विकिसूक्तिः
sawikiquote
https://sa.wikiquote.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A4%AA%E0%A5%81%E0%A4%9F%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.25
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिसूक्तिः
विकिसूक्तिसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
श्वः कार्यमद्य कुर्वीत...
0
980
17770
15014
2022-08-18T12:17:13Z
Shubha
21
wikitext
text/x-wiki
{{पृष्ठपट्टिका-सुभाषितम्
|शीर्षकम् =सुभाषितम्
|सुभाषितम्='''श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।'''<br />
'''न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥'''<br />
|ग्रन्थः=महाभारते शान्तिपर्व २७७ -
|IAST=śvaḥ kāryamadya kurvīta pūrvāhṇe cāparāhṇikam । <br />
na hi pratīkṣate mṛtyuḥ kṛtamasya na vā kṛtam ॥
|पदच्छेदः=श्वः, कार्यम्, अद्य, कुर्वीत, पूर्वाह्णे, च, अपराह्णिकम्, न, हि, प्रतीक्षते, मृत्युः, कृतम्, अस्य, न, वा, कृतम् ॥
|अर्थः=श्वस्तनं कार्यम् अद्य एव करणीयम् । अपराह्णे यत् कर्तव्यं तत् पूर्वाह्णे समापनीयम् । एतेन कार्यं समापितम् उत न इति विचार्य मृत्युः न प्रतीक्षते ।
|आङ्ग्लार्थः= A person should complete today itself a task which he is expected to complete tomorrow. He should complete his task of this afternoon, this forenoon itself.
Because when death comes, it does not wait to see whether a work is completed or not.
}}
[[Category:कालः]]
[[Category:शकारादीनि सुभाषितानि]]
fw4sxj5yv9309gxdvu7050av9tib73p