विकिपीडिया sawiki https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.26 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिपीडिया विकिपीडियासम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता अङ्ग सान् सू की 0 24803 470353 447599 2022-08-28T11:55:09Z CommonsDelinker 200 Removing [[:c:File:Aung_San_Suu_Kyi_1951.jpg|Aung_San_Suu_Kyi_1951.jpg]], it has been deleted from Commons by [[:c:User:Rosenzweig|Rosenzweig]] because: per [[:c:Commons:Deletion requests/File:Aung San Suu Kyi 1951.jpg|]]. wikitext text/x-wiki {{Infobox officeholder |name = अङ्ग सान् सू की |native_name = [[File:AungSanSuuKyi1.png|120px|အောင်ဆန်းစုကြည်၊ ဒေါ်]] |image = Aung San Suu Kyi 17 November 2011.jpg }} '''अङ्ग सान् सू की''' (Aung San Suu Kyi) [[ब्रह्मदेश|बर्मादेशस्य]] विरोधपक्षस्य नायिका अस्ति। सामाजिकसामरस्यविषये आग्रहवती एषा [[भारतम्|भारतस्य]] अभिमानिनी अस्ति। अङ्ग् सान्सन् सू कि एषा "मयन्मार् देशस्य न्याषनल् लीग् फार् डेमोक्रसिपक्षस्य" प्रसिद्धा नायिका । [[महात्मा गान्धिः|माहात्मा गान्धिमहोदयस्य]] अहिंसातत्वेन प्रभाविता एषा । २२ वार्षाणि एषा गृहबन्धने आसीत् । [[१९८९]]तमे वर्षे जुलाय्मासस्य २० दिनाङ्कतः [[२०१०]] तमे वर्षे नवेम्बर्मासस्य १३ दिनाङ्कपर्यन्तं गृहबन्धने आसीत् । सर्वाधिकारस्य विरुद्धं विरोधं कुर्वती एषा सामाजोन्मुखा सञ्जाता । ==जन्म बाल्यञ्च== [[चित्रम्:Aung San and family.jpg|thumb|200px|कुटुम्बेन सह अङ्ग् सान्सन् सूकि]] अङ्ग् सान्सन् सू कि जून् १९ [[१९४५]] तमे वर्षे प्रसिद्धे "बर्मि" कुटुम्बे जन्म प्राप्नोत् । तस्याः पिता बोगियोके अङ्ग् सान् । माता खिन्कियि । बोगियोके अङ्ग् सान् वर्यः अस्य देशस्य स्वातन्त्र्यसङ्ग्रामस्य प्रमुखः आसीत् । [[१९४८]] तमे वर्षे शत्रुपक्षेण मारितः एषः । एनाम् अस्याः माता खिन्कियि एव पालितवती । माता सार्वजनिकवैद्यालये कार्यं कुर्वती अस्याः पालनं कृतवती । अस्याः द्वौ सहोदरौ आस्ताम्, एकः "अङ्ग सन् लीन्" अपरः "अङ्ग सन् ऊ" इति । रङ्गून्-प्रदेशे एते वसन्ति स्म । अस्याः अष्टमे वयसि लीन् अकालमरणं प्राप्तवान् । ऊ [[उत्तर-अमेरिकाखण्डः|अमेरिकादेशस्य]] पौरत्वं प्राप्य तत्रैव वसति । ==अध्ययनम्== प्राथमिकशिक्षणम् एषा क्याथोलिक् आङ्ग्लशालासु प्राप्तवती । अस्याः माता [[ब्रह्मदेश|बर्मादेशस्य]] नूतनसर्वकारस्य प्रमुखा नायिका जाता । [[१९६०]] तमे वर्षे खिन्कियि [[ब्रह्मदेश|बर्मादेशस्य]] शासनधररूपेण [[भारतम्]] आगतवती। तस्मिन् काले अङ्ग् सान्सन् सू कि [[देहली|देहल्यां]] स्थिते "लेडि श्रीरां विद्यालये" [[१९४६]] तमे वर्षे स्नातकपदवीं प्राप्तवती। "आक्सफर्ड सेण्ट ह्य़ूस् विद्यालये" तत्वशास्त्रम्, राज्यशास्त्रम् अर्थशास्त्रेषु च बि. ए पदवीं प्राप्तवती । समनन्तरं [[न्यू यार्क्|न्यूयार्कदेशे]] [[१९६९]] तः [[१९७०]] पर्यन्तम् अध्ययनं कृतवती । अध्ययनान्तरम् एषा विश्वसंस्थायाः सचिवालयस्य शासन-आयव्ययसमितेः सहकार्यदर्शित्वेन नियुक्ता । [[लन्डन्|लण्डन्]]-देशस्य "स्कूल् आफ् ओरियण्टल् आण्ड आप्रिकन् स्टडीस् विश्वविद्यालयद्वारा" विद्यावारिधिः (पि. एच्. डि.) इति उपाधिं प्राप्तवती । ==वैय्यक्तिकजीवनम्== सचिवालये कार्यकरणावसरे विरामेषु समयेषु वैद्यालये अपि स्वयंसेविकारूपेण कार्यं कुर्वती आसीत् । एषा तत्रत्यरोगिणां कृते वार्तां श्रावयति स्म । रोगिणां कृते यावत् शक्यं साहाय्यं करोति स्म । [[१९८५]] तमे वर्षे "कियोटो विश्वविद्यालये" सन्दर्शक-उपन्यासिकारूपेण कार्यं कृतवती । [[१९८७]] तमे वर्षे [[भारतम्|भारतस्य]] "सिम्ला इण्डियन् इन्स्टिट्यूट् आफ् अड्वान्सड् स्टडीस्" केन्द्रस्य गौरवसदस्यत्वं प्राप्तवती । अस्मिन् एव समये मयन्मार् संयुक्तसर्वकारस्य कृते अपि कार्यं कृतवती । [[१९७२]] तमे वर्षे जनेवरीमासस्य १ दिनाङ्के टिबेट्देशीयं पण्डितं मैकेल् विलन्कोर्ट् आरिस् वर्यं परिणीतवती । अनेन सह एषा भूतान् देशे एव वासं कृतवती । अस्मिन्नेव देशे विदेशाङ्गसचिवालये संशोधनाधिकारिरूपेण कार्यं प्राप्तवती । 'अलेक्साण्डर्' ([[१९७३]] तमे वर्षे), 'किम्' ([[१९७७]] तमे वर्षे) इति नामकं सन्तानद्वयं प्राप्तवती । दशकद्वयं कुटम्बेन सह सुखमयं जीवनं यापितवती । ==गृहबन्धनम्== अङ्ग् सान्सन् सू कि स्वदेशीयजनानां सेवां कर्तुम् उद्युक्ता आसीत् । [[१९८८]] तमे वर्षे स्वमातृदर्शनार्थं [[ब्रह्मदेश|बर्मादेशम्]] आगतवती । माता रोगग्रस्ता आसीत् । [[ब्रह्मदेश|बर्मादेशस्य]] नाम [[ब्रह्मदेश|मयन्मार्]] इति परिवर्तितम् आसीत् । मयन्मार् सर्वाधिकारशासने आसीत्। जनाः कष्टम् अनुभवन्तः आसन् । शासनपद्धतिं दृष्ट्वा, सर्वाधिकारस्य विरुद्धं विरोधं कुर्वती एषा सामाजोन्मुखा सञ्जाता । एतेन कारणेन क्रुद्धः सर्वकारः तां जुलाय्मासस्य २० दिनाङ्के [[१९८९]] तमे संवत्सरे गृहबन्धने अस्थापयत् । २२ वार्षाणि यावत् गृहबन्धने अस्थापयत् । जनरल् नेविन् [[१९०२]] वर्षतः [[१९८८]] वर्षपर्यन्तं स्वाधीने एव सेनाशासनं स्थापितवान् आसीत् । कालान्तरे स्वयमेव राष्ट्रपतित्वेन उद्घोषितः जातः । ३० वर्षाणाम् अनन्तरं [[१९९०]] तमे संवत्सरे जून्मासे निर्वाचनव्यवस्था आरब्धा । तस्मिन् निर्वाचने अस्याः पक्षस्यैव बहुमतं प्राप्तम् आसीत्। किन्तु तदा एव एनां गृहबन्धने स्थापितवन्तः । अतः सा अधिकारमपि न प्राप्तवती । मॆमासस्य ६ दिनाङ्के २००२ वर्षे अस्याः विमोचनार्थं विश्वसंस्थायाः कार्यदर्शि कोफि अन्नान् सर्वकारेण सह चर्चां कृतवान्, किन्तु निष्फला सञ्जाता । २००५ तमे संवत्सरे इतोऽपि एकवर्षम् अग्रे सारितवन्तः । २००६ तम संवत्सरस्य जून्मासस्य ९ दिनाङ्कतः अतिसारेण पीडिता,वैद्यालयं प्राप्तवती । नवम्बरमासे गुणमुखा सञ्जाता । जनेवरिमासस्य १ मे दिनाङ्के २००७ तमे संवत्सरे २८३१ कारागृहजनान् मयन्मार् सर्वकारः मुक्तान् कर्तुं चिन्तितम् आसीत् । अस्मिन् सन्दर्भे कि मून् विश्वसंस्थायाः सेक्रेटरिजनरल् अस्याः विमोचनार्थं प्रार्थितवान् आसीत् । किन्तु, अस्मिन् समयेऽपि एकवर्षं यावत् अग्रे सारितवन्तः । अस्मिन् समये ५९ विश्वनायकाः अस्याः विमोचनार्थं प्रार्थितवन्तः आसन् । जिम्मिकार्टर्, जार्ज-एच्-बुष्, बिल् क्लिण्टन् तथा संयुक्तसाम्राज्यस्य प्रधानमन्त्री मार्गरेट् थ्याचर् आदयः विश्वनायकाः प्रार्थिवन्तः आसन् । किन्तु, १३ नवेम्बर्मासस्य १३ दिनाङ्के [[२०१०]] तमे संवत्सरे गृहबन्धनात् विमुक्ता एषा । ==पुरस्काराः== एषा यदा गृहबन्धने आसीत् तदैव [[१९९०]] तमे संवत्सरे “सखरोव्” पुरस्कारं प्राप्तवती [[१९९०]] तमे संवत्सरे थरोल् राफ्ट स्मारकपुरस्कारं प्राप्तवती । [[१९९१]] तमे संवत्सरे विश्वविख्यातं “नोबेल्” पुरस्कारं प्राप्तवती । [[१९९२]] तमे संवत्सरे “अन्ताराष्ट्रीय सैमन् बोलिवार्” पुरस्कारं प्राप्तवती । [[१९९३]] तमे संवत्सरे जवहरलाल् नेहरू पुरस्कारं प्राप्तवती । [[१९९५]] तमे संवत्सरे “प्रैज् फार् फ्रीडम् आफ् दि लिबरल् इण्टर्न्याशनल्” पुरस्कारं प्राप्तवती । [[१९९६]] तमे संवत्सरे कम्पानियन् आफ् दि आर्डर् आफ् आस्ट्रेलिया पुरस्कारं प्राप्तवती । [[१९९९]] तमे संवत्सरे ऎर्ल्याण्ड सार्वकारस्य “फ्रीडं आफ् डब्लिन् सिटि” पुरस्कारं प्राप्तवती । [[२०००]] तमे संवत्सरे प्रेसिडेन्षियल् मेडल् आफ् फ्रीडं पुरस्कारं प्राप्तवती । [[२००२]] तमे संवत्सरे युनेस्को मदन्जित् सिङ्ग् पुरस्कारं प्राप्तवती । [[२००४]] तमे संवत्सरे ग्वाङ्ग्जु ह्यूमन् रैट्स पुरस्कारं प्राप्तवती । [[२००४]] तमे संवत्सरे न्यूजिलेण्डदेशस्य मेमोरियल् विश्वविद्यालयस्य गौरव डाक्टरेट् प्राप्तवती । [[2007]] तमे संवत्सरे गौरवप्रजापुरस्कारं प्राप्तवती । [[२००९]] तमे संवत्सरे फ्रीडम् आफ् ग्लास्को पुरस्कारं प्राप्तवती । [[महात्मा गान्धिः]] अन्ताराष्ट्रीय पुरस्कारमपि प्राप्तवती । ==वीथिका== <gallery> चित्रम्:Khin Kyi and family.jpg चित्रम्:Edgardo Boeninger en Myanmar junto a Aung San Suu Kyi.jpg चित्रम्:Jim Webb with Aung San Suu Kyi.jpg चित्रम्:Secretary Clinton Meets Daw Aung San Suu Kyi for Dinner (6437451337).jpg चित्रम्:DASSK Europe conference.JPG चित्रम्:Aung San Suu Kyi greeting supporters from Bago State.jpg चित्रम्:Barack Obama meets with Aung San Suu Kyi Sept. 19, 2012.jpg चित्रम्:Ms. magazine Cover - Winter 2012.jpg </gallery> ==बाह्यानुबन्धः== *[http://web.archive.org/web/20110202230504/http://www.dassk.org/ Aung San Suu Kyi's website via the Internet Archive] *[http://www.nobelprize.org/nobel_prizes/peace/laureates/1991/ Nobel Peace Prize 1991, Aung San Suu Kyi] at [[NobelPrize.org]] * [http://gury.orgfree.com/suukyi1.htm Aung San Suu Kyi&nbsp;– Summary, biography, excerpts from books] * [http://www.spiegel.de/fotostrecke/fotostrecke-61677.html Burma's Suu Kyi, Free at Last]&nbsp;– slideshow by ''[[Der Spiegel]]'' *[http://news.outlookindia.com/items.aspx?artid=758222 Peace Prize 2012 from India by Sarhad organisation PUNE City ] *[http://www.thisismyanmar.com/mb/assk.htm Awards Received by Daw Aung San Suu Kyi ] *[http://i.dailymail.co.uk/i/pix/2012/11/19/article-2235048-161C817A000005DC-46_634x427.jpg Aung San Suu Kyi and Clinton] [[वर्गः:बर्मादेशः]] t9uqhxezokucim0ry5vgaqnmac8zz5u 470354 470353 2022-08-28T11:57:51Z CommonsDelinker 200 Removing [[:c:File:Khin_Kyi_and_family.jpg|Khin_Kyi_and_family.jpg]], it has been deleted from Commons by [[:c:User:Rosenzweig|Rosenzweig]] because: per [[:c:Commons:Deletion requests/File:Khin Kyi and family.jpg|]]. wikitext text/x-wiki {{Infobox officeholder |name = अङ्ग सान् सू की |native_name = [[File:AungSanSuuKyi1.png|120px|အောင်ဆန်းစုကြည်၊ ဒေါ်]] |image = Aung San Suu Kyi 17 November 2011.jpg }} '''अङ्ग सान् सू की''' (Aung San Suu Kyi) [[ब्रह्मदेश|बर्मादेशस्य]] विरोधपक्षस्य नायिका अस्ति। सामाजिकसामरस्यविषये आग्रहवती एषा [[भारतम्|भारतस्य]] अभिमानिनी अस्ति। अङ्ग् सान्सन् सू कि एषा "मयन्मार् देशस्य न्याषनल् लीग् फार् डेमोक्रसिपक्षस्य" प्रसिद्धा नायिका । [[महात्मा गान्धिः|माहात्मा गान्धिमहोदयस्य]] अहिंसातत्वेन प्रभाविता एषा । २२ वार्षाणि एषा गृहबन्धने आसीत् । [[१९८९]]तमे वर्षे जुलाय्मासस्य २० दिनाङ्कतः [[२०१०]] तमे वर्षे नवेम्बर्मासस्य १३ दिनाङ्कपर्यन्तं गृहबन्धने आसीत् । सर्वाधिकारस्य विरुद्धं विरोधं कुर्वती एषा सामाजोन्मुखा सञ्जाता । ==जन्म बाल्यञ्च== [[चित्रम्:Aung San and family.jpg|thumb|200px|कुटुम्बेन सह अङ्ग् सान्सन् सूकि]] अङ्ग् सान्सन् सू कि जून् १९ [[१९४५]] तमे वर्षे प्रसिद्धे "बर्मि" कुटुम्बे जन्म प्राप्नोत् । तस्याः पिता बोगियोके अङ्ग् सान् । माता खिन्कियि । बोगियोके अङ्ग् सान् वर्यः अस्य देशस्य स्वातन्त्र्यसङ्ग्रामस्य प्रमुखः आसीत् । [[१९४८]] तमे वर्षे शत्रुपक्षेण मारितः एषः । एनाम् अस्याः माता खिन्कियि एव पालितवती । माता सार्वजनिकवैद्यालये कार्यं कुर्वती अस्याः पालनं कृतवती । अस्याः द्वौ सहोदरौ आस्ताम्, एकः "अङ्ग सन् लीन्" अपरः "अङ्ग सन् ऊ" इति । रङ्गून्-प्रदेशे एते वसन्ति स्म । अस्याः अष्टमे वयसि लीन् अकालमरणं प्राप्तवान् । ऊ [[उत्तर-अमेरिकाखण्डः|अमेरिकादेशस्य]] पौरत्वं प्राप्य तत्रैव वसति । ==अध्ययनम्== प्राथमिकशिक्षणम् एषा क्याथोलिक् आङ्ग्लशालासु प्राप्तवती । अस्याः माता [[ब्रह्मदेश|बर्मादेशस्य]] नूतनसर्वकारस्य प्रमुखा नायिका जाता । [[१९६०]] तमे वर्षे खिन्कियि [[ब्रह्मदेश|बर्मादेशस्य]] शासनधररूपेण [[भारतम्]] आगतवती। तस्मिन् काले अङ्ग् सान्सन् सू कि [[देहली|देहल्यां]] स्थिते "लेडि श्रीरां विद्यालये" [[१९४६]] तमे वर्षे स्नातकपदवीं प्राप्तवती। "आक्सफर्ड सेण्ट ह्य़ूस् विद्यालये" तत्वशास्त्रम्, राज्यशास्त्रम् अर्थशास्त्रेषु च बि. ए पदवीं प्राप्तवती । समनन्तरं [[न्यू यार्क्|न्यूयार्कदेशे]] [[१९६९]] तः [[१९७०]] पर्यन्तम् अध्ययनं कृतवती । अध्ययनान्तरम् एषा विश्वसंस्थायाः सचिवालयस्य शासन-आयव्ययसमितेः सहकार्यदर्शित्वेन नियुक्ता । [[लन्डन्|लण्डन्]]-देशस्य "स्कूल् आफ् ओरियण्टल् आण्ड आप्रिकन् स्टडीस् विश्वविद्यालयद्वारा" विद्यावारिधिः (पि. एच्. डि.) इति उपाधिं प्राप्तवती । ==वैय्यक्तिकजीवनम्== सचिवालये कार्यकरणावसरे विरामेषु समयेषु वैद्यालये अपि स्वयंसेविकारूपेण कार्यं कुर्वती आसीत् । एषा तत्रत्यरोगिणां कृते वार्तां श्रावयति स्म । रोगिणां कृते यावत् शक्यं साहाय्यं करोति स्म । [[१९८५]] तमे वर्षे "कियोटो विश्वविद्यालये" सन्दर्शक-उपन्यासिकारूपेण कार्यं कृतवती । [[१९८७]] तमे वर्षे [[भारतम्|भारतस्य]] "सिम्ला इण्डियन् इन्स्टिट्यूट् आफ् अड्वान्सड् स्टडीस्" केन्द्रस्य गौरवसदस्यत्वं प्राप्तवती । अस्मिन् एव समये मयन्मार् संयुक्तसर्वकारस्य कृते अपि कार्यं कृतवती । [[१९७२]] तमे वर्षे जनेवरीमासस्य १ दिनाङ्के टिबेट्देशीयं पण्डितं मैकेल् विलन्कोर्ट् आरिस् वर्यं परिणीतवती । अनेन सह एषा भूतान् देशे एव वासं कृतवती । अस्मिन्नेव देशे विदेशाङ्गसचिवालये संशोधनाधिकारिरूपेण कार्यं प्राप्तवती । 'अलेक्साण्डर्' ([[१९७३]] तमे वर्षे), 'किम्' ([[१९७७]] तमे वर्षे) इति नामकं सन्तानद्वयं प्राप्तवती । दशकद्वयं कुटम्बेन सह सुखमयं जीवनं यापितवती । ==गृहबन्धनम्== अङ्ग् सान्सन् सू कि स्वदेशीयजनानां सेवां कर्तुम् उद्युक्ता आसीत् । [[१९८८]] तमे वर्षे स्वमातृदर्शनार्थं [[ब्रह्मदेश|बर्मादेशम्]] आगतवती । माता रोगग्रस्ता आसीत् । [[ब्रह्मदेश|बर्मादेशस्य]] नाम [[ब्रह्मदेश|मयन्मार्]] इति परिवर्तितम् आसीत् । मयन्मार् सर्वाधिकारशासने आसीत्। जनाः कष्टम् अनुभवन्तः आसन् । शासनपद्धतिं दृष्ट्वा, सर्वाधिकारस्य विरुद्धं विरोधं कुर्वती एषा सामाजोन्मुखा सञ्जाता । एतेन कारणेन क्रुद्धः सर्वकारः तां जुलाय्मासस्य २० दिनाङ्के [[१९८९]] तमे संवत्सरे गृहबन्धने अस्थापयत् । २२ वार्षाणि यावत् गृहबन्धने अस्थापयत् । जनरल् नेविन् [[१९०२]] वर्षतः [[१९८८]] वर्षपर्यन्तं स्वाधीने एव सेनाशासनं स्थापितवान् आसीत् । कालान्तरे स्वयमेव राष्ट्रपतित्वेन उद्घोषितः जातः । ३० वर्षाणाम् अनन्तरं [[१९९०]] तमे संवत्सरे जून्मासे निर्वाचनव्यवस्था आरब्धा । तस्मिन् निर्वाचने अस्याः पक्षस्यैव बहुमतं प्राप्तम् आसीत्। किन्तु तदा एव एनां गृहबन्धने स्थापितवन्तः । अतः सा अधिकारमपि न प्राप्तवती । मॆमासस्य ६ दिनाङ्के २००२ वर्षे अस्याः विमोचनार्थं विश्वसंस्थायाः कार्यदर्शि कोफि अन्नान् सर्वकारेण सह चर्चां कृतवान्, किन्तु निष्फला सञ्जाता । २००५ तमे संवत्सरे इतोऽपि एकवर्षम् अग्रे सारितवन्तः । २००६ तम संवत्सरस्य जून्मासस्य ९ दिनाङ्कतः अतिसारेण पीडिता,वैद्यालयं प्राप्तवती । नवम्बरमासे गुणमुखा सञ्जाता । जनेवरिमासस्य १ मे दिनाङ्के २००७ तमे संवत्सरे २८३१ कारागृहजनान् मयन्मार् सर्वकारः मुक्तान् कर्तुं चिन्तितम् आसीत् । अस्मिन् सन्दर्भे कि मून् विश्वसंस्थायाः सेक्रेटरिजनरल् अस्याः विमोचनार्थं प्रार्थितवान् आसीत् । किन्तु, अस्मिन् समयेऽपि एकवर्षं यावत् अग्रे सारितवन्तः । अस्मिन् समये ५९ विश्वनायकाः अस्याः विमोचनार्थं प्रार्थितवन्तः आसन् । जिम्मिकार्टर्, जार्ज-एच्-बुष्, बिल् क्लिण्टन् तथा संयुक्तसाम्राज्यस्य प्रधानमन्त्री मार्गरेट् थ्याचर् आदयः विश्वनायकाः प्रार्थिवन्तः आसन् । किन्तु, १३ नवेम्बर्मासस्य १३ दिनाङ्के [[२०१०]] तमे संवत्सरे गृहबन्धनात् विमुक्ता एषा । ==पुरस्काराः== एषा यदा गृहबन्धने आसीत् तदैव [[१९९०]] तमे संवत्सरे “सखरोव्” पुरस्कारं प्राप्तवती [[१९९०]] तमे संवत्सरे थरोल् राफ्ट स्मारकपुरस्कारं प्राप्तवती । [[१९९१]] तमे संवत्सरे विश्वविख्यातं “नोबेल्” पुरस्कारं प्राप्तवती । [[१९९२]] तमे संवत्सरे “अन्ताराष्ट्रीय सैमन् बोलिवार्” पुरस्कारं प्राप्तवती । [[१९९३]] तमे संवत्सरे जवहरलाल् नेहरू पुरस्कारं प्राप्तवती । [[१९९५]] तमे संवत्सरे “प्रैज् फार् फ्रीडम् आफ् दि लिबरल् इण्टर्न्याशनल्” पुरस्कारं प्राप्तवती । [[१९९६]] तमे संवत्सरे कम्पानियन् आफ् दि आर्डर् आफ् आस्ट्रेलिया पुरस्कारं प्राप्तवती । [[१९९९]] तमे संवत्सरे ऎर्ल्याण्ड सार्वकारस्य “फ्रीडं आफ् डब्लिन् सिटि” पुरस्कारं प्राप्तवती । [[२०००]] तमे संवत्सरे प्रेसिडेन्षियल् मेडल् आफ् फ्रीडं पुरस्कारं प्राप्तवती । [[२००२]] तमे संवत्सरे युनेस्को मदन्जित् सिङ्ग् पुरस्कारं प्राप्तवती । [[२००४]] तमे संवत्सरे ग्वाङ्ग्जु ह्यूमन् रैट्स पुरस्कारं प्राप्तवती । [[२००४]] तमे संवत्सरे न्यूजिलेण्डदेशस्य मेमोरियल् विश्वविद्यालयस्य गौरव डाक्टरेट् प्राप्तवती । [[2007]] तमे संवत्सरे गौरवप्रजापुरस्कारं प्राप्तवती । [[२००९]] तमे संवत्सरे फ्रीडम् आफ् ग्लास्को पुरस्कारं प्राप्तवती । [[महात्मा गान्धिः]] अन्ताराष्ट्रीय पुरस्कारमपि प्राप्तवती । ==वीथिका== <gallery> चित्रम्:Edgardo Boeninger en Myanmar junto a Aung San Suu Kyi.jpg चित्रम्:Jim Webb with Aung San Suu Kyi.jpg चित्रम्:Secretary Clinton Meets Daw Aung San Suu Kyi for Dinner (6437451337).jpg चित्रम्:DASSK Europe conference.JPG चित्रम्:Aung San Suu Kyi greeting supporters from Bago State.jpg चित्रम्:Barack Obama meets with Aung San Suu Kyi Sept. 19, 2012.jpg चित्रम्:Ms. magazine Cover - Winter 2012.jpg </gallery> ==बाह्यानुबन्धः== *[http://web.archive.org/web/20110202230504/http://www.dassk.org/ Aung San Suu Kyi's website via the Internet Archive] *[http://www.nobelprize.org/nobel_prizes/peace/laureates/1991/ Nobel Peace Prize 1991, Aung San Suu Kyi] at [[NobelPrize.org]] * [http://gury.orgfree.com/suukyi1.htm Aung San Suu Kyi&nbsp;– Summary, biography, excerpts from books] * [http://www.spiegel.de/fotostrecke/fotostrecke-61677.html Burma's Suu Kyi, Free at Last]&nbsp;– slideshow by ''[[Der Spiegel]]'' *[http://news.outlookindia.com/items.aspx?artid=758222 Peace Prize 2012 from India by Sarhad organisation PUNE City ] *[http://www.thisismyanmar.com/mb/assk.htm Awards Received by Daw Aung San Suu Kyi ] *[http://i.dailymail.co.uk/i/pix/2012/11/19/article-2235048-161C817A000005DC-46_634x427.jpg Aung San Suu Kyi and Clinton] [[वर्गः:बर्मादेशः]] e13f3sy83hbytbjne8co8ybcgm00vwa भूकम्पविभीषिका 0 74093 470346 459554 2022-08-27T16:12:55Z CommonsDelinker 200 Removing [[:c:File:Khao_Lak_Tsunami_26.Dez_2004_-_Polizeiboot_813.jpg|Khao_Lak_Tsunami_26.Dez_2004_-_Polizeiboot_813.jpg]], it has been deleted from Commons by [[:c:User:Fitindia|Fitindia]] because: No permission since 19 August 2022. wikitext text/x-wiki '''भूकम्पविभीषिका'''. भूकम्पविभीषिका एकोत्तरद्विसहस्त्रीष्टाब्दे ( 2001 ईस्वीये वर्षे) गणतन्त्र दिवस पर्वणि यदा समग्रमपि भारतर[[भारत]]ाष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर-राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं विपन्नञ्च जातम् । भूकम्पस्य दारुणविभीषिका समस्तमपि गुर्जरक्षेत्र विशेषेण च कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती । भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः। विशीर्णाः गृहसोपानमार्गाः। फालद्वयेविभक्ता भूम[[भूमिः]]िः । भूमिगर्भादुपरि निस्सरन्तीभिः दुर्बार जलधाराभिः महाप्लावनदृश्यम् उपस्थितम् । सहस्त्रमिता: प्राणिनस्तु क्षणेनैव मृताः। ध्वस्तभवनेषु सम्पीडिता सहस्त्रशोऽन्ये सहायतार्थ करुणकरुणं क्रन्दन्ति स्म हा दैव! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवनं धारितवन्तः।इयमासीत् भैरवविभीषिका कच्छ- भूकम्पस्य पञ्चोत्तर द्विसहस्त्रीष्टाब्दे (2005) ईस्वीये वर्षे) अपि कश्मीर प्रान्ते पाकिस्तान देशे च धरायाः महत्कम्पनं जातम् ।यस्मात्कारणात् लक्षपरिमिताः जना अकालकालकवलिताः । पृथ्वी [[पृथ्वी]]कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्य: पाषाण शिलाः यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषण संस्खलनम्, संस्खलनजन्यं कम्पनञ्च। तदैव भयावहकम्पनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते। [[File:2005 Earthquake damage, Rawalakot.jpg|2005 Earthquake damage, Rawalakot]] ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः । पृथिव्याः गर्भे विद्यमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरा पर्वतं वा विदार्य बहिर्निष्क्रामति। धूमभस्मावृतं जायते तदा गगनम्। सेल्सियश-ताप मात्राया अष्टशताङ्कतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति ।निहन्यन्ते च विवशाः प्राणिनः । ज्वालामुहिरन्त एते पर्वता अपि भीषण भूकम्पं जनयन्ति। यद्यपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते । प्रकृतिसमक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम्। तटबन्धं निर्माय बृहन्मात्रं नदीज नैकस्मिन् स्थले पुज्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पसम्भवति । वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति । gwtiefd257b04ln6mmpss6smjubdfi2 सदस्यः:2130407jahnavib/प्रयोगपृष्ठम् 2 77026 470342 467511 2022-08-27T12:12:03Z 2130407jahnavib 32994 " [[File:Library bookshelf.jpg|thumb]]" इत्यनेन सह आधेस्य विनिमयः कृतः । wikitext text/x-wiki [[File:Library bookshelf.jpg|thumb]] 8i8qj4k214kof0ialgh2jjoimqkni7h 470343 470342 2022-08-27T12:12:21Z 2130407jahnavib 32994 पृष्ठं रिक्तीकृतम् wikitext text/x-wiki phoiac9h4m842xq45sp7s6u21eteeq1 सदस्यसम्भाषणम्:Jinitak 3 79711 470344 2022-08-27T15:00:09Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Jinitak}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १५:००, २७ आगस्ट् २०२२ (UTC) jf35u9ebd9o4f53cccdcm45d4nquldn सदस्यसम्भाषणम्:Iwaru(iopfox) 3 79712 470345 2022-08-27T15:27:39Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Iwaru(iopfox)}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १५:२७, २७ आगस्ट् २०२२ (UTC) kkq8d9jw8ykjoyqd4l6lnrfi2cjstb8 सदस्यसम्भाषणम्:Vikash dinkar 3 79713 470347 2022-08-27T20:02:39Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Vikash dinkar}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> २०:०२, २७ आगस्ट् २०२२ (UTC) p3kw42wyux5szkrkkevbuaympg6ss3v सदस्यसम्भाषणम्:Asturrulumbo 3 79714 470348 2022-08-27T20:15:19Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Asturrulumbo}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> २०:१५, २७ आगस्ट् २०२२ (UTC) hxtmmmj18pue66cbjorgiofaobee0am सदस्यसम्भाषणम्:发飙的袜子 3 79715 470349 2022-08-28T00:56:57Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=发飙的袜子}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ००:५६, २८ आगस्ट् २०२२ (UTC) cgv5ssivgnfigpvqfp9cvy1t5w2sk8o सदस्यसम्भाषणम्:Jatin Ramchiary 3 79716 470350 2022-08-28T02:09:54Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Jatin Ramchiary}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०२:०९, २८ आगस्ट् २०२२ (UTC) sh92jd0alnszq3w0spq90xl9s2eitz9 सदस्यसम्भाषणम्:HartOve 3 79717 470351 2022-08-28T08:35:03Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=HartOve}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०८:३५, २८ आगस्ट् २०२२ (UTC) 6prdihv8xpolefkzd0gkuid8e911x84 सदस्यसम्भाषणम्:Prameshwar789 3 79718 470352 2022-08-28T08:46:47Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Prameshwar789}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०८:४६, २८ आगस्ट् २०२२ (UTC) bv0gzovc1zd97ednjgtxkcnxz0j2ghu