विकिसूक्तिः sawikiquote https://sa.wikiquote.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A4%AA%E0%A5%81%E0%A4%9F%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.25 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिसूक्तिः विकिसूक्तिसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता श्वः कार्यमद्य कुर्वीत... 0 980 17770 15014 2022-08-18T12:17:13Z Shubha 21 wikitext text/x-wiki {{पृष्ठपट्टिका-सुभाषितम् |शीर्षकम् =सुभाषितम् |सुभाषितम्='''श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।'''<br /> '''न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥'''<br /> |ग्रन्थः=महाभारते शान्तिपर्व २७७ - |IAST=śvaḥ kāryamadya kurvīta pūrvāhṇe cāparāhṇikam । <br /> na hi pratīkṣate mṛtyuḥ kṛtamasya na vā kṛtam ॥ |पदच्छेदः=श्वः, कार्यम्, अद्य, कुर्वीत, पूर्वाह्णे, च, अपराह्णिकम्, न, हि, प्रतीक्षते, मृत्युः, कृतम्, अस्य, न, वा, कृतम् ॥ |अर्थः=श्वस्तनं कार्यम् अद्य एव करणीयम् । अपराह्णे यत् कर्तव्यं तत् पूर्वाह्णे समापनीयम् । एतेन कार्यं समापितम् उत न इति विचार्य मृत्युः न प्रतीक्षते । |आङ्ग्लार्थः= A person should complete today itself a task which he is expected to complete tomorrow. He should complete his task of this afternoon, this forenoon itself. Because when death comes, it does not wait to see whether a work is completed or not. }} [[Category:कालः]] [[Category:शकारादीनि सुभाषितानि]] fw4sxj5yv9309gxdvu7050av9tib73p