषाम् मे आयसं विना जीनं करथु पठथि स्म | ====
[[सञ्चिका:Vuss_Vilanculos_QUOTES_14_11_21.jpg|लघुचित्रम्|Vuss Vilanculos QUOTES 14 11 21|227x227अणवः]]
[[सञ्चिका:Bangalore_Rural_district_Map_by_Hoblis.jpg|लघुचित्रम्|Bangalore Rural district Map by Hoblis]]
[[सञ्चिका:Jaggi_Vasudev_(2).jpg|लघुचित्रम्|Jaggi Vasudev (2)]]
==== - श्रेया प्रसाद. एस ====
===== क्रेसट विश्वविद्यालये =====
.
..
..
..
..
..
.
= अरब् सम्कृतिः =
अन्यदेशेषु जनानां जीवनं कथं भवति इत्यस्य अध्ययनं सर्वदा आकर्षयकरम् |
अनेकाः हिन्दु महाग्रन्थः - वेद्धः, माहाभारताः, रामायणः, पुराणः, च संस्कृतभषयां जनिथः | एवमेव अनेकाः अरेबियन् पदाः संस्कृतभषयां निवृत्तः| अरबसंस्कृतिः आतिथ्यस्य, उदारतायाः च कृते प्रसिद्धा अस्ति | पारम्परिक अरब वेष अभया इयि | अरबैः सह व्यापारं कर्तुं आरभ्यतुं पूर्वं सम्मानं विश्वासं च निर्मातुं महत्त्वपूर्णम् |
==== ''अरब्'' ''संस्कृति परम्परा च'' :- ====
सामान्ये , अरेबियन् संस्कृतिः ''अरब् , इस्लामिक्'' ''संस्कृति'' नाम्ना आहूतः | वस्तुतः ''अरब् धर्मशास्त्र, नीतिशास्त्र, रेखान्तर , भाषाविज्ञान'' च पूर्वभाग प्रबावः इति आहूतः | अत्र कुटुम्बय प्रतम पामुक्यम् गुरुत्वम् च, अन्यविशये द्वितीयः| अत्र कुटुम्ब विपाराः अति प्रबलः, अनेक कार्यक्रमाः कुटुम्ब बन्धितः| अत्र कुतुम्बय के उथम् तत् अवलौक्य निर्णय स्विक्रीयताम् | आरोग्यविद्या अरब् संस्कृतस्य अतीव महत्वपूर्णं पाठः | अन्यत् जनाः पाद दर्शितुम् अवमानपूर्व कार्यमितिः विचारितः | यतः पादः सरीरस्य अतिकीळ भागः इति विचारितः | अरब् समाजे अनेक एतादृशय गुणाः क्षान्ति , श्रद्धा ,गौरव ,उदारता ,आत्माभिमानिता ,गर्व ,प्रतीकार च प्रथम मान्यताः | अरब् सम्कृतिः इतिहासः च इत्युक्यः | ताः स्वकीय ''भाषाविज्ञान ''सन्ति | अन्येषां अधिकांशभाषाणां विपरीतम् अरबीभाषा लिपिरूपेण लिख्यते | एतेन अरबीवर्णमाला विशिष्टवक्रस्वरूपस्य कारणेन विश्वस्य दृग्गततया रोचकलिखितभाषासु अन्यतमा इति कारणम् । अरबीभाषा सेमिटिकभाषापरिवारस्य बृहत्तमः सदस्यः अस्ति, यस्मिन् हिब्रू, अरामी इत्यादीनां भाषाः अपि सन्ति ।
==== मूलभूत अरब् सम्कृत तत्वः :- ====
धर्मः संस्कृतिस्य अभिन्नः भागः अस्ति चेदपि संस्कृतिस्य परिभाषापक्षः सर्वदा न भवति | ताः जीवनस्य मोलय्म् प्रतम प्रामुक्यम् तयौः अन्यथा पश्चिम समाजः | अरब् निवासिन्याः सामाजिक जीवनः स्वार्थसाधकता | अनुरागः एकस्य आधारभूत-आवश्यकता साधनम् च अधिकम् अस्ति | अतः साकल्ये साम्कृतिः इति नाम्ना | अतः ताः यथाव्युत्पत्ति अनुसृतः | सौद् परम्परा अरब् परम्परा च अतः तन्मूल | विस्तार कुटुम्ब प्रमुक्यथम् अध्दिकम् बवति अपेक्षया स्ववृद्धैः सह अधिकं आत्मीयतां प्राप्नुवन्ति, संवेदनशीलाः च भवन्ति | ताः पवित्र मासः रमबान् मासः हज् मासः च इति धर्मभाणक उक्तवान् | पारम्परिक अरब वेष अभया इयि | अरबसंस्कृतेः परिभाषकः पक्षः उत्तर-अफ्रिका-दक्षिणपश्चिम-एशिया-देशयोः भौगोलिकक्षेत्रेभ्यः भाषा अरबी-सामान्यपरम्पराः च अस्ति | मूलभूतमूल्यानां निर्वाहः समूहसदस्यानां प्राधान्यव्यवहारगुणानां अनुरूपतायाः उपरि सापेक्षमिदम् भवति |
==== अरब् सम्सृतस्य करनीय नकरनीय च :- ====
सौब् जनाः न्यक् अभिवादक भवति च | सऊदी-समकक्षेण सह कस्यचित् विषयस्य विषये चर्चां कर्तुं पूर्वं सम्बन्धस्य निर्माणे लघु-लघु-वार्तालापेषु च किञ्चित् समयं व्यतीतव्यम् | पुरुषस्य भार्यायाः विषये वा व्यक्तिगतविषयेषु वा न पृच्छितुं श्रेयस्करम्, यावत् ते प्रथमं भवतः कृते न उद्घाटयन्ति |देशः सम्प्रति सांस्कृतिकसामाजिकसंक्रमणस्य अवस्थायां वर्तते, अधिकांशः सऊदीदेशिनः | तदा तस्य प्रशंसाम् कर्तुं शक्नुवन्ति यदा विदेशिनः तान् प्रगतिशीलजनाः इति स्वीकुर्वन्ति। जनानां धार्मिकप्रत्ययानां सम्मानं कुर्वन्तु तथा च जनाः प्रार्थनायाः, उपवासस्य, आहारविकल्पस्य च धार्मिकसंस्कारं कर्तुं इति आवासं कुर्वन्तु । सऊदी प्रायः तेषां साहाय्यं कर्तुं स्वमार्गात् बहिः गच्छन्ति येषां सह तेषां सत्सम्बन्धः अस्ति यदि तत् तेषां सामर्थ्यान्तर्गतं भवति।
सऊदीराजनीत्यां वा राजपरिवारस्य नेतृत्वे वा स्वमतं साझां कर्तुं जनान् धक्कायितुं परिहरन्तु | इस्लाम धर्म या सऊदी सांस्कृतिक चोदयति का आलोचना न करें। महिलाधिकारसम्बद्धानां विषयाणां उल्लेखं कर्तुं, अथवा सऊदी-महिलायाः स्वतन्त्रतायाः वा सुखस्य वा विषये कल्पनाः आकर्षितुं परिहरन्तु |
राष्ट्रियदिवसः भाषणैः, स्वागतैः, विद्यालयसम्बद्धैः क्रियाकलापैः च आचर्यते परन्तु प्रायः धूमधामस्य, समारोहस्य च अभावः भवति । इस्लामधर्मः न केवलं नूतनः धर्मः अपितु नूतनः जीवनपद्धतिम् आनयत् यस्मिन् कानूनी-राजनैतिक-अवधारणासु व्यवहारेषु च नवीनताः, सार्वभौमिकता च नूतना परिचयः अन्तर्भवति स्म |
==== दैनिक जीवन भोजन :- ====
पारम्परिकं मुख्याहारं खजूरः आसीत्; , दुग्धं, घृतम्, रोटिका , कदली,अनेकानि च | वृद्धाः जनाः पूर्वभोजनं सरलं पर्याप्तं इति स्मर्यन्ते, तत् अपव्ययम् अकुर्वन् |
===== श्रेया प्रसाद् . एस् =====
==== क्राइस्ट विश्वविद्यालय ====
2110283
3lzf0mp3r0ogiqwtoi8pqdxi6r7hna0
सदस्यः:2110482harshavardhandp
2
77002
470081
467496
2022-08-15T17:39:53Z
49.206.9.218
पुर्तगाली साहित्यं सामान्यतया पुर्तगालीभाषायां विशेषतया पुर्तगालस्य नागरिकैः लिखितं साहित्यम् अस्ति; पुर्तगाल-ब्राजील-अङ्गोला-मोजाम्बिक्-देशेषु निवसतां जनानां, अन्येषु पुर्तगालीभाषिषु देशेषु च लिखितस्य साहित्यस्य अपि संदर्भं दातुं शक्नोति । पुर्तगालीसाहित्यस्य प्रारम्भिकं उदाहरणं मध्ययुगीन-गैलिशियन्-पुर्तगाली-काव्यस्य परम्परा अस्ति, या मूलतः गैलिसिया-देशे उत्तर-पुर्तगाल-देशे च विकसिता आसीत् ।सप्तदशशताब्दी पुर्तगाले बरोक्-भाषायाः प्रवर्तनेन चिह्निता आसीत् तथा च सामान्यतया साहित्यिकक्षयस्य शताब्दी
wikitext
text/x-wiki
मम नाम हर्षवर्धन दि पि अस्ति। मम पितुः नाम श्रीमान पन्दुरन्गैः दि अस्ति। मम मातुः नाम श्रीमती चन्द्रकल यन् अस्ति। अहम् नगरे बन्गलोरे वसामि। मम जन्मस्थालः बन्गलोरे अस्ति अहम्। छात्रःअस्मि। मम विद्यालयस्य नाम च्रिस्त उनिवेर्सित्य अस्ति। मम जन्मतिथि १/७/२००३ अस्ति। अस्माकं देशस्य नाम इन्दिअ अस्ति। आहें दि कक्षायां पठामि I आहें १८ वर्षस्य अस्ति । अहम् एकः/एका छात्रः/छात्रा अस्मि। अहं पाठशालां गच्छामि । अहम कक्षायां पठामि। अहं पाठशालायां विविधविषयान् पठामि। मम प्रियः विषयः संस्कृतम् अस्ति। अहं क्रीडाङ्गणे नित्यं क्रीडामि। वोल्लेय्बल्ल् क्रीडा मह्यम् अतीव रोचते। मह्यं क्रीडा बहु रोचते
लक्ष्यं
अहं उचधिक्षनस्थ विदेशं गन्तुं इच्छामि। प्रथमं लक्ष्यम् तु बहव्यः विद्योपाधयः प्राप्तव्याः मया।तदनु अहं शासनप्राप्ताहिक अवश्य भवेषम् इति मम लक्ष्यम् आबालम् अस्ति। तथैव गया स्वकीपेका अक्षपटलोद्योगसंस्था निर्मातव्या इति इच्छा विद्यते। अहं अग्रतः अपि चिस्तविश्वविद्यालये बहूनि प्रमनपत्राणि स्वीकर्तुं इच्छामि|मम बहु प्रियं मम पिता अस्ति। मम शक्ति मम कुटुम्बम् अस्ति। मम प्रियः अल्लु अर्जुन।अहम् एक आदर्श छात्र: अस्ति | वेदाः, रामायणम्, महाभारतम्, पुराणानि इत्यादी अस्माकं प्राचीनग्रन्थाः सन्ति | अस्माकं देशे विविधाः भाषाः, विविधाः वेशाः विविधाः धर्माः च | तथापि अस्माकम् एका एव राष्ट्रीयता | वयं सर्वे भारतीयाः| मम प्रियः मम भारत देश|
[[File:2110482 harshavardhandp.jpg|thumb|cia 3]]
https://commons.wikimedia.org/wiki/File:2110482_harshavardhandp.jpg
----पुर्तगाली साहित्यं सामान्यतया पुर्तगालीभाषायां विशेषतया पुर्तगालस्य नागरिकैः लिखितं साहित्यम् अस्ति; पुर्तगाल-ब्राजील-अङ्गोला-मोजाम्बिक्-देशेषु निवसतां जनानां, अन्येषु पुर्तगालीभाषिषु देशेषु च लिखितस्य साहित्यस्य अपि संदर्भं दातुं शक्नोति । पुर्तगालीसाहित्यस्य प्रारम्भिकं उदाहरणं मध्ययुगीन-गैलिशियन्-पुर्तगाली-काव्यस्य परम्परा अस्ति, या मूलतः गैलिसिया-देशे उत्तर-पुर्तगाल-देशे च विकसिता आसीत् ।सप्तदशशताब्दी पुर्तगाले बरोक्-भाषायाः प्रवर्तनेन चिह्निता आसीत् तथा च सामान्यतया साहित्यिकक्षयस्य शताब्दी इति मन्यते, यद्यपि फादर एण्टोनियो विएरा इत्यादीनां लेखकानां अस्तित्वं, राजा जॉन् प्रथमः अनुसरणस्य पुस्तकं लिखितवान्, तस्य पुत्राः, राजा दुआर्टे तथा पीटरः, कोइम्ब्रा-नगरस्य ड्यूकः, नैतिकग्रन्थान् रचितवान्, एकः अनामिकः लेखकः च आकर्षक-भोलापनेन वीरस्य नुनो आल्वारेस्-इत्यस्य कथां कथितवान् परेरा इन द क्रॉनिका दो कोन्डेस्टावेल। वृत्तलेखकानां पङ्क्तिः या पुर्तगालीसाहित्यस्य गर्वेषु अन्यतमः अस्ति, सा फर्नाओ लोपेस् इत्यनेन आरब्धा, यः राजानां पेड्रो प्रथमस्य, फर्नाण्डो प्रथमस्य, जॉन प्रथमस्य च शासनकालस्य वृत्तान्तान् संकलितवान् । फेरेरा डी वास्कोन्सेलोस् "यूफ्रोसिना" इत्यस्मिन् प्रथमं गद्यनाटकं निर्मितवान् आसीत्, परन्तु सा तथा एन्टोनियो फेरेरा इत्येतयोः हास्यं कृत्रिमं मृतजन्मं च निर्माणं भवति, यद्यपि उत्तरस्य त्रासदी, "इनेस् डी कास्त्रो", यदि नाटकीयरूपेण दुर्बलं भवति, तर्हि सोफोक्लेसस्य किञ्चित् अस्ति आत्मा एवं श्लोक का स्वरूप।साहित्ये एकः नूतनः युगः १३८३-१३८५ तमस्य वर्षस्य क्रान्तिः अस्ति । राजा जॉन प्रथमः अनुसरणस्य पुस्तकं लिखितवान्, तस्य पुत्राः राजा दुआर्ते तथा पीटरः, ड्यूक आफ् कोइम्ब्रा, नैतिकग्रन्थान् रचितवान्, एकः अनामिकः लेखकः च आकर्षकभोगेन वीरस्य नुनो अल्वारेस् परेरा इत्यस्य कथां क्रॉनिका दो कोन्डेस्टावेल् इत्यस्मिन् कथितवान् वृत्तलेखकानां पङ्क्तिः या पुर्तगालीसाहित्यस्य गर्वेषु अन्यतमः अस्ति, सा फर्नाओ लोपेस् इत्यनेन आरब्धा, यः राजानां पेड्रो प्रथमस्य, फर्नाण्डो प्रथमस्य, जॉन् प्रथमस्य च शासनकालस्य वृत्तान्तान् संकलितवान् सः सटीककथनस्य अनुरागं विशेषप्रतिभायाः सह संयोजितवान् वर्णनात्मकलेखनं चित्रं च, तेन सह नूतनः युगः प्रभातम्। तस्य पश्चात् ये नाटककाराः आगतवन्तः तेषां न श्रेष्ठप्रतिभाः न च दरबारस्य संरक्षणम् आसीत् तथा च तेषां संस्कृतिहीनतायाः कारणात् शास्त्रीयविद्यालयेन, तेषां स्थूलतायाः कारणात् इन्क्विजिशनेन च आक्रमणं कृत्वा ते देशमेलासु, उत्सवेषु च निम्नवर्गस्य मनोरञ्जनं कर्तुं न्यूनीकृताः आसन् |सा डी मिराण्डा नाटकस्य सुधारणाय अपि प्रयत्नम् अकरोत्, इटालियन-माडल-रूपेण स्वं आकारं दत्त्वा "एस्ट्रान्गेरोस्" इति लिखितवान् । जॉर्ज फेरेरा डी वास्कोन्सेलोस् "यूफ्रोसिना" इत्यस्मिन् प्रथमं गद्यनाटकं निर्मितवान् आसीत्, परन्तु सा तथा एन्टोनियो फेरेरा इत्येतयोः हास्यं कृत्रिमं मृतजन्मं च निर्माणं भवति, यद्यपि उत्तरस्य त्रासदी, "इनेस् डी कास्त्रो", यदि नाटकीयरूपेण दुर्बलं भवति, तर्हि सोफोक्लेसस्य किञ्चित् अस्ति आत्मा एवं श्लोक का स्वरूप।अष्टादशशताब्द्याः प्रथमार्धस्य साहित्ये स्नेहः निरन्तरं चिह्नितः आसीत्, परन्तु परिवर्तनस्य संकेताः क्रमेण प्रादुर्भूताः, रोमान्टिक-आन्दोलनम् इति प्रसिद्धे तस्मिन् सम्पूर्णे साहित्यिकसुधारे च समाप्ताः प्रचलित निरंकुशतायाः पलायनार्थं विदेशेषु पलायिताः विशिष्टाः जनाः प्रोत्साहनेन, उदाहरणेन च बौद्धिकप्रगतेः कृते बहु किमपि कृतवन्तः ।एतेषु सर्वाधिकं महत्त्वपूर्णं आर्केडिया उलिसिपोनेन्स् इति ग्रन्थः आसीत् यः कविना क्रूज् ई सिल्वा इत्यनेन १७५६ तमे वर्षे स्थापितः आसीत्--"वाक्पटुतायाः काव्यस्य च उत्तमं उदाहरणस्य विद्यालयस्य निर्माणार्थं"-तस्मिन् तत्कालीनस्य सर्वाधिकविचारितलेखकाः अपि समाविष्टाः आसन् पेड्रो कोरेया गार्साओ इत्यनेन "कैन्टाटा डी डिडो" इति शास्त्रीयरत्नम्, अनेके उत्तमाः सॉनेट्, ओड्स्, पत्राणि च रचिताः । क्विटा इत्यस्य बुकोलिक-पद्ये बर्नार्डिन् रिबेरो इत्यस्य कोमलता सरलता च अस्ति, यदा तु नकली-वीर-काव्ये "हिसोप" इत्यस्मिन् क्रूज् ई सिल्वा वास्तविक-हास्येन चर्च-ईर्ष्या, स्थानीय-प्रकारं, प्रचलित-गैलोमेनिया च व्यङ्ग्यं करोति आन्तरिकविवादैः १७७४ तमे वर्षे आर्केडिया-सङ्घस्य विघटनं जातम्, परन्तु तया रसस्य मानकानि उन्नयित्वा नूतनानि काव्यरूपाणि प्रवर्तयित्वा उत्तमसेवा कृता आसीत् दुर्भाग्यवशं तस्य अनुयायिनः प्राचीनशास्त्रीयग्रन्थानां क्विन्हेन्टिस्टानां च अनुकरणेन सन्तुष्टुं अतियोग्याः आसन् तथा च ते भावस्य वा वर्णस्य वा विना शीतलं, तर्कयुक्तं अभिव्यक्तिशैलीं स्वीकृतवन्तः। तेषां समग्रदृष्टिकोणः कष्टप्रदः शैक्षणिकः आसीत् ।आर्केडियनस्य बहवः उत्तरदिनस्य मेसेनास् इत्यस्य कोण्डे डी एरिसेरा इत्यस्य उदाहरणं अनुसृत्य फ्रान्स्देशे प्राप्तस्य छद्मशास्त्रीयवादस्य राष्ट्रियीकरणाय प्रयतन्ते स्म १७९० तमे वर्षे "न्यू आर्केडिया" इति संस्था अस्तित्वं प्राप्तवती, बोकागे-नगरे एकः पुरुषः आसीत् यः अन्येषु परिस्थितिषु महान् कविः भवितुम् अर्हति स्म ।
eyxjwyeyo1ezvf5kf28hjtp7079yv8x
सदस्यसम्भाषणम्:2110683 Sanjitha V
3
77033
470092
464464
2022-08-16T01:12:33Z
2110683 Sanjitha V
34212
wikitext
text/x-wiki
संस्कृत भाषा विश्वस्य सर्वासु भाषासु प्राचीनतम भाषा अस्ति।संस्कृता भाषा परिशुद्धा व्याकरण सम्बंधिदोषादिरहिता संस्कृत भाषेति निगघते।संस्कृतभाषैव भारतस्य प्राणभुताभाषा अस्ति राष्ट्रस्य ऐक्य च साधयति भाषा अस्ति।संस्कृतभाषा जिवनस्य सर्वसंस्कारेषु संस्कृतस्य प्रयोग: भवति।सर्वासामेताषा भाषाणाम इय जननी।संस्कृतभाषा सर्वे जानाम आर्याणां सुलभा शोभना गरिमामयी च संस्कृत भाषा वाणी अस्ति।वेदाः, रामायणः, महाभारतः, भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि।इयं भाषायाः महत्वं विदेशराज्येष्वपि प्रसिध्दं।संस्कृतभाषायाः संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं।संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति।सम्यक् परिष्कृतं शुद्धमर्थाद् दोषरहितं व्याकरणेन संस्कारितं वा यत्तदेव संस्कृतम्। एवञ्च सम्-उपसर्गपूर्वकात् कृधातोर्निष्पन्नोSयं शब्द संस्कृतभाषेति नाम्रा सम्बोध्यते। सैव देवभाषा गीर्वाणवाणी, देववाणी, अमरवाणी, गीर्वागित्यादिभिर्नामभिः कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी, भारतीयसंस्कृतेः प्राणस्वरूपा, भारतीयधर्मदर्शनादिकानां प्रसारिका, सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्यते।अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति, समस्तमपि वैदिक साहित्यं रामायणं महाभारतं पुराणानि दर्शनग्रन्थाः स्मृतिग्रन्थाः काव्यानि नाटकानि गद्य-नीति-आख्यानग्रन्थाश्च अस्यामेव भाषायां लिखिताः प्राप्यन्ते। गणितं, ज्योतिषं, काव्यशास्त्रमायुर्वेदः, अर्थशास्त्रं राजनीतिशास्त्रं छन्दःशास्त्रं ज्ञान-विज्ञानं तत्वजातमस्यामेव संस्कृतभाषायां समुपलभ्यते। अनेन संस्कृतभाषायाः विपुलं गौरवं स्वमेव सिध्यति।संस्कृतम् जगतः अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतम् भारतस्य जगत: च भाषासु प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति।संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी।संस्कृतमेव हि भारतम्। यदि वयं प्राचीन भारतमर्वाचीनं वापि भारतं ज्ञातुमिच्छामः तह नास्ति संस्कृतसमोऽन्य उपायः। भारतीयजनस्य अद्यापि यत् चिन्तनं तस्य मूलं प्राचीनसंस्कृतवाङ्मये दृश्यते। यदि च तत् चिन्तनं वयं नूतनविज्ञानाभिमुख कर्तुमिच्छामस्तह तस्य मूलं पृष्ठभूमि च अविज्ञाय विच्छिन्नरूपेण कतु न शक्नुमः। यदि वयमिच्छामो यत् भारतीयजनः परिवर्तनम् आत्मसात् कुर्यात् तदा तेन परिवर्तनेन आत्मरूपेण संस्कृतिमयेन संस्कृतमयेन च भाव्यम्।।संस्कृतस्य शब्दाः सर्वासु भारतीयभाषासु कासुचित् वैदेशिकभाषासु च प्रयुज्यन्ते। अतः यदि वयं भारतीयजनानामेकीभावं, तेषां भाषागतम् अभेदं सौमनस्यं च इच्छामः तदा संस्कृतज्ञानेनैव तत सम्भाव्यते। संस्कृतं सर्वाः-भारतीयभाषाः सर्वं जनमानसं च एकसूत्रेण संयोजयति। प्राचीनभारतीयेतिहासस्य भूगोलस्य च समीचीनं चित्रं संस्कृताध्ययनं विना असम्भवम्।
ejhcwl0evar8m5qghsnm0od1duaejqb
सदस्यः:2110683 Sanjitha V/प्रयोगपृष्ठम्
2
77035
470089
467468
2022-08-15T20:26:26Z
2110683 Sanjitha V
34212
(प्रवर्तमानम्)
wikitext
text/x-wiki
संस्कृतम् जगतः अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृत भाषा विश्वस्य सर्वासु भाषासु प्राचीनतम भाषा अस्ति।संस्कृता भाषा परिशुद्धा व्याकरण सम्बंधिदोषादिरहिता संस्कृत भाषेति निगघते।संस्कृतभाषैव भारतस्य प्राणभुताभाषा अस्ति राष्ट्रस्य ऐक्य च साधयति भाषा अस्ति।संस्कृतभाषा जिवनस्य सर्वसंस्कारेषु संस्कृतस्य प्रयोग: भवति।सर्वासामेताषा भाषाणाम इय जननी।संस्कृतभाषा सर्वे जानाम आर्याणां सुलभा शोभना गरिमामयी च संस्कृत भाषा वाणी अस्ति।वेदाः, रामायणः, महाभारतः, भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि।इयं भाषायाः महत्वं विदेशराज्येष्वपि प्रसिध्दं।संस्कृतभाषायाः संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं।संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति। सम्यक् परिष्कृतं शुद्धमर्थाद् दोषरहितं व्याकरणेन संस्कारितं वा यत्तदेव संस्कृतम्। एवञ्च सम्-उपसर्गपूर्वकात् कृधातोर्निष्पन्नोSयं शब्द संस्कृतभाषेति नाम्रा सम्बोध्यते। सैव देवभाषा गीर्वाणवाणी, देववाणी, अमरवाणी, गीर्वागित्यादिभिर्नामभिः कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी, भारतीयसंस्कृतेः प्राणस्वरूपा, भारतीयधर्मदर्शनादिकानां प्रसारिका, सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्यते।
अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति, समस्तमपि वैदिक साहित्यं रामायणं महाभारतं पुराणानि दर्शनग्रन्थाः स्मृतिग्रन्थाः काव्यानि नाटकानि गद्य-नीति-आख्यानग्रन्थाश्च अस्यामेव भाषायां लिखिताः प्राप्यन्ते। गणितं, ज्योतिषं, काव्यशास्त्रमायुर्वेदः, अर्थशास्त्रं राजनीतिशास्त्रं छन्दःशास्त्रं ज्ञान-विज्ञानं तत्वजातमस्यामेव संस्कृतभाषायां समुपलभ्यते। अनेन संस्कृतभाषायाः विपुलं गौरवं स्वमेव सिध्यति।संस्कृतम् जगतः अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतम् भारतस्य जगत: च भाषासु प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति। संस्कृतमेव हि भारतम्। यदि वयं प्राचीन भारतमर्वाचीनं वापि भारतं ज्ञातुमिच्छामः तह नास्ति संस्कृतसमोऽन्य उपायः। भारतीयजनस्य अद्यापि यत् चिन्तनं तस्य मूलं प्राचीनसंस्कृतवाङ्मये दृश्यते। यदि च तत् चिन्तनं वयं नूतनविज्ञानाभिमुख कर्तुमिच्छामस्तह तस्य मूलं पृष्ठभूमि च अविज्ञाय विच्छिन्नरूपेण कतु न शक्नुमः। यदि वयमिच्छामो यत् भारतीयजनः परिवर्तनम् आत्मसात् कुर्यात् तदा तेन परिवर्तनेन आत्मरूपेण संस्कृतिमयेन संस्कृतमयेन च भाव्यम्।।
संस्कृतस्य शब्दाः सर्वासु भारतीयभाषासु कासुचित् वैदेशिकभाषासु च प्रयुज्यन्ते। अतः यदि वयं भारतीयजनानामेकीभावं, तेषां भाषागतम् अभेदं सौमनस्यं च इच्छामः तदा संस्कृतज्ञानेनैव तत सम्भाव्यते। संस्कृतं सर्वाः-भारतीयभाषाः सर्वं जनमानसं च एकसूत्रेण संयोजयति। प्राचीनभारतीयेतिहासस्य भूगोलस्य च समीचीनं चित्रं संस्कृताध्ययनं विना असम्भवम्।संस्कृतसाहित्यम् अति समृद्धं विविधज्ञानमयं च वर्तते। अत्र वैदिकं ज्ञानमुपलभ्यते, यस्य क्वचिदपि साम्यं नास्ति। महाभारतं तु विश्वकोशरूपमस्ति। रामायणशिक्षाः दिशि दिशि प्रचरिताः। उपनिषद्भिर्वैदेशिकैरपि विद्वद्भिः शान्तिः प्राप्ता। कालिदासादीनां काव्यानाम् उत्कर्षस्य तु कथैव का।चरकसुश्रतयोरायुर्वेदः, भारद्वाजस्य विमानशास्त्रम्, कणादस्य परमाणुविज्ञानम्, गौतमस्य तर्कविद्या, शुल्बसूत्राणां ज्यामितिविज्ञानम्, आर्यभटस्य खगोलशास्त्रम् इत्येवमादीनि अनेकानि विज्ञानानि शास्त्राणि च संस्कृतभाषोपनिबद्धान्येव। अद्यापि राजनीतिविषये शासनतन्त्रविषये च कौटिल्यस्य अर्थशास्त्रं मनुस्मृतिश्च मार्गप्रदर्शके स्तः।
वयं भारतीयाः। अस्माभिः स्वकीयं गौरवमयं वाङ्मयमधीत्यैव तदाधारे भविष्यनिर्माणं कर्तव्यं, तदैवात्मोत्कर्षः सम्भाव्यते। स च उत्कर्षः आत्माधिष्ठितो हृदयग्राही वास्तविकोन्नतिकारी भविष्यति। यानि राष्ट्राणि स्वगौरवं न विस्मरन्ति तान्येव सफलतायाश्चरमोत्कर्ष प्राप्नुवन्ति
aqivm2i1rt08j55nd7175abmvs1lc3d
470090
470089
2022-08-15T20:30:09Z
2110683 Sanjitha V
34212
पृष्ठं रिक्तीकृतम्
wikitext
text/x-wiki
phoiac9h4m842xq45sp7s6u21eteeq1
सदस्यः:2110682 Shreshta.R/प्रयोगपृष्ठम्
2
77036
470087
468300
2022-08-15T18:40:30Z
2110682 Shreshta.R
32942
wikitext
text/x-wiki
मैसूरु राजप्रासाद:
मैसूरु राजप्रासाद अथवा मैसूरु महाराज राजप्रासाद निविष्ट अन्तः मैसूरु नगरः| मैसूरु राजप्रासाद: बहु प्रसिद्धम् स्थलं अस्ति| मैसूरु राजप्रासाद: बहु अभिसृतः जनः स्थलः अस्ति| मैसूरु राजप्रासाद: विश्वविख्यातं अस्ति| दक्षिणभारते अन्यानां प्रसादनं अपेक्षया मैसूरु-प्रासाद एवे विशाल:|इति मैसूरु राजप्रासाद: वदेयर महाराज निवासं स्थलं अस्ति| कन्नड एति मैसूरु अरमने आहूतवती| राजप्रासाद: अस्माभिः गहनौ अन्तः १८९७| तद्दिनं विवाहार्थम् जयलक्षंमनि,ज्येष्ठ पुत्री चमरज वदियर राजप्रासाद: अभवत् परिप्लुष्टम् अस्ति| तदनन्तरम् पुनः समन्वित १९१२| ४२ लख् निर्मितं अस्ति| उपस्थित राजप्रासाद: समन्वित इनडो-सरचेनिक रतिः| इति हिन्दु, मुस्लिम राजपुत् च गोथिक स्थापत्यशास्त्रम् रीति अस्ति| इति त्रिभूम ग्रावन् व्यूहम् सह श्वेतशैलमय शिला च १४५ पा. पझ्चतार उदर्क चित्ताकर्षन् मूर्त्त्तिकला देवता गजलक्ष्मी अस्ति| इति देवता संपत्ति,विभूति,भाग्य,च प्रचुरताम् सह तस्या गजं स्तः|इति राजप्रासाद: परिसृष्ट विशालम् उद्यान स्तः| इति सुनियुक्त विख्यातं बृतिश वास्तुवित्, हेन्र्य् इर्विन| इति राजप्रासाद: निधिः गृहम् अस्ति| इदानीम् रूपान्तरित रचयति सघ्ग्रहालय अस्ति| मैसूरु महाराजः राजप्रासाद:,इदं आसनम् वदियर महाराज मैसूरु अस्ति|मैसूरु राजप्रासाद: चित्रकर्मं, आभूषणानि, पार्थिव वेशभूषा च अन्य वस्तुः सन्ति|भूतलः प्रकटीकृतः चित्रकर्मः, वेशभूषाः, तुर्यः, क्रीडनकानिः च प्र भूत चित्राकृतिः सन्ति| अग्रिमः उपरितन स्तरः सघ्ग्रह लघुः आयधानिः अस्ति| इति राजप्रासाद: चारुः छदः,घनं रजत द्वारं, शुचि श्वेतशैलमय स्तरं च ष्पर्धिन्ः दुर्बर सभागृहः अस्ति| पुरतः अम्ब विलासः राजप्रासादः एकः महान अलिन्दः अस्ति| राजकुलः एकः चित्राकृति सघ्क्रमणिकाः अस्ति| इति अतीव ऐतिहासिकः सघ्ग्रहालयः अस्ति| बहु दर्शकः आगतः मैसूरु राजप्रासाद: सन्ति| त्रिभुमं निर्माणः सझ्चिन्तितः सुभगं अन्तः चतुरश्रः अट्टकः सन्ति| इति पारमेष्ठ्यः सिंहासन: कृताह्वान इव चिन्नाद सिंहासन: अथवा रत्न सिंहासन अस्ति| इति पारमेष्ठ्यः सिंहासन: रचितः कलासृष्ठिः सह सुवर्ण शरवः अस्ति|इति पारमेष्ठ्यः सिंहासन: संसूचितः धसेर्र उत्सवः सन्ति| सर्वे म्य्सुरु महारजाः योजितः एतद् पारमेष्ठ्यः सिंहासन:|तः राजा रवि वेर्मा चित्रकर्म अस्ति|तः नारायणि , लक्ष्मी च देवता (शक्ति) चित्रकर्म अस्ति| मैसूरु राजप्रासाद: ८ हिन्दु देवालयाः अस्ति|अति वर्षिष्ठ महालयः समन्वित १४ शताब्दः|यदुवीर कृष्णदत्त चमरज वदियर २७ शासितृ अस्ति| यदुवीर कृष्णदत्त चमरज वदियर मुख्य व्यक्तिः अस्ति| जय चमरजेन्द्र वदियर प्रथमः महारजाः अस्ति| कृष्ण राज वदियर IV द्वितीय महारजाः अस्ति| पर्यटकः दर्शकः नमन आगामि-दुर्गापूजायाम् अस्ति| पर्यटकः दर्शकः दुषेर उत्सव सन्ति|मैसूरु दुषेर उत्सव १० दिवस: अस्ति| बहु गायकाः आचरति कुर्मः| दशम दिवसः विजय दशमी यशस्या|
gz7mozz2bs76ccm09utt70nd4cl1l5w
सदस्यसम्भाषणम्:2140472lingutla
3
77050
470075
464499
2022-08-15T17:17:10Z
2140472lingutla
34219
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=2140472lingutla}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०९:३५, ३१ जनवरी २०२२ (UTC)
शर्लक होम्स्
शर्लक होम्स् इति ब्रिटिश लेखकः आर्थर् कोनन् डोयल् इत्यनेन निर्मितं काल्पनिकं पात्रम् अस्ति ।शर्लकहोम्स् इत्यस्य चरित्रं डोयलस्य चिकित्साविद्यालये मार्गदर्शकः थोमस बेल् इत्यस्मात् प्रेरितम् आसीत् ।शर्लकः स्वयमेव परामर्शदातृजासूसः इति कथयति तथा च उच्चकठिनतायाः प्रकरणानाम् समाधानं करोति यत् नियमितपुलिसः त्यक्तवान्। सः अवलोकन,कटौती, न्यायशास्त्रं तथा तार्किकतर्कशास्त्रेषु प्रवीणतायाः कृते प्रसिद्धः अस्ति।शर्लकहोम्स् इत्यस्य ५६ कथाः सन्ति, येषु ५४ कथाः तस्य मित्रेण डॉक्टर् जॉन् वाट्सन् इत्यनेन कथिताः सन्ति I शेषद्वयं होम्स् इत्यनेन स्वयमेव कथितम्।तथा च शर्लकहोम्स् इत्यस्य चत्वारि उपन्यासानि सन्ति Iते सन्ति : अ स्तुद्य इन स्चार्लेत , थे सिग्न ओफ़् ओउ, र्थे होउन्द् ओफ़् थे बस्केर्विल्ले ,थे वल्लेय् ओफ़् फ़ेअर् च I
तस्य प्रथमं दर्शनं A study of Scarlet इति ग्रन्थे अस्ति. डॉक्टर् वाट्सन् ब्रिटिशस्य सेनाविभागस्य निवृत्तः पुरुषः अस्ति।युद्धे चोटं प्राप्य सः योग्यः आसीत् इति कारणेन सः सेनायाः बहिः आसीत्। सः सेनापेन्शनेन जीवनयापनं कुर्वन् आसीत्, अतः स्वस्य न्यूनवित्तीयस्थित्याः कारणात् सः सस्तो गृहं अन्वेषयति स्म ।एकस्मिन् दिने सः स्वस्य पुरातनमित्रं मिलति ते च सम्भाषणं कुर्वन्ति ततः सः कथयति यत् सः गृहं अन्वेषयति।तस्य मित्रं तस्मै फ्लैटशेयरार्थं गन्तुं सूचयति, तस्मै च वदति यत् रसायनप्रयोगशालायां अन्यः व्यक्तिः अपि तथैव निवासस्थानं अन्वेषयति स्म ।
तौ द्वौ अपि प्रयोगशालां गत्वा तत्र शर्लकहोम्स् इत्यस्य अन्वेषणं कुर्वन्ति, यस्मिन् क्षणे शर्लकः वाटसनं पश्यति तस्मिन् क्षणे सः निष्कर्षं यच्छति यत् वाट्सन् अफगानिस्ताने युद्धात् अस्ति। एतेन तस्य अवलोकन-अवक्षेप-क्षमता सिद्धा भवति । ते निर्णयं कुर्वन्ति यत् ते परदिने गन्तव्यं तत् फ्लैटं द्रष्टुं यत् 221B Baker Street (यत् Sherlock प्रशंसकानां मध्ये प्रसि द्धम् अस्ति)।तेभ्यः सपाटं तस्य मूल्यं रोचते अतः ते सपाटसहचराः भवन्ति।
शर्लकहोम्स् डॉ. वाटसनस्य साहाय्येन अनेके प्रकरणानाम् समाधानं कृतवान् तस्मै डॉ.वाट्सनस्य कम्पनी रोचते यतोहि सः स्वस्य जिज्ञासां धारयितुं शक्नोति, सः दृढः स्वभावं प्राप्तवान्, अन्वेषणस्य चिकित्सापक्षेषु च सहायतां करोति। प्रारम्भे, द्वयोः उपन्यासयोः, शर्लकः वाटसनः च निवासस्थानं साझां कुर्वन्ति ततः अनन्तरं वाटसनः होम्स्-क्लायन्-मध्ये एकस्याः मैरी-मोर्स्टन्-इत्यनेन सह विवाहं करोति ।होम्स् इत्यस्य अपि मादकद्रव्याणां सेवनस्य आदतिः अस्ति सः तान् सेवते यदा प्रकरणाः न सन्ति तथा च सः दैनन्दिनजीवनस्य नीरसः भवति।एकदा सः वदति यत् तस्य मस्तिष्कं स्थगिततायाः विरुद्धं विद्रोहं करोति तदा तस्य समुचितवातावरणे स्थापयितुं जटिलस्य क्रिप्टोग्रामस्य अथवा कठिनविश्लेषणस्य आवश्यकता वर्तते, तदा सः कोकेन इत्यादिकं कृत्रिम-उत्तेजकं वितरितुं शक्नोति।वाट्सन् अस्मिन् विषये अतीव चिन्तितः आसीत् तथा च सः तस्मै सल्लाहं दत्तवान् तथा च किञ्चित् प्रयत्नेन स्वस्य औषधस्य सेवनं न्यूनीकर्तुं समर्थः अभवत्, यथा सः The adventure of Missing of Three-Quarter इत्यस्मिन् उल्लेखं करोति।
तस्य दीर्घकालं यावत् २३(१८८१-१९०४) वर्षीयस्य कार्यक्षेत्रे एतावन्तः प्रतिद्वन्द्विनः आसन् ।परन्तु एकः प्रबलतमः बुद्धिः आसीत् सः प्रोफेसरः जेम्स् मोरियारिटी आसीत्।अन्तिमसमस्यायां होम्स् कथयति यत् सः सर्वदा अन्वेषितप्रकरणानाम् मध्ये अधिकां शक्तिं प्रतीयते स्म यस्याः विषये सः प्राध्यापकः मोरियारिटी इति ज्ञातवान् परन्तु जूरी-मण्डले तर्कयितुं प्रमाणानां अभावः आसीत् I अन्तिमसमस्यायां सः वदति यत् तस्य समीपे प्रमाणम् अस्ति तथा च यदि सः अधिकदिनानि जीवितुं शक्नोति तर्हि सः महान् खलनायकं ग्रहीतुं शक्नोति।परन्तु सः द एडवेञ्चर् आफ् द एम्प्टी हाउस् इत्यस्मिन् ३ वर्षाणां अनन्तरं पुनः आगत्य कथयति यत् सः पलायितः अस्ति तथा च जेम्स् मोरियारिटी इत्यस्य सहचरानाम् अन्वेषणं कृत्वा गृहीतवान् अस्ति।वस्तुतः डोयलः होम्स् इत्यस्य वधं कृतवान् यत् सः अन्यानि कृतीनि एकाग्रं कर्तुं शक्नोति, परन्तु पाठकानां प्रतिक्रिया एतावता महती आसीत् यत् तस्य जासूसः जीवितः आनेतुं तया सह निरन्तरं कर्तुं च अभवत् Iबहवः जनाः शर्लकहोम्स् इति वास्तविकं पात्रम् इति चिन्तयन्ति स्म तथा च ते २२१ बी बेकर स्ट्रीट् इत्यस्मै लिखितवन्तः यत् ते स्वप्रकरणानाम् समाधानं करोतु इति ।
शर्लक होम्स् एकः पालिम्पसेस्ट् अस्ति सः एकः पात्रः अस्ति यः विकसितः भवति तथा च शताब्दयोः कृते भिन्न-भिन्न-पीढीनां जनानां द्वारा अभिनीतः अस्ति। प्रत्येकं पीढीयाः स्वपीढीयाः अपराधानां समाधानं कृत्वा शर्लकहोम्स् इत्यस्य स्वस्य संस्करणं भविष्यति।
अन्ते, स्वस्य दीर्घकालीनवृत्तेः अनन्तरं सः ससेक्स-नगरे एकं विला-गृहं गृहीत्वा प्रकृतेः शान्त-जीवनस्य आनन्दं लभते एतत् सः The adventure of Lions Mane इत्यस्मिन् उल्लेखं करोति, तस्य कथनयोः कथायोः एकः अन्यः एकः The adventure of Blanched Soldier इतिI
0dmrz04zh0vzhhzd5yprnbncdtfr01t
470076
470075
2022-08-15T17:17:58Z
2140472lingutla
34219
"{{Template:Welcome|realName=|name=2140472lingutla}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०९:३५, ३१..." इत्यनेन सह आधेस्य विनिमयः कृतः ।
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=2140472lingutla}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०९:३५, ३१ जनवरी २०२२ (UTC)
c36ohp58z5w7s7ljz92c8d6mv0kx4xq
सदस्यः:2130282kritiaggarwal/प्रयोगपृष्ठम्
2
77052
470078
470052
2022-08-15T17:30:07Z
2130282kritiaggarwal
32988
wikitext
text/x-wiki
[[[[File:Kriti Selfie.jpg|thumb|Kriti Selfie]]|लघुचित्रम्]]
https://commons.wikimedia.org/wiki/File:Kriti_Selfie.jpg
अहम् कृतिः अग्रवाल, एका छात्रा, एका लेखिका, एका यू ट्यूबरा च अस्मि । अहम् कस्यचित् अपि सहायतया सर्वदा अग्रसरा भवामि। मम जन्म द्वाविंशति: शततमे वर्षे अगस्ट् मासस्य नवविंशतिः तारिकायाम् अभवत् । मम नाम्नः अर्थः रचयिता पावनः च अस्ति। द्वादश कक्षापर्यन्तम् अहम् डी ए वी पब्लिक: विद्यालयः अमृतसरे शिक्षाम् अलभत। अधुना अहम् बैगलोर नगरस्य करिस्ट विश्वविद्यालय सी इ पी इति पाठ्यक्रमस्य छात्रा अस्मि। अहम् सप्त वर्षाणि यावत् संस्कृत भाषायाः अध्ययनम् अकरवम् । अस्याम् भाषायाम् मम विशेष रुचिः अस्ति।
मम पितुः नाम विनय अग्रवाल: अस्ति । सः एकः व्यवसायिकः अस्ति । मम मातुः च नाम श्रीमती शिखा अग्रवालः अस्ति । सा तु एका गृहिणी अस्ति परम् सा सर्वदा अध्ययने मम मम भ्रातुः च सहायता करोति। मम भ्रातुः नाम नमन: अग्रवालः अस्ति । स: तु अष्टम्याम् कक्षायाम् पठति तस्य आयुः च पञ्चदश वर्षाणि अस्ति । तस्य रुचिः पाकशालायां विभिन्न - विभिन्न पकवानानाम् निर्माणे अस्ति। मम कुटुम्बः पितामहेन पितामह्या च सह अमृतसरनगरे वसति । मम ननिहालः च जालन्धर नगरे अस्ति। पञ्जाब वासिन: भवितुम् मम व्यक्तित्वं अति जीवन्तः अस्ति । अहम् एका कल्पनाशीला बालिका अस्मि । मया एकेन विज्ञान फंतासी उपन्योसेन एकया च अनुकूलित कविता विशेषज्ञया लिखिता । अहम स्वदृढ़ विश्वासिन आत्मविश्वासस्य च सहापतया कोऽपि कार्य कर्तुम् सक्षमा अस्मि । सामाजिक - रूपेण अहम् अधिक: सक्रिय: न अस्मि ।
मम रूचि : नृत्ये, गायने, लेखने चित्रकलायाम् च अस्ति । अहम् निज व्यक्तित्वं स्विहयामि । जीवने भवितुम विभिन्नै: अनुभवै: अहम् किञ्चित् शिक्षितम् प्रयत्नशीला अस्मि । अहम् एका सुखी, स्वतन्त्रतया पूरितम जीवनम् जीवनाय समर्पित : अस्मि। जीवनस्य पूर्णम् आनन्दम् ग्रहणम् सर्वकालिक : मम लक्ष्य : अस्ति । जीवने अहम् बहूनि वस्तूनि प्राप्यत् बहव लक्ष्याः च प्राप्यर्थम् अहम् अग्रसरा अस्मि ।
References - https://learnsanskritlanguage.com/quick-course/self-introduction/
https://www.shabdkosh.com/dictionary/english-sanskrit/introduction/introduction-meaning-in-sanskrit
"पंजाबीभाषाया: महत्त्वम्"
पंजाबी भाषा इण्डो आर्थन भाषा अस्ति। या मूलरूपेण पाकिस्तानः भारत: देशस्य च लोकै: उद्यते। पंजाबी भाषायां ११३ प्रयुतम् मूलवक्ताः सन्ति। २०१७ जनगणनाया ८०.५ मूलवक्ताभिः सह पंजाबी भाषा पाकिस्तान देशस्य लोकप्रिया भाषा अस्ति। २०१७ जनगणनायाः ३११ मूलवक्ताभिः सह भारतदेशस्य एकादशी लोकप्रिया भाषा अस्ति। पंजाबी भाषा न केवले भारते अपितु कनाडा, यूनाइटिड किंगडम, अमेरिकादि प्राश्वात्य देशेषु अपि उद्यते। पाकिस्तानदेशे पंजाबी भाषां फारसी अरबी लिप्याः च आधारे काहमुखी वर्णमालाया: उपयोगं कृत्वा लिख्यते।
भारते पंजाबी भाषा गुरुमुखी वर्णमालायां लिख्यते। पञ्चाप-पञ्चाम्बु संस्कृतशब्दयो: एव पञ्जाब इति नाम जातम्। इंद नाम पंचनदीनां जलम् आश्रित्य कृतम्। अत एव पंचनदः अपि उच्यते। ऐतिहासिक पंजाब: अधुना भारतं पाकिस्तानं अन्तरा विभाजितम् अस्ति। संस्कृतः राजकीय भाषा अस्ति। प्राकृत भाषा अन्येषां भाषाणां जननी अस्ति। पैशाची प्राकृत उत्तर-उत्तर पश्चिमे च भारते उद्यते। पंजाबी भाषाया: विकासः एतया भाषया एव भवति। तत्पश्चात् उत्तरीयभारते पैशाचीप्राकृतेन शौरसेनी प्राकृतभाषाया: उदय अभवत्। पंजाबी भाषा दिल्ली नगरीतः इस्लामाबाद नगरतः उद्यते। मांझी उपभाषायाः प्रादुर्भाव: मांझा क्षेत्रे अभवत्।
मांझा क्षेत्रस्य पूर्वीमण्डलेषु अमृतसर: गुरुदासपुर पठानकोट तरण-तारण च अस्ति। द्वे क्षेत्रे लाहौरः एवं अमृतसर: स्तः। गुरुमुखी लिपी राजकार्येषु विद्यालयेषु प्रयुक्ताः सन्ति। पंजाबी भाषा पाकिस्तानदेशे शाहमुखी लिप्याः उपयोगं कृत्वा लिख्यते। पंजाबी भाषा एका सम्मानदायका आनन्दवर्धिका भाषा अस्ति या न केवले भारते अपितु सम्पूर्ण विश्वे अपि उद्यते।
ek4lhgko6vo0gpop2cfut5vn5t4qlak
470079
470078
2022-08-15T17:33:21Z
2130282kritiaggarwal
32988
wikitext
text/x-wiki
[[[[File:Kriti Selfie.jpg|thumb|Kriti Selfie]]|लघुचित्रम्]]
https://commons.wikimedia.org/wiki/File:Kriti_Selfie.jpg
अहम् कृतिः अग्रवाल, एका छात्रा, एका लेखिका, एका यू ट्यूबरा च अस्मि । अहम् कस्यचित् अपि सहायतया सर्वदा अग्रसरा भवामि। मम जन्म द्वाविंशति: शततमे वर्षे अगस्ट् मासस्य नवविंशतिः तारिकायाम् अभवत् । मम नाम्नः अर्थः रचयिता पावनः च अस्ति। द्वादश कक्षापर्यन्तम् अहम् डी ए वी पब्लिक: विद्यालयः अमृतसरे शिक्षाम् अलभत। अधुना अहम् बैगलोर नगरस्य करिस्ट विश्वविद्यालय सी इ पी इति पाठ्यक्रमस्य छात्रा अस्मि। अहम् सप्त वर्षाणि यावत् संस्कृत भाषायाः अध्ययनम् अकरवम् । अस्याम् भाषायाम् मम विशेष रुचिः अस्ति।
मम पितुः नाम विनय अग्रवाल: अस्ति । सः एकः व्यवसायिकः अस्ति । मम मातुः च नाम श्रीमती शिखा अग्रवालः अस्ति । सा तु एका गृहिणी अस्ति परम् सा सर्वदा अध्ययने मम मम भ्रातुः च सहायता करोति। मम भ्रातुः नाम नमन: अग्रवालः अस्ति । स: तु अष्टम्याम् कक्षायाम् पठति तस्य आयुः च पञ्चदश वर्षाणि अस्ति । तस्य रुचिः पाकशालायां विभिन्न - विभिन्न पकवानानाम् निर्माणे अस्ति। मम कुटुम्बः पितामहेन पितामह्या च सह अमृतसरनगरे वसति । मम ननिहालः च जालन्धर नगरे अस्ति। पञ्जाब वासिन: भवितुम् मम व्यक्तित्वं अति जीवन्तः अस्ति । अहम् एका कल्पनाशीला बालिका अस्मि । मया एकेन विज्ञान फंतासी उपन्योसेन एकया च अनुकूलित कविता विशेषज्ञया लिखिता । अहम स्वदृढ़ विश्वासिन आत्मविश्वासस्य च सहापतया कोऽपि कार्य कर्तुम् सक्षमा अस्मि । सामाजिक - रूपेण अहम् अधिक: सक्रिय: न अस्मि ।
मम रूचि : नृत्ये, गायने, लेखने चित्रकलायाम् च अस्ति । अहम् निज व्यक्तित्वं स्विहयामि । जीवने भवितुम विभिन्नै: अनुभवै: अहम् किञ्चित् शिक्षितम् प्रयत्नशीला अस्मि । अहम् एका सुखी, स्वतन्त्रतया पूरितम जीवनम् जीवनाय समर्पित : अस्मि। जीवनस्य पूर्णम् आनन्दम् ग्रहणम् सर्वकालिक : मम लक्ष्य : अस्ति । जीवने अहम् बहूनि वस्तूनि प्राप्यत् बहव लक्ष्याः च प्राप्यर्थम् अहम् अग्रसरा अस्मि ।
References - https://learnsanskritlanguage.com/quick-course/self-introduction/
https://www.shabdkosh.com/dictionary/english-sanskrit/introduction/introduction-meaning-in-sanskrit
__________________________________________________________________________________________________________________________________________________________________________________
"पंजाबीभाषाया: महत्त्वम्"
पंजाबी भाषा इण्डो आर्थन भाषा अस्ति। या मूलरूपेण पाकिस्तानः भारत: देशस्य च लोकै: उद्यते। पंजाबी भाषायां ११३ प्रयुतम् मूलवक्ताः सन्ति। २०१७ जनगणनाया ८०.५ मूलवक्ताभिः सह पंजाबी भाषा पाकिस्तान देशस्य लोकप्रिया भाषा अस्ति। २०१७ जनगणनायाः ३११ मूलवक्ताभिः सह भारतदेशस्य एकादशी लोकप्रिया भाषा अस्ति। पंजाबी भाषा न केवले भारते अपितु कनाडा, यूनाइटिड किंगडम, अमेरिकादि प्राश्वात्य देशेषु अपि उद्यते। पाकिस्तानदेशे पंजाबी भाषां फारसी अरबी लिप्याः च आधारे काहमुखी वर्णमालाया: उपयोगं कृत्वा लिख्यते।
भारते पंजाबी भाषा गुरुमुखी वर्णमालायां लिख्यते। पञ्चाप-पञ्चाम्बु संस्कृतशब्दयो: एव पञ्जाब इति नाम जातम्। इंद नाम पंचनदीनां जलम् आश्रित्य कृतम्। अत एव पंचनदः अपि उच्यते। ऐतिहासिक पंजाब: अधुना भारतं पाकिस्तानं अन्तरा विभाजितम् अस्ति। संस्कृतः राजकीय भाषा अस्ति। प्राकृत भाषा अन्येषां भाषाणां जननी अस्ति। पैशाची प्राकृत उत्तर-उत्तर पश्चिमे च भारते उद्यते। पंजाबी भाषाया: विकासः एतया भाषया एव भवति। तत्पश्चात् उत्तरीयभारते पैशाचीप्राकृतेन शौरसेनी प्राकृतभाषाया: उदय अभवत्। पंजाबी भाषा दिल्ली नगरीतः इस्लामाबाद नगरतः उद्यते। मांझी उपभाषायाः प्रादुर्भाव: मांझा क्षेत्रे अभवत्।
मांझा क्षेत्रस्य पूर्वीमण्डलेषु अमृतसर: गुरुदासपुर पठानकोट तरण-तारण च अस्ति। द्वे क्षेत्रे लाहौरः एवं अमृतसर: स्तः। गुरुमुखी लिपी राजकार्येषु विद्यालयेषु प्रयुक्ताः सन्ति। पंजाबी भाषा पाकिस्तानदेशे शाहमुखी लिप्याः उपयोगं कृत्वा लिख्यते। पंजाबी भाषा एका सम्मानदायका आनन्दवर्धिका भाषा अस्ति या न केवले भारते अपितु सम्पूर्ण विश्वे अपि उद्यते।
d80mt163arr5dd68oijqhpjfzp72y99
470080
470079
2022-08-15T17:33:53Z
2130282kritiaggarwal
32988
wikitext
text/x-wiki
[[[[File:Kriti Selfie.jpg|thumb|Kriti Selfie]]|लघुचित्रम्]]
https://commons.wikimedia.org/wiki/File:Kriti_Selfie.jpg
अहम् कृतिः अग्रवाल, एका छात्रा, एका लेखिका, एका यू ट्यूबरा च अस्मि । अहम् कस्यचित् अपि सहायतया सर्वदा अग्रसरा भवामि। मम जन्म द्वाविंशति: शततमे वर्षे अगस्ट् मासस्य नवविंशतिः तारिकायाम् अभवत् । मम नाम्नः अर्थः रचयिता पावनः च अस्ति। द्वादश कक्षापर्यन्तम् अहम् डी ए वी पब्लिक: विद्यालयः अमृतसरे शिक्षाम् अलभत। अधुना अहम् बैगलोर नगरस्य करिस्ट विश्वविद्यालय सी इ पी इति पाठ्यक्रमस्य छात्रा अस्मि। अहम् सप्त वर्षाणि यावत् संस्कृत भाषायाः अध्ययनम् अकरवम् । अस्याम् भाषायाम् मम विशेष रुचिः अस्ति।
मम पितुः नाम विनय अग्रवाल: अस्ति । सः एकः व्यवसायिकः अस्ति । मम मातुः च नाम श्रीमती शिखा अग्रवालः अस्ति । सा तु एका गृहिणी अस्ति परम् सा सर्वदा अध्ययने मम मम भ्रातुः च सहायता करोति। मम भ्रातुः नाम नमन: अग्रवालः अस्ति । स: तु अष्टम्याम् कक्षायाम् पठति तस्य आयुः च पञ्चदश वर्षाणि अस्ति । तस्य रुचिः पाकशालायां विभिन्न - विभिन्न पकवानानाम् निर्माणे अस्ति। मम कुटुम्बः पितामहेन पितामह्या च सह अमृतसरनगरे वसति । मम ननिहालः च जालन्धर नगरे अस्ति। पञ्जाब वासिन: भवितुम् मम व्यक्तित्वं अति जीवन्तः अस्ति । अहम् एका कल्पनाशीला बालिका अस्मि । मया एकेन विज्ञान फंतासी उपन्योसेन एकया च अनुकूलित कविता विशेषज्ञया लिखिता । अहम स्वदृढ़ विश्वासिन आत्मविश्वासस्य च सहापतया कोऽपि कार्य कर्तुम् सक्षमा अस्मि । सामाजिक - रूपेण अहम् अधिक: सक्रिय: न अस्मि ।
मम रूचि : नृत्ये, गायने, लेखने चित्रकलायाम् च अस्ति । अहम् निज व्यक्तित्वं स्विहयामि । जीवने भवितुम विभिन्नै: अनुभवै: अहम् किञ्चित् शिक्षितम् प्रयत्नशीला अस्मि । अहम् एका सुखी, स्वतन्त्रतया पूरितम जीवनम् जीवनाय समर्पित : अस्मि। जीवनस्य पूर्णम् आनन्दम् ग्रहणम् सर्वकालिक : मम लक्ष्य : अस्ति । जीवने अहम् बहूनि वस्तूनि प्राप्यत् बहव लक्ष्याः च प्राप्यर्थम् अहम् अग्रसरा अस्मि ।
References - https://learnsanskritlanguage.com/quick-course/self-introduction/
https://www.shabdkosh.com/dictionary/english-sanskrit/introduction/introduction-meaning-in-sanskrit
__________________________________________________________________________________________________________________________________________________________________________________
"पंजाबीभाषाया: महत्त्वम्"
पंजाबी भाषा इण्डो आर्थन भाषा अस्ति। या मूलरूपेण पाकिस्तानः भारत: देशस्य च लोकै: उद्यते। पंजाबी भाषायां ११३ प्रयुतम् मूलवक्ताः सन्ति। २०१७ जनगणनाया ८०.५ मूलवक्ताभिः सह पंजाबी भाषा पाकिस्तान देशस्य लोकप्रिया भाषा अस्ति। २०१७ जनगणनायाः ३११ मूलवक्ताभिः सह भारतदेशस्य एकादशी लोकप्रिया भाषा अस्ति। पंजाबी भाषा न केवले भारते अपितु कनाडा, यूनाइटिड किंगडम, अमेरिकादि प्राश्वात्य देशेषु अपि उद्यते। पाकिस्तानदेशे पंजाबी भाषां फारसी अरबी लिप्याः च आधारे काहमुखी वर्णमालाया: उपयोगं कृत्वा लिख्यते।
भारते पंजाबी भाषा गुरुमुखी वर्णमालायां लिख्यते। पञ्चाप-पञ्चाम्बु संस्कृतशब्दयो: एव पञ्जाब इति नाम जातम्। इंद नाम पंचनदीनां जलम् आश्रित्य कृतम्। अत एव पंचनदः अपि उच्यते। ऐतिहासिक पंजाब: अधुना भारतं पाकिस्तानं अन्तरा विभाजितम् अस्ति। संस्कृतः राजकीय भाषा अस्ति। प्राकृत भाषा अन्येषां भाषाणां जननी अस्ति। पैशाची प्राकृत उत्तर-उत्तर पश्चिमे च भारते उद्यते। पंजाबी भाषाया: विकासः एतया भाषया एव भवति। तत्पश्चात् उत्तरीयभारते पैशाचीप्राकृतेन शौरसेनी प्राकृतभाषाया: उदय अभवत्। पंजाबी भाषा दिल्ली नगरीतः इस्लामाबाद नगरतः उद्यते। मांझी उपभाषायाः प्रादुर्भाव: मांझा क्षेत्रे अभवत्।
मांझा क्षेत्रस्य पूर्वीमण्डलेषु अमृतसर: गुरुदासपुर पठानकोट तरण-तारण च अस्ति। द्वे क्षेत्रे लाहौरः एवं अमृतसर: स्तः। गुरुमुखी लिपी राजकार्येषु विद्यालयेषु प्रयुक्ताः सन्ति। पंजाबी भाषा पाकिस्तानदेशे शाहमुखी लिप्याः उपयोगं कृत्वा लिख्यते। पंजाबी भाषा एका सम्मानदायका आनन्दवर्धिका भाषा अस्ति या न केवले भारते अपितु सम्पूर्ण विश्वे अपि उद्यते।
bfvm0jas085fgzb7gjpyvu6xfawipnv
सदस्यः:2140869SrikanthRajkumar/प्रयोगपृष्ठम्
2
77062
470083
467278
2022-08-15T18:06:06Z
2140869SrikanthRajkumar
33582
Davengere Benne Dosa
wikitext
text/x-wiki
{{Db|1=NOTWEBHOST}}
== बेन्णे दोसा ==
दावङ्गेरे बेन्णे दोसा एकः विविधाभिः दोसाभिः अस्ति | प्रायः तत् लोके प्रसिद्धा दोसा | तत् कर्नाटकाराज्ये दावङ्गेरेनगरात् अस्ति | बेन्णे अर्थात् नवनीतम् अस्ति | बेन्णे दोसा प्राप्तुं समये बहूनि नवनीतं आवश्यकम् | तेन सह नारिकेल उपदंशः आवश्यकम् खादितव्यं | दोसा अन्नस्य दालस्य लाजस्य च मिश्रितेन अलङ्करोति | बेन्णे दोसा अग्निकाष्ठे एव उष्णीकरणीयम् | किन्तु नवनीतं एव बेन्णे दोसस्य मूलं | बेन्णे दोसा रसाय सुघन्ध्याय च प्रसिद्धम् भवति | बेन्णे दोसा त्रयः प्रकारे भवति | तानि बेन्णे खाली दोसा बेन्णे ओपन् दोसा बेन्णे सोपस्करदोसा च सन्ति |
=== हतिहास ===
दावङ्गेरे बेन्णे दोसायैः बहु सुन्दरी कथा | १९२८ वर्षे चेन्नंमा नामदेय एका महिला अभवत् | सा दावङ्गेरेनगरे बालकैः सह आगच्छ्न् | आगम्य सा स्वपाककृत्य प्रयोगं कृत्वा बेन्णे दोसा नारिकेल उपदंशः च अपचत् | तयां पाकशालायां सुस्वाद गन्धः आगच्छ्न् | तस्मात् प्रतिवेशिन् मनुष्याः सर्वे चेन्नंमया अपृच्छत् | तर्हि सा एकं अल्प आपणं सवलागी नाटकशाला पुरतः वसन्ता स्थानकस्य समीपे उद्घाटितवान् | तावत् तत् आपणः बहु प्रसिद्धः अभवत् | पुरस्तात् सा रागी-लङ्गुरर्या प्रयोगं अकरोत् | १९३८ वर्षे सा बालकाः च दोसा अन्नस्य दालस्य लाजस्य च मिश्रितेन अलङ्करोत् | वरं इव सा एकस्मिन् दिने दोसायां बहु नवनीतं योजितवती | अद्य नवनीथं एव तस्मिन् खाद्यपदार्थे सुवर्णः इव अस्ति |
ixy2gnq86yd4p2s78359tuijcgymfwl
सदस्यः:2130995 Shreya Kashyap/प्रयोगपृष्ठम्
2
77122
470091
467473
2022-08-15T22:11:04Z
2130995 Shreya Kashyap
34217
wikitext
text/x-wiki
[[File:Sanskrit CIA 3.jpg|thumb|]]
मम नाम श्रेया कश्यप अस्ति I मम जन्मस्ठानः बेङ्गलुरु, कर्णाटक अस्ति। अहं म्य्सुरु नगरे, कर्नाटक वसामि | मम गृह चत्वार: जना: सन्ति | अहम बि. ए प्रथम वर्ष पठामि I मम जन्मतिथि २२ आउगुस्त् २००३ अस्ति I अहम् अष्टादश वर्षाया अस्ति I मम पितु नामः नागराजन स्रिनिवासन अस्ति I मम माता नामः नागलक्ष्मि पी के अस्ति I मम प्रियः मित्रः मोक्ष अस्ति I अहम् प्रातः काले षट् वादने उत्तिष्ठामि I अहं क्रस्त विश्वविद्यले पठामि | मम विध्यालयस्य नामः कौटिल्य विद्यालय अस्ति I मयम सन्स्क्रुतम् विषयम् बहु रोचते I अहम् एका आदर्श छत्राः अस्ति I अहं विश्वविद्यालये विविधविषयान् पठामि। मम प्रियः विषयः संस्कृतम् अस्मि । आहं क्रीडाइगणे नित्यं क्रीडामि। अहं कण्डोलकन्दुकं क्रीडितुम् इच्छामि।
अहं नृत्यलयं गच्छामि | अहं भरथनात्यं करामि | मम माता भरथनात्यं शिक्षकी अस्थि | अहं पञ्चादश वर्षे नृत्यामि| अहं अपि गीथं गायति | अहं कर्नाटक संगीतं अभ्यासं करामि | अहं द्वादश वर्षे संगीथं पठामि | अहं एन सी सी कदेत अश्थि | अहं होच्केय् बस्केत्बल्ल् च क्रीडामि | मम पिता तन्त्रांशाभियन्त्री आसीत | वह त्रयोविंशतिः वर्षे इन्फ़ोस्य्स् नाम सङ्गतिहि कार्यं करामह | मम ब्राथस्य नाम षमर्थह अस्थि | वह बी एस इ करामह | वह संमानीय इन्दिअन् इन्स्तितुते ओफ़् श्चिएञ्चे विश्वविद्यालये पत्यत |
डन्यवादह
'''मैसूर पाक'''
गुरुमिष्टान्नस्य भागिनेषु अन्यतमस्य कुमारस्य मते मैसूरपाकस्य निर्माणं सर्वप्रथमं तस्य प्रपितामहः काकासुरमडप्पा इत्यनेन कृतम् | तस्य मते एतत् मधुरं तदा निर्मितम् यदा कृष्णराज वाडियार चतुर्थः पूर्वमैसूरस्य राजा आसीत् ।काकासुर मडप्पा कृष्णराज वाडियार चतुर्थस्य मुख्यपाकशास्त्रज्ञः आसीत्, मिष्टान्नस्य निर्माणार्थं प्रसिद्धः आसीत् । एकदा घृतं चणपिष्टं शर्करां च कृत्वा विशेषं मधुरं कृतम् । काकासुर मडप्पो न नाम मधुरं कृतं कृतं । अन्यत् सर्वं इव मैसूरुपाकस्य इतिहासे अपि आकस्मिकं आविष्कारः अस्ति । अस्माकं पूर्वजानां मते मम प्रपितामहः अतिथिभ्यः विविधानि मिष्टान्नानि सज्जीकर्तुं प्रार्थितः आसीत् । अन्येषां मिष्टान्नानां सज्जीकरणं कुर्वन् सः नूतनं संयोजनं प्रयतितवान् यत् अन्ते राजकीयमिष्टान्नं भवति” इति कुमारः तस्य भ्राता च शिवानन्दः अवदताम्।राजा मधुरं एतावत् प्रेम्णा पश्यति स्म यत् सः इच्छति स्म यत् जनसामान्यं एतस्य राजकीयस्य स्वादिष्टस्य स्वादं प्राप्नुयात् अतः मडप्पा इत्यस्मै स्थानस्य परिसरात् बहिः मधुरस्य दुकानं उद्घाटयितुं पृष्टवान् | एषः गुरुमिष्टान्नस्य अपि आरम्भः भवितुम् अर्हति।
कुमारस्य मते तेषां समीपे सर्वाणि दस्तावेजानि सन्ति येन दर्शयितुं शक्यते यत् एतत् मिष्टान्नं प्रथमं मैसूरु-महलस्य पाकशालासु निर्मितं भवति। मैसूर पाक कर्णाटकस्य एकः प्रतिष्ठितव्यञ्जनः अस्ति चेदपि अद्यापि अस्य उत्पादस्य कृते कोऽपि भौगोलिकसूचकः (GI) टैगः न प्रदत्तः यतः एतत् सामान्यं उत्पादम् अस्ति। अद्यत्वे मैसूरुपाकः दक्षिणभारतस्य विवाहादिषु उत्सवेषु परम्परागतरूपेण परोक्ष्यते, शिशुस्नानेषु अपि अतीव लोकप्रियः अस्ति । घृतशर्कराचनापिष्टैः उदारैः कृत्वा सिरपयुक्तं भवति । सिरप में इलायची, गुलाब, मधु आदि विभिन्न मसाला सारों से स्वाद किया जाता है तस्य च स्वरूपं घृतयुक्तस्य घृतस्य च कुकीजस्य सदृशं भवति। यदि भवान् मैसूरुनगरे अस्ति तथा च उत्तममैसूरपाकस्य स्वादनं कर्तुम् इच्छति तर्हि सय्याजीरावमार्गे स्थितं गुरुमिष्टमार्टं प्रति गच्छन्तु।भण्डारस्य स्वामिनः कक्षुरमदप्पा इत्यस्य वंशजाः सन्ति तथा च तेषां दुकानं प्रायः ८५ वर्षाणि यावत् निष्ठावान् अनुसरणं कृतवान् अस्ति। सः अपि अवदत्, “पाककः पूर्वं ‘नलपाकः’ इति उच्यते स्म - यः पाकं, शर्करासिरपं वा करोति ।
अद्यत्वेऽपि दक्षिणभारते मैसूरुपाकः मिष्टान्नस्य 'राजा' इति मन्यते । मैसूरु-नगरस्य महिलानां मते दसरा-उत्सवस्य १० दिवसेषु न्यूनातिन्यूनं ५१ पारम्परिक-वस्तूनि सज्जीकर्तुं तेषां उद्देश्यम् अस्ति । अन्नस्य मिष्टान्नस्य च थाली यस्मिन् मैसूरुपाकस्य किञ्चित् भागं विना अपूर्णा अस्ति, सर्वदा भविष्यति च। कतिपयवर्षेभ्यः पूर्वं केचन स्वघोषितराष्ट्रवादिनः मैसूरुपाकस्य नाम परिवर्त्य ‘मैसूर इण्डिया’ इति आह्वानं कृतवन्तः । तेषां कृते ‘पाक’ इति मधुरस्य नाम पाकिस्तानस्य ह्रस्वम् । पाकिस्तानस्य अस्तित्वात् प्रायः दशकपूर्वं मधुरस्य आविष्कारः अभवत् इति तथ्यं ते निरीक्षन्ते । तेषां जागरूकतायाः अभावः यत् व्युत्पादयितुं असफलः भवति तत् अस्ति यत् पाकशब्दस्य तेलुगुभाषायां मूलं भवति, तस्य अर्थः मधुरः सङ्कोचः भवति।मिष्टान्नं मैसूरुपाकं तस्मिन् च ‘पाक’ इति शब्दः भारतस्य सच्चिदानन्दं प्रतिबिम्बम् अस्ति तथा च यस्य विचारस्य कृते देशः तिष्ठति: विविधसंस्कृतीनां, प्रथानां, परम्पराणां, धर्मानां, जातीयानां, मान्यतानां, बहुविधानां च मधुरसंयोजनम्।
tb8bmyv3a6486t8rpt2yiu99tqny1r3
सदस्यः:2140282Akshaykrishna/प्रयोगपृष्ठम्
2
77168
470082
467277
2022-08-15T17:57:53Z
2140282Akshaykrishna
32992
wikitext
text/x-wiki
[[सञ्चिका:Akshay Krishna.jpg|लघुचित्रम्|Akshay Krishna]]
मम नाम अक्षयः अस्ति | अहं एकोनविंशतिवर्षीयः बालकः अस्मि | मम जन्मदिवसः अक्तोबेर्मासे ३ दिनाङ्के अस्ति |अहं बेङ्गलुरु नगरे वसामि| मम जन्मं चेन्नै नगरे अभवत् | अहं क्रिस्त जयन्ति शालायां मम प्रथमवर्षं पठामि | मम मातुः नाम चित्रा पितुः नामः रमेशः च अस्ति | मम पिता एकं व्यवसायस्य प्रभुः अस्ति | मम माता गृहिणी अस्ति | मम भ्रातृ नाम अर्जुनः अस्ति | सः 'फ़्लिप्कार्त्' इति सम्स्थयाम् कार्यं करोति | मम कुतुंभः गृहे तमिल भाशम् वदावः | मम कुटुम्बं चेन्नै नगरे एकवर्षं तृष्ट्वा बेङ्गलुरु नगरं अगच्छाम | अहं श्री कुमरन्स चिल्द्रेन'स होम् इति विद्यालये द्वादश वर्षं अपठाम् |
अहं क्रिकेट कन्दोलकन्दुकं पादकन्दुकं च बहु क्रीडनि क्रीदितुं इच्छामि | अहं क्रीदनि द्रष्टुं इच्छामि | अधुना अहं [[:en:Christ_University|क्रिस्त शालायां]] गणितसास्त्रं सांख्यिकी संगनकः च पठामि | पादकन्दुकक्रीदे अहं [[रोनल्दो]] इति क्रीदालुः बहु इच्छामि | क्रिकेटक्रीडे अहं [[विराट् कोहली|विराट् कोली]] इति क्रीदालुः बहु इच्छामि | अहं मम विध्यालयायै राष्ट्रीय स्तरे कन्दोलकन्दुकं अक्रीडं| मम बहूनि मित्राणि कन्दोलकन्दुकं क्रीडन्ति | एकं दिनं अहं इन्ग्लन्द् देशे मन्चेस्तेर नगरे मम प्रिय पादकन्दुकदलं 'Manchester united' द्रष्टुं इछामि | भारत प्रेमिएर् लीग समूहखेले अहं [[:en:Royal_Challengers_Bangalore|रायल् चलेन्जेर्स बेङ्गलुरु]] दलं अहं समर्थनम् करोमि | तत् दलं भारत प्रेमिएर् लीगस्य जयस्तंभं चतुर्दशवर्शाय न जयति |
बेङ्गलूरु नगरे उपाहारग्रुहस्य आहारानि बहु रुचिकरं सन्ति | अहं दोसकाः खातुं बहु इच्छामि |मम मातायाः भोजनं अति रुचिकरं अस्ति | तस्याः इद्लिकानि अहं बहु इच्छामि |मम प्रिय उपहारगृहं [https://en.wikipedia-on-ipfs.org/wiki/Vidyarthi_Bhavan विद्यर्ति भवनं] बेङ्गलुरु कफ़े च स्तः | अहं मसाला दोसनि सर्वदा खातुं इछामि | यदा मसाला दोसे अधिक नवनीता अस्ति तदा अहं बहूनि मसाला दोसानि खादामि |
मम प्रिय नाटकस्य नाम 'सेइन्फ़ेल्द्' अस्ति | 'सेइन्फ़ेल्द्' नाटके जेरी इति नायकः बहु विलक्षण अस्ति | मम कुटुम्बकम् बहूनि चालनचित्राणि पश्यामः | वयं अस्माकं स्वतन्त्रतकाले क्रीडनि चलचित्रानि च पश्यामः | अहं यन्त्रद्विचाक्रिके वहितुम् इछामि | अहं यन्त्रद्विचाक्रिके बहूनि स्थलानि गछामि |
मम बहूनि मित्राणि कन्दोलकन्दुकं क्रीडन्ति | मम प्रियमित्रस्य नाम स्रिकान्तः अस्ति | सः गतपञ्चवर्षे मम मित्रः अस्ति | अधुना मम कक्षायां चिराग इति बालकः मम प्रियमित्रः अस्ति | अहं मम मित्रेभिः सह मेलनं कर्तुं इछामि | यदा वयं मेलनं कुर्वामः तदा वयं कानीचन क्रीडं क्रीडामः|
अन्ते अहं वदितुं इछामि इति संस्कृतं एक अति सुन्दरं भाषा अस्ति | संस्कृतं पटितुम् मह्यं भाग्यं अस्ति | अतः अहं मम संस्कृत शिक्षकाः नागलक्ष्मि सिन्धूरा श्रीनिवासः नतराजः च धन्यवादं वदितुं इछामि |
'''<u>पोन्नियिन् सेल्वन् उपन्यासं</u>'''
पोन्नियिन् सेल्वन् एकं ऐतिहासिक उपन्यासं अस्ति | एतत् उपन्यासं तमिल भाषे कल्कि कृष्णमुर्थि इति एकः लेखकः अलिखत् | एतत् कथा राजा राजा चोला अथवा अरुल्मोश्हि वर्मनस्य अस्ति | कल्कि एतत् कथायै श्री लङ्का देशं बहुवारं अगच्छत | तमिल् भाषस्य साहित्ये पोन्नियिन् सेल्वन् एकं परमात्मकं उपन्यासं इति विचारः |
अग्रे पोन्नियिन् सेल्वन् 'कल्कि' इति पत्रिकायां साप्ताहिक अप्रकाशयत | परन्तु तदनन्तरम् सर्व पत्रिकायाः कथाः एकमुपन्यासे योजितवति | नूतन स्वाधीन भारतदेशे पोन्नियिन् सेल्वन् ७१३६६ पत्रिकानि विक्रयणम् अकरोत् |
महत्वपूर्ण चारित्याः
वल्लवरैयन वन्दियदैवनः - सः वानरकुलस्य राजकुमारः अस्ति | सः चोलाराजस्य प्र्योग्यः अस्ति |
आदित्या करिकालनः - सः सुन्दर चोलस्य पुत्रप्रवरः अस्ति | सः चोलाराजस्य राजकुमारः अस्ति | सः एकः गर्विनः राजा अस्ति | तस्य व्यक्तित्वस्य कारणाय बहु समस्यानां आगच्छन् | सः कान्चिपुरं नगरे अवसत् |
अरुल्मोश्हि वर्मणः - सः सुन्दर चोलस्य कनिष्टबालः अस्ति | सः एकः शान्तः नरः अस्ति | सः बुद्धधर्मं आलिङ्गति | सः स्रिलङ्का देशे अनिवसत् |
कुन्दवै - सा सुन्दरचोलस्य पुत्री अस्ति | सा तस्याः भ्रात्रुभ्याम् बहु स्नेहं अनुभवति | सा वन्दियदैवनाय अधिक प्रियं अनुभवति | तस्याः सौन्दर्यं सर्वाः ज्ञातः |
नन्दिनी - सा एतेत् कथायाः खलनायकी अस्ति | सा पान्दियराजस्य स्त्री अस्ति | तस्याः विवादितं पेरिया फश्हुवेत्त्ररैयर् इति चोलराजस्य सेनापतिना आसीत् | नन्दिनी चापि अति सुन्दरं अस्ति |
कथावस्तु
पोन्नियिन् सेल्वन् कथायां साहसम् प्रणयं सिंहासनाय अभिलाशं च अस्ति |
एतत् कथा वन्थियतैवनः प्रति अस्ति | सः चोला राजस्य उत्तरणं एकं संदेशं दातुं गछति | तत् संदेशं आदित्या करिकालनात अरुल्मोश्हि वर्मनाय् प्रेषति | कथायामपि श्री लङ्के राजा अरुल्मोश्हिवर्मनस्य यात्राणि अस्ति | एतत् कथायां भगिनी कुन्दवै अरुल्मोश्हि वर्माणं श्री लङ्कात् चोलाराजं आनेतुम् ऐचत् |
पेरिया फश्हुवेत्त्ररैयर् एकः वृद्ध: अस्ति | चोला राज्ये पेरिया फश्हुवेत्त्ररैयराय् बहु अधिकारं अस्ति | तत्कारणात् नन्दिनी पेरिया फश्हुवेत्त्ररैयरेन विवदितं अकरोत् | परन्तु पूर्वमेव आदित्या करिकालनः नन्दिनीं ऐचत् | तत् कारणेन तस्य क्रोदात च सः वीरपान्यनः इति नन्दिन्याः कामिनः अमारयत् | एतत् कारणाय सा चोलारज्याय् अकुन्यत् |
एवमेव बहवः कथानि एतस्मिन् उपन्यासे सन्ति |
यद्यपि एतस्मिन् उपन्यासे बहवः घटनाः हिंसायाः कार्याणि अथवा दुःखघतनाह् च प्रतितिष्तति, परन्तु वस्तुतः उपन्यासं ऐतिहासिकस्य अभिमानं अस्ति | पोन्नियिन् सेल्वन् उपन्यासे मायं अस्ति | भाशम् अति सरलं चास्ति | कथायाः चारित्याः अति उपलभ्य सन्ति | उपन्यासे मुख्य कथापात्रं राजा अथवा रानी च नास्ति परन्तु एकः प्रयोग्यः अस्ति | उपन्यासस्य निर्माणं परिपूर्णं अस्ति |
दौर्भाग्यवशात् कल्कि कृष्णमुर्थिः १९५४ मृतः | उपन्यासस्य ५ खन्दानां अन्तं अपूर्णं अस्ति अतः उपन्यासस्य परिशेषं नास्ति | बहवः नातकाः लेखिकः च पोन्नियिन सेल्वन् चालनचित्रं कर्तुं ऐचन् | अन्ते ४ वर्षाणि प्राक् मणि रत्नं इति एकः चालनचित्रं लेखकः तस्य रचनम् आरम्भं कृतवान् | तत् चालनचित्रस्य प्रथम भागं एतत् वर्षस्य सेप्तेम्बेर् मासिके प्रक्षेपणम् करिष्यति |
f71da3bi1l3sobs8zdt3uc4t6s1hcos
सदस्यः:2130904athreyahebbar/प्रयोगपृष्ठम्
2
78330
470070
467516
2022-08-15T15:07:22Z
2130904athreyahebbar
34231
Savandurga
wikitext
text/x-wiki
[[ |लघुचित्रम्|Athreya]]
मम नाम आत्रेय टि हेब्बर | अहं क्रैस्त विश्वविद्यालये कलाविभागे पठामि | मम जन्म स्तलं शृङ्गेरी क्षेत्रं | मम मम शाला शिक्षणं मैसूरु नगरे अभवत् | मम वाणिज्य विभागे पदवि पूर्व शिक्षणं अभवत् | मम अर्थशास्त्रे अतीव आसक्ति: अस्ति | अर्थशास्त्रं देशस्य संपन्मूलस्य समर्थ उपयोगं कथं कुर्म: इति निर्देशं करोति | कौटिल्यस्य 'अर्थशास्त्रं' अपि सनातन भारतीय अर्थ विनियोगस्य परिचयं दीयते | अनन्तरं मम क्रीदायामपि आसक्ति: अस्ति | क्रीडायां क्रिकेट मम अतीव संतोषं ददाति | क्रीडा देहस्य आर्रोग्यवर्धने मुख्य पात्रं निर्वहति | छात्रा: प्रतिदिनं शारीरिक मानसिक आरोग्यवर्धने प्रयत्नं अवश्यं कुर्मः | अहं जीवने अघिकं प्रामुख्यं मोउल्यम् ददामि || क्रीडा देहस्य आर्रोग्यवर्धने मुख्य पात्रं निर्वहति | छात्रा: प्रतिदिनं शारीरिक मानसिक आरोग्यवर्धने प्रयत्नं अवश्यं कुर्मः | अहं जीवने अघिकं प्रामुख्यं मोउल्यम् ददामि | मम भारत देशं अतीव सुन्दरं अस्ति | अत्र अनेक पर्वताः , देवनद्याः, अनेक भव्य देवालयः सन्ति | मम देशे अनेक दर्मः प्रचलन्ति | जनः तेषां धर्मं निर्विघ्नता आचरन्ति | एतत् भरतस्य श्रेषता | अहं भरतस्य कर्णतके राज्ये बेङ्गलुरु नगरे वसति| बेनग्लुरु नगरे कार्यवकाशं अतीव अस्ति| अतह जनः बेङ्गलुरु नगरं इच्छति| अहं जीवने किञ्चित् साधनं कूर्मं इच्छामि| अहं अर्थशास्त्रे बहु आसक्तवान अस्मि| स्नातकोत्तर पदवीं स्वीकृत्य सरकारी कार्यं इच्व्हामि| अनन्तरं अहं समजसुधरक योजनानि नियोजयामि| समाजः अस्माकं सकलं दीयते| अतः अस्माकमपि प्रतिदद्यं आद्य कर्तव्यं अस्ति|
सावन्दुर्गा-नगरं बेङ्गलुरु-नगरात् (कर्नाटक-राज्यम्, भारतम्) ६० कि.मी.पश्चिमदिशि, मगदी-मार्गात्, भारते स्थितः पर्वतः अस्ति । एशियादेशस्य बृहत्तमेषु एकशिलापर्वतेषु अयं स्थलः इति मन्यते ।[१] अयं पर्वतः मध्यमसमुद्रतलात् १२२६ मीटर् ऊर्ध्वं भवति, दक्कनपठारस्य भागः च अस्ति । अस्मिन् प्रायद्वीपीयग्नेइस्, ग्रेनाइट्, बेसिक डाइक्, लेटेराइट् च सन्ति । आर्कावती नदी समीपे एव थिप्पागोण्डनहल्ली जलाशयं गत्वा मञ्चनाबेले जलबन्धं प्रति गच्छति ।
सावन्दुरगापर्वतेषु तीर्थयात्रिकाः बहुधा आगच्छन्ति ये पर्वतस्य तलस्थं सावन्दीवीरभद्रेश्वरस्वामी, नरसिंहस्वामी मन्दिरं च द्रष्टुं आगच्छन्ति । अन्येषु शिलारोहिणः, गुहा-अन्वेषकाः, साहसिकाः च सन्ति ये अस्मिन् स्थले बहुधा गच्छन्ति । समीपे स्थितं मञ्चनाबेले-जलबन्धं जलक्रीडा-उत्साहिभिः प्रायः आगच्छन्ति ।
सवन्दुर्गा स्थानीयतया करिगुड्डा (कृष्णपर्वत) बिलिगुड्डा (श्वेतपर्वत) इति नाम्ना प्रसिद्धौ द्वौ पर्वतौ निर्मितः अस्ति । अस्य पर्वतस्य नामस्य प्रारम्भिकः अभिलेखः १३४० ई.तः होयसल बल्लला तृतीयः मदाबलुतः अस्ति यत्र सावन्दी इति उच्यते । अन्यत् मतम् अस्ति यत् मगदीस्थे अहचूतरायस्य अधीनस्थस्य एकस्य सामन्थरायस्य आरोपितस्य समन्तदुर्गायाः नामकरणस्य उत्पत्तिः अस्ति, यद्यपि एतस्य पुष्टिं कुर्वन् शिलालेखः नास्ति । केम्पेगौडा इत्यादीनां मगादिशासकानां गौणराजधानी एषा आसीत् । १६३८ तः १७२८ पर्यन्तं मैसूरुः एतत् स्थानं स्वीकृतवान् तथा च दलवयिदेवराजः नेलापत्तने प्रासादेन सह एतत् स्थानं स्वीकृतवान् । १७९१ तमे वर्षे तृतीयस्य आङ्ग्ल-मैसूर-युद्धस्य समये लॉर्ड कॉर्नवालिस् इत्यनेन टिपु-सुल्तानस्य सेनाभ्यः एतत् गृहीतम् ।[२][३] रोबर्ट् होम् इत्यनेन मैसूरुनगरस्य चयनितदृश्यानि (१७९४) इति ग्रन्थे बेङ्गलूरुतः पर्वतस्य दूरस्थदृश्यानि दर्शितानि सन्ति ।[४] सविनादुर्गं मृत्युदुर्गं वा उच्यते स्म । पर्वतशिखरं प्राप्तुं सोपानानि नासन्, तत् वेणु-आदिभिः वृक्षैः आच्छादितम् आसीत्, येन बारिकेड् भवति स्म ।
अस्मिन् क्षेत्रे मेगालिथिक् अन्त्येष्टिकलशाः प्राप्ताः सन्ति । संस्कृत में सावन का अर्थ भी तीन काल संस्कार है।
इस स्थान की मुख्य देवता श्री सावन्दी वीरभद्रस्वामी वीरभद्र हैं। सावन्दुर्गापर्वतस्य पादे स्थितं मन्दिरम् । भगवतः वीरभद्रस्वामीयाः अनुयायिनः सम्पूर्णे दक्षिणकर्नाटकजिल्हेषु सन्ति यथा बेङ्गलूरु, रामनगरं, तुमकुरं, मैसूरु च।
अत्र श्रीलक्ष्मीनरसिंहस्वामीमन्दिरम् अस्ति, यत्र भगवतः नरसिंहस्य प्रतिमा अस्ति अनेके पुस्तिकाभ्यः पूजिता अस्ति।
सवन्दुर्गा विश्वे केषाञ्चन शीर्षवर्गस्य गम्भीरस्लैबपर्वतारोहणमार्गाणां व्यवस्थां करोति[. एकदक्षिणमुखे बोल्ट्-युक्ताः अन्यथा वा दशकं मार्गाः सन्ति । एतेषु अधिकांशमार्गेषु विविधकारकाणां आधारेण अर्धदिनात् दिवसपर्यन्तं सम्पन्नं कर्तुं शक्यते । केषुचित् मार्गेषु दीर्घाः रनआउट् भवन्ति, तेषु अधिकांशः दक्षिणमुखः अथवा दक्षिणपूर्वदिशि संपर्कितः भवति, यत् सूर्यस्य उदयसमये शिला अत्यन्तं उष्णतां प्राप्नोति इति सूचयति
ch9u2chi3ygut57x0lemq1b9jpl3673
सदस्यः:2140472lingutla/प्रयोगपृष्ठम्
2
78369
470094
467730
2022-08-16T07:39:32Z
2140472lingutla
34219
wikitext
text/x-wiki
<nowiki>''</nowiki>प्रणामं , मम नाम चानुक्यः I अहं अष्टदशवर्षीयः बालकः अस्मि I मम जन्मदिवशः सेप्तेम्बेर् मासे त्रयोदशः अस्ति I मम गृहे चत्वारः जनः सन्ति I ते मातापित भागिनः च I मम मातुः नाम शराद I मम पितुः नाम प्रह्लादः I सः सामाजिक विज्ञानः शिक्षकः अस्ति I मम भगिनी नाम मनस्वी अस्ति I सा जवाहरलाल नेहरु प्रौद्योगिकी विश्वविद्यले सिविल एन्गिनीरिन्ग पठाति I मम मतपितुः अनन्तपुरे (अन्ध्रा प्रदेश) वसतः. अधुना अहं बेङ्गलुरु नगरे वसामि I अत्र अहं च्रिस्त विश्वविद्यालय भौतिकरसायनगनिथशत्रेषु डिग्री कोर्से करोमि I तवरेकेरए अहं पथिकाश्रमे वसामि I प्रथिदिनः पथिकाश्रमात् अहं द्विचक्रवाहिनी सह विश्वविद्यालयं गछामि I अस्माकं विश्वविद्यालये वथवर्णं बहु अह्लदकर् अस्ति I अत्र शिक्षिकाशिक्षकः अवलम्ब् सन्ति I अत्र मम बहु मित्राणि सन्ति I किन्थु मम प्रियमित्रौ सुमना सुमख: स्तः I अहं मम मित्रेण सह फ़ोराम् मल्ल, गरुड गमन वृषब वहन नाम चलनचित्रं, उद्यानम् , अनेक भोजनस्थालानि गछामि I अहं
मम विश्वविद्यालय जिवितः(उनिवेर्सित्य लिफ़े) सुखे अस्मि I
मह्यं बन्सुरी(मुरली) साधनं, बद्मिन्तोन क्रीड, अनेक कथा पुस्तके च बहु रोचते I अहं इदानीं कन्नड
भाषा जानामि कारणे मम मित्रेण सह योज्यनं बहु कठिन भवति I कर्नाटकायां भोजषु मम बिसिबिल्लेबतः बहु रोचते I
अहं भौतिकशत्रे वैज्झानिकः भविथुं इच्छामि I अहं मम बाल्य अनेक वैज्झानिकः कथाः अश्रुनं ते कथाः श्रुत्वा विप्र भवन्ति तदा कथाः एव मम कथा अपि विमही भवतुं इच्छामि I
अहं मम विद्यालये नमः केन्द्रीय विद्यालयः I तत अनन्तपुरे अस्मि I अतर अहं दशमी कक्षा पर्यन्तं अपत I
अहं मम विद्यालयात प्रेमं करिष्यामि I अधुना अहं मम शिक्षकाः शिक्षिकाः च सह भाषा करोमि I भारत देशे अनेक केन्द्रीय विद्यालयाः सन्ति I अहं चत्वारः केन्द्रीय विद्यालयः दृषामि I तव नमः केन्द्रीय विद्यालय ईश्च् बन्गलोरे I केन्द्रीय विद्यालयः ओङ्गोले, केन्द्रीय विद्यालय ह्य्देरबद, केन्द्रीय विद्यालय कुर्नॊल् च, अत्र मह्यं अनेक मित्राणि सन्ति I केन्द्रीय विद्यलशय छात्रः क्विअन्स् हवनथि I क्विअन्स् यत्र देशष्य भगः असिथ परन्थु क्विअन्स् एक्यत अस्थि I मम कक्षे एका बालिका अस्ति अदिति नमः I सा चुन्पुर केन्द्रीय विद्यालयशय छात्रः I आवां क्विअन्स् बन्ध अस्ति I केन्द्रीय विद्यलयः करने देशष्य छात्रे भ्रत्रव भवन अस्थि I
अहं मम एकादश द्वादश कक्षयः श्री विश्वशन्थि विद्यालये अकरोत, तत् वियजवदे अस्मि I अहं मम मथ पिता भगिनी च यतक्थ्व विद्यलयष्य विद्यर्थिनिलये अगचत् I अत्र अहं २०१९ , २०२० ,२०२१ अप्रिल वदनापर्यन्तं निवसामि I पश्चात् अहं च्रिस्त विश्वविद्यालये I च्रिस्त विस्वविद्यलये अद्मिस्सिओन् मम भाग्यI
विस्वविद्यलये मित्रेण सह अहं बद्मिन्तोन ,वोल्लेय्बल्ल् फ़ॊत्बल्ल् क्रीडानि क्रीडान्ति I विश्वविध्यलये भोजन
रुचिकरः अस्ति I अनेक भोजने मम प्रिय भोजनः बून समोस आसीत् I
[[सञ्चिका:Chanukya.jpg|लघुचित्रम्|In sky view at Christ University BCC]]
Links
Christ University: https://en.wikipedia.org/wiki/Christ_University
Kendriya Vidyalaya (my school) : https://en.wikipedia.org/wiki/Kendriya_Vidyalaya_Sangathan
Anantapur : https://en.wikipedia.org/wiki/Anantapur
---------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------
शर्लक होम्स्
शर्लक होम्स् इति ब्रिटिश लेखकः आर्थर् कोनन् डोयल् इत्यनेन निर्मितं काल्पनिकं पात्रम् अस्ति ।शर्लकहोम्स् इत्यस्य चरित्रं डोयलस्य चिकित्साविद्यालये मार्गदर्शकः थोमस बेल् इत्यस्मात् प्रेरितम् आसीत् ।शर्लकः स्वयमेव परामर्शदातृजासूसः इति कथयति तथा च उच्चकठिनतायाः प्रकरणानाम् समाधानं करोति यत् नियमितपुलिसः त्यक्तवान्। सः अवलोकन,कटौती, न्यायशास्त्रं तथा तार्किकतर्कशास्त्रेषु प्रवीणतायाः कृते प्रसिद्धः अस्ति।शर्लकहोम्स् इत्यस्य ५६ कथाः सन्ति, येषु ५४ कथाः तस्य मित्रेण डॉक्टर् जॉन् वाट्सन् इत्यनेन कथिताः सन्ति I शेषद्वयं होम्स् इत्यनेन स्वयमेव कथितम्।तथा च शर्लकहोम्स् इत्यस्य चत्वारि उपन्यासानि सन्ति Iते सन्ति : अ स्तुद्य इन स्चार्लेत , थे सिग्न ओफ़् ओउ, र्थे होउन्द् ओफ़् थे बस्केर्विल्ले ,थे वल्लेय् ओफ़् फ़ेअर् च I
तस्य प्रथमं दर्शनं A study of Scarlet इति ग्रन्थे अस्ति. डॉक्टर् वाट्सन् ब्रिटिशस्य सेनाविभागस्य निवृत्तः पुरुषः अस्ति।युद्धे चोटं प्राप्य सः योग्यः आसीत् इति कारणेन सः सेनायाः बहिः आसीत्। सः सेनापेन्शनेन जीवनयापनं कुर्वन् आसीत्, अतः स्वस्य न्यूनवित्तीयस्थित्याः कारणात् सः सस्तो गृहं अन्वेषयति स्म ।एकस्मिन् दिने सः स्वस्य पुरातनमित्रं मिलति ते च सम्भाषणं कुर्वन्ति ततः सः कथयति यत् सः गृहं अन्वेषयति।तस्य मित्रं तस्मै फ्लैटशेयरार्थं गन्तुं सूचयति, तस्मै च वदति यत् रसायनप्रयोगशालायां अन्यः व्यक्तिः अपि तथैव निवासस्थानं अन्वेषयति स्म ।
तौ द्वौ अपि प्रयोगशालां गत्वा तत्र शर्लकहोम्स् इत्यस्य अन्वेषणं कुर्वन्ति, यस्मिन् क्षणे शर्लकः वाटसनं पश्यति तस्मिन् क्षणे सः निष्कर्षं यच्छति यत् वाट्सन् अफगानिस्ताने युद्धात् अस्ति। एतेन तस्य अवलोकन-अवक्षेप-क्षमता सिद्धा भवति । ते निर्णयं कुर्वन्ति यत् ते परदिने गन्तव्यं तत् फ्लैटं द्रष्टुं यत् 221B Baker Street (यत् Sherlock प्रशंसकानां मध्ये प्रसि द्धम् अस्ति)।तेभ्यः सपाटं तस्य मूल्यं रोचते अतः ते सपाटसहचराः भवन्ति।
शर्लकहोम्स् डॉ. वाटसनस्य साहाय्येन अनेके प्रकरणानाम् समाधानं कृतवान् तस्मै डॉ.वाट्सनस्य कम्पनी रोचते यतोहि सः स्वस्य जिज्ञासां धारयितुं शक्नोति, सः दृढः स्वभावं प्राप्तवान्, अन्वेषणस्य चिकित्सापक्षेषु च सहायतां करोति। प्रारम्भे, द्वयोः उपन्यासयोः, शर्लकः वाटसनः च निवासस्थानं साझां कुर्वन्ति ततः अनन्तरं वाटसनः होम्स्-क्लायन्-मध्ये एकस्याः मैरी-मोर्स्टन्-इत्यनेन सह विवाहं करोति ।होम्स् इत्यस्य अपि मादकद्रव्याणां सेवनस्य आदतिः अस्ति सः तान् सेवते यदा प्रकरणाः न सन्ति तथा च सः दैनन्दिनजीवनस्य नीरसः भवति।एकदा सः वदति यत् तस्य मस्तिष्कं स्थगिततायाः विरुद्धं विद्रोहं करोति तदा तस्य समुचितवातावरणे स्थापयितुं जटिलस्य क्रिप्टोग्रामस्य अथवा कठिनविश्लेषणस्य आवश्यकता वर्तते, तदा सः कोकेन इत्यादिकं कृत्रिम-उत्तेजकं वितरितुं शक्नोति।वाट्सन् अस्मिन् विषये अतीव चिन्तितः आसीत् तथा च सः तस्मै सल्लाहं दत्तवान् तथा च किञ्चित् प्रयत्नेन स्वस्य औषधस्य सेवनं न्यूनीकर्तुं समर्थः अभवत्, यथा सः The adventure of Missing of Three-Quarter इत्यस्मिन् उल्लेखं करोति।
तस्य दीर्घकालं यावत् २३(१८८१-१९०४) वर्षीयस्य कार्यक्षेत्रे एतावन्तः प्रतिद्वन्द्विनः आसन् ।परन्तु एकः प्रबलतमः बुद्धिः आसीत् सः प्रोफेसरः जेम्स् मोरियारिटी आसीत्।अन्तिमसमस्यायां होम्स् कथयति यत् सः सर्वदा अन्वेषितप्रकरणानाम् मध्ये अधिकां शक्तिं प्रतीयते स्म यस्याः विषये सः प्राध्यापकः मोरियारिटी इति ज्ञातवान् परन्तु जूरी-मण्डले तर्कयितुं प्रमाणानां अभावः आसीत् I अन्तिमसमस्यायां सः वदति यत् तस्य समीपे प्रमाणम् अस्ति तथा च यदि सः अधिकदिनानि जीवितुं शक्नोति तर्हि सः महान् खलनायकं ग्रहीतुं शक्नोति।परन्तु सः द एडवेञ्चर् आफ् द एम्प्टी हाउस् इत्यस्मिन् ३ वर्षाणां अनन्तरं पुनः आगत्य कथयति यत् सः पलायितः अस्ति तथा च जेम्स् मोरियारिटी इत्यस्य सहचरानाम् अन्वेषणं कृत्वा गृहीतवान् अस्ति।वस्तुतः डोयलः होम्स् इत्यस्य वधं कृतवान् यत् सः अन्यानि कृतीनि एकाग्रं कर्तुं शक्नोति, परन्तु पाठकानां प्रतिक्रिया एतावता महती आसीत् यत् तस्य जासूसः जीवितः आनेतुं तया सह निरन्तरं कर्तुं च अभवत् Iबहवः जनाः शर्लकहोम्स् इति वास्तविकं पात्रम् इति चिन्तयन्ति स्म तथा च ते २२१ बी बेकर स्ट्रीट् इत्यस्मै लिखितवन्तः यत् ते स्वप्रकरणानाम् समाधानं करोतु इति ।
शर्लक होम्स् एकः पालिम्पसेस्ट् अस्ति सः एकः पात्रः अस्ति यः विकसितः भवति तथा च शताब्दयोः कृते भिन्न-भिन्न-पीढीनां जनानां द्वारा अभिनीतः अस्ति। प्रत्येकं पीढीयाः स्वपीढीयाः अपराधानां समाधानं कृत्वा शर्लकहोम्स् इत्यस्य स्वस्य संस्करणं भविष्यति।
अन्ते, स्वस्य दीर्घकालीनवृत्तेः अनन्तरं सः ससेक्स-नगरे एकं विला-गृहं गृहीत्वा प्रकृतेः शान्त-जीवनस्य आनन्दं लभते एतत् सः The adventure of Lions Mane इत्यस्मिन् उल्लेखं करोति, तस्य कथनयोः कथायोः एकः अन्यः एकः The adventure of Blanched Soldier इतिI
4emvlzxf4ojiwmtzdknvwi75ac4b7fp
सदस्यसम्भाषणम्:2130264nimisha/प्रयोगपृष्ठम्
3
78373
470088
467741
2022-08-15T20:14:54Z
2130264nimisha
32991
/* Contested deletion */ नवीनविभागः
wikitext
text/x-wiki
== Contested deletion ==
मम नाम निमिषा जैनः अस्ति | अहं जैनः | सूर्यास्तमनानन्तरम् अहं न खादामि | अहं अष्टादश वर्षस्य अस्ति | मम एकः अग्रजः अस्ति | मम जन्मदिन चैत्र विंशतिः दिनाङ्क अस्ति | मम जन्मस्थान नेल्लोरे अस्ति | पूर्वम् अहम् अस्मिन् परिसरे वसामि सम|अस्माकं गृहं लघु एव, यस्मिन् एकः प्रकोष्ठः एकं महानसं च । मम महाविद्यालय नाम क्राइस्ट अस्ति | मयम सन्स्क्रुतम् विषयम् बहु रोचते | अहम् एका आदर्श छात्र: अस्ति | विद्यालये कलाशास्त्रम् आङ्ग्लभाषा च मम इष्टपाठौ |इदानीम आंग्लभाषां जानामि। किंतु अन्यां भाषाम् अरेबिकीम्, फ्रेंचंम् जर्मनम् वा तथा रशियनं पठितुम इच्छामि। मम इदानीं क्राइस्ट विश्वविस्यालये शास्त्रि-उपाधिम् उद्दिश्य पठन्ती अस्ति | संस्कृतं पठामि | मम नगर आन्द्रप्रदेश| किन्तु अहं बेङ्गलूरु-नगरे वसन् अस्मि| दूरदर्शनस्य दर्शनम्, सङ्गणके क्रीडाः, पुस्तकानां पठनम् इत्यादीनि कर्तुम् इच्छामि | अहं चित्रकथां पठितुम् इच्छामि स्म | तस्मात् मम मातापितरौ मम कृते बहूनि पुस्तकानि क्रीतवन्तौ | पचने मम सामर्थयं तावत् नास्ति | मम प्रियवर्णः हरितः | धन्यवादाः |
[[File:About me.jpg|thumb|about me]]
https://sanskritdictionary.com/
== Contested deletion ==
संस्कृतिः एकः गुणः इति अवगन्तुं शक्यते, यः प्रतिबन्धितसमूहे सर्वैः जनानां स्वामित्वं प्राप्नोति । संस्कृतिः मूलभूत-अनुमानानाम् मूल्यानां च, विश्वास-प्रणाल्याः, व्यवहार-प्रतिमानानाम् एकः गतिशीलः समुच्चयः अस्ति, ये स्वसमूहात् बहिः जनाः कथं गृह्णन्ति इति व्यक्तिगत-व्याख्यानां लेखान् ददति पूर्वं मानवशास्त्रज्ञाः संस्कृतिं विकसितप्रक्रिया इति मन्यन्ते । ये देशाः कच्चाः हीनाः च इति वर्गीकृताः आसन्, तेषु सर्वे उपनिवेशितदेशाः, आफ्रिकादेशाः, भारतं, सुदूरपूर्वं च इत्यादयः जनाः च अन्तर्भवन्ति स्म I एतेषां पाश्चात्यदेशानां पूर्वधारणा मुख्यतया अज्ञानस्य, रीतिपरम्पराणां च अवगमनस्य अभावस्य, सहजसांस्कृतिकभेदस्य च कारणेन आसीत् I
उपर्युक्तं पश्चात्तापं कृत्वा भारतीयसंस्कृतेः यथार्थस्वरूपेण आधुनिक-इतिहासस्य प्रचुरं जातीय-परिचयं, श्रद्धा च वर्तते । अस्याः संस्कृतिस्य प्रत्येकं भागे दक्षिणं, उत्तरं, पूर्वं, पश्चिमं, ईशान्यं च स्वकीयं विशिष्टा सांस्कृतिकपरिचयः अस्ति । विश्वस्य सर्वेषां प्रमुखप्रदेशानां अनुसरणं कृत्वा समावेशी सभ्यता अपि अस्ति । भारतीय संस्कृति विभिन्न शैलियों एवं प्रभावों की रचना है। भारतीयकला स्वरूपेण प्रचुरं भवितुम् अर्हति; अस्माकं सङ्गीतस्य संवेदना: संरचयितुं परिवर्तयितुं च शक्यन्ते, नूतनतरेषु सङ्गीतरूपेषु च। संरचना मुख्यतः राग, ताल, श्रुति का समागम एवं प्रतिरूप समझ है। नृत्यस्य मूलभूतं भगवतः शिवस्य ताण्डवनृत्यात्, पारम्परिकनृत्यस्य समृद्धविरासतां निर्माय देवदसीनृत्यात् च गृहीतम् अस्ति । प्राचीनतमेषु जीवितेषु नृत्यरूपेषु अन्यतमः अस्ति ओडिस्सी, भारतनाट्यं च, येषां अभ्यासः अद्यापि गुरुकुलरूपेण भवति । गुरुस्य शिष्यस्य च बन्धनं प्रमुखं सांस्कृतिकं कारकं जातम् अस्ति यस्य परिणामेण एतेषां कलारूपाणां अस्तित्वं प्राप्तम् । भारतस्य नृत्यरूपाणाम् इव भारतीयनाट्यं नाटकं च अस्माकं सांस्कृतिकसान्दर्भिकतायाः विशालः भागः आसीत् । नाट्यशास्त्रानुसारं नाट्यं दिव्यघटना अस्ति। भारते पारम्परिकं नाट्यप्रदर्शनं प्राचीनसंस्कारस्य, उत्सवप्रसङ्गानां च नाटकीयप्रतिपादनस्य विषये वर्तते, येषां धार्मिकं आध्यात्मिकं च महत्त्वं गहनतरं भवति I
वैश्विकरूपेण भारते देशे सर्वाधिकं भाषाः भाष्यन्ते । भारते प्रत्येकभाषायाः निर्माणं, संरचना, ध्वनिविज्ञानं, वक्तुं सुगमता च बहुवर्षेभ्यः प्रकटितस्य सामाजिक-आर्थिक-राजनैतिक-स्थितेः आधारेण भवति । यदा वयं भाषाणां विषये तस्याः विविधतायाः च विषये वदामः तदा भारतस्य देशीयाः भोजनानि ५००० वर्षाणां इतिहासस्य यात्रां कुर्वन्ति। सांस्कृतिकमुद्रणं वर्षाणां पाककलाभिः पद्धतिभिः च निर्मितम् अस्ति । एकः विचित्रः स्वादः यः एतावत् भारतीयः, प्राकृतिकमसाला-ओषधि-शाक-मसूर-धान्य-मिश्रणं यत् भोजनम् अस्ति। पूर्वतः पश्चिमपर्यन्तं, उत्तरतः दक्षिणपर्यन्तं भारतीयभोजनं केवलं स्वस्थानीयेन एकीकृतं दृश्यते, परन्तु तस्य स्वादः स्पष्टतया असीमः अस्ति ।
आधुनिककालस्य खगोलशास्त्रस्य विकासे खगोलशास्त्रस्य क्षेत्रे भारतीययोगदानस्य महती भूमिका अस्ति । खगोलशास्त्रस्य प्रारम्भिकाः सन्दर्भाः ऋग्वेदे प्राप्यन्ते, यत् २००० ईपू I एते सर्वे सुदस्तावेजिताः तथ्याः निष्कर्षाश्च सन्ति येषु ग्रहणानां घटनानां गणना, पृथिव्याः परिधिनिर्धारणं, गुरुत्वाकर्षणविषये सिद्धान्तीकरणं च सूर्यस्य अस्तित्वस्य विषये अस्माकं सौरमण्डले तस्य भूमिकायाः च विषये अन्ये बहवः सिद्धान्ताः सन्ति I देवताओं एवं आत्माओं के साथ आकाशीय वस्तुओं से संबंधित प्रारम्भिक संस्कृतियां। वर्षा-अनवृष्टि-ऋतु-ज्वारादि-घटना-विषयाणाम् उपमा भवन्ति । खगोलशास्त्रविषये प्राथमिकज्ञानं कथयति यत् अस्य विषयस्य अध्ययनं कृतवन्तः प्रथमाः खगोलशास्त्रज्ञाः पुरोहिताः (मगी) आसन् तथा च तेषां अन्तरिक्षस्य अवगमनं दिव्यरूपेण दृश्यते इति विश्वासः आसीत् । १३ कोटिजनानाम् एकः देशः सांस्कृतिकमूल्यानां आदानप्रदानानां च मध्ये शान्तिं प्राप्नोति । एकः देशः यत्र प्रत्येकं उत्सवः समानोत्साहेन, ओजसा च आचर्यते, सः भारतस्य यथार्थतानाम्, तस्य सांस्कृतिकचिह्नानि च प्रतिबिम्बयति – भविष्यवादी तथापि दृढमूलानि |
j1y49c1pfig4b8f89dowqbsau6dpr12
सदस्यसम्भाषणम्:A09
3
79557
470060
2022-08-15T12:07:24Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=A09}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १२:०७, १५ आगस्ट् २०२२ (UTC)
9juu3n2u7wxbyqeyihhgxul98lua28y
सदस्यसम्भाषणम्:Mfmeulenbelt
3
79559
470063
2022-08-15T12:29:20Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Mfmeulenbelt}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १२:२९, १५ आगस्ट् २०२२ (UTC)
8uy0jalqbduu24t44nxarzsrvkpc88x
सदस्यसम्भाषणम्:Kingvikash
3
79560
470064
2022-08-15T12:30:59Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Kingvikash}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १२:३०, १५ आगस्ट् २०२२ (UTC)
em61ibyjb7ug8lx38gtiz1bpphylasz
सदस्यसम्भाषणम्:साधुः विवेकसागरदासः
3
79561
470065
2022-08-15T14:01:18Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=साधुः विवेकसागरदासः}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १४:०१, १५ आगस्ट् २०२२ (UTC)
2q7vviebhik96gsn5w5cjaappb3am74
सदस्यः:2130263neetihardras/प्रयोगपृष्ठम्
2
79562
470067
2022-08-15T14:30:05Z
2130263neetihardras
32982
'''जापानी संस्कृति''' जापानदेशे आकर्षकं बहुपक्षीयं च संस्कृतिः अस्ति; 1. कस्यचित् मिलित्वा नामपत्राणि दर्शयन् प्रणामं कर्तुं जापानदेशे जनाः परस्परं मिलित्व... नवीनं पृष्ठं निर्मितमस्ति
wikitext
text/x-wiki
'''जापानी संस्कृति'''
जापानदेशे आकर्षकं बहुपक्षीयं च संस्कृतिः अस्ति;
1. कस्यचित् मिलित्वा नामपत्राणि दर्शयन् प्रणामं कर्तुं
जापानदेशे जनाः परस्परं मिलित्वा सम्मानं दर्शयितुं प्रणामं कुर्वन्ति तथा च नमस्कारस्य कोणः मिलनस्य व्यक्तिस्य स्थितिं निर्भरं करोति।
2. उपहारदानम्
उपहारदानम् अपि जापानीजनानाम् परम्परा अस्ति तथा च उपहारस्य प्रकारः अवसरस्य आधारेण भवति ।
3. पिब पाने प्रथा
सुनिश्चितं कुरुत यत् यदि भवान् जापानदेशे पार्टीं गच्छति तर्हि स्वयमेव स्वस्य पेयं न पातयतु यतः तत् अपमानजनकं मन्यते तस्य स्थाने अन्ये अतिथयः भवतः कृते तत् करिष्यन्ति तथा च विपरीतम्।
4. न टिपिंग
जापानदेशे वेटर्-चालकानाम् वा टिप्पणस्य संस्कृतिः नास्ति यतः कम्पनीयाः वा भोजनालयस्य वा कृते अपमानजनकं मन्यते यतः एतत् प्रभावं त्यजति यत् सेवाः उत्तमाः न सन्ति, अधिकनिवेशस्य आवश्यकता वर्तते।
5. सार्वजनिक निद्रा
जापानदेशे सार्वजनिकनिद्रा अतीव सामान्या अस्ति ये एतत् कुर्वन्ति ते परिश्रमिणः इति मन्यन्ते यतोहि ते स्वस्य फर्मस्य लाभाय घण्टाभिः यावत् कार्यं कृतवन्तः।
'''शिन्टो, बौद्ध धर्म एवं जापानी मान्यता पद्धति'''
जापानदेशे धर्मः शिन्टोधर्मस्य बौद्धधर्मस्य च विचाराणां अद्भुतमिश्रणम् अस्ति । जापानी धर्मः अपि निजी, पारिवारिकः विषयः अस्ति । प्रतिदिनजीवने धर्मस्य चर्चा दुर्लभा भवति तथा च जापानीजनाः बहुसंख्यकाः नियमितरूपेण पूजां न कुर्वन्ति वा धार्मिकत्वेन दावान् न कुर्वन्ति। परन्तु अधिकांशजना: जन्म-विवाह-मृत्युयोः धार्मिक-संस्कारं प्रति मुखं कुर्वन्ति, वर्षभरि आध्यात्मिक-मत्सुरी-(अथवा उत्सवेषु) भागं गृह्णन्ति ।
'''भाग्यशाली आकर्षण'''
जापानीजनानाम् कृते भाग्यं, भाग्यं, अन्धविश्वासः च महत्त्वपूर्णाः सन्ति । बहवः जनाः मन्दिरेषु वा तीर्थेषु वा लघु-लघु-आकर्षणानि क्रीणन्ति, ये ततः हस्तपुटेषु, कील-शृङ्खलासु, मोबाईल-फोनेषु वा संलग्नाः भवन्ति वा कार-मध्ये लम्बयित्वा सौभाग्यं आनयन्ति । भिन्न-भिन्न आकर्षण भिन्न-भिन्न भाग्य प्रदान करते हैं, जैसे परीक्षा सफलता या उर्वरता।
प्रार्थनाः प्रायः व्रतपट्टिकासु लिख्यन्ते: एमा इति काष्ठफलकानि ये मन्दिरस्य प्राङ्गणस्य परितः शतशः लम्बन्ते। क्योटो-नगरस्य कियोमिजु-डेरा इत्यादिषु प्रसिद्धेषु मन्दिरेषु भवन्तः विविधभाषासु लिखितानि व्रतपट्टिकाः पश्यन्ति । भाग्यस्य ज्ञातुं अन्तिमः उपायः भाग्यस्खलनं ग्रहीतुं भवति । कदाचित् आङ्ग्लभाषायां उपलभ्यते, एकः भाग्यस्लिपः भवतः भविष्यस्य मूल्याङ्कनं विभिन्नक्षेत्रेषु करोति: सफलता, धनं, प्रेम, विवाहः, यात्रा इत्यादिषु। यदि भवतः सौभाग्यं दरिद्रं भवति तर्हि मन्दिरस्य प्राङ्गणे वृक्षशाखायां स्वस्य स्लिपं बद्ध्वा स्थापयतु मन्दिरे स्खलनं त्यक्त्वा भाग्यं वर्धयेत्।
'''जापानी भोजन'''
भोजनस्य विषये जापानीजनाः कस्यापि जातिस्य उत्साही, भावुकाः च मध्ये सन्ति ।
'''1. तांडुलः'''
एकदा मुद्रारूपेण व्यापारं कृत्वा तण्डुलानि २००० वर्षाणाम् अधिककालं यावत् जापानीजनानाम् एकं मुख्याहारं भवन्ति तथापि अनेकेषां भोजनानां सह वा आधारं वा भवन्ति ।
'''2. स्थानीय भोजनम्'''
जापानदेशः स्वस्य चतुर्णां अत्यन्तं विशिष्टानां ऋतुषु अतीव गर्वितः अस्ति तथा च प्रत्येकं ऋतुः अधिकस्वादिष्टप्रसादानां आरम्भं करोति। सुपरमार्केट्-होटेल्-सराय-रेस्टोरन्ट-स्थानेषु एतत् अतीव स्पष्टं भवति यत्र मेनू-सूचिकासु बहुधा परिवर्तनं भवति यत् किं उपलब्धं किं च ऋतुकाले अस्ति इति प्रतिबिम्बयितुं शक्यते । क्षेत्रीयविशेषतानां महती विविधतायाः कारणात् (जापानीभाषायां '''meibutsu''' इति नाम्ना प्रसिद्धम्) स्थानीयव्यञ्जनानां गर्वेण परोक्ष्यमाणानां भोजनालयानाम् अभावः नास्ति ।
'''3. मत्स्यः'''
मत्स्यः जापानी-आहारस्य अभिन्नः भागः अस्ति । प्रस्तावितानां मत्स्यानां विशालः सङ्ग्रहः केवलं मनः-विमोचकः अस्ति ।
'''4. शाकाहारी'''
यदि एतावत्पर्यन्तं सर्वं किञ्चित् मांसमत्स्यं च उन्मुखं ध्वनितुं शक्यते तर्हि आतङ्किताः न भवन्तु - जापानदेशे शाकाहारीविकल्पाः प्रचुराः सन्ति। वस्तुतः १८६८ तमे वर्षात् पूर्वं जापानदेशे सहस्राधिकवर्षेभ्यः मांसभोजनं निषिद्धम् आसीत्!
'''सुमो'''
जापानस्य संस्कृतिषु गहनमूलस्य सुमो इत्यस्य इतिहासः १५०० वर्षाणाम् अधिकः अस्ति । आख्यायिका अस्ति यत् जापानीजनानाम् अस्तित्वमेव देवानाम् मध्ये सुमो-मेलनस्य परिणामे सन्तुलितं जातम्, ननु च सुमो शिन्टो-संस्कारस्य रूपरूपेण उत्पन्नम् । यद्यपि एतत् व्यावसायिकक्रीडारूपेण विकसितम् अस्ति तथापि एतेषां संस्कारानाम् तत्त्वानि अद्यापि दृश्यन्ते, वलयशुद्ध्यर्थं लवणप्रयोगात् आरभ्य उपरि लम्बमानं तीर्थसदृशं छतम् ।
'''केन्दो'''
केण्डो-क्रीडायाः क्रुद्धः, कोलाहलपूर्णः क्रीडा सम्भवतः जापानस्य प्राचीनतमः युद्धकला अस्ति तथा च शक्तिः, कौशलं, शौर्यं च मिश्रयति ।
एवं जापानी संस्कृतिः विविधा अस्ति, अन्वेषणाय, प्रशंसितुं च रोचकं च अस्ति ।
5dbi4zfl48johl7xiutixp1law0lun8
सदस्यसम्भाषणम्:Nikhil ram banketesvar
3
79564
470074
2022-08-15T17:15:43Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Nikhil ram banketesvar}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १७:१५, १५ आगस्ट् २०२२ (UTC)
53zw965zdk4r5keqrsv9pk18cmxzli9
सदस्यः:2110367Ebhanan
2
79565
470077
2022-08-15T17:23:42Z
2110367Ebhanan
32947
The French Revolution : फ्रान्सदेशे कट्टरपंथीराजनैतिकसामाजिकपरिवर्तनस्य कालः आसीत् यः १७८९ तमे वर्षे एस्टेट्स् जनरल् इत्यनेन आरब्धः अभवत् तथा च नवम्बर १७९९ तमे वर्षे फ्र... नवीनं पृष्ठं निर्मितमस्ति
wikitext
text/x-wiki
The French Revolution : फ्रान्सदेशे कट्टरपंथीराजनैतिकसामाजिकपरिवर्तनस्य कालः आसीत् यः १७८९ तमे वर्षे एस्टेट्स् जनरल् इत्यनेन आरब्धः अभवत् तथा च नवम्बर १७९९ तमे वर्षे फ्रांसदेशस्य वाणिज्यदूतावासस्य गठनेन समाप्तः यदा तु liberté, égalité, fraternité इत्यादीनि वाक्यानि अन्येषु विद्रोहेषु पुनः प्रादुर्भूताः, यथा १९१७ तमे वर्षे रूसीक्रान्तिः, दासतायाः उन्मूलनस्य, सार्वभौममताधिकारस्य च अभियानान् प्रेरितवान् तया निर्मिताः मूल्याः संस्थाः च अद्यपर्यन्तं फ्रांसराजनीत्याम् आधिपत्यं धारयन्ति ।
अभवत् ।तस्य बहवः विचाराः उदारप्रजातन्त्रस्य मौलिकसिद्धान्ताः इति मन्यन्ते, अस्य कारणानि सामान्यतया सामाजिकराजनैतिक-आर्थिककारकाणां संयोजनत्वेन सहमताः सन्ति, येषां प्रबन्धनं विद्यमानः शासनः असमर्थः सिद्धः अभवत् । १७८९ तमे वर्षे मेमासे व्यापकसामाजिकदुःखेन एस्टेट्स् जनरल् इत्यस्य आह्वानं जातम्, यत् जूनमासे राष्ट्रियसभारूपेण परिणतम् । निरन्तरं अशान्तिं १४ जुलै दिनाङ्के बास्टिल्-नगरस्य आक्रमणेन परिणतम्, येन सभायाः कट्टरपंथी-उपायानां श्रृङ्खला अभवत्, यथा सामन्तवादस्य उन्मूलनं, फ्रान्स्-देशे कैथोलिक-चर्च-उपरि राज्य-नियन्त्रणस्य आरोपणं, मतदान-अधिकारस्य विस्तारः च .
अग्रिमेषु त्रयेषु वर्षेषु राजनैतिकनियन्त्रणसङ्घर्षस्य वर्चस्वम् आसीत्, यत् आर्थिकमन्दतायाः, नागरिकविकारस्य च कारणेन अधिका अभवत् । आस्ट्रिया, ब्रिटेन, प्रुशिया इत्यादीनां बाह्यशक्तीनां विरोधस्य परिणामेण १७९२ तमे वर्षे एप्रिलमासे फ्रांसदेशस्य क्रान्तियुद्धानां प्रारम्भः अभवत् ।लुई षोडशस्य विषये मोहभङ्गेन २२ सितम्बर १७९२ तमे वर्षे फ्रांसदेशस्य प्रथमगणराज्यस्य स्थापना अभवत्, तदनन्तरं १७९३ तमे वर्षे जनवरीमासे तस्य मृत्युदण्डः अभवत् जूनमासे पेरिस्-नगरे विद्रोहः राष्ट्रियसभायां वर्चस्वं धारयन्तः जिरोण्डिन्-जनानाम् स्थाने मैक्सिमिलिएन् रोबेस्पियर् इत्यस्य नेतृत्वे जनसुरक्षासमितिः स्थापिता
एतेन कथितानां "प्रतिक्रान्तिकारिणां" उन्मूलनस्य प्रयासः आतङ्कस्य शासनकालः प्रेरितः; १७९४ तमे वर्षे जुलैमासे समाप्तं यावत् पेरिस्-नगरे प्रान्तेषु च १६,६०० तः अधिकाः जनाः वधं कृतवन्तः । तस्य बाह्यशत्रूणां सङ्गमेन गणराज्यस्य रॉयलिस्ट्-जाकोबिन्-योः आन्तरिकविरोधः अभवत् तथा च एतेषां धमकीनां निवारणाय फ्रांसीसी-निर्देशिका नवम्बर् १७९५ तमे वर्षे सत्तां स्वीकृतवती ।सैन्यविजयस्य श्रृङ्खलायाः अभावेऽपि अनेके नेपोलियन बोनापार्ट् इत्यनेन विजयिताः, राजनैतिकविभागाः तथा आर्थिक ठहराव के परिणामस्वरूप नवम्बर 1799 में निर्देशिका को वाणिज्य दूतावास द्वारा प्रतिस्थापित किया गया यह सामान्यतः क्रान्तिकारी काल के समाप्ति के रूप में देखा जाता है।
The French Culture and Conventions : फ्रान्सदेशस्य संस्कृतिः भूगोलेन, ऐतिहासिकघटनाभिः, विदेशीयैः आन्तरिकैः च शक्तिभिः समूहैः च आकारिता अस्ति । फ्रान्सदेशः, विशेषतः च पेरिस्-देशः १७ शताब्द्याः आरभ्य १९ शताब्द्याः आरभ्य विश्वव्यापीरूपेण उच्चसंस्कृतेः केन्द्ररूपेण महत्त्वपूर्णां भूमिकां निर्वहति १९ शताब्द्याः उत्तरार्धात् आरभ्य फ्रान्सदेशः सिनेमा, फैशन, भोजनं, साहित्यं, प्रौद्योगिकी, सामाजिकविज्ञानं, गणितं च क्षेत्रेषु अपि महत्त्वपूर्णां भूमिकां निर्वहति । फ्रांसीसीसंस्कृतेः महत्त्वं शताब्दशः वर्धमानं, क्षीणं च जातम्, तस्याः आर्थिकराजनैतिकसैन्यमहत्त्वस्य आधारेण । फ्रांसीसी संस्कृतिः अद्यत्वे महता क्षेत्रीयसामाजिक-आर्थिक-अन्तरैः, प्रबलैः एकीकरण-प्रवृत्तिभिः च चिह्निता अस्ति ।
कैथोलिकचर्चस्य ग्राम्यसमुदायस्य च मूल्येभ्यः बहिः वर्धमानः फ्रांसीसीसमाजस्य मूलभूतः एककः परम्परागतरूपेण परिवारः इति धारितः आसीत् ।[१८] विंशतिशतकस्य कालखण्डे फ्रान्सदेशे "पारम्परिक" परिवारसंरचना विविधक्षेत्रीयप्रतिमानात् (विस्तारितपरिवाराः परमाणुपरिवाराः च[१९] सहितम्) द्वितीयविश्वयुद्धस्य अनन्तरं परमाणुपरिवारपर्यन्तं विकसिता अस्ति १९६० तमे दशके आरभ्य फ्रान्सदेशे विवाहानां न्यूनता अभवत्, तलाकस्य च वृद्धिः अभवत्, एतान् सामाजिकपरिवर्तनान् प्रतिबिम्बयितुं तलाककानूनः, कानूनीपरिवारस्य स्थितिः च विकसिता
INSEE इत्यस्य आँकडानुसारं महानगरे फ्रांस्देशे गृहस्य परिवारस्य च रचनायाः विकासः निरन्तरं भवति । सर्वाधिकं महत्त्वपूर्णं यत् १९८२ तः १९९९ पर्यन्तं एकलमातृपितृपरिवाराः ३.६% तः ७.४% यावत् वर्धिताः; अविवाहितदम्पतीनां, निःसन्तानदम्पतीनां, एकलपुरुषाणां (८.५% तः १२.५ पर्यन्तं) महिलानां (१६.०% तः १८.५%) च संख्यायां अपि वृद्धिः अभवत् तेषां विश्लेषणेन ज्ञायते यत् "त्रयेषु एकः आवासः एकान्ते निवसति; चतुर्णां निवासस्थानेषु एकः निःसन्तानदम्पत्योः आक्रान्तः भवति.." इति
नवम्बर १९९९ तमे वर्षे फ्रांससंसदेन मतदानं कृत्वा किञ्चित् विवादस्य अनन्तरं, pacte civil de solidarité ("एकजुटतायाः नागरिकसम्झौता") सामान्यतया PACS इति नाम्ना प्रसिद्धः, द्वयोः वयस्कयोः (समलैङ्गिकस्य वा विपरीतलिंगस्य वा) मध्ये नागरिकसंयोगस्य एकः रूपः अस्ति उनके संयुक्त जीवन को संगठित करते हुए। अधिकाराणि दायित्वं च आनयति, परन्तु विवाहात् न्यूनम्। कानूनीदृष्ट्या PACS इति द्वयोः व्यक्तियोः मध्ये निर्मितः "अनुबन्धः" अस्ति, यस्य मुद्रणं न्यायालयस्य लिपिकेन पञ्जीकृतं भवति ये व्यक्तिः PACS पञ्जीकरणं कृतवन्तः ते अद्यापि केषाञ्चन प्रयोजनानां कृते पारिवारिकस्थितेः विषये "एकल" इति मन्यन्ते, यदा तु अन्येषां प्रयोजनानां कृते विवाहितदम्पतयः यथा भवति तथा तेषां विषये अधिकतया विचार्यते। १९९८ तमे वर्षे प्रधानमन्त्रिणा लियोनेल् जोस्पिन् इत्यस्य सर्वकारेण यदा तस्य धक्कायितम् आसीत् तथापि तस्य विरोधः अपि कृतः, अधिकतया दक्षिणपक्षस्य जनाः ये पारम्परिकपारिवारिकमूल्यानां समर्थनं कुर्वन्ति तथा च ये तर्कयन्ति स्म यत् PACS तथा समलैङ्गिकसङ्घस्य मान्यता फ्रांसीसीसमाजस्य कृते विनाशकारी भविष्यति |
3ly6vk1rercagqsalgzj8oq7el2xeco
वर्गः:Candidates for speedy deletion for unspecified reason
14
79566
470084
2022-08-15T18:08:21Z
2140869SrikanthRajkumar
33582
This is an article about Davengere Benne Dosa. That is, according to any person of sanity, a valid topic नवीनं पृष्ठं निर्मितमस्ति
wikitext
text/x-wiki
This is an article about Davengere Benne Dosa. That is, according to any person of sanity, a valid topic
kus5hjudlo2li60n38uwarcarrfhjw6
470085
470084
2022-08-15T18:09:15Z
2140869SrikanthRajkumar
33582
पृष्ठं रिक्तीकृतम्
wikitext
text/x-wiki
phoiac9h4m842xq45sp7s6u21eteeq1
सदस्यसम्भाषणम्:2140869SrikanthRajkumar/प्रयोगपृष्ठम्
3
79567
470086
2022-08-15T18:10:24Z
2140869SrikanthRajkumar
33582
/* Contested deletion */ नवीनविभागः
wikitext
text/x-wiki
== Contested deletion ==
This is simply an assignment required by my university to be performed
r394ndshtn31r5ca82ro3dd4726vkmy
सदस्यसम्भाषणम्:Ashishverma603
3
79569
470097
2022-08-16T11:57:31Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Ashishverma603}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ११:५७, १६ आगस्ट् २०२२ (UTC)
i212ks8wvwlxqyqqbt0gfhlt4urksad