विकिसूक्तिः sawikiquote https://sa.wikiquote.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A4%AA%E0%A5%81%E0%A4%9F%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.23 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिसूक्तिः विकिसूक्तिसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता केयूराणि न भूषयन्ति... 0 4582 17765 17660 2022-08-08T02:56:20Z 2409:4070:2D0F:391B:6AF5:147:BB83:EF8C wikitext text/x-wiki केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वलाः न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः। वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।। jpjdj5fuq2lcv1c5wrpdkzfqt87imsj 17766 17765 2022-08-08T02:56:57Z 2409:4070:2D0F:391B:6AF5:147:BB83:EF8C wikitext text/x-wiki केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वलाः न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः। वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।। bibndzhduhv4s1f99j4mhwoash3e7kz कालिदासः जने जने... 0 4791 17767 15439 2022-08-08T06:50:05Z 2409:4071:E9C:3926:A49B:7E7:9777:9637 wikitext text/x-wiki {{पृष्ठपट्टिका-गीतम् |शीर्षकम् = कालिदासः जने जने... |गीतम्= <poem> कालिदासः जने जने कण्ठे कण्ठे संस्कृतम् ग्रामे ग्रामे नगरे नगरे गेहे गेहे संस्कृतम् ॥ मुनिजनवाणी कविजनवाणी प्रियजनवाणी संस्कृतम् ॥ सरला भाषा मधुरा भाषा दिव्या भाषा संस्कृतम् ॥ मुनिजनवाञ्छा कविजनवाञ्छा बुधजनवाञ्छा संस्कृतम् ॥ गमनागमने कार्यक्षेत्रे वार्तालापे संस्कृतम् ॥ जने जने रामायणचरितम् प्रियजनभाषा संस्कृतम् ॥ स्थाने स्थाने भारतदेशे सदने सदने संस्कृतम् ॥ </poem> |रचनाकारः= }} gktury89f25as51w6ulqjrvahjpv1sb