विकिसूक्तिः
sawikiquote
https://sa.wikiquote.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A4%AA%E0%A5%81%E0%A4%9F%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.25
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिसूक्तिः
विकिसूक्तिसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
कालाय तस्मै नमः...
0
4288
17768
17760
2022-08-18T10:28:29Z
Shubha
21
wikitext
text/x-wiki
{{पृष्ठपट्टिका-सुभाषितम्
|शीर्षकम् =सुभाषितम्
|सुभाषितम्='''सा रम्या नगरी महान् स नृपतिः सामन्तचक्रं च तत्''' <br />
'''पार्श्वे तस्य च सा विदग्धपरिषत् ताः चन्द्रबिम्बाननाः ।'''<br />
'''उद्वृत्तः स च राजपुत्रनिवहः ते वन्दिनः ताः कथाः''' <br />
'''सर्वं यस्य वशात् अगात् स्मृतिपथं कालाय तस्मै नमः॥'''
|ग्रन्थः=वैराग्यशतकम् ४१
|IAST=sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat<br />
pārśve tasya ca sā vidagdhapariṣat tāḥ candrabimbānanāḥ ।<br />
udvṛttaḥ sa ca rājaputranivahaḥ te vandinaḥ tāḥ kathāḥ<br />
sarvaṃ yasya vaśāt agāt smṛtipathaṃ kālāya tasmai namaḥ॥
|पदच्छेदः=सा, रम्या, नगरी, महान्, सः, नृपतिः, सामन्तचक्रं, च, तत्, पार्श्वे, तस्य, च, सा, विदग्धपरिषत्, ताः, चन्द्रबिम्बाननाः, उद्वृत्तः, सः, च, राजपुत्रनिवहः, ते, वन्दिनः, ताः, कथाः,सर्वं, यस्य, वशात्, अगात्, स्मृतिपथं, कालाय, तस्मै, नमः॥
|अर्थः=सा नगरी रम्या, सः नृपतिः रम्यः, तत् सामन्त-चक्रम्, तस्य पार्श्वे सा विदग्ध-परिषत्, ताः चन्द्र-बिम्ब-आननाः, सः उद्वृत्तः राजपुत्र-निवहः, ते बन्दिनः, ताः कथाः ! यस्य वशात् सर्वं स्मृति-पथम् अगात् तस्मै कालाय नमः ।
|आङ्ग्लार्थः=That beautiful city, that great king, that circle of vassals, that learned assembly by his side, those moon faced women, that haughty group of princes, those prisoners, and those stories! Our obeisance to Time on account of which everything is just a memory! }}
[[वर्गः:कालः]]
[[Category:ककारादीनि सुभाषितानि]]
o2fsn86wsjjvg6fvit47nadmds7m425
17769
17768
2022-08-18T10:49:03Z
Shubha
21
wikitext
text/x-wiki
{{पृष्ठपट्टिका-सुभाषितम्
|शीर्षकम् =सुभाषितम्
|सुभाषितम्='''सा रम्या नगरी महान् स नृपतिः सामन्तचक्रं च तत्''' <br />
'''पार्श्वे तस्य च सा विदग्धपरिषत् ताः चन्द्रबिम्बाननाः ।'''<br />
'''उद्वृत्तः स च राजपुत्रनिवहः ते वन्दिनः ताः कथाः''' <br />
'''सर्वं यस्य वशात् अगात् स्मृतिपथं कालाय तस्मै नमः॥'''
|ग्रन्थः=वैराग्यशतकम् ४१
|IAST=sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat<br />
pārśve tasya ca sā vidagdhapariṣat tāḥ candrabimbānanāḥ ।<br />
udvṛttaḥ sa ca rājaputranivahaḥ te vandinaḥ tāḥ kathāḥ<br />
sarvaṃ yasya vaśāt agāt smṛtipathaṃ kālāya tasmai namaḥ॥
|पदच्छेदः=सा, रम्या, नगरी, महान्, सः, नृपतिः, सामन्तचक्रं, च, तत्, पार्श्वे, तस्य, च, सा, विदग्धपरिषत्, ताः, चन्द्रबिम्बाननाः, उद्वृत्तः, सः, च, राजपुत्रनिवहः, ते, वन्दिनः, ताः, कथाः,सर्वं, यस्य, वशात्, अगात्, स्मृतिपथं, कालाय, तस्मै, नमः॥
|अर्थः=सा नगरी राजधानी मनोहरा, सः महान् राजा पूज्यः, तस्य अधीनाः मण्डलाधिपतयः, तस्य पार्श्वे सा विदुषां परिषत्, ताः चन्द्रबिम्बाननाः सुन्दर्यः, सः उत्पथगतः राजकुमारवर्गः, ते स्तुतिपाठकाः, ताः कथाः ! यस्य वशात् सर्वं स्मृतिमार्गम् अगात् तस्मै कालाय नमः ।
|आङ्ग्लार्थः=That beautiful city, that great king, that circle of vassals, that learned assembly by his side, those moon faced women, that haughty group of princes, those prisoners, and those stories! Our obeisance to Time on account of which everything is just a memory! }}
[[वर्गः:कालः]]
[[Category:ककारादीनि सुभाषितानि]]
jr95aiswajl41vrlnclln128bj5t22n