विकिसूक्तिः
sawikiquote
https://sa.wikiquote.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A4%AA%E0%A5%81%E0%A4%9F%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.23
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिसूक्तिः
विकिसूक्तिसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
केयूराणि न भूषयन्ति...
0
4582
17765
17660
2022-08-08T02:56:20Z
2409:4070:2D0F:391B:6AF5:147:BB83:EF8C
wikitext
text/x-wiki
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वलाः
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।।
jpjdj5fuq2lcv1c5wrpdkzfqt87imsj
17766
17765
2022-08-08T02:56:57Z
2409:4070:2D0F:391B:6AF5:147:BB83:EF8C
wikitext
text/x-wiki
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्वलाः
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।।
bibndzhduhv4s1f99j4mhwoash3e7kz
कालिदासः जने जने...
0
4791
17767
15439
2022-08-08T06:50:05Z
2409:4071:E9C:3926:A49B:7E7:9777:9637
wikitext
text/x-wiki
{{पृष्ठपट्टिका-गीतम्
|शीर्षकम् = कालिदासः जने जने...
|गीतम्=
<poem>
कालिदासः जने जने
कण्ठे कण्ठे संस्कृतम्
ग्रामे ग्रामे नगरे नगरे
गेहे गेहे संस्कृतम् ॥
मुनिजनवाणी कविजनवाणी
प्रियजनवाणी संस्कृतम् ॥
सरला भाषा मधुरा भाषा
दिव्या भाषा संस्कृतम् ॥
मुनिजनवाञ्छा कविजनवाञ्छा
बुधजनवाञ्छा संस्कृतम् ॥
गमनागमने कार्यक्षेत्रे
वार्तालापे संस्कृतम् ॥
जने जने रामायणचरितम्
प्रियजनभाषा संस्कृतम् ॥
स्थाने स्थाने भारतदेशे
सदने सदने संस्कृतम् ॥
</poem>
|रचनाकारः=
}}
gktury89f25as51w6ulqjrvahjpv1sb