विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.22
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ३/प्रपाठकः २
0
19618
341501
341399
2022-07-26T13:28:14Z
Puranastudy
1572
wikitext
text/x-wiki
[[File:पारिप्लव-द्रोणकलश Pariplava-Dronakalasha.jpg|thumb|पारिप्लव-द्रोणकलश]]
[[File:आधवनीय-पूतभृत Aadhavaniya-Putabhrita.jpg|thumb|आधवनीय-पूतभृत ]]
<poem><span style="font-size: 14pt; line-height: 200%">3.2 प्रपाठक: 2
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्
1 यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय । इत्य् आह । एते
2 वै पवमानानाम् अन्वारोहास् तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् पवमानस्य ग्रहा गृह्यन्ते । अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥
3 च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत । उपयामगृहीतो ऽसि प्रजापतये त्वा । इति द्रोणकलशम् अभि मृशेत् । इन्द्राय त्वा । इत्य् आधवनीयम् । विश्वेभ्यस् त्वा देवेभ्यः । इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥
3.2.2 अनुवाक 2 सवननिरूपणम्
1 त्रीणि वाव सवनानि । अथ तृतीयꣳ सवनम् अव लुम्पन्त्य् अनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशुपात्रे ऽꣳशुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाꣳशुमद् यद् अभिषुणोति तेनर्जीषि सर्वाण्य् एव तत् सवनान्य् अꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति द्वौ समुद्रौ वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः
2 सेतुनाऽति यन्त्य् अन्यम् ॥ द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै ॥ देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एतम् महायज्ञम् अपश्यन् तम् अतन्वत । अग्निहोत्रं व्रतम् अकुर्वत तस्माद् द्विव्रतः स्यात् । द्विर् ह्य् अग्निहोत्रं जुह्वति पौर्णमासं यज्ञम् अग्नीषोमीयम् </span></poem>
[[File:वृक Least Action Principle.jpg|thumb|वृक Least Action Principle]]
<poem><span style="font-size: 14pt; line-height: 200%">3 पशुम् अकुर्वत दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत वैश्वदेवम् प्रातःसवनम् अकुर्वत वरुणप्रघासान् माध्यंदिनꣳ सवनꣳ साकमेधान् पितृयज्ञं त्र्यम्बकाꣳस् तृतीयसवनम् अकुर्वत तम् एषाम् असुरा यज्ञम् अन्ववजिगाꣳसन् तं नान्ववायन् ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति तद् अध्वरस्याध्वरत्वम् । ततो देवा अभवन् परासुराः । य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
3.2.3 अनुवाक 3 सोमावेक्षणम्<ref><gallery mode="packedwidths="100px"" heights="100px" perrow="4">[[File:उपांशुपात्रम् Upaanshupaatram.jpg|thumb|उपांशुपात्रम् ]]
File:अन्तर्यामपात्रम्2 Antaryama.jpg|अन्तर्यामपात्रम्
File:उपांशुसवनम् Upamshusavanam.jpg|उपांशुसवनम्
File:द्विदेवत्यग्रहाः Dual-divinity vessels.jpg|ऐन्द्रवायवम्, मैत्रावरुणम्, आश्विनम्
File:शुक्रामन्थीग्रहप्रचारः Shukra-Manthi vessels.jpg|शुक्रामन्थीग्रहप्रचारः
File:आग्रयण स्थाली Agrayana Sthali.jpg|आग्रयण स्थाली
File:ऋतुग्रहौ Season vessels.png|ऋतुग्रहौ
File:पारिप्लव-द्रोणकलश Pariplava-Dronakalasha.jpg|पारिप्लव-द्रोणकलश
File:आधवनीय-पूतभृत Aadhavaniya-Putabhrita.jpg|आधवनीय-पूतभृत </gallery>
परिभूरग्निमिति सर्वं राजानम् । प्राणाय म [https://sa.wikisource.org/s/175a इत्युपांशुम्] । अपानाय म [https://sa.wikisource.org/s/181m इत्यन्तर्यामम्] । व्यानाय म इत्युपांशुसवनम् । वाचे म [https://sa.wikisource.org/s/175c इत्यैन्द्रवायवम्] ।
दक्षक्रतुभ्यां म इति [https://sa.wikisource.org/s/181n मैत्रावरुणम्] । चक्षुर्भ्यां म इति [https://sa.wikisource.org/s/e32 शुक्रामन्थिनौ] । श्रोत्राय म [https://sa.wikisource.org/s/181l इत्याश्विनम्] । आत्मने म इत्[https://sa.wikisource.org/s/e33 याग्रयणम्] । अङ्गेभ्यो म इ[https://sa.wikisource.org/s/e34 त्युक्थ्यम्] । आयुषे म इति ध्रुवम् । तेजसे मे वर्चोदा वर्चसे पवस्वेत्त्याज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्वेति पृषदाज्यम् । पुष्ट्यै मे वर्चोदाः पवध्वमिति सर्वान्ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे मे पवे[https://sa.wikisource.org/s/ebd थामित्यृतुपात्रे] । तेजसे म ओजसे म वर्चसे मे वीर्याय मे वर्चोदा वर्चसे पवस्वेत्येतैः प्रतिमन्त्रमतिग्राह्यान्षोडशिनमिति । विष्णोर्जठरमसीति द्रोणकलशम् । इन्द्रस्येत्याधवनीयम् । विश्वेषां देवानामिति पूतभृतम् - आप.श्रौ.सू. [https://sa.wikisource.org/s/24r1 १२.१८.२०]
</ref>
1 परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शꣳ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥ प्राणाय मे वर्चोदा वर्चसे पवस्व । अपानाय व्यानाय वाचे
2 दक्षक्रतुभ्याम् । चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् । श्रोत्राय । आत्मने । अङ्गेभ्यः । आयुषे वीर्याय विष्णोः । इन्द्रस्य विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर् विश्वेभ्यो मे रूपेभ्यो वर्चोदाः
3 वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥ बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत आमयावी
4 अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते । अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याꣳ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥
3.2.4 अनुवाक 4 स्फ्याद्युपस्थानमन्त्राः
1 स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम् उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम् नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् । इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥
2 यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि । इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः । इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय या वै
3 देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने । इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति दृधे स्थः शिथिरे समीची माऽꣳहसस् पातम् । सूर्यो मा देवो दिव्याद् अꣳहसस् पातु वायुर् अन्तरिक्षात्
4 अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः । देवी द्वारौ मा मा सं ताप्तम् नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै । अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः । उन् निवत उद् उद्वतश् च गेषम् पातम् मा द्यावापृथिवी अद्याह्नः सदो वै प्रसर्पन्तम्
5 पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिꣳसितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत । आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासꣳ सुप्रजसो मया यूयम् भूयास्त । इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥
3.2.5 अनुवाक 5 भक्षमन्त्राः
1 भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि । अश्विनोस् त्वा बाहुभ्याꣳ सघ्यासम् । नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम् मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु । एहि विश्वचर्षणे
2 शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य
3 पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि । आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥ हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति
4 गाः ॥ अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥ यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥ इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य
5 शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि । आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च । एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु । अत्र पितरो यथाभागम् मन्दध्वम् । नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः
6 स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः । य एतस्मिम्̐ लोके स्थ युष्माꣳस् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम् प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
7 यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥ देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि । अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥
3.2.6 अनुवाक 6 पृषदाज्यम्
1 महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् । यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते
2 ग्रहꣳ सहोर्जा गृह्णाम्य् अस्तृतम् ॥ यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात् पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति प्राणो वै पृषदाज्यम् प्राणो वै
3 एतस्य स्कन्दति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति । अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यꣳ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञꣳ सं तनोति ॥
3.2.7 अनुवाक 7 स्तुतशस्त्रे
1 देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर् ब्रह्मा । आयुष्मत्या ऋचो मागात तनूपात् साम्नः सत्या व आशिषः सन्तु सत्या आकूतयः । ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् । शस्त्रस्य शस्त्रम्
2 अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् । इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् । सा मे सत्याशीर् देवेषु भूयात् । ब्रह्मवर्चसम् मागम्यात् ॥ यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् ॥ यज्ञो वा वै
3 यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥
3.2.8 अनुवाक 8 प्रस्थितयाज्याख्यहोमादि मन्त्राः
1 श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस् तृम्पन्ताꣳ होत्रा मधोर् घृतस्य यज्ञपतिम् ऋषय एनसा
2 आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याꣳ सृजतु विश्वकर्मा घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान् अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्
3 प्र मुञ्चा स्वस्तये ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न
4 नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति । अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥ आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताꣳ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥ सर्पिर्ग्रीवी
5 पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरꣳ सह कुम्भ्याऽदात् ॥ आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणꣳ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याꣳ अधरान्त् सपत्नान् ॥ भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् । द्यावापृथिवीभ्यां त्वा परि गृह्णामि विश्वे त्वा देवा वैश्वानराः
6 प्र च्यावयन्तु दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्याम् पार्थिवान् ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥ यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥
3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः
1 यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति । उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते । उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥
2 उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाꣳसि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूꣳस् तृतीयसवन इति । उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि
3 त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति । अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते । उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाꣳसि सम् पादयति । अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनꣳ सवनम् ॥
4 इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते । उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति । अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न
5 अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् । शोꣳसा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् । यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत् प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्
6 ऋचः प्रणव उक्थशꣳसिनाम् प्रतिगरो ऽध्वर्यूणाम् । य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते । इयम् वै होतासाव् अध्वर्युः । यद् आसीनः शꣳसत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥
7 तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे यद् आसीनः शꣳसति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति यत् प्राङ् आसीनः शꣳसति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्ते यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥
3.2.10 अनुवाक 10 प्रतिनिर्ग्राह्य मन्त्राः
1 उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि । उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि । उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि देवेभ्यस् त्वा विश्वदेवेभ्यस् त्वा विश्वेभ्यस् त्वा देवेभ्यः । विष्णव् उरुक्रमैष ते सोमस् तꣳ रक्षस्व
2 तं ते दुश्चक्षा माऽव ख्यत् । मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि यो न इन्द्रवायू मित्रावरुणौ । अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥
3.2.11 अनुवाक 11 त्रैधातवीयेष्टि मन्त्राः
1 प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वꣳ सख्यम् आविथ ॥ प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥ सं वां कर्मणा सम् इषा
2 हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥ उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥ त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा
3 भव यजमानाय शं योः ॥ अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥ इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ हथो अप्रत्यसुरस्य वीरान् ॥ उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्
1
यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते
श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय
सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय
सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय ।
इत्य् आह ।
एते
2
वै पवमानानाम् अन्वारोहास्
तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते
यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम्
पवमानस्य ग्रहा गृह्यन्ते ।
अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥
3
च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत ।
उपयामगृहीतो ऽसि प्रजापतये त्वा ।
इति द्रोणकलशम् अभि मृशेत् ।
इन्द्राय त्वा ।
इत्य् आधवनीयम् ।
विश्वेभ्यस् त्वा देवेभ्यः ।
इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥
3.2.2 अनुवाक 2
सवननिरूपणम्
1
त्रीणि वाव सवनानि ।
अथ तृतीयꣳ सवनम् अव लुम्पन्त्य् अनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशुपात्रे ऽꣳशुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाꣳशुमद् यद् अभिषुणोति तेनर्जीषि
सर्वाण्य् एव तत् सवनान्य् अꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति
द्वौ समुद्रौ वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः
2
सेतुनाऽति यन्त्य् अन्यम् ॥
द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै ॥
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतम् महायज्ञम् अपश्यन्
तम् अतन्वत ।
अग्निहोत्रं व्रतम् अकुर्वत
तस्माद् द्विव्रतः स्यात् ।
द्विर् ह्य् अग्निहोत्रं जुह्वति
पौर्णमासं यज्ञम् अग्नीषोमीयम्
3
पशुम् अकुर्वत
दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत
वैश्वदेवम् प्रातःसवनम् अकुर्वत
वरुणप्रघासान् माध्यंदिनꣳ सवनꣳ साकमेधान् पितृयज्ञं त्र्यम्बकाꣳस् तृतीयसवनम् अकुर्वत
तम् एषाम् असुरा यज्ञम् अन्ववजिगाꣳसन् तं नान्ववायन्
ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति
तद् अध्वरस्याध्वरत्वम् ।
ततो देवा अभवन् परासुराः ।
य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
3.2.3 अनुवाक 3
सोमावेक्षणम्
1
परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शꣳ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
प्राणाय मे वर्चोदा वर्चसे पवस्व ।
अपानाय
व्यानाय
वाचे
2
दक्षक्रतुभ्याम् ।
चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् ।
श्रोत्राय ।
आत्मने ।
अङ्गेभ्यः ।
आयुषे
वीर्याय
विष्णोः ।
इन्द्रस्य
विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व
को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर्
विश्वेभ्यो मे रूपेभ्यो वर्चोदाः
3
वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते
ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत
आमयावी
4
अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते ।
अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याꣳ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥
3.2.4 अनुवाक 4
स्फ्याद्युपस्थानमन्त्राः
1
स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम्
उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम्
नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् ।
इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥
2
यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि ।
इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः ।
इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय
या वै
3
देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने ।
इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति
दृधे स्थः शिथिरे समीची माऽꣳहसस् पातम् ।
सूर्यो मा देवो दिव्याद् अꣳहसस् पातु वायुर् अन्तरिक्षात्
4
अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः ।
देवी द्वारौ मा मा सं ताप्तम्
नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै ।
अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः ।
उन् निवत उद् उद्वतश् च गेषम्
पातम् मा द्यावापृथिवी अद्याह्नः
सदो वै प्रसर्पन्तम्
5
पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिꣳसितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत ।
आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासꣳ सुप्रजसो मया यूयम् भूयास्त ।
इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥
3.2.5 अनुवाक 5
भक्षमन्त्राः
1
भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि ।
अश्विनोस् त्वा बाहुभ्याꣳ सघ्यासम् ।
नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम्
मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु ।
एहि विश्वचर्षणे
2
शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि
रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य
3
पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥
हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति
4
गाः ॥
अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥
यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥
इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य
5
शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च ।
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु ।
अत्र पितरो यथाभागम् मन्दध्वम् ।
नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः
6
स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः ।
य एतस्मिम्̐ लोके स्थ युष्माꣳस् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु
य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम्
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
7
यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥
देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि ।
अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥
3.2.6 अनुवाक 6 पृषदाज्यम्
1
महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् ।
यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते
2
ग्रहꣳ सहोर्जा गृह्णाम्य् अस्तृतम् ॥
यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात्
पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति
प्राणो वै पृषदाज्यम् प्राणो वै
3
एतस्य स्कन्दति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति
हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति
शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते
वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यꣳ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञꣳ सं तनोति ॥
3.2.7 अनुवाक 7
स्तुतशस्त्रे
1
देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज
बृहस्पतिर् ब्रह्मा ।
आयुष्मत्या ऋचो मागात तनूपात् साम्नः
सत्या व आशिषः सन्तु सत्या आकूतयः ।
ऋतं च सत्यं च वदत
स्तुत देवस्य सवितुः प्रसवे
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् ।
शस्त्रस्य शस्त्रम्
2
अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् ।
इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् ।
सा मे सत्याशीर् देवेषु भूयात् ।
ब्रह्मवर्चसम् मागम्यात् ॥
यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् ॥
यज्ञो वा वै
3
यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे
स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥
3.2.8 अनुवाक 8
प्रस्थितयाज्याख्यहोमादि मन्त्राः
1
श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस्
तृम्पन्ताꣳ होत्रा मधोर् घृतस्य
यज्ञपतिम् ऋषय एनसा
2
आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याꣳ सृजतु विश्वकर्मा
घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान्
अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्
3
प्र मुञ्चा स्वस्तये
ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा
नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट
यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न
4
नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति ।
अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥
आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताꣳ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥
सर्पिर्ग्रीवी
5
पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरꣳ सह कुम्भ्याऽदात् ॥
आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणꣳ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याꣳ अधरान्त् सपत्नान् ॥
भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् ।
द्यावापृथिवीभ्यां त्वा परि गृह्णामि
विश्वे त्वा देवा वैश्वानराः
6
प्र च्यावयन्तु
दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्याम् पार्थिवान्
ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥
यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥
3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः
1
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥
2
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते
ब्रह्मवादिनो वदन्ति
स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाꣳसि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूꣳस् तृतीयसवन इति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि
3
त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनꣳ सवनम् ॥
4
इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते ।
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न
5
अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् ।
शोꣳसा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते
यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते
यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् ।
यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत्
प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्
6
ऋचः प्रणव उक्थशꣳसिनाम् प्रतिगरो ऽध्वर्यूणाम् ।
य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते ।
इयम् वै होतासाव् अध्वर्युः ।
यद् आसीनः शꣳसत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे
यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥
7
तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे
यद् आसीनः शꣳसति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति
यत् प्राङ् आसीनः शꣳसति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥
3.2.10 अनुवाक 10
प्रतिनिर्ग्राह्य मन्त्राः
1
उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि
देवेभ्यस् त्वा
विश्वदेवेभ्यस् त्वा
विश्वेभ्यस् त्वा देवेभ्यः ।
विष्णव् उरुक्रमैष ते सोमस् तꣳ रक्षस्व
2
तं ते दुश्चक्षा माऽव ख्यत् ।
मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि
मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि
मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि
भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि
धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि
यो न इन्द्रवायू
मित्रावरुणौ ।
अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥
3.2.11 अनुवाक 11
त्रैधातवीयेष्टि मन्त्राः
1
प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वꣳ सख्यम् आविथ ॥
प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥
सं वां कर्मणा सम् इषा
2
हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥
त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा
3
भव यजमानाय शं योः ॥
अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥
इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ हथो अप्रत्यसुरस्य वीरान् ॥
उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥
</span></poem>
mfmo4jr5rf109fecoy6p6yd7calvftq
341502
341501
2022-07-26T13:33:41Z
Puranastudy
1572
wikitext
text/x-wiki
[[File:पारिप्लव-द्रोणकलश Pariplava-Dronakalasha.jpg|thumb|पारिप्लव-द्रोणकलश]]
[[File:आधवनीय-पूतभृत Aadhavaniya-Putabhrita.jpg|thumb|आधवनीय-पूतभृत ]]
<poem><span style="font-size: 14pt; line-height: 200%">3.2 प्रपाठक: 2
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्
1 यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय । इत्य् आह । एते
2 वै पवमानानाम् अन्वारोहास् तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् पवमानस्य ग्रहा गृह्यन्ते । अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥
3 च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत । उपयामगृहीतो ऽसि प्रजापतये त्वा । इति द्रोणकलशम् अभि मृशेत् । इन्द्राय त्वा । इत्य् आधवनीयम् । विश्वेभ्यस् त्वा देवेभ्यः । इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥
3.2.2 अनुवाक 2 सवननिरूपणम्
1 त्रीणि वाव सवनानि । अथ तृतीयꣳ सवनम् अव लुम्पन्त्य् अनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशुपात्रे ऽꣳशुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाꣳशुमद् यद् अभिषुणोति तेनर्जीषि सर्वाण्य् एव तत् सवनान्य् अꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति द्वौ समुद्रौ वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः
2 सेतुनाऽति यन्त्य् अन्यम् ॥ द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै ॥ देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एतम् महायज्ञम् अपश्यन् तम् अतन्वत । अग्निहोत्रं व्रतम् अकुर्वत तस्माद् द्विव्रतः स्यात् । द्विर् ह्य् अग्निहोत्रं जुह्वति पौर्णमासं यज्ञम् अग्नीषोमीयम् </span></poem>
[[File:वृक Least Action Principle.jpg|thumb|वृक Least Action Principle]]
<poem><span style="font-size: 14pt; line-height: 200%">3 पशुम् अकुर्वत दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत वैश्वदेवम् प्रातःसवनम् अकुर्वत वरुणप्रघासान् माध्यंदिनꣳ सवनꣳ साकमेधान् पितृयज्ञं त्र्यम्बकाꣳस् तृतीयसवनम् अकुर्वत तम् एषाम् असुरा यज्ञम् अन्ववजिगाꣳसन् तं नान्ववायन् ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति तद् अध्वरस्याध्वरत्वम् । ततो देवा अभवन् परासुराः । य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
[http://puranastudy.freevar.com/Antariksha_Paryaya/pva18.htm अध्वरशब्दस्य विवेचनम्]
3.2.3 अनुवाक 3 सोमावेक्षणम्<ref><gallery mode="packedwidths="100px"" heights="100px" perrow="4">[[File:उपांशुपात्रम् Upaanshupaatram.jpg|thumb|उपांशुपात्रम् ]]
File:अन्तर्यामपात्रम्2 Antaryama.jpg|अन्तर्यामपात्रम्
File:उपांशुसवनम् Upamshusavanam.jpg|उपांशुसवनम्
File:द्विदेवत्यग्रहाः Dual-divinity vessels.jpg|ऐन्द्रवायवम्, मैत्रावरुणम्, आश्विनम्
File:शुक्रामन्थीग्रहप्रचारः Shukra-Manthi vessels.jpg|शुक्रामन्थीग्रहप्रचारः
File:आग्रयण स्थाली Agrayana Sthali.jpg|आग्रयण स्थाली
File:ऋतुग्रहौ Season vessels.png|ऋतुग्रहौ
File:पारिप्लव-द्रोणकलश Pariplava-Dronakalasha.jpg|पारिप्लव-द्रोणकलश
File:आधवनीय-पूतभृत Aadhavaniya-Putabhrita.jpg|आधवनीय-पूतभृत </gallery>
परिभूरग्निमिति सर्वं राजानम् । प्राणाय म [https://sa.wikisource.org/s/175a इत्युपांशुम्] । अपानाय म [https://sa.wikisource.org/s/181m इत्यन्तर्यामम्] । व्यानाय म इत्युपांशुसवनम् । वाचे म [https://sa.wikisource.org/s/175c इत्यैन्द्रवायवम्] ।
दक्षक्रतुभ्यां म इति [https://sa.wikisource.org/s/181n मैत्रावरुणम्] । चक्षुर्भ्यां म इति [https://sa.wikisource.org/s/e32 शुक्रामन्थिनौ] । श्रोत्राय म [https://sa.wikisource.org/s/181l इत्याश्विनम्] । आत्मने म इत्[https://sa.wikisource.org/s/e33 याग्रयणम्] । अङ्गेभ्यो म इ[https://sa.wikisource.org/s/e34 त्युक्थ्यम्] । आयुषे म इति ध्रुवम् । तेजसे मे वर्चोदा वर्चसे पवस्वेत्त्याज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्वेति पृषदाज्यम् । पुष्ट्यै मे वर्चोदाः पवध्वमिति सर्वान्ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे मे पवे[https://sa.wikisource.org/s/ebd थामित्यृतुपात्रे] । तेजसे म ओजसे म वर्चसे मे वीर्याय मे वर्चोदा वर्चसे पवस्वेत्येतैः प्रतिमन्त्रमतिग्राह्यान्षोडशिनमिति । विष्णोर्जठरमसीति द्रोणकलशम् । इन्द्रस्येत्याधवनीयम् । विश्वेषां देवानामिति पूतभृतम् - आप.श्रौ.सू. [https://sa.wikisource.org/s/24r1 १२.१८.२०]
</ref>
1 परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शꣳ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥ प्राणाय मे वर्चोदा वर्चसे पवस्व । अपानाय व्यानाय वाचे
2 दक्षक्रतुभ्याम् । चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् । श्रोत्राय । आत्मने । अङ्गेभ्यः । आयुषे वीर्याय विष्णोः । इन्द्रस्य विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर् विश्वेभ्यो मे रूपेभ्यो वर्चोदाः
3 वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥ बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत आमयावी
4 अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते । अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याꣳ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥
3.2.4 अनुवाक 4 स्फ्याद्युपस्थानमन्त्राः
1 स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम् उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम् नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् । इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥
2 यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि । इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः । इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय या वै
3 देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने । इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति दृधे स्थः शिथिरे समीची माऽꣳहसस् पातम् । सूर्यो मा देवो दिव्याद् अꣳहसस् पातु वायुर् अन्तरिक्षात्
4 अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः । देवी द्वारौ मा मा सं ताप्तम् नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै । अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः । उन् निवत उद् उद्वतश् च गेषम् पातम् मा द्यावापृथिवी अद्याह्नः सदो वै प्रसर्पन्तम्
5 पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिꣳसितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत । आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासꣳ सुप्रजसो मया यूयम् भूयास्त । इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥
3.2.5 अनुवाक 5 भक्षमन्त्राः
1 भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि । अश्विनोस् त्वा बाहुभ्याꣳ सघ्यासम् । नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम् मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु । एहि विश्वचर्षणे
2 शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य
3 पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि । आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥ हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति
4 गाः ॥ अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥ यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥ इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य
5 शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि । आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च । एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु । अत्र पितरो यथाभागम् मन्दध्वम् । नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः
6 स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः । य एतस्मिम्̐ लोके स्थ युष्माꣳस् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम् प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
7 यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥ देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि । अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥
3.2.6 अनुवाक 6 पृषदाज्यम्
1 महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् । यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते
2 ग्रहꣳ सहोर्जा गृह्णाम्य् अस्तृतम् ॥ यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात् पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति प्राणो वै पृषदाज्यम् प्राणो वै
3 एतस्य स्कन्दति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति । अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यꣳ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञꣳ सं तनोति ॥
3.2.7 अनुवाक 7 स्तुतशस्त्रे
1 देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर् ब्रह्मा । आयुष्मत्या ऋचो मागात तनूपात् साम्नः सत्या व आशिषः सन्तु सत्या आकूतयः । ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् । शस्त्रस्य शस्त्रम्
2 अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् । इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् । सा मे सत्याशीर् देवेषु भूयात् । ब्रह्मवर्चसम् मागम्यात् ॥ यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् ॥ यज्ञो वा वै
3 यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥
3.2.8 अनुवाक 8 प्रस्थितयाज्याख्यहोमादि मन्त्राः
1 श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस् तृम्पन्ताꣳ होत्रा मधोर् घृतस्य यज्ञपतिम् ऋषय एनसा
2 आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याꣳ सृजतु विश्वकर्मा घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान् अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्
3 प्र मुञ्चा स्वस्तये ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न
4 नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति । अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥ आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताꣳ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥ सर्पिर्ग्रीवी
5 पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरꣳ सह कुम्भ्याऽदात् ॥ आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणꣳ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याꣳ अधरान्त् सपत्नान् ॥ भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् । द्यावापृथिवीभ्यां त्वा परि गृह्णामि विश्वे त्वा देवा वैश्वानराः
6 प्र च्यावयन्तु दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्याम् पार्थिवान् ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥ यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥
3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः
1 यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति । उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते । उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥
2 उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाꣳसि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूꣳस् तृतीयसवन इति । उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि
3 त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति । अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते । उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाꣳसि सम् पादयति । अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनꣳ सवनम् ॥
4 इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते । उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति । अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न
5 अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् । शोꣳसा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् । यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत् प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्
6 ऋचः प्रणव उक्थशꣳसिनाम् प्रतिगरो ऽध्वर्यूणाम् । य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते । इयम् वै होतासाव् अध्वर्युः । यद् आसीनः शꣳसत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥
7 तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे यद् आसीनः शꣳसति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति यत् प्राङ् आसीनः शꣳसति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्ते यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥
3.2.10 अनुवाक 10 प्रतिनिर्ग्राह्य मन्त्राः
1 उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि । उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि । उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि देवेभ्यस् त्वा विश्वदेवेभ्यस् त्वा विश्वेभ्यस् त्वा देवेभ्यः । विष्णव् उरुक्रमैष ते सोमस् तꣳ रक्षस्व
2 तं ते दुश्चक्षा माऽव ख्यत् । मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि यो न इन्द्रवायू मित्रावरुणौ । अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥
3.2.11 अनुवाक 11 त्रैधातवीयेष्टि मन्त्राः
1 प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वꣳ सख्यम् आविथ ॥ प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥ सं वां कर्मणा सम् इषा
2 हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥ उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥ त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा
3 भव यजमानाय शं योः ॥ अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥ इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ हथो अप्रत्यसुरस्य वीरान् ॥ उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्
1
यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते
श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय
सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय
सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय ।
इत्य् आह ।
एते
2
वै पवमानानाम् अन्वारोहास्
तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते
यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम्
पवमानस्य ग्रहा गृह्यन्ते ।
अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥
3
च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत ।
उपयामगृहीतो ऽसि प्रजापतये त्वा ।
इति द्रोणकलशम् अभि मृशेत् ।
इन्द्राय त्वा ।
इत्य् आधवनीयम् ।
विश्वेभ्यस् त्वा देवेभ्यः ।
इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥
3.2.2 अनुवाक 2
सवननिरूपणम्
1
त्रीणि वाव सवनानि ।
अथ तृतीयꣳ सवनम् अव लुम्पन्त्य् अनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशुपात्रे ऽꣳशुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाꣳशुमद् यद् अभिषुणोति तेनर्जीषि
सर्वाण्य् एव तत् सवनान्य् अꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति
द्वौ समुद्रौ वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः
2
सेतुनाऽति यन्त्य् अन्यम् ॥
द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै ॥
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतम् महायज्ञम् अपश्यन्
तम् अतन्वत ।
अग्निहोत्रं व्रतम् अकुर्वत
तस्माद् द्विव्रतः स्यात् ।
द्विर् ह्य् अग्निहोत्रं जुह्वति
पौर्णमासं यज्ञम् अग्नीषोमीयम्
3
पशुम् अकुर्वत
दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत
वैश्वदेवम् प्रातःसवनम् अकुर्वत
वरुणप्रघासान् माध्यंदिनꣳ सवनꣳ साकमेधान् पितृयज्ञं त्र्यम्बकाꣳस् तृतीयसवनम् अकुर्वत
तम् एषाम् असुरा यज्ञम् अन्ववजिगाꣳसन् तं नान्ववायन्
ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति
तद् अध्वरस्याध्वरत्वम् ।
ततो देवा अभवन् परासुराः ।
य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
3.2.3 अनुवाक 3
सोमावेक्षणम्
1
परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शꣳ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
प्राणाय मे वर्चोदा वर्चसे पवस्व ।
अपानाय
व्यानाय
वाचे
2
दक्षक्रतुभ्याम् ।
चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् ।
श्रोत्राय ।
आत्मने ।
अङ्गेभ्यः ।
आयुषे
वीर्याय
विष्णोः ।
इन्द्रस्य
विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व
को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर्
विश्वेभ्यो मे रूपेभ्यो वर्चोदाः
3
वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते
ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत
आमयावी
4
अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते ।
अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याꣳ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥
3.2.4 अनुवाक 4
स्फ्याद्युपस्थानमन्त्राः
1
स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम्
उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम्
नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् ।
इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥
2
यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि ।
इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः ।
इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय
या वै
3
देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने ।
इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति
दृधे स्थः शिथिरे समीची माऽꣳहसस् पातम् ।
सूर्यो मा देवो दिव्याद् अꣳहसस् पातु वायुर् अन्तरिक्षात्
4
अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः ।
देवी द्वारौ मा मा सं ताप्तम्
नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै ।
अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः ।
उन् निवत उद् उद्वतश् च गेषम्
पातम् मा द्यावापृथिवी अद्याह्नः
सदो वै प्रसर्पन्तम्
5
पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिꣳसितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत ।
आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासꣳ सुप्रजसो मया यूयम् भूयास्त ।
इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥
3.2.5 अनुवाक 5
भक्षमन्त्राः
1
भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि ।
अश्विनोस् त्वा बाहुभ्याꣳ सघ्यासम् ।
नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम्
मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु ।
एहि विश्वचर्षणे
2
शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि
रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य
3
पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥
हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति
4
गाः ॥
अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥
यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥
इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य
5
शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च ।
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु ।
अत्र पितरो यथाभागम् मन्दध्वम् ।
नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः
6
स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः ।
य एतस्मिम्̐ लोके स्थ युष्माꣳस् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु
य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम्
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
7
यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥
देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि ।
अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥
3.2.6 अनुवाक 6 पृषदाज्यम्
1
महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् ।
यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते
2
ग्रहꣳ सहोर्जा गृह्णाम्य् अस्तृतम् ॥
यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात्
पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति
प्राणो वै पृषदाज्यम् प्राणो वै
3
एतस्य स्कन्दति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति
हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति
शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते
वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यꣳ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञꣳ सं तनोति ॥
3.2.7 अनुवाक 7
स्तुतशस्त्रे
1
देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज
बृहस्पतिर् ब्रह्मा ।
आयुष्मत्या ऋचो मागात तनूपात् साम्नः
सत्या व आशिषः सन्तु सत्या आकूतयः ।
ऋतं च सत्यं च वदत
स्तुत देवस्य सवितुः प्रसवे
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् ।
शस्त्रस्य शस्त्रम्
2
अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् ।
इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् ।
सा मे सत्याशीर् देवेषु भूयात् ।
ब्रह्मवर्चसम् मागम्यात् ॥
यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् ॥
यज्ञो वा वै
3
यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे
स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥
3.2.8 अनुवाक 8
प्रस्थितयाज्याख्यहोमादि मन्त्राः
1
श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस्
तृम्पन्ताꣳ होत्रा मधोर् घृतस्य
यज्ञपतिम् ऋषय एनसा
2
आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याꣳ सृजतु विश्वकर्मा
घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान्
अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्
3
प्र मुञ्चा स्वस्तये
ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा
नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट
यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न
4
नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति ।
अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥
आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताꣳ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥
सर्पिर्ग्रीवी
5
पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरꣳ सह कुम्भ्याऽदात् ॥
आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणꣳ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याꣳ अधरान्त् सपत्नान् ॥
भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् ।
द्यावापृथिवीभ्यां त्वा परि गृह्णामि
विश्वे त्वा देवा वैश्वानराः
6
प्र च्यावयन्तु
दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्याम् पार्थिवान्
ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥
यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥
3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः
1
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥
2
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते
ब्रह्मवादिनो वदन्ति
स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाꣳसि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूꣳस् तृतीयसवन इति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि
3
त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनꣳ सवनम् ॥
4
इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते ।
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न
5
अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् ।
शोꣳसा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते
यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते
यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् ।
यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत्
प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्
6
ऋचः प्रणव उक्थशꣳसिनाम् प्रतिगरो ऽध्वर्यूणाम् ।
य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते ।
इयम् वै होतासाव् अध्वर्युः ।
यद् आसीनः शꣳसत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे
यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥
7
तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे
यद् आसीनः शꣳसति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति
यत् प्राङ् आसीनः शꣳसति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥
3.2.10 अनुवाक 10
प्रतिनिर्ग्राह्य मन्त्राः
1
उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि
देवेभ्यस् त्वा
विश्वदेवेभ्यस् त्वा
विश्वेभ्यस् त्वा देवेभ्यः ।
विष्णव् उरुक्रमैष ते सोमस् तꣳ रक्षस्व
2
तं ते दुश्चक्षा माऽव ख्यत् ।
मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि
मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि
मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि
भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि
धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि
यो न इन्द्रवायू
मित्रावरुणौ ।
अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥
3.2.11 अनुवाक 11
त्रैधातवीयेष्टि मन्त्राः
1
प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वꣳ सख्यम् आविथ ॥
प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥
सं वां कर्मणा सम् इषा
2
हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥
त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा
3
भव यजमानाय शं योः ॥
अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥
इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ हथो अप्रत्यसुरस्य वीरान् ॥
उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥
</span></poem>
l71gvm13vd4oy7ursn50p09ci2akyrv
341505
341502
2022-07-26T14:47:48Z
Puranastudy
1572
wikitext
text/x-wiki
[[File:पारिप्लव-द्रोणकलश Pariplava-Dronakalasha.jpg|thumb|पारिप्लव-द्रोणकलश]]
[[File:आधवनीय-पूतभृत Aadhavaniya-Putabhrita.jpg|thumb|आधवनीय-पूतभृत ]]
<poem><span style="font-size: 14pt; line-height: 200%">3.2 प्रपाठक: 2
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्
1 यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय । इत्य् आह । एते
2 वै पवमानानाम् अन्वारोहास् तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् पवमानस्य ग्रहा गृह्यन्ते । अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥
3 च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत । उपयामगृहीतो ऽसि प्रजापतये त्वा । इति द्रोणकलशम् अभि मृशेत् । इन्द्राय त्वा । इत्य् आधवनीयम् । विश्वेभ्यस् त्वा देवेभ्यः । इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥
3.2.2 अनुवाक 2 सवननिरूपणम्
1 त्रीणि वाव सवनानि । अथ तृतीयꣳ सवनम् अव लुम्पन्त्य् अनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशुपात्रे ऽꣳशुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाꣳशुमद् यद् अभिषुणोति तेनर्जीषि सर्वाण्य् एव तत् सवनान्य् अꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति द्वौ समुद्रौ वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः
2 सेतुनाऽति यन्त्य् अन्यम् ॥ द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै ॥ देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एतम् महायज्ञम् अपश्यन् तम् अतन्वत । अग्निहोत्रं व्रतम् अकुर्वत तस्माद् द्विव्रतः स्यात् । द्विर् ह्य् अग्निहोत्रं जुह्वति पौर्णमासं यज्ञम् अग्नीषोमीयम् </span></poem>
[[File:वृक Least Action Principle.jpg|thumb|वृक Least Action Principle]]
<poem><span style="font-size: 14pt; line-height: 200%">3 पशुम् अकुर्वत दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत वैश्वदेवम् प्रातःसवनम् अकुर्वत वरुणप्रघासान् माध्यंदिनꣳ सवनꣳ साकमेधान् पितृयज्ञं त्र्यम्बकाꣳस् तृतीयसवनम् अकुर्वत तम् एषाम् असुरा यज्ञम् अन्ववजिगाꣳसन् तं नान्ववायन् ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति तद् अध्वरस्याध्वरत्वम् । ततो देवा अभवन् परासुराः । य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
[http://puranastudy.freevar.com/Antariksha_Paryaya/pva18.htm अध्वरशब्दस्य विवेचनम्]
[https://vipin48.tripod.com/pur_index11/chaturmasa.htm चातुर्मासोपरि टिप्पणी]
3.2.3 अनुवाक 3 सोमावेक्षणम्<ref><gallery mode="packedwidths="100px"" heights="100px" perrow="4">[[File:उपांशुपात्रम् Upaanshupaatram.jpg|thumb|उपांशुपात्रम् ]]
File:अन्तर्यामपात्रम्2 Antaryama.jpg|अन्तर्यामपात्रम्
File:उपांशुसवनम् Upamshusavanam.jpg|उपांशुसवनम्
File:द्विदेवत्यग्रहाः Dual-divinity vessels.jpg|ऐन्द्रवायवम्, मैत्रावरुणम्, आश्विनम्
File:शुक्रामन्थीग्रहप्रचारः Shukra-Manthi vessels.jpg|शुक्रामन्थीग्रहप्रचारः
File:आग्रयण स्थाली Agrayana Sthali.jpg|आग्रयण स्थाली
File:ऋतुग्रहौ Season vessels.png|ऋतुग्रहौ
File:पारिप्लव-द्रोणकलश Pariplava-Dronakalasha.jpg|पारिप्लव-द्रोणकलश
File:आधवनीय-पूतभृत Aadhavaniya-Putabhrita.jpg|आधवनीय-पूतभृत </gallery>
परिभूरग्निमिति सर्वं राजानम् । प्राणाय म [https://sa.wikisource.org/s/175a इत्युपांशुम्] । अपानाय म [https://sa.wikisource.org/s/181m इत्यन्तर्यामम्] । व्यानाय म इत्युपांशुसवनम् । वाचे म [https://sa.wikisource.org/s/175c इत्यैन्द्रवायवम्] ।
दक्षक्रतुभ्यां म इति [https://sa.wikisource.org/s/181n मैत्रावरुणम्] । चक्षुर्भ्यां म इति [https://sa.wikisource.org/s/e32 शुक्रामन्थिनौ] । श्रोत्राय म [https://sa.wikisource.org/s/181l इत्याश्विनम्] । आत्मने म इत्[https://sa.wikisource.org/s/e33 याग्रयणम्] । अङ्गेभ्यो म इ[https://sa.wikisource.org/s/e34 त्युक्थ्यम्] । आयुषे म इति ध्रुवम् । तेजसे मे वर्चोदा वर्चसे पवस्वेत्त्याज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्वेति पृषदाज्यम् । पुष्ट्यै मे वर्चोदाः पवध्वमिति सर्वान्ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे मे पवे[https://sa.wikisource.org/s/ebd थामित्यृतुपात्रे] । तेजसे म ओजसे म वर्चसे मे वीर्याय मे वर्चोदा वर्चसे पवस्वेत्येतैः प्रतिमन्त्रमतिग्राह्यान्षोडशिनमिति । विष्णोर्जठरमसीति द्रोणकलशम् । इन्द्रस्येत्याधवनीयम् । विश्वेषां देवानामिति पूतभृतम् - आप.श्रौ.सू. [https://sa.wikisource.org/s/24r1 १२.१८.२०]
</ref>
1 परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शꣳ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥ प्राणाय मे वर्चोदा वर्चसे पवस्व । अपानाय व्यानाय वाचे
2 दक्षक्रतुभ्याम् । चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् । श्रोत्राय । आत्मने । अङ्गेभ्यः । आयुषे वीर्याय विष्णोः । इन्द्रस्य विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर् विश्वेभ्यो मे रूपेभ्यो वर्चोदाः
3 वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥ बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत आमयावी
4 अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते । अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याꣳ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥
3.2.4 अनुवाक 4 स्फ्याद्युपस्थानमन्त्राः
1 स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम् उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम् नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् । इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥
2 यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि । इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः । इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय या वै
3 देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने । इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति दृधे स्थः शिथिरे समीची माऽꣳहसस् पातम् । सूर्यो मा देवो दिव्याद् अꣳहसस् पातु वायुर् अन्तरिक्षात्
4 अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः । देवी द्वारौ मा मा सं ताप्तम् नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै । अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः । उन् निवत उद् उद्वतश् च गेषम् पातम् मा द्यावापृथिवी अद्याह्नः सदो वै प्रसर्पन्तम्
5 पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिꣳसितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत । आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासꣳ सुप्रजसो मया यूयम् भूयास्त । इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥
3.2.5 अनुवाक 5 भक्षमन्त्राः
1 भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि । अश्विनोस् त्वा बाहुभ्याꣳ सघ्यासम् । नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम् मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु । एहि विश्वचर्षणे
2 शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य
3 पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि । आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥ हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति
4 गाः ॥ अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥ यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥ इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य
5 शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि । आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च । एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु । अत्र पितरो यथाभागम् मन्दध्वम् । नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः
6 स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः । य एतस्मिम्̐ लोके स्थ युष्माꣳस् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम् प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
7 यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥ देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि । अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥
3.2.6 अनुवाक 6 पृषदाज्यम्
1 महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् । यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते
2 ग्रहꣳ सहोर्जा गृह्णाम्य् अस्तृतम् ॥ यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात् पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति प्राणो वै पृषदाज्यम् प्राणो वै
3 एतस्य स्कन्दति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति । अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यꣳ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञꣳ सं तनोति ॥
3.2.7 अनुवाक 7 स्तुतशस्त्रे
1 देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर् ब्रह्मा । आयुष्मत्या ऋचो मागात तनूपात् साम्नः सत्या व आशिषः सन्तु सत्या आकूतयः । ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् । शस्त्रस्य शस्त्रम्
2 अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् । इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् । सा मे सत्याशीर् देवेषु भूयात् । ब्रह्मवर्चसम् मागम्यात् ॥ यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् ॥ यज्ञो वा वै
3 यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥
3.2.8 अनुवाक 8 प्रस्थितयाज्याख्यहोमादि मन्त्राः
1 श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस् तृम्पन्ताꣳ होत्रा मधोर् घृतस्य यज्ञपतिम् ऋषय एनसा
2 आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याꣳ सृजतु विश्वकर्मा घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान् अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्
3 प्र मुञ्चा स्वस्तये ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न
4 नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति । अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥ आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताꣳ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥ सर्पिर्ग्रीवी
5 पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरꣳ सह कुम्भ्याऽदात् ॥ आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणꣳ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याꣳ अधरान्त् सपत्नान् ॥ भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् । द्यावापृथिवीभ्यां त्वा परि गृह्णामि विश्वे त्वा देवा वैश्वानराः
6 प्र च्यावयन्तु दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्याम् पार्थिवान् ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥ यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥
3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः
1 यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति । उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते । उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥
2 उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाꣳसि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूꣳस् तृतीयसवन इति । उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि
3 त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति । अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते । उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाꣳसि सम् पादयति । अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनꣳ सवनम् ॥
4 इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते । उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति । अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न
5 अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् । शोꣳसा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् । यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत् प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्
6 ऋचः प्रणव उक्थशꣳसिनाम् प्रतिगरो ऽध्वर्यूणाम् । य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते । इयम् वै होतासाव् अध्वर्युः । यद् आसीनः शꣳसत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥
7 तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे यद् आसीनः शꣳसति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति यत् प्राङ् आसीनः शꣳसति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्ते यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥
3.2.10 अनुवाक 10 प्रतिनिर्ग्राह्य मन्त्राः
1 उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि । उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि । उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि देवेभ्यस् त्वा विश्वदेवेभ्यस् त्वा विश्वेभ्यस् त्वा देवेभ्यः । विष्णव् उरुक्रमैष ते सोमस् तꣳ रक्षस्व
2 तं ते दुश्चक्षा माऽव ख्यत् । मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि यो न इन्द्रवायू मित्रावरुणौ । अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥
3.2.11 अनुवाक 11 त्रैधातवीयेष्टि मन्त्राः
1 प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वꣳ सख्यम् आविथ ॥ प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥ सं वां कर्मणा सम् इषा
2 हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥ उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥ त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा
3 भव यजमानाय शं योः ॥ अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥ इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ हथो अप्रत्यसुरस्य वीरान् ॥ उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्
1
यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते
श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय
सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय
सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय ।
इत्य् आह ।
एते
2
वै पवमानानाम् अन्वारोहास्
तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते
यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम्
पवमानस्य ग्रहा गृह्यन्ते ।
अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥
3
च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत ।
उपयामगृहीतो ऽसि प्रजापतये त्वा ।
इति द्रोणकलशम् अभि मृशेत् ।
इन्द्राय त्वा ।
इत्य् आधवनीयम् ।
विश्वेभ्यस् त्वा देवेभ्यः ।
इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥
3.2.2 अनुवाक 2
सवननिरूपणम्
1
त्रीणि वाव सवनानि ।
अथ तृतीयꣳ सवनम् अव लुम्पन्त्य् अनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशुपात्रे ऽꣳशुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाꣳशुमद् यद् अभिषुणोति तेनर्जीषि
सर्वाण्य् एव तत् सवनान्य् अꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति
द्वौ समुद्रौ वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः
2
सेतुनाऽति यन्त्य् अन्यम् ॥
द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै ॥
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतम् महायज्ञम् अपश्यन्
तम् अतन्वत ।
अग्निहोत्रं व्रतम् अकुर्वत
तस्माद् द्विव्रतः स्यात् ।
द्विर् ह्य् अग्निहोत्रं जुह्वति
पौर्णमासं यज्ञम् अग्नीषोमीयम्
3
पशुम् अकुर्वत
दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत
वैश्वदेवम् प्रातःसवनम् अकुर्वत
वरुणप्रघासान् माध्यंदिनꣳ सवनꣳ साकमेधान् पितृयज्ञं त्र्यम्बकाꣳस् तृतीयसवनम् अकुर्वत
तम् एषाम् असुरा यज्ञम् अन्ववजिगाꣳसन् तं नान्ववायन्
ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति
तद् अध्वरस्याध्वरत्वम् ।
ततो देवा अभवन् परासुराः ।
य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
3.2.3 अनुवाक 3
सोमावेक्षणम्
1
परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शꣳ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
प्राणाय मे वर्चोदा वर्चसे पवस्व ।
अपानाय
व्यानाय
वाचे
2
दक्षक्रतुभ्याम् ।
चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् ।
श्रोत्राय ।
आत्मने ।
अङ्गेभ्यः ।
आयुषे
वीर्याय
विष्णोः ।
इन्द्रस्य
विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व
को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर्
विश्वेभ्यो मे रूपेभ्यो वर्चोदाः
3
वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते
ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत
आमयावी
4
अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते ।
अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याꣳ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥
3.2.4 अनुवाक 4
स्फ्याद्युपस्थानमन्त्राः
1
स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम्
उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम्
नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् ।
इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥
2
यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि ।
इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः ।
इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय
या वै
3
देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने ।
इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति
दृधे स्थः शिथिरे समीची माऽꣳहसस् पातम् ।
सूर्यो मा देवो दिव्याद् अꣳहसस् पातु वायुर् अन्तरिक्षात्
4
अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः ।
देवी द्वारौ मा मा सं ताप्तम्
नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै ।
अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः ।
उन् निवत उद् उद्वतश् च गेषम्
पातम् मा द्यावापृथिवी अद्याह्नः
सदो वै प्रसर्पन्तम्
5
पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिꣳसितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत ।
आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासꣳ सुप्रजसो मया यूयम् भूयास्त ।
इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥
3.2.5 अनुवाक 5
भक्षमन्त्राः
1
भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि ।
अश्विनोस् त्वा बाहुभ्याꣳ सघ्यासम् ।
नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम्
मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु ।
एहि विश्वचर्षणे
2
शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि
रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य
3
पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥
हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति
4
गाः ॥
अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥
यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥
इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य
5
शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च ।
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु ।
अत्र पितरो यथाभागम् मन्दध्वम् ।
नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः
6
स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः ।
य एतस्मिम्̐ लोके स्थ युष्माꣳस् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु
य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम्
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
7
यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥
देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि ।
अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥
3.2.6 अनुवाक 6 पृषदाज्यम्
1
महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् ।
यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते
2
ग्रहꣳ सहोर्जा गृह्णाम्य् अस्तृतम् ॥
यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात्
पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति
प्राणो वै पृषदाज्यम् प्राणो वै
3
एतस्य स्कन्दति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति
हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति
शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते
वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यꣳ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञꣳ सं तनोति ॥
3.2.7 अनुवाक 7
स्तुतशस्त्रे
1
देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज
बृहस्पतिर् ब्रह्मा ।
आयुष्मत्या ऋचो मागात तनूपात् साम्नः
सत्या व आशिषः सन्तु सत्या आकूतयः ।
ऋतं च सत्यं च वदत
स्तुत देवस्य सवितुः प्रसवे
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् ।
शस्त्रस्य शस्त्रम्
2
अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् ।
इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् ।
सा मे सत्याशीर् देवेषु भूयात् ।
ब्रह्मवर्चसम् मागम्यात् ॥
यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् ॥
यज्ञो वा वै
3
यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे
स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥
3.2.8 अनुवाक 8
प्रस्थितयाज्याख्यहोमादि मन्त्राः
1
श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस्
तृम्पन्ताꣳ होत्रा मधोर् घृतस्य
यज्ञपतिम् ऋषय एनसा
2
आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याꣳ सृजतु विश्वकर्मा
घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान्
अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्
3
प्र मुञ्चा स्वस्तये
ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा
नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट
यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न
4
नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति ।
अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥
आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताꣳ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥
सर्पिर्ग्रीवी
5
पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरꣳ सह कुम्भ्याऽदात् ॥
आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणꣳ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याꣳ अधरान्त् सपत्नान् ॥
भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् ।
द्यावापृथिवीभ्यां त्वा परि गृह्णामि
विश्वे त्वा देवा वैश्वानराः
6
प्र च्यावयन्तु
दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्याम् पार्थिवान्
ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥
यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥
3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः
1
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥
2
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते
ब्रह्मवादिनो वदन्ति
स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाꣳसि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूꣳस् तृतीयसवन इति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि
3
त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनꣳ सवनम् ॥
4
इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते ।
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न
5
अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् ।
शोꣳसा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते
यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते
यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् ।
यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत्
प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्
6
ऋचः प्रणव उक्थशꣳसिनाम् प्रतिगरो ऽध्वर्यूणाम् ।
य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते ।
इयम् वै होतासाव् अध्वर्युः ।
यद् आसीनः शꣳसत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे
यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥
7
तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे
यद् आसीनः शꣳसति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति
यत् प्राङ् आसीनः शꣳसति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥
3.2.10 अनुवाक 10
प्रतिनिर्ग्राह्य मन्त्राः
1
उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि
देवेभ्यस् त्वा
विश्वदेवेभ्यस् त्वा
विश्वेभ्यस् त्वा देवेभ्यः ।
विष्णव् उरुक्रमैष ते सोमस् तꣳ रक्षस्व
2
तं ते दुश्चक्षा माऽव ख्यत् ।
मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि
मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि
मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि
भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि
धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि
यो न इन्द्रवायू
मित्रावरुणौ ।
अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥
3.2.11 अनुवाक 11
त्रैधातवीयेष्टि मन्त्राः
1
प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वꣳ सख्यम् आविथ ॥
प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥
सं वां कर्मणा सम् इषा
2
हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥
त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा
3
भव यजमानाय शं योः ॥
अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥
इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ हथो अप्रत्यसुरस्य वीरान् ॥
उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥
</span></poem>
s3t7nsru797fydhei65c7ce8j0z6o69
341506
341505
2022-07-26T15:12:05Z
Puranastudy
1572
wikitext
text/x-wiki
[[File:पारिप्लव-द्रोणकलश Pariplava-Dronakalasha.jpg|thumb|पारिप्लव-द्रोणकलश]]
[[File:आधवनीय-पूतभृत Aadhavaniya-Putabhrita.jpg|thumb|आधवनीय-पूतभृत ]]
[[File:उपांशुपात्रम् Upaanshupaatram.jpg|thumb|उपांशुपात्रम् ]]
[[File:वृक Least Action Principle.jpg|thumb|वृक Least Action Principle]]
<poem><span style="font-size: 14pt; line-height: 200%">3.2 प्रपाठक: 2
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्
1 यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय । इत्य् आह । एते
2 वै पवमानानाम् अन्वारोहास् तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् पवमानस्य ग्रहा गृह्यन्ते । अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥
3 च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत । उपयामगृहीतो ऽसि प्रजापतये त्वा । इति द्रोणकलशम् अभि मृशेत् । इन्द्राय त्वा । इत्य् आधवनीयम् । विश्वेभ्यस् त्वा देवेभ्यः । इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥
3.2.2 अनुवाक 2 सवननिरूपणम्
1 त्रीणि वाव सवनानि । अथ तृतीयꣳ सवनम् अव लुम्पन्त्य् अनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशुपात्रे ऽꣳशुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाꣳशुमद् यद् अभिषुणोति तेनर्जीषि सर्वाण्य् एव तत् सवनान्य् अꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति द्वौ समुद्रौ<ref>प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते द्वौ समुद्रावितिपूतभृदाधवनीयौ। द्वे द्रधसी इति द्रोणकलशम् (आप.श्रौ.सू. १२.१८.१६-१८)</ref> वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः
2 सेतुनाऽति यन्त्य् अन्यम् ॥ द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै ॥ देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एतम् महायज्ञम् अपश्यन् तम् अतन्वत । अग्निहोत्रं व्रतम् अकुर्वत तस्माद् द्विव्रतः स्यात् । द्विर् ह्य् अग्निहोत्रं जुह्वति पौर्णमासं यज्ञम् अग्नीषोमीयम्
3 पशुम् अकुर्वत दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत वैश्वदेवम् प्रातःसवनम् अकुर्वत वरुणप्रघासान् माध्यंदिनꣳ सवनꣳ साकमेधान् पितृयज्ञं त्र्यम्बकाꣳस् तृतीयसवनम् अकुर्वत तम् एषाम् असुरा यज्ञम् अन्ववजिगाꣳसन् तं नान्ववायन् ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति तद् अध्वरस्याध्वरत्वम् । ततो देवा अभवन् परासुराः । य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
[http://puranastudy.freevar.com/Antariksha_Paryaya/pva18.htm अध्वरशब्दस्य विवेचनम्]
[https://vipin48.tripod.com/pur_index11/chaturmasa.htm चातुर्मासोपरि टिप्पणी]
3.2.3 अनुवाक 3 सोमावेक्षणम्<ref><gallery mode="packedwidths="100px"" heights="100px" perrow="4">[[File:उपांशुपात्रम् Upaanshupaatram.jpg|thumb|उपांशुपात्रम् ]]
File:अन्तर्यामपात्रम्2 Antaryama.jpg|अन्तर्यामपात्रम्
File:उपांशुसवनम् Upamshusavanam.jpg|उपांशुसवनम्
File:द्विदेवत्यग्रहाः Dual-divinity vessels.jpg|ऐन्द्रवायवम्, मैत्रावरुणम्, आश्विनम्
File:शुक्रामन्थीग्रहप्रचारः Shukra-Manthi vessels.jpg|शुक्रामन्थीग्रहप्रचारः
File:आग्रयण स्थाली Agrayana Sthali.jpg|आग्रयण स्थाली
File:ऋतुग्रहौ Season vessels.png|ऋतुग्रहौ
File:पारिप्लव-द्रोणकलश Pariplava-Dronakalasha.jpg|पारिप्लव-द्रोणकलश
File:आधवनीय-पूतभृत Aadhavaniya-Putabhrita.jpg|आधवनीय-पूतभृत </gallery>
परिभूरग्निमिति सर्वं राजानम् । प्राणाय म [https://sa.wikisource.org/s/175a इत्युपांशुम्] । अपानाय म [https://sa.wikisource.org/s/181m इत्यन्तर्यामम्] । व्यानाय म इत्युपांशुसवनम् । वाचे म [https://sa.wikisource.org/s/175c इत्यैन्द्रवायवम्] ।
दक्षक्रतुभ्यां म इति [https://sa.wikisource.org/s/181n मैत्रावरुणम्] । चक्षुर्भ्यां म इति [https://sa.wikisource.org/s/e32 शुक्रामन्थिनौ] । श्रोत्राय म [https://sa.wikisource.org/s/181l इत्याश्विनम्] । आत्मने म इत्[https://sa.wikisource.org/s/e33 याग्रयणम्] । अङ्गेभ्यो म इ[https://sa.wikisource.org/s/e34 त्युक्थ्यम्] । आयुषे म इति ध्रुवम् । तेजसे मे वर्चोदा वर्चसे पवस्वेत्त्याज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्वेति पृषदाज्यम् । पुष्ट्यै मे वर्चोदाः पवध्वमिति सर्वान्ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे मे पवे[https://sa.wikisource.org/s/ebd थामित्यृतुपात्रे] । तेजसे म ओजसे म वर्चसे मे वीर्याय मे वर्चोदा वर्चसे पवस्वेत्येतैः प्रतिमन्त्रमतिग्राह्यान्षोडशिनमिति । विष्णोर्जठरमसीति द्रोणकलशम् । इन्द्रस्येत्याधवनीयम् । विश्वेषां देवानामिति पूतभृतम् - आप.श्रौ.सू. [https://sa.wikisource.org/s/24r1 १२.१८.२०]
</ref>
1 परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शꣳ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥ प्राणाय मे वर्चोदा वर्चसे पवस्व । अपानाय व्यानाय वाचे
2 दक्षक्रतुभ्याम् । चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् । श्रोत्राय । आत्मने । अङ्गेभ्यः । आयुषे वीर्याय विष्णोः । इन्द्रस्य विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर् विश्वेभ्यो मे रूपेभ्यो वर्चोदाः
3 वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥ बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत आमयावी
4 अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते । अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याꣳ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥
3.2.4 अनुवाक 4 स्फ्याद्युपस्थानमन्त्राः
1 स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम् उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम् नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् । इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥
2 यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि । इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः । इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय या वै
3 देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने । इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति दृधे स्थः शिथिरे समीची माऽꣳहसस् पातम् । सूर्यो मा देवो दिव्याद् अꣳहसस् पातु वायुर् अन्तरिक्षात्
4 अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः । देवी द्वारौ मा मा सं ताप्तम् नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै । अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः । उन् निवत उद् उद्वतश् च गेषम् पातम् मा द्यावापृथिवी अद्याह्नः सदो वै प्रसर्पन्तम्
5 पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिꣳसितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत । आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासꣳ सुप्रजसो मया यूयम् भूयास्त । इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥
3.2.5 अनुवाक 5 भक्षमन्त्राः
1 भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि । अश्विनोस् त्वा बाहुभ्याꣳ सघ्यासम् । नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम् मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु । एहि विश्वचर्षणे
2 शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य
3 पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि । आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥ हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति
4 गाः ॥ अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥ यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥ इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य
5 शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि । आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च । एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु । अत्र पितरो यथाभागम् मन्दध्वम् । नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः
6 स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः । य एतस्मिम्̐ लोके स्थ युष्माꣳस् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम् प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
7 यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥ देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि । अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥
3.2.6 अनुवाक 6 पृषदाज्यम्
1 महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् । यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते
2 ग्रहꣳ सहोर्जा गृह्णाम्य् अस्तृतम् ॥ यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात् पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति प्राणो वै पृषदाज्यम् प्राणो वै
3 एतस्य स्कन्दति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति । अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यꣳ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञꣳ सं तनोति ॥
3.2.7 अनुवाक 7 स्तुतशस्त्रे
1 देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर् ब्रह्मा । आयुष्मत्या ऋचो मागात तनूपात् साम्नः सत्या व आशिषः सन्तु सत्या आकूतयः । ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् । शस्त्रस्य शस्त्रम्
2 अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् । इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् । सा मे सत्याशीर् देवेषु भूयात् । ब्रह्मवर्चसम् मागम्यात् ॥ यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् ॥ यज्ञो वा वै
3 यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥
3.2.8 अनुवाक 8 प्रस्थितयाज्याख्यहोमादि मन्त्राः
1 श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस् तृम्पन्ताꣳ होत्रा मधोर् घृतस्य यज्ञपतिम् ऋषय एनसा
2 आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याꣳ सृजतु विश्वकर्मा घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान् अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्
3 प्र मुञ्चा स्वस्तये ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न
4 नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति । अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥ आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताꣳ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥ सर्पिर्ग्रीवी
5 पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरꣳ सह कुम्भ्याऽदात् ॥ आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणꣳ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याꣳ अधरान्त् सपत्नान् ॥ भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् । द्यावापृथिवीभ्यां त्वा परि गृह्णामि विश्वे त्वा देवा वैश्वानराः
6 प्र च्यावयन्तु दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्याम् पार्थिवान् ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥ यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥
3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः
1 यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति । उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते । उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥
2 उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाꣳसि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूꣳस् तृतीयसवन इति । उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि
3 त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति । अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते । उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाꣳसि सम् पादयति । अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनꣳ सवनम् ॥
4 इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते । उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति । अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न
5 अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् । शोꣳसा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् । यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत् प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्
6 ऋचः प्रणव उक्थशꣳसिनाम् प्रतिगरो ऽध्वर्यूणाम् । य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते । इयम् वै होतासाव् अध्वर्युः । यद् आसीनः शꣳसत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥
7 तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे यद् आसीनः शꣳसति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति यत् प्राङ् आसीनः शꣳसति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्ते यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥
3.2.10 अनुवाक 10 प्रतिनिर्ग्राह्य मन्त्राः
1 उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि । उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि । उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि देवेभ्यस् त्वा विश्वदेवेभ्यस् त्वा विश्वेभ्यस् त्वा देवेभ्यः । विष्णव् उरुक्रमैष ते सोमस् तꣳ रक्षस्व
2 तं ते दुश्चक्षा माऽव ख्यत् । मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि यो न इन्द्रवायू मित्रावरुणौ । अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥
3.2.11 अनुवाक 11 त्रैधातवीयेष्टि मन्त्राः
1 प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वꣳ सख्यम् आविथ ॥ प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥ सं वां कर्मणा सम् इषा
2 हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥ उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥ त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा
3 भव यजमानाय शं योः ॥ अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥ इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ हथो अप्रत्यसुरस्य वीरान् ॥ उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्
1
यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते
श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय
सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय
सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय ।
इत्य् आह ।
एते
2
वै पवमानानाम् अन्वारोहास्
तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते
यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम्
पवमानस्य ग्रहा गृह्यन्ते ।
अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥
3
च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत ।
उपयामगृहीतो ऽसि प्रजापतये त्वा ।
इति द्रोणकलशम् अभि मृशेत् ।
इन्द्राय त्वा ।
इत्य् आधवनीयम् ।
विश्वेभ्यस् त्वा देवेभ्यः ।
इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥
3.2.2 अनुवाक 2
सवननिरूपणम्
1
त्रीणि वाव सवनानि ।
अथ तृतीयꣳ सवनम् अव लुम्पन्त्य् अनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशुपात्रे ऽꣳशुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाꣳशुमद् यद् अभिषुणोति तेनर्जीषि
सर्वाण्य् एव तत् सवनान्य् अꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति
द्वौ समुद्रौ वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः
2
सेतुनाऽति यन्त्य् अन्यम् ॥
द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै ॥
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतम् महायज्ञम् अपश्यन्
तम् अतन्वत ।
अग्निहोत्रं व्रतम् अकुर्वत
तस्माद् द्विव्रतः स्यात् ।
द्विर् ह्य् अग्निहोत्रं जुह्वति
पौर्णमासं यज्ञम् अग्नीषोमीयम्
3
पशुम् अकुर्वत
दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत
वैश्वदेवम् प्रातःसवनम् अकुर्वत
वरुणप्रघासान् माध्यंदिनꣳ सवनꣳ साकमेधान् पितृयज्ञं त्र्यम्बकाꣳस् तृतीयसवनम् अकुर्वत
तम् एषाम् असुरा यज्ञम् अन्ववजिगाꣳसन् तं नान्ववायन्
ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति
तद् अध्वरस्याध्वरत्वम् ।
ततो देवा अभवन् परासुराः ।
य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
3.2.3 अनुवाक 3
सोमावेक्षणम्
1
परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शꣳ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
प्राणाय मे वर्चोदा वर्चसे पवस्व ।
अपानाय
व्यानाय
वाचे
2
दक्षक्रतुभ्याम् ।
चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् ।
श्रोत्राय ।
आत्मने ।
अङ्गेभ्यः ।
आयुषे
वीर्याय
विष्णोः ।
इन्द्रस्य
विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व
को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर्
विश्वेभ्यो मे रूपेभ्यो वर्चोदाः
3
वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते
ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत
आमयावी
4
अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते ।
अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याꣳ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥
3.2.4 अनुवाक 4
स्फ्याद्युपस्थानमन्त्राः
1
स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम्
उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम्
नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् ।
इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥
2
यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि ।
इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः ।
इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय
या वै
3
देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने ।
इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति
दृधे स्थः शिथिरे समीची माऽꣳहसस् पातम् ।
सूर्यो मा देवो दिव्याद् अꣳहसस् पातु वायुर् अन्तरिक्षात्
4
अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः ।
देवी द्वारौ मा मा सं ताप्तम्
नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै ।
अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः ।
उन् निवत उद् उद्वतश् च गेषम्
पातम् मा द्यावापृथिवी अद्याह्नः
सदो वै प्रसर्पन्तम्
5
पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिꣳसितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत ।
आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासꣳ सुप्रजसो मया यूयम् भूयास्त ।
इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥
3.2.5 अनुवाक 5
भक्षमन्त्राः
1
भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि ।
अश्विनोस् त्वा बाहुभ्याꣳ सघ्यासम् ।
नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम्
मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु ।
एहि विश्वचर्षणे
2
शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि
रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य
3
पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥
हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति
4
गाः ॥
अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥
यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥
इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य
5
शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च ।
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु ।
अत्र पितरो यथाभागम् मन्दध्वम् ।
नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः
6
स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः ।
य एतस्मिम्̐ लोके स्थ युष्माꣳस् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु
य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम्
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
7
यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥
देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि ।
अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥
3.2.6 अनुवाक 6 पृषदाज्यम्
1
महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् ।
यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते
2
ग्रहꣳ सहोर्जा गृह्णाम्य् अस्तृतम् ॥
यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात्
पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति
प्राणो वै पृषदाज्यम् प्राणो वै
3
एतस्य स्कन्दति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति
हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति
शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते
वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यꣳ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञꣳ सं तनोति ॥
3.2.7 अनुवाक 7
स्तुतशस्त्रे
1
देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज
बृहस्पतिर् ब्रह्मा ।
आयुष्मत्या ऋचो मागात तनूपात् साम्नः
सत्या व आशिषः सन्तु सत्या आकूतयः ।
ऋतं च सत्यं च वदत
स्तुत देवस्य सवितुः प्रसवे
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् ।
शस्त्रस्य शस्त्रम्
2
अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् ।
इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् ।
सा मे सत्याशीर् देवेषु भूयात् ।
ब्रह्मवर्चसम् मागम्यात् ॥
यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् ॥
यज्ञो वा वै
3
यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे
स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥
3.2.8 अनुवाक 8
प्रस्थितयाज्याख्यहोमादि मन्त्राः
1
श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस्
तृम्पन्ताꣳ होत्रा मधोर् घृतस्य
यज्ञपतिम् ऋषय एनसा
2
आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याꣳ सृजतु विश्वकर्मा
घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान्
अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्
3
प्र मुञ्चा स्वस्तये
ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा
नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट
यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न
4
नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति ।
अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥
आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताꣳ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥
सर्पिर्ग्रीवी
5
पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरꣳ सह कुम्भ्याऽदात् ॥
आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणꣳ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याꣳ अधरान्त् सपत्नान् ॥
भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् ।
द्यावापृथिवीभ्यां त्वा परि गृह्णामि
विश्वे त्वा देवा वैश्वानराः
6
प्र च्यावयन्तु
दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्याम् पार्थिवान्
ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥
यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥
3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः
1
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥
2
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते
ब्रह्मवादिनो वदन्ति
स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाꣳसि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूꣳस् तृतीयसवन इति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि
3
त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनꣳ सवनम् ॥
4
इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते ।
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न
5
अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् ।
शोꣳसा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते
यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते
यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् ।
यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत्
प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्
6
ऋचः प्रणव उक्थशꣳसिनाम् प्रतिगरो ऽध्वर्यूणाम् ।
य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते ।
इयम् वै होतासाव् अध्वर्युः ।
यद् आसीनः शꣳसत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे
यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥
7
तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे
यद् आसीनः शꣳसति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति
यत् प्राङ् आसीनः शꣳसति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥
3.2.10 अनुवाक 10
प्रतिनिर्ग्राह्य मन्त्राः
1
उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि
देवेभ्यस् त्वा
विश्वदेवेभ्यस् त्वा
विश्वेभ्यस् त्वा देवेभ्यः ।
विष्णव् उरुक्रमैष ते सोमस् तꣳ रक्षस्व
2
तं ते दुश्चक्षा माऽव ख्यत् ।
मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि
मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि
मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि
भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि
धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि
यो न इन्द्रवायू
मित्रावरुणौ ।
अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥
3.2.11 अनुवाक 11
त्रैधातवीयेष्टि मन्त्राः
1
प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वꣳ सख्यम् आविथ ॥
प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥
सं वां कर्मणा सम् इषा
2
हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥
त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा
3
भव यजमानाय शं योः ॥
अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥
इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ हथो अप्रत्यसुरस्य वीरान् ॥
उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥
</span></poem>
6hsogqdej2zg4xa8h15uptw1tgepa44
341507
341506
2022-07-26T15:15:33Z
Puranastudy
1572
wikitext
text/x-wiki
[[File:पारिप्लव-द्रोणकलश Pariplava-Dronakalasha.jpg|thumb|पारिप्लव-द्रोणकलश]]
[[File:आधवनीय-पूतभृत Aadhavaniya-Putabhrita.jpg|thumb|आधवनीय-पूतभृत ]]
[[File:उपांशुपात्रम् Upaanshupaatram.jpg|thumb|उपांशुपात्रम् ]]
[[File:वृक Least Action Principle.jpg|thumb|वृक Least Action Principle]]
<poem><span style="font-size: 14pt; line-height: 200%">3.2 प्रपाठक: 2
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्
1 यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय । इत्य् आह । एते
2 वै पवमानानाम् अन्वारोहास् तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् पवमानस्य ग्रहा गृह्यन्ते । अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥
3 च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत । उपयामगृहीतो ऽसि प्रजापतये त्वा । इति द्रोणकलशम् अभि मृशेत् । इन्द्राय त्वा । इत्य् आधवनीयम् । विश्वेभ्यस् त्वा देवेभ्यः । इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥
3.2.2 अनुवाक 2 सवननिरूपणम्
1 त्रीणि वाव सवनानि । अथ तृतीयꣳ सवनम् अव लुम्पन्त्य् अनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशुपात्रे ऽꣳशुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाꣳशुमद् यद् अभिषुणोति तेनर्जीषि सर्वाण्य् एव तत् सवनान्य् अꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति द्वौ समुद्रौ<ref>प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते द्वौ समुद्रावितिपूतभृदाधवनीयौ। द्वे द्रधसी इति द्रोणकलशम् (आप.श्रौ.सू. १२.१८.१६-१८)</ref> वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः
2 सेतुनाऽति यन्त्य् अन्यम् ॥ द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै<ref>जीर्णाया रात्रेः पश्चात् - सा.भा.</ref> ॥ देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एतम् महायज्ञम् अपश्यन् तम् अतन्वत । अग्निहोत्रं व्रतम् अकुर्वत तस्माद् द्विव्रतः स्यात् । द्विर् ह्य् अग्निहोत्रं जुह्वति पौर्णमासं यज्ञम् अग्नीषोमीयम्
3 पशुम् अकुर्वत दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत वैश्वदेवम् प्रातःसवनम् अकुर्वत वरुणप्रघासान् माध्यंदिनꣳ सवनꣳ साकमेधान् पितृयज्ञं त्र्यम्बकाꣳस् तृतीयसवनम् अकुर्वत तम् एषाम् असुरा यज्ञम् अन्ववजिगाꣳसन् तं नान्ववायन् ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति तद् अध्वरस्याध्वरत्वम् । ततो देवा अभवन् परासुराः । य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
[http://puranastudy.freevar.com/Antariksha_Paryaya/pva18.htm अध्वरशब्दस्य विवेचनम्]
[https://vipin48.tripod.com/pur_index11/chaturmasa.htm चातुर्मासोपरि टिप्पणी]
3.2.3 अनुवाक 3 सोमावेक्षणम्<ref><gallery mode="packedwidths="100px"" heights="100px" perrow="4">[[File:उपांशुपात्रम् Upaanshupaatram.jpg|thumb|उपांशुपात्रम् ]]
File:अन्तर्यामपात्रम्2 Antaryama.jpg|अन्तर्यामपात्रम्
File:उपांशुसवनम् Upamshusavanam.jpg|उपांशुसवनम्
File:द्विदेवत्यग्रहाः Dual-divinity vessels.jpg|ऐन्द्रवायवम्, मैत्रावरुणम्, आश्विनम्
File:शुक्रामन्थीग्रहप्रचारः Shukra-Manthi vessels.jpg|शुक्रामन्थीग्रहप्रचारः
File:आग्रयण स्थाली Agrayana Sthali.jpg|आग्रयण स्थाली
File:ऋतुग्रहौ Season vessels.png|ऋतुग्रहौ
File:पारिप्लव-द्रोणकलश Pariplava-Dronakalasha.jpg|पारिप्लव-द्रोणकलश
File:आधवनीय-पूतभृत Aadhavaniya-Putabhrita.jpg|आधवनीय-पूतभृत </gallery>
परिभूरग्निमिति सर्वं राजानम् । प्राणाय म [https://sa.wikisource.org/s/175a इत्युपांशुम्] । अपानाय म [https://sa.wikisource.org/s/181m इत्यन्तर्यामम्] । व्यानाय म इत्युपांशुसवनम् । वाचे म [https://sa.wikisource.org/s/175c इत्यैन्द्रवायवम्] ।
दक्षक्रतुभ्यां म इति [https://sa.wikisource.org/s/181n मैत्रावरुणम्] । चक्षुर्भ्यां म इति [https://sa.wikisource.org/s/e32 शुक्रामन्थिनौ] । श्रोत्राय म [https://sa.wikisource.org/s/181l इत्याश्विनम्] । आत्मने म इत्[https://sa.wikisource.org/s/e33 याग्रयणम्] । अङ्गेभ्यो म इ[https://sa.wikisource.org/s/e34 त्युक्थ्यम्] । आयुषे म इति ध्रुवम् । तेजसे मे वर्चोदा वर्चसे पवस्वेत्त्याज्यानि । पशुभ्यो मे वर्चोदा वर्चसे पवस्वेति पृषदाज्यम् । पुष्ट्यै मे वर्चोदाः पवध्वमिति सर्वान्ग्रहान् । स्तनाभ्यां मे वर्चोदौ वर्चसे मे पवे[https://sa.wikisource.org/s/ebd थामित्यृतुपात्रे] । तेजसे म ओजसे म वर्चसे मे वीर्याय मे वर्चोदा वर्चसे पवस्वेत्येतैः प्रतिमन्त्रमतिग्राह्यान्षोडशिनमिति । विष्णोर्जठरमसीति द्रोणकलशम् । इन्द्रस्येत्याधवनीयम् । विश्वेषां देवानामिति पूतभृतम् - आप.श्रौ.सू. [https://sa.wikisource.org/s/24r1 १२.१८.२०]
</ref>
1 परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शꣳ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥ प्राणाय मे वर्चोदा वर्चसे पवस्व । अपानाय व्यानाय वाचे
2 दक्षक्रतुभ्याम् । चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् । श्रोत्राय । आत्मने । अङ्गेभ्यः । आयुषे वीर्याय विष्णोः । इन्द्रस्य विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर् विश्वेभ्यो मे रूपेभ्यो वर्चोदाः
3 वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥ बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत आमयावी
4 अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते । अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याꣳ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥
3.2.4 अनुवाक 4 स्फ्याद्युपस्थानमन्त्राः
1 स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम् उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम् नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् । इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥
2 यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि । इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः । इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय या वै
3 देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने । इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति दृधे स्थः शिथिरे समीची माऽꣳहसस् पातम् । सूर्यो मा देवो दिव्याद् अꣳहसस् पातु वायुर् अन्तरिक्षात्
4 अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः । देवी द्वारौ मा मा सं ताप्तम् नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै । अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः । उन् निवत उद् उद्वतश् च गेषम् पातम् मा द्यावापृथिवी अद्याह्नः सदो वै प्रसर्पन्तम्
5 पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिꣳसितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत । आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासꣳ सुप्रजसो मया यूयम् भूयास्त । इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥
3.2.5 अनुवाक 5 भक्षमन्त्राः
1 भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि । अश्विनोस् त्वा बाहुभ्याꣳ सघ्यासम् । नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम् मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु । एहि विश्वचर्षणे
2 शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य
3 पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि । आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥ हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति
4 गाः ॥ अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥ यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥ इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य
5 शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि । आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च । एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु । अत्र पितरो यथाभागम् मन्दध्वम् । नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः
6 स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः । य एतस्मिम्̐ लोके स्थ युष्माꣳस् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम् प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
7 यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥ देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि । अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥
3.2.6 अनुवाक 6 पृषदाज्यम्
1 महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् । यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते
2 ग्रहꣳ सहोर्जा गृह्णाम्य् अस्तृतम् ॥ यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात् पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति प्राणो वै पृषदाज्यम् प्राणो वै
3 एतस्य स्कन्दति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति । अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यꣳ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञꣳ सं तनोति ॥
3.2.7 अनुवाक 7 स्तुतशस्त्रे
1 देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर् ब्रह्मा । आयुष्मत्या ऋचो मागात तनूपात् साम्नः सत्या व आशिषः सन्तु सत्या आकूतयः । ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् । शस्त्रस्य शस्त्रम्
2 अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् । इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् । सा मे सत्याशीर् देवेषु भूयात् । ब्रह्मवर्चसम् मागम्यात् ॥ यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् ॥ यज्ञो वा वै
3 यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥
3.2.8 अनुवाक 8 प्रस्थितयाज्याख्यहोमादि मन्त्राः
1 श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस् तृम्पन्ताꣳ होत्रा मधोर् घृतस्य यज्ञपतिम् ऋषय एनसा
2 आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याꣳ सृजतु विश्वकर्मा घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान् अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्
3 प्र मुञ्चा स्वस्तये ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न
4 नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति । अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥ आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताꣳ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥ सर्पिर्ग्रीवी
5 पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरꣳ सह कुम्भ्याऽदात् ॥ आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणꣳ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याꣳ अधरान्त् सपत्नान् ॥ भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् । द्यावापृथिवीभ्यां त्वा परि गृह्णामि विश्वे त्वा देवा वैश्वानराः
6 प्र च्यावयन्तु दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्याम् पार्थिवान् ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥ यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥
3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः
1 यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति । उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते । उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥
2 उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाꣳसि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूꣳस् तृतीयसवन इति । उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि
3 त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति । अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते । उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाꣳसि सम् पादयति । अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनꣳ सवनम् ॥
4 इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते । उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति । अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न
5 अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् । शोꣳसा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् । यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत् प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्
6 ऋचः प्रणव उक्थशꣳसिनाम् प्रतिगरो ऽध्वर्यूणाम् । य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते । इयम् वै होतासाव् अध्वर्युः । यद् आसीनः शꣳसत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥
7 तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे यद् आसीनः शꣳसति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति यत् प्राङ् आसीनः शꣳसति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्ते यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥
3.2.10 अनुवाक 10 प्रतिनिर्ग्राह्य मन्त्राः
1 उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि । उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि । उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि देवेभ्यस् त्वा विश्वदेवेभ्यस् त्वा विश्वेभ्यस् त्वा देवेभ्यः । विष्णव् उरुक्रमैष ते सोमस् तꣳ रक्षस्व
2 तं ते दुश्चक्षा माऽव ख्यत् । मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि यो न इन्द्रवायू मित्रावरुणौ । अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥
3.2.11 अनुवाक 11 त्रैधातवीयेष्टि मन्त्राः
1 प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वꣳ सख्यम् आविथ ॥ प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥ सं वां कर्मणा सम् इषा
2 हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥ उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥ त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा
3 भव यजमानाय शं योः ॥ अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥ इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ हथो अप्रत्यसुरस्य वीरान् ॥ उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्
1
यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते
श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय
सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय
सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय ।
इत्य् आह ।
एते
2
वै पवमानानाम् अन्वारोहास्
तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते
यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम्
पवमानस्य ग्रहा गृह्यन्ते ।
अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥
3
च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत ।
उपयामगृहीतो ऽसि प्रजापतये त्वा ।
इति द्रोणकलशम् अभि मृशेत् ।
इन्द्राय त्वा ।
इत्य् आधवनीयम् ।
विश्वेभ्यस् त्वा देवेभ्यः ।
इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥
3.2.2 अनुवाक 2
सवननिरूपणम्
1
त्रीणि वाव सवनानि ।
अथ तृतीयꣳ सवनम् अव लुम्पन्त्य् अनꣳशु कुर्वन्त उपाꣳशुꣳ हुत्वोपाꣳशुपात्रे ऽꣳशुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाꣳशुमद् यद् अभिषुणोति तेनर्जीषि
सर्वाण्य् एव तत् सवनान्य् अꣳशुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति
द्वौ समुद्रौ वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः
2
सेतुनाऽति यन्त्य् अन्यम् ॥
द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै ॥
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतम् महायज्ञम् अपश्यन्
तम् अतन्वत ।
अग्निहोत्रं व्रतम् अकुर्वत
तस्माद् द्विव्रतः स्यात् ।
द्विर् ह्य् अग्निहोत्रं जुह्वति
पौर्णमासं यज्ञम् अग्नीषोमीयम्
3
पशुम् अकुर्वत
दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत
वैश्वदेवम् प्रातःसवनम् अकुर्वत
वरुणप्रघासान् माध्यंदिनꣳ सवनꣳ साकमेधान् पितृयज्ञं त्र्यम्बकाꣳस् तृतीयसवनम् अकुर्वत
तम् एषाम् असुरा यज्ञम् अन्ववजिगाꣳसन् तं नान्ववायन्
ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति
तद् अध्वरस्याध्वरत्वम् ।
ततो देवा अभवन् परासुराः ।
य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥
3.2.3 अनुवाक 3
सोमावेक्षणम्
1
परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माꣳ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शꣳ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
प्राणाय मे वर्चोदा वर्चसे पवस्व ।
अपानाय
व्यानाय
वाचे
2
दक्षक्रतुभ्याम् ।
चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् ।
श्रोत्राय ।
आत्मने ।
अङ्गेभ्यः ।
आयुषे
वीर्याय
विष्णोः ।
इन्द्रस्य
विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व
को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदꣳ सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर्
विश्वेभ्यो मे रूपेभ्यो वर्चोदाः
3
वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते
ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत
आमयावी
4
अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते ।
अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याꣳ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥
3.2.4 अनुवाक 4
स्फ्याद्युपस्थानमन्त्राः
1
स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम्
उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम्
नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् ।
इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥
2
यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि ।
इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः ।
इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय
या वै
3
देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने ।
इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति
दृधे स्थः शिथिरे समीची माऽꣳहसस् पातम् ।
सूर्यो मा देवो दिव्याद् अꣳहसस् पातु वायुर् अन्तरिक्षात्
4
अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः ।
देवी द्वारौ मा मा सं ताप्तम्
नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै ।
अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः ।
उन् निवत उद् उद्वतश् च गेषम्
पातम् मा द्यावापृथिवी अद्याह्नः
सदो वै प्रसर्पन्तम्
5
पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिꣳसितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत ।
आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासꣳ सुप्रजसो मया यूयम् भूयास्त ।
इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥
3.2.5 अनुवाक 5
भक्षमन्त्राः
1
भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि ।
अश्विनोस् त्वा बाहुभ्याꣳ सघ्यासम् ।
नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम्
मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु ।
एहि विश्वचर्षणे
2
शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि
रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य
3
पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशꣳसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥
हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति
4
गाः ॥
अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥
यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥
इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य
5
शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च ।
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु ।
अत्र पितरो यथाभागम् मन्दध्वम् ।
नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः
6
स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः ।
य एतस्मिम्̐ लोके स्थ युष्माꣳस् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु
य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम्
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।
7
यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥
देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि ।
अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥
3.2.6 अनुवाक 6 पृषदाज्यम्
1
महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् ।
यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते
2
ग्रहꣳ सहोर्जा गृह्णाम्य् अस्तृतम् ॥
यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात्
पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति
प्राणो वै पृषदाज्यम् प्राणो वै
3
एतस्य स्कन्दति यस्य पृषदाज्यꣳ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति
हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति
शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते
वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यꣳ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञꣳ सं तनोति ॥
3.2.7 अनुवाक 7
स्तुतशस्त्रे
1
देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज
बृहस्पतिर् ब्रह्मा ।
आयुष्मत्या ऋचो मागात तनूपात् साम्नः
सत्या व आशिषः सन्तु सत्या आकूतयः ।
ऋतं च सत्यं च वदत
स्तुत देवस्य सवितुः प्रसवे
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् ।
शस्त्रस्य शस्त्रम्
2
अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् ।
इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् ।
सा मे सत्याशीर् देवेषु भूयात् ।
ब्रह्मवर्चसम् मागम्यात् ॥
यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् ॥
यज्ञो वा वै
3
यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे
स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यꣳ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यꣳ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥
3.2.8 अनुवाक 8
प्रस्थितयाज्याख्यहोमादि मन्त्राः
1
श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाꣳ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस्
तृम्पन्ताꣳ होत्रा मधोर् घृतस्य
यज्ञपतिम् ऋषय एनसा
2
आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याꣳ सृजतु विश्वकर्मा
घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान्
अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्
3
प्र मुञ्चा स्वस्तये
ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा
नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट
यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न
4
नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति ।
अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥
आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताꣳ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥
सर्पिर्ग्रीवी
5
पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरꣳ सह कुम्भ्याऽदात् ॥
आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणꣳ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याꣳ अधरान्त् सपत्नान् ॥
भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् ।
द्यावापृथिवीभ्यां त्वा परि गृह्णामि
विश्वे त्वा देवा वैश्वानराः
6
प्र च्यावयन्तु
दिवि देवान् दृꣳहान्तरिक्षे वयाꣳसि पृथिव्याम् पार्थिवान्
ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥
यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥
3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः
1
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥
2
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते
ब्रह्मवादिनो वदन्ति
स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाꣳसि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूꣳस् तृतीयसवन इति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि
3
त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनꣳ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनꣳ सवनम् ॥
4
इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते ।
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाꣳसि सम् पादयति ।
अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न
5
अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् ।
शोꣳसा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते
यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते
यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् ।
यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत्
प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्
6
ऋचः प्रणव उक्थशꣳसिनाम् प्रतिगरो ऽध्वर्यूणाम् ।
य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते ।
इयम् वै होतासाव् अध्वर्युः ।
यद् आसीनः शꣳसत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे
यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥
7
तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे
यद् आसीनः शꣳसति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति
यत् प्राङ् आसीनः शꣳसति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनꣳ रेतो धीयते प्रतीचीः प्रजा जायन्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥
3.2.10 अनुवाक 10
प्रतिनिर्ग्राह्य मन्त्राः
1
उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि
देवेभ्यस् त्वा
विश्वदेवेभ्यस् त्वा
विश्वेभ्यस् त्वा देवेभ्यः ।
विष्णव् उरुक्रमैष ते सोमस् तꣳ रक्षस्व
2
तं ते दुश्चक्षा माऽव ख्यत् ।
मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि
मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि
मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि
भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि
धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि
यो न इन्द्रवायू
मित्रावरुणौ ।
अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥
3.2.11 अनुवाक 11
त्रैधातवीयेष्टि मन्त्राः
1
प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वꣳ सख्यम् आविथ ॥
प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥
सं वां कर्मणा सम् इषा
2
हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥
त्रीण्य् आयूꣳषि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा
3
भव यजमानाय शं योः ॥
अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीꣳर् एकादशाꣳ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥
इन्द्राविष्णू दृꣳहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकꣳ हथो अप्रत्यसुरस्य वीरान् ॥
उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥
</span></poem>
81tmsblyz6ngt7je51tui1f4uo3y8jd
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/99
104
27948
341593
341494
2022-07-27T07:59:40Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{rh|left='''प्रतीकः श्लोकसंख्या''' |center=|right='''प्रतीकः श्लोकसंख्या'''}}
{{rh|left=अज्ञानेनाधिसम्पत{{gap}} App. v. 10 |center=|right=कल्पोदितैः खेचर V.1}}
{{rh|left=अतीश्य कल्पे{{gap}}{{gap}} " I i,5|center=|right=कल्यन्वनिहता नवेन्दु}}
{{rh|left=अत्रादिवर्षादिभवात्{{gap}}{{gap}} " I ii 16|center=|right=कल्यादिजेः स्वध्रुवकैः}}
{{rh|left=अनूननम्येन{{gap}}{{gap}} " I i 15|center=|right=कल्यादिभूताः खलु}}
{{rh|left=अनूननूस्नानन {{gap}}{{gap}} " I. i 6|center=|right=कल्यादौ स्युरमो}}
{{rh|left= " {{gap}}{{gap}}{{gap}} " V 4|center=|right=कुर्यादनुनयाभ्यस्ते }}
{{rh|left=अनूनसिद्धिसौख्योनम्{{gap}}{{gap}} " VI 1|center=|right=कृतं त्रेता द्वापराख्यं}}
{{rh|left=अप्रजेनाभिमोगो{{gap}}{{gap}} " VI 2|center=|right=कृतकोटिफलं}}
{{rh|left=अब्दान्तवारे घटिका {{gap}}{{gap}} 2 8|center=|right=कृतायनांशस्य रवेः }}
{{rh|left=अभिवन्द्य गुरुन्{{gap}}{{gap}} App. II 1|center=|right=कृतायनांशाद् ग्रहतो}}
{{rh|left=अभीष्टवारे तिथयो {{gap}}{{gap}} " I ii. 8|center=|right=कृतायनांशो विदधीत}}
{{rh|left=आदावुच्चाल्यवृत्तं{{gap}}{{gap}} " IX 4|center=|right=कृत्स्नस्य मान्दपरिधेः}}
{{rh|left=आनन्दभावेन विना {{gap}}{{gap}} " I. i. 21|center=|right=केन्द्रग्रहान्तरमिनो }}
{{rh|left=आयनस्य चलनस्य{{gap}}{{gap}} 3. 21|center=|right=केन्द्र त्रिभोने तु}}
{{rh|left=इन्दूचभान्वोः {{gap}}{{gap}} 5. 2|center=|right=कोटिफलाहतकेन्द्र}}
{{rh|left=इन्दूच्यसूर्यान्तर {{gap}} {{gap}} 5 1|center=|right=कोलम्बवर्षागत}}
{{rh|left=इन्दूच्चोनितभानु {{gap}} {{gap}} App. X. 1|center=|right= "}}
{{rh|left=उहेतु चेतोगमने {{gap}} {{gap}} 1. 2 |center=|right=क्रमेण केन्द्रे मृग}}
{{rh|left=एतद्दिनौघं रवि{{gap}} {{gap}} App. I.ii.9c|center=|right=क्रान्तिज्याक्षहताव}}
{{rh|left=एवं चन्द्रार्कयोस्तु{{gap}}{{gap}} " IX 5|center=|right= क्रियादिनिधनाद रवि}}
{{rh|left=कर्णव्यासर्धंवृत्तं {{gap}} {{gap}} " IX 3|center=|right=क्षिप्त्वार्कवाराद्}}
{{rh|left=कर्णस्य बाहोश्च {{gap}} {{gap}} 4 8|center=|right=क्षेपः कृतो योऽत्र}}
{{rh|left=कलिवासरादभीष्टात् {{gap}} {{gap}} " IV 1|center=|right=क्षेपाः शशाङ्कात्}}
{{rh|left=कले समाः खेचर {{gap}}{{gap}} 2 4 |center=|right=क्षेपाः शशाङ्कात्}}
{rh|left=" {{gap}} {{gap}} App. I. ii.2|center=|right=क्षेपादन्त्यफलाहतात्}}<noinclude></noinclude>
c5jbthtk0whpa1lr4se8nyj5ax6ap8y
341595
341593
2022-07-27T08:36:50Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{rh|left='''प्रतीकः श्लोकसंख्या''' |center=|right='''प्रतीकः श्लोकसंख्या'''}}
{{rh|left=अज्ञानेनाधिसम्पत{{gap}} App. v. 10 |center=|right=कल्पोदितैः खेचर V.1}}
{{rh|left=अतीश्य कल्पे{{gap}}{{gap}} " I i,5|center=|right=कल्यन्वनिहता नवेन्दु{{gap}}{{gap}}{{gap}} 2.5}}
{{rh|left=अत्रादिवर्षादिभवात्{{gap}}{{gap}} " I ii 16|center=|right=कल्यादिजेः स्वध्रुवकैः{{gap}}App.{{gap}} I.ii.3}}
{{rh|left=अनूननम्येन{{gap}}{{gap}} " I i 15|center=|right=कल्यादिभूताः खलु{{gap}}{{gap}}"{{gap}} I.i.18}}
{{rh|left=अनूननूस्नानन {{gap}}{{gap}} " I. i 6|center=|right=कल्यादौ स्युरमो{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}2 2}}
{{rh|left= " {{gap}}{{gap}}{{gap}} " V 4|center=|right=कुर्यादनुनयाभ्यस्ते{{gap}}App{{gap}}III{{gap}}{{gap}}4 }}
{{rh|left=अनूनसिद्धिसौख्योनम्{{gap}}{{gap}} " VI 1|center=|right=कृतं त्रेता द्वापराख्यं{{gap}}{{gap}}{{gap}}{{gap}}I.11}}
{{rh|left=अप्रजेनाभिमोगो{{gap}}{{gap}} " VI 2|center=|right=कृतकोटिफलं{{gap}}{{gap}}{{gap}}{{gap}}3.19}}
{{rh|left=अब्दान्तवारे घटिका {{gap}}{{gap}} 2 8|center=|right=कृतायनांशस्य रवेः{{gap}}{{gap}}{{gap}}{{gap}}3.23 }}
{{rh|left=अभिवन्द्य गुरुन्{{gap}}{{gap}} App. II 1|center=|right=कृतायनांशाद् ग्रहतो{{gap}}{{gap}}{{gap}}{{gap}}6.6}}
{{rh|left=अभीष्टवारे तिथयो {{gap}}{{gap}} " I ii. 8|center=|right=कृतायनांशो विदधीत{{gap}}{{gap}}{{gap}}{{gap}}6.1}}
{{rh|left=आदावुच्चाल्यवृत्तं{{gap}}{{gap}} " IX 4|center=|right=कृत्स्नस्य मान्दपरिधेः{{gap}}{{gap}}{{gap}}{{gap}}3.16}}
{{rh|left=आनन्दभावेन विना {{gap}}{{gap}} " I. i. 21|center=|right=केन्द्रग्रहान्तरमिनो{{gap}}{{gap}}{{gap}}{{gap}}4.15 }}
{{rh|left=आयनस्य चलनस्य{{gap}}{{gap}} 3. 21|center=|right=केन्द्र त्रिभोने तु{{gap}}{{gap}}{{gap}}{{gap}}3.5}}
{{rh|left=इन्दूचभान्वोः {{gap}}{{gap}} 5. 2|center=|right=कोटिफलाहतकेन्द्र{{gap}}{{gap}}{{gap}}{{gap}}3.14}}द्
{{rh|left=इन्दूच्यसूर्यान्तर {{gap}} {{gap}} 5 1|center=|right=कोटीफलं दोःफल}}
{{rh|left=इन्दूच्चोनितभानु {{gap}} {{gap}} App. X. 1|center=|right=कोलम्बवर्षागत{{gap}}{{gap}}{{gap}}{{gap}}2.3}}
{{rh|left=उहेतु चेतोगमने {{gap}} {{gap}} 1. 2 |center=|right={{gap}}{{gap}}"{{gap}}{{gap}}App.{{gap}}I.ii.1}}
{{rh|left=एतद्दिनौघं रवि{{gap}} {{gap}} App. I.ii.9c|center=|right=क्रमेण केन्द्रे मृग{{gap}}{{gap}}{{gap}}{{gap}}3,17}}
{{rh|left=एवं चन्द्रार्कयोस्तु{{gap}}{{gap}} " IX 5|center=|right=क्रान्तिज्याक्षहताव{{gap}}{{gap}}{{gap}}{{gap}}App.{{gap}}3. 27 }}
{{rh|left=कर्णव्यासर्धंवृत्तं {{gap}} {{gap}} " IX 3|center=|right=क्त्रियादिनिघ्नाद् रवि{{gap}}{{gap}}App. I.ii.10}}
{{rh|left=कर्णस्य बाहोश्च {{gap}} {{gap}} 4 8|center=|right=क्षिप्त्वार्कवाराद्{{gap}}{{gap}}{{gap}}{{gap}}" I.ii.6
{{rh|left=कलिवासरादभीष्टात् {{gap}} {{gap}} " IV 1|center=|right=क्षेपः कृतो योऽत्रक्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}5,6}}
{{rh|left=कले समाः खेचर {{gap}}{{gap}} 2 4 |center=|right=क्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}I,15}}
{rh|left=" {{gap}} {{gap}} App. I. ii.2|center=|right=क्षेपादन्त्यफलाहतात्{{gap}}{{gap}}{{gap}}{{gap}4.14}}<noinclude></noinclude>
mzj0h6mtk5a6d87evjgkfwjzd69seyi
341596
341595
2022-07-27T08:37:51Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{rh|left='''प्रतीकः श्लोकसंख्या''' |center=|right='''प्रतीकः श्लोकसंख्या'''}}
{{rh|left=अज्ञानेनाधिसम्पत{{gap}} App. v. 10 |center=|right=कल्पोदितैः खेचर V.1}}
{{rh|left=अतीश्य कल्पे{{gap}}{{gap}} " I i,5|center=|right=कल्यन्वनिहता नवेन्दु{{gap}}{{gap}}{{gap}} 2.5}}
{{rh|left=अत्रादिवर्षादिभवात्{{gap}}{{gap}} " I ii 16|center=|right=कल्यादिजेः स्वध्रुवकैः{{gap}}App.{{gap}} I.ii.3}}
{{rh|left=अनूननम्येन{{gap}}{{gap}} " I i 15|center=|right=कल्यादिभूताः खलु{{gap}}{{gap}}"{{gap}} I.i.18}}
{{rh|left=अनूननूस्नानन {{gap}}{{gap}} " I. i 6|center=|right=कल्यादौ स्युरमो{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}2 2}}
{{rh|left= " {{gap}}{{gap}}{{gap}} " V 4|center=|right=कुर्यादनुनयाभ्यस्ते{{gap}}App{{gap}}III{{gap}}{{gap}}4 }}
{{rh|left=अनूनसिद्धिसौख्योनम्{{gap}}{{gap}} " VI 1|center=|right=कृतं त्रेता द्वापराख्यं{{gap}}{{gap}}{{gap}}{{gap}}I.11}}
{{rh|left=अप्रजेनाभिमोगो{{gap}}{{gap}} " VI 2|center=|right=कृतकोटिफलं{{gap}}{{gap}}{{gap}}{{gap}}3.19}}
{{rh|left=अब्दान्तवारे घटिका {{gap}}{{gap}} 2 8|center=|right=कृतायनांशस्य रवेः{{gap}}{{gap}}{{gap}}{{gap}}3.23 }}
{{rh|left=अभिवन्द्य गुरुन्{{gap}}{{gap}} App. II 1|center=|right=कृतायनांशाद् ग्रहतो{{gap}}{{gap}}{{gap}}{{gap}}6.6}}
{{rh|left=अभीष्टवारे तिथयो {{gap}}{{gap}} " I ii. 8|center=|right=कृतायनांशो विदधीत{{gap}}{{gap}}{{gap}}{{gap}}6.1}}
{{rh|left=आदावुच्चाल्यवृत्तं{{gap}}{{gap}} " IX 4|center=|right=कृत्स्नस्य मान्दपरिधेः{{gap}}{{gap}}{{gap}}{{gap}}3.16}}
{{rh|left=आनन्दभावेन विना {{gap}}{{gap}} " I. i. 21|center=|right=केन्द्रग्रहान्तरमिनो{{gap}}{{gap}}{{gap}}{{gap}}4.15 }}
{{rh|left=आयनस्य चलनस्य{{gap}}{{gap}} 3. 21|center=|right=केन्द्र त्रिभोने तु{{gap}}{{gap}}{{gap}}{{gap}}3.5}}
{{rh|left=इन्दूचभान्वोः {{gap}}{{gap}} 5. 2|center=|right=कोटिफलाहतकेन्द्र{{gap}}{{gap}}{{gap}}{{gap}}3.14}}द्
{{rh|left=इन्दूच्यसूर्यान्तर {{gap}} {{gap}} 5 1|center=|right=कोटीफलं दोःफल}}
{{rh|left=इन्दूच्चोनितभानु {{gap}} {{gap}} App. X. 1|center=|right=कोलम्बवर्षागत{{gap}}{{gap}}{{gap}}{{gap}}2.3}}
{{rh|left=उहेतु चेतोगमने {{gap}} {{gap}} 1. 2 |center=|right={{gap}}{{gap}}"{{gap}}{{gap}}App.{{gap}}I.ii.1}}
{{rh|left=एतद्दिनौघं रवि{{gap}} {{gap}} App. I.ii.9c|center=|right=क्रमेण केन्द्रे मृग{{gap}}{{gap}}{{gap}}{{gap}}3,17}}
{{rh|left=एवं चन्द्रार्कयोस्तु{{gap}}{{gap}} " IX 5|center=|right=क्रान्तिज्याक्षहताव{{gap}}{{gap}}{{gap}}{{gap}}App.{{gap}}3. 27 }}
{{rh|left=कर्णव्यासर्धंवृत्तं {{gap}} {{gap}} " IX 3|center=|right=क्त्रियादिनिघ्नाद् रवि{{gap}}{{gap}}App. I.ii.10}}
{{rh|left=कर्णस्य बाहोश्च {{gap}} {{gap}} 4 8|center=|right=क्षिप्त्वार्कवाराद्{{gap}}{{gap}}{{gap}}{{gap}}" I.ii.6
{{rh|left=कलिवासरादभीष्टात् {{gap}} {{gap}} " IV 1|center=|right=क्षेपः कृतो योऽत्रक्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}5,6}}
{{rh|left=कले समाः खेचर {{gap}}{{gap}} 2 4 |center=|right=क्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}I,15}}
{rh|left=" {{gap}} {{gap}} App. I. ii.2|center=|right=क्षेपादन्त्यफलाहतात्{{gap}}{{gap}}{{gap}}{{gap}}4.14<noinclude></noinclude>
ovgbhq50sgmu04cdx1y3vta8dozznkk
341597
341596
2022-07-27T08:38:20Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{rh|left='''प्रतीकः श्लोकसंख्या''' |center=|right='''प्रतीकः श्लोकसंख्या'''}}
{{rh|left=अज्ञानेनाधिसम्पत{{gap}} App. v. 10 |center=|right=कल्पोदितैः खेचर V.1}}
{{rh|left=अतीश्य कल्पे{{gap}}{{gap}} " I i,5|center=|right=कल्यन्वनिहता नवेन्दु{{gap}}{{gap}}{{gap}} 2.5}}
{{rh|left=अत्रादिवर्षादिभवात्{{gap}}{{gap}} " I ii 16|center=|right=कल्यादिजेः स्वध्रुवकैः{{gap}}App.{{gap}} I.ii.3}}
{{rh|left=अनूननम्येन{{gap}}{{gap}} " I i 15|center=|right=कल्यादिभूताः खलु{{gap}}{{gap}}"{{gap}} I.i.18}}
{{rh|left=अनूननूस्नानन {{gap}}{{gap}} " I. i 6|center=|right=कल्यादौ स्युरमो{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}2 2}}
{{rh|left= " {{gap}}{{gap}}{{gap}} " V 4|center=|right=कुर्यादनुनयाभ्यस्ते{{gap}}App{{gap}}III{{gap}}{{gap}}4 }}
{{rh|left=अनूनसिद्धिसौख्योनम्{{gap}}{{gap}} " VI 1|center=|right=कृतं त्रेता द्वापराख्यं{{gap}}{{gap}}{{gap}}{{gap}}I.11}}
{{rh|left=अप्रजेनाभिमोगो{{gap}}{{gap}} " VI 2|center=|right=कृतकोटिफलं{{gap}}{{gap}}{{gap}}{{gap}}3.19}}
{{rh|left=अब्दान्तवारे घटिका {{gap}}{{gap}} 2 8|center=|right=कृतायनांशस्य रवेः{{gap}}{{gap}}{{gap}}{{gap}}3.23 }}
{{rh|left=अभिवन्द्य गुरुन्{{gap}}{{gap}} App. II 1|center=|right=कृतायनांशाद् ग्रहतो{{gap}}{{gap}}{{gap}}{{gap}}6.6}}
{{rh|left=अभीष्टवारे तिथयो {{gap}}{{gap}} " I ii. 8|center=|right=कृतायनांशो विदधीत{{gap}}{{gap}}{{gap}}{{gap}}6.1}}
{{rh|left=आदावुच्चाल्यवृत्तं{{gap}}{{gap}} " IX 4|center=|right=कृत्स्नस्य मान्दपरिधेः{{gap}}{{gap}}{{gap}}{{gap}}3.16}}
{{rh|left=आनन्दभावेन विना {{gap}}{{gap}} " I. i. 21|center=|right=केन्द्रग्रहान्तरमिनो{{gap}}{{gap}}{{gap}}{{gap}}4.15 }}
{{rh|left=आयनस्य चलनस्य{{gap}}{{gap}} 3. 21|center=|right=केन्द्र त्रिभोने तु{{gap}}{{gap}}{{gap}}{{gap}}3.5}}
{{rh|left=इन्दूचभान्वोः {{gap}}{{gap}} 5. 2|center=|right=कोटिफलाहतकेन्द्र{{gap}}{{gap}}{{gap}}{{gap}}3.14}}द्
{{rh|left=इन्दूच्यसूर्यान्तर {{gap}} {{gap}} 5 1|center=|right=कोटीफलं दोःफल}}
{{rh|left=इन्दूच्चोनितभानु {{gap}} {{gap}} App. X. 1|center=|right=कोलम्बवर्षागत{{gap}}{{gap}}{{gap}}{{gap}}2.3}}
{{rh|left=उहेतु चेतोगमने {{gap}} {{gap}} 1. 2 |center=|right={{gap}}{{gap}}"{{gap}}{{gap}}App.{{gap}}I.ii.1}}
{{rh|left=एतद्दिनौघं रवि{{gap}} {{gap}} App. I.ii.9c|center=|right=क्रमेण केन्द्रे मृग{{gap}}{{gap}}{{gap}}{{gap}}3,17}}
{{rh|left=एवं चन्द्रार्कयोस्तु{{gap}}{{gap}} " IX 5|center=|right=क्रान्तिज्याक्षहताव{{gap}}{{gap}}{{gap}}{{gap}}App.{{gap}}3. 27 }}
{{rh|left=कर्णव्यासर्धंवृत्तं {{gap}} {{gap}} " IX 3|center=|right=क्त्रियादिनिघ्नाद् रवि{{gap}}{{gap}}App. I.ii.10}}
{{rh|left=कर्णस्य बाहोश्च {{gap}} {{gap}} 4 8|center=|right=क्षिप्त्वार्कवाराद्{{gap}}{{gap}}{{gap}}{{gap}}" I.ii.6
{{rh|left=कलिवासरादभीष्टात् {{gap}} {{gap}} " IV 1|center=|right=क्षेपः कृतो योऽत्रक्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}5,6}}
{{rh|left=कले समाः खेचर {{gap}}{{gap}} 2 4 |center=|right=क्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}I,15}}
{{rh|left=" {{gap}} {{gap}} App. I. ii.2|center=|right=क्षेपादन्त्यफलाहतात्{{gap}}{{gap}}{{gap}}{{gap}}4.14<noinclude></noinclude>
o9ipovnyav1zxnwbvyr23cca3oywolm
341598
341597
2022-07-27T08:40:39Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{rh|left='''प्रतीकः श्लोकसंख्या''' |center=|right='''प्रतीकः श्लोकसंख्या'''}}
{{rh|left=अज्ञानेनाधिसम्पत{{gap}} App. v. 10 |center=|right=कल्पोदितैः खेचर V.1}}
{{rh|left=अतीश्य कल्पे{{gap}}{{gap}} " I i,5|center=|right=कल्यन्वनिहता नवेन्दु{{gap}}{{gap}}{{gap}} 2.5}}
{{rh|left=अत्रादिवर्षादिभवात्{{gap}}{{gap}} " I ii 16|center=|right=कल्यादिजेः स्वध्रुवकैः{{gap}}App.{{gap}} I.ii.3}}
{{rh|left=अनूननम्येन{{gap}}{{gap}} " I i 15|center=|right=कल्यादिभूताः खलु{{gap}}{{gap}}"{{gap}} I.i.18}}
{{rh|left=अनूननूस्नानन {{gap}}{{gap}} " I. i 6|center=|right=कल्यादौ स्युरमो{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}2 2}}
{{rh|left= " {{gap}}{{gap}}{{gap}} " V 4|center=|right=कुर्यादनुनयाभ्यस्ते{{gap}}App{{gap}}III{{gap}}{{gap}}4 }}
{{rh|left=अनूनसिद्धिसौख्योनम्{{gap}}{{gap}} " VI 1|center=|right=कृतं त्रेता द्वापराख्यं{{gap}}{{gap}}{{gap}}{{gap}}I.11}}
{{rh|left=अप्रजेनाभिमोगो{{gap}}{{gap}} " VI 2|center=|right=कृतकोटिफलं{{gap}}{{gap}}{{gap}}{{gap}}3.19}}
{{rh|left=अब्दान्तवारे घटिका {{gap}}{{gap}} 2 8|center=|right=कृतायनांशस्य रवेः{{gap}}{{gap}}{{gap}}{{gap}}3.23 }}
{{rh|left=अभिवन्द्य गुरुन्{{gap}}{{gap}} App. II 1|center=|right=कृतायनांशाद् ग्रहतो{{gap}}{{gap}}{{gap}}{{gap}}6.6}}
{{rh|left=अभीष्टवारे तिथयो {{gap}}{{gap}} " I ii. 8|center=|right=कृतायनांशो विदधीत{{gap}}{{gap}}{{gap}}{{gap}}6.1}}
{{rh|left=आदावुच्चाल्यवृत्तं{{gap}}{{gap}} " IX 4|center=|right=कृत्स्नस्य मान्दपरिधेः{{gap}}{{gap}}{{gap}}{{gap}}3.16}}
{{rh|left=आनन्दभावेन विना {{gap}}{{gap}} " I. i. 21|center=|right=केन्द्रग्रहान्तरमिनो{{gap}}{{gap}}{{gap}}{{gap}}4.15 }}
{{rh|left=आयनस्य चलनस्य{{gap}}{{gap}} 3. 21|center=|right=केन्द्र त्रिभोने तु{{gap}}{{gap}}{{gap}}{{gap}}3.5}}
{{rh|left=इन्दूचभान्वोः {{gap}}{{gap}} 5. 2|center=|right=कोटिफलाहतकेन्द्र{{gap}}{{gap}}{{gap}}{{gap}}3.14}}द्
{{rh|left=इन्दूच्यसूर्यान्तर {{gap}} {{gap}} 5 1|center=|right=कोटीफलं दोःफल}}
{{rh|left=इन्दूच्चोनितभानु {{gap}} {{gap}} App. X. 1|center=|right=कोलम्बवर्षागत{{gap}}{{gap}}{{gap}}{{gap}}2.3}}
{{rh|left=उहेतु चेतोगमने {{gap}} {{gap}} 1. 2 |center=|right={{gap}}{{gap}}"{{gap}}{{gap}}App.{{gap}}I.ii.1}}
{{rh|left=एतद्दिनौघं रवि{{gap}} {{gap}} App. I.ii.9c|center=|right=क्रमेण केन्द्रे मृग{{gap}}{{gap}}{{gap}}{{gap}}3,17}}
{{rh|left=एवं चन्द्रार्कयोस्तु{{gap}}{{gap}} " IX 5|center=|right=क्रान्तिज्याक्षहताव{{gap}}{{gap}}{{gap}}{{gap}}App.{{gap}}3. 27 }}
{{rh|left=कर्णव्यासर्धंवृत्तं {{gap}} {{gap}} " IX 3|center=|right=क्त्रियादिनिघ्नाद् रवि{{gap}}{{gap}}App. I.ii.10}}
{{rh|left=कर्णस्य बाहोश्च {{gap}} {{gap}} 4 8|center=|right=क्षिप्त्वार्कवाराद्{{gap}}{{gap}}{{gap}}{{gap}}" I.ii.6
{{rh|left=कलिवासरादभीष्टात् {{gap}} {{gap}} " IV 1|center=|right=क्षेपः कृतो योऽत्रक्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}5,6}}
{{rh|left=कले समाः खेचर {{gap}}{{gap}} 2 4 |center=|right=क्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}I,15}}
{{rh|left=" {{gap}} {{gap}} App. I. ii.2|center=|right=क्षेपादन्त्यफलाहतात्{{gap}}{{gap}}{{gap}}{{gap}}4.14}}<noinclude></noinclude>
8zix77avtqc42bdt2945wxk5trb3xku
341599
341598
2022-07-27T08:41:18Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{rh|left='''प्रतीकः श्लोकसंख्या''' |center=|right='''प्रतीकः श्लोकसंख्या'''}}
{{rh|left=अज्ञानेनाधिसम्पत{{gap}} App. v. 10 |center=|right=कल्पोदितैः खेचर V.1}}
{{rh|left=अतीश्य कल्पे{{gap}}{{gap}} " I i,5|center=|right=कल्यन्वनिहता नवेन्दु{{gap}}{{gap}}{{gap}} 2.5}}
{{rh|left=अत्रादिवर्षादिभवात्{{gap}}{{gap}} " I ii 16|center=|right=कल्यादिजेः स्वध्रुवकैः{{gap}}App.{{gap}} I.ii.3}}
{{rh|left=अनूननम्येन{{gap}}{{gap}} " I i 15|center=|right=कल्यादिभूताः खलु{{gap}}{{gap}}"{{gap}} I.i.18}}
{{rh|left=अनूननूस्नानन {{gap}}{{gap}} " I. i 6|center=|right=कल्यादौ स्युरमो{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}2 2}}
{{rh|left= " {{gap}}{{gap}}{{gap}} " V 4|center=|right=कुर्यादनुनयाभ्यस्ते{{gap}}App{{gap}}III{{gap}}{{gap}}4 }}
{{rh|left=अनूनसिद्धिसौख्योनम्{{gap}}{{gap}} " VI 1|center=|right=कृतं त्रेता द्वापराख्यं{{gap}}{{gap}}{{gap}}{{gap}}I.11}}
{{rh|left=अप्रजेनाभिमोगो{{gap}}{{gap}} " VI 2|center=|right=कृतकोटिफलं{{gap}}{{gap}}{{gap}}{{gap}}3.19}}
{{rh|left=अब्दान्तवारे घटिका {{gap}}{{gap}} 2 8|center=|right=कृतायनांशस्य रवेः{{gap}}{{gap}}{{gap}}{{gap}}3.23 }}
{{rh|left=अभिवन्द्य गुरुन्{{gap}}{{gap}} App. II 1|center=|right=कृतायनांशाद् ग्रहतो{{gap}}{{gap}}{{gap}}{{gap}}6.6}}
{{rh|left=अभीष्टवारे तिथयो {{gap}}{{gap}} " I ii. 8|center=|right=कृतायनांशो विदधीत{{gap}}{{gap}}{{gap}}{{gap}}6.1}}
{{rh|left=आदावुच्चाल्यवृत्तं{{gap}}{{gap}} " IX 4|center=|right=कृत्स्नस्य मान्दपरिधेः{{gap}}{{gap}}{{gap}}{{gap}}3.16}}
{{rh|left=आनन्दभावेन विना {{gap}}{{gap}} " I. i. 21|center=|right=केन्द्रग्रहान्तरमिनो{{gap}}{{gap}}{{gap}}{{gap}}4.15 }}
{{rh|left=आयनस्य चलनस्य{{gap}}{{gap}} 3. 21|center=|right=केन्द्र त्रिभोने तु{{gap}}{{gap}}{{gap}}{{gap}}3.5}}
{{rh|left=इन्दूचभान्वोः {{gap}}{{gap}} 5. 2|center=|right=कोटिफलाहतकेन्द्र{{gap}}{{gap}}{{gap}}{{gap}}3.14}}द्
{{rh|left=इन्दूच्यसूर्यान्तर {{gap}} {{gap}} 5 1|center=|right=कोटीफलं दोःफल}}
{{rh|left=इन्दूच्चोनितभानु {{gap}} {{gap}} App. X. 1|center=|right=कोलम्बवर्षागत{{gap}}{{gap}}{{gap}}{{gap}}2.3}}
{{rh|left=उहेतु चेतोगमने {{gap}} {{gap}} 1. 2 |center=|right={{gap}}{{gap}}"{{gap}}{{gap}}App.{{gap}}I.ii.1}}
{{rh|left=एतद्दिनौघं रवि{{gap}} {{gap}} App. I.ii.9c|center=|right=क्रमेण केन्द्रे मृग{{gap}}{{gap}}{{gap}}{{gap}}3,17}}
{{rh|left=एवं चन्द्रार्कयोस्तु{{gap}}{{gap}} " IX 5|center=|right=क्रान्तिज्याक्षहताव{{gap}}{{gap}}{{gap}}{{gap}}App.{{gap}}3. 27 }}
{{rh|left=कर्णव्यासर्धंवृत्तं {{gap}} {{gap}} " IX 3|center=|right=क्त्रियादिनिघ्नाद् रवि{{gap}}{{gap}}App. I.ii.10}}
{{rh|left=कर्णस्य बाहोश्च {{gap}} {{gap}} 4 8|center=|right=क्षिप्त्वार्कवाराद्{{gap}}{{gap}}{{gap}}{{gap}}" I.ii.6}}
{{rh|left=कलिवासरादभीष्टात् {{gap}} {{gap}} " IV 1|center=|right=क्षेपः कृतो योऽत्रक्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}5,6}}
{{rh|left=कले समाः खेचर {{gap}}{{gap}} 2 4 |center=|right=क्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}I,15}}
{{rh|left=" {{gap}} {{gap}} App. I. ii.2|center=|right=क्षेपादन्त्यफलाहतात्{{gap}}{{gap}}{{gap}}{{gap}}4.14}}<noinclude></noinclude>
99qcnwz31zrq30pcwby217wqppomkyi
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९८
104
40954
341509
340819
2022-07-27T04:22:34Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१८७'''}}
'''त्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्’ (प ९७) इति ज्ञापनार्थः । तेन 'स्फायन्निर्मोकसन्धि-' इत्यादि सिद्ध्यति । चष्टे । चक्षाते । 'आर्धधातुके' (सू २३७७) इत्यधिकृत्य ।'''
{{c|'''२४३६ । चक्षिङः ख्याञ् । (२-४-५४)'''}}
{{c|'''२४३७ । वा लिटि । (२-४-५५)'''}}
'''अत्र भाष्ये ख्शादिरयमादेशः । असिद्धकाण्डे 'शस्य यो वा' (वा १५८६) इति स्थित्तम् । ञित्त्वात्पदद्वयम् । चख्यौ—चख्ये । चक्शौ– चक्शे । 'चयो द्वितीयाः –’ (वा ५०२३) इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट ।
{{rule|}}
डकारः नित्यात्मनेपदार्थ । अनुदात्तेत्त्वप्रयुक्त त्वात्मनेपदङ्कदाचिन्न स्यात् । अतो डकारोच्चारणम् । अत एव ‘अनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्यम्’ इति विज्ञायते इत्यर्थः । '''स्फायन्निति ॥''' स्फायी वृद्धावित्यनुदात्तेतोऽपि लट् शत्रादेशः । न त्वात्मनेपद शानजिति भावः । वस्तुतस्तु अन्त्येत्कत्वव्याघातेन चरितार्थत्वात् डकारोच्चारणमुक्तार्थे कथं ज्ञापकम्, भाष्ये तथा अनुक्तत्वाच्च । अतः पृषोदरादित्वकल्पनया स्फायन्निति कथञ्चित्साध्द्यमित्याहुः । '''चष्टे इति ॥''' 'स्कोः' इति कलोपः ष्टुत्वञ्चेति भावः । '''चक्षाते इति ॥''' चक्षते । थासः सेभावे 'स्कोः' इति कलोपे 'षढोः' इति षस्य कत्वे षत्वे च कृते चक्षे । चक्षाथे । ध्वमि 'स्कोः' इति कलोपे षस्य जश्त्वेन डकारे चड्ढ्वे । चक्षे । चक्ष्वहे । चक्ष्महे । आर्धधातुके इत्यनन्तरम् इत्यनुवर्तमाने इति शेषः । '''चक्षिङः ख्याञ् ॥''' चक्षिङः ख्याञ्' स्यादार्धधातुके परे इत्यर्थः । '''वा लिटि ॥''' 'चक्षिङ् ख्याञ्’ वा स्याल्लिटील्यर्थः । '''अत्रेति ॥''' ‘चक्षिङ् ख्याञ्’ इति सूत्रभाष्ये ख्शादिरयमादेश इति ‘पूर्वत्रासिद्धम्’ इत्यधिकारे ‘ख्शाञ् शस्य यो वा वक्तव्यः’ इति च स्थितमित्यर्थः । तेन पुङ्ख्यानमित्यत्र यत्वस्यासिद्धत्वात् ‘पुम खय्यम्परे’ इति रुत्वन्नेति हल्सन्धिानिरूपणे प्रपञ्चितम् । '''ञित्त्वात्पदद्वयमिति ॥''' परस्मैपदमात्मनेपदञ्चेत्यर्थः । '''चख्यौ इति ॥''' ख्शादेशस्य शस्य यत्वपक्षे 'आत औ णलः' इति भावः । चख्यतुः । चख्युः । भारद्वाजनियमात्थलिवेट् । चख्यिथ-चख्याथ । चख्यथुः । चख्य । चख्यौ । चख्यिव । चख्यिम । क्रादिनियमादिट् । लिटि तडि ख्याञादेशस्य शस्य यत्वपक्षे आह । '''चख्ये इति ॥''' चख्याते । चख्यिरे । चख्यिषे । चख्याथे । चख्यिध्वे । चख्ये । चख्यिवहे । चख्यिमहे । शस्य यत्वाभावपक्षे त्वाह । '''चक्शौ-चक्शे इति ॥''' खस्य चर्त्वेन कः इति भावः । कृते चर्त्वे तस्य 'चयो द्वितीयाः शरि' इति खकारमाशङ्क्य निराकरोति । '''चयः इति ॥''' अथ ख्याञादेशाभावपक्षे आह । '''चचक्षे इति ॥''' चचक्षिषे । चचक्षिध्वे । चचक्षिवहे । '''ख्यास्यते इति ॥''' चष्टाम् । चक्षाताम् । चक्षताम् । चक्ष्व । चक्षाथाम् । चड्ढ्वम् । चक्षै । चक्षावहै । चक्षामहै । लड्याह । '''अचष्टेति ॥''' अचक्षाताम् । अचक्षत । अचष्ठाः । अचक्षाथाम् । अचड्ढ्वम् । अचक्षि । अच-<noinclude><references/></noinclude>
mjuufwc9geelqopxoiizyqcs3x5mw73
341510
341509
2022-07-27T04:24:17Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१८७'''}}
'''त्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्’ (प ९७) इति ज्ञापनार्थः । तेन 'स्फायन्निर्मोकसन्धि-' इत्यादि सिद्ध्यति । चष्टे । चक्षाते । 'आर्धधातुके' (सू २३७७) इत्यधिकृत्य ।'''
{{c|'''२४३६ । चक्षिङः ख्याञ् । (२-४-५४)'''}}
{{c|'''२४३७ । वा लिटि । (२-४-५५)'''}}
'''अत्र भाष्ये ख्शादिरयमादेशः । असिद्धकाण्डे 'शस्य यो वा' (वा १५८६) इति स्थित्तम् । ञित्त्वात्पदद्वयम् । चख्यौ—चख्ये । चक्शौ– चक्शे । 'चयो द्वितीयाः –’ (वा ५०२३) इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट ।
{{rule|}}
डकारः नित्यात्मनेपदार्थ । अनुदात्तेत्त्वप्रयुक्त त्वात्मनेपदङ्कदाचिन्न स्यात् । अतो डकारोच्चारणम् । अत एव ‘अनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्यम्’ इति विज्ञायते इत्यर्थः । '''स्फायन्निति ॥''' स्फायी वृद्धावित्यनुदात्तेतोऽपि लट् शत्रादेशः । न त्वात्मनेपद शानजिति भावः । वस्तुतस्तु अन्त्येत्कत्वव्याघातेन चरितार्थत्वात् डकारोच्चारणमुक्तार्थे कथं ज्ञापकम्, भाष्ये तथा अनुक्तत्वाच्च । अतः पृषोदरादित्वकल्पनया स्फायन्निति कथञ्चित्साध्द्यमित्याहुः । '''चष्टे इति ॥''' 'स्कोः' इति कलोपः ष्टुत्वञ्चेति भावः । '''चक्षाते इति ॥''' चक्षते । थासः सेभावे 'स्कोः' इति कलोपे 'षढोः' इति षस्य कत्वे षत्वे च कृते चक्षे । चक्षाथे । ध्वमि 'स्कोः' इति कलोपे षस्य जश्त्वेन डकारे चड्ढ्वे । चक्षे । चक्ष्वहे । चक्ष्महे । आर्धधातुके इत्यनन्तरम् इत्यनुवर्तमाने इति शेषः । '''चक्षिङः ख्याञ् ॥''' चक्षिङः ख्याञ्' स्यादार्धधातुके परे इत्यर्थः । '''वा लिटि ॥''' 'चक्षिङ् ख्याञ्’ वा स्याल्लिटीत्यर्थः । '''अत्रेति ॥''' ‘चक्षिङ् ख्याञ्’ इति सूत्रभाष्ये ख्शादिरयमादेश इति ‘पूर्वत्रासिद्धम्’ इत्यधिकारे ‘ख्शाञ् शस्य यो वा वक्तव्यः’ इति च स्थितमित्यर्थः । तेन पुङ्ख्यानमित्यत्र यत्वस्यासिद्धत्वात् ‘पुम खय्यम्परे’ इति रुत्वन्नेति हल्सन्धिानिरूपणे प्रपञ्चितम् । '''ञित्त्वात्पदद्वयमिति ॥''' परस्मैपदमात्मनेपदञ्चेत्यर्थः । '''चख्यौ इति ॥''' ख्शादेशस्य शस्य यत्वपक्षे 'आत औ णलः' इति भावः । चख्यतुः । चख्युः । भारद्वाजनियमात्थलिवेट् । चख्यिथ-चख्याथ । चख्यथुः । चख्य । चख्यौ । चख्यिव । चख्यिम । क्रादिनियमादिट् । लिटि तडि ख्याञादेशस्य शस्य यत्वपक्षे आह । '''चख्ये इति ॥''' चख्याते । चख्यिरे । चख्यिषे । चख्याथे । चख्यिध्वे । चख्ये । चख्यिवहे । चख्यिमहे । शस्य यत्वाभावपक्षे त्वाह । '''चक्शौ-चक्शे इति ॥''' खस्य चर्त्वेन कः इति भावः । कृते चर्त्वे तस्य 'चयो द्वितीयाः शरि' इति खकारमाशङ्क्य निराकरोति । '''चयः इति ॥''' अथ ख्याञादेशाभावपक्षे आह । '''चचक्षे इति ॥''' चचक्षिषे । चचक्षिध्वे । चचक्षिवहे । '''ख्यास्यते इति ॥''' चष्टाम् । चक्षाताम् । चक्षताम् । चक्ष्व । चक्षाथाम् । चड्ढ्वम् । चक्षै । चक्षावहै । चक्षामहै । लड्याह । '''अचष्टेति ॥''' अचक्षाताम् । अचक्षत । अचष्ठाः । अचक्षाथाम् । अचड्ढ्वम् । अचक्षि । अच-<noinclude><references/></noinclude>
imzjbrntbtk77j8ha9kf3c0odbwypab
341511
341510
2022-07-27T04:25:54Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१८७'''}}
'''त्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्’ (प ९७) इति ज्ञापनार्थः । तेन 'स्फायन्निर्मोकसन्धि-' इत्यादि सिद्ध्यति । चष्टे । चक्षाते । 'आर्धधातुके' (सू २३७७) इत्यधिकृत्य ।'''
{{c|'''२४३६ । चक्षिङः ख्याञ् । (२-४-५४)'''}}
{{c|'''२४३७ । वा लिटि । (२-४-५५)'''}}
'''अत्र भाष्ये ख्शादिरयमादेशः । असिद्धकाण्डे 'शस्य यो वा' (वा १५८६) इति स्थित्तम् । ञित्त्वात्पदद्वयम् । चख्यौ—चख्ये । चक्शौ– चक्शे । 'चयो द्वितीयाः –’ (वा ५०२३) इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट ।
{{rule|}}
डकारः नित्यात्मनेपदार्थ । अनुदात्तेत्त्वप्रयुक्त त्वात्मनेपदङ्कदाचिन्न स्यात् । अतो डकारोच्चारणम् । अत एव ‘अनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्यम्’ इति विज्ञायते इत्यर्थः । '''स्फायन्निति ॥''' स्फायी वृद्धावित्यनुदात्तेतोऽपि लट् शत्रादेशः । न त्वात्मनेपद शानजिति भावः । वस्तुतस्तु अन्त्येत्कत्वव्याघातेन चरितार्थत्वात् डकारोच्चारणमुक्तार्थे कथं ज्ञापकम्, भाष्ये तथा अनुक्तत्वाच्च । अतः पृषोदरादित्वकल्पनया स्फायन्निति कथञ्चित्साध्द्यमित्याहुः । '''चष्टे इति ॥''' 'स्कोः' इति कलोपः ष्टुत्वञ्चेति भावः । '''चक्षाते इति ॥''' चक्षते । थासः सेभावे 'स्कोः' इति कलोपे 'षढोः' इति षस्य कत्वे षत्वे च कृते चक्षे । चक्षाथे । ध्वमि 'स्कोः' इति कलोपे षस्य जश्त्वेन डकारे चड्ढ्वे । चक्षे । चक्ष्वहे । चक्ष्महे । आर्धधातुके इत्यनन्तरम् इत्यनुवर्तमाने इति शेषः । '''चक्षिङः ख्याञ् ॥''' 'चक्षिङः ख्याञ्' स्यादार्धधातुके परे इत्यर्थः । '''वा लिटि ॥''' 'चक्षिङ् ख्याञ्’ वा स्याल्लिटीत्यर्थः । '''अत्रेति ॥''' ‘चक्षिङ् ख्याञ्’ इति सूत्रभाष्ये ख्शादिरयमादेश इति ‘पूर्वत्रासिद्धम्’ इत्यधिकारे ‘ख्शाञ् शस्य यो वा वक्तव्यः’ इति च स्थितमित्यर्थः । तेन पुङ्ख्यानमित्यत्र यत्वस्यासिद्धत्वात् ‘पुम खय्यम्परे’ इति रुत्वन्नेति हल्सन्धिनिरूपणे प्रपञ्चितम् । '''ञित्त्वात्पदद्वयमिति ॥''' परस्मैपदमात्मनेपदञ्चेत्यर्थः । '''चख्यौ इति ॥''' ख्शादेशस्य शस्य यत्वपक्षे 'आत औ णलः' इति भावः । चख्यतुः । चख्युः । भारद्वाजनियमात्थलिवेट् । चख्यिथ-चख्याथ । चख्यथुः । चख्य । चख्यौ । चख्यिव । चख्यिम । क्रादिनियमादिट् । लिटि तडि ख्याञादेशस्य शस्य यत्वपक्षे आह । '''चख्ये इति ॥''' चख्याते । चख्यिरे । चख्यिषे । चख्याथे । चख्यिध्वे । चख्ये । चख्यिवहे । चख्यिमहे । शस्य यत्वाभावपक्षे त्वाह । '''चक्शौ-चक्शे इति ॥''' खस्य चर्त्वेन कः इति भावः । कृते चर्त्वे तस्य 'चयो द्वितीयाः शरि' इति खकारमाशङ्क्य निराकरोति । '''चयः इति ॥''' अथ ख्याञादेशाभावपक्षे आह । '''चचक्षे इति ॥''' चचक्षिषे । चचक्षिध्वे । चचक्षिवहे । '''ख्यास्यते इति ॥''' चष्टाम् । चक्षाताम् । चक्षताम् । चक्ष्व । चक्षाथाम् । चड्ढ्वम् । चक्षै । चक्षावहै । चक्षामहै । लड्याह । '''अचष्टेति ॥''' अचक्षाताम् । अचक्षत । अचष्ठाः । अचक्षाथाम् । अचड्ढ्वम् । अचक्षि । अच-<noinclude><references/></noinclude>
riqlvjrvlvi62m0flmy43da1fhz61f8
341512
341511
2022-07-27T04:28:28Z
Ranjanin
6031
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Ranjanin" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१८७'''}}
'''त्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्’ (प ९७) इति ज्ञापनार्थः । तेन 'स्फायन्निर्मोकसन्धि-' इत्यादि सिद्ध्यति । चष्टे । चक्षाते । 'आर्धधातुके' (सू २३७७) इत्यधिकृत्य ।'''
{{c|'''२४३६ । चक्षिङः ख्याञ् । (२-४-५४)'''}}
{{c|'''२४३७ । वा लिटि । (२-४-५५)'''}}
'''अत्र भाष्ये ख्शादिरयमादेशः । असिद्धकाण्डे 'शस्य यो वा' (वा १५८६) इति स्थित्तम् । ञित्त्वात्पदद्वयम् । चख्यौ—चख्ये । चक्शौ– चक्शे । 'चयो द्वितीयाः –’ (वा ५०२३) इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट ।
{{rule|}}
डकारः नित्यात्मनेपदार्थ । अनुदात्तेत्त्वप्रयुक्त त्वात्मनेपदङ्कदाचिन्न स्यात् । अतो डकारोच्चारणम् । अत एव ‘अनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्यम्’ इति विज्ञायते इत्यर्थः । '''स्फायन्निति ॥''' स्फायी वृद्धावित्यनुदात्तेतोऽपि लट् शत्रादेशः । न त्वात्मनेपद शानजिति भावः । वस्तुतस्तु अन्त्येत्कत्वव्याघातेन चरितार्थत्वात् डकारोच्चारणमुक्तार्थे कथं ज्ञापकम्, भाष्ये तथा अनुक्तत्वाच्च । अतः पृषोदरादित्वकल्पनया स्फायन्निति कथञ्चित्साध्द्यमित्याहुः । '''चष्टे इति ॥''' 'स्कोः' इति कलोपः ष्टुत्वञ्चेति भावः । '''चक्षाते इति ॥''' चक्षते । थासः सेभावे 'स्कोः' इति कलोपे 'षढोः' इति षस्य कत्वे षत्वे च कृते चक्षे । चक्षाथे । ध्वमि 'स्कोः' इति कलोपे षस्य जश्त्वेन डकारे चड्ढ्वे । चक्षे । चक्ष्वहे । चक्ष्महे । आर्धधातुके इत्यनन्तरम् इत्यनुवर्तमाने इति शेषः । '''चक्षिङः ख्याञ् ॥''' 'चक्षिङः ख्याञ्' स्यादार्धधातुके परे इत्यर्थः । '''वा लिटि ॥''' 'चक्षिङ् ख्याञ्’ वा स्याल्लिटीत्यर्थः । '''अत्रेति ॥''' ‘चक्षिङ् ख्याञ्’ इति सूत्रभाष्ये ख्शादिरयमादेश इति ‘पूर्वत्रासिद्धम्’ इत्यधिकारे ‘ख्शाञ् शस्य यो वा वक्तव्यः’ इति च स्थितमित्यर्थः । तेन पुङ्ख्यानमित्यत्र यत्वस्यासिद्धत्वात् ‘पुम खय्यम्परे’ इति रुत्वन्नेति हल्सन्धिनिरूपणे प्रपञ्चितम् । '''ञित्त्वात्पदद्वयमिति ॥''' परस्मैपदमात्मनेपदञ्चेत्यर्थः । '''चख्यौ इति ॥''' ख्शादेशस्य शस्य यत्वपक्षे 'आत औ णलः' इति भावः । चख्यतुः । चख्युः । भारद्वाजनियमात्थलिवेट् । चख्यिथ-चख्याथ । चख्यथुः । चख्य । चख्यौ । चख्यिव । चख्यिम । क्रादिनियमादिट् । लिटि तडि ख्याञादेशस्य शस्य यत्वपक्षे आह । '''चख्ये इति ॥''' चख्याते । चख्यिरे । चख्यिषे । चख्याथे । चख्यिध्वे । चख्ये । चख्यिवहे । चख्यिमहे । शस्य यत्वाभावपक्षे त्वाह । '''चक्शौ-चक्शे इति ॥''' खस्य चर्त्वेन कः इति भावः । कृते चर्त्वे तस्य 'चयो द्वितीयाः शरि' इति खकारमाशङ्क्य निराकरोति । '''चयः इति ॥''' अथ ख्याञादेशाभावपक्षे आह । '''चचक्षे इति ॥''' चचक्षिषे । चचक्षिध्वे । चचक्षिवहे । '''ख्यास्यते इति ॥''' चष्टाम् । चक्षाताम् । चक्षताम् । चक्ष्व । चक्षाथाम् । चड्ढ्वम् । चक्षै । चक्षावहै । चक्षामहै । लड्याह । '''अचष्टेति ॥''' अचक्षाताम् । अचक्षत । अचष्ठाः । अचक्षाथाम् । अचड्ढ्वम् । अचक्षि । अच-<noinclude><references/></noinclude>
6wmyakabpcx9wsdv1wdmktnbstfsk3i
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९९
104
40955
341564
97679
2022-07-27T06:49:29Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|center='''सिध्दान्तकौमुदीसहिता'''|left='''१८८'''
|right='''[अदादि'''}}
'''चक्षीत । ख्यायात्-ख्येयात् । क्शायात्-क्शेयात् ।'''
{{c|'''२४३८ । अस्यतिवक्तिख्यातिभ्योऽङ् । (३-१-५२)'''}}
'''एभ्यश्च्लेरङ् । अख्यत्-अख्यत । अक्शासीत्-अक्शास्त । ‘वर्जने क्शाञ् नेष्टः’ (वा १५९२) । समचक्षिष्ट इत्यादि ।'''
'''अथ पृच्यन्ता अनुदात्तेत:। ईर १०१८ गतौ कम्पने च । ईर्ते । ईराञ्चक्रे । ईरिता । ईरिष्यते । ईर्ताम् । ईर्ष्व । ईर्ध्वम् । ऐरिष्ट ईड १०१९
स्तुतौ । ईट्टे ।'''
{{c|'''२४३९ । ईशः से । (७-२-७७)'''}}
{{c|'''२४४० । ईडजनोर्ध्वे च । (७-२-७८)'''}}
'''ईशाडजनां 'से---' 'ध्वे---' शब्दयोः सार्वधातुकयोरिट् स्यात् ।'''
{{rule|}}
क्ष्महि । विधिलिङ्याह । '''चक्षीतेति ॥''' आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह । '''ख्यायात्-ख्येयादिति ॥''' 'वाऽन्यस्य' इत्येत्त्वविकल्पः । शस्य यत्वाभावपक्षे आह । '''क्शायात्-क्शेयादिति ॥''' लुडि च्लेः सिचि प्राप्ते । '''अस्यतिवक्ति ॥''' 'च्लेः सिच्' इत्यत च्लेरित्यनुवर्तते । तदाह । '''एभ्यश्च्लेरिति । अख्यत्-अख्यतेति ॥''' यत्वपक्षे रूपम् । आल्लोपः ञित्त्वादुभयपदित्वादात्मनेपदे रूपम् ।ख्शादेशपक्षे परस्मैपदपक्षे तु आह । '''अक्शासीदिति ॥''' अड्विधौ ख्यातीति यकारनिर्देशात् यत्वाभावपक्षे अड् न भवति । किन्तु आदन्तत्वलक्षणौ सगिटौ । अक्शासिष्टाम् इत्यादि । '''अक्शास्तेति ॥''' आत्मनेपदे लुडि रूपम् । अक्शासातां इत्यादि । अख्यास्यत् । अख्यास्यत । अक्शास्यत् । अक्शास्यत । '''वर्जने क्शाञ् नेष्टः इति ॥''' वार्तिकमिदम् । '''समचक्षिष्टेति ॥''' अवर्जयदित्यर्थः । लुडि रूपम् । '''अथ पृच्यन्ताः इति ॥''' ‘पृची सम्पर्चने' इत्येतत्पर्यन्ता इत्यर्थः । '''ईर गताविति ॥''' सेट् । '''ईर्ते इति ॥''' ईराते । ईरते । ईर्षे । ईराथे । ईर्ध्वे । ईरे । ईर्वहे । ईर्महे । '''ईराञ्चक्रे इति ॥''' 'इजादेश्च' इत्याम् । '''ईरितेति ॥''' ईरिष्यते । इत्यपि ज्ञेयम् । '''ईर्तामिति ॥''' ईराताम् । ईरताम् । '''ईर्ष्वेति ॥''' ईराथाम् इत्यपि ज्ञेयम् । '''ईर्ध्वमिति ॥''' ईरै । ईरावहै । ईरामहै । ऐर्त । ऐराताम् । ऐरत । ऐर्थाः । ऐराथाम् । ऐर्ध्द्वम् । ऐरि । ऐर्वहि । ऐर्महि । ईरीत । ईरिषीष्ट । ऐरिष्ट । ऐरिष्यत । '''ईड स्तुतौ । ईट्टे इति ॥''' तकारस्य ष्टुत्वेन ट: डस्य चर्त्वेन टः इति भावः । ईडाते । ईडते । ईड् से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते । '''ईशः से । ईडजनोर्ध्वे च ॥''' 'इडत्त्यर्ति’ इत्यतः इडिति 'रुदादिभ्यः' इत्यतः सार्वधातुक इति चानुवर्तते । से ध्वे इति लुप्तषष्ठीके इत्यभिप्रेत्य सूत्रद्वय युगपद्व्याचष्टे । '''ईशीडजनामिति ॥''' ध्वे इत्यस्य पूर्वत्रापकर्षः । से इत्यस्य उत्तरत्रानुवृत्तिरिति भावः । प्रत्येक व्याख्याने तु ईशो ध्वे शब्दे परे न स्यात् । ईडजनोः सेशब्दे परे न स्यादिति भावः । ननु तर्हि 'ईशीडजनाम्' से<noinclude><references/></noinclude>
qt7ednsmgvy2fycrvq4ake6x92wq1fa
341567
341564
2022-07-27T06:51:31Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|center='''सिध्दान्तकौमुदीसहिता'''|left='''१८८'''
|right='''[अदादि'''}}
'''चक्षीत । ख्यायात्-ख्येयात् । क्शायात्-क्शेयात् ।'''
{{c|'''२४३८ । अस्यतिवक्तिख्यातिभ्योऽङ् । (३-१-५२)'''}}
'''एभ्यश्च्लेरङ् । अख्यत्-अख्यत । अक्शासीत्-अक्शास्त । ‘वर्जने क्शाञ् नेष्टः’ (वा १५९२) । समचक्षिष्ट इत्यादि ।'''
'''अथ पृच्यन्ता अनुदात्तेत:। ईर १०१८ गतौ कम्पने च । ईर्ते । ईराञ्चक्रे । ईरिता । ईरिष्यते । ईर्ताम् । ईर्ष्व । ईर्ध्वम् । ऐरिष्ट ईड १०१९ स्तुतौ । ईट्टे ।'''
{{c|'''२४३९ । ईशः से । (७-२-७७)'''}}
{{c|'''२४४० । ईडजनोर्ध्वे च । (७-२-७८)'''}}
'''ईशीडजनां 'से---' 'ध्वे---' शब्दयोः सार्वधातुकयोरिट् स्यात् ।'''
{{rule|}}
क्ष्महि । विधिलिङ्याह । '''चक्षीतेति ॥''' आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह । '''ख्यायात्-ख्येयादिति ॥''' 'वाऽन्यस्य' इत्येत्त्वविकल्पः । शस्य यत्वाभावपक्षे आह । '''क्शायात्-क्शेयादिति ॥''' लुडि च्लेः सिचि प्राप्ते । '''अस्यतिवक्ति ॥''' 'च्लेः सिच्' इत्यत च्लेरित्यनुवर्तते । तदाह । '''एभ्यश्च्लेरिति । अख्यत्-अख्यतेति ॥''' यत्वपक्षे रूपम् । आल्लोपः ञित्त्वादुभयपदित्वादात्मनेपदे रूपम् ।ख्शादेशपक्षे परस्मैपदपक्षे तु आह । '''अक्शासीदिति ॥''' अड्विधौ ख्यातीति यकारनिर्देशात् यत्वाभावपक्षे अड् न भवति । किन्तु आदन्तत्वलक्षणौ सगिटौ । अक्शासिष्टाम् इत्यादि । '''अक्शास्तेति ॥''' आत्मनेपदे लुडि रूपम् । अक्शासातां इत्यादि । अख्यास्यत् । अख्यास्यत । अक्शास्यत् । अक्शास्यत । '''वर्जने क्शाञ् नेष्टः इति ॥''' वार्तिकमिदम् । '''समचक्षिष्टेति ॥''' अवर्जयदित्यर्थः । लुडि रूपम् । '''अथ पृच्यन्ताः इति ॥''' ‘पृची सम्पर्चने' इत्येतत्पर्यन्ता इत्यर्थः । '''ईर गताविति ॥''' सेट् । '''ईर्ते इति ॥''' ईराते । ईरते । ईर्षे । ईराथे । ईर्ध्वे । ईरे । ईर्वहे । ईर्महे । '''ईराञ्चक्रे इति ॥''' 'इजादेश्च' इत्याम् । '''ईरितेति ॥''' ईरिष्यते । इत्यपि ज्ञेयम् । '''ईर्तामिति ॥''' ईराताम् । ईरताम् । '''ईर्ष्वेति ॥''' ईराथाम् इत्यपि ज्ञेयम् । '''ईर्ध्वमिति ॥''' ईरै । ईरावहै । ईरामहै । ऐर्त । ऐराताम् । ऐरत । ऐर्थाः । ऐराथाम् । ऐर्ध्द्वम् । ऐरि । ऐर्वहि । ऐर्महि । ईरीत । ईरिषीष्ट । ऐरिष्ट । ऐरिष्यत । '''ईड स्तुतौ । ईट्टे इति ॥''' तकारस्य ष्टुत्वेन ट: डस्य चर्त्वेन टः इति भावः । ईडाते । ईडते । ईड् से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते । '''ईशः से । ईडजनोर्ध्वे च ॥''' 'इडत्त्यर्ति’ इत्यतः इडिति 'रुदादिभ्यः' इत्यतः सार्वधातुक इति चानुवर्तते । से ध्वे इति लुप्तषष्ठीके इत्यभिप्रेत्य सूत्रद्वय युगपद्व्याचष्टे । '''ईशीडजनामिति ॥''' ध्वे इत्यस्य पूर्वत्रापकर्षः । से इत्यस्य उत्तरत्रानुवृत्तिरिति भावः । प्रत्येक व्याख्याने तु ईशो ध्वे शब्दे परे न स्यात् । ईडजनोः सेशब्दे परे न स्यादिति भावः । ननु तर्हि 'ईशीडजनाम्' से<noinclude><references/></noinclude>
3u34intd9p785wi1k59aciy7wp2nx4w
341569
341567
2022-07-27T06:56:49Z
Ranjanin
6031
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Ranjanin" /></noinclude>{{RunningHeader|center='''सिध्दान्तकौमुदीसहिता'''|left='''१८८'''
|right='''[अदादि'''}}
'''चक्षीत । ख्यायात्-ख्येयात् । क्शायात्-क्शेयात् ।'''
{{c|'''२४३८ । अस्यतिवक्तिख्यातिभ्योऽङ् । (३-१-५२)'''}}
'''एभ्यश्च्लेरङ् । अख्यत्-अख्यत । अक्शासीत्-अक्शास्त । ‘वर्जने क्शाञ् नेष्टः’ (वा १५९२) । समचक्षिष्ट इत्यादि ।'''
'''अथ पृच्यन्ता अनुदात्तेत:। ईर १०१८ गतौ कम्पने च । ईर्ते । ईराञ्चक्रे । ईरिता । ईरिष्यते । ईर्ताम् । ईर्ष्व । ईर्ध्वम् । ऐरिष्ट ईड १०१९ स्तुतौ । ईट्टे ।'''
{{c|'''२४३९ । ईशः से । (७-२-७७)'''}}
{{c|'''२४४० । ईडजनोर्ध्वे च । (७-२-७८)'''}}
'''ईशीडजनां 'से---' 'ध्वे---' शब्दयोः सार्वधातुकयोरिट् स्यात् ।'''
{{rule|}}
क्ष्महि । विधिलिङ्याह । '''चक्षीतेति ॥''' आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह । '''ख्यायात्-ख्येयादिति ॥''' 'वाऽन्यस्य' इत्येत्त्वविकल्पः । शस्य यत्वाभावपक्षे आह । '''क्शायात्-क्शेयादिति ॥''' लुडि च्लेः सिचि प्राप्ते । '''अस्यतिवक्ति ॥''' 'च्लेः सिच्' इत्यत च्लेरित्यनुवर्तते । तदाह । '''एभ्यश्च्लेरिति । अख्यत्-अख्यतेति ॥''' यत्वपक्षे रूपम् । आल्लोपः ञित्त्वादुभयपदित्वादात्मनेपदे रूपम् ।ख्शादेशपक्षे परस्मैपदपक्षे तु आह । '''अक्शासीदिति ॥''' अड्विधौ ख्यातीति यकारनिर्देशात् यत्वाभावपक्षे अड् न भवति । किन्तु आदन्तत्वलक्षणौ सगिटौ । अक्शासिष्टाम् इत्यादि । '''अक्शास्तेति ॥''' आत्मनेपदे लुडि रूपम् । अक्शासातां इत्यादि । अख्यास्यत् । अख्यास्यत । अक्शास्यत् । अक्शास्यत । '''वर्जने क्शाञ् नेष्टः इति ॥''' वार्तिकमिदम् । '''समचक्षिष्टेति ॥''' अवर्जयदित्यर्थः । लुडि रूपम् । '''अथ पृच्यन्ताः इति ॥''' ‘पृची सम्पर्चने' इत्येतत्पर्यन्ता इत्यर्थः । '''ईर गताविति ॥''' सेट् । '''ईर्ते इति ॥''' ईराते । ईरते । ईर्षे । ईराथे । ईर्ध्वे । ईरे । ईर्वहे । ईर्महे । '''ईराञ्चक्रे इति ॥''' 'इजादेश्च' इत्याम् । '''ईरितेति ॥''' ईरिष्यते । इत्यपि ज्ञेयम् । '''ईर्तामिति ॥''' ईराताम् । ईरताम् । '''ईर्ष्वेति ॥''' ईराथाम् इत्यपि ज्ञेयम् । '''ईर्ध्वमिति ॥''' ईरै । ईरावहै । ईरामहै । ऐर्त । ऐराताम् । ऐरत । ऐर्थाः । ऐराथाम् । ऐर्ध्द्वम् । ऐरि । ऐर्वहि । ऐर्महि । ईरीत । ईरिषीष्ट । ऐरिष्ट । ऐरिष्यत । '''ईड स्तुतौ । ईट्टे इति ॥''' तकारस्य ष्टुत्वेन ट: डस्य चर्त्वेन टः इति भावः । ईडाते । ईडते । ईड् से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते । '''ईशः से । ईडजनोर्ध्वे च ॥''' 'इडत्त्यर्ति’ इत्यतः इडिति 'रुदादिभ्यः' इत्यतः सार्वधातुक इति चानुवर्तते । से ध्वे इति लुप्तषष्ठीके इत्यभिप्रेत्य सूत्रद्वय युगपद्व्याचष्टे । '''ईशीडजनामिति ॥''' ध्वे इत्यस्य पूर्वत्रापकर्षः । से इत्यस्य उत्तरत्रानुवृत्तिरिति भावः । प्रत्येक व्याख्याने तु ईशो ध्वे शब्दे परे न स्यात् । ईडजनोः सेशब्दे परे न स्यादिति भावः । ननु तर्हि 'ईशीडजनाम्' से<noinclude><references/></noinclude>
id8jt5owz709wiufoeej9v11tbs7g2a
शुक्लयजुर्वेदः/अध्यायः २४
0
56524
341508
306499
2022-07-26T23:51:38Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = शुक्लयजुर्वेदः
| author =
| translator =
| section = अध्यायः २४
| previous = [[../अध्यायः २३|अध्यायः २३]]
| next = [[../अध्यायः २५|अध्यायः २५]]
| year =
| notes =
}}<poem><span style="font-size: 14pt; line-height:200%">अध्यायः 24
आश्वमेधिकानां पशूनां देवतासम्बन्धिनि विधायिनो मन्त्राः
24.1
अश्वस् तूपरो गोमृगस् ते प्राजापत्याः कृष्णग्रीव ऽ आग्नेयो रराटे पुरस्तात् सारस्वती मेष्य् अधस्ताद्धन्वोर् आश्विनाव् अधोरामौ बाह्वोः सौमपौष्णः श्यामो नाभ्याꣳ सौर्ययामौ श्वेतश् च कृष्णश् च पार्श्वयोस् त्वाष्ट्रौ लोमशसक्थौ सक्थ्योर् वायव्यः श्वेतः पुच्छ ऽ इन्द्राय स्वपस्याय वेहद् वैष्णवो वामनः ॥
24.2
रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते सौम्या बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते वारुणाः शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते सावित्राः शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् ते बार्हस्पत्याः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः ॥
24.3
शुद्धवालः सर्वशुद्धवालो मणिवालस् त ऽ आश्विनाः श्यॆतः श्येताक्षो ऽरुणस् ते रुद्राय पशुपतये कर्णा यामा ऽ अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥
24.4
पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः फल्गूर् लोहितोर्णी पलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णो ऽद्ध्यालोहकर्णस् ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षो ऽञ्जिसक्थस् त ऽ ऐन्द्राग्नाः कृष्णाञ्जिर् अल्पाञ्जिर् महाञ्जिस् त ऽ उषस्याः ॥
24.5
शिल्पा वैश्वदेव्यो रोहिण्यस् त्र्यवयो वाचे ऽविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥
24.6
कृष्णग्रीवा ऽ आग्नेयाः शितिभ्रवो वसूनाꣳ रोहिता रुद्राणाꣳ श्वेता ऽ अवरोकिण ऽ आदित्यानां नभोरूपाः पार्जन्याः ॥
24.7
उन्नत ऽ ऋषभो वामनस् त ऽ ऐन्द्रवैष्णवा ऽ उन्नतः शितिबाहुः शितिपृष्ठस् त ऽ ऐन्द्राबार्हस्पत्याः शुकरूपा वाजिनाः कल्माषा ऽ आग्निमारुताः श्यामाः पौष्णाः ॥
24.8
एता ऽ ऐन्द्राग्ना द्विरूपा ऽ अग्नीषोमीया वामना ऽ अनड्वाह ऽ आग्नावैष्णवा वशा मैत्रावरुण्योऽन्यत एन्यो ऽ मैत्र्यः ॥
24.9
कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्याः श्वेता वायव्या ऽ अविज्ञाता ऽ अदित्यै सरूपा धात्रे वत्सतर्यो देवानां पत्नीभ्यः ॥
24.10
कृष्णा भौमा धूम्रा ऽ आन्तरिक्षा बृहन्तो दिव्याः शबला वैद्युताः सिध्मास् तारकाः ॥
24.11
धूम्रान् वसन्ताया लभते श्वेतान् ग्रीष्माय कृष्णान् वर्षाभ्यो ऽरुणाञ्छरदे पृषतो हेमन्ताय पिशङ्गाञ्छिशिराय ॥
24.12
त्र्यवयो गायत्र्यै पञ्चावयस् त्रिष्टुभे दित्यवाहो जगत्यै त्रिवत्सा ऽ अनुष्टुभे तुर्यवाह ऽ उष्णिहे ॥
24.13
पष्ठवाहो विराज ऽ उक्षाणो बृहत्या ऽ ऋषभाः ककुभे ऽनड्वाहः पङ्क्त्यै धेनवो ऽतिच्छन्दसे ॥
24.14
कृष्णग्रीवा ऽ आग्नेया बभ्रवः सौम्या ऽ उपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिवीयाः ॥
24.15
उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास् तूपराः ॥
24.16
अग्नये ऽनीकवते प्रथमजान् आ लभते मरुद्भ्यः सांतपनेभ्यः सवात्यान् मरुद्भ्यो गृहमेधिभ्यो बष्किहान् मरुद्भ्यः क्रीडिभ्यः सꣳसृष्टान् मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान् ॥
24.17
उक्ताः संचरा ऽ एता ऽ ऐन्द्राग्नाः प्राशृङ्गा माहेन्द्रा बहुरूपा वैश्वकर्मणाः ॥
24.18
धूम्रा बभ्रुनीकाशाः पितॄणाꣳ सोमवतां बभ्रवो बभ्रुनीकाशाः पितॄणां बर्हिषदां कृष्णा बभ्रुनीकाशाः पितॄणाम् अग्निष्वात्तानां कृष्णाः पृषन्तस् त्रैयम्बकाः ॥
24.19
उक्ताः संचरा ऽ एता शुनासीरीयाः श्वेता वायव्याः श्वेताः सौर्याः ॥
24.20
वसन्ताय कपिञ्जलान् आ लभते ग्रीष्माय कलविङ्कान् वर्षाभ्यस् तित्तिरीञ्छरदे वर्तिका हेमन्ताय ककराञ्छिशिराय विककरान् ॥
24.21
समुद्राय शिशुमारान् आलभते पर्जन्याय मण्डूकान् अद्भ्यो मत्स्यान् मित्राय कुलीपयान् वरुणाय नाक्रान् ॥
24.22
सोमाय हꣳसान् आ लभते वायवे बलाका ऽ इन्द्राग्निभ्यां क्रुञ्चान् मित्राय मद्गून् वरुणाय चक्रवाकान् ॥
24.23
अग्नये कुटरून् आ लभते वनस्पतिभ्य ऽ उलूकान् अग्नीषोमाभ्यां चाषान् अश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतान् ॥
24.24
सोमाय लबान् आ लभते त्वष्ट्रे कौलीकान् गोषादीर् देवानां पत्नीभ्यः कुलीका देवजामिभ्यो ऽग्नये गृहपतये पारुष्णान् ॥
24.25
अह्ने पारावतान् आ लभते रात्र्यै सीचापूर् अहोरात्रयोः संधिभ्यो जतूर् मासेभ्यो दात्यौहान्त् संवत्सराय महतः सुपर्णान् ॥
24.26
भूम्या ऽ आखून् आ लभते ऽन्तरिक्षाय पाङ्क्तान् दिवे कशान् दिग्भ्यो नकुलान् बभ्रुकान् अवान्तरदिशाभ्यः ॥
24.27
वसुभ्य ऽ ऋश्यान् आ लभते रुद्रेभ्यः रुरून् आदित्येभ्यो न्यङ्कून् विश्वेभ्यो देवेभ्यः पृषतान्त् साध्येभ्यः कुलुङ्गान् ॥
24.28
ईशानाय परस्वत ऽ आ लभते मित्राय गौरान् वरुणाय महिषान् बृहस्पतये गवयाꣳस् त्वष्ट्र ऽ उष्ट्रान् ॥
24.29
प्रजापतये पुरुषान् हस्तिन ऽ आ लभते वाचे प्लुषीꣳश् चक्षुषे मशकाञ्छ्रोत्राय भृङ्गाः ॥
24.30
प्रजापतये च वायवे च गोमृगो वरुणायारण्यो मेषो यमाय कृष्णो मनुष्यराजाय मर्कटः शार्दूलाय रोहिद् ऋषभाय गवयी क्षिप्रश्येनाय वर्तिका नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते हस्ती ॥
24.31
मयुः प्राजापत्य ऽ उलो हलिक्ष्णो वृषदꣳशस् ते धात्रे दिशां कङ्को धुङ्क्षाग्नेयी कलविङ्को लोहिताहिः पुष्करसादस् ते त्वाष्ट्रा वाचे क्रुञ्चः ॥
24.32
सोमाय कुलुङ्ग ऽ आरण्यो ऽजो नकुलः शका ते पौष्णाः क्रोष्टा मायोर् इन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः कक्कटस् ते ऽनुमत्यै प्रतिश्रुत्कायै चक्रवाकः ॥
24.33
सौरी बलाका शार्गः सृजयः शयाण्डकस् ते मैत्राः सरस्वत्यै शारिः पुरुषवाक् श्वाविद् भौमी शार्दूलो वृकः पृदाकुस् ते मन्यवे सरस्वते शुकः पुरुषवाक् ॥
24.34
सुपर्णः पार्जन्य ऽ आतिर्वाहसो दर्विदा ते वायवे बृहस्पतये वाचस् पतये पैङ्गराजो ऽलज ऽ आन्तरिक्षः प्लवो मद्गुर् मत्स्यस् ते नदीपतये द्यावापृथिवीयः कूर्मः ॥
24.35
पुरुषमृगश् चन्द्रमसो गोधा कालका दार्वाघाटस् ते वनस्पतीनां कृकवाकुः सावित्रो हꣳसो वातस्य नाक्रो मकरः कुलीपयस् ते ऽकूपारस्य ह्रियै शल्पकः ॥
24.36
एण्य् अह्नो मण्डूको मूषिका तित्तिरिस् ते सर्पाणां लोपाश ऽ आश्विनः कृष्णो रात्र्या ऽ ऋक्षो जतूः सुषिलीका त ऽ इतरजनानां जहका वैष्णवी ॥
24.37
अन्यवापो ऽर्धमासानाम् ऋश्यो मयूरः सुपर्णस् ते गन्धर्वाणाम् अपाम् उद्रो मासां कश्यपो रोहित् कुण्डृणाची गोलत्तिका ते ऽप्सरसां मृत्यवे ऽसितः ॥
24.38
वर्षाहूर् ऋतूनाम् आखुः कशो मान्थालस् ते पितॄणां बलायाजगरो वसूनां कपिञ्जलः कपोत ऽ उलूकः शशस् ते निर्ऋत्यै वरुणायारण्यो मेषः ॥
24.39
श्वित्र ऽ आदित्यानाम् उष्ट्रो घृणीवान् वार्ध्रीणसस् ते मत्या ऽ अरण्याय सृमरो रुरू रौद्रः क्वयिः कुटरुर् दात्यौहस् ते वाजिनां कामाय पिकः ॥
24.40
खड्गो वैश्वदेवः श्वा कृष्णः कर्णो गर्दभस् तरक्षुस् ते रक्षसाम् इन्द्राय सूकरः सिꣳहो मारुताः कृकलासः पिप्पका शकुनिस् ते शरव्यायै विश्वेषां देवानां पृषतः ॥
</span></poem>
{{भाष्यम्(उवट-महीधर)|
<poem><span style="font-size: 14pt; line-height:200%">चतुर्विशोऽध्यायः।
तत्र प्रथमा ।
अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्याः कृ॒ष्णग्री॑व आग्ने॒यो र॒राटे॑ पु॒रस्ता॑त्सारस्व॒ती मे॒ष्यधस्ता॒द्धन्वो॑राश्वि॒नाव॒धोरा॑मौ बा॒ह्वोः सौ॑मापौ॒ष्णः श्या॒मो नाभ्या॑ᳪं᳭ सौर्यया॒मौ श्वे॒तश्च॑ कृ॒ष्णश्च॑ पा॒र्श्वयो॑स्त्वा॒ष्ट्रौ लो॑म॒शस॑क्थौ स॒क्थ्योर्वा॑य॒व्य॒: श्वे॒तः पुच्छ॒ इन्द्रा॑य स्वप॒स्या॒य वे॒हद्वै॑ष्ण॒वो वा॑म॒नः ।। १ ।।
उ० इतउत्तरं श्रुतिरूपा मन्त्रा आश्वमेधिकानां पशूनां देवतासंबन्धाभिधायिनोऽध्यायेनोच्यन्ते । अश्वस्तूपरोगोमृगस्ते प्राजापत्या इति शतपथोप्येतमध्यायं श्रुतिकृत्याह । अश्वस्तूपरोगो मृग इति । तन्मध्ये यूप आलभत इत्यादिना ग्रन्थेन दिङ्मात्रं प्रदर्शयन् सूत्रकृता चायमध्यायः सूत्रीकृतः । येनैवमाह अग्निष्टे अश्वस्तूपरो गोमृगान्नियुनक्ति । यथोक्तमश्वादौ देवता इति । तत्र वैष्णवो वामन इत्येवमन्ताः पर्यंग्याः । अश्वः तूपरो निःशृङ्गः गोमृगो गवयः एते प्रजापतिदेवत्याः । कृष्णग्रीवश्छाग आग्नेयः पुरस्ताल्ललाटे अश्वस्य बन्धनीय इति शेषः । एवं सारस्वती मेषी अधस्ताद्धन्वोः आश्विनौ अधोरामौ अधः शुक्रौ च्छागौ पूर्वपादयोः सोमपूषदेवत्यो नाभ्याम् बन्ध० । सूर्यदेवत्यः श्वेतयमदेवताः कृष्णश्च पार्श्वयोः लोमयुते सक्थनी ययोस्तौ त्वष्टृदेवत्यौ सक्थाः । वायव्यः श्वेतः पुच्छे स्वपस्याय शोभनकर्मणे इन्द्राय वेहत् विष्णुदेवत्यो वामनश्च पशुः अश्वस्य पुच्छ एव । एते पर्यंग्याः । एवमग्रेऽपि देवतापशुबन्धो ज्ञेयः । ललाटादिषु पशुबन्धनायाश्वशरीरं रज्जुभिर्वेष्टनीयम् । एते मध्यमयूपे ॥ १ ॥
म० श्रुतिरूपमन्त्रा आश्वमेधिकानां पशूनां देवतासंबन्धविधायिनोऽध्यायेनोच्यन्ते । तत्राश्वमेधे एकविंशतिर्यूपाः सन्ति तत्र मध्यमो यूपोऽग्निष्ठसंज्ञः तत्र सप्तदश पशवो नियोजनीयाः । तान् देवतासंबन्धकथनपूर्वकमाह । अश्वस्तूपरोगोमृगस्ते प्राजापत्याः । अश्वः तूपरः शृङ्गोत्पत्तिकालेऽतीतेऽपि शृङ्गहीनः गोमृगः गवयः एते प्रजापतिदैवत्याः । ततः प्रजापतये जुष्टं नियुनज्मीति मन्त्रेण बन्धनीयाः । एवमग्रेऽपि यो यद्दैवत्यः पशुः सः अमुष्मै जुष्टं नियुनज्मीत्यादिमन्त्रैर्बन्धनीयः । आग्नेयोऽग्निदैवतः कृष्णग्रीवः श्यामवर्णगलोऽजः अश्वस्य पुरस्तात् ललाटे उपनये बन्धनीयः । हन्वोरधस्तात्सारस्वती मेषो बन्धनीयः। आश्विनावधोरामौ अधोभागे शुक्लवर्णावजौ बाह्वोः अश्वस्य पूर्वपादयोरेकैकः । सोमपूषदेवत्यः श्यामः शुक्लकृष्णरोमाजोऽश्वस्य नाभ्यां । श्वेतः कृष्णश्च सौर्ययामौ श्वेतः पशुः सूर्यदेवतो दक्षिणपार्श्वे । यमदैवतः कृष्णोऽश्ववामपार्श्वे । त्वाष्ट्रौ त्वष्टृदेवतौ लोमशसक्थौ बहुरोमपुच्छिकौ पशू अश्वस्य सक्थ्योरूर्वोः पश्चात्पदयोरेकैकः । वायव्यः श्वेतवर्णः पशुरश्वस्य पुच्छे । स्वपस्याय शोभनकर्मणे इन्द्राय स्वपस्येन्द्रदेवता वेहत् गर्भघातिनी वैष्णवो वामनः पशुश्च पुच्छ एव अङ्गान्तरानुक्तेः । एवमश्वादिभिः सह पञ्चदश भवन्ति । एते पर्यङ्ग्या उच्यन्ते । अत्राश्वस्य शरीरं तरणाय तुंबीफलवद्रज्जुं बद्ध्वा गुम्फनीयम् । ततः कृष्णग्रीवः आग्नेयो रराट इत्यादयोऽश्वस्य शरीरे यथोक्तस्थाने संबद्धायां रज्ज्वां बन्धनीयाः । ततो रोहितो धूम्ररोहित इत्यादयो द्वादशसंख्याकाः शितिबाहुरन्यतः । शितिबाहुः समन्तशितिबाहुस्ते बार्हस्पत्या इत्यन्ता मध्यमे एव यूपे नियोज्याः । 'सप्तदशैव पशून्मध्यमे यूप आलभते' (१३ । ५ । १ । १५) इति श्रुतेः । तत्र त्रयोऽश्वतूपरगोमृगाः द्वौ चाग्नेयावेकादशिनौ द्वादश रोहितादयः एवं सप्तदश मध्यमे यूपे । ततः पृषती क्षुद्रपृषतीत्यादीनां श्वेताः सौर्या इत्यन्तानां (१९) शतत्रयसंख्याकानां पशूनां मध्ये पञ्चदश पञ्चदश पशूनेकैकस्मिन्यूपे युनक्ति । एवमितरेषु यूपेषु पञ्चदश पञ्चदशैते पशवः एकैकश्चैकादशिनः । एवं मध्ययूपव्यतिरिक्तेषु विंशतियूपेषु षोडश षोडश पशवो भवन्ति 'षोडशषोडशेतरेषु' (१२ । ५ । १।१५) इति श्रवणात् ॥ १॥
द्वितीया ।
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रु॒: शुक॑बभ्रु॒स्ते वा॑रु॒णाः शि॑ति॒रन्ध्रो॒ऽन्यत॑: शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिबा॒हुर॒न्यत॑: शितिबाहुः सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्रावरु॒ण्य॒: ।। २ ।।
उ० रोहितो धूम्र रोहित इत्यादयः श्वेता वायव्याः श्वेताः सौर्या इत्येवमन्तः । इतरेषु यूपेषु रोहितादिषु ये गुणवचनाः शब्दास्ते गुणिनं पशुं लक्षयन्ति ॥ २॥
म० रोहितः सर्वरक्तः धूम्ररोहितः धूम्रवर्णमिश्रो रक्तः तृतीयः कर्कन्धुरोहितः बदरसदृशरक्तः ते त्रयः सौम्याः सोमदैवत्याः सोमाय जुष्टं नियुनज्मीत्यादिमन्त्रेण प्रत्येकं मध्यमे यूप एव नियोज्याः। ततो बभ्रुः कपिलवर्णः अरुणबभ्रुः अरुणवर्णमिश्रः कपिलः शुकबभ्रुः शुकपक्षिसमवर्णः कपिलश्च ते त्रयो वारुणाः वरुणदेवत्याः मध्यमयूप एव । शिति कृष्णं रन्ध्रं छिद्रं यस्य स शितिरन्ध्रः । अन्यत इत्येकपार्श्वे शितिरन्ध्रः समन्तं सर्वतः शितिरन्ध्रः एते सारस्वताः मध्यमे एव । शितिबाहुः श्वेतपूर्वपादः अन्यतः शितिबाहुः एकस्मिन्नेव पार्श्वे शितिपादः समन्तशितिबाहुः सर्वश्वेतबाहुः 'शिती धवलमेचकौ' एते बार्हस्पत्याः बृहस्पतिदैवत्याः मध्यमे एव । अथ द्वितीययूपे । पृषती विचित्रवर्णबिन्दुयुक्तशरीरा क्षुद्रपृषती सूक्ष्म विचित्रबिन्दुयुक्ता स्थूलपृषती स्थूलविचित्रबिन्दुयुक्ता एते स्त्रीपशवो मित्रावरुणदेवताः द्वितीये यूपे नियोज्याः ॥ २ ॥
तृतीया ।
शु॒द्धवा॑लः स॒र्वशु॑द्धवालो मणि॒वाल॒स्त आ॑श्वि॒नाः श्येत॑: श्येता॒क्षो॒ऽरु॒णस्ते रु॒द्राय॑ पशु॒पत॑ये क॒र्णा या॒मा अ॑वलि॒प्ता रौ॒द्रा नभो॑रूपाः पार्ज॒न्याः ।। ३ ।।
उ० महीधरोक्तमर्थं विलिखामि । शुद्धवालः शुभ्रवालः सर्वशुद्धवालः मणिशुद्धवालः मणिवर्णकेशः ते त्रयः अश्विदैवत्याः द्वितीये । श्येतः श्वेतवर्णः श्येताक्षः श्वेतनेत्रः अरुणः रक्तः ते त्रयो रुद्राय पशुपतये पशुपतिरुद्रदैवता द्वितीये । कर्णास्त्रयः पशुविशेषाः 'कर्णश्चन्द्रे च वृक्षे च' इति विश्वोक्तेः। कर्णाश्चन्द्रसदृशश्वेतकर्णास्त्रयः पशवः । बहुवचनस्य त्रित्वे पर्यवसानात् । यामाः यमदैवताः द्वितीये । अवलिप्ताः सगर्वास्त्रियो रौद्राः । एते द्वितीये पञ्चदश । अथ तृतीये यूपे । नभोरूपाः आकाशवन्नीलवर्णाः पार्जन्याः पर्जन्यदैवताः पशवस्तृतीये नियोज्याः ॥ ३॥
म० शुद्धवालः शुभ्रवालः सर्वशुद्धवालः मणिशुद्धवाल: मणिवर्णकेशः ते त्रयः अश्विदेवत्याः द्वितीये । श्येतः श्वेतवर्णः श्येताक्षः श्वेतनेत्रः अरुणः रक्तः ते त्रयो रुद्राय पशुपतये पशुपतिरुद्रदेवता द्वितीये । कर्णास्त्रयः पशुविशेषाः 'कर्णश्चन्द्रे च वृक्षे च' इति विश्वोक्तेः । कर्णाश्चन्द्रसदृशश्वेतकर्णास्त्रयः पशवः । बहुवचनस्य त्रित्वे पर्यवसानात् । यामाः यमदैवताः द्वितीये । अवलिप्ताः सगर्वास्त्रयो रौद्राः । एते द्वितीये पञ्चदश । । अथ तृतीययूपे । नभोरूपाः आकाशवन्नीलवर्णाः पार्जन्याः पर्जन्यदेवताः पशवः तृतीये नियोज्याः ॥ ३ ॥
चतुर्थी।
पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्य॒: प्लीहा॒कर्ण॑: शुण्ठा॒कर्णो॑ऽध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः कृ॒ष्णग्री॑वः शिति॒कक्षो॑ऽञ्जिस॒क्थस्त ऐ॑न्द्रा॒ग्नाः कृ॒ष्णाञ्जि॒रल्पा॑ञ्जिर्म॒हाञ्जि॒स्त उ॑ष॒स्या॑: ।। ४ ।।
उ० पृश्निः विचित्रवर्णा तिरश्चीनानि पृश्नीनि बिन्दवो यस्य सः । एवमूर्ध्वानि पृश्नीनि यस्य सः । ते त्रयो मारुताः मरुद्देवत्यास्तृतीये । फलगूः अपुष्टशरीरा लोहितोर्णी रक्तरोमवती पलक्षी श्वेता । पलक्षशब्दो वलक्षार्थः श्वेतपर्यायः । तास्तिस्रोऽजाः सारस्वत्यः सरस्वतिदैवतास्तृतीये । प्लीहाकर्णः प्लीहा रोगविशेषः तद्युक्तौ कर्णौ यस्य स प्लीहकर्णः 'अन्येषामपि दृश्यते' इति संहितायां दीर्घः । शुण्ठकर्णः ह्रस्वकर्णः अध्यालोहकर्णः रक्तवर्णकर्णः ते त्रयस्त्वाष्ट्राः त्वष्टृदैवतास्तृतीये । कृष्णग्रीवः शितिकक्षः श्वेतकक्षः अञ्जिसक्थः अञ्जि पुण्ड्रं सक्थ्नोरूर्वोर्यस्य सः ते त्रय ऐन्द्राग्नाः इन्द्राग्निदैवताः तृतीये । पञ्चदश पूर्णाः । कृष्णाञ्जिः कृष्णपुण्ड्रः अपाञ्जिः महाञ्जिः अल्पमञ्जि यस्य महदञ्जि यस्य तथा ते त्रय उषस्याः उषादेवताश्चतुर्थे यूपे नियोज्याः ॥ ४ ॥
म० पृश्निः विचित्रवर्णा तिरश्चीनानि पृश्नीनि बिन्दवो यस्य सः एवमूर्ध्वानि पृश्नीनि यस्य सः ते त्रयो मारुताः मरुद्देवत्यास्तृतीये । फल्गूः अपुष्टशरीरा लोहितोर्णी रक्तरोमवती पलक्षी श्वेता । पलक्षशब्दो वलक्षार्थः श्वेतपर्यायः । तास्तिस्रोऽजाः सारस्वत्याः सरस्वतिदैवतास्तृतीये । प्लीहाकर्णः प्लीहा रोगविशेषः तद्युक्तौ कर्णौ यस्य स प्लीहकर्णः ‘अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां दीर्घः । शुण्ठकर्णः ह्रस्वकर्णः अध्यालोहकर्णः रक्तवर्णकर्णः । ते त्रयस्त्वाष्ट्राः त्वष्टृदैवतास्तृतीये । कृष्णग्रीवः शितिकक्षः श्वेतकक्षः अञ्जिसक्थः अञ्जि पुण्ड्रं सक्थ्नोरूर्वोर्यस्य सः ते त्रय ऐन्द्राग्नाः इन्द्राग्निदैवताः तृतीये । पञ्चदश पूर्णाः । कृष्णाञ्जि कृष्णपुण्ड्र: अल्पाञ्जिः महाञ्जिः अल्पमञ्जि यस्य महदञ्जि यस्य स तथा। ते त्रय उषस्या उषोदेवताश्चतुर्थे यूपे नियोज्याः ॥ ४ ॥
पञ्चमी।
शि॒ल्पा वै॑श्वदे॒व्यो रोहि॑ण्य॒स्त्र्यव॑यो वा॒चेऽवि॑ज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो दे॒वानां॒ पत्नी॑भ्यः ।। ५ ।।
उ०. विचित्रवर्णास्तिस्रः स्त्रीपशवो वैश्वदेव्यः विश्वदेवदेवताश्चतुर्थे । रोहिण्यः रक्तवर्णाः त्र्यवयः सार्धसंवत्सरास्तिस्रोऽजा वाचे वाग्देवताश्चतुर्थे । अविज्ञाताः कृष्णग्रीवादिचिह्नविज्ञानशून्यास्त्रयः पशवोऽदित्यै अदितिदेवताश्चतुर्थे । सरूपाः समानरूपास्त्रयः पशवो धात्रे धातृदेवताश्चतुर्थे । एवं पञ्चदश । अथ पञ्चमे यूपे तिस्रो वत्सतर्यः बालछाग्यो देवतानां पत्नीभ्यः तद्देवताः पञ्चमे ॥५॥
म० विचित्रवर्णास्तिस्रः स्त्रीपशवो वैश्वदेव्यः विश्वदेवदेव-ताश्चतुर्थे । रोहिण्यः रक्तवर्णाः व्यवयः सार्धसंवत्सरास्तिस्रोऽजा वाचे वाग्देवताचतुर्थे । अविज्ञाताः कृष्णग्रीवादिचिह्नविज्ञानशून्यास्त्रयः पशवोऽदिलै अदितिदेवताश्चतुर्थे । सरूपाः समानरूपास्त्रयः पशवो धात्रे धातृदेवताश्चतुर्थे एवं पञ्चदश । अथ पञ्चमे यूपे तिस्रो वत्सतर्यः बालछाग्यो देवानां पत्नीभ्यः तद्देवताः पञ्चमे ॥ ५॥
षष्ठी।
कृ॒ष्णग्री॑वा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑ना॒ᳪं᳭ रोहि॑ता रु॒द्राणा॑ᳪं᳭ श्वे॒ता अ॑वरो॒किण॑ आदि॒त्यानां॒ नभो॑रूपाः पार्ज॒न्याः ।। ६ ।।
उ० कृष्णग्रीवाः कालकण्ठास्त्रयः पशव आग्नेयाः अग्निदेवताः पञ्चमे। शितिभ्रवः श्वेतवर्णभ्रूयुक्तास्त्रयो वसूनां वसुदेवताः पञ्चमे । रोहिताः रक्तवर्णास्त्रयः रुद्राणां रुद्रदेवताः पञ्चमे । श्वेताः अवरोकिणः अवलोकिनः । यद्वा अवाधस्ताद्रोकः छिद्रं येषां ते । 'छिद्रं निर्व्य॑थनं रोकः' । ते त्रयः आदित्यानां तद्देवताः पञ्चमे । अथ षष्ठे यूपे । नभोरूपाः पार्जन्यास्त्रयः षष्ठे ॥ ६ ॥
म० कृष्णप्रीवाः कालकण्ठास्त्रयः पशव आग्नेयाः अग्निदेवताः पञ्चमे । शितिभ्रवः श्वेतवर्णभ्रूयुक्तास्त्रयो वसूनां वसुदेवताः पञ्चमे । रोहिताः रक्तवर्णास्त्रयः रुद्रदेवताः पञ्चमे । श्वेताः अवरोकिणः अवलोकिनः । यद्वा अवाधस्तादोकः छिद्रं येषां ते 'छिद्रं निर्व्य॑थनं रोकः' इति कोशः। ते त्रयः आदित्यानां तद्देवताः पञ्चमे । अथ षष्टे यूपे । नभोरूपाः पार्जन्यास्त्रयः षष्ठे ॥६॥
सप्तमी।
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ॑न्द्रवैष्ण॒वा उ॑न्न॒तः शि॑तिबा॒हुः शि॑तिपृ॒ष्ठस्त ऐ॑न्द्राबार्हस्प॒त्याः शुक॑रूपा वाजि॒नाः क॒ल्माषा॑ आग्निमारु॒ताः श्या॒माः पौ॒ष्णा: ।। ७ ।।
उ० उन्नतः उच्चः ऋषभः पुष्टः वामनः बहुन्यपि वयसि गते वृद्धिरहितः ते त्रय ऐन्द्रावैष्णवाः इन्द्र विष्णुदेवताः षष्ठे । उन्नतः शितिबाहुः श्वेतपूर्वपादः शितिपृष्ठः श्वेतपृष्ठः ते प्रयः ऐन्द्राबार्हस्पत्याः इन्द्रबृहस्पतिदेवताः षष्ठे । शुकरूपाः शुकपक्षिसमवर्णाः यो वाजिनाः वाजिदेवताः षष्ठे । कल्माषाः कर्बुरास्त्रयः पशव आनिमारुताः पष्ठे । एवं पञ्चदश । अथ सप्तमे यूपे । श्यामाः शुक्लकृष्णवर्णाः पौष्णाः पूषदेवताः सप्तमे ॥ ७ ॥
म० उन्नतः उच्चः ऋषभः पुष्टः वामनः बहुन्यपि वयसि गते वृद्धिरहितः ते त्रय ऐन्द्रावैष्णवाः इन्द्रविष्णुदेवताः षष्ठे । उन्नतः शितिबाहुः श्वेतपूर्वपादः शितिपृष्ठः श्वेतपृष्ठः ते त्रयः ऐन्द्राबार्हस्पत्याः इन्द्रबृहस्पतिदेवताः षष्ठे । शुकरूपाः शुकपक्षिसमवर्णाः त्रयो वाजिनाः वाजिदेवताः षष्ठे । कल्माषाः कर्बुरास्त्रयः पशव आग्निमारुताः षष्ठे । एवं पञ्चदश । अथ सप्तमे यूपे । श्यामाः कृष्णवर्णाः पौष्णाः पूषदेवताः सप्तमे ॥ ७ ॥
अष्टमी।
एता॑ ऐन्द्रा॒ग्ना द्वि॑रू॒पा अ॑ग्नीषो॒मीया॑ वाम॒ना अ॑न॒ड्वाह॑ आग्नावैष्ण॒वा व॒शा मै॑त्रावरु॒ण्योऽन्यत॑एन्यो मै॒त्र्य॒: ।। ८ ।।
उ० एताः कर्बुरवर्णास्त्रय इन्द्राग्निदेवताः सप्तमे । द्विरूपाः वर्णद्वयोपेतास्त्रयः अग्नीषोमीयाः अग्निसोमदेवत्याः सप्तमे । वामना अनड्वाहः त्रय आग्नावैष्णवाः अग्निविष्णुदेवत्याः सप्तमे । वशाः वन्ध्याः तिस्रोऽजाः मैत्रावरुण्यः तद्देवताः सप्तमे । अथाष्टमे यूपे । अन्यत एन्यः एकपार्श्वे कर्बुरवर्णास्तिस्रोऽजा मैत्र्याः मित्रदेवत्याः अष्टमे ॥ ८ ॥
म० एताः कर्बुरवर्णास्त्रय इन्द्राग्निदेवताः सप्तमे । द्विरूपाः वर्णद्वयोपेतास्त्रयः अग्नीषोमीयाः अग्निसोमदेवत्याः सप्तमे । वामना अनड्वाहः त्रय आग्नावैष्णवाः अग्निविष्णुदेवत्याः सप्तमे। वशाः वन्ध्याः तिस्रोऽजाः मैत्रावरुण्यः तद्देवताः सप्तमे । अथाष्टमे यूपे । अन्यत एन्यः एकपार्श्वे कर्बुरवर्णास्तिस्रोऽजा मैत्र्यः मित्रदेवत्याः अष्टमे ॥ ८॥
नवमी।
कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रव॑: सौ॒म्याः श्वे॒ता वा॑य॒व्या अवि॑ज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो॒ दे॒वानां॒ पत्नी॑भ्यः ।। ९ ।।
उ० कृष्णग्रीवा आग्नेयास्त्रयः अस्मे । बभ्रवः कपिलवर्णास्त्रयः सौम्याः सोमदेवत्याः अष्टमे । श्वेतास्त्रयः वायव्याः वायुदेवत्याः अष्टमे । अविज्ञाताः चिह्नविशेषेणाज्ञातास्त्रयः अदितिदेवत्या अष्टमे । अथ नवमे सरूपाः धातृदेवत्याः नवमे । वत्सतर्यः देवपत्नीदेवत्यास्तिस्रः नवमे ॥ ९ ॥
म० कृष्णग्रीवा आग्नेयास्त्रयः अष्टमे । बभ्रवः कपिलवर्णास्त्रयः सौम्याः सोमदेवत्याः अष्टमे । श्वेतास्त्रयः वायव्याः वायुदेवत्याः अष्टमे । अविज्ञाताः चिह्न विशेषेणाज्ञातास्त्रयः अदितिदेवत्याः अष्टमे । अथ नवमे । सरूपाः धातृदेवत्याः नवमे । वत्सतर्यः देवपत्नीदेवत्यास्तिस्रः नवमे ॥ ९ ॥
दशमी।
कृ॒ष्णा भौ॒मा धू॒म्रा आ॑न्तरि॒क्षा बृ॒हन्तो॑ दि॒व्याः श॒बला॑ वैद्यु॒ताः सि॒ध्मास्ता॑र॒काः ।। १० ।।
उ० कृष्णाः भौमाः भूमिदेवत्यास्त्रयः नवमे । धूम्रवर्णास्त्रयः अन्तरिक्षदेवत्याः नवमे । बृहन्तो महान्तस्त्रयः दिव्याः द्युदेवत्याः नवमे । अथ दशमे शबलाः कर्बुरास्त्रयः वैद्युताः । विद्युद्देवत्याः दशमे । सिध्माः सिध्माख्यरोगवन्तस्त्रयः तारकाः नक्षत्रदेवत्याः दशमे ॥ १० ॥
म० कृष्णाः भौमा भूमिदेवत्यास्त्रयः नवमे । धूम्रवर्णास्त्रयः अन्तरिक्षदेवत्याः नवमे । बृहन्तो महान्तस्त्रयः दिव्याः द्युदेवत्याः नवमे । अथ दशमे शबलाः कर्बुरास्त्रयः वैद्युताः विद्युद्देवत्याः दशमे । सिध्माः सिध्माख्यरोगवन्तस्त्रयः नक्षत्रदेवत्याः दशमे ॥ १० ॥
एकादशी।
धू॒म्रान्व॑स॒न्तायाल॑भते श्वे॒तान्ग्री॒ष्माय॑ कृ॒ष्णान्व॒र्षाभ्यो॑ऽरु॒णाञ्छ॒रदे॒ पृष॑तो हेम॒न्ताय॑ पि॒शङ्गा॒ञ्छिशि॑राय ।। ११ ।।
उ० धूम्रवर्णान् त्रीनजान् वसन्ताय वसन्तदेवतानालभते नियुनक्ति दशमे । श्वेतांस्त्रीन् ग्रीष्माय दशमे । कृष्णवर्णान् त्रीन् वर्षाभ्यः दशमे । अथैकादशे अरुणान् रक्तांस्त्रीन् शरदे एकादशे। पृषतः नानावर्णबिन्दुयुक्तान त्रीन् हेमन्ताय एकादशे । पिशङ्गान् लोहितमिश्रकपिलवर्णांस्त्रीन् शिशिराय एकादशे ॥ ११ ॥
म० धूम्रवर्णान् त्रीनजान् वसन्ताय वसन्तदेवतानालभते नियुनक्ति दशमे । श्वेतान त्रीन् ग्रीष्माय दशमे । कृष्णवर्णान् त्रीन्वर्षाभ्यः दशमे । अथैकादशे अरुणान् रक्तान् त्रीन् शरदे एकादशे । पृषतः नानावर्णबिन्दुयुक्तान् त्रीन् हेमन्ताय एकादशे । पिशङ्गान् लोहितमिश्रकपिलवर्णान् त्रीन् शिशिराय एकादशे ॥ ११ ॥
द्वादशी।
त्र्यव॑यो गाय॒त्र्यै पञ्चा॑वयस्त्रि॒ष्टुभे॑ दित्य॒वाहो॒ जग॑त्यै त्रिव॒त्सा अ॑नु॒ष्टुभे॑ तुर्य॒वाह॑ उ॒ष्णिहे॑ ।। १२ ।।
उ० सार्धसंवत्सरास्त्रयः गायत्र्यै एकादशे । सार्धद्विसंवसरास्त्रयः त्रिष्टुभे एकादशे । अथ द्वादशे यूपे । दित्यवाहः । द्विसंवत्सरास्त्रयो जगत्यै द्वा० । त्रिवत्साः त्रिवर्षास्त्रयोऽनुष्टुभे द्वा० । तुर्यवाहः सार्धत्रिसंवत्सरास्त्रय उप्णिहे द्वा० ॥ १२ ॥
म० सार्धसंवत्सरास्त्रयः गायत्र्यै एकादशे । सार्धद्विसंवत्सरास्त्रयः त्रिष्टुभे एकादशे । अथ द्वादशे यूपे । दित्यवाहः द्विसंवत्सरास्त्रयो जगत्यै द्वा० । त्रिवत्साः त्रिवर्षाः त्रयोऽनुष्टभे द्वा० । तुर्यवाहः सार्धत्रिसंवत्सरास्त्रय उष्णिहे द्वा० ॥ १२ ॥
.
त्रयोदशी।
प॒ष्ठ॒वाहो॑ वि॒राज॑ उ॒क्षाणो॑ बृह॒त्या ऋ॑ष॒भाः क॒कुभे॑ऽन॒ड्वाह॑: प॒ङ्क्त्यै धे॒नवो॑ऽतिच्छन्दसे ।। १३ ।।
उ० पष्ठवाहः चतुःसंवत्सरास्त्रयो विराजे द्वा० । उक्षाणः सेचनसमर्था युवानस्त्रयः बृहत्यै द्वा० । अथ त्रयोदशे यूपे । ऋषभाः उक्ष्णोऽप्यधिकवयस्काः त्रयः ककुभे त्रयोदशे। अनड्वाहः शकटवहनसमर्था अजास्त्रयः पङ्क्यैउक त्रयो० । धेनवः नवप्रसूता अजास्तिस्रः अतिच्छन्दसे त्रयो० ॥ १३ ॥
म० पष्ठवाहः चतुःसंवत्सरास्त्रयो विराजे द्वा० । उक्षाणः सेचनसमर्था युवानस्त्रयः बृहत्यै द्वा० । अथ त्रयोदशे यूपे ऋषभाः उक्ष्णोऽप्यधिकवयस्काः त्रयः ककुभे त्रयोदशे । अनड्वाहः शकटवहनसमर्था अजास्त्रयः पङ्क्त्यै त्रयो० । धेनवः नवप्रसूता अजास्तिस्रः अतिच्छन्दसे त्रयो० ॥ १३ ॥
चतुर्दशी।
कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रव॑: सौ॒म्या उ॑पध्व॒स्ताः सा॑वि॒त्रा व॑त्सत॒र्य॒: सारस्व॒त्य॒: श्या॒माः पौ॒ष्णाः पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा द्या॑वापृथि॒वीया॑: ।। १ ४ ।।
उ० अथ चातुर्मास्यदेवाः पशवः श्वेताः सौर्या इत्यन्ताः। तत्र प्रथमं वैश्वदेवपर्वपशव उच्यन्ते । कृष्णग्रीवाः त्रयः आग्नेयाः त्रयः बभ्रवः कपिलास्त्रयः सौम्याः । अथ चतुर्दशे यूपे । उपध्वस्ताः उपध्वंसनमधःपतनं तद्गुणविशिष्टा वर्णान्तरमिश्रिता वा त्रयः सवितृदेवताः चतु० । वत्सतर्यः तिस्रः सरस्वतीदेवताः चतु० । श्यामाः शुक्लकृष्णवर्णाः पौष्णाः पूषदेवत्याः चतु० । पृश्नयः तनुकाया विचित्रवर्णा वा त्रयो मरुद्देवताः चतु० । बहुरूपास्त्रयो वैश्वदेवाः चतु० । अथ पञ्चदशे । वशाः वन्ध्यास्तिस्रो द्यावापृथिवीयाः द्यावापृथिवीदेवत्याः पञ्च० ॥ १४ ॥
म० अथ चातुर्मास्यदेवाः पशवः श्वेताः सौर्या इत्यन्ताः । तत्र प्रथमं वैश्वदेवपर्वपशव उच्यन्ते । कृष्णग्रीवाः त्रयः आग्नेयाः त्रयो० । बभ्रवः कपिलास्त्रयः सौम्याः । अथ चतुर्दशे यूपे । उपध्वस्ताः उपध्वंसनमधःपतनं तद्गुणविशिष्टा वर्णान्तरमिश्रिता वा त्रयः सवितृदेवताः चतु० । वत्सतर्यः तिस्रः सरस्वतीदेवताः चतु० । श्यामाः शुक्लकृष्णवर्णाः पौष्णाः पूषदेवत्याः चतु० । पृश्नयः तनुकाया विचित्रवर्णा वा त्रयो मरुद्देवताः चतु० । बहुरूपास्त्रयो वैश्वदेवाः चतु० । अथ पञ्चदशे । वशाः वन्ध्यास्तिस्रो द्यावापृथिवीयाः द्यावापृथिवीदेवत्याः पञ्च० ॥ १४ ॥
पञ्चदशी ।
उ॒क्ताः स॑ञ्च॒रा एता॑ ऐन्द्रा॒ग्नाः कृ॒ष्णाः वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः ।। १५ ।।
उ० अथ वरुणप्रघासपर्वपशव उच्यन्ते । संचरशब्देन कृष्णग्रीवा आग्नेया इत्यादयः पूर्वकण्डिकोक्ताः पञ्चदश पशव उच्यन्ते । पञ्च संचराणि हवींषि भवन्तीतिवत् यथा चातुर्मास्येषु चतुर्ष्वपि पर्वसु आग्नेयादीनि पञ्च हवींषि समानानि एवमत्रापि चतुर्णां पर्वणां संबन्धिनामाद्यानां पञ्चानां देवानामाद्या एते पञ्चदश पशवः समाना एव भवन्ति । तेन संचरा उक्ताः । आग्नेयादयः पञ्चदश पशव उक्ता इत्यर्थः । आग्नेयाः कृष्णग्रीवास्त्रयः पञ्चदशे । सौम्याः बभ्रवस्त्रयः पञ्च० । सावित्रा उपध्वस्ताः त्रयः पञ्च० । सारस्वत्यः वत्सतर्यः तिस्रः पञ्च० । अथ षोडशे । पौष्णाः श्यामाः त्रयः षोडशे । एते संचरा उक्ताः । एताः कर्बुरास्त्रय ऐन्द्राग्नाः इन्द्राग्निदेवताः षो० । कृष्णाः कृष्णवर्णास्त्रयो वारुणाः वरुणदेवताः षो० । पृश्नयः तनुशरीरास्त्रयः मारुताः षो० । त्रयः तूपराः निःशृङ्गाः कायाः कदेवताः षो० ॥ १५ ॥
म० अथ वरुणप्रघासपर्वपशव उच्यन्ते । संचरशब्देन कृष्णग्रीवा आग्नेया इत्यादयः पूर्वकण्डिकोक्ताः पञ्चदश पशव उच्यन्ते । पञ्च संचराणि हवींषि भवन्तीतिवत् । यथा चातुमास्येषु चतुर्ष्वपि पर्वसु आग्नेयादीनि पञ्च हवींषि समानानि एवमत्रापि चतुर्णां पर्वणां संबन्धिनाम् आद्यानां पञ्चानां देवानामाद्या एते पञ्चदश पशवः समाना एव भवन्ति । तेन संचरा उक्ताः । आग्नेयादयः पञ्चदश पशव उक्ता इत्यर्थः । आग्नेयाः कृष्णग्रीवास्त्रयः पञ्चदशे । सौम्याः बभ्रवस्त्रयः पञ्च० । सावित्रा उपध्वस्ताः त्रयः पञ्च० । सारस्वत्यः वत्सतर्यः तिस्रः पञ्च० । अथ षोडशे । पौष्णाः श्यामाः त्रयः षोडशे । एते संचरा उक्ताः । एताः कर्बुरास्त्रय ऐन्द्राग्ना इन्द्राग्निदेवताः षो० । कृष्णाः कृष्णवर्णास्त्रयो वारुणाः वरुणदेवताः षो० । पृश्नयः तनुशरीरास्त्रयः मारुताः षो० । त्रयः तूपराः निःशृङ्गाः कायाः कदेवताः षो० ॥ १५ ॥
षोडशी।
अ॒ग्नयेऽनी॑कवते प्रथम॒जानाल॑भते म॒रुद्भ्य॑: सान्तप॒नेभ्य॑: सवा॒त्यान्म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान्म॒रुद्भ्य॑: क्री॒डिभ्य॑: सᳪं᳭सृ॒ष्टान्म॒रुद्भ्य॒: स्वत॑वद्भ्योऽनुसृ॒ष्टान् ।। १ ६ ।।
उ० अथ सप्तदशे । अथ साकमेधपशवः । प्रथमगर्भे जातान् त्रीन् अजान् अनीकवते अनीकवद्गुणविशिष्टायाग्नये । आलभते नियुनक्ति सप्त० । वातसमूहो वात्या तया सह वर्तन्त इति सवात्याः वातमण्डलीमध्यस्थान् त्रीनजान् सांतपनेभ्यः मरुद्भ्यः सप्त । बष्किहान् चिरप्रसूतान्त्रीन्गृहमेधिभ्यो मरुद्भ्यः सप्त० । संसृष्टान् सह सृष्टान् त्रीन् क्रीडिभ्यो मरुद्भ्यः सप्त० । अनुसृष्टान् अनुक्रमेण जातान् त्रीन् स्वतवद्भ्यो मरुद्भ्यः सप्त० ॥ १६ ॥
म० अथ सप्तदशे । अथ साकमेधपशवः । प्रथमजान् मात्रा प्रथमगर्भे जातान् त्रीन् अजान् अनीकवते अनीकवद्गुणविशिष्टायाग्नये आलभते नियुनक्ति सप्त० । वातसमूहो वात्या तया सह वर्तन्त इति सवात्याः वातमण्डलीमध्यस्थां स्त्रीनजान् सान्तपनेभ्यः मरुद्भ्यः सप्त० । बष्किहान् चिरप्रसूतान् त्रीन् गृहमेधिभ्यो मरुद्भ्यः सप्त० । संसृष्टान् सह सृष्टान् त्रीन् क्रीडिभ्यः मरुद्भ्यः सप्त० । अनुसृष्टान् अनुक्रमेण जातान् त्रीन् स्वतवद्भ्यो मरुद्भ्यः सप्त० ॥ १६ ॥
सप्तदशी।
उ॒क्ताः स॑ञ्च॒रा एता॑ ऐन्द्रा॒ग्नाः प्रा॑शृ॒ङ्गा मा॑हे॒न्द्रा ब॑हुरू॒पा वै॑श्वकर्म॒णाः ।। १७ ।।
उ० अथाष्टादशे यूपे महाहविःपशवः कृष्णग्रीवादयः पञ्चदश पूर्ववत् । अथैकोनविंशतितमे एताः कर्बुरास्त्रय ऐन्द्राग्नाः एकोन० । प्राशृङ्गाः संहितायां दीर्घः । प्रकृष्टशृङ्गयुक्ता माहेन्द्राः महेन्द्रदेवता एकोन० । बहुरूपास्त्रयो वैश्वकर्मणाः विश्वकर्मदेवताः एकोन० ॥ १७ ॥
म० अथाष्टादशे यूपे महाहविःपशवः कृष्णग्रीवादयः पञ्चदश पूर्ववत् । अथैकोनविंशतितमे एताः कर्बुरास्त्रय ऐन्द्राग्नाः एकोन० । प्राशृङ्गाः संहितायां दीर्घः । प्रकृष्टशृङ्गयुक्ता माहेन्द्राः महेन्द्रदेवताः एकोन० । बहुरूपास्त्रयो वैश्वकर्मणाः विश्वकर्मदेवताः एकोन० ॥ १७ ॥
अष्टादशी।
धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णाᳪं᳭ सोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदां॑ कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः ।। १८ ।।
उ० अथ पित्र्येष्टिदेवतापशवः धूम्राः कृष्णवर्णमिश्रा लोहितवर्णाः बभ्रुनीकाशाः कपिलवर्णसदृशास्त्रयः पशवः सोमवतां पितॄणां नियोज्याः एकोन० । बभ्रवः कपिलाः धूम्रनीकाशाः धूम्रा इव नितरां काशन्ते इति तादृशास्त्रयः बर्हिषदां पितॄणामेकोन० । अथ विंशे । यूपे कृष्णाः बभ्रुनीकाशाः अग्निष्वात्तानां पितॄणां विंशे । कृष्णाः पृषन्तः बिन्दुयुक्ताः त्र्यम्बकदेवताः विंशे ॥ १८ ॥
म०. अथ पित्र्येष्टिदेवतापशवः । धूम्राः कृष्णवर्णमिश्रा लोहितवर्णाः बभ्रुनीकाशाः कपिलवर्णसदृशास्त्रयः पशवः सोमवतां पितॄणां नियोज्याः एकोन० । बभ्रवः कपिलाः धूम्रनीकाशाः धूम्रा इव नितरां काशन्ते इति तादृशास्त्रयः बर्हिषदां पितॄणामेकोन० । अथ विंशे यूपे । कृष्णा बभ्रुनीकाशाः अग्निष्वात्तानां पितॄणां विंशे । कृष्णाः पृषन्तः बिन्दुयुक्ताः त्रैयम्बकाः त्र्यम्बकदेवताः विंशे ॥ १८ ॥
एकोनविंशी।
उ॒क्ताः स॑ञ्च॒रा एता॑: शुनासी॒रीया॑: श्वे॒ता वा॑य॒व्या॒: श्वे॒ताः सौ॒र्याः ।। १९ ।।
उ० अथ शुनासीरीयपशवः । तत्र संचराः आग्नेयादयः पञ्चदशोक्ताः । तेन कृष्णग्रीवा आग्नेयाः विंशे । बभ्रवः सौम्याः विंशे । उपध्वस्ताः सावित्राः विंशे । अथैकविंशे यूपे वत्सतर्यः सारस्वत्यः एकविंशे । श्यामाः पौष्णाः एक० । एताः कर्बुराः शुनासीरीयाः शुनासीरदेवताः एक० । श्वेताः त्रयो वायव्याः वायुदेवत्याः एक० । श्वेताः त्रयः सौर्याः सूर्यदेवताः एक० । एवं समाप्ताः यूपाः। इत्यश्वाद्याः सौर्यान्ताः सप्तविंशत्यधिकशतत्रयं ग्राम्याः पशवः सर्वे उक्ताः ॥ १९॥
म० अथ शुनासीरीयपशवः । तत्र संचराः आग्नेयादयः पञ्चदशोक्ताः तेन कृष्णग्रीया आग्नेयाः विंशे। बभ्रवः सौम्याः विंशे । उपध्वस्ताः सावित्राः विंशे । अथैकविंशे यूपे । वत्सतर्यः सारस्वत्यः एकविंशे । श्यामाः पौष्णाः एक० । एताः कर्बुराः शुनासीरीयाः शुनासीरदेवताः एक० । श्वेताः त्रयो वायव्याः वायुदेवत्याः एक० । श्वेताः त्रयः सौर्याः सूर्यदेवताः एक० । एवं समाप्ताः यूपाः । इत्यश्वाद्याः सौर्यान्ताः सप्तविंशत्यधिकशतत्रयं ग्राम्याः पशवः सर्वे उक्ताः ॥ १९ ॥
विंशी।
व॒स॒न्ताय॑ क॒पिञ्ज॑ला॒नाल॑भते ग्री॒ष्माय॑ कल॒विङ्का॑न्व॒र्षाभ्य॑स्ति॒त्तिरी॑ञ्छ॒रदे॒ वर्ति॑का हेम॒न्ताय॒ कक॑रा॒ञ्छिशि॑राय॒ विक॑करान् ।। २० ।।
उ० वसन्ताय कपिञ्जलानालभते इत्यादयः विश्वेषां देवानां पृषन्त इत्येवमन्ता यूपान्तरेषु त्रयोदश त्रयोदशारण्याः पशव आलभ्यन्ते ॥ २० ॥
म० अथारण्याः पशव उच्यन्ते । अत्रैकविंशतिर्यूपाः तेषां यूपानां विंशतिरन्तरालानि तेष्वन्तरालेषु अन्तरालोत्पत्तिक्रमेण कपिञ्जलादयस्त्रयोदश त्रयोदश पशव आलम्भनीयाः । अत्र यूपान्तरालेष्वारण्यपशूनां बन्धनोपाय उक्तो मानवसूत्रे । नाडीषु प्लुषिमशकान् करण्डेषु सर्पान् पञ्जरेषु मृगव्याघ्रसिंहान् कुम्भेषु मकरमत्स्यमण्डूकान् जालेषु पक्षिणः कारासु हस्तिनो नौषु चौदकानि यथार्थमितरानिति । ये पशवो येनोपायेन यूपान्तरालेषु तिष्ठन्ति ते तेनोपायेन स्थापनीया इति तात्पर्यम् । अत्र येषामारण्यजीववाचिपदानामर्था न ज्ञायन्ते ते निगमनिरुक्तनिघण्टुव्याकरणोणादिवृत्त्यभिधानग्रन्थेभ्यो विलोक्यावगन्तव्याः । आटविकेभ्यश्च लक्षणीयाः । तत्र प्रथमोत्पन्ने यूपान्तराले त्रीन् कपिञ्जलान् वसन्ताय आलभते नियुनक्ति । त्रीन् कलविङ्कान् चटकान् ग्रीष्माय । तित्तिरीन् त्रीन् वर्षाभ्यः। वर्तिकाः पक्षिविशेषान् शरदे । ततस्त्रयाणां ककराणां मध्ये एक ककरं हेमन्ताय । अथ द्वितीयेऽवकाशे शिष्टौ द्वौ ककरौ पक्षिविशेषौ हेमन्ताय । त्रीन् विककरान् शिशिराय ॥ २० ॥
एकविंशी।
स॒मु॒द्राय॑ शिशु॒मारा॒नाल॑भते प॒र्जन्या॑य म॒ण्डूका॑न॒द्भ्यो मत्स्या॑न्मि॒त्राय॑ कुली॒पया॒न्वरु॑णाय ना॒क्रान् ।। २१ ।।
उ० त्रीन् शिशुमारान् जलचरजन्तून् समुद्रायालभते । त्रीन्मण्डूकान्भेकान् पर्जन्याय । त्रयाणां मत्स्यानां मध्ये द्वौ अद्भ्यः । अथ तृतीयेऽवकाशे एकं शिष्टं मत्स्यमद्भ्यः । त्रीन् कुलीपयान् सोमाय । जलजान् मित्राय । त्रीन् नाक्रान् नक्रा एव नाक्रास्ताञ्जलचरान् वरुणाय ॥ २१ ॥
म० त्रीन् शिशुमारान् जलचरजन्तून् समुद्रायालभते । त्रीन्मण्डूकान्भेकान् पर्जन्याय । त्रयाणां मत्स्यानां मध्ये द्वौ अद्भ्यः । अथ तृतीयेऽवकाशे एकं शिष्टं मत्स्यमद्भ्यः । त्रीन् कुलीपयान जलजान् मित्राय । त्रीन् नाक्रान् नक्रा एव नाक्रास्ताञ्जलचरान् वरुणाय ॥ २१ ॥
द्वाविंशी।
सोमा॑य ह॒ᳪं᳭सानाल॑भते वा॒यवे॑ ब॒लाका॑ इन्द्रा॒ग्निभ्यां॒ क्रुञ्चा॑न्मि॒त्राय॑ म॒द्गून्वरु॑णाय चक्रवा॒कान् ।। २२ ।।
उ० त्रीन् हंसान् तिस्रो बलाकाः बकपत्नीः वायवे । अथ चतुर्थेऽवकाशे । त्रीन् क्रुञ्चान् पक्षिणः इन्द्राग्निभ्याम् । त्रीन् मद्गून् जलकाकान् मित्राय। त्रीन् चक्रवाकान् वरुणाय ॥२२॥
म० त्रीन् हंसान् सोमाय । तिस्रो बलाकाः बकपत्नीः वायवे । अथ चतुर्थेऽवकाशे । त्रीन् क्रुञ्चान् पक्षिणः इन्द्राग्निभ्याम् । त्रीन् मद्गून्जलकाकान् मित्राय । त्रीन् चक्रवाकान् वरुणाय ॥ २२ ॥
त्रयोविंशी।
अ॒ग्नये॑ कु॒टरू॒नाल॑भते॒ वन॒स्पति॑भ्य॒ उलू॑कान॒ग्नीषोमा॑भ्यां॒ चाषा॑न॒श्विभ्यां॑ म॒यूरा॑न्मि॒त्रावरु॑णाभ्यां क॒पोता॑न् ।। २३ ।।
उ० त्रीन् कुटरून् कुक्कुटानग्नये । ततस्त्रयाणामुलूकानां मध्ये एकमुलूकं वनस्पतिभ्यः । अथ पञ्चमेऽवकाशे द्वौ उलूकौ काकवैरिणौ । त्रीन् चाषानग्नीषोमाभ्याम् त्रीन्मयूरानश्विभ्यां श्रीन्कपोतान्मित्रावरुणाभ्याम् ॥ २३ ॥
म० त्रीन् कुटरून् कुक्कुटानग्नये । ततस्त्रयाणामुलूकानां मध्ये एकमुलूकं वनस्पतिभ्यः । अथ पञ्चमेऽवकाशे द्वौ उलूकौ काकवैरिणौ । त्रीन् चाषानग्नीषोमाभ्यां त्रीन् मयूरानश्विभ्यां त्रीन् कपोतान् मित्रावरुणाभ्याम् ॥ २३ ॥
चतुर्विंशी।
सोमा॑य ल॒बानाल॑भते॒ त्वष्ट्रे॑ कौली॒कान्गो॑षा॒दीर्दे॒वानां॒ पत्नी॑भ्यः कु॒लीका॑ देवजा॒मिभ्यो॒ऽग्नये॑ गृ॒हप॑तये पारु॒ष्णान् ।। २४ ।।
उ० त्रयाणां लबानां लावकानां मध्ये द्वौ सोमाय अथ षष्ठेऽवकाशे एकं लबं सोमाय । कौलीकान् पक्षिणः त्वष्ट्रे । तिस्रो गोषादीः गवां सादयित्रीः पक्षिणीः देवानां पत्नीभ्यः । तिस्रः कुलीकाः पक्षिणीः देवजामिभ्यः देववधूभ्यः । 'जामिः स्वसृकुलस्त्रियोः' । त्रीन्पारुष्णसंज्ञान्गृहपतयोऽग्नये ॥ २४ ॥
म त्रयाणां लबानां लावकानां मध्ये द्वौ सोमाय । अथ षष्ठेऽवकाशे एक लबं सोमाय । कौलीकान् पक्षिणः त्वष्ट्रे । तिस्रो गोषादीः गवां सादयित्रीः पक्षिणीः देवानां पत्नीभ्यः । तिस्रः कुलीकाः पक्षिणीः देवजामिभ्यः देववधूभ्यः । 'जामिः स्वसृकुलस्त्रियोः' । त्रीन् पारुष्णसंज्ञान् गृहपतयेऽग्नये ॥ २४ ॥
पञ्चविंशी।
अह्ने॑ पा॒राव॑ता॒नाल॑भते॒ रात्र्यै॑ सीचा॒पूर॑होरा॒त्रयो॑: स॒न्धिभ्यो॑ ज॒तूर्मासे॑भ्यो दात्यौ॒हान्त्सं॑वत्स॒राय॑ मह॒तः सु॑प॒र्णान् ।।
उ० अथ सप्तमेऽवकाशे त्रीन्पारावतान्कलरवाह्ने। तिस्रः सीचापूः पक्षिणीः रात्र्यै । तिस्रो जतूः पात्राख्याः अहोरात्रयोः सन्धिभ्यः । त्रीन्दात्यूहान् कालकण्ठान्मासेभ्यः । त्रयाणां महतां सुपर्णानां मध्ये एकं संवत्सराय । अथाष्टमेऽवकाशे द्वौ महान्तौ सुपर्णौ संवत्सराय ॥ २५ ॥ ।
म० अथ सप्तमेऽवकाशे त्रीन् पारावतान् कलरवानह्ने । | तिस्रः सीचापूः पक्षिणी रात्र्यै । तिस्रो जतूः पात्राख्याः पक्षिणीः अहोरात्रयोः सन्धिभ्यः। त्रीन् दात्यूहान् कालकण्ठान् मासेभ्यः। त्रयाणां महतां सुपर्णानां मध्ये एकं संवत्सराय । अथाष्टमेवकाशे द्वौ महन्तौ सुपर्णौ संवत्सराय ॥ २५ ॥
षड्विंशी।
भूम्या॑ आ॒खूनाल॑भते॒ऽन्तरि॑क्षाय पा॒ङ्क्त्रान्दि॒वे कशा॑न्दि॒ग्भ्यो न॑कु॒लान्बभ्रु॑कानवान्तरदि॒शाभ्य॑: ।। २६ ।।
उ० भूम्यै आखून्मूषकान् त्रीन् पाङ्क्त्रान् मूषकजातिविशेषानन्तरिक्षाय । काशान् तद्भेदानेव दिवे । त्रीन्नकुलान्दिग्भ्यः तत्र द्वौ अष्टमे । अथ नवमे एकम् त्रीन्बभ्रुकानवान्तरदिशाभ्यः ॥ २६ ॥
म० भूम्यै आखून् मूषकान् त्रीन् पाङ्क्त्रान् मूषकजाति: विशेषानन्तरिक्षाय । काशान् तद्भेदानेव दिवे । त्रीन् नकुलान् दिग्भ्यः तत्र द्वौ अष्टमे । अथ नवमे एकम् । त्रीन् बभ्रुकानवान्तरदिशाभ्यः ॥ २६ ॥
सप्तविंशी।
वसु॑भ्य॒ ऋश्या॒नाल॑भते रु॒द्रेभ्यो॒ रुरू॑नादि॒त्येभ्यो॒ न्यङ्कू॒॒न्विश्वे॑भ्यो दे॒वेभ्य॑: पृष॒तान्त्सा॒ध्येभ्य॑: कुलु॒ङ्गान् ।। २७ ।।
उ० त्रीनृष्यान्वसुभ्यः । ऋष्यादयो मृगविशेषाः रुद्रेभ्यः रुरुन् । त्रीन्न्यङ्कूनादित्येभ्यः । अथ दशमेऽवकाशे त्रीन् पृषतान्विश्वेभ्यो देवेभ्यः । त्रीन् कुलुङ्गान् साध्येभ्यः ॥ २७॥
म० त्रीनृष्यान् वसुभ्यः । ऋष्यादयो मृगविशेषाः । रुद्रेभ्यः । रुरून् । त्रीन् न्यङ्कूनादित्येभ्यः । अथ दशमेऽवकाशे त्रीन् पृषतान् विश्वेभ्यो देवेभ्यः । त्रीन् कुलुङ्गान् साध्येभ्यः ॥२७॥
अष्टाविंशी।
ईशा॑नाय॒ पर॑स्वत॒ आल॑भते मि॒त्राय॑ गौ॒रान्वरु॑णाय महि॒षान्बृह॒स्पत॑ये गव॒याँस्त्वष्ट्र॒ उष्ट्रा॑न् ।। २८ ।।
उ० परस्वतः मृगविशेषानीशानाय । त्रीन्गौरान्मृगान्मित्राय । त्रीन्महिषान्वरुणाय तत्रैकं दशमे । अथैकादशेऽवकाशे त्रीन् गवयान्गोसदृशानारण्यपशून्बृहस्पतये । त्रीनुष्ट्रान त्वष्ट्रे ॥ २८ ॥
म० परस्वतः मृगविशेषानीशानाय । त्रीन् गौरान्मृगान् । मित्राय । त्रीन् महिषान्वरुणाय तत्रैकं दशमे । अथैकादशेऽवकाशे त्रीन् गवयान्गोसदृशानारण्यपशून् बृहस्पतये । त्रीनुष्ट्रान् त्वष्ट्रे ॥ २८ ॥
एकोनत्रिंशी।
प्र॒जाप॑तये॒ पुरु॑षान्ह॒स्तिन॒ आल॑भते वा॒चे प्लुषीँ॒श्चक्षु॑षे म॒शका॒ञ्छ्रोत्रा॑य॒ भृङ्गा॑: ।। २९ ।।
उ० प्रजापतये पुरुषान्हस्तिनः त्रीन् । त्रीन् प्लुषीन्वक्रतुण्डान्वाचे। तन्मध्ये द्वौ प्लुषी एकादशे। अथ द्वादशेऽवकाशे एकं प्लुषिम् । त्रीन्मशकान् चक्षुषे । त्रयो भृङ्गाः श्रोत्राय नियोज्याः ॥ २९॥
म० प्रजापतये पुरुषान् हस्तिनः त्रीन् । त्रीन् प्लुषीन् । वक्रतुण्डान् वाचे तन्मध्ये द्वौ प्लुषी एकादशे । अथ द्वादशेऽवकाशे एकं प्लुषिम् । त्रीन् मशकान् चक्षुषे । त्रयो भृङ्गाः श्रोत्राय नियोज्याः ॥ २९ ॥
त्रिंशी।
प्र॒जाप॑तये च वा॒यवे॑ च गोमृ॒गो वरु॑णायार॒ण्यो मे॒षो य॒माय॒ कृष्णो॑ मनुष्यरा॒जाय॑ म॒र्कट॑: शार्दू॒लाय॑ रो॒हिदृ॑ष॒भाय॑ गव॒यी क्षि॑प्रश्ये॒नाय॒ वर्ति॑का॒ नील॑ङ्गो॒: कृमि॑: समु॒द्राय॑ शिशु॒मारो॑ हि॒मव॑ते ह॒स्ती ।। ३० ।।
उ० प्रजापतये च वायवे च एको गोमृगः गवयः। एक आरण्यो मेषे वरुणाय । एकः कृष्णो मेषे यमाय । एको मर्कटः मनुष्यराजाय । एको रोहिदृष्यः शार्दूलाय । एका गवयी ऋषभाय तदाख्यदेवाय । अथ त्रयोदशेऽवकाशे एका वर्तिका क्षिप्रश्येनाय देवाय । एकः कृमिः कीट: नीलङ्गोः नीलङ्गवे । शिशुमारः एको जलचरः समुद्राय । हस्ती हिमवते ॥ ३० ॥
म० प्रजापतये च वायवे च एको गोमृगः गवयः । एक आरण्यो मेषो वरुणाय । एकः कृष्णो मेषो यमाय । एको मर्कटः मनुष्यराजाय । एको रोहिदृष्यः शार्दूलाय । एका गवयी ऋषभाय तदाख्यदेवाय । अथ त्रयोदशेऽवकाशे एका वर्तिका क्षिप्रश्येनाय देवाय । एकः कृमिः कीटः नीलङ्गोः नीलङ्गवे । शिशुमारः एको जलचरः समुद्राय । हस्ती हिमवते ॥ ३० ॥
एकत्रिंशी।
म॒युः प्रा॑जाप॒त्य उ॒लो ह॒लिक्ष्णो॑ वृषद॒ᳪं᳭शस्ते धा॒त्रे दि॒शां क॒ङ्को धुङ्क्षा॑ग्ने॒यी क॑ल॒विङ्को॑ लोहिता॒हिः पु॑ष्करसा॒दस्ते त्वा॒ष्ट्रा वा॒चे क्रुञ्च॑: ।। ३१ ।।
उ० मयुः प्राजापत्यः तुरङ्गवदनः किन्नरः प्रजापतिदेवतः । उलो मृगविशेषः हलिक्ष्णः सिंह विशेषः वृषदंशो विडालः ते त्रयो धात्रे । एकः कङ्कः बकः दिशां दिग्भ्यः । एका धुङ्क्षा पक्षिणी आग्नेयी अग्निदेवत्या । कलविङ्कः चटकः लोहिताहिः रक्तवर्णसर्पः पुष्करसदः पुष्करे सीदतीति कमलभक्षी पक्षिविशेषः ते त्रयः त्वाष्ट्राः त्वष्टृदेवताः । अथ | चतुर्दशेऽवकाशे एकः क्रुञ्चः वाचे ॥ ३१ ॥ ।
म० मयुः प्राजापत्यः तुरङ्गवदनः किन्नरः प्रजापतिदेवतः । उलो मृगविशेषः हलिक्ष्णः सिंहविशेषः वृषदंशो विडालः ते त्रयो धात्रे । एकः कङ्कः बकः दिशां दिग्भ्यः । एका धुङ्क्षा पक्षिणी आग्नेयी अग्निदेवत्या । कलविङ्कः चटकः लोहिताहिः रक्तवर्णसर्पः पुष्करसादी पुष्करे सीदतीति कमलभक्षी पक्षिविशेषः ते त्रयः त्वाष्ट्राः त्वष्टृदेवताः । अथ चतुर्दशेऽवकाशे एकः क्रुञ्चः वाचे ॥ ३१ ॥
द्वात्रिंशी। ।
सोमा॑य कुलु॒ङ्ग आ॑र॒ण्योऽजो न॑कु॒लः शका॒ ते पौ॒ष्णाः क्रो॒ष्टा मा॒योरिन्द्र॑स्य गौरमृ॒गः पि॒द्वो न्यङ्कु॑: कक्क॒टस्तेऽनु॑मत्यै प्रति॒श्रुत्का॑यै चक्रवा॒कः ।। ३२ ।।
उ० कुलुङ्गः कुरङ्गो हरिण एकः सोमाय । आरण्यो वनजोऽजश्छागः नकुलः शका शकुन्तिः एते त्रयः पौष्णाः पूषदेवत्याः । क्रोष्टा शृगालो मायोर्देवस्य । एको गौरमृगः इन्द्रस्य । पिद्वो मृगविशेषः न्यङ्कुः अपि कक्कटः स एव ते त्रयोऽनुमत्यै । चक्रवाकः प्रतिश्रुत्कायै ॥ ३२ ॥ ।
म० कुलुङ्गः कुरङ्गो हरिण एकः सोमाय । आरण्यो वनजोऽजच्छागः नकुलः शका शकुन्तिः एते त्रयः पौष्णाः पूषदेवत्याः । क्रोष्टा शृगालो मायोर्दवस्य । एको गौरमृगः इन्द्रस्य । पिद्वो मृगविशेषः न्यङ्कुः अपि कक्कटः स एव ते त्रयोऽनुमत्यै । चक्रवाकः प्रतिश्रुत्कायै ॥ ३२ ॥
त्रयस्त्रिंशी। .
सौ॒री ब॒लाका॑ शा॒र्गः सृ॑ज॒यः श॒याण्ड॑क॒स्ते मै॒त्राः सर॑स्वत्यै॒ शारि॑: पुरुष॒वाक् श्वा॒विद्भौ॒मी शा॑र्दू॒लो वृक॒: पृदा॑कु॒स्ते म॒न्यवे॒ सर॑स्वते॒ शुक॑: पुरुष॒वाक् ।। ३३ ।।
उ० बलाका बकस्त्री सूर्य देवत्या । शार्गः पक्षिविशेषः । अथ पञ्चदशेऽवकाशे सृजयः पक्षिविशेषः शयाण्डकोऽपि ते मैत्राः मित्रदेवत्याः । पुरुषवाक् मनुष्यवद्वादिनी शारिः शुकी सरस्वत्यै । श्वावित् सेधा भौमी भूदेवत्या शार्दूलो व्याघ्रः वृकः चित्रकः पृदाकुः सर्पः ते त्रयो मन्यवे । पुरुषवाक् शुकः सरस्वते समुद्राय ॥ ३३ ॥
म० बलाका बकस्त्री सूर्य देवत्या । शार्गः पक्षिविशेषः । अथ पञ्चदशेऽवकाशे सृजयः पक्षिविशेषः शयाण्डकोऽपि ते मैत्राः मित्रदेवत्याः । पुरुषवाक् मनुष्यवद्वादिनी शारिः शुकी सरस्वत्यै । श्वावित् सेधा भौमी भूदेवत्या शार्दूलो व्याघ्रः वृकः चित्रकः पृदाकुः सर्पः ते त्रयो मन्यवे । पुरुषवाक् शुकः सरस्वते समुद्राय ॥ ३३ ॥
चतुस्त्रिंशी।
सु॒प॒र्णः पा॑र्ज॒न्य आ॒तिर्वा॑ह॒सो दर्वि॑दा॒ ते वा॒यवे॒ बृह॒स्पत॑ये वा॒चस्पत॑ये पैङ्गरा॒जो॒ऽल॒ज आ॑न्तरि॒क्षः प्ल॒वो म॒द्गुर्मत्स्य॒स्ते न॑दीप॒त॑ये द्यावापृथि॒वीय॑: कू॒र्मः ।। ३४ ।।
उ० सुपर्णः गरुत्मान् पार्जन्यः पर्जन्याय । आतिः आडी वाहसः दार्विदा काष्ठकुट्टः ते त्रयः पक्षिविशेषाः वायवे । बृहस्पतये वाचस्पतये वाचो वाण्याः पतये इति बृहस्पतिविशेषणम् । ईदृशाय बृहस्पतये पैङ्गराजः पक्षिविशेषः । अथ पोडशेऽवकाशे अलजः पक्षिविशेषः आन्तरिक्षः अन्तरिक्षदेवतः । प्लवः जलपक्षी मद्गुः कारण्डवः मत्स्यः ते नदीपतये। कूर्मः कच्छपः द्यावापृथिवीयः द्यावापृथिवीदेवतः ॥ ३४ ॥
म० सुपर्णः गरुत्मान् पार्जन्यः पर्जन्याय । आतिः आडी वाहसः दार्विदा काष्ठकुट्टः ते त्रयः पक्षिविशेषाः वायवे । बृहस्पतये वाचस्पतये वाचो वाण्याः पतये इति बृहस्पतिविशेषणम् । ईदृशाय बृहस्पतये पैङ्गराजः पक्षिविशेषः । अथ षोडशेऽवकाशे अलजः पक्षिविशेषः आन्तरिक्षः अन्तरिक्षदेवतः । प्लवः जलपक्षी मद्गुः कारण्डवः मत्स्यः ते नदीपतये । कूर्मः कच्छपः द्यावापृथिवीयः द्यावापृथिवीदेवतः ॥ ३४ ॥
पञ्चत्रिंशी।
पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑सो गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नां कृक॒वाकु॑: सावि॒त्रो ह॒ᳪं᳭सो वात॑स्य ना॒क्रो मक॑रः कुली॒पय॒स्तेऽकू॑पारस्य ह्रि॒यै शल्य॑कः ।। ३५ ।।
उ० पुरुषमृगः पुंमृगः चन्द्रमसः । गोधा कालका पक्षिविशेषः दार्वाघाटः सारसः ते वनस्पतीनाम् । कृकवाकु: ताम्रचूडः सावित्रः सवितृदेवतः हंसः वातस्य । नाक्रः मकरः कुलीपयः ते त्रयो जलचरविशेषाः अकूपारस्य समुद्रस्य । त्रयाणां मध्ये द्वौ षोडशे । अथ सप्तदशेऽवकाशे एकः कुलीपयः अकूपारस्य । शल्यकः श्वावित् ह्रियै देव्यै ॥ ३५॥
म० पुरुषमृगः पुंमृगः चन्द्रमसः । गोधा कालका पक्षिविशेषः दार्वाघाटः सारसः ते वनस्पतीनाम् । कृकवाकुः ताम् चूडः सावित्रः सवितृदेवतः हंसः वातस्य । नाक्रः मकरः कुलीपयः ते त्रयो जलचरविशेषाः अकूपारस्य समुद्रस्य । त्रयाणां मध्ये द्वौ षोडशे । अथ सप्तदशेऽवकाशे एकः कुलीपयः अकूपारस्य । शल्यकः श्वावित् ह्रियै देव्यै ॥ ३५ ॥
षट्त्रिंशी।
ए॒ण्यह्नो॑ म॒ण्डूको॒ मूषि॑का ति॒त्तिरि॒स्ते स॒र्पाणां॑ लोपा॒श आ॑श्वि॒नः कृष्णो॒ रात्र्या॒ ऋक्षो॑ ज॒तूः सु॑षि॒लीका॒ त इ॑तरज॒नानां॒ जह॑का वैष्ण॒वी ।। ३६ ।।
उ० एणी मृगी अह्नः आलभ्या । मण्डूको मूषिका तित्तिरिः ते त्रयः सर्पाणाम् । लोपाशो वनचरविशेषः आश्विनः अश्विदेवतः । कृष्णो मृगः रात्र्यै । ऋक्षः भल्लूकः जतूः सुपिलीका एतौ पक्षिविशेषो ते त्रयः इतरजनानां देवानाम् । जहका गात्रसङ्कोचनी वैष्णवी विष्णुदेवत्या ॥ ३६॥
म० एणी मृगी अह्नः आलभ्या। मण्डूको मूषिका तित्तिरिः ते त्रयः सर्पाणाम् । लोपाशो वनचरविशेषः आश्विनः अश्विदेवतः । कृष्णो मृगः रात्र्यै । ऋक्षः भल्लूकः जतूः सुषिलीका एतौ पक्षिविशेषौ ते त्रयः इतरजनानां देवानाम् । जहका गात्रसङ्कोचनी वैष्णवी विष्णुदेवत्या ॥ ३६ ॥
सप्तत्रिंशी।
अ॒न्य॒वा॒पो॒ऽर्धमा॒साना॒मृश्यो॑ म॒यूर॑: सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामु॒द्रो मा॒सां क॒श्यपो॑ रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ते॑ऽप्स॒रसां॑ मृ॒त्यवे॑ऽसि॒तः ।। ३७ ।। (पुण्डृणाची – पाठभेदः)
उ०. अन्यवापः कोकिलाख्यः पक्षिविशेषोऽर्धमासानां पशुः । अथाष्टादशेऽवकाशे । ऋष्यो मृगविशेषः मयूरः बर्ही सुपर्णो गरुत्मान् ते गन्धर्वाणां पशवः । उद्रः जलचरः कर्कटसंज्ञः अपां पशुः । कश्यपः कच्छपः मासां मासानाम् । रोहित् ऋष्यः कुण्डृणाची वनचरीविशेषः गोलत्तिकापि ते त्रयोऽप्सरसाम् । असितः कृष्णः पशुर्मृत्यवे ॥ ३७ ॥
म० अन्यवापः कोकिलाख्यः पक्षिविशेषोऽर्धमासानां पशुः । अथाष्टादशऽवकाशे । ऋष्यो मृगविशेषः मयूरः बर्ही सुपर्णो गरुत्मान् ते गन्धर्वाणां पशवः। रुद्रः जलचरः कर्कटसंज्ञः अपां पशुः । कश्यपः कच्छपः मासां मासानाम् । रोहित् ऋष्यः अष्टत्रिंशी।
व॒र्षा॒हूरृ॒तू॒ना॑मा॒खुः कशो॑ मान्था॒लस्ते पि॑तॄ॒णां बला॑याजग॒रो वसू॑नां क॒पिञ्ज॑लः क॒पोत॒ उलू॑कः श॒शस्ते निरृ॑त्यै॒ वरु॑णायार॒ण्यो मे॒षः ।। ३८ ।।
उ० वर्षाहूः वर्षाभूः भेकी ऋतूनाम् । आखुः मूषकः कशः मान्थालश्च तद्विशेषौ ते त्रयः पितॄणाम् । अथैकोनविंशे । अजगरो महासर्पः बलाय । कपिञ्जलो वसूनाम् । कपोतः उलूकः शशः ते निर्ऋत्यै । आरण्यो मेषो वरुणाय ॥ ३८॥
म० वर्षाहूः वर्षाभूः भेकी ऋतूनाम् । आखुः मूषकः कशः मान्थालश्च तद्विशेषौ ते त्रयः पितॄणाम् । अथैकोनविंशे । अजगरो महासर्पः बलाय । कपिञ्जलो वसूनाम् । कपोतः उलूकः शशः ते निर्ऋत्यै । आरण्यो मेषो वरुणाय ॥ ३८ ॥
एकोनचत्वारिंशी।
श्वि॒त्र आ॑दि॒त्याना॒मुष्ट्रो॒ घृणी॑वान्वार्ध्रीन॒सस्ते म॒त्या अर॑ण्याय सृम॒रो रुरू॑ रौ॒द्रः क्वयि॑: कु॒टरु॑र्दात्यौ॒हस्ते वा॒जिनां॒ कामा॑य पि॒कः ।। ३९ ।।
उ० श्वित्रः श्वेतः पशुरादित्यानाम् । उष्ट्रः दीर्घग्रीवः घृणिवान् तेजस्वी पशुविशेषः । संहितायां घृणिशब्दो दीर्घः । वार्ध्रीनसः कण्ठे स्तनवानजः ते त्रयो मत्यै देव्यै । सृमरः गवयोऽरण्याय देवाय । रुरुः मृगः रौद्रः रुद्रदेवतः। क्वयिः पक्षिविशेषः । अथ विंशेऽवकाशे । कुटरुः कुक्कुटः दात्यौहः कालकण्ठः ते त्रयो वाजिनां देवानाम् । पिकः कोकिलः कामाय ॥ ३९॥
म० श्वित्रः श्वेतः पशुरादित्यानाम् । उष्ट्रः दीर्घग्रीवः घृणिवान् तेजस्वी पशुविशेषः। संहितायां घृणिशब्दो दीर्घः । वार्रीेतनसः कण्ठे स्तनवानजः ते त्रयो मत्यै देव्यै । सृमरः गवयोऽरण्याय देवाय । रुरुः मृगः रौद्रः रुद्रदेवतः क्वयिः पक्षिविशेषः । अथ विंशेऽवकाशे । कुटरुः कुक्कुटः दात्यौहः कालकण्ठः ते त्रयो वाजिनां देवानाम् । पिकः कोकिलः कामाय ॥ ३९ ॥
चत्वारिंशी।
ख॒ड्गो वै॑श्वदे॒वः श्वा कृ॒ष्णः क॒र्णो ग॑र्द॒भस्त॒रक्षु॒स्ते रक्ष॑सा॒मिन्द्रा॑य सूक॒रः सि॒ᳪं᳭हो मा॑रु॒त: कृ॑कला॒सः पिप्प॑का श॒कुनि॒स्ते श॑र॒व्या॒यै॒ विश्वे॑षां दे॒वानां॑ पृष॒तः ।। ४० ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां चतुर्विंशोऽध्यायः ॥ २४ ॥
उ० खड्गो मृगविशेषो विश्वदेवदेवतः एकः कृष्णः श्वा सारमेयः द्वितीयः कर्णो लम्बकर्णो गर्दभः तृतीयस्तरक्षुः मृगादनः ते त्रयो रक्षसां पशवः । सूकरः इन्द्राय । सिंहो मारुतः मरुद्देवतः । कृकलासः सरटः पिप्पका पक्षिणी शकुनिः पक्षी एते त्रयः शरव्यायै । एकः पृषतः मृगविशेषो विश्वेषां देवानां पशुर्भवति विश्वेभ्यो देवेभ्यो जुष्टं नियुनज्मीति योज्यः । एवं षष्ट्यधिकं शतद्वयमारण्याः पशव उक्ताः । अत्र द्वाविंशतिरेकादशिनः सप्तविंशत्यधिकानि त्रीणि शतानि अश्वादयः सौर्यान्ताः षडधिकं शतद्वयं कपिञ्जलादयः पृषतान्ताः आरण्याः पशवः सर्वे मिलित्वा षट् शतानि नवाधिकानि पशवो भवन्ति । श्लोकश्च । षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य यज्ञस्य नवभिश्चाधिकानि चेति । तेष्वारण्याः सर्वे उत्स्रष्टव्या न तु हिंस्याः ॥ ४०॥
इति उवटकृतौ मन्त्रभाष्ये चतुर्विंशोऽध्यायः ॥ २४ ॥
म० खड्गो मृगविशेषो विश्वदेवदेवतः । एकः कृष्णः श्वा सारमेयः द्वितीयः कर्णो लम्बकर्णो गर्दभः तृतीयस्तरक्षुः मृगादनः ते त्रयो रक्षसां पशवः । सूकरः इन्द्राय । सिंहो मारुतः मरुद्देवतः । कृकलासः सरटः पिप्पका पक्षिणी शकुनिः पक्षी ते त्रयः शरव्यायै । एकः पृषतः मृगविशेषो विश्वेषां देवानां पशुर्भवति । विश्वेभ्यो देवेभ्यो जुष्टं नियुनज्मीति योज्यः । एवं षष्ट्यधिकं शतद्वयमारण्याः पशव उक्ताः । अत्र द्वाविंशतिरेकादशिनः सप्तविंशत्यधिकानि त्रीणि शतानि अश्वादयः सौर्यान्ताः षष्ट्यधिकं शतद्वयं कपिञ्जलादयः पृषतान्ता आरण्याः पशवः । सर्वे मिलित्वा षट्शतानि नवाधिकानि पशवो भवन्ति । श्लोकश्च । षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । । अश्वमेधस्य यज्ञस्य नवभिश्चाधिकानि चेति । तेष्वारण्याः सर्वे उत्स्रष्टव्या न तु हिंस्याः ॥ ४० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
गतोऽध्यायश्चतुर्विंशो देवतापशुवाचकः ॥ २४ ॥
</span></poem>
}}
bnvsrrzsr0dy6cx0fxstue3ry8mqq25
मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः ०६
0
65555
341503
341400
2022-07-26T13:38:22Z
Puranastudy
1572
wikitext
text/x-wiki
अध्वरादीनां त्रयाणां विधिः (आग्नावैष्णवम्)
<poem><span style="font-size: 14pt; line-height: 200%">3.6.1 अनुवाकः1
आग्नावैष्णवं एकादशकपालं निर्वपेत् , अग्निर्वै सर्वा देवता , विष्णुर्यज्ञो , देवताश्चैव यज्ञं चालब्धा , अग्निर्वै यज्ञस्यान्तोऽवस्तात् , विष्णुः पुरस्तात् , उभयत एव यज्ञस्यान्ता आलब्ध, तदाहु , र्न ऋत इन्द्राद्यज्ञोऽस्त्विति, यदष्टाकपालस्तेनाग्नेयो , यत् त्रिकपालस्तेन वैष्णवो , यदेकादशकपालः संपद्यते तेनैन्द्रो , अग्निर्वै यज्ञस्य पवित्रं , विष्णुर्यज्ञः, पवित्रपूतं एव यज्ञं आलब्ध, मेधस्य वा एतद्यज्ञस्य रूपं यत् पुरोडाश, स्तस्मात् पुरोडाश एव कार्य , श्चरू कुर्वन्ति, धेन्वा वै घृतं पयो , अनडुहस्तण्डुला, स्तन् मिथुनं , मिथुनं एवास्य यज्ञमुखे दधाति, तेजो वै घृतं , तेजस एव प्रजायते, पुरुषो वा एष मेधायालभ्यते, पुरुषस्येव ह्येषा प्रतिमा, यत इव हि रूपं तस्माच्चरुरेव कार्यो , वेदिमति दीक्षते, विन्दा, इति वै वेदिमति दीक्षते, विन्दते ह वै यो वेदिमति दीक्षते , अथो यज्ञपथ एवादीक्षिष्ट, वेद्या वै देवा इमं असुराणामविन्दते , इमां एव विन्दते यो वेदिमति दीक्षते , अथो यज्ञपथं एवालब्ध, प्राचीनवंशं कुर्वन्ति दिशो, यदिमां व्यकल्पयन्न् इमां एव देवेभ्योऽकल्पय, न्निमां पितॄभ्य इमामसुरेभ्य, इमां मनुष्येभ्यो , देवतामेष उपैति यो दीक्षते, देवानां एव दिशम् उपावर्तते, प्राचीनां एव दिशम् उपावर्तते , अथो देवक्षेत्रमेव प्रावस्यति परिश्रयन्ति , अन्तर्हितो वै दैवात् क्षयान्मानुषः क्षयो , मानुषादेवैनं क्षयादन्तर्दधति , अथो रक्षसामनन्ववायाय , एति वा एषोऽस्माल्लोकाद् यो दीक्षते, जनं ह्येति, देवलोकमभ्यारोहति, परिश्रयन्तोऽतिरोकान् कुर्वन्ति, तेनास्माल्लोकान् नैति, तेनास्मिंल्लोके धृतः पुरस्तात् प्रायणं कुर्यात् स्वर्गकामस्य , असौ वा आदित्यः स्वर्गो लोको , अमुष्यैनं आदित्यस्य सामक्षं गमयति, दक्षिणतः प्रायणं कुर्याद् यं कामयेत, पितृलोक ऋध्नुयादिति , एषा वै पितॄणां दिक्, पितृलोक एव ऋध्नोति, पश्चात् प्रायणं कुर्यात् प्रजाकामस्य, पश्चाद्वै रेतो धीयते, रेतो दीक्षितो , रेतोऽस्मिन् दधाति , उत्तरतः प्रायणं कुर्याद् यं कामयेत, मनुष्यलोक ऋध्नुयादिति , एषा वै मनुष्याणां दिक् , मनुष्यलोक एव ऋध्नोति , उत्तरतः पुरस्तात् प्रायणं कुर्याद् यं कामयेतोभयोर् लोकयोर् ऋध्नुयादिति , उभयोर्वा एतल्लोकयो , रुभयोरेव लोकयोर् ऋध्नोति सर्वतः प्रायणं कुर्याद् यं कामयेत , सर्वासु दिक्ष्वित्य् ऋध्नुयादिति, सर्वासु दिक्षु इत्य् ऋध्नोति ॥
3.6.2 अनुवाकः2
केशश्मश्रु वपते, दतो धावते, नखान् निकृन्तते, स्नाति, मृता वा एषा त्वग् अमेध्यं वा अस्यैतदात्मनि शमलं तदेवापहते, मेध्य एव मेधमुपैति , अप्सु दीक्षां प्रवेशयित्वा देवाः स्वर्गं लोकमायन्, यदप्सु स्नाति तामेव दीक्षामालभते , अथ यदपोऽवभृथमभ्यवैति तां वा एतद् दीक्षां पुनरप्सु प्रवेशयति , ओषधे त्रायस्वैनमित्याह त्रात्या एव, स्वधिते मैनं हिंसीरिति, वज्रो वै स्वधितिः, स ईश्वरोऽशान्तो यजमानं हिंसितो , र्यत् तॄणमन्तर्दधाति यजमानस्याहिंसायै, देवश्रुदिमान् प्रवपा इति, देवश्रुद् ह्येतान् प्रवपते, स्वस्त्युत्तरं अशीयेति, स्वस्त्यस्य यज्ञस्योदृचं अशीयेति वा एतदाह , आपो मा मातरः सूदयन्त्विति , आपो हि यज्ञो , घृतेन मा घृतप्वः पुनन्त्विति, देवताभिरेवात्मानं पावयते, विश्वं हि रिप्रं प्रवहन्तु देवीरिति, यदेवास्य रिप्रममेध्यमात्मनि शमलं तदस्मादधि प्रवहन्ति , उदिदाभ्यः शुचिरा पूत एमीति, शुचिरेवाभ्यो यज्ञियो मेध्यः पूत उदेति, हविर्वै दीक्षितो , यदा वै हविर्यजुषा प्रोक्षत्यथ हविर्भवति, यद्यजुषा स्नपयति हविरेवैनं अकर्, अश्नाति, प्राणा वा अशनं , प्राणान् एवात्मन् धित्वा दीक्षते, सुषिरो वै पुरुषः, स वै तर्ह्येव सर्वो यर्ह्याशितो , यदाशितो भवति मेध्य एव मेधमुपैति, यथा वा इह दीक्षित एवं वा एषोऽमुष्मिंल्लोक एव वा अत्याशितस्य तिष्ठति, तस्मान् नात्याशितेन भवितव्यं , तन् न सूर्क्ष्यं, आशितेनैव भवितव्यं , यथैव कनीयः कनीयोऽश्नीयादेवमश्नीयात् , यद्धि दीक्षितः सन् कनीयोऽश्नाति तेन दीक्षित आङ्क्ते , अभ्यङ्क्ते, वासः परिधत्ते , एता वै पुरुषस्य तन्वः, सतनूरेव मेध्यम् उपैति, नवनीतेनाभ्यङ्क्ते, घृतं देवानां, आयुतं मनुष्याणां , निष्पक्वं गन्धर्वाणां , स्वयंविलीनं पितॄणां , सर्वदेवत्यं वा एतत्, तस्मान् नवनीतेनाभ्यङ्क्ते, दर्भपिञ्जूलाभ्यां समायौति, तत् स्विद् अभ्यञ्जनं अकर् अथो अभ्येवैतद् घारयति मेधत्वाय, महीनां पयोऽसीत्या, ह, महीनां ह्येतत् पयो , अपामोषधीनां रसा इति , अपां ह्येष ओषधीनां रसो , वर्चोधा असि, वर्चो मे धेहीति आशिषं एवाशास्ते ॥</span></poem>
[[File:सोमाभिषवणम् Soma purification.gif|thumb|500px|सोमाभिषवणम्]]
<poem><span style="font-size: 14pt; line-height: 200%">3.6.3 अनुवाकः3
प्रस्वाङ्क्ते प्रजात्यै , ईषीकयाङ्क्ते, शलस्या हि मनुष्या आञ्जते, सतूलयाङ्क्ते , अपतूलया हि मनुष्या आञ्जते, दक्षिणं पूर्वमाङ्क्ते, सव्यं हि पूर्वं मनुष्या आञ्जते, त्रिरन्यत् त्रिरन्यदाङ्क्ते , अपरिमितं हि मनुष्या आञ्जते, न पुनर् निषेवयति, पुनरावर्तं हि मनुष्या आञ्जते , इन्द्रो वै वृत्रमहन् , तस्य कनीनिका परापतत्, सा त्रिककुभमगच्छत्, तदाञ्जनं त्रैककुभमाङ्क्ते, सत्यं वै चक्षु , र्नेव वाचे श्रद् दधाति, सत्यं एवालभ्य दीक्षामुपैति , अन्तरहं त्वया द्वेषो अन्तरारातीर्दधे महता पर्वतेनेति, पर्वतेन वा एतद्द्वेषोऽरातीरन्तर् धत्ते, चक्षुःपा असि, चक्षुर्मे पाहीति , आशिषं एवाशास्ते , ऊर्ध्वं चावाञ्चं च पावयति , ऊर्ध्वश्च ह्ययमवाङ् च प्राणः , यं द्विष्यात्तमक्ष्णया पावयेत् , प्राणानस्य मोहयति, प्रमायुको भवति, चित्पतिस्त्वा पुनात्व् इति, यज्ञो वै चित्पति, र्वाचस्पतिस्त्वा पुनात्व् इति, वाचस्पतिरेवैनं यज्ञाय पावयति, देवस्त्वा सविता पुनात्व् इति, सवितृप्रसूत एवैताभिर्देवताभिर्मेधायात्मानं पावयते , अछिद्रेण पवित्रेणेति , एतद्वा अछिद्रं पवित्रं यत् सूर्यस्य रश्मयो , अछिद्रेणैवैनं पवित्रेण पुनाति, तस्य ते पवित्रपते पवित्रेणेति, यज्ञो वै पवित्रपति, र्यज्ञाय खलु वा एष कमात्मानं पावयते ॥ यज्ञं शकेयम् ॥ इति इन्द्रो वै वृत्रमप्स्व् अध्यहन् , तासां यद्यज्ञियं मेध्यमासीत्तदुदक्रामत्, ता इमा ओषधयोऽभवन् , तासां वा एतत्तेजो यद् दर्भा, एता वै शुष्का आपो , यदेवासांस्तेजस्तदवरुन्धे , त्रयीर्वा आपो, दिव्याः पार्थिवाः समुद्रिया, स्ताः सर्वा दर्भो विवस्थैत्, तस्माद् दर्भः पवित्रं , द्वाभ्यां पावयति, द्वे पवित्रे, द्विपाद्यजामानो, यावान् एवास्यात्मा तं पावयति, त्रिः पावयति, त्रिषत्या हि देवा , अथो त्रयो वा इमे प्राणाः, प्राणोऽपानो व्यानो , यावान् एवास्यात्मा तं पावयति, सप्तभिः पावयति, सप्त वै छन्दांसि, छन्दोभिरेवैनं पावयति , अथो ब्रह्म वै छन्दांसि, ब्रह्मणैवैनं पावयति , एकविंशत्या पावयति, दश हस्त्या अङ्गुलयो दश पाद्या, आत्मइकविंशो , यावान् एवास्यात्मा तं पावयति, त्रया वै नैर्ऋता, अक्षाः स्त्रियः स्वप्नो , यद् दीक्षते तेनाक्षैश्च स्त्रीभिश्च व्यावर्तते, यां प्रथमां दीक्षितो रात्रीं जागर्ति तया स्वप्नेन व्यावर्तते, यां प्रथमां दीक्षितो वसति यज्ञं तयावरुन्धेक्, यां सोमे क्रीते प्रजां तया, यां श्वःसुत्यया पशूंस्तया ॥
3.6.4 अनुवाकः4
आकूत्यै प्रयुजे अग्नये स्वाहेति , आकूत्या वा आकूतिर् यक्ष्यते स्य इति, प्रयुजः खलु वा एनं यज्ञाय प्रयुञ्जते, मेधायै मनसे अग्नये स्वाहेति, मेधया हि मनसा यज्ञमश्नुते, दीक्षायै तपसे अग्नये स्वाहेति, दीक्षया हि तपसा यज्ञमश्नुते, सरस्वत्यै पूष्णे अग्नये स्वाहेति, वाग् वै सरस्वती, वाचा व्याहरति यक्ष्यते स्य इति, पूषा खलु वा एनं यज्ञं प्रापिबद् य एनं अपूपुषत् , आपो देवीर्बृहतीर्विश्वशंभुवा इति , आपो हि यज्ञो , द्यावापृथिवी उरो अन्तरिक्षेति, द्यावापृथिवी वा अन्व् अन्तरिक्षं यज्ञ उपश्रित, स्तत एव यज्ञमालब्ध, बृहस्पतिर्नो हविषा वृधातु स्वाहेति, ब्रह्म वै बृहस्पति , र्ब्रह्मणा वा एतत् पुरस्तात् सर्वान् कामानाप्त्वा दीक्षामालभते, यत्र वा अस्य यज्ञः श्रितो यत्रयत्रोपश्रितस्ततस्ततो वा एतत्सर्वं ब्रह्मणा यज्ञं संभृत्यालब्ध, न वा एकाहुतिर् दीक्षितं करोति, यदेतानि जुहोति द्वितीयत्वाय, प्रजापतिर्वै यत् किंच मनसादीधेत्तदाधीतयजुर्भिरेवाप्नोत् , तदाधीतयजुषामाधीतयजुष्ट्वं , तद्य एवं विद्वानाधीतयजूंषि जुहोति यदेव किंच मनसा दीध्यज्जुहोति तदाप्नोति , एते वै यज्ञस्य संभारा , एष ह त्वेव संभृतसंभारेण यज्ञेन यजते यस्यैतानि हूयन्ते , एतद्ध स्म वा आहारुण औपवेशिः, किमु स यज्ञेन यजेत यो यज्ञस्य संभारान् न विद्यादिति, पञ्चभिर्जुहोति, पाङ्क्तो यज्ञो , यावानेव यज्ञस्तमालब्ध, षड्भिर्जुहोति, षड् वा ऋतव , ऋतुष्वेव प्रतितिष्ठति, यज्ञो वै सृष्टः, प्र सामाव्लिनात् , प्र यजु, स्तं वा ऋगेवायच्छत् , एका वा एनं ऋग् अयच्छत् , द्वादश यजूंषि, नव सामानि, तस्मान् नवभिर् बहिष्पवमाने स्तुवते, नव ह्येनं सामानि अयच्छन् , तस्माद्वात्संबन्धविदो द्वादशभिरौद्ग्रभणं जुह्वति, द्वादश ह्येनं यजूंष्यायच्छन् , एतर्हि खलु वा एष सृज्यते यर्हि दीक्षते, यद् ऋचौद्ग्रभणं जुहोति यज्ञं वा एतत् सृष्टमृचायच्छति, तस्मादारुणिविद ऋचौद्ग्रभणं जुह्वति , एका ह्येनं ऋग् अयच्छत् ॥
3.6.5 अनुवाकः5
यज्ञो वै प्रजापतिः, प्राजापत्यं एतच् छन्दो यदनुष्टुब् , यदनुष्टुभा जुहोति स्वेनैवैनं छन्दसावरुन्धेप् , एकया जुहोति , एको हि प्रजापति , रनिरुक्तया जुहोति , अनिरुक्तो हि प्रजापतिः, पूर्णया जुहोति, पूर्णो हि प्रजापति, र्यद् ऊनया जुहुयाद् भ्रातृव्याय लोकं उच् शिंषेत् , अथ यत् पूर्णया जुहोति न भ्रातृव्याय लोकं उच् शिंषति , ऊर्जो वा एतद् रूपं यत् पूर्णम् , यत् पूर्णया जुहोति यज्ञे वा एतद् ऊर्जं दधाति, विश्वो देवस्य नेतुरिति सावित्रम् , मर्तो वुरीत सख्य, मिति पितृदेवत्यम् , विश्वो राय इषुध्यती, ति वैश्वदेवं , द्युम्नं वृणीते, ति बार्हस्पत्यं , पुष्यसा, इति पौष्णं , सारस्वतः स्वाहाकारः, सर्वदेवत्या वा एषा ऋक्, तस्मादेषैका सत्यौद्ग्रभणं परिबभूव, सर्वाभ्यो देवताभ्यो यज्ञ आलभ्या, इत्याहुः, सर्वदेवत्या वा एषा ऋक् , यदेतया ऋचौद्ग्रभणं जुहोति सर्वाभ्यो वा एतद्देवताभ्यो यज्ञं आलभते , अनुष्टुभो वा एतस्याः सत्यास्त्रीण्यष्टाक्षराणि पदानि एकं सप्ताक्षरं , यत्सप्ताक्षरं तस्य चत्वार्यक्षराण्येकस्मिन् पद उपयन्ति, त्रीण्येकस्मिन् , यत्र चत्वार्य् उपयन्ति सा जगती, यत्र त्रीणि सा त्रिष्टुब्, यदष्टाक्षरं तेन गायत्री, यदनुष्टुप् तेनानुष्टुप्, सर्वैरेवास्य छन्दोभिर् हुतं भवति, छन्दःप्रतिष्ठानो वै यज्ञ , श्छन्दःसु वावास्यैतद्यज्ञं प्रतिष्ठापयामकः, स्वाहाकारेण खलु वा एषा पङ्क्तिः, पाङ्क्तो यज्ञः पङ्क्तिप्रायणः पङ्क्युवादयनः, पङ्क्तिप्रायणमेवास्य यज्ञं पङ्क्युुिदयनं अकर्, अथो वाग् वै छन्दांसि, वाचं वा एतन्मध्यत आप्त्वावरुन्धेवै, तस्मादियं वाङ् मध्यतो वदति, मध्यतो हीयं वाक्, प्रजापतिर्वै स्वां दुहितरं अध्यैदुषसं , तस्य रेतः परापतत्, ते देवा अभिसमगच्छन्त, तस्माद् दीक्षितो न ददाति न पचति , अथैनं अभिसंगच्छन्ते, तदुदगृभ्णन् , तदौद्ग्रभणस्यौद्ग्रभणत्वं , तेन यज्ञमतन्वन्त, यज्ञो यदग्रे व्यभवत्स त्रेधा व्यभवत्, स वा ऋक्वेुःव तॄतीयेनाश्रयत, सामसु तॄतीयेन, यजुःषु तॄतीयेन, या वा अस्य प्रिया तनूरासीत्तया यजुरश्रयत , उच्चैर् ऋचा क्रियत, उच्चैः साम्नोपांशु यजुषा, यज्ञस्य ह्यत्र प्रिया तनू , र्यद्यजुषोच्चैः कुर्याद्यज्ञस्य प्रियां तन्वमुद्धृतां कुर्यात् , अब्रह्मवर्चसी स्यान् नग्नंभावुकः ॥
3.6.6 अनुवाकः6
आहिताग्निर्वा एष सन्नाग्निहोत्रं जुहोति , न दर्शपूर्णमासौ यजते, तद्या आहुतिभाजो देवतास्ता अनुध्यायिनीः करोति, कर्शयत आत्मानं , तेनैवास्य तद् धुतं भवति, देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त, तेषामसवो मनुष्यान् प्राविशन् , तदिदं रिप्रं पुरुषेऽन्तर्, अथो कृष्णमिव चक्षुष्यन्तर् , तन्नाश्नीयात् , असुर्यमेवापहते, यदा वै पुरुषे न किंचनान्तर्भवति, यदास्य कृष्णँ चक्षुषोर्नश्यत्य, थ मेध्यो, यदि कुर्यान् नक्तं कुर्या, दसुर्यो वै रात्रि , रसूर्यमेवासूर्यं क्रियते, वाचं वा एतद् दीक्षयन्ती, ति ह स्माहारुण औपवेशि, र्य उताञ्जानोऽभ्यञ्जानोऽथ दीक्षितवादं वदति स वाव दीक्षित इति, सायं प्रातर् वै मनुष्याणां देवहितमशनं अतिनीय सायमशनं अतिनीय प्रातरशनं व्रतं व्रतयति, मानुषस्य व्यावृत्त्यै , अदन्ती, ति वै गा आहु , रश्नन्ती, ति मनुष्यान्, जुहुधीति देवेभ्यो , अथवा एतमाहुः ॥ व्रतं उपेहि व्रत्य ॥ इति, व्रतं ह्येतस्य, व्रतेन यज्ञः संततो , व्रतेनैव यज्ञं संतनोति , अभ्यर्धो वा ऋक्सामे यज्ञादास्तां, तयोर्यौ महिमाना आस्तां ता अपनिधाय यज्ञं उपावर्तेताम् , तौ महिमाना अहोरात्रे अभवताम् , तयोर्वा एतद् रूपं यत् कृष्णाजिनस्य, यच् शुक्लं तदह्नो रूपं , यत् कृष्णँ तद् रात्रे, स्तौ वा एतन्महिमाना अन्वारभते संपारणाय, सं मा पारयता इति , अहोरात्रे मिथुनं समभवताम् , तयोस्तेजोऽपाक्रामत्, तत् कृष्णं प्राविशत्, तद्वा एतदन्वारभते, द्यावापृथिवी मिथुनं समभवताम् , तयोर् वीर्यमपाक्रामत्, तत् कृष्णं प्राविशत्, तद्वा एतदन्वारभते, यथा वा इदं नावं पारं तरिष्यन्न् आरोहत्येवं वा एतद् ऋक्सामे आरुक्षत्, ते एनं आ यज्ञस्योदृचः संपारयतो , यतो वै लोमानि कृष्णाजिनस्य ततो यज्ञो , यतो यज्ञस्ततो देवता , यद् बहिर्लोमं पर्यूर्णुवीतान्तर्हितो दीक्षितो यज्ञात् स्यात् , यदन्तर्लोमं अन्तर्हितो यज्ञो देवताभ्यो , द्वे विषूची प्रतिमुच्ये, अनन्तर्हितो दीक्षितो यज्ञाद् भवति , अनन्तर्हितो यज्ञो देवताभ्यो , यद्येकं स्यादन्तं प्रतिभुजेत्, तेनैव तदुभयमाप्नोति, हविर्वै दीक्षितो , यदन्यत्र कृष्णाजिनादासीत यथा हविः स्कन्नं एवं स्याद्, यथा हविषे स्कन्नाय प्रायश्चित्तिमिछत्येवमस्मै प्रायश्चित्तिमिछेयु , श्छन्दांसि च वा एष देवताश्चाभ्यारोहति, तानि एनं ईश्वराणि प्रतिनुदो , यदाह, नमस्ते अस्तु, मा मा हिंसीरिति, नमस्कारो वा एषो अप्रतिनोदाय, देवता वै यज्ञस्य शर्म, यज्ञो यजमानस्य, यदाह, विष्णोः शर्मासि, शर्म मे यच्छेति, देवता वा एतद्यज्ञस्य शर्माक, र्यज्ञं यजमानस्य, प्रोर्णुते, प्रावृत इव हि दीक्षितो , अथो एतदिव हि दीक्षितस्य रूपं यत् प्रावृतं , तस्मात् प्रोर्णुते, वासः परिधत्ते, सर्वदेवत्यं वै वासः, सर्वाभिर्वा एतद्देवताभिरात्मानं परिश्रयन्ति ॥
3.6.7 अनुवाकः7
यज्ञस्य वै सृष्टस्योल्बमन्वलंबत तद्वासः क्षौमं अभवत्, तस्मात् क्षौमेण दीक्षयन्ति यज्ञस्य सयोनित्वाय, प्राचीनमात्रा पत्नी दीक्षयन्ति , इन्द्रस्य वै प्राचीनमात्रा , इन्द्रियं स्त्रियाः प्रजा, यत् प्राचीनमात्रा पत्नी दीक्षयन्ति , इन्द्रियमस्यां दधाति, योनिर्वै दीक्षितस्य दीक्षितविमितं , जरायु कृष्णाजिनं, उल्बं दीक्षितवासो, नाभिर्मेखला, गर्भो दीक्षितः, स्वं वा एतद् योनिं दीक्षित आशयेत्, तस्माद् दीक्षितेन दीक्षितविमितान्नानृतुभिः क्रम्यम्, एष ह्येतस्य योनिः , अतो ह्येषोऽधि प्रजायते गर्भो दीक्षितो , यद् ऋत आविःकुर्वीत दत्वन्तो गर्भा जायेरन्, यदनृतु स्मयेत तेजोऽस्य परापातुकं स्यात्, तस्मान् नानृतु स्मेतव्यं , तेजसोऽपरापाताय , अजातो वै पुरुषः, स वै यज्ञेनैव जायते, स वै तर्ये ्व जायते यर्य्जदः सोमे क्रीते प्रोर्णुता, इतो ऽग्रे प्रोर्णुते , अथो ह्यग्रे पुरुषो जायते, स वै तर्येजृव सर्वो जायते यर्य्रदोऽपोऽवभृथमभ्यवैति, तर्हि स तस्मात्सर्वो निर्मुच्यते, त्रिवृता वै स्तोमेन प्रजापतिः प्रजा असृजत, यत् त्रिवृन्मेखला भवति प्रजननाय, त्रिवृद्वै वज्र उदरं वृत्रः पाप्मा क्षुद् भ्रातृव्यः पुरुषस्य, यन्मेखलां पर्यस्यते, वज्रं एव सपत्नाय भ्रातृव्याय प्रहरति, यं द्विष्यात् तं तर्हि मनसा ध्यायेत् , वज्रं एवास्मै प्रहरति, स्तृणुत एव , अङ्गिरसो वै स्वर्यन्तो यत्र मेखलाः संन्यास्यंस्ततः शरोऽजायत, तस्माच् शरमयी , ऊर्ग् वा ओषधया , ऊर्जं वा एतन्मध्यत आत्मनो धत्ते प्रजानां च, योक्त्रेण पत्नी संनह्यते, मेखलया दीक्षितो , अथो मिथुनत्वाय , ऊर्ध्वं वै पुरुषस्य नाभेर्मेध्यम्, अवाचीनं अमेध्यम् , यन्मेखलां पर्यस्यते मेध्यस्य चामेध्यस्य च विधृत्यै, देवताभ्यो वा एष मेधायात्मानं आलभते यो दीक्षते, बध्नीत इव वा एतदात्मानं यन्मेखलां पर्यस्यते, तस्माद्वा एतस्यान्नमन्नाद्यं, आर्त इव ह्येष बद्ध, स्तस्मादु बद्धस्यान्नमन्नाद्यं , यथा वा इह गरगीर् एवं वा एषोऽमुष्मिंल्लोके यो दीक्षितस्यान्नमत्ति, यज्ञेन त्वेवास्य तता उन्मुक्ति , र्हविर्वै दीक्षितो , यदस्य जुहुयात् तं एव जुहुयात्, प्रमायुकः स्यात्, सर्वाभ्यो वा एष देवताभ्या आप्यायते यो दीक्षते, यदस्य जुहुयाद्यज्ञमस्य विदुह्यात् , उपधीतोऽस्य यज्ञः स्यात्, तं वा एतदागते काले सर्वं संस्फीतं यज्ञं देवताभ्यो दुहेत्, त्रेधा वा एतस्य पाप्मानं विभजन्ते यो दीक्षते, योऽस्यान्नमत्ति स तॄतीयम् , योऽस्याश्लीलं कीर्तयति स तृतीयम् , या एनं पिपीलिका दशन्ति तास्तृतीयम् , तस्माद्वा एतस्यान्नमन्नाद्यं , तस्मादस्याश्लीलं न कीर्तयितव्यं , तस्माद् दीक्षितवासोऽभर्तव्यं, अत्र हि ताः पिपीलिका या एनं दशन्ति ॥
3.6.8 अनुवाकः8
दक्षिणा वै देवेष्वासीत् , यज्ञोऽसुरेषु, तां दक्षिणां यज्ञोऽभ्यकामयत, तामभिपर्यावर्तत, तां समभवत्, स इन्द्रोऽवेत् , यो वा अस्माद् योनेः संभविष्यति स इदं भविष्यतीति ताम् इन्द्रः प्राविशत्, तता इन्द्रः समभवत्, तता इन्द्रोऽजायत, स जायमानोऽवेत् , यो वा अस्माद् योनेरन्यो मत् संभविष्यति मादृक् संभविष्यतीति, तया सहोपवेष्टयन्नजायत, यन् न्यवेष्टयत्तस्मान् निवेष्टिता, यन् निवेष्ट्यमाना श्यावाभवत् तस्मात् कृष्णा , इन्द्रं च वा एष प्रेप्सति दक्षिणां च इन्द्रस्य च खलु वा एतद् योनिमालब्ध दक्षिणायाश्चात्मानं, अथो सयोनिमेव यज्ञं आलभते, कृषिं सुसस्यामुत्कृषा इति, विषाणया भूम्यामुपहन्ति, कृषिमेवास्य सस्येन समर्धयति, यजुषा कण्डूयते, यजुषा हि मनुष्याः कण्डूयन्ते व्यावृत्त्यै, यजुषा कण्डूयते, तस्माद् प्रजा अपामंभविष्णवः, पामंभविष्णवः प्रजाः स्युर्यदयजुषा कण्डूयेत, सुपिप्पला ओषधीस्कृधी, ति शिरः कण्डूयते , ओषधीरेव फलं ग्राहयति, तस्मादोषधयः शीर्षन् फलं गृह्णन्ति, वाग् वै सृष्टा चतुर्धा व्यभवत्, ततो या अत्यरिच्यत सा वनस्पतीन् प्राविशत्, सैषा याक्षे या दुन्दुभौ या तूणवे या वीणायां दण्डं प्रयच्छति तामेवास्मै वाचं प्रयच्छति , अथो वज्रं एवास्मै प्रयच्छति गोपीथाय , आस्यदघ्नं प्रयच्छति , एतावती हीयं वाग् वदति , अथो एतावती हि वाचा वीर्यं क्रियते, यद्वर्षीयांसं प्रयछेत् स्वां वाचं मैत्रावरुणो विभजेत्, तं श्वःसुत्यायां मैत्रावरुणाय प्रयच्छति, तां श्वो भूते मैत्रावरुण ऋत्विग्भ्यो विभजति ॥ होतर्यज पोतर्यज नेष्टर्यज ॥ इति सा सह वषट्कारेणाहवनीयं गच्छति, तां पुरोऽध्वर्युर्विभजति ॥ होतर्यज पोतर्यज नेष्टर्यज ॥ इति अध्वर्युः पुरो वाचं विभजति, मैत्रावरुणः पश्चात् ॥ स्वाहा यज्ञं मनसा ॥ इति मनसा यज्ञमभिगच्छन्ति, तत एव यज्ञं आलब्ध, स्वाहा दिवः स्वाहा पृथिव्याः इति, द्यावापृथिवी वा अन्व् अन्तरिक्षं यज्ञ उपश्रित, स्तत एव यज्ञं आलब्ध, स्वाहोरोरन्तरिक्षादिति , अन्तरिक्षं वै यज्ञो , यदि वातो यदि वा पशवस्तत एव यज्ञं आलब्ध, स्वाहा वातात् परिगृह्णामि स्वाहेति , अयं वाव यः पवत एष यज्ञस्तमेवालब्ध, वाचं यच्छति, यज्ञं वा एतद्यच्छति, यद्वाचं विसृजेद्यज्ञं विसृजेत्, तदाहुः, पुनर् दीक्षयित्वा वाग् यन्तव्येति, यत् पुनर् दीक्षयेदाहुतीरतिरेचयेत् , वैष्णवीमनूच्य वाग् यन्तव्या, विष्णुर्वै यज्ञो , यज्ञमेवालब्धा , आग्नावैष्णवीमनूच्य वाग् यन्तव्या , अग्निर्वै सर्वा देवता , विष्णुर्यज्ञो , देवताश्चैव यज्ञं चालब्ध, सारस्वतीमनूच्य वाग् यन्तव्या, वाग् वै सरस्वती, वाचा यज्ञः संततो , वाचैव यज्ञं संतनोति, बार्हस्पत्यामनूच्य वाग् यन्तव्या, ब्रह्म वै बृहस्पति , र्ब्रह्मणा यज्ञः संहितो , ब्रह्मणैव यज्ञं संदधाति ॥
3.6.9 अनुवाकः9
दीक्षितोऽयमसा आमुष्यायणः ॥ इति उद्वदति वा आह, प्रियो वै देवानां दीक्षितो , देवेभ्य एवैनं प्राह, त्रिराह, त्रिषत्या हि देवा , अथो त्रयो वा इमे लोका , एभ्य एवैनं लोकेभ्या आवेदयति, तस्माद् दीक्षितं दूराच् शृण्वन्ति , एभ्यो ह्येनं लोकेभ्या आवेदयति, नक्षत्रं दृष्ट्वा वाचं विसृजते, द्वौ वा ऋतू, अहश्च रात्रिश्च , अन्यमेव ऋतुं संप्राप्य वाचं विसृजते, व्रतं चरतेति वाचं विसृजते, व्रतं ह्येतस्य, व्रतेन यज्ञः संततो , व्रतेनैव यज्ञं संतनोति, दैवीं धियं मनामहा, इति यजुषा हस्ता अवनेनिक्ते, यजुषा हि मनुष्या अवनेनिजते व्यावृत्त्यै ब्रह्मणः सदेवत्वाय , अथो आपो मे दीक्षां नेत् प्रमुष्णान् इति , अन्नं वै मनुष्येभ्या उदबीभत्सत, तद्देवा मनुष्येष्वदिधीर्षन् , तदापोऽब्रुवन्, वयं व एतां शुन्धाम , अथोपावर्तस्वेति, ततोऽन्नं मनुष्यानुपावर्तन्त, त इदमन्नं मनुष्येषु धृतं , तस्माद् ब्राह्मण आहार्या, आहृते हस्ता अवनेनिजीत , अन्नाद्यस्यावरुद्यै न , अथो अन्नाय वा एतदात्मानं पावयते, ये देवा मनुजाता मनोयुजा इति व्रतं व्रतयति , एते वै देवा मनुजाता मनोयुजो यदिमे प्राणा, एषा वा अस्मिन्न् एतर्हि देवता, तां प्रीणाति, तस्यां हुतं व्रतयति, यदेतोऽन्यथा व्रतयेत् प्राणैर् एनं व्यर्धयेत् , प्रमायुकः स्यात् , त्वमग्ने व्रतपा असी, ति वदेत् स्वप्स्यन्त् सुप्त्वा वा प्रबुध्य, यदि वा दीक्षितवादं वदेत् , अग्निर्वै देवानां व्रतपति, स्तस्मादेवाधि व्रतमालभते, नोत्तानः शयीत, यदुत्तानः शयीतेमे लोका ययेयु, र्नाग्नेरधि पराङ् पर्यावर्तेत, यत् पर्यावर्तेत यज्ञात् पर्यावर्तेत, नान्यत्रदीक्षितं दीक्षितविमितान्सूुोर्योऽभिनिम्रोचेन्नाभ्युदियात् , दीक्षितव्रतं एव तत् , यज्ञो वै देवानां न समभवत् , तं भृत्या समभावयन्, यद् भृतिं वनुते यज्ञस्य संभूत्यै, रास्वेयत् सोमे, ति यद् ब्रूयादेतावदस्य स्यान् न भूयो , यदाह , आ भूयो भरेति , अपरिमितस्यावरुद्यैम्, देवः सविता वसोर्वसुदावे, ति सवितॄप्रसूत एवै, ताभिर्देवताभिरुप प्रतिगृह्णाति आत्मनोऽहिंसायै, वायुर्गोपास्त्वष्टाधिपतिः, पूषा प्रतिग्रहीते, ति वायुमेवासां गोप्तारमक, स्त्वष्टारं अधिपतिं, पूषणं प्रतिग्रहीतारं, आपो वै यज्ञो , यदपो दीक्षितोऽवगाहेत यज्ञं अवकृश्नीयात् , यदाह, देवीरापो अपां नपा, दिति यदेवासां यज्ञियं मेध्यं तन्नाक्रामति, यदपो दीक्षितोऽवगाहेत विह्रदिनीः स्यु, स्तस्मान् नावगाहेत, यद्यवगाहेत लोष्टं विमृणंस्तरेत्, तं एव सेतुमनुसंतरति, न वै दीक्षितं तरन्तं देवता अनुतरन्ति , अरणिभ्यां सह तरति, सहैव देवताभिस्तरति, न वै दीक्षितं तरन्तं यज्ञोऽनुतरति, रथाङ्गेन सह तरति, सहैव यज्ञेन तरति ॥
3.6.10 अनुवाकः10
अमुं वा आदित्यं सर्वा वाचो गच्छन्ति, ता उद्यति सर्वाः सृज्यन्ते, यदाह, याः पशूनां ऋषभे वाचा इति, सृज्यमानां वा एतद्वाचं पुनरालभते, वायवे त्वे, ति नष्टामनुदिशति, वरुणाय त्वेत्यप्सु मग्नाम् , रुद्राय त्वेति महादेवाहताम् , निर्ऋत्यै त्वे, त्यवसन्नां, इन्द्राय त्वे, ति व्लेष्कहतां या वा संशीर्येत , मरुद्भ्यो त्वेति ह्रादुनिहता, मेते वै देवा भृत्या स्कन्नभागा, स्तान् एव प्रीणाति, देवेभ्यो वा अन्या दक्षिणा दीयन्ते, मनुष्येभ्योऽन्या , एता वै देवेभ्यः प्रत्यक्षं दक्षिणा दीयन्त, एताभिर्वै भूयोऽवरुन्धेज्, यदु चेतराभि, र्देवाश्च वा असुराश्चास्पर्धन्त , एतावान् वै तर्हि यज्ञ आसी, दग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि, ते देवा यज्ञमपश्यन् , तेनादीक्षन्त, तेषां यदग्निहोत्रमासीत्तद् व्रतं उपायन् , तस्माद्विव्रतेन भवितव्यं , द्विर् ह्यग्निहोत्रं हूयते, यदग्नीषोमीयं पूर्णमासे हविरासीत्तमग्नीषोमीयं पूर्वेद्युः पशुमालभन्त, यदैन्द्राग्नममावास्यायां तमाग्नेयं श्वो भूते पशुमालभन्त, वैश्वदेवं प्रातःसवनं अकुर्वत, वरुणप्रघासान्माध्यंदिनं सवनं , साकमेधान् पितृयज्ञं , त्र्यम्बकास्तत् तृतीयसवनं , तस्मात् तृतीयसवने विश्वं रूपं शस्यते, विश्वं ह्येतद् रूपं , तं एषां यज्ञमसुरा णान्ववायन् , तेन वा एनानपानुदन्त, ततो देवा अभवन्, परासुरा, स्तद्य एवं वेद भवत्यात्मना, परास्य भ्रातृव्यो भवति, तेऽध्वृतोऽयमभूदित्यपाक्रामन् , तदध्वरस्याध्वरत्वं , तस्मादेकव्रतेन भवितव्यं , सकृद्ध्यग्निहोत्रं हूयते ॥
[http://puranastudy.freevar.com/Antariksha_Paryaya/pva18.htm अध्वरशब्दस्य विवेचनम्]
[[File:वृक Least Action Principle.jpg|thumb|वृक Least Action Principle]]
इति उपरिकाण्डे आग्नावैष्णवं नाम षष्ठः प्रपाठकः ॥
</span></poem>
mmeet0qo83z7gqkzdtluhhyozfzn6uj
341504
341503
2022-07-26T14:45:40Z
Puranastudy
1572
wikitext
text/x-wiki
अध्वरादीनां त्रयाणां विधिः (आग्नावैष्णवम्)
<poem><span style="font-size: 14pt; line-height: 200%">3.6.1 अनुवाकः1
आग्नावैष्णवं एकादशकपालं निर्वपेत् , अग्निर्वै सर्वा देवता , विष्णुर्यज्ञो , देवताश्चैव यज्ञं चालब्धा , अग्निर्वै यज्ञस्यान्तोऽवस्तात् , विष्णुः पुरस्तात् , उभयत एव यज्ञस्यान्ता आलब्ध, तदाहु , र्न ऋत इन्द्राद्यज्ञोऽस्त्विति, यदष्टाकपालस्तेनाग्नेयो , यत् त्रिकपालस्तेन वैष्णवो , यदेकादशकपालः संपद्यते तेनैन्द्रो , अग्निर्वै यज्ञस्य पवित्रं , विष्णुर्यज्ञः, पवित्रपूतं एव यज्ञं आलब्ध, मेधस्य वा एतद्यज्ञस्य रूपं यत् पुरोडाश, स्तस्मात् पुरोडाश एव कार्य , श्चरू कुर्वन्ति, धेन्वा वै घृतं पयो , अनडुहस्तण्डुला, स्तन् मिथुनं , मिथुनं एवास्य यज्ञमुखे दधाति, तेजो वै घृतं , तेजस एव प्रजायते, पुरुषो वा एष मेधायालभ्यते, पुरुषस्येव ह्येषा प्रतिमा, यत इव हि रूपं तस्माच्चरुरेव कार्यो , वेदिमति दीक्षते, विन्दा, इति वै वेदिमति दीक्षते, विन्दते ह वै यो वेदिमति दीक्षते , अथो यज्ञपथ एवादीक्षिष्ट, वेद्या वै देवा इमं असुराणामविन्दते , इमां एव विन्दते यो वेदिमति दीक्षते , अथो यज्ञपथं एवालब्ध, प्राचीनवंशं कुर्वन्ति दिशो, यदिमां व्यकल्पयन्न् इमां एव देवेभ्योऽकल्पय, न्निमां पितॄभ्य इमामसुरेभ्य, इमां मनुष्येभ्यो , देवतामेष उपैति यो दीक्षते, देवानां एव दिशम् उपावर्तते, प्राचीनां एव दिशम् उपावर्तते , अथो देवक्षेत्रमेव प्रावस्यति परिश्रयन्ति , अन्तर्हितो वै दैवात् क्षयान्मानुषः क्षयो , मानुषादेवैनं क्षयादन्तर्दधति , अथो रक्षसामनन्ववायाय , एति वा एषोऽस्माल्लोकाद् यो दीक्षते, जनं ह्येति, देवलोकमभ्यारोहति, परिश्रयन्तोऽतिरोकान् कुर्वन्ति, तेनास्माल्लोकान् नैति, तेनास्मिंल्लोके धृतः पुरस्तात् प्रायणं कुर्यात् स्वर्गकामस्य , असौ वा आदित्यः स्वर्गो लोको , अमुष्यैनं आदित्यस्य सामक्षं गमयति, दक्षिणतः प्रायणं कुर्याद् यं कामयेत, पितृलोक ऋध्नुयादिति , एषा वै पितॄणां दिक्, पितृलोक एव ऋध्नोति, पश्चात् प्रायणं कुर्यात् प्रजाकामस्य, पश्चाद्वै रेतो धीयते, रेतो दीक्षितो , रेतोऽस्मिन् दधाति , उत्तरतः प्रायणं कुर्याद् यं कामयेत, मनुष्यलोक ऋध्नुयादिति , एषा वै मनुष्याणां दिक् , मनुष्यलोक एव ऋध्नोति , उत्तरतः पुरस्तात् प्रायणं कुर्याद् यं कामयेतोभयोर् लोकयोर् ऋध्नुयादिति , उभयोर्वा एतल्लोकयो , रुभयोरेव लोकयोर् ऋध्नोति सर्वतः प्रायणं कुर्याद् यं कामयेत , सर्वासु दिक्ष्वित्य् ऋध्नुयादिति, सर्वासु दिक्षु इत्य् ऋध्नोति ॥
3.6.2 अनुवाकः2
केशश्मश्रु वपते, दतो धावते, नखान् निकृन्तते, स्नाति, मृता वा एषा त्वग् अमेध्यं वा अस्यैतदात्मनि शमलं तदेवापहते, मेध्य एव मेधमुपैति , अप्सु दीक्षां प्रवेशयित्वा देवाः स्वर्गं लोकमायन्, यदप्सु स्नाति तामेव दीक्षामालभते , अथ यदपोऽवभृथमभ्यवैति तां वा एतद् दीक्षां पुनरप्सु प्रवेशयति , ओषधे त्रायस्वैनमित्याह त्रात्या एव, स्वधिते मैनं हिंसीरिति, वज्रो वै स्वधितिः, स ईश्वरोऽशान्तो यजमानं हिंसितो , र्यत् तॄणमन्तर्दधाति यजमानस्याहिंसायै, देवश्रुदिमान् प्रवपा इति, देवश्रुद् ह्येतान् प्रवपते, स्वस्त्युत्तरं अशीयेति, स्वस्त्यस्य यज्ञस्योदृचं अशीयेति वा एतदाह , आपो मा मातरः सूदयन्त्विति , आपो हि यज्ञो , घृतेन मा घृतप्वः पुनन्त्विति, देवताभिरेवात्मानं पावयते, विश्वं हि रिप्रं प्रवहन्तु देवीरिति, यदेवास्य रिप्रममेध्यमात्मनि शमलं तदस्मादधि प्रवहन्ति , उदिदाभ्यः शुचिरा पूत एमीति, शुचिरेवाभ्यो यज्ञियो मेध्यः पूत उदेति, हविर्वै दीक्षितो , यदा वै हविर्यजुषा प्रोक्षत्यथ हविर्भवति, यद्यजुषा स्नपयति हविरेवैनं अकर्, अश्नाति, प्राणा वा अशनं , प्राणान् एवात्मन् धित्वा दीक्षते, सुषिरो वै पुरुषः, स वै तर्ह्येव सर्वो यर्ह्याशितो , यदाशितो भवति मेध्य एव मेधमुपैति, यथा वा इह दीक्षित एवं वा एषोऽमुष्मिंल्लोक एव वा अत्याशितस्य तिष्ठति, तस्मान् नात्याशितेन भवितव्यं , तन् न सूर्क्ष्यं, आशितेनैव भवितव्यं , यथैव कनीयः कनीयोऽश्नीयादेवमश्नीयात् , यद्धि दीक्षितः सन् कनीयोऽश्नाति तेन दीक्षित आङ्क्ते , अभ्यङ्क्ते, वासः परिधत्ते , एता वै पुरुषस्य तन्वः, सतनूरेव मेध्यम् उपैति, नवनीतेनाभ्यङ्क्ते, घृतं देवानां, आयुतं मनुष्याणां , निष्पक्वं गन्धर्वाणां , स्वयंविलीनं पितॄणां , सर्वदेवत्यं वा एतत्, तस्मान् नवनीतेनाभ्यङ्क्ते, दर्भपिञ्जूलाभ्यां समायौति, तत् स्विद् अभ्यञ्जनं अकर् अथो अभ्येवैतद् घारयति मेधत्वाय, महीनां पयोऽसीत्या, ह, महीनां ह्येतत् पयो , अपामोषधीनां रसा इति , अपां ह्येष ओषधीनां रसो , वर्चोधा असि, वर्चो मे धेहीति आशिषं एवाशास्ते ॥</span></poem>
[[File:सोमाभिषवणम् Soma purification.gif|thumb|500px|सोमाभिषवणम्]]
<poem><span style="font-size: 14pt; line-height: 200%">3.6.3 अनुवाकः3
प्रस्वाङ्क्ते प्रजात्यै , ईषीकयाङ्क्ते, शलस्या हि मनुष्या आञ्जते, सतूलयाङ्क्ते , अपतूलया हि मनुष्या आञ्जते, दक्षिणं पूर्वमाङ्क्ते, सव्यं हि पूर्वं मनुष्या आञ्जते, त्रिरन्यत् त्रिरन्यदाङ्क्ते , अपरिमितं हि मनुष्या आञ्जते, न पुनर् निषेवयति, पुनरावर्तं हि मनुष्या आञ्जते , इन्द्रो वै वृत्रमहन् , तस्य कनीनिका परापतत्, सा त्रिककुभमगच्छत्, तदाञ्जनं त्रैककुभमाङ्क्ते, सत्यं वै चक्षु , र्नेव वाचे श्रद् दधाति, सत्यं एवालभ्य दीक्षामुपैति , अन्तरहं त्वया द्वेषो अन्तरारातीर्दधे महता पर्वतेनेति, पर्वतेन वा एतद्द्वेषोऽरातीरन्तर् धत्ते, चक्षुःपा असि, चक्षुर्मे पाहीति , आशिषं एवाशास्ते , ऊर्ध्वं चावाञ्चं च पावयति , ऊर्ध्वश्च ह्ययमवाङ् च प्राणः , यं द्विष्यात्तमक्ष्णया पावयेत् , प्राणानस्य मोहयति, प्रमायुको भवति, चित्पतिस्त्वा पुनात्व् इति, यज्ञो वै चित्पति, र्वाचस्पतिस्त्वा पुनात्व् इति, वाचस्पतिरेवैनं यज्ञाय पावयति, देवस्त्वा सविता पुनात्व् इति, सवितृप्रसूत एवैताभिर्देवताभिर्मेधायात्मानं पावयते , अछिद्रेण पवित्रेणेति , एतद्वा अछिद्रं पवित्रं यत् सूर्यस्य रश्मयो , अछिद्रेणैवैनं पवित्रेण पुनाति, तस्य ते पवित्रपते पवित्रेणेति, यज्ञो वै पवित्रपति, र्यज्ञाय खलु वा एष कमात्मानं पावयते ॥ यज्ञं शकेयम् ॥ इति इन्द्रो वै वृत्रमप्स्व् अध्यहन् , तासां यद्यज्ञियं मेध्यमासीत्तदुदक्रामत्, ता इमा ओषधयोऽभवन् , तासां वा एतत्तेजो यद् दर्भा, एता वै शुष्का आपो , यदेवासांस्तेजस्तदवरुन्धे , त्रयीर्वा आपो, दिव्याः पार्थिवाः समुद्रिया, स्ताः सर्वा दर्भो विवस्थैत्, तस्माद् दर्भः पवित्रं , द्वाभ्यां पावयति, द्वे पवित्रे, द्विपाद्यजामानो, यावान् एवास्यात्मा तं पावयति, त्रिः पावयति, त्रिषत्या हि देवा , अथो त्रयो वा इमे प्राणाः, प्राणोऽपानो व्यानो , यावान् एवास्यात्मा तं पावयति, सप्तभिः पावयति, सप्त वै छन्दांसि, छन्दोभिरेवैनं पावयति , अथो ब्रह्म वै छन्दांसि, ब्रह्मणैवैनं पावयति , एकविंशत्या पावयति, दश हस्त्या अङ्गुलयो दश पाद्या, आत्मइकविंशो , यावान् एवास्यात्मा तं पावयति, त्रया वै नैर्ऋता, अक्षाः स्त्रियः स्वप्नो , यद् दीक्षते तेनाक्षैश्च स्त्रीभिश्च व्यावर्तते, यां प्रथमां दीक्षितो रात्रीं जागर्ति तया स्वप्नेन व्यावर्तते, यां प्रथमां दीक्षितो वसति यज्ञं तयावरुन्धेक्, यां सोमे क्रीते प्रजां तया, यां श्वःसुत्यया पशूंस्तया ॥
3.6.4 अनुवाकः4
आकूत्यै प्रयुजे अग्नये स्वाहेति , आकूत्या वा आकूतिर् यक्ष्यते स्य इति, प्रयुजः खलु वा एनं यज्ञाय प्रयुञ्जते, मेधायै मनसे अग्नये स्वाहेति, मेधया हि मनसा यज्ञमश्नुते, दीक्षायै तपसे अग्नये स्वाहेति, दीक्षया हि तपसा यज्ञमश्नुते, सरस्वत्यै पूष्णे अग्नये स्वाहेति, वाग् वै सरस्वती, वाचा व्याहरति यक्ष्यते स्य इति, पूषा खलु वा एनं यज्ञं प्रापिबद् य एनं अपूपुषत् , आपो देवीर्बृहतीर्विश्वशंभुवा इति , आपो हि यज्ञो , द्यावापृथिवी उरो अन्तरिक्षेति, द्यावापृथिवी वा अन्व् अन्तरिक्षं यज्ञ उपश्रित, स्तत एव यज्ञमालब्ध, बृहस्पतिर्नो हविषा वृधातु स्वाहेति, ब्रह्म वै बृहस्पति , र्ब्रह्मणा वा एतत् पुरस्तात् सर्वान् कामानाप्त्वा दीक्षामालभते, यत्र वा अस्य यज्ञः श्रितो यत्रयत्रोपश्रितस्ततस्ततो वा एतत्सर्वं ब्रह्मणा यज्ञं संभृत्यालब्ध, न वा एकाहुतिर् दीक्षितं करोति, यदेतानि जुहोति द्वितीयत्वाय, प्रजापतिर्वै यत् किंच मनसादीधेत्तदाधीतयजुर्भिरेवाप्नोत् , तदाधीतयजुषामाधीतयजुष्ट्वं , तद्य एवं विद्वानाधीतयजूंषि जुहोति यदेव किंच मनसा दीध्यज्जुहोति तदाप्नोति , एते वै यज्ञस्य संभारा , एष ह त्वेव संभृतसंभारेण यज्ञेन यजते यस्यैतानि हूयन्ते , एतद्ध स्म वा आहारुण औपवेशिः, किमु स यज्ञेन यजेत यो यज्ञस्य संभारान् न विद्यादिति, पञ्चभिर्जुहोति, पाङ्क्तो यज्ञो , यावानेव यज्ञस्तमालब्ध, षड्भिर्जुहोति, षड् वा ऋतव , ऋतुष्वेव प्रतितिष्ठति, यज्ञो वै सृष्टः, प्र सामाव्लिनात् , प्र यजु, स्तं वा ऋगेवायच्छत् , एका वा एनं ऋग् अयच्छत् , द्वादश यजूंषि, नव सामानि, तस्मान् नवभिर् बहिष्पवमाने स्तुवते, नव ह्येनं सामानि अयच्छन् , तस्माद्वात्संबन्धविदो द्वादशभिरौद्ग्रभणं जुह्वति, द्वादश ह्येनं यजूंष्यायच्छन् , एतर्हि खलु वा एष सृज्यते यर्हि दीक्षते, यद् ऋचौद्ग्रभणं जुहोति यज्ञं वा एतत् सृष्टमृचायच्छति, तस्मादारुणिविद ऋचौद्ग्रभणं जुह्वति , एका ह्येनं ऋग् अयच्छत् ॥
3.6.5 अनुवाकः5
यज्ञो वै प्रजापतिः, प्राजापत्यं एतच् छन्दो यदनुष्टुब् , यदनुष्टुभा जुहोति स्वेनैवैनं छन्दसावरुन्धेप् , एकया जुहोति , एको हि प्रजापति , रनिरुक्तया जुहोति , अनिरुक्तो हि प्रजापतिः, पूर्णया जुहोति, पूर्णो हि प्रजापति, र्यद् ऊनया जुहुयाद् भ्रातृव्याय लोकं उच् शिंषेत् , अथ यत् पूर्णया जुहोति न भ्रातृव्याय लोकं उच् शिंषति , ऊर्जो वा एतद् रूपं यत् पूर्णम् , यत् पूर्णया जुहोति यज्ञे वा एतद् ऊर्जं दधाति, विश्वो देवस्य नेतुरिति सावित्रम् , मर्तो वुरीत सख्य, मिति पितृदेवत्यम् , विश्वो राय इषुध्यती, ति वैश्वदेवं , द्युम्नं वृणीते, ति बार्हस्पत्यं , पुष्यसा, इति पौष्णं , सारस्वतः स्वाहाकारः, सर्वदेवत्या वा एषा ऋक्, तस्मादेषैका सत्यौद्ग्रभणं परिबभूव, सर्वाभ्यो देवताभ्यो यज्ञ आलभ्या, इत्याहुः, सर्वदेवत्या वा एषा ऋक् , यदेतया ऋचौद्ग्रभणं जुहोति सर्वाभ्यो वा एतद्देवताभ्यो यज्ञं आलभते , अनुष्टुभो वा एतस्याः सत्यास्त्रीण्यष्टाक्षराणि पदानि एकं सप्ताक्षरं , यत्सप्ताक्षरं तस्य चत्वार्यक्षराण्येकस्मिन् पद उपयन्ति, त्रीण्येकस्मिन् , यत्र चत्वार्य् उपयन्ति सा जगती, यत्र त्रीणि सा त्रिष्टुब्, यदष्टाक्षरं तेन गायत्री, यदनुष्टुप् तेनानुष्टुप्, सर्वैरेवास्य छन्दोभिर् हुतं भवति, छन्दःप्रतिष्ठानो वै यज्ञ , श्छन्दःसु वावास्यैतद्यज्ञं प्रतिष्ठापयामकः, स्वाहाकारेण खलु वा एषा पङ्क्तिः, पाङ्क्तो यज्ञः पङ्क्तिप्रायणः पङ्क्युवादयनः, पङ्क्तिप्रायणमेवास्य यज्ञं पङ्क्युुिदयनं अकर्, अथो वाग् वै छन्दांसि, वाचं वा एतन्मध्यत आप्त्वावरुन्धेवै, तस्मादियं वाङ् मध्यतो वदति, मध्यतो हीयं वाक्, प्रजापतिर्वै स्वां दुहितरं अध्यैदुषसं , तस्य रेतः परापतत्, ते देवा अभिसमगच्छन्त, तस्माद् दीक्षितो न ददाति न पचति , अथैनं अभिसंगच्छन्ते, तदुदगृभ्णन् , तदौद्ग्रभणस्यौद्ग्रभणत्वं , तेन यज्ञमतन्वन्त, यज्ञो यदग्रे व्यभवत्स त्रेधा व्यभवत्, स वा ऋक्वेुःव तॄतीयेनाश्रयत, सामसु तॄतीयेन, यजुःषु तॄतीयेन, या वा अस्य प्रिया तनूरासीत्तया यजुरश्रयत , उच्चैर् ऋचा क्रियत, उच्चैः साम्नोपांशु यजुषा, यज्ञस्य ह्यत्र प्रिया तनू , र्यद्यजुषोच्चैः कुर्याद्यज्ञस्य प्रियां तन्वमुद्धृतां कुर्यात् , अब्रह्मवर्चसी स्यान् नग्नंभावुकः ॥
3.6.6 अनुवाकः6
आहिताग्निर्वा एष सन्नाग्निहोत्रं जुहोति , न दर्शपूर्णमासौ यजते, तद्या आहुतिभाजो देवतास्ता अनुध्यायिनीः करोति, कर्शयत आत्मानं , तेनैवास्य तद् धुतं भवति, देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त, तेषामसवो मनुष्यान् प्राविशन् , तदिदं रिप्रं पुरुषेऽन्तर्, अथो कृष्णमिव चक्षुष्यन्तर् , तन्नाश्नीयात् , असुर्यमेवापहते, यदा वै पुरुषे न किंचनान्तर्भवति, यदास्य कृष्णँ चक्षुषोर्नश्यत्य, थ मेध्यो, यदि कुर्यान् नक्तं कुर्या, दसुर्यो वै रात्रि , रसूर्यमेवासूर्यं क्रियते, वाचं वा एतद् दीक्षयन्ती, ति ह स्माहारुण औपवेशि, र्य उताञ्जानोऽभ्यञ्जानोऽथ दीक्षितवादं वदति स वाव दीक्षित इति, सायं प्रातर् वै मनुष्याणां देवहितमशनं अतिनीय सायमशनं अतिनीय प्रातरशनं व्रतं व्रतयति, मानुषस्य व्यावृत्त्यै , अदन्ती, ति वै गा आहु , रश्नन्ती, ति मनुष्यान्, जुहुधीति देवेभ्यो , अथवा एतमाहुः ॥ व्रतं उपेहि व्रत्य ॥ इति, व्रतं ह्येतस्य, व्रतेन यज्ञः संततो , व्रतेनैव यज्ञं संतनोति , अभ्यर्धो वा ऋक्सामे यज्ञादास्तां, तयोर्यौ महिमाना आस्तां ता अपनिधाय यज्ञं उपावर्तेताम् , तौ महिमाना अहोरात्रे अभवताम् , तयोर्वा एतद् रूपं यत् कृष्णाजिनस्य, यच् शुक्लं तदह्नो रूपं , यत् कृष्णँ तद् रात्रे, स्तौ वा एतन्महिमाना अन्वारभते संपारणाय, सं मा पारयता इति , अहोरात्रे मिथुनं समभवताम् , तयोस्तेजोऽपाक्रामत्, तत् कृष्णं प्राविशत्, तद्वा एतदन्वारभते, द्यावापृथिवी मिथुनं समभवताम् , तयोर् वीर्यमपाक्रामत्, तत् कृष्णं प्राविशत्, तद्वा एतदन्वारभते, यथा वा इदं नावं पारं तरिष्यन्न् आरोहत्येवं वा एतद् ऋक्सामे आरुक्षत्, ते एनं आ यज्ञस्योदृचः संपारयतो , यतो वै लोमानि कृष्णाजिनस्य ततो यज्ञो , यतो यज्ञस्ततो देवता , यद् बहिर्लोमं पर्यूर्णुवीतान्तर्हितो दीक्षितो यज्ञात् स्यात् , यदन्तर्लोमं अन्तर्हितो यज्ञो देवताभ्यो , द्वे विषूची प्रतिमुच्ये, अनन्तर्हितो दीक्षितो यज्ञाद् भवति , अनन्तर्हितो यज्ञो देवताभ्यो , यद्येकं स्यादन्तं प्रतिभुजेत्, तेनैव तदुभयमाप्नोति, हविर्वै दीक्षितो , यदन्यत्र कृष्णाजिनादासीत यथा हविः स्कन्नं एवं स्याद्, यथा हविषे स्कन्नाय प्रायश्चित्तिमिछत्येवमस्मै प्रायश्चित्तिमिछेयु , श्छन्दांसि च वा एष देवताश्चाभ्यारोहति, तानि एनं ईश्वराणि प्रतिनुदो , यदाह, नमस्ते अस्तु, मा मा हिंसीरिति, नमस्कारो वा एषो अप्रतिनोदाय, देवता वै यज्ञस्य शर्म, यज्ञो यजमानस्य, यदाह, विष्णोः शर्मासि, शर्म मे यच्छेति, देवता वा एतद्यज्ञस्य शर्माक, र्यज्ञं यजमानस्य, प्रोर्णुते, प्रावृत इव हि दीक्षितो , अथो एतदिव हि दीक्षितस्य रूपं यत् प्रावृतं , तस्मात् प्रोर्णुते, वासः परिधत्ते, सर्वदेवत्यं वै वासः, सर्वाभिर्वा एतद्देवताभिरात्मानं परिश्रयन्ति ॥
3.6.7 अनुवाकः7
यज्ञस्य वै सृष्टस्योल्बमन्वलंबत तद्वासः क्षौमं अभवत्, तस्मात् क्षौमेण दीक्षयन्ति यज्ञस्य सयोनित्वाय, प्राचीनमात्रा पत्नी दीक्षयन्ति , इन्द्रस्य वै प्राचीनमात्रा , इन्द्रियं स्त्रियाः प्रजा, यत् प्राचीनमात्रा पत्नी दीक्षयन्ति , इन्द्रियमस्यां दधाति, योनिर्वै दीक्षितस्य दीक्षितविमितं , जरायु कृष्णाजिनं, उल्बं दीक्षितवासो, नाभिर्मेखला, गर्भो दीक्षितः, स्वं वा एतद् योनिं दीक्षित आशयेत्, तस्माद् दीक्षितेन दीक्षितविमितान्नानृतुभिः क्रम्यम्, एष ह्येतस्य योनिः , अतो ह्येषोऽधि प्रजायते गर्भो दीक्षितो , यद् ऋत आविःकुर्वीत दत्वन्तो गर्भा जायेरन्, यदनृतु स्मयेत तेजोऽस्य परापातुकं स्यात्, तस्मान् नानृतु स्मेतव्यं , तेजसोऽपरापाताय , अजातो वै पुरुषः, स वै यज्ञेनैव जायते, स वै तर्ये ्व जायते यर्य्जदः सोमे क्रीते प्रोर्णुता, इतो ऽग्रे प्रोर्णुते , अथो ह्यग्रे पुरुषो जायते, स वै तर्येजृव सर्वो जायते यर्य्रदोऽपोऽवभृथमभ्यवैति, तर्हि स तस्मात्सर्वो निर्मुच्यते, त्रिवृता वै स्तोमेन प्रजापतिः प्रजा असृजत, यत् त्रिवृन्मेखला भवति प्रजननाय, त्रिवृद्वै वज्र उदरं वृत्रः पाप्मा क्षुद् भ्रातृव्यः पुरुषस्य, यन्मेखलां पर्यस्यते, वज्रं एव सपत्नाय भ्रातृव्याय प्रहरति, यं द्विष्यात् तं तर्हि मनसा ध्यायेत् , वज्रं एवास्मै प्रहरति, स्तृणुत एव , अङ्गिरसो वै स्वर्यन्तो यत्र मेखलाः संन्यास्यंस्ततः शरोऽजायत, तस्माच् शरमयी , ऊर्ग् वा ओषधया , ऊर्जं वा एतन्मध्यत आत्मनो धत्ते प्रजानां च, योक्त्रेण पत्नी संनह्यते, मेखलया दीक्षितो , अथो मिथुनत्वाय , ऊर्ध्वं वै पुरुषस्य नाभेर्मेध्यम्, अवाचीनं अमेध्यम् , यन्मेखलां पर्यस्यते मेध्यस्य चामेध्यस्य च विधृत्यै, देवताभ्यो वा एष मेधायात्मानं आलभते यो दीक्षते, बध्नीत इव वा एतदात्मानं यन्मेखलां पर्यस्यते, तस्माद्वा एतस्यान्नमन्नाद्यं, आर्त इव ह्येष बद्ध, स्तस्मादु बद्धस्यान्नमन्नाद्यं , यथा वा इह गरगीर् एवं वा एषोऽमुष्मिंल्लोके यो दीक्षितस्यान्नमत्ति, यज्ञेन त्वेवास्य तता उन्मुक्ति , र्हविर्वै दीक्षितो , यदस्य जुहुयात् तं एव जुहुयात्, प्रमायुकः स्यात्, सर्वाभ्यो वा एष देवताभ्या आप्यायते यो दीक्षते, यदस्य जुहुयाद्यज्ञमस्य विदुह्यात् , उपधीतोऽस्य यज्ञः स्यात्, तं वा एतदागते काले सर्वं संस्फीतं यज्ञं देवताभ्यो दुहेत्, त्रेधा वा एतस्य पाप्मानं विभजन्ते यो दीक्षते, योऽस्यान्नमत्ति स तॄतीयम् , योऽस्याश्लीलं कीर्तयति स तृतीयम् , या एनं पिपीलिका दशन्ति तास्तृतीयम् , तस्माद्वा एतस्यान्नमन्नाद्यं , तस्मादस्याश्लीलं न कीर्तयितव्यं , तस्माद् दीक्षितवासोऽभर्तव्यं, अत्र हि ताः पिपीलिका या एनं दशन्ति ॥
3.6.8 अनुवाकः8
दक्षिणा वै देवेष्वासीत् , यज्ञोऽसुरेषु, तां दक्षिणां यज्ञोऽभ्यकामयत, तामभिपर्यावर्तत, तां समभवत्, स इन्द्रोऽवेत् , यो वा अस्माद् योनेः संभविष्यति स इदं भविष्यतीति ताम् इन्द्रः प्राविशत्, तता इन्द्रः समभवत्, तता इन्द्रोऽजायत, स जायमानोऽवेत् , यो वा अस्माद् योनेरन्यो मत् संभविष्यति मादृक् संभविष्यतीति, तया सहोपवेष्टयन्नजायत, यन् न्यवेष्टयत्तस्मान् निवेष्टिता, यन् निवेष्ट्यमाना श्यावाभवत् तस्मात् कृष्णा , इन्द्रं च वा एष प्रेप्सति दक्षिणां च इन्द्रस्य च खलु वा एतद् योनिमालब्ध दक्षिणायाश्चात्मानं, अथो सयोनिमेव यज्ञं आलभते, कृषिं सुसस्यामुत्कृषा इति, विषाणया भूम्यामुपहन्ति, कृषिमेवास्य सस्येन समर्धयति, यजुषा कण्डूयते, यजुषा हि मनुष्याः कण्डूयन्ते व्यावृत्त्यै, यजुषा कण्डूयते, तस्माद् प्रजा अपामंभविष्णवः, पामंभविष्णवः प्रजाः स्युर्यदयजुषा कण्डूयेत, सुपिप्पला ओषधीस्कृधी, ति शिरः कण्डूयते , ओषधीरेव फलं ग्राहयति, तस्मादोषधयः शीर्षन् फलं गृह्णन्ति, वाग् वै सृष्टा चतुर्धा व्यभवत्, ततो या अत्यरिच्यत सा वनस्पतीन् प्राविशत्, सैषा याक्षे या दुन्दुभौ या तूणवे या वीणायां दण्डं प्रयच्छति तामेवास्मै वाचं प्रयच्छति , अथो वज्रं एवास्मै प्रयच्छति गोपीथाय , आस्यदघ्नं प्रयच्छति , एतावती हीयं वाग् वदति , अथो एतावती हि वाचा वीर्यं क्रियते, यद्वर्षीयांसं प्रयछेत् स्वां वाचं मैत्रावरुणो विभजेत्, तं श्वःसुत्यायां मैत्रावरुणाय प्रयच्छति, तां श्वो भूते मैत्रावरुण ऋत्विग्भ्यो विभजति ॥ होतर्यज पोतर्यज नेष्टर्यज ॥ इति सा सह वषट्कारेणाहवनीयं गच्छति, तां पुरोऽध्वर्युर्विभजति ॥ होतर्यज पोतर्यज नेष्टर्यज ॥ इति अध्वर्युः पुरो वाचं विभजति, मैत्रावरुणः पश्चात् ॥ स्वाहा यज्ञं मनसा ॥ इति मनसा यज्ञमभिगच्छन्ति, तत एव यज्ञं आलब्ध, स्वाहा दिवः स्वाहा पृथिव्याः इति, द्यावापृथिवी वा अन्व् अन्तरिक्षं यज्ञ उपश्रित, स्तत एव यज्ञं आलब्ध, स्वाहोरोरन्तरिक्षादिति , अन्तरिक्षं वै यज्ञो , यदि वातो यदि वा पशवस्तत एव यज्ञं आलब्ध, स्वाहा वातात् परिगृह्णामि स्वाहेति , अयं वाव यः पवत एष यज्ञस्तमेवालब्ध, वाचं यच्छति, यज्ञं वा एतद्यच्छति, यद्वाचं विसृजेद्यज्ञं विसृजेत्, तदाहुः, पुनर् दीक्षयित्वा वाग् यन्तव्येति, यत् पुनर् दीक्षयेदाहुतीरतिरेचयेत् , वैष्णवीमनूच्य वाग् यन्तव्या, विष्णुर्वै यज्ञो , यज्ञमेवालब्धा , आग्नावैष्णवीमनूच्य वाग् यन्तव्या , अग्निर्वै सर्वा देवता , विष्णुर्यज्ञो , देवताश्चैव यज्ञं चालब्ध, सारस्वतीमनूच्य वाग् यन्तव्या, वाग् वै सरस्वती, वाचा यज्ञः संततो , वाचैव यज्ञं संतनोति, बार्हस्पत्यामनूच्य वाग् यन्तव्या, ब्रह्म वै बृहस्पति , र्ब्रह्मणा यज्ञः संहितो , ब्रह्मणैव यज्ञं संदधाति ॥
3.6.9 अनुवाकः9
दीक्षितोऽयमसा आमुष्यायणः ॥ इति उद्वदति वा आह, प्रियो वै देवानां दीक्षितो , देवेभ्य एवैनं प्राह, त्रिराह, त्रिषत्या हि देवा , अथो त्रयो वा इमे लोका , एभ्य एवैनं लोकेभ्या आवेदयति, तस्माद् दीक्षितं दूराच् शृण्वन्ति , एभ्यो ह्येनं लोकेभ्या आवेदयति, नक्षत्रं दृष्ट्वा वाचं विसृजते, द्वौ वा ऋतू, अहश्च रात्रिश्च , अन्यमेव ऋतुं संप्राप्य वाचं विसृजते, व्रतं चरतेति वाचं विसृजते, व्रतं ह्येतस्य, व्रतेन यज्ञः संततो , व्रतेनैव यज्ञं संतनोति, दैवीं धियं मनामहा, इति यजुषा हस्ता अवनेनिक्ते, यजुषा हि मनुष्या अवनेनिजते व्यावृत्त्यै ब्रह्मणः सदेवत्वाय , अथो आपो मे दीक्षां नेत् प्रमुष्णान् इति , अन्नं वै मनुष्येभ्या उदबीभत्सत, तद्देवा मनुष्येष्वदिधीर्षन् , तदापोऽब्रुवन्, वयं व एतां शुन्धाम , अथोपावर्तस्वेति, ततोऽन्नं मनुष्यानुपावर्तन्त, त इदमन्नं मनुष्येषु धृतं , तस्माद् ब्राह्मण आहार्या, आहृते हस्ता अवनेनिजीत , अन्नाद्यस्यावरुद्यै न , अथो अन्नाय वा एतदात्मानं पावयते, ये देवा मनुजाता मनोयुजा इति व्रतं व्रतयति , एते वै देवा मनुजाता मनोयुजो यदिमे प्राणा, एषा वा अस्मिन्न् एतर्हि देवता, तां प्रीणाति, तस्यां हुतं व्रतयति, यदेतोऽन्यथा व्रतयेत् प्राणैर् एनं व्यर्धयेत् , प्रमायुकः स्यात् , त्वमग्ने व्रतपा असी, ति वदेत् स्वप्स्यन्त् सुप्त्वा वा प्रबुध्य, यदि वा दीक्षितवादं वदेत् , अग्निर्वै देवानां व्रतपति, स्तस्मादेवाधि व्रतमालभते, नोत्तानः शयीत, यदुत्तानः शयीतेमे लोका ययेयु, र्नाग्नेरधि पराङ् पर्यावर्तेत, यत् पर्यावर्तेत यज्ञात् पर्यावर्तेत, नान्यत्रदीक्षितं दीक्षितविमितान्सूुोर्योऽभिनिम्रोचेन्नाभ्युदियात् , दीक्षितव्रतं एव तत् , यज्ञो वै देवानां न समभवत् , तं भृत्या समभावयन्, यद् भृतिं वनुते यज्ञस्य संभूत्यै, रास्वेयत् सोमे, ति यद् ब्रूयादेतावदस्य स्यान् न भूयो , यदाह , आ भूयो भरेति , अपरिमितस्यावरुद्यैम्, देवः सविता वसोर्वसुदावे, ति सवितॄप्रसूत एवै, ताभिर्देवताभिरुप प्रतिगृह्णाति आत्मनोऽहिंसायै, वायुर्गोपास्त्वष्टाधिपतिः, पूषा प्रतिग्रहीते, ति वायुमेवासां गोप्तारमक, स्त्वष्टारं अधिपतिं, पूषणं प्रतिग्रहीतारं, आपो वै यज्ञो , यदपो दीक्षितोऽवगाहेत यज्ञं अवकृश्नीयात् , यदाह, देवीरापो अपां नपा, दिति यदेवासां यज्ञियं मेध्यं तन्नाक्रामति, यदपो दीक्षितोऽवगाहेत विह्रदिनीः स्यु, स्तस्मान् नावगाहेत, यद्यवगाहेत लोष्टं विमृणंस्तरेत्, तं एव सेतुमनुसंतरति, न वै दीक्षितं तरन्तं देवता अनुतरन्ति , अरणिभ्यां सह तरति, सहैव देवताभिस्तरति, न वै दीक्षितं तरन्तं यज्ञोऽनुतरति, रथाङ्गेन सह तरति, सहैव यज्ञेन तरति ॥
3.6.10 अनुवाकः10
अमुं वा आदित्यं सर्वा वाचो गच्छन्ति, ता उद्यति सर्वाः सृज्यन्ते, यदाह, याः पशूनां ऋषभे वाचा इति, सृज्यमानां वा एतद्वाचं पुनरालभते, वायवे त्वे, ति नष्टामनुदिशति, वरुणाय त्वेत्यप्सु मग्नाम् , रुद्राय त्वेति महादेवाहताम् , निर्ऋत्यै त्वे, त्यवसन्नां, इन्द्राय त्वे, ति व्लेष्कहतां या वा संशीर्येत , मरुद्भ्यो त्वेति ह्रादुनिहता, मेते वै देवा भृत्या स्कन्नभागा, स्तान् एव प्रीणाति, देवेभ्यो वा अन्या दक्षिणा दीयन्ते, मनुष्येभ्योऽन्या , एता वै देवेभ्यः प्रत्यक्षं दक्षिणा दीयन्त, एताभिर्वै भूयोऽवरुन्धेज्, यदु चेतराभि, र्देवाश्च वा असुराश्चास्पर्धन्त , एतावान् वै तर्हि यज्ञ आसी, दग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि, ते देवा यज्ञमपश्यन् , तेनादीक्षन्त, तेषां यदग्निहोत्रमासीत्तद् व्रतं उपायन् , तस्माद्विव्रतेन भवितव्यं , द्विर् ह्यग्निहोत्रं हूयते, यदग्नीषोमीयं पूर्णमासे हविरासीत्तमग्नीषोमीयं पूर्वेद्युः पशुमालभन्त, यदैन्द्राग्नममावास्यायां तमाग्नेयं श्वो भूते पशुमालभन्त, वैश्वदेवं प्रातःसवनं अकुर्वत, वरुणप्रघासान्माध्यंदिनं सवनं , साकमेधान् पितृयज्ञं , त्र्यम्बकास्तत् तृतीयसवनं , तस्मात् तृतीयसवने विश्वं रूपं शस्यते, विश्वं ह्येतद् रूपं , तं एषां यज्ञमसुरा णान्ववायन् , तेन वा एनानपानुदन्त, ततो देवा अभवन्, परासुरा, स्तद्य एवं वेद भवत्यात्मना, परास्य भ्रातृव्यो भवति, तेऽध्वृतोऽयमभूदित्यपाक्रामन् , तदध्वरस्याध्वरत्वं , तस्मादेकव्रतेन भवितव्यं , सकृद्ध्यग्निहोत्रं हूयते ॥
[http://puranastudy.freevar.com/Antariksha_Paryaya/pva18.htm अध्वरशब्दस्य विवेचनम्]
[https://vipin48.tripod.com/pur_index11/chaturmasa.htm चातुर्मासोपरि टिप्पणी]
[[File:वृक Least Action Principle.jpg|thumb|वृक Least Action Principle]]
इति उपरिकाण्डे आग्नावैष्णवं नाम षष्ठः प्रपाठकः ॥
</span></poem>
l30r4a1ks405a1bnvpekzdacojedp14
पृष्ठम्:समयमातृका.pdf/७
104
107819
341548
285696
2022-07-27T06:27:41Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१ समौयः]|center=समयमातृका ।|right=५}}</noinclude><poem>तस्माद्विदेशं गच्छामि नेच्छाम्युच्छृङ्खलां स्थितिम् ।
कथं रक्तविरक्तानां तुल्या स्वायत्ततां सहे ॥ ३४ ॥
इत्युद्बाष्पशस्तस्याः प्रलापं वृद्ध्नापितः ।
आकर्ण्य तां समाश्वास्य सोच्छ्वासं प्रत्यभाषत ।। ३६ ।
भवत्या वित्तलोमेन निर्विचारतया परम्
भिषग्दुष्टभुजंगोऽसौः स्वयमेव प्रवेशितः ॥ ३६ ॥
जमन्यो हि हतास्तेन वेश्यानां पथ्ययुक्तिभिः ।
किं कुट्टनीकृतान्तोऽसौ वेद्यो न विदितस्तव ।। ३७.
स रोगिमृगवर्गाणां मृगयानिर्गतः पथि ।
इत्यादिभिः स्तुतिपदैर्विटचेटैः प्रणम्यते ॥ ३८ ॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वप्राणहराय च ॥ ३९ ॥
अधुना दुःखमुत्सृज्य मनः स्थित्यै विधीयताम् ।
कृत्रिमः क्रियतां गेहे रक्षायै जननीजनः ॥ १० ॥
व्याघ्रीव कुट्टनी यत्र रक्तपानामिषैषिणी ।
नास्ते तत्र प्रगल्भन्ते जम्बुका इव कामुकाः ।।११।।
यत्र तत्र निमग्नानां वेश्यानां जननी विना ।
संध्ययोदिवसस्यापि मुहूर्त्तार्धस्य न क्षणः ॥ ४२ ॥
न भवत्येव धूर्तस्य वेश्यावेश्मान्वमातृके
चुल्लीसुप्तस्य हेमन्ते मार्जारस्येव निर्गमः ॥ १३ ॥
प्रविष्टा कुट्टनीहीनगृहं क्षीणपटा विटाः ।
गाथाः पठन्ति गायन्ति व्ययद्रविणमर्थिताः ॥ ४ ॥
अकण्टका पुष्पमही वेशयोषिदमातृका ।
मन्त्रिहीना च राज्यश्रीर्भुज्यते विटचेटकैः ॥ १५ ॥
अब पीनस्तनायोगमाभाग्यविभवोचितः ।
विपापनिलस्वैव कालः कुवलयेक्षणे ॥ ४॥
</poem><noinclude></noinclude>
spsh0ytl925kzz71n6ozhjvw1a6ufcs
पृष्ठम्:समयमातृका.pdf/१०
104
110328
341553
285684
2022-07-27T06:32:41Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" />{{rh|left=८|center=काव्यमाला ।}}</noinclude><poem>
क्षपारम्भे क्षीवं शिशुकमिव निक्षिप्य शयने
जगामान्य तस्मिन्सुरतधननिद्रापरमाने
निशाशे षे कालाकुलानिजमुखीवेश्भगमना-
पदेशनान्यं सा गमत्वक्रयभरे ॥ १७ ॥
नानावहारकुपितेः सान्विष्टा सुभगभृशम् ।
पलायमाना गुप्तेषु तस्थौ कामुकवेश्मनु ॥ १८ ॥
ततः प्रासादपालेन नन्दिसोमेन सा निशि ।
गौरीगर्भगृहं रात्रौं रागान्धेन प्रवेशिता ॥ १९ ॥
निःश्वासनिया तस्मिन्प्रया कार्यभूतताम् ।
देवालंकरण सर्व सा गृहीत्वा ययौ जवात् ॥ २० ॥
ततः समरसिंहस्य डामरस्यावरूडिका ।
मत्वा नागरिकानाम प्रतापपुरवामिनः ॥ २१ ॥
प्रभूतपिशिताहारसंभारैः स्थूलता मता
सा तस्य भीमसेनस्य हिडिम्चेवाभवत्प्रिया ॥ २२ ॥
सर्वखवामिभावं सा संप्राप्ता तस्य रागिणः ।
प्रेरणं बन्धुयुद्धेषु विदथे निधनैषिणी ॥ १३ ।।
हते पितबजे तस्मिन्बहमूला परं गृहे ।।
साभूदपरपुत्रस्य श्रीसिंहस्थावरूहिका ॥ २४ ॥
विगलद्यौवना यूनः सा उम्पनी जिगीषया ।
चकार तस्य स्वीकार वशीकरणमूलकैः ॥ २५ ॥
मत्स्ययपधृतक्षीरपलाण्डुलशुनादिभिः ।
प्रत्यायनप्रसताभूधौवनस्य प्रियस्य सा ॥ २६ ॥
अथ अपभवात्तस्य प्रत्यासत्तेऽय भूतपे(१) ।
भरि द्रविणमादाय साविशन्नगरान्तरम् ।। २७ ।।
ततस्तन्तरलच्छवसना विनवानना।
रण्डा मृगवती नाम सामत्स्पशष्टहामहीं ॥ २८ ॥
१. आराधनः इति प्राधान्तरम,
</poem><noinclude></noinclude>
rxdrjqj74sv1mx5j2osvhr2l45cckoy
341554
341553
2022-07-27T06:33:15Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" />{{rh|left=८|center=काव्यमाला ।}}</noinclude><poem>
क्षपारम्भे क्षीवं शिशुकमिव निक्षिप्य शयने
जगामान्य तस्मिन्सुरतधननिद्रापरमाने
निशाशे षे कालाकुलानिजमुखीवेश्भगमना-
पदेशनान्यं सा गमत्वक्रयभरे ॥ १७ ॥
नानावहारकुपितेः सान्विष्टा सुभगभृशम् ।
पलायमाना गुप्तेषु तस्थौ कामुकवेश्मनु ॥ १८ ॥
ततः प्रासादपालेन नन्दिसोमेन सा निशि ।
गौरीगर्भगृहं रात्रौं रागान्धेन प्रवेशिता ॥ १९ ॥
निःश्वासनिया तस्मिन्प्रया कार्यभूतताम् ।
देवालंकरण सर्व सा गृहीत्वा ययौ जवात् ॥ २० ॥
ततः समरसिंहस्य डामरस्यावरूडिका ।
मत्वा नागरिकानाम प्रतापपुरवामिनः ॥ २१ ॥
प्रभूतपिशिताहारसंभारैः स्थूलता मता
सा तस्य भीमसेनस्य हिडिम्चेवाभवत्प्रिया ॥ २२ ॥
सर्वखवामिभावं सा संप्राप्ता तस्य रागिणः ।
प्रेरणं बन्धुयुद्धेषु विदथे निधनैषिणी ॥ १३ ।।
हते पितबजे तस्मिन्बहमूला परं गृहे ।।
साभूदपरपुत्रस्य श्रीसिंहस्थावरूहिका ॥ २४ ॥
विगलद्यौवना यूनः सा उम्पनी जिगीषया ।
चकार तस्य स्वीकार वशीकरणमूलकैः ॥ २५ ॥
मत्स्ययपधृतक्षीरपलाण्डुलशुनादिभिः ।
प्रत्यायनप्रसताभूधौवनस्य प्रियस्य सा ॥ २६ ॥
अथ अपभवात्तस्य प्रत्यासत्तेऽय भूतपे(१) ।
भरि द्रविणमादाय साविशन्नगरान्तरम् ।। २७ ।।
ततस्तन्तरलच्छवसना विनवानना।
रण्डा मृगवती नाम सामत्स्पशष्टहामहीं ॥ २८ ॥
{{rule}}
</poem><noinclude>१. आराधनः इति प्राधान्तरम,</noinclude>
kyox5xrc8i5t8exuwph5p3wggjn0bpa
पृष्ठम्:समयमातृका.pdf/३
104
115139
341539
296529
2022-07-27T06:20:54Z
Shubha
190
/* लेखरहितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Shubha" /></noinclude><noinclude></noinclude>
1scosi54cowxxqsy75x4b6oxsodt6v5
पृष्ठम्:समयमातृका.pdf/४
104
115140
341540
296530
2022-07-27T06:21:22Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" /></noinclude>काव्यमाला
सा हर्म्यशिखरारूढा कदाचिद्रणिकागुरुम्
कामिनां नर्मसुहृदं ददर्श पाथ नापितम् ॥ ८ ॥
श्मश्नुराशीचितमुख काचकाचरलोचनम् ।
पीवरं तीरमण्डूकैमार्जारमिव शारदम् ॥ ९ ॥
विटाना केलिपटह तप्तताम्रघटोपमम्
दधान रोममालान्तं स्थूलखल्वाटकर्षरम् ।। १० ।।
ताम्बूलष्टीवनत्रासादुपरि क्षिप्तचक्षुषम् ।
आनिनाय तमाहूय सा नेत्राचलसंज्ञया ॥ ११ ॥
स समभ्येत्य तां दृष्ट्वा चिन्तानिश्चललोचनाम्
पत्रच्छ विस्मितः कृत्वा नर्मप्रणयसंतृतिम् ॥ १२ ॥
घ्यानालम्बनमातनं करतले व्यालम्बमानालक
लुप्तव्यञ्जनमञ्जनं नयनयोनिःश्वासतान्तोऽधरः
मौनक्कीमनिलीनकेलिविहणं निदायमाणं गृहे (!)
वेषः नोषितयोषितां समुचितः कस्मादकस्मात्तव ॥ १६ ॥
कि मेखला मदनबन्दिवर्धनितम्बे
सुश्रोणि नैव वत गायति मङ्गलानि ।
अङ्गं कशाङ्गि किमनायशःप्रमेण
कर्पूरचन्दनरसेन न लिप्तमेतत् ॥ १४ ॥
प्राप्त पुरा अचरलाभमसंस्ष्टशन्ती
माविप्रभूतविभवाय कृताभियोमा
किं केनचित्सुचिरसेवननिष्फलेन
मिथ्योपचारवचनेन न वञ्चितासि ॥ १९ ॥
लोभागृहीतमविभाव्य भयं भवत्या
वर्षात्प्रदर्शितमशलिया सखीभिः
वज्रं तबाप्रतिगमाभरणं नपाई
दौरेण किं झुलप्ति नगराधिपाये ॥ १६ ॥<noinclude></noinclude>
op7mslhkoefklu5u0kayahvjim3vq0j
341541
341540
2022-07-27T06:22:10Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=२|center=काव्यमाला}}</noinclude><poem>
सा हर्म्यशिखरारूढा कदाचिद्रणिकागुरुम्
कामिनां नर्मसुहृदं ददर्श पाथ नापितम् ॥ ८ ॥
श्मश्नुराशीचितमुख काचकाचरलोचनम् ।
पीवरं तीरमण्डूकैमार्जारमिव शारदम् ॥ ९ ॥
विटाना केलिपटह तप्तताम्रघटोपमम्
दधान रोममालान्तं स्थूलखल्वाटकर्षरम् ।। १० ।।
ताम्बूलष्टीवनत्रासादुपरि क्षिप्तचक्षुषम् ।
आनिनाय तमाहूय सा नेत्राचलसंज्ञया ॥ ११ ॥
स समभ्येत्य तां दृष्ट्वा चिन्तानिश्चललोचनाम्
पत्रच्छ विस्मितः कृत्वा नर्मप्रणयसंतृतिम् ॥ १२ ॥
घ्यानालम्बनमातनं करतले व्यालम्बमानालक
लुप्तव्यञ्जनमञ्जनं नयनयोनिःश्वासतान्तोऽधरः
मौनक्कीमनिलीनकेलिविहणं निदायमाणं गृहे (!)
वेषः नोषितयोषितां समुचितः कस्मादकस्मात्तव ॥ १६ ॥
कि मेखला मदनबन्दिवर्धनितम्बे
सुश्रोणि नैव वत गायति मङ्गलानि ।
अङ्गं कशाङ्गि किमनायशःप्रमेण
कर्पूरचन्दनरसेन न लिप्तमेतत् ॥ १४ ॥
प्राप्त पुरा अचरलाभमसंस्ष्टशन्ती
माविप्रभूतविभवाय कृताभियोमा
किं केनचित्सुचिरसेवननिष्फलेन
मिथ्योपचारवचनेन न वञ्चितासि ॥ १९ ॥
लोभागृहीतमविभाव्य भयं भवत्या
वर्षात्प्रदर्शितमशलिया सखीभिः
वज्रं तबाप्रतिगमाभरणं नपाई
दौरेण किं झुलप्ति नगराधिपाये ॥ १६ ॥
</poem><noinclude></noinclude>
h6fa0ws85i6y1f17ip6x5clfcse7ubf
पृष्ठम्:समयमातृका.pdf/५
104
115141
341543
296531
2022-07-27T06:24:30Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" /></noinclude><poem>
समयमातृका । दानोद्यतेन धनिकेन विशेषसङ्गा
सक्तोऽयमित्यथ शनैरवसायितेन ।
लब्धान्तरस्वजनमित्रविसोधतेन ।
कि त्वन्निकारकुपितेन कृतो विवाहः ॥ १७ ॥
दत्त्वा सकृत्तनुविभूषणमंशुकं वा
यद्वानुबन्धविरलीकृतकामुकेन ।
यक्षेण सर्वजनतासुखभः प्रव
तीक्ष्णेन भीरु किमु केनचिदासतासि ।। १८
वित्तप्रदानविफलेन पलायमानाः
कौटिल्यचारुचटुला शरीव तोये ।
गूढं वशीकरणचूर्णमुचा कचेषु मा
कि केनचिन्न कुहकेन वंशीकतासि ॥ १९ ॥
निष्कासित हृदयसंचिततीववैरे
संदर्शितप्रकटकूटवनोपचारे ।
लोभाचयानपचयैः पुनरावृतेव (
प्राप्तः किमु प्रसभमर्थवशादनः ॥ २० ॥
कैनित्यसंभवनिज वणिनं त्यजन्त्या ।
यान्त्या तृणचलनदीतिनियोगलक्ष्मीम् ।
नष्टे बस्त्रविभवे विरते पुराणे
जातस्तक स्तबाकतोभवलामभङ्गः (८) ॥ २१ ॥
सिद्धः प्रयत्नविभवैः परितोषितस्य ।
४ दातुं समुद्यतमतिः खयमर्थशास्त्रम् ।।
नीतस्तव प्रचुरमत्सरयान्यया कि
गेहानिधिहुचनः खसखीमुखेन ॥ २२ ॥
कि वात्रसादपदवीमतिवाह्य कष्ट
लल्याधिकारविभवेन विवचितासि ।
</poem><noinclude></noinclude>
cmoq53gk1ldu3wgzo1hl336mnwbxmzg
पृष्ठम्:समयमातृका.pdf/६
104
115142
341546
296532
2022-07-27T06:26:07Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=४|center=काव्यमाला ।|right}}</noinclude><poem>
कि मूच्छितासि विरतासि सुखोजिझवासि
ध्यानावधानबंधिराप्ति निमीलितासि ॥ २२ ॥
अप्युद्दामव्यसनसरणेः संगमे कामुकाना
भद्रं भद्रे भुवनजयिनस्त्वत्कलाकौशलस्य
प्यत्साहप्रचरसुहृदः कामकलीनिवासाः
प्रौढोत्साहास्तव सुवदने स्वस्तिमन्तो विलासाः ॥ २४
इत्यादि तेन हितसनिहितेन टष्टा
स्ष्टेष्टा भृशं विभवभङ्गमयोद्भवेन ।
सा ते जगाद सुखदु: खसहायभूत
चिन्ताविशेषविवेशा बहुशः श्वसन्ती ॥ २५ ॥
शृणु कड समानुन्तां चिन्तां संतापकारिणीम् ।
ययाहमवसीदामि श्रीष्मग्लानेव भञ्जरी ॥ २६ ॥
सा सखे करमधीवा मातुर्माता स्थिरस्थितिः ।
ज्याली गृहनिधानस्य हता वैद्यायमेन मे ॥ २७ ॥
योऽसाक्वद्यविद्यान्डेिद्यः सद्यः क्षयोधतः ।
दर्षादातुरवित्तेन वृद्धोऽपि तरुणायते ॥ २८ ॥
तेन रोगधराख्येन दत्ता रसवती ममः ।
त्रिभागशेषता नीता लौल्यलोभोद्भवात्तया ॥ २९ ॥
प्रपञ्चवञ्चनावरात्साते नात्रतां गता ।
काञ्चन्या पञ्चता नीता पश्यन्ती काञ्चनं जगत् ॥ ३० ॥
हिरण्यवर्णा वसुधा तस्मिन्नन्तक्षणेऽपि सा ।
दृष्ट्वा मामब्रवीद्वत्से गृह्यतां गृह्यतामिति ॥ ३१ ॥
ततस्तस्यामतीतायां गृह से शून्यतां गतम् ।
पराभवास्पदीभूतं कामुकैः स्वेच्छया दृतम् ॥ २२ ॥
रिक्तः शक्तो त नियति नामोत्यवसर धनी ।।
शून्यशाळेव पथिकैनिरुद्धा कामरहम् ॥ ३३ ॥</poem><noinclude></noinclude>
k7r870fkq3woaom009uubicki2mzoca
341547
341546
2022-07-27T06:26:21Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=४|center=काव्यमाला ।}}</noinclude><poem>
कि मूच्छितासि विरतासि सुखोजिझवासि
ध्यानावधानबंधिराप्ति निमीलितासि ॥ २२ ॥
अप्युद्दामव्यसनसरणेः संगमे कामुकाना
भद्रं भद्रे भुवनजयिनस्त्वत्कलाकौशलस्य
प्यत्साहप्रचरसुहृदः कामकलीनिवासाः
प्रौढोत्साहास्तव सुवदने स्वस्तिमन्तो विलासाः ॥ २४
इत्यादि तेन हितसनिहितेन टष्टा
स्ष्टेष्टा भृशं विभवभङ्गमयोद्भवेन ।
सा ते जगाद सुखदु: खसहायभूत
चिन्ताविशेषविवेशा बहुशः श्वसन्ती ॥ २५ ॥
शृणु कड समानुन्तां चिन्तां संतापकारिणीम् ।
ययाहमवसीदामि श्रीष्मग्लानेव भञ्जरी ॥ २६ ॥
सा सखे करमधीवा मातुर्माता स्थिरस्थितिः ।
ज्याली गृहनिधानस्य हता वैद्यायमेन मे ॥ २७ ॥
योऽसाक्वद्यविद्यान्डेिद्यः सद्यः क्षयोधतः ।
दर्षादातुरवित्तेन वृद्धोऽपि तरुणायते ॥ २८ ॥
तेन रोगधराख्येन दत्ता रसवती ममः ।
त्रिभागशेषता नीता लौल्यलोभोद्भवात्तया ॥ २९ ॥
प्रपञ्चवञ्चनावरात्साते नात्रतां गता ।
काञ्चन्या पञ्चता नीता पश्यन्ती काञ्चनं जगत् ॥ ३० ॥
हिरण्यवर्णा वसुधा तस्मिन्नन्तक्षणेऽपि सा ।
दृष्ट्वा मामब्रवीद्वत्से गृह्यतां गृह्यतामिति ॥ ३१ ॥
ततस्तस्यामतीतायां गृह से शून्यतां गतम् ।
पराभवास्पदीभूतं कामुकैः स्वेच्छया दृतम् ॥ २२ ॥
रिक्तः शक्तो त नियति नामोत्यवसर धनी ।।
शून्यशाळेव पथिकैनिरुद्धा कामरहम् ॥ ३३ ॥</poem><noinclude></noinclude>
k552lazks7iuczohv3bzjic9diusb49
पृष्ठम्:समयमातृका.pdf/८
104
115143
341549
296533
2022-07-27T06:29:12Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=६|centerकाव्यमाला ।|right}}</noinclude><poem>
खला इवातिचपलाः कृतालिङ्गनसंगमाः
न गताः पुनरायान्ति बाले यौवनवासराः ॥ १७ ॥
प्रथमः
●●नां पुष्पवतीनां लतानां नं ॥ १८ ॥
तस्मान्मानिति कापि हेमकुसुमारामोच्चयाय त्वया
माता तावदनेककूटकुटिला काचित्समन्विष्यताम्
एताः सुश्रु भवन्ति यौवनभरारम्भ विजृम्भाभुवो
बेश्यानां हि नियोगिनामिव शरत्काले बनाः संपदः ॥ ४९॥
अस्त्येव सा बहुतराङ्कवती तुलेव
कालस्य सर्वजनपण्यपरिग्रहेष
क्षिप्रनकष्टपलकल्पनया ययासो
भागी कृतः परिमितत्वमुपैति मेरुः ॥ ५० ॥
यासौ रामामलयजलतागादमरोधलीला
निर्यन्त्राणां नियमजननी भोगिनां मन्त्रमुद्रा ।
विश्व यस्याः फलकलनया लक्ष्यतामेति पाणो:
तस्या जन्मक्रमपरिगत श्रूयत वृत्तमेतत् ॥ ११॥
तद्वृत्तमात्रश्श्रवणेन कोऽपि संजायते बुद्धिविशेषलायः ।
त्योपदेशे स्वयमेव दत्ते भवत्यसो हस्तगता त्रिलोकी ॥ ५२ ॥
इति श्रीव्यासदासापराव्यक्षेमेन्द्र निर्मिताया समयमात काय चिन्तापरिप्रश्नो नाम
{{center|प्रथमः समयः
"द्वितीय: समय:}}
अथ दत्तावधानायां कलावत्या यथाविधि ।
कथामकथंयुत्कङ्कः कुटुन्याः कपटाश्रयाम् ॥ १॥
सर्वभक्षा नमस्कृत्य तामेव भवभैरवीम् ।
बदामि चरितं तस्याः कुक्षौ यस्या जगत्रयी ॥ २ ॥
परिहासपुरे पूर्व पान्थावस्यपालिका ।
जमव भूमिका नाम:</poem><noinclude></noinclude>
b91e0cgvd9ekhunarel469x7axboxtu
341550
341549
2022-07-27T06:29:33Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=६|centerकाव्यमाला ।}}</noinclude><poem>
खला इवातिचपलाः कृतालिङ्गनसंगमाः
न गताः पुनरायान्ति बाले यौवनवासराः ॥ १७ ॥
प्रथमः
●●नां पुष्पवतीनां लतानां नं ॥ १८ ॥
तस्मान्मानिति कापि हेमकुसुमारामोच्चयाय त्वया
माता तावदनेककूटकुटिला काचित्समन्विष्यताम्
एताः सुश्रु भवन्ति यौवनभरारम्भ विजृम्भाभुवो
बेश्यानां हि नियोगिनामिव शरत्काले बनाः संपदः ॥ ४९॥
अस्त्येव सा बहुतराङ्कवती तुलेव
कालस्य सर्वजनपण्यपरिग्रहेष
क्षिप्रनकष्टपलकल्पनया ययासो
भागी कृतः परिमितत्वमुपैति मेरुः ॥ ५० ॥
यासौ रामामलयजलतागादमरोधलीला
निर्यन्त्राणां नियमजननी भोगिनां मन्त्रमुद्रा ।
विश्व यस्याः फलकलनया लक्ष्यतामेति पाणो:
तस्या जन्मक्रमपरिगत श्रूयत वृत्तमेतत् ॥ ११॥
तद्वृत्तमात्रश्श्रवणेन कोऽपि संजायते बुद्धिविशेषलायः ।
त्योपदेशे स्वयमेव दत्ते भवत्यसो हस्तगता त्रिलोकी ॥ ५२ ॥
इति श्रीव्यासदासापराव्यक्षेमेन्द्र निर्मिताया समयमात काय चिन्तापरिप्रश्नो नाम
{{center|प्रथमः समयः
"द्वितीय: समय:}}
अथ दत्तावधानायां कलावत्या यथाविधि ।
कथामकथंयुत्कङ्कः कुटुन्याः कपटाश्रयाम् ॥ १॥
सर्वभक्षा नमस्कृत्य तामेव भवभैरवीम् ।
बदामि चरितं तस्याः कुक्षौ यस्या जगत्रयी ॥ २ ॥
परिहासपुरे पूर्व पान्थावस्यपालिका ।
जमव भूमिका नाम:</poem><noinclude></noinclude>
ox8hm1h689gc4iitovz32691qtso2gl
341551
341550
2022-07-27T06:29:47Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=६|center=काव्यमाला ।}}</noinclude><poem>
खला इवातिचपलाः कृतालिङ्गनसंगमाः
न गताः पुनरायान्ति बाले यौवनवासराः ॥ १७ ॥
प्रथमः
●●नां पुष्पवतीनां लतानां नं ॥ १८ ॥
तस्मान्मानिति कापि हेमकुसुमारामोच्चयाय त्वया
माता तावदनेककूटकुटिला काचित्समन्विष्यताम्
एताः सुश्रु भवन्ति यौवनभरारम्भ विजृम्भाभुवो
बेश्यानां हि नियोगिनामिव शरत्काले बनाः संपदः ॥ ४९॥
अस्त्येव सा बहुतराङ्कवती तुलेव
कालस्य सर्वजनपण्यपरिग्रहेष
क्षिप्रनकष्टपलकल्पनया ययासो
भागी कृतः परिमितत्वमुपैति मेरुः ॥ ५० ॥
यासौ रामामलयजलतागादमरोधलीला
निर्यन्त्राणां नियमजननी भोगिनां मन्त्रमुद्रा ।
विश्व यस्याः फलकलनया लक्ष्यतामेति पाणो:
तस्या जन्मक्रमपरिगत श्रूयत वृत्तमेतत् ॥ ११॥
तद्वृत्तमात्रश्श्रवणेन कोऽपि संजायते बुद्धिविशेषलायः ।
त्योपदेशे स्वयमेव दत्ते भवत्यसो हस्तगता त्रिलोकी ॥ ५२ ॥
इति श्रीव्यासदासापराव्यक्षेमेन्द्र निर्मिताया समयमात काय चिन्तापरिप्रश्नो नाम
{{center|प्रथमः समयः
"द्वितीय: समय:}}
अथ दत्तावधानायां कलावत्या यथाविधि ।
कथामकथंयुत्कङ्कः कुटुन्याः कपटाश्रयाम् ॥ १॥
सर्वभक्षा नमस्कृत्य तामेव भवभैरवीम् ।
बदामि चरितं तस्याः कुक्षौ यस्या जगत्रयी ॥ २ ॥
परिहासपुरे पूर्व पान्थावस्यपालिका ।
जमव भूमिका नाम:</poem><noinclude></noinclude>
fzlox0v2v39kjls4yv9eq4d94p94ods
पृष्ठम्:समयमातृका.pdf/९
104
115144
341552
296534
2022-07-27T06:30:57Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=२ समयः]|center=समयमातृका ।|right=७}}</noinclude><poem>
कन्यका
जाता घरमालायामर्घघर्घटिकाभिधा ॥ ४ ॥
सा वर्षमाना सुमुखी पोरैः पर्वस पूजिता ।
तगृहेष्वकरोच्चौरी पूजाभाजनसंक्षयम् ॥ ५ ॥
सतवर्षैव सा लोभाडाक्मोडा हटतोरणे ।
जनन्या पण्यतां नीता लोके जालवाभिधाम ॥ ६॥
मुदत्तशङ्खलतिका सकूटकुचकञ्चुका ।
कामुकाराधनं चक्रे चुम्बनालिङ्गनेन सा ॥ ७ ॥
कुङ्कुमार्थी वणिक्सूनुरथ तेनाययौ युवा ।
सुन्दरः पूर्णिको नाम पूर्णवर्णसुवर्णयान् ॥ ८ ॥
समायां नेत्रवलनाललावः ।
कृष्टः कौतुकवान्भेजे चपलासंगम निशि ॥ ९ ॥
सा तस्य क्षैब्यसुप्तस्य निशि कण्ठावलम्बिनी ।
निगीय शनकैः सर्व कर्णाभरणकाञ्चनम् ॥ १० ॥
अङ्गुलीभ्यः समाकृष्य हेमवालकवालिकार
चौरसस्तेव चुक्रोश हा इतास्मीति सस्वनम् ॥ ११ ॥
प्रतिबुद्धोऽथ सहसा स तथा सूषितो
वणिक ।
कससाच्छादितशिरा ययौ स्वजनलाजितः ॥ १२ ॥
ततः सा ग्रोवनवती रुचिराभरणाम्बरा ।
उवास शंकरपुरे महणेति कृतामिधा ॥ १२ ॥
भरिमाग्यभरैः सक्ता सा काभिकुनुमोचये ।
लेभे संभोगविश्रान्ति न रजन्या न वासरे ।। १४ ॥
निर्गच्छतो प्रविशतां प्रतिपालयतां बहिः ।
बभूव तद्हे संख्या न शनामिव कामिनाम् || १५ ॥
कृपे माया मुद्याने सूझी पिकवेश्मसु ।
सखीगृहे न तुल्यातान्सा सिषेवेऽदि कामकान् ॥ १६॥</poem><noinclude></noinclude>
aznwsq0qclr8496xut6yfqgsa91p6wc
पृष्ठम्:समयमातृका.pdf/११
104
115145
341555
296535
2022-07-27T06:34:34Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=१ समयः]|center=समयमातृका ।|right=९}}</noinclude><poem>
सदा सरेश्वरी गत्वा शतधारातटे चिरस्
तिलबालकदर्भाङ्का सा चक्रे पितृतर्पणम् ॥ २९ ।
तत्र बन्धुरसाराख्यमश्वारोह महाधनम् ।
तीर्थस्थिता सा जग्राह मत्स्य वकवधूरिव ।। ३० |
गृह मुष्टया गृहीत्वेव चित्तग्रहणकोविदा |
सर्वायव्ययकार्येषु सेव तस्याभवद्विभुः ॥ ३१ ॥
मासेन सा गते तस्मिन्पश्चता बहुसंचये ।
तस्थौ पादाववष्टभ्य तस्यानुगमनोद्यता ॥ ३२॥
तद्वान्धवैवर्यमाणा मिथ्येवारकदुग्रहा ।
धैर्यावष्टम्भगम्भीरमुवाचार्याङ्गनेव सा ॥ ३३ ॥
कुले महति वैधव्य वैषव्ये शीलविठवः ।
शीलम्रशे वियोगोऽय वह्निता मम यास्यति ॥ ३४ ॥
इत्युक्त्वा तीव्रशकल्पनिश्चलाश्ममयीय सां।
तद्वित्तावातहर्षेण संस्त्रव्यक्तिमिवावहत् ॥ ३५ ॥
ततस्तद्रविणस्वाम्यं राजादेशादत्राप्य सा ।
प्रार्थिता राजपुरुषस्तस्थी लोलावलम्विनी ॥ ३३ ॥
अथाश्वशालादिविरं
स्वीकृत्य रतिवाडवम्
सा चक्रे जीवलोकस्य स्वनामपरिवर्तनम् ॥ ३७ ॥
सल्लामसेवया नित्य सा तस्य स्नानकोडके ।
विलासरखलितालापेदिविरस्याहरन्मनः ॥ ३८ ॥
कृत्वा लुण्ठि दिवसमखिलं मूरिभूर्जप्रयोग-
भक्त्वा पीत्वा निशि बहुतर कुम्भकर्णीयमानः ।
प्रातः स्नानव्यतिकरकलादम्भसंभावनाभू-
मैथि दाहं नयति दिविरः शान्तिमन्तर्जलेन ॥ १९॥
वृद्धापरपुत्राथ दिविराराधनव्रता ।
निखिल जीवलोकं सा विक्रीय धनमाददे ॥ ४० ॥
</poem><noinclude></noinclude>
20pvouedzxhx469qoxb2r0bdso0xmb0
पृष्ठम्:समयमातृका.pdf/१२
104
115146
341556
296536
2022-07-27T06:35:57Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=१०|center=काव्यमाला ।}}</noinclude><poem>ला वेश्मविक्रयादाने पुत्रैराकृप्य वारिते ।
गत्वाधिकरण चक्रे मठिमट्टोपसेवनम् ॥ ११ ॥
'उत्कोचारब्धसंघमढैः कटरथादिभिः ।
सादिष्टाभीष्टसंपत्तिजग्राह जयपटकम् ।। १२ ।।
गृहं विक्रीय सर्वस्वं गृहीत्वा पुत्रशङ्गिनी। 4
सा चित्रवेषप्रच्छना ययौँ शाक्तमठाअयम् ॥ ४३ ॥
कृष्णीकृतश्वेतकचा रङ्गाभ्यङ्गेन भूयमा ।
'जलेव सा तत्र नवपण्याइनाभवत् ॥ १४ ॥
वणिग्वधू
चलित्वाम्यागता'
इति तस्याः प्रवादेन वभूवाधिकविक्रयः ॥ ४५ ॥
सत्यासत्यकथातरूमविचार्यैव धावति ।
गतानुगतिकत्वेन मवादप्रणयी जनः ॥ १६ ॥
क्षीणजिह्वाधरकरा कोषपानेन कामिनाम् ।
छिनाङ्गुलिः सा जग्राह रागवेला पुनः पुनः ॥ ४७ ||
सा चौरद्रविणादानागृहीता शटचेटकैः ।
प्रत्यक्षापहववती सुबद्धा बन्धने धृता || १८ ||
तंत्र बन्धनपालेन भुजंगाख्येन संगता ।
निर्विकल्पमुखा चके मत्स्यापूपमघुक्षयम् ॥ ४९ ॥
साथ बन्धनपालस्य गाढालिङ्गनसँगमे ।
सीवस्य चुम्बनासक्ता जिह्वां चिच्छेद मुक्तये ॥ १० ॥
सा जिहाछेदनिःसज्ञ तमाक्रन्दावेवर्जितम् ।
(स्त्रीवेष स्वांशुकैः कृत्वा जगामोत्तित्तशृङ्खला ॥ ११॥
सा भनिगडा प्राप्य रजन्या विजयेश्वरम् ।
महामात्यसुतास्मीति जगादानुपनाभिधाम् ॥ ५२ ॥</poem>
{{rule}}<noinclude>१. 'प्रत्ययो' इति पाठी २. जगृहे इति पाठ ३ अपादानसमायि
वोठ</noinclude>
q6whrbv124zithhzl7ig4taoosmmai5
पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५१२
104
116864
341626
324139
2022-07-27T11:04:12Z
Geeta g hegde
6704
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|center=तृतीयोद्द्योतः|right=४३१}}
{{rule}}</noinclude>
यान्तरमाक्रामति, यथा-- 'गङ्गायां घोषः' इत्यादौ । तदाविवक्षितवाच्य-
त्वमुपपद्यते । अत एव च विवक्षितान्यपरवाच्ये ध्वनौ वाच्यवाचकयो-
र्द्वयोरपि स्वरूपप्रतीतिरर्थावगमनं च दृश्यत इति व्यञ्जकत्वव्यवहारो
युक्त्यनुरोधी। स्वरूपं प्रकाशयन्नेव परावभासको व्यञ्जक इत्युच्यते,
तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुणवृत्तिव्यवहारो निय
मेनैव न शक्यते कर्तुम् ।
{{rule}}
{{center|{{bold|लोचनम्}}}}
लक्षणां दर्शयति । अनेन भेदद्वयेन च स्वीकृतमविवक्षितवाच्यभेदद्वयात्मकमिति सूचय-
ति । अत एव अत्यन्ततिरस्कृतस्वार्थशब्देन विषयान्तरमाक्रमति चेत्यनेन
शब्देन तदेव भेदद्वयं दर्शयति-अत एव चेति । यत एव न तत्रोक्तहेतुबलाद्गु-
णवृत्तिव्यवहारो न्याय्यस्तत इत्यर्थः । युक्ति लोकप्रसिद्धिरूपामवाधितां दर्शयति-स्व-
रूपमिति । उच्यत इति प्रदीपादिः, इन्द्रियादेस्तु करणत्वान्न व्यञ्जकत्वं प्रतीत्युत्पत्तौ।
{{center|{{bold|बालप्रिया}}}}
दर्शयतीत्यादि । उक्तगुणवृत्तिशब्दार्थाभिप्रायेण 'यदा निमित्तेने त्यादिग्रन्थेन गौणी
'यदा वा स्वार्थमि. त्यादिग्रन्थेन लक्षणाञ्च दर्शयतीत्यर्थः । ननु गुणवृत्तेर्बहुरूपत्वेऽपि
किमितीदं भेदद्वयं सोदाहरणं दर्शितमित्यत शह-अनेनेत्यादि । अनेन दर्शितेन ।
सूचयतीत्यत्र गमकमाह-अत एवेत्यादि । तदेव भेदद्वयमिति । अविवक्षितवाच्य-
भेदद्वयमेवेत्यर्थः । वृत्तौ 'न ही त्यादि । विवक्षितवाच्यत्वं तदा न ह्युपपद्यत इति
सम्बन्धः। 'विषयान्तरे' माणवकादौ । 'शब्दः अग्न्यादिशब्दः । अग्निर्माणवक
इत्यादौ ह्यग्न्यादिपदं तीक्ष्णत्वादिगुणवत्वेन माणवकादिकं लक्षयतीत्यतोऽत्यन्ततिरस्कृ.
तस्वार्थं तत् । 'स्वार्थमिति । गङ्गादिशब्दमुख्यार्थमित्यर्थः । 'अंशेनापरित्यजन्नि-
ति । गङ्गादिशब्दो, हि गङ्गातीरत्वादिना केवलतीरत्वादिना वा गङ्गायास्तीरमेव लक्षय-
तीत्यतोंऽशेन स्वार्थापरित्यागः । 'तत्सम्बन्धद्वारेणेति । सामीप्यरूपस्वार्थसम्बन्धेन
निमित्तेनेत्यर्थः । विषयान्तर' तीरादिकम् । 'आक्रामति' स्वविषयमापादयति । शब्द
इत्यनुषङ्गः, गङ्गादिशब्द इत्यर्थः । लोचने-युक्तिमिति । युक्त्यनुरोधीत्यत्रोक्तां
युक्तिमित्यर्थः । पूरयति-प्रदीपादिरिति । ननु व्यञ्जकत्वं ज्ञापकत्वं, तत्तु मुख्य-
मिन्द्रियादेस्ततः किं सहकारिभूतप्रदीपादिग्रहणमित्यत आह-इन्द्रियादेस्त्विति ।
आदिपदेन लिङ्गादेर्ग्रहणम् । प्रतीत्युत्पत्तौ करणत्वाद्वयञ्जकत्वं नेति सम्बन्धः । वृत्ती
'तथाविधे विषय' इति । वाच्यवाचकप्रतीतिपूर्वकप्रतीतिविषयेऽर्थान्तर इत्यर्थः ।
'वाचकत्वस्यैवेति वाचकत्वाश्रय्येवेत्यर्थः । 'कथं भिद्यत' इति । न भिद्यत इत्यर्थः ।
अत्र हेतुमाह-तस्ये त्यादि ।<noinclude></noinclude>
8ghm3gko1bjsgke0qqnw78j8atzwuvu
पृष्ठम्:शङ्करदिग्विजयः.djvu/२६
104
117895
341603
314056
2022-07-27T09:18:35Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />
{{rh|left=20|center=श्रीमच्छङ्करदिग्विजये|right=[तृतीयः}}</noinclude><poem>पवमानोऽप्यजनि प्रभाकरात्सवनोन्मीलितकीर्तिमण्डकात् ।
गलहस्तितभेदवायसौ किल हस्तामलकाभिधामधात् ॥ ३
पवमानदशांशतोऽजनि प्लवमानाऽश्चति यद्यशोम्बुधौ ।
धरणी मथिता विवादिवाक्तरणी येन स तोटकाहयः ॥ ४
उदभावि शिलादमनुना मदवद्वादिकदम्बनिग्रहः ।
समुदश्चितकीर्तिशालिनं यमुदत अवते महीतले ॥
विधिरास सुरेश्वरो गिरां निधिरानन्दगिरिय॑जायत ।
अरुणः समभूत्सनन्दनो वरुणोऽजायत चित्सुखाहयः ।। ६
अपरेऽप्यभवन्दिवौकसः स्वपरेपिरविद्विषः प्रभोः ।
चरणं परिसेवितुं जगच्छरणं भूसुरपुङ्गवात्मजाः ।।
{{gap}}चार्वाकदर्शनविधानसरोषधात-
{{gap}}{{gap}}शापेन गीष्पतिरभूद्धवि मण्डनाख्यः ।
{{gap}}नन्दीश्वरः करुणयेश्वरचोदित: स-
{{gap}}{{gap}}नानन्दगिर्यभिधया व्यजनीति केचित् ॥
अथावतीर्णस्य विधेः पुरन्ध्री साऽभूधदाख्योभयभारतीति ।
सरस्वती सा खलु वस्तुत्या लोकोऽपि तां वक्ति सरस्वतीति ॥
पुरा किलाध्यैषत धातुरन्तिके सर्वज्ञकल्पा मुनयो निजं निजम् ।
वेदं तदा दुर्वसनोऽतिकोपनो वेदानधींयन्कचिदस्खलत्स्वरे ॥
तदा जहासेन्दुमुखी सरस्वती यदङ्गमर्णोद्भवशब्दसन्ततिः ।
चुकोप तस्यै दहनानुकारिणा निरैक्षताक्ष्णा मुनिरुग्रशासनः ॥ ११
शशाप तां दुनियेऽवनीतले जायस्व मर्येष्वविभेत्सरस्वती ।
प्रसादयामास निसर्गकोपनं तत्पादमूले पतिता विषादिनी ॥
दृष्ट्वा विषण्णां मुनयः सरस्वती प्रसादयांचक्रुरिमं तमादरात् ।
कृतापराधा भगवन्क्षमस्व तां पितेव पुत्रं विहितागसं मुने । १३</poem><noinclude></noinclude>
arcmgujcrh1949tk0qpvxnrswub1o7r
पृष्ठम्:शङ्करदिग्विजयः.djvu/२५
104
117896
341602
314179
2022-07-27T09:16:28Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />
{{rh|left=सर्गः२]|center=आचार्यजन्मादिकथनम्|right=19}}</noinclude><poem>नवविद्रुमपल्लवास्तृतामिव काश्मीरपरागपाटलाम् ।
रचयनचलां पदत्विषा स चचारेन्दुनिभः शनैः शनैः ।। ८९
मूर्धनि हिमकरचि निटिले नयनाङ्कमंसयोः शूलम् ।
वपुषि स्फटिकसवर्ण प्राज्ञास्त मेनिरे शंभुम् ।। ९०
राज्यश्रीरिव नयको विदस्य राज्ञो विद्येव व्यसनदवीयसो बुधस्य ।
शुभ्रांशोश्छविवि शारदस्य पित्रोः संतोषैः सह ववृधे तदीयमूर्तिः ।।
नागेनोरसि चामरेण चरणे बालेन्दुना फालके
पाण्योश्चक्रगदाधनुर्डमरुकै मनि त्रिशूलेन च ।
तत्तस्याद्भुतमाकलय्य ललित लेखाको लाञ्छितं
चित्रं गात्रममंस्त तत्र जनता नेत्रनिमेषोज्झितैः ।। ९२
सर्गे प्राथमिके प्रयाति विरतिं मार्गे स्थिते दौर्गते
स्वर्गे दुर्गमतामुपेयुषि भृशं दुर्गेऽपवर्गे सति ।
वगै देहभृतां निसर्गमलिने जातोपसर्गेऽखिले
सर्गे विश्वसृजस्तदीयवपुषा भर्गोऽवतीणों भुवि ।। ९३
इति श्रीमाधवीये तदवतारकथापरः।
संक्षेपशङ्करजये सर्गः पूर्णो द्वितीयकः ॥
आदितः श्लोकाः 191
<section begin="2end"/><section end="2end"/>
<section begin="3start"/>तृतीयः सर्गः ॥ ३ ॥
{{center|देवावतारः॥}}
इति बालमृगाङ्कशेखरे सति बालत्वमुपागते ततः ।
दिविषत्मवराः प्रजज्ञिरे भुवि षट्शास्त्रविदां सतां कुले ॥१
कमलानिलयः कलानिधेविमलाख्यादजनिष्ट भूसुरात् ।
भुवि पद्मपदं वदन्ति यं सविपद्येन विवादिनां यशः ।।२</poem>
<section end="3start"/><noinclude></noinclude>
f8ve19f41ko7h7alswybkwb4rehixvk
पृष्ठम्:शङ्करदिग्विजयः.djvu/२४
104
117897
341601
314059
2022-07-27T09:13:44Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />{{rh|left=18|center=श्रीमच्छङ्करदिग्विजये|right=[द्वितीयः}}</noinclude><poem>लोकत्रयी लोकदृशेव भावता महीधरेणेव मही सुमेरुणा ।
विद्या विनीत्येव सती सुतेन सा रराज तत्तादृशराजतेजसा ।।
सत्कारपूर्वमभियुक्तमुहूर्तवेदिविप्राः शशंसुरभिवीक्ष्य सुत्स्य जन्म ।
सर्वज्ञ एव भविता रचयिष्यते च शास्त्रं स्वतन्त्रमथ वागधिपांश्च जेता ।।
{{gap}}कीर्ति स्वकां भुवि विधास्यति यावदेषा
{{gap}}{{gap}}किं बोधितेन बहुना शिशुरेष पूर्णः ।
{{gap}}नापृच्छि जीवितमनेन च तैर्न चोक्तं
{{gap}}{{gap}}प्रायो विदन्नपि न वक्त्यशुभं शुभज्ञः ॥ ८०
तज्ज्ञातिबन्धृसुहृदिष्टजनाङ्गनास्तास्तं सूतिकागृहनिविष्टमथो निदध्युः ।
सोपायनास्तमभिवीक्ष्य यथा निदाघे चन्द्रं मुदं ययुरतीव सरोजवक्तम् ।।
तत्मृतिकागृहमवैक्षत न प्रदीपं तत्तेजसा यदवभातमभूत्क्षपायाम् ।
आश्चर्यमेतदजनिष्ट समस्तजन्तोस्तन्मन्दिरं वितिमिरं यदभूददीपम् ।
यत्पश्यतां शिशुरसौ कुरुते शमग्यं तेनाकृतास्य जनकः किल शङ्कराख्याम् ।
यद्वा चिराय किल शङ्करसंप्रसादाज्जातस्ततो व्यधित शङ्करनामधेयम् ।।
सर्व विदन्सकलशक्तियुतोऽपि बालो मानुष्यजातिमनुसृत्य चचार तद्वत् ।
बालः शनैर्हसितुपारभत क्रमेण सप्तुं शशाक गमनाय पदाम्बुजाभ्याम् ॥
बालेऽथ मञ्चे किल शायितेऽस्मिन्सतां प्रसन्नं हृदयं बभूव ।
संवीक्षमाणे मणिगुच्छवर्य विद्वन्मुखं हन्त विलीनमासीत् ॥ ८५
संताडयन्हन्त शनैः पदाभ्यां पर्यन्वर्य कमनीयशय्यम् ।
विभेद सद्यः शतधा समूहान्विभेदवादीन्द्रमनोरथानाम् ॥ ८६
वित्राणि वर्णानि वदत्यमुष्मिदैतिप्रवीरा दधुरेव मौनम् ।
मुदा चलत्यध्रिसरोरुहाभ्यां दिशः पलायन्त दशापि सद्यः ।। ८७
उदचारयदर्भको गिरः पदचारानतनोदनन्तरम् ।
विकलोऽभवदादिमात्तयोः पिकलोकश्वरमान्मरालकः ॥ ८८</poem><noinclude></noinclude>
f774l4ihsu3r9xjnbw6zpry2wvenbr3
पृष्ठम्:शङ्करदिग्विजयः.djvu/२३
104
117898
341570
314060
2022-07-27T06:57:12Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />{{rh|left=सर्गः २]|center=आचार्यजन्मादिकथनम्|right=17}}</noinclude><poem>समानता सात्विककृत्तिभाजां विरागता वैषयिकमवृत्तौ ।
तस्याः स्त्रिया गर्भगपुत्रचित्रचरित्रशंसिन्यजनिष्ट चेष्टा ॥
तद्रोमवल्ली रुरुचे कुचायादृण्वत्प्रभाधुन्युरुशैवलालिः ।
यत्नाच्छिशोरस्य कृते प्रशस्तो न्यस्तो विधात्रेव नवीनवेणुः ।।
पयोधरद्वंद्वमिषादमुष्याः पयःपिवत्यर्थविधानयोग्यौ ।
कुम्भौ नवीनामृतपूरितौ द्वावम्भोजयोनिः कलयांबभूव ।। ६९
द्वैतपवादं कुचकुम्भमध्ये मध्ये पुनर्माध्यमिकं मतं च ।
सुभ्रूमणेर्गर्भग एव सोऽओं द्राग्गर्हयामास महात्मगीम् ॥
लग्ने शुभे शुभयुते सुषुवे कुमारं श्रीपार्वतीव सुखिनी शुभवीक्षिते च ।
जाया सती शिवगुरोर्निजतुङ्गसंस्थे सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥
दृष्ट्वा सुतं शिवगुरुः शिववारिराशौ.
मनोऽपि शक्तिमनुसृत्य जले न्यमांक्षीत् ।
व्यश्राणयद्हु धनं वसुधाश्च गाश्च
जन्मोक्तकर्मविधये द्विजपुंगवेभ्यः ।।७२
तस्मिन्दिने मृगकरीन्द्रतरक्षुसिंहसर्पाखुमुख्यबहुजन्तुगणा द्विषन्तः ।
वैरं विहाय सह चेरुरतीव हृष्टाः कण्डूमपाकृषत साधुतया निघृष्टाः ॥
वृक्षा लता: कुसुमाराशिफलान्यमुश्चन्नद्यः प्रसन्नसलिला निखिलास्तथैव ।
जाता मुहुर्जलधरोऽपि निजं विकारं भूभृद्गणादपि जलं सहसोत्पपात ॥
अद्वैतवादिविपरीतमतावलम्बिहस्तायवर्तिवरपुस्तकमप्यकस्मात् ।
उच्चैः
: पपात जहसुः श्रुतिमस्तकानि श्रीव्यासचित्तकमलं विकचीबभूव ॥
सर्वाभिराशाभिरलं प्रसेदे वातैरभाव्यद्भुतदिव्यगन्धैः ।
प्रजज्यलेऽपि ज्वलनैस्तदानीं प्रदक्षिणीभूतविचित्रकीलैः ॥ '७६
सुमनोहरगन्धिनी सतां सुमनोवद्विमला शिवंकरी ।
सुमनोनिकरप्रचोदिता सुमनोवृष्टिरभूत्तदाऽद्भुतम् ।।७७
</poem><noinclude></noinclude>
r5ckhyzeey7uagw6jylcsavx12jx88c
341600
341570
2022-07-27T09:11:18Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />{{rh|left=सर्गः २]|center=आचार्यजन्मादिकथनम्|right=17}}</noinclude><poem>समानता सात्विककृत्तिभाजां विरागता वैषयिकमवृत्तौ ।
तस्याः स्त्रिया गर्भगपुत्रचित्रचरित्रशंसिन्यजनिष्ट चेष्टा ॥
तद्रोमवल्ली रुरुचे कुचायादृण्वत्प्रभाधुन्युरुशैवलालिः ।
यत्नाच्छिशोरस्य कृते प्रशस्तो न्यस्तो विधात्रेव नवीनवेणुः ।।
पयोधरद्वंद्वमिषादमुष्याः पयःपिवत्यर्थविधानयोग्यौ ।
कुम्भौ नवीनामृतपूरितौ द्वावम्भोजयोनिः कलयांबभूव ।। ६९
द्वैतपवादं कुचकुम्भमध्ये मध्ये पुनर्माध्यमिकं मतं च ।
सुभ्रूमणेर्गर्भग एव सोऽओं द्राग्गर्हयामास महात्मगीम् ॥
लग्ने शुभे शुभयुते सुषुवे कुमारं श्रीपार्वतीव सुखिनी शुभवीक्षिते च ।
जाया सती शिवगुरोर्निजतुङ्गसंस्थे सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥
{{gap}}दृष्ट्वा सुतं शिवगुरुः शिववारिराशौ.
{{gap}}{{gap}}मनोऽपि शक्तिमनुसृत्य जले न्यमांक्षीत् ।
{{gap}}व्यश्राणयद्हु धनं वसुधाश्च गाश्च
{{gap}}{{gap}}जन्मोक्तकर्मविधये द्विजपुंगवेभ्यः ।।७२
तस्मिन्दिने मृगकरीन्द्रतरक्षुसिंहसर्पाखुमुख्यबहुजन्तुगणा द्विषन्तः ।
वैरं विहाय सह चेरुरतीव हृष्टाः कण्डूमपाकृषत साधुतया निघृष्टाः ॥
वृक्षा लता: कुसुमाराशिफलान्यमुश्चन्नद्यः प्रसन्नसलिला निखिलास्तथैव ।
जाता मुहुर्जलधरोऽपि निजं विकारं भूभृद्गणादपि जलं सहसोत्पपात ॥
अद्वैतवादिविपरीतमतावलम्बिहस्तायवर्तिवरपुस्तकमप्यकस्मात् ।
उच्चैः
: पपात जहसुः श्रुतिमस्तकानि श्रीव्यासचित्तकमलं विकचीबभूव ॥
सर्वाभिराशाभिरलं प्रसेदे वातैरभाव्यद्भुतदिव्यगन्धैः ।
प्रजज्यलेऽपि ज्वलनैस्तदानीं प्रदक्षिणीभूतविचित्रकीलैः ॥ '७६
सुमनोहरगन्धिनी सतां सुमनोवद्विमला शिवंकरी ।
सुमनोनिकरप्रचोदिता सुमनोवृष्टिरभूत्तदाऽद्भुतम् ।।७७
</poem><noinclude></noinclude>
finyruwrp2xhv57daq8e5suiqjky7fe
पृष्ठम्:शङ्करदिग्विजयः.djvu/२२
104
117899
341568
314061
2022-07-27T06:53:35Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=16|center=श्रीमच्छङ्करदिग्विजये|right=द्वितीयः}}</noinclude><poem>तस्मिन्दिने शिवगुरोरुपभोक्ष्यमाणे भक्ते प्रविष्टमभवकिल शैवतेजः ।
भुक्तानविप्रवचनादुपभुक्तशेष सोऽभुत साऽपि निजभर्तृपदाब्जभृङ्गी ॥
गर्भ दधार शिवगर्भमसौ मृगाक्षी गर्भोऽप्यवर्धत शनैरभवच्छरीरम् ।
तेजोऽतिरेकविनिवारितदृष्टिपातविश्व स्वेदिवसमध्य इवोग्रतेजः ॥ ५७
गर्भालसा भगवती गतिमान्यमीपदापेति नाद्भुतमिदं धरते शिवं या ।
यो विष्टपानि विभृते हि चतुर्दशापि यस्यापि मूर्तय इमा वसुधाजलाद्याः॥
संव्याप्तवानपि शरीरमशेषमेव नोपास्तिमाविरसकावकृतात्र कांचित् ।
यत्पूर्वमेव महसा दुरतिक्रमेण व्याप्तं शरीरमदसीयमनुष्य हेतोः ॥ ५९
रम्याणि गन्धकुसुमान्यपि गर्षिमस्यै नाधातुमैशत भरात्किमु भूषणानि ।
यद्यद्गुरुत्वपदमस्ति पदार्थजातं तत्तद्विधारणविधावलसा बभूव ॥ ६.
तां दौहृदं भृशमवाधत दुःशरारिः प्रायः परं किल न मुश्चति मुश्चतेऽपि ।
आनीतदुर्लभमपोहति याचतेऽन्यत्तच्चाप्यपोह्य पुनरर्दति साऽन्यवस्तु ।।
तां बन्धुताऽऽगमदुपश्रुतदोहदार्तिरादाय दुर्लभमनर्घ्यमपूर्ववस्तु ।
आखाद्य बन्धुजनदत्तमसौ जहर्ष हा. हन्त गर्भधरणं खलु दुःखहेतुः ।।
मानुष्यधर्ममनुसृत्य मयेदमुक्तं काऽपि व्यथा शिवमहोभरणे न वध्वाः ।
सर्वव्यथाव्यतिकरं परिहतुकामा देवं भजन्त इति तच्चविदां प्रवादः ।।
उक्ष्णा निसर्गधवलेन महीयसा सा स्वात्मानमैक्षत समूढमुपात्तनिद्रा ।
संगीयमानमपि गीतविशारदाढ्यैर्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥ ६४
{{gap}}आकर्णयजय जयेति वरं दधाना
{{gap}}{{gap}}रक्षेति शब्दमवलोकय मा दशेति ।
{{gap}}आकर्ण्य नोत्थितवती पुनरुक्तशब्दं
{{gap}}{{gap}}सा विस्मिता किल भृणोति निरीक्षमाणा ॥ ६५
नर्मोक्तिकृत्यामपि खिद्यमाना किञ्चापि चञ्चत्तरमञ्चरोहे ।
जित्वा मुदाऽन्यानतिहृद्यविद्यासिंहासनेऽसौ स्थितिमीक्षते स्म ॥ ६६</poem><noinclude></noinclude>
dzrl832rjzvo5a6nacqwqo0bed9f2q8
341571
341568
2022-07-27T06:57:35Z
Sumanta Pramanik1
7729
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=16|center=श्रीमच्छङ्करदिग्विजये|right=द्वितीयः}}</noinclude><poem>तस्मिन्दिने शिवगुरोरुपभोक्ष्यमाणे भक्ते प्रविष्टमभवकिल शैवतेजः ।
भुक्तानविप्रवचनादुपभुक्तशेष सोऽभुत साऽपि निजभर्तृपदाब्जभृङ्गी ॥
गर्भ दधार शिवगर्भमसौ मृगाक्षी गर्भोऽप्यवर्धत शनैरभवच्छरीरम् ।
तेजोऽतिरेकविनिवारितदृष्टिपातविश्व स्वेदिवसमध्य इवोग्रतेजः ॥ ५७
गर्भालसा भगवती गतिमान्यमीपदापेति नाद्भुतमिदं धरते शिवं या ।
यो विष्टपानि विभृते हि चतुर्दशापि यस्यापि मूर्तय इमा वसुधाजलाद्याः॥
संव्याप्तवानपि शरीरमशेषमेव नोपास्तिमाविरसकावकृतात्र कांचित् ।
यत्पूर्वमेव महसा दुरतिक्रमेण व्याप्तं शरीरमदसीयमनुष्य हेतोः ॥ ५९
रम्याणि गन्धकुसुमान्यपि गर्षिमस्यै नाधातुमैशत भरात्किमु भूषणानि ।
यद्यद्गुरुत्वपदमस्ति पदार्थजातं तत्तद्विधारणविधावलसा बभूव ॥ ६.
तां दौहृदं भृशमवाधत दुःशरारिः प्रायः परं किल न मुश्चति मुश्चतेऽपि ।
आनीतदुर्लभमपोहति याचतेऽन्यत्तच्चाप्यपोह्य पुनरर्दति साऽन्यवस्तु ।।
तां बन्धुताऽऽगमदुपश्रुतदोहदार्तिरादाय दुर्लभमनर्घ्यमपूर्ववस्तु ।
आखाद्य बन्धुजनदत्तमसौ जहर्ष हा. हन्त गर्भधरणं खलु दुःखहेतुः ।।
मानुष्यधर्ममनुसृत्य मयेदमुक्तं काऽपि व्यथा शिवमहोभरणे न वध्वाः ।
सर्वव्यथाव्यतिकरं परिहतुकामा देवं भजन्त इति तच्चविदां प्रवादः ।।
उक्ष्णा निसर्गधवलेन महीयसा सा स्वात्मानमैक्षत समूढमुपात्तनिद्रा ।
संगीयमानमपि गीतविशारदाढ्यैर्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥ ६४
{{gap}}आकर्णयजय जयेति वरं दधाना
{{gap}}{{gap}}रक्षेति शब्दमवलोकय मा दशेति ।
{{gap}}आकर्ण्य नोत्थितवती पुनरुक्तशब्दं
{{gap}}{{gap}}सा विस्मिता किल भृणोति निरीक्षमाणा ॥ ६५
नर्मोक्तिकृत्यामपि खिद्यमाना किञ्चापि चञ्चत्तरमञ्चरोहे ।
जित्वा मुदाऽन्यानतिहृद्यविद्यासिंहासनेऽसौ स्थितिमीक्षते स्म ॥ ६६</poem><noinclude></noinclude>
p60fiatle5xof8cblz6ab7jgia5avgw
पृष्ठम्:शङ्करदिग्विजयः.djvu/२१
104
117900
341565
314062
2022-07-27T06:50:48Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />]{{rh|left=सर्गः २|center=आचार्यजन्मादिकथनम्|right=15}}</noinclude><poem>भद्रे सुतेन रहितौ भुवि के वदन्ति नौ पुत्रपौत्रसरणिक्रमतः प्रसिद्धिः ।
लोके न पुष्पफलशुन्यमुदाहरन्ति वृक्षं प्रवाल समये फलितं विहाय ।।
इतीरिते पाह तदीयभार्या शिवारूपकल्पद्रुमपाश्रयावः ।
तत्सेवनानौ भविता सुनाथ फलं स्थिरं जङ्गमरूपमैशम् ॥ ४६
भक्तेप्सितार्थपरिकल्पनकल्पवृक्षं देवं भजाव कमितः सकलार्थसिद्धयै ।
तत्रोपमन्युमहिमा परमं प्रमाणं नो देवतासु जडिमा जडिमा मनुष्ये ॥ ४७
इत्थं कलत्रोक्तिमनुत्तमां च श्रुत्वा सुतार्थी प्रणतैकवश्यम् ।
इयेष सन्तोषयितुं तपोभिः सोमाघमूर्धानमुमार्धमीशम् ।।
{{gap}}तस्योपधाम किल संनिहिताऽऽपगैका
{{gap}}{{gap}}स्नात्वा सदाशिवमुपास्त जले स तस्याः ।
{{gap}}कन्दाशनः कतिचिदेव दिनानि पूर्व
{{gap}}{{gap}}पश्चात्तदा स शिवपादयुगाब्जभृङ्गः ॥ ४९
जायाऽपि तस्य विमला नियमोपतापैश्चिक्लेश कायमनिशं शिवमर्चयन्ती ।
क्षेत्रे वृषस्य निवसन्तमजं स भर्तुः कालोऽत्यगादिति तयोस्तपतोरनेकः ।।
देवः कृपापरवशो द्विजवेषधारी प्रत्यक्षतां शिवगुरुं गत आत्तनिद्रम् ।
प्रोवाच भोः किमभिवाञ्छसि किंतपस्ते पुत्रार्थितेति वचनं स जगाद विप्रः।।
देवोऽप्यपृच्छदथ तं द्विज विद्धि सत्यं सर्वज्ञमेकमपि सर्वगुणोपपन्नम् ।
पुत्रं ददान्यथ बहून्विपरीतकांस्ते भूर्यायुषस्तनुगुणानवदद द्विजेशः ॥
पुत्रोऽस्तु मे बहुगुणः प्रथितानुभावः सर्वज्ञतापदमितीरित आबभाषे ।
दद्यामुदीरितपदं तनयं तपो मा पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ।।
आकर्णयन्निति बुबोध स विपर्यस्तं चाब्रवी निजकलत्रमनिन्दितात्मा ।
स्वमं शशंस वनितामणिरस्य भार्या सत्यं भविष्यति तु नौ तनयो महात्मा ।।
तौ दम्पती शिवपरौ नियतौ स्मरन्तौ स्वमेक्षितं गृहगतो बहुदक्षिणानैः ।
संतl विप्रनिकरं तदुदीरिताभिराशीभिरापतुरनल्पमुदं विशुद्धौ ॥ ५५</poem><noinclude></noinclude>
sjgi34hc9uzqeh7ux0ziqfsag9dt2bs
341566
341565
2022-07-27T06:51:13Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=सर्गः २|center=आचार्यजन्मादिकथनम्|right=15}}</noinclude><poem>भद्रे सुतेन रहितौ भुवि के वदन्ति नौ पुत्रपौत्रसरणिक्रमतः प्रसिद्धिः ।
लोके न पुष्पफलशुन्यमुदाहरन्ति वृक्षं प्रवाल समये फलितं विहाय ।।
इतीरिते पाह तदीयभार्या शिवारूपकल्पद्रुमपाश्रयावः ।
तत्सेवनानौ भविता सुनाथ फलं स्थिरं जङ्गमरूपमैशम् ॥ ४६
भक्तेप्सितार्थपरिकल्पनकल्पवृक्षं देवं भजाव कमितः सकलार्थसिद्धयै ।
तत्रोपमन्युमहिमा परमं प्रमाणं नो देवतासु जडिमा जडिमा मनुष्ये ॥ ४७
इत्थं कलत्रोक्तिमनुत्तमां च श्रुत्वा सुतार्थी प्रणतैकवश्यम् ।
इयेष सन्तोषयितुं तपोभिः सोमाघमूर्धानमुमार्धमीशम् ।।
{{gap}}तस्योपधाम किल संनिहिताऽऽपगैका
{{gap}}{{gap}}स्नात्वा सदाशिवमुपास्त जले स तस्याः ।
{{gap}}कन्दाशनः कतिचिदेव दिनानि पूर्व
{{gap}}{{gap}}पश्चात्तदा स शिवपादयुगाब्जभृङ्गः ॥ ४९
जायाऽपि तस्य विमला नियमोपतापैश्चिक्लेश कायमनिशं शिवमर्चयन्ती ।
क्षेत्रे वृषस्य निवसन्तमजं स भर्तुः कालोऽत्यगादिति तयोस्तपतोरनेकः ।।
देवः कृपापरवशो द्विजवेषधारी प्रत्यक्षतां शिवगुरुं गत आत्तनिद्रम् ।
प्रोवाच भोः किमभिवाञ्छसि किंतपस्ते पुत्रार्थितेति वचनं स जगाद विप्रः।।
देवोऽप्यपृच्छदथ तं द्विज विद्धि सत्यं सर्वज्ञमेकमपि सर्वगुणोपपन्नम् ।
पुत्रं ददान्यथ बहून्विपरीतकांस्ते भूर्यायुषस्तनुगुणानवदद द्विजेशः ॥
पुत्रोऽस्तु मे बहुगुणः प्रथितानुभावः सर्वज्ञतापदमितीरित आबभाषे ।
दद्यामुदीरितपदं तनयं तपो मा पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ।।
आकर्णयन्निति बुबोध स विपर्यस्तं चाब्रवी निजकलत्रमनिन्दितात्मा ।
स्वमं शशंस वनितामणिरस्य भार्या सत्यं भविष्यति तु नौ तनयो महात्मा ।।
तौ दम्पती शिवपरौ नियतौ स्मरन्तौ स्वमेक्षितं गृहगतो बहुदक्षिणानैः ।
संतl विप्रनिकरं तदुदीरिताभिराशीभिरापतुरनल्पमुदं विशुद्धौ ॥ ५५</poem><noinclude></noinclude>
0eqxbkcs4cbhjq0opz4bmiiilrkcx4r
341572
341566
2022-07-27T06:57:52Z
Sumanta Pramanik1
7729
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः २|center=आचार्यजन्मादिकथनम्|right=15}}</noinclude><poem>भद्रे सुतेन रहितौ भुवि के वदन्ति नौ पुत्रपौत्रसरणिक्रमतः प्रसिद्धिः ।
लोके न पुष्पफलशुन्यमुदाहरन्ति वृक्षं प्रवाल समये फलितं विहाय ।।
इतीरिते पाह तदीयभार्या शिवारूपकल्पद्रुमपाश्रयावः ।
तत्सेवनानौ भविता सुनाथ फलं स्थिरं जङ्गमरूपमैशम् ॥ ४६
भक्तेप्सितार्थपरिकल्पनकल्पवृक्षं देवं भजाव कमितः सकलार्थसिद्धयै ।
तत्रोपमन्युमहिमा परमं प्रमाणं नो देवतासु जडिमा जडिमा मनुष्ये ॥ ४७
इत्थं कलत्रोक्तिमनुत्तमां च श्रुत्वा सुतार्थी प्रणतैकवश्यम् ।
इयेष सन्तोषयितुं तपोभिः सोमाघमूर्धानमुमार्धमीशम् ।।
{{gap}}तस्योपधाम किल संनिहिताऽऽपगैका
{{gap}}{{gap}}स्नात्वा सदाशिवमुपास्त जले स तस्याः ।
{{gap}}कन्दाशनः कतिचिदेव दिनानि पूर्व
{{gap}}{{gap}}पश्चात्तदा स शिवपादयुगाब्जभृङ्गः ॥ ४९
जायाऽपि तस्य विमला नियमोपतापैश्चिक्लेश कायमनिशं शिवमर्चयन्ती ।
क्षेत्रे वृषस्य निवसन्तमजं स भर्तुः कालोऽत्यगादिति तयोस्तपतोरनेकः ।।
देवः कृपापरवशो द्विजवेषधारी प्रत्यक्षतां शिवगुरुं गत आत्तनिद्रम् ।
प्रोवाच भोः किमभिवाञ्छसि किंतपस्ते पुत्रार्थितेति वचनं स जगाद विप्रः।।
देवोऽप्यपृच्छदथ तं द्विज विद्धि सत्यं सर्वज्ञमेकमपि सर्वगुणोपपन्नम् ।
पुत्रं ददान्यथ बहून्विपरीतकांस्ते भूर्यायुषस्तनुगुणानवदद द्विजेशः ॥
पुत्रोऽस्तु मे बहुगुणः प्रथितानुभावः सर्वज्ञतापदमितीरित आबभाषे ।
दद्यामुदीरितपदं तनयं तपो मा पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ।।
आकर्णयन्निति बुबोध स विपर्यस्तं चाब्रवी निजकलत्रमनिन्दितात्मा ।
स्वमं शशंस वनितामणिरस्य भार्या सत्यं भविष्यति तु नौ तनयो महात्मा ।।
तौ दम्पती शिवपरौ नियतौ स्मरन्तौ स्वमेक्षितं गृहगतो बहुदक्षिणानैः ।
संतl विप्रनिकरं तदुदीरिताभिराशीभिरापतुरनल्पमुदं विशुद्धौ ॥ ५५</poem><noinclude></noinclude>
kmybx3nd03wa3djhnoy0hpycarun8fk
पृष्ठम्:शङ्करदिग्विजयः.djvu/२०
104
117901
341562
314063
2022-07-27T06:48:00Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />14
{{rh|left=14|center=श्रीमच्छङ्करदिग्विजये|right=[द्वितीयः}}</noinclude><poem>विद्याधिराजमघपण्डितनामधेयौ संप्रत्ययं व्यतनुतामभिपूज्य दैवम् ।
सम्यङ्मुहूर्तमवलम्ब्य विचारणीया मौहूर्तिका इति परस्परमूचिवांसौ ॥
उद्वाह्य शास्त्रविधिना विहिते मुहूर्ते तौ संमुदं बहुमवापतुराप्तकामौ ।
तत्रागतो भृशममोदत बन्धुवर्गः किं भाषितेन बहुना मुदमाप वर्गः ॥
तौ दंपती सुवसनौ शुभदन्तपती संभूषितौ विकसिताम्बुजरम्यवक्तौ ।
सत्रीडहासमुखवीक्षणसंमहृष्टौ देवाविवापतुरनुत्तमर्म नित्यम् ॥ ३५
अग्नीनथाधित महोत्तरयागजातं कर्तुं विशेषकुशलैः सहितो द्विजेशः ।
तत्तत्फलं हि यदनाहितहव्यवाहः स्यादुत्तरेषु विहितेष्वपि नाधिकारी।।
यागैरनेकैर्बहुवित्तासध्यैविजेतुकामो भुवनान्ययष्ट ।
व्यस्मारि देवैरमृतं तदाशैदिने दिने सेवितयज्ञभागैः ।। ३७
संतर्पयन्तं पितृदेवमानुषांस्तत्तत्पदार्थैर भिवाञ्छितैः सह ।
विशिष्टवित्तैः सुमनोभिरश्चितं तं मेनिरे जगमकल्पपादपम् ॥ ३८
परोपकारव्रतिनो दिने दिने व्रतेन वेदं पठतो महात्मनः ।
श्रुतिस्मृतिप्रोदितकर्म कुर्वतः समा व्यतीयुर्दिनमाससंमिताः ।। ३९
रूपेषु मारः क्षमया वसुन्धरा विद्यासु वृद्धो धनिनां पुरःसरः ।
गर्वानभिज्ञो विनयी सदा नतः स नोपलेभे तनयाननं जरन् ।
गावो हिरण्यं बहुसस्यमालिनी वसुन्धरा चित्रपदं निकेतनम् ।
संभावना बन्धुजनैश्च संगमो न पुत्रहीनं बहवोऽप्यमृमुहन् । ४१
अस्यामजाता मम सन्ततिश्चेच्छरद्यवश्यं भवितोपरिष्टात् ।
तत्राप्यजाता तत उत्तरस्यामेवं स कालं मनसा निनाय ॥ ४२
खिन्दन्मनाः शिवगुरुः कृतकार्यशेषो जायामचष्ट सुभगे किमतः परं नौ।
साङ्गं वयोऽर्धमगमत्कुलजे न. दृष्टं पुत्राननं यदिहलोक्यमुदाहरन्ति ।। ४३
एवं प्रिये गतवतोः सुतदर्शनं चेत्पञ्चत्वमैष्यदथ नौ शुभमापतिष्यत् ।
अस्याभ्युपायमनिशं भुवि वीक्षमाणो नेक्षे ततः पितृजनिर्विफला ममाभूत् ।।</poem><noinclude></noinclude>
tg3roil6dh2z3qdmqs5t979fmgr19e6
341563
341562
2022-07-27T06:48:17Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />
{{rh|left=14|center=श्रीमच्छङ्करदिग्विजये|right=[द्वितीयः}}</noinclude><poem>विद्याधिराजमघपण्डितनामधेयौ संप्रत्ययं व्यतनुतामभिपूज्य दैवम् ।
सम्यङ्मुहूर्तमवलम्ब्य विचारणीया मौहूर्तिका इति परस्परमूचिवांसौ ॥
उद्वाह्य शास्त्रविधिना विहिते मुहूर्ते तौ संमुदं बहुमवापतुराप्तकामौ ।
तत्रागतो भृशममोदत बन्धुवर्गः किं भाषितेन बहुना मुदमाप वर्गः ॥
तौ दंपती सुवसनौ शुभदन्तपती संभूषितौ विकसिताम्बुजरम्यवक्तौ ।
सत्रीडहासमुखवीक्षणसंमहृष्टौ देवाविवापतुरनुत्तमर्म नित्यम् ॥ ३५
अग्नीनथाधित महोत्तरयागजातं कर्तुं विशेषकुशलैः सहितो द्विजेशः ।
तत्तत्फलं हि यदनाहितहव्यवाहः स्यादुत्तरेषु विहितेष्वपि नाधिकारी।।
यागैरनेकैर्बहुवित्तासध्यैविजेतुकामो भुवनान्ययष्ट ।
व्यस्मारि देवैरमृतं तदाशैदिने दिने सेवितयज्ञभागैः ।। ३७
संतर्पयन्तं पितृदेवमानुषांस्तत्तत्पदार्थैर भिवाञ्छितैः सह ।
विशिष्टवित्तैः सुमनोभिरश्चितं तं मेनिरे जगमकल्पपादपम् ॥ ३८
परोपकारव्रतिनो दिने दिने व्रतेन वेदं पठतो महात्मनः ।
श्रुतिस्मृतिप्रोदितकर्म कुर्वतः समा व्यतीयुर्दिनमाससंमिताः ।। ३९
रूपेषु मारः क्षमया वसुन्धरा विद्यासु वृद्धो धनिनां पुरःसरः ।
गर्वानभिज्ञो विनयी सदा नतः स नोपलेभे तनयाननं जरन् ।
गावो हिरण्यं बहुसस्यमालिनी वसुन्धरा चित्रपदं निकेतनम् ।
संभावना बन्धुजनैश्च संगमो न पुत्रहीनं बहवोऽप्यमृमुहन् । ४१
अस्यामजाता मम सन्ततिश्चेच्छरद्यवश्यं भवितोपरिष्टात् ।
तत्राप्यजाता तत उत्तरस्यामेवं स कालं मनसा निनाय ॥ ४२
खिन्दन्मनाः शिवगुरुः कृतकार्यशेषो जायामचष्ट सुभगे किमतः परं नौ।
साङ्गं वयोऽर्धमगमत्कुलजे न. दृष्टं पुत्राननं यदिहलोक्यमुदाहरन्ति ।। ४३
एवं प्रिये गतवतोः सुतदर्शनं चेत्पञ्चत्वमैष्यदथ नौ शुभमापतिष्यत् ।
अस्याभ्युपायमनिशं भुवि वीक्षमाणो नेक्षे ततः पितृजनिर्विफला ममाभूत् ।।</poem><noinclude></noinclude>
fjvbrrzzjwnss9logykvfp7ouu7kua4
पृष्ठम्:शङ्करदिग्विजयः.djvu/१९
104
117902
341561
322191
2022-07-27T06:46:40Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Soorya Hebbar" />
{{rh|left=सर्गः २]|center=आचार्यजन्मादिकथनम्|right=13}}</noinclude><poem>गत्वा निकेतनपसौ जननीं ववन्दे साऽऽलिङ्ग्य तद्विरहजं परितापमौज्झत् ॥
प्रायेण चन्दनरसादपि शीतलं तद्यत्पुत्रगात्रपरिरम्भणनामधेयम् ॥ २२
श्रुत्वा गुरोः सदनतश्विरमागतं तं तद्वन्धुरागमदथ त्वरितेक्षणाय ।
प्रत्युद्गमादिभिरसावपि बन्धुतायाः संभावनां व्यधित वित्तकुलानुरूपाम् ॥
वेदे पदक्रमजटादिषु तस्य बुद्धिं संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत् ।
यस्याभवत्प्रथितनाम वसुन्धरायां विद्याधिराज इति सङ्गतवाच्यमस्य ॥
{{gap}}भाट्टे नये गुरुमते कणभुङ्मतादौ
{{gap}}{{gap}}प्रश्नं चकार तनयस्य मतिं बुभुत्सुः ।
{{gap}}शिष्योऽप्युवाच नतपूर्वगुरुः समाधिं
{{gap}}{{gap}}पिनोदितः स्मितमुखो हसिताम्बुजास्यः ॥ २५
वेदे च शास्त्रे च निरीक्ष्य बुद्धिं प्रश्नोत्तरादावपि नैपुणी ताम् ।
दृष्ट्वा तुतोषातितरां पिताऽस्य स्वतः सुखा या किमु शास्त्रतो वाक् ॥
कन्यां प्रदातुमनसो बहवोऽपि विप्रास्तन्मन्दिरं प्रति ययुर्गुणपाशकृष्टाः ।
पूर्वं विवाहसमयादपि तस्य गेहं संबन्धवत्किल बभूव वरीतुकामैः ॥ २७
बह्वर्थदायिषु बहुष्वपि सत्सु देशे कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म ।
कन्यामयाचत सुताय स विप्रवर्यो विप्रं विशिष्टकुलजं प्रथितानुभावः ॥
कन्यापितुर्वरपितुश्च विवाद आसीदित्थं तयोः कुलजुषोः प्रथितोरुभूत्योः।
कार्यस्त्वया परिणयो गृहमेत्य पुत्रीमानीय सद्म तनयाय सुता प्रदेया ॥
सङ्कल्पिताद् द्विगुणमर्थमहं प्रदास्ये मद्नेहमेत्य परिणीतिरियं कृता चेत् ।
अर्थं विना परिणयं द्विज कारयिष्ये पुत्रेण मे गृहगता यदि कन्यका स्यात् ॥
कश्चित्तु तस्याः पितरं बभाण मिथः समाहूय विशेषवादी ।
अस्मासु गेहं गतवत्स्वमुष्मै विगृह्य कन्यामपरः प्रदद्यात् ॥
तेनानुनीतो वरतातभाषितं द्विजोऽनुमेने वररूपमोहितः ।
दृष्टो गुणः संवरणाय कल्पते मन्त्रोऽभिजापाच्चिरकालभावितः ॥ ३२</poem><noinclude></noinclude>
3r1o8l8a3piqvl3h8y1g20euuk46zwz
341573
341561
2022-07-27T06:58:17Z
Sumanta Pramanik1
7729
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />
{{rh|left=सर्गः २]|center=आचार्यजन्मादिकथनम्|right=13}}</noinclude><poem>गत्वा निकेतनपसौ जननीं ववन्दे साऽऽलिङ्ग्य तद्विरहजं परितापमौज्झत् ॥
प्रायेण चन्दनरसादपि शीतलं तद्यत्पुत्रगात्रपरिरम्भणनामधेयम् ॥ २२
श्रुत्वा गुरोः सदनतश्विरमागतं तं तद्वन्धुरागमदथ त्वरितेक्षणाय ।
प्रत्युद्गमादिभिरसावपि बन्धुतायाः संभावनां व्यधित वित्तकुलानुरूपाम् ॥
वेदे पदक्रमजटादिषु तस्य बुद्धिं संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत् ।
यस्याभवत्प्रथितनाम वसुन्धरायां विद्याधिराज इति सङ्गतवाच्यमस्य ॥
{{gap}}भाट्टे नये गुरुमते कणभुङ्मतादौ
{{gap}}{{gap}}प्रश्नं चकार तनयस्य मतिं बुभुत्सुः ।
{{gap}}शिष्योऽप्युवाच नतपूर्वगुरुः समाधिं
{{gap}}{{gap}}पिनोदितः स्मितमुखो हसिताम्बुजास्यः ॥ २५
वेदे च शास्त्रे च निरीक्ष्य बुद्धिं प्रश्नोत्तरादावपि नैपुणी ताम् ।
दृष्ट्वा तुतोषातितरां पिताऽस्य स्वतः सुखा या किमु शास्त्रतो वाक् ॥
कन्यां प्रदातुमनसो बहवोऽपि विप्रास्तन्मन्दिरं प्रति ययुर्गुणपाशकृष्टाः ।
पूर्वं विवाहसमयादपि तस्य गेहं संबन्धवत्किल बभूव वरीतुकामैः ॥ २७
बह्वर्थदायिषु बहुष्वपि सत्सु देशे कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म ।
कन्यामयाचत सुताय स विप्रवर्यो विप्रं विशिष्टकुलजं प्रथितानुभावः ॥
कन्यापितुर्वरपितुश्च विवाद आसीदित्थं तयोः कुलजुषोः प्रथितोरुभूत्योः।
कार्यस्त्वया परिणयो गृहमेत्य पुत्रीमानीय सद्म तनयाय सुता प्रदेया ॥
सङ्कल्पिताद् द्विगुणमर्थमहं प्रदास्ये मद्नेहमेत्य परिणीतिरियं कृता चेत् ।
अर्थं विना परिणयं द्विज कारयिष्ये पुत्रेण मे गृहगता यदि कन्यका स्यात् ॥
कश्चित्तु तस्याः पितरं बभाण मिथः समाहूय विशेषवादी ।
अस्मासु गेहं गतवत्स्वमुष्मै विगृह्य कन्यामपरः प्रदद्यात् ॥
तेनानुनीतो वरतातभाषितं द्विजोऽनुमेने वररूपमोहितः ।
दृष्टो गुणः संवरणाय कल्पते मन्त्रोऽभिजापाच्चिरकालभावितः ॥ ३२</poem><noinclude></noinclude>
ekc2tdjm9qgzq63dk2ipv1r47mwyfy3
पृष्ठम्:शङ्करदिग्विजयः.djvu/१८
104
117903
341559
322190
2022-07-27T06:44:19Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Soorya Hebbar" />
{{rh|left=12|center=श्रीमच्छङ्करदिग्विजये|right=[प्रथमः}}</noinclude><poem>आजन्मनो गणयतो ननु तान्गताब्दान्माता पिता परिणयं तव कर्तुकामौ।
पित्रोरियं प्रकृतिरेव पुरोपनीतिं यद्ध्यायतस्तनुभवस्य ततो विवाहम् ॥
तत्तत्कुलीनपितरः स्पृहयन्ति कामं तत्तत्कुलीनपुरुषस्य विवाहकर्म ।
पिण्डप्रदातृपुरुषस्य ससन्ततित्वे पिण्डाविलोपमुपरि स्फुटमीक्षमाणाः ॥
अर्थावबोधनफलो हि विचार एष तच्चापि चित्रबहुकर्मविधानहेतोः।
अत्राधिकारमधिगच्छति सद्वितीयः कृत्वा विवाहमिति वेदविदां प्रवादः॥
सत्यं गुरो न नियमोऽस्ति गुरोरधीतवेदो गृही भवति नान्यपदं प्रयाति ।
वैराग्यवान्व्रजति भिक्षुपदं विवेकी नो चेद्गृही भवति राजपदं तदेतत् ॥
श्रीनैष्ठिकाश्रममहं परिगृह्य यावज्जीवं वसामि तव पार्श्वगतश्चिरायुः ।
दण्डाजिनी सविनयो बुध जुह्वदग्नौ वेदं पठन् पठितविस्मृतिहानिमिच्छन् ॥
दारग्रहो भवति तावदयं सुखाय यावत्कृतोऽनुभवगोचरतां गतः स्यात् ।
पश्चाच्छनैर्विरसतामुपयाति सोऽयं किं निह्नुषे त्वपनुभूतिपदं महात्मन् ॥
{{gap}}यागोऽपि नाकफलदो विधिना कृतश्चेत्
{{gap}}{{gap}}प्रायः समग्रकरणं भुवि दुर्लभं तत् ।
{{gap}}दृष्ट्यादिवन्न हि फलं यदि कर्मणि स्यात्
{{gap}}{{gap}}दिष्ट्या यथोक्तविरहे फलदुर्विधत्वम् ॥ १८
{{gap}}निःस्वो भवेद्यदि गृही निरयी स नूनं
{{gap}}{{gap}}भोक्तुं न दातुमपि यः क्षमतेऽणुमात्रम् ।
{{gap}}पूर्णेपि पूर्तिमभिमन्तुमशक्नुवन्यो
{{gap}}{{gap}}मोहेन शं न मनुते खलु तत्र तत्र ॥ १९
यावत्सु सत्सु परिपूर्तिरथो अमीषां साधो गृहोपकरणेषु सदा विचारः ।
एकत्र संहतवतः स्थितपूर्वनाशस्तच्चापयाति पुनरप्यपरेण योगः ॥ २०
एवं गुरौ वदति तज्जनको निनीषुरागच्छदत्र तनयं स्वगृहं गृहेशः ।
तेनानुनीय बहुलं गुरवे प्रदाप्य यत्नानिकेतनमनायि गृहीतविद्यः ॥ २१ </poem><noinclude></noinclude>
j3v9yxvlsl7grpirhee8l6g81a2yhjd
341574
341559
2022-07-27T06:58:35Z
Sumanta Pramanik1
7729
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />
{{rh|left=12|center=श्रीमच्छङ्करदिग्विजये|right=[प्रथमः}}</noinclude><poem>आजन्मनो गणयतो ननु तान्गताब्दान्माता पिता परिणयं तव कर्तुकामौ।
पित्रोरियं प्रकृतिरेव पुरोपनीतिं यद्ध्यायतस्तनुभवस्य ततो विवाहम् ॥
तत्तत्कुलीनपितरः स्पृहयन्ति कामं तत्तत्कुलीनपुरुषस्य विवाहकर्म ।
पिण्डप्रदातृपुरुषस्य ससन्ततित्वे पिण्डाविलोपमुपरि स्फुटमीक्षमाणाः ॥
अर्थावबोधनफलो हि विचार एष तच्चापि चित्रबहुकर्मविधानहेतोः।
अत्राधिकारमधिगच्छति सद्वितीयः कृत्वा विवाहमिति वेदविदां प्रवादः॥
सत्यं गुरो न नियमोऽस्ति गुरोरधीतवेदो गृही भवति नान्यपदं प्रयाति ।
वैराग्यवान्व्रजति भिक्षुपदं विवेकी नो चेद्गृही भवति राजपदं तदेतत् ॥
श्रीनैष्ठिकाश्रममहं परिगृह्य यावज्जीवं वसामि तव पार्श्वगतश्चिरायुः ।
दण्डाजिनी सविनयो बुध जुह्वदग्नौ वेदं पठन् पठितविस्मृतिहानिमिच्छन् ॥
दारग्रहो भवति तावदयं सुखाय यावत्कृतोऽनुभवगोचरतां गतः स्यात् ।
पश्चाच्छनैर्विरसतामुपयाति सोऽयं किं निह्नुषे त्वपनुभूतिपदं महात्मन् ॥
{{gap}}यागोऽपि नाकफलदो विधिना कृतश्चेत्
{{gap}}{{gap}}प्रायः समग्रकरणं भुवि दुर्लभं तत् ।
{{gap}}दृष्ट्यादिवन्न हि फलं यदि कर्मणि स्यात्
{{gap}}{{gap}}दिष्ट्या यथोक्तविरहे फलदुर्विधत्वम् ॥ १८
{{gap}}निःस्वो भवेद्यदि गृही निरयी स नूनं
{{gap}}{{gap}}भोक्तुं न दातुमपि यः क्षमतेऽणुमात्रम् ।
{{gap}}पूर्णेपि पूर्तिमभिमन्तुमशक्नुवन्यो
{{gap}}{{gap}}मोहेन शं न मनुते खलु तत्र तत्र ॥ १९
यावत्सु सत्सु परिपूर्तिरथो अमीषां साधो गृहोपकरणेषु सदा विचारः ।
एकत्र संहतवतः स्थितपूर्वनाशस्तच्चापयाति पुनरप्यपरेण योगः ॥ २०
एवं गुरौ वदति तज्जनको निनीषुरागच्छदत्र तनयं स्वगृहं गृहेशः ।
तेनानुनीय बहुलं गुरवे प्रदाप्य यत्नानिकेतनमनायि गृहीतविद्यः ॥ २१ </poem><noinclude></noinclude>
2lis2wfkzti2iqrbpoddx2c28oldt4o
पृष्ठम्:शङ्करदिग्विजयः.djvu/१२
104
117909
341558
318559
2022-07-27T06:40:18Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="ବିଜ୍ଞା" />{{rh|left=6|center=श्रीमच्छङ्करदिग्विजये|right=[प्रथमः}}</noinclude><poem>दुष्टाचारविनाशाय धर्मसंस्थापनाय च ।
भाष्यं कुर्वन्ब्रह्मसूत्रतात्पर्यार्थविनिर्णयम् ॥ ४१
मोहनप्रकृतिद्वैतध्वान्तमध्याह्नभानुभिः ।
चतुर्भिः सहितः शिष्यैश्चतुरैर्हरिवद्भुजैः ॥ ४२
यतीन्द्रः शङ्करो नाम्ना भविष्यामि महीतले ।
मद्वत्तथा भवन्तोऽपि मानुषीं तनुमाश्रिताः ॥ ४३
तं मामनुसरिष्यन्ति सर्वे त्रिदिववासिनः ।
तदा मनोरथः पूर्णो भवतां स्यान्न संशयः ॥ ४४
ब्रुवन्नेवं दिविषदः कटाक्षानन्यदुर्लभान् ।
<ref>कुत्सितो मारः यस्मात् , सः कुमारः । अथवा कुत्सितान् मारयतीति कुमारः
इति धा कुमारशब्दनिर्वचनम् ॥</ref>कुमारे निदधे भानुः किरणानिव पङ्कजे ॥ ४५
क्षीरनीरनिधेर्वीचिसचिवान् प्राप्य तान् गुहः ।
कटाक्षान्मुमुदे रश्मीनुदन्वानैन्दवानिव ॥ ४६
अवदन्नन्दनं स्कन्दममन्दं चन्द्रशेखरः ।
दन्तचन्द्रातपानन्दिवृन्दारकचकोरकः ॥ ४७
शृणु सौम्य वचः श्रेयो जगदुद्धारगोचरम् ।
काण्डत्रयात्मके वेदे प्रोद्धृते स्याद् द्विजोद्धृतिः ॥ ४८
तद्रक्षणे रक्षितं स्यात्सकलं जगतीतलम् ।
तदधीनत्वतो वर्णाश्रमधर्मततेस्ततः ॥ ४९
इदानीमिदमुद्धार्यमितिवृत्तमतः पुरा ।
मम गूढाशयविदौ विष्णुशेषौ समीपगौ ॥ ५०
मध्यमं काण्डमुद्धर्तुमनुज्ञातौ मयैव तौ ।
अवतीर्याशतो भूमौ सङ्कर्षणपतञ्जली ॥ ५१</poem><noinclude></noinclude>
bzsuakcu2p8p88codp7yoxr32ztcq50
पृष्ठम्:शङ्करदिग्विजयः.djvu/११
104
117910
341557
318583
2022-07-27T06:38:22Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="ବିଜ୍ଞା" />{{rh|left=सर्गः १]|center=उपोद्घातः|right=5}}</noinclude>
<poem>वर्णाश्रमसमाचारान्द्विषन्ति ब्रह्मविद्विषः ।
ब्रुवन्त्याम्नायवचसां जीविकामात्रतां प्रभो ॥ ३२
न सन्ध्यादीनि कर्माणि न्यासं वा न कदाचन ।
करोति मनुजः कश्चित्सर्वे पाखण्डतां गताः ॥ ३३
<ref>सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्यमेष वोऽस्त्विष्टकामधुक् ॥
देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्त्यथ ॥
यज्ञो दानं तपः कर्म पावनानि मनीषिणाम् ।
सौविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ॥
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥
इत्यादीनी भगवद्गीतावचनानि यज्ञादीनामवश्यानुष्ठेयत्वमुपदिशन्ति ।</ref> श्रुते पिदधति श्रोत्रे क्रतुरित्यक्षरद्वये ।
क्रियाः कथं प्रवर्तेरन् कथं क्रतुभुजो वयम् ॥ ३४
शिवविष्ण्वागमपरैर्लिङ्गचक्रादिचिह्नितैः ।
पाखण्डैः कर्म संन्यस्तं कारुण्यमिव दुर्जनैः ॥ ३५
अनन्येनैव भावेन गच्छन्त्युत्तमपूरुषम् ।
श्रुतिः साध्वी मदक्षीबैः का वा शाक्यैर्न दूषिता ॥ ३६
सद्यः कृत्तद्विजशिरःपङ्कजार्चितभैरवैः ।
न ध्वस्ता लोकमर्यादा का वा कापालिकाधमैः ॥ ३७
अन्येऽपि बहवो मार्गाः सन्ति भूमौ सकण्टकाः ।
जनैर्येषु पदं दत्त्वा दुरन्तं दुःखमाप्यते ॥ ३८
तद्भवान् लोकरक्षार्थमुत्साद्य निखिलान् खलान् ।
वर्त्म स्थापयतु श्रौतं जगद्येन सुखं व्रजेत् ॥ ३९
इत्युक्त्वोपरतान्देवानुवाच गिरिजाप्रियः ।
मनोरथं पूरयिष्ये मानुष्यमवलम्ब्य वः ॥ ४०
</poem><noinclude></noinclude>
kb6esm52zmvjuz3f3yovlm4hq6nawgw
पृष्ठम्:शङ्करदिग्विजयः.djvu/१०
104
117911
341545
318560
2022-07-27T06:25:55Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="ବିଜ୍ଞା" />{{rh|left=4|center=श्रीमच्छङ्करदिग्विजये|right=[प्रथमः}}</noinclude><poem>महताऽनेहसा यैषा सम्पदायागता गता ।
तस्याः शुद्धात्मविद्यायाः षष्ठे सर्गे प्रतिष्ठितिः॥ २०
तयासाचार्यसन्दर्शविचित्रं सप्तमे स्थितम् ।
स्थितोऽष्टमे मण्डनार्यसंवादो नवमे मुनेः ॥ २१
वाणीसाक्षिकसार्वज्ञनिर्वाहोपायचिन्तनम् ।
दशमे योगशक्त्या भूपतिकायप्रवेशनम् ॥ २२
बुद्ध्वा मीनध्वजकलास्तत्प्रसङ्गप्रपञ्चनम् ।
सर्ग एकादशे तूग्रभैरवाभिधनिर्जयः॥ २३
द्वादशे हस्तधात्र्यार्यतोटकोभयसंश्रयः ।
वार्तिकान्तब्रह्मविद्याचालनं तु त्रयोदशे ॥ २४
चतुर्दशे पद्मपादतीर्थयात्रानिरूपणम् ।
सर्गे पञ्चदशे तुक्तं तदाशाजयकौतुकम् ॥ २५
षोडशे शारदापीठवासस्तस्य महात्मनः ।
इति षोडशभिः सर्गैर्व्युत्पाद्या शाङ्करी कथा ॥ २६
सैषा कलिमलच्छेत्री सकृच्छ्रुत्याऽपि कामदा ।
नानाप्रश्नोत्तरै रम्या विदामारभ्यते मुदे ॥ २७
एकदा देवता रूप्याचलस्थमुपतस्थिरे ।
देवदेवं तुषारांशुमिव पूर्वाचलस्थितम् ॥ २८
प्रसादानुमितस्वार्थसिद्धयः प्रणिपत्य तम् ।
मुकुलीकृतहस्ताब्जाः विनयेन व्यजिज्ञपन् ॥ २९
विज्ञातमेव भगवन्विद्यते यद्धिताय नः ।
वञ्चयन्सुगतान् बुद्धवपुर्धारी जनार्दनः ॥ ३०
तत्प्रणीतागमालम्बैर्बौद्धैर्दर्शनदूषकैः ।
व्याप्तेदानीं प्रभो धात्री रात्रिः संतमसैरिव ॥</poem><noinclude></noinclude>
oo6mwqd6eaxj1zcrp0pqbgmue5g3xgw
पृष्ठम्:शङ्करदिग्विजयः.djvu/९
104
117912
341544
318581
2022-07-27T06:25:21Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="ବିଜ୍ଞା" />{{rh|left=सर्गः १]|center=उपोद्घातः|right=3}}</noinclude><poem>अहं तुष्टूषुस्तानहह कलये शीतकिरणं
कराभ्यामाहर्तुं व्यवसितमतेः साहसिकताम् ॥ १२
तथाऽप्युज्जृम्भन्ते मयि विपुलदुग्धाब्धिलहरी-
ललत्कल्लोलालीलसितपरिहासैकरसिकाः ।
अमी मूकान्वाचालयितुमपि शक्ता यतिपतेः
कटाक्षाः किं चित्रं भृशमघटिताभीष्टघटने ॥ १३
अस्मज्जिह्वाग्रसिंहासनमुपनयतु स्वोक्तिधारामुदारा-
मद्वैताचार्यपादस्तुतिकृतसुकृतोदारता शारदाम्बा ।
नृत्यन्मृत्युञ्जयोच्चैर्मुकुटतटकुटीनिःस्रवत्स्वःस्रवन्ती
कल्लोलोद्वेलकोलाहलमदलहरीखण्डिपाण्डित्यहृद्याम् ॥ १४
क्वेदं शङ्करसद्गुरोः सुचरितं क्वाहं वराकी कथं
निर्बध्नासि चिराजितं मम यशः किं मज्जयस्यम्बुधौ ।
इत्युक्त्वा चपलां पलायितवीं वाचं नियुङ्क्ते बलात्
प्रत्याहृत्य गुणस्तुतौ कविगणश्चित्रं गुरोर्गौरवम् ॥ १५
रूक्षैकाक्षरवाङ्निघण्टुशरणैरौणादिकप्रत्यय-
प्रायैर्हन्त यङन्तदन्तुरतरैर्दुर्बोधदूरान्वयैः ।
क्रराणां कवितावतां कतिपयैः कष्टेन कृष्टः पदै-
र्हाहा स्याद्वशगा किरातविततेरेणीव वाणी मम ॥ १६
नेता यत्रोल्लसति भगवत्पादसंज्ञो महेश:
शान्तिर्यत्र प्रकचति रसः शेषवानुज्वलाद्यैः ।
यत्राविद्याक्षतिरपि फलं तस्य काव्यस्य कर्ता
धन्यो व्यासाचलकविवरस्तस्कृतिज्ञाश्च धन्याः ॥ १७
तत्रादिम उपोद्घातो द्वितीये तु तदुद्भवः ।
तृतीये तत्तदमृतान्धोवतारनिरूपणम् ॥ १८
चतुर्थसर्गे तच्छुद्धाष्टमप्राक्चरितं स्थितम् ।
पञ्चमे तद्योग्यसुखाश्रमप्राप्तिनिरूपणम् ॥ १९</poem><noinclude></noinclude>
18aen7bux5205k8lszq2lycbzpfh00o
पृष्ठम्:शङ्करदिग्विजयः.djvu/८
104
117913
341542
318561
2022-07-27T06:24:21Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="ବିଜ୍ଞା" />{{rh|left=2|center=श्रीमच्छङ्करदिग्विजये|right=[प्रथमः}}</noinclude><poem>क्वेमे शङ्करसद्गुरोर्गुणगणा दिग्जालकूलङ्कषाः
कालोन्मीलितमालतीपरिमलावष्टंभमुष्टिंधयाः ।
काहं हन्त तथाऽपि सद्गुरुकृपापीयूषपारम्परी-
मग्नोन्मग्नकटाक्षवीक्षणबलादस्ति प्रशस्ताऽर्हता ॥ ६
धन्यंमन्यविवेकशून्यसुजनंमन्याब्धिकन्यानटी-
नृत्योन्मत्तनराधमाधमकथांसंमर्ददुष्कर्दमैः ।
दिग्धां मे गिरमद्य शङ्करगुरुक्रीडासमुद्यद्यशः-
पारावारसमुच्चलज्जलझरैः संक्षालयामि स्फुटम् ॥ ७
वन्ध्यासूनुखरीविषाणसदृशक्षुद्रक्षितीन्द्रक्षमा-
शौर्यौदार्यदयादिवर्णनकलादुर्वासनावासिताम् ।
मद्वाणीमधिवासयामि यमिनस्त्रैलोक्यरङ्गस्थली-
नृत्यत्कीर्तिनटीपटीरपटलीचूर्णैर्विकीर्णैः क्षितौ ॥ ८
पीयूषद्युतिखण्डमण्डनकृपारूपान्तरश्रीगुरु-
प्रेमस्थेमसमर्हणार्हमधुरव्याहारसूनोत्करः ।
प्रौढोऽयं नवकालिदासकवितासन्तानसंतानको
दद्यादद्य समुद्यतः सुमनसामामोदपारम्परीम् ॥ ९
सामोदैरनुमोदिता मृगमदैरानन्दिता चन्दनै-
र्मन्दारैरभिवन्दिता प्रियगिरा काश्मीरजैः स्मेरिता ।
वागेषा नवकालिदासविदुषो दोषोज्झिता दुष्कवि-
र्वातैर्निष्करुणैः क्रियेत विकृता धेनुस्तुरुष्कैरिव ॥ १०
यद्वा दीनदयालवः सहृदयाः सौजन्यकल्लोलिनी-
दोलान्दोलनखेलनैकरसिकस्वान्ताः समन्तादमी ।
सन्तः सन्ति परोक्तिमौक्तिकजुषः किं चिन्तयाऽनन्तया
यद्वा तुष्यति शङ्करः परगुरुः कारुण्यरत्नाकरः ॥ ११
उपक्रम्य स्तोतुं कतिचन गुणाञ्छङ्करगुरोः
प्रभग्नाः श्लोकार्धे कतिचन तदर्धार्धरचने ।</poem><noinclude></noinclude>
m0pr2mcz3hdmcqn96l9exi8z5whztan
पृष्ठम्:सात्वततन्त्रम्.djvu/२३
104
122465
341513
331027
2022-07-27T05:04:02Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>श्रीकृष्णाय परब्रह्मणे नमः ॥
॥अथ सात्वततन्त्रम्॥
ISR
श्रीसूत उवाच ।
य एको बहुधा कृष्णः सृष्ट्यादौ बहुधेयते ।
। तमहं शरणं यामि परमानन्दविग्रहम् ॥१॥
कैलासशिखरासीनं शिवं शिवकरं परम् ।
नारदः परिपप्रच्छ सर्वभूतहिते रतः ॥२॥
भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः ।
श्रीकृष्णस्याप्रमेयस्य नाना लीलातनूर्विभोः ॥ ३ ।।
यदर्थं यत्स्वरूपं च यद्यत्काले यथा रतः ।
च
गृह्णाति भगवान् स्वस्थस्तन्ममाख्यातुमर्हसि ॥ ४ ॥
अवतारनिमित्तं यच्चिराद्विग्रहसम्भवम् ।
प्रथमं तत्वतो ब्रूहि त्वं परापरवित्तमः ॥ ५ ॥
श्रीशिव उवाच ।
साधु पृष्टं महाभाग त्वया भागवतोत्तम ।
यदहं नोदितः सम्यग्भगवद्वीर्यवर्णने ॥ ६ ॥
12 श्रीविष्णोरवताराणां विराजश्च महामते ।
कथने नैव पश्यामि पारं वर्षशतैरपि ।
तथापि सारमुद्धृत्य तन्त्ररूपेण नारद ॥ ७ ॥
वर्णयामि यथैवोक्तमीश्वरेण दयालुना।
जयपूर्वं नमस्कृत्य गोपरूपिणीश्वरम् ॥ ८ ॥
| वक्ष्ये सात्वततन्त्राख्यं भगवद्भक्तिवर्द्धनम् ।
re यदासीदेकमव्यक्तं नित्यं चिद्रूपमव्ययम् ॥ ९॥<noinclude></noinclude>
pj2uwbzw8v32lto1wd59p8e1ludtzpx
पृष्ठम्:सात्वततन्त्रम्.djvu/२४
104
122466
341514
331028
2022-07-27T05:09:33Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
ब्रह्मेति यद्विदु वज्ञा भगवानिति सात्वताः ।
तदासन्तामिवात्मानं मत्वा दृश्य विना विभुः ॥१०॥
द्विप्रकारमभूत्सत्यं सत्ताभूत्वा स्वयं स्वयम् ।
तच्चिच्छक्तिस्वरूपेण प्रकृतिः पुरुषो महान् ॥११॥
सर्वलोकैकनिलयो भगवानिति शब्दयते ।
तस्यैव शक्तिः प्रकृतिः कार्यकारणरूपिणी ॥ १२ ॥
गुणत्रयस्वरूपेण या स्वयं भिद्यते पुनः ।
यः कालस्तं वदन्त्येके हरेश्चेष्टां दुरन्वयाम् ॥ १३ ॥
यस्माद्गुणत्रयक्षोभात्पृथग्भूतोऽभवत्पुरा ।
जीवस्य यस्माद्भवति शुभाशुभफलग्रहः ॥ १४ ॥
तत्कर्म महतो जन्महेतुरव्यक्तमूर्तिमत् ।
भावानां परिणामो हि यतो भवति सर्वदा ॥ १५ ॥
तमेवाहुर्वेदविदः सूक्ष्मरूपं स्वभावकम् ।
उक्तोऽयं पुरुषः साक्षादीश्वरो भगवत्तनुः ॥ १६ ॥
कालकर्मस्वभावस्थः प्रकृतिं प्रति नोदितः ।
पुरुषाधिष्ठिता देवी प्रकृतिर्गुणसङ्ग्रहा ॥ १७ ॥
महत्तत्वमभूत्तत्तत्परिज्ञानक्रियात्मकम् ।
तस्माज्जातो ह्यहङ्कारस्त्रिविधो दैवनोदितात् ॥ १८ ॥
वैकारिकस्तैजसश्च तामसश्चेति यं विदुः ।
वैकारिकाम्मनोदेवा जाता ज्ञानक्रियाधिपाः ॥१९॥
मरुत्केशौ दिशः सूर्यो नासत्यो ज्ञाननोदकाः ।
वह्वीन्द्र मित्रकोपेता एते कर्मापनोदकाः॥ २० ॥
राजसाद्विषयग्रा हज्ञानकर्मस्वरूपिणः ।
त्वग्रसज्ञा श्रुतिश्चक्षुर्घ्राणं बुद्धिश्च तन्मयाः ॥ २२ ॥
वाक्पाणिपायूपस्थाश्च गतिश्चेति क्रियात्मकाः ।
तामसात्पञ्चभूतानि तन्मात्राणि च भागशः ॥ २२ ॥<noinclude></noinclude>
eyw506rjtpvq4icyh7pf4npe48458x4
पृष्ठम्:सात्वततन्त्रम्.djvu/२५
104
122467
341515
331029
2022-07-27T05:13:28Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमः पटलः ।
प्रथमं तामसाज्जज्ञे शब्दस्तस्मादभून्नभः ।
शब्दरूपात्तु नभसः स्पर्शस्तस्मादभून्मरुत् ।। २३ ॥
मरुतोऽभूत्ततस्तेजस्तेजसो रूपमुत्तमम् ।
रूपमात्राद्रसो जज्ञे तस्मादापोऽभवन् शुचीः ॥ २४ ।।
अद्भयो जातो गन्धगुणो गन्धाद्भूमिरजायत ।
महत्तत्वमहङ्कारः सशब्द स्पर्शतेजसः ॥ २६ ॥
रसगन्धाविमे सर्वे स्मृता प्रकृतिविक्रयाः ।
शब्दस्य प्रकृतेरेव संदृश्यन्ते यतो बुधैः ॥ २६ ॥
अतोऽभवन् प्रकृतयो चिकारान् विकृतीर्विदुः ।
आकाशे शब्दमात्रं स्याद्वायो स्पर्शः सशब्दकः ॥२७॥
रूपं तेजसि शब्दश्च स्पर्शश्चैव जले तथा ।
- रसशब्दस्पर्शरूपं पृथिव्यां सर्वमेव हि ॥ २८ ॥
कारणानां यतः कार्यें समन्वयविधिस्ततः ।
दृश्यते त्वधिकस्तत्र गुणो यावति कश्चह ॥ २९ ॥
महदादीनि तत्वानि पुरुषस्य महात्मनः ।
कार्यावताररूपाणि जानीहि द्विजसत्तम ॥ ३०॥
सर्वाण्यतानि सङ्गृह्य पुरुषस्येच्छया यदा ।
अंशैरुत्पादयामासुर्विराज भुवनात्मकम् ॥ ३१ ॥
तस्य चान्तर्गतं छिद्रं पञ्चाशत्कोटिविस्तृतम् ।
दशोत्तराधिकैरेतैः सप्तभिर्बहिरावृतम् ॥ ३२ ॥
तमाहुः पुरुषस्यैव गेहं यत्राविशत्स्वयम् ।
यतोऽचेतनमेवासीत्केवलं सर्वविस्तरम् ॥ ३३ ॥
नरादुत्पन्नतत्वानां सङ्घहे नारसंज्ञके ।
अयनं तस्य यदभूत्तस्मान्नारायणः स्मृतः ॥ ३४ ॥
विराड्देहे यदवसद्भगवान्पुरसंज्ञके ।
अतः पुरुषनामानमवाप पुरुषः परः ॥ ३५ ॥<noinclude></noinclude>
pki79crev3hnnrivyizpurvolmw7r91
पृष्ठम्:सात्वततन्त्रम्.djvu/२६
104
122468
341516
331030
2022-07-27T05:17:10Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
यदा स भगवान्देवो मूलप्रकृतिविस्तरः ।
नारायणेन रूपेण विरजमविशत्स्वयम् ॥ ३६ ॥
तदा चेतनमापाद्य चिराद्विग्रह उत्थितः ।
समष्टिशब्दतावाच्यो द्विसप्तभुवनाश्रयः ॥ ३७ ।।
। यस्मिन् चराचरं भूतं स्रष्टा ब्रह्माहरेस्तनूः ।
तत्र लोकमयं यावत् विराज विदो विदुः ।। ३८ ।।
तस्याभिमानिनं जीवं वैराजं पुरुषाभिधम् ।।
। तदन्तर्यामिणं देवं नारायणमनामयम् ॥ ३९ ॥
सर्वजीवैकनिलयं भगवन्तं प्रचक्षते ।
अवतारसहस्राणां निधानं बीजमव्ययम् ॥ ४० ॥
यस्यांशेन रजोयुक्तः सृष्टौ ब्रह्मा व्यजायत ।
विष्णुः सत्त्वगुणाधीशः स्थितौ स्थापयितुं जगत् ॥४२
तमसा रुद्ररूपोऽभूत्प्रतिसञ्चरणो विभुः।
. एते विष्णोर्गुणमया अवताराः क्रियाकृताः ॥ ४२ ।।
एषामंशावतारान्मे निवोध गदतो मम ।
ब्रह्मणोंऽशेन समभून्मरीचिरत्रिरङ्गिराः ॥ ४३ ॥
पुलस्त्यः पुलहश्चैव ऋतुर्दक्षो द्विजोत्तम ।
। भृगुर्वसिष्ठोऽथर्वा च कर्दमाद्याः प्रजेश्वराः ॥ ४४ ।।
एषां पुत्राश्च पौत्राश्च प्रपौत्राश्च महौजसः ।
सृष्ट्यर्थमुद्गताः सर्वे भगवद्वीर्यसंयुताः ॥ ४५ ॥
विष्णोरंशेन समभूद्धर्मों यज्ञो बृहत्रिवृत् ।
स्वायम्भुवाद्या मनवो द्विसप्ता लोकविश्रुताः ॥ ४६ ॥
एषां पुत्राश्च पौत्राश्च तथेन्द्राद्याश्च देवताः ।
विष्ण्वंशयुक्ता लोकानां पालकाः कथिता मया ॥४७॥
रुद्रस्यांशेन शतशो जाता रुद्रगणाः पृथक् ।
सर्पाश्च शतशो जाता ये च हिंस्राः स्वभावतः ॥४८॥<noinclude></noinclude>
87l4lm7vunntcon4cwndi4mh3d1psyd
पृष्ठम्:सात्वततन्त्रम्.djvu/२७
104
122469
341517
331031
2022-07-27T05:21:59Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमः पटलः।
एते संक्षेपतः प्रोक्ता रुद्रस्यांशास्तमोजुषः ।
संहारिणोऽस्य जगतो घोररूपा विलक्षणाः ॥ ४२ ॥
अथ ते सम्प्रवक्ष्यामि लीलादेहान् हरेः पृथक् ।
शुद्धसत्त्वमयान् शान्तान् लोकप्रेमास्पदान् शृणु ॥५०॥
य ईश एको भगवाननन्तो ब्रह्मस्वरूपो पुरुषोऽधियज्ञः ।
पातुं पुनर्विश्वमसौ स्वकार्यं भेजे तनूस्तं प्रणमामि कृष्णम् ॥५१॥
इति श्रीसात्वततन्त्रे शिवनारदसंवादे प्रथमः पटलः ॥ १ ॥
अथ द्वितीयः पटलः ।
श्रीशिव उवाच ॥
साक्षाद्वभूव भगवान् परिपातुमीशो
वेदान् युगादिसमये हयशीर्षनामा ।
हत्वा सुरेतरवरौ मधुकैटभाख्यौ
नस्तश्चकार विश्रुतीः श्रुतिभिर्विमृग्यः ॥ १ ॥
लोकान्नित्तिपरतां प्रचिकीर्षुरादौ
भूत्वा चतुःसनतया भगवान् विमुक्त्यै ।
प्रोवाच योगममलं विशदाशयेभ्यो
भोगान् विरक्तिपरता स्वयमाचचार ॥ २ ॥
देवेषु नारदतनुर्भगवान् विशुद्धं
नैष्कर्म्ययोगमवहत्खलु पाञ्चरात्रम् ।
धर्म तथा भगवता कथितं विशेष-
शिष्येष्वसौ परमनिर्वृतिमादधानम् ॥ ३ ॥
आदौ दधार धरणीधरणाय धातुः
स्वायम्भुवोक्तिपरिपालककाल एव ।
नारायणोऽखिलगुरुगुरुकोलदेहं
तेनाहनद्दितिसुतं दशनाग्रघातैः ॥ ४ ॥<noinclude></noinclude>
lnb9k6a9os5ycnt7t4xqb3nlrj2m21k
पृष्ठम्:सात्वततन्त्रम्.djvu/२८
104
122470
341518
331032
2022-07-27T05:26:14Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
भूमेरधो धरणिमण्डलमप्रमेयः
शेषाख्य आस जगतः स्थितये नितान्तम् ।
यस्मिन्कलार्पितमिदं लिखिवच्चकास्ति
नागाधिपैर्मुनिगणैः परिसेविताङ्घ्रिः ॥ ५ ॥
तस्मादधः कमठ आस विशालरूपी
ब्रह्माण्डभाण्ड परिविस्तृतदिव्यकायः ।
शेषोऽपि यत्र परिभाति सुतन्तुतुल्यो
यं चार्यमा पितृपतिः समुपासते वै ॥ ६ ॥
दृष्ट्वा दृशार्द्धवयसापि विहाय मातु-
र्देहं ध्रुवं मधुवने तपसाभितप्तम् ।
भूत्वा कृपामयवपुर्भगवान्स्वलोकं
प्रादात्स्तुवन्ति यतयो मुनयोऽपि यं वै ॥ ७॥
आलोक्य कर्दमतपो भगवान् विभूत्यै
संशुद्धदिव्यवपुषाविरभूत् सशुक्ल: ।
तस्मा अदाद्वरमजात्मजपुत्ररूप.
मानन्दविन्दुपयसा च चकार तीर्थम् ॥ ८ ॥
यज्ञे स एव रुचिना मनुपुत्रिपुत्र
आहूतिसूतिरमुरारणिवाह्विकल्पः ।
त्रैलोक्यगोपनविधौ सुरनाथ ईश
नाम्ना सुयज्ञ इति विश्रुतकीर्तिराशिः ॥ ९ ॥
सिद्धेश्वरश्च समभूत्कपिलाख्य ईशः
श्रीदेवहूतितनयो विततान तस्यै ।
योग स्वशक्तिसहितं चिदचिद्विभागं
साख्यं तथा स्वभि(१)मुखेषु जगाद शुद्धम् ॥१०॥
(१) स्वभिमुखेषु-अनुकूलेषु भक्तस्वित्यर्थः ।<noinclude></noinclude>
7gz0t91d6h84hu1yb9s3xscjju1cje6
पृष्ठम्:सात्वततन्त्रम्.djvu/२९
104
122471
341519
331033
2022-07-27T05:31:08Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयः पटलः।
योगेश्वरोऽत्रितनयो भगवाननन्तो
दत्ताख्य आस समताववदत्स्वचर्याम् ।
प्रह्लाद हैहययदुष्वपररा(२)यणेषु
शिष्येषु शिक्षितकथां कथयन गुरुभ्यः ॥११॥
नारायणो नर ऋषिप्रवरावभूतां
धर्मस्य दक्षदुहितयधिमूर्तिपत्न्याम् ।
धीरोपकारकरुणाशयकायशुद्धं
तीव्रं तपः प्रचरतां सुरराजतापम् ॥ १२ ॥
नाभेरभूदृषभसंज्ञसदाप्तकामो
योगेश्वरः सुतशतैरवदत्मजाभ्यः ।
धर्म ततः परमयोगिजनावचर्या
नैष्कर्म्यलक्षणपरां स्वयमाचचार ॥ १३ ॥
धात्रन्तिके सुसनकादिभिर्रीयमाणे
चेतोगुणान् विगलितु भगवान्स हंसः ।
प्रोवाच तत्वममलं सदयार्द्रचित्ता
यस्माद्गुणागुणविभागमभून्मुनीनाम् ॥ १४ ॥
वेने मृते द्विजजनैरनु बाहुयुग्मं
सम्मथ्यमानसमये पृथुरूप आसीत् ।
लोकक्षुधां प्रशमयन् पृथिवीं दुदोह
सर्वाणि भूतिकरणानि च सर्वभूत्यै ॥ १५ ॥
दक्षस्य यज्ञविहिते शिवशक्तिहेतोः
प्राप्ताज्यभाममधिकं भृगुणाभिदत्तम् ।
तत्राष्टबाहुरभवद्भगवान् भवाय
प्राप्ता नुतिः सुरनरादिकृतापि तेन ॥ १६ ॥
जातः प्रियव्रतकुले गय इत्युदार-
कीर्ति ततान भगवान् तनुवाङ्मनोभिः ।
(१) अपरायणेषु-अनन्याश्रितेषु इत्यर्थः ।<noinclude></noinclude>
nyy84xiv5n1qbe4cekj0cjr0x0220w4
पृष्ठम्:सात्वततन्त्रम्.djvu/३०
104
122472
341520
331034
2022-07-27T05:34:05Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
तेनापि यज्ञतनुरीश्नर इन्द्ररूपी
स्पर्द्धां चकार महतां मदमादधानः ॥ १७ ॥
संवत्सरस्य तनयः स ह यामिनीना-
मालोकनादिविविधं मुदमाचिकीर्षुः ।
श्रीकामदेववपुषा ह्यवतीर्य देवो
देव्योमया मदनकेलिभिरारराम ॥ १८ ॥
प्राचीनबर्हितनयाँस्तपसा सुतप्तान्
दृष्ट्वा स्वशान्तवपुषाविरभूदनन्तः ।
दत्वा स्वपादभजनं वसतां गृहेषु
कन्यां च वृक्षजनितामद्दिशद्दयालुः ॥ २९ ॥
स्वारोचिषे तुषितया द्विजवेदशीर्षा
ज्जातो विभुः सकलधर्मभृतां वरिष्ठः।
यद्ब्रह्मचर्यनियमानृषयोऽप्यशिक्ष-
न्साक्षाज्जगद्गुरुतयावचचार शुद्धान् ॥ २०॥
धर्मादभूत्सुततया भगवाँस्तृतीये
मन्वन्तरे त्रिजगतेः स्थितये कृपालुः ।
श्रीसत्यसेन इति दुर्जनयक्षरक्षान्
यस्तानपाहरदसौ सुरनाथमित्रः ॥ २१ ॥
तुर्येऽन्तरे सरसि वारणराजराज
ग्राहेण तीव्रबलिना परिकर्ष(१)यन्तम् ।
नारायणेत्यभिहिते हरिरुद्दधार
तस्माद्भवार्णवजलादपि देवराजः ॥ २२ ॥
वैकुण्ठ आस भगवान् द्विजवर्य मुद्रा(?)
देव्या मया तदनुरूपजयाभिधानः।
(१) परिकृष्यमाणमित्यर्थे आर्षप्रयोगः ।<noinclude></noinclude>
dn4mlbbxmlks8zlwh9igqa0jvgqzd38
341521
341520
2022-07-27T05:36:25Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
तेनापि यज्ञतनुरीश्वर इन्द्ररूपी
स्पर्द्धां चकार महतां मदमादधानः ॥ १७ ॥
संवत्सरस्य तनयः स ह यामिनीना-
मालोकनादिविविधं मुदमाचिकीर्षुः ।
श्रीकामदेववपुषा ह्यवतीर्य देवो
देव्योमया मदनकेलिभिरारराम ॥ १८ ॥
प्राचीनबर्हितनयाँस्तपसा सुतप्तान्
दृष्ट्वा स्वशान्तवपुषाविरभूदनन्तः ।
दत्वा स्वपादभजनं वसतां गृहेषु
कन्यां च वृक्षजनितामद्दिशद्दयालुः ॥ २९ ॥
स्वारोचिषे तुषितया द्विजवेदशीर्षा
ज्जातो विभुः सकलधर्मभृतां वरिष्ठः।
यद्ब्रह्मचर्यनियमानृषयोऽप्यशिक्ष-
न्साक्षाज्जगद्गुरुतयावचचार शुद्धान् ॥ २०॥
धर्मादभूत्सुततया भगवाँस्तृतीये
मन्वन्तरे त्रिजगतेः स्थितये कृपालुः ।
श्रीसत्यसेन इति दुर्जनयक्षरक्षान्
यस्तानपाहरदसौ सुरनाथमित्रः ॥ २१ ॥
तुर्येऽन्तरे सरसि वारणराजराजं
ग्राहेण तीव्रबलिना परिकर्ष(१)यन्तम् ।
नारायणेत्यभिहिते हरिरुद्दधार
तस्माद्भवार्णवजलादपि देवराजः ॥ २२ ॥
वैकुण्ठ आस भगवान् द्विजवर्य मुद्रा(?)
देव्या मया तदनुरूपजयाभिधानः।
(१) परिकृष्यमाणमित्यर्थे आर्षप्रयोगः ।<noinclude></noinclude>
m1zuxujzxyslgzlnp46vnpodi55pdd9
पृष्ठम्:सात्वततन्त्रम्.djvu/३१
104
122473
341524
331035
2022-07-27T05:39:24Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयः पटलः ।
वैकुण्ठदर्शनमकारयदप्रमेय
स्तस्याउ पञ्चममनोस्समये प्रसिद्धम् ॥ २३ ॥
षष्ठेऽन्तरे तु भगवान् द्विजशापखिन्न-
देहान्सुरानवनतानवलोक्य सन्नः ॥
वैराजविप्रतनयोऽजितसंज्ञ ईशो
देवासुरैरमथयत्सहसा पयोधिम् ॥ २४ ॥
देवासुरे जलनिधेर्मथनाद्विषष्णे
हस्ताच्च्युते गिरिवरे सहसार्द्रचित्तः ।
भूत्वा तु कूर्मवपुरद्भुतमुद्धधार
मेने च पर्वतविवर्त्तनगात्रकण्डूम् ॥ २५ ॥
दुग्धाम्बुधावुरुरुजां प्रचिकीर्षुरीश
आदाय पूर्णकलशं सुधया नितान्तम् ।
आयुर्विधाननिगमं खलु यज्ञभोक्ता
धन्वन्तरिः समभवद्भगवान्नराणाम् ॥ २६ ॥
धन्वन्तरे(१)रमृतपूर्णघटे स्ववारा
चूर्णीयमान (२)अमरे शरणं प्रविष्टे ।
मोहिन्यभूत्स भगवानमुरासुराणां
मोहाय तापविरमाय सदाप्तकामः ।। २७ ॥
सत्यव्रताय जनतर्पणतः स्वरूपं
मात्स्यं महाकरुणया प्रवितत्य
सद्यः।
कल्पार्णवेऽप्यवददच्युत आत्मतत्त्वं
भूरूपनावि (३)वसते विहरन् द्विजेभ्यः ॥ २८ ॥
त्रैलोक्यदुःखदलनाय नृसिंहरूपं
कृत्वा स्वभक्तमचितुं किल लाङ्गलाग्रैः ।
(१) अस्यानन्तरमिति शेषः । (२) सन्धिरार्षः।
(३) अस्य सत्यवतायेति पूर्वेणान्वयः ।
२सा<noinclude></noinclude>
jlnivnzkd2zjv8x9igjeo9b2m945pmj
पृष्ठम्:सात्वततन्त्रम्.djvu/३२
104
122474
341525
331036
2022-07-27T05:42:50Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>१०
सात्वततन्त्रे-
धृत्वाऽसुरेन्द्रमसुरेन्द्रविशालतीव्र
वक्षस्थलं स्थलमिवाग्रनखैर्देदार ॥ २९ ॥
यस्मिन्प्रपश्यति बलिः सगणं त्रिलोकं
तेनापि वामनतनुं भगवान गृहीत्वा ।
संयाच्य सम्मितपदत्रितयं बलेः स्वं
कृत्वा त्रिविष्टपमदाददितेः सुतेभ्यः ॥ ३०॥
भक्तानहं समनुवर्त इति स्ववाचं
साक्षात्प्रकर्तुमिव भूविवरे प्रविष्टः ॥
वैरोचनेर्गृहमरक्षयदप्रमेयो
नाम्ना गदाधर इति क्षपयन् दयावान् ॥ ३१ ॥
भूत्वा तु भार्गवकुले निजतातनाशा-
द्रामो महापरशुकं परिगृह्य तीक्ष्णम् ।
क्षत्रं निवार्य क्षितितलं परिह्रत्य भूयो
दत्त्वा द्विजाय ह्यवसत्स महेन्द्रपृष्ठे ॥ ३२ ॥
(१)वृन्दारकैः परिनिषेवितपादपद्मः
श्रीरामचन्द्र इति सूर्यकुलाब्धिजातः ।
देवारिनाशनविधौ कुशिकान्वयेन(२)
नीतो महेशधनुराजगवं बभञ्ज ॥ ३३ ॥
ज्ञात्वा ततो भृगुकुलोद्भवधीरवीरं
रामं सुगौररुचिरां परिणीय सीताम् ।
गत्वा गृहान् गृहपतेः पितुराप्तजाया(३)-
वाचं निशम्य वनवासमगात्सभार्यः ॥ ३४॥
(१) वृन्दारको देवैः।
(२) विश्वामित्रेण ।
(३) आप्तजायावाचम् कैकेयीवचः ।<noinclude></noinclude>
jbzj4smo8s7m45t612m4gwve6mm3qij
पृष्ठम्:सात्वततन्त्रम्.djvu/३३
104
122475
341528
331037
2022-07-27T05:49:06Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयः पटलः ।
तीर्त्वा गाङ्गपयोऽनुजानु(१)गमनाच्छ्रीचित्रकूटं गिरिं
त्यक्त्वा दुष्टविराधराधदमनो धावन् धनुर्धारयन् ॥
हत्वा (२)क्रूरसुरेन्द्रवैरिहरिणं मारीचसंज्ञं ततो
लङ्केशाहृतसीतया खलु पुनः प्राप्तो दृशामीदृशाम् ॥ ३५ ।।
चन्द्रं चण्डकरं प्रचण्डपवनं मेने सुमन्दानिलं i
1 मालां मालतिमल्लिकां (3)शुचिकलां गीतं स्फुलिङ्गायितम् । '
इत्येवं वनितापरायणनरं हास्यन्निवालोकयन्
ऋक्षं मन्मथसायकाहृतमनो रेमे प्रियाशङ्कया ।। ३६ ।।
गत्वा वानरराजवालिनमहामित्रेण सेतुं ततो
बध्वा वारिधिमातरत्तरतमं साकं प्लवङ्गैर्मुदा ।
छिवा राक्षसयक्षलक्षममला सीता (४)सपुत्रानुजं
लङ्केशं ज्वलदग्निना भगवता चाप्ता पुनः सा पुरी ।। ३६ ।।
सूर्यादिशक्तिमविहृत्य शशास भूमिं
गोविप्रपाज्ञपरिसेवनसर्वधर्मः ।
उद्विक्तभक्तिनमिताननयत्स्वनाथान्
सर्वान् (६)वनाधिवसतः स्वपदं सुशान्तम् ॥ ३८ ॥
तस्थानुजो भरतसंज्ञ उदारबुद्धी.
रामाज्ञया निजगृहे निवसन्नपि श्रीम् ।
त्यक्त्वा वनस्थव्रतवानभवत्ततो वै
गन्धर्वकोटिमथनं विहरँश्चकार ॥ ३९ ॥
श्रीलक्ष्मणस्तदवरो वनमेश्य रामं
सीतां निषेव्य तपसा बहुकष्ट आसीत् ।
(१) अनुजस्य-भरतस्य । अनुगमनात्-आगमनात् ।
(२) क्रूरो यः सुरेन्द्रवैरी दशाननस्तस्य हरिणं मृगमित्यर्थः ।
(३) शुचिकलाम् वन्हिकलाम । चित्रभानुर्विभावसुः । शुचिर.
पित्तमित्यमरात् ।
(५) अस्य-आप्तापदेनाम्धयः ।
(५) वनवासिन इत्यर्थः ।
-
-<noinclude></noinclude>
0tyyy4f4bc2aem52zxf62pu9rwb6kua
पृष्ठम्:सात्वततन्त्रम्.djvu/३४
104
122476
341529
331038
2022-07-27T05:53:43Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
बाह्येऽपि चास्य वचसा वनमेत्य देहं
सन्त्यज्य तत्पदमगादरिसैन्यवह्निः ॥ ४०॥
शत्रुघ्नसंज्ञ उरुविक्रमशुद्धबुद्धिः
शौर्येण दर्पदलनो द्विषतां दयालुः
दीनेषु दैत्यलवणान्तक आर्य्यसेवी
Jai स्वान्येषु(१) साम्यमतिराजनताभिरामः ॥ ४१ ॥
माकण्डनाममुनये भुवनानि देष्टुं
मायालये तनुतरे जठरे मुकुन्दः ।
न्यग्रोधपत्रपुटकोषशयान आसी-
दङ्गुष्ठपानपरमः शिशुरप्रमेयः ।। ४२ ॥
वृत्रस्य घोरवपुषा परितापितानां
1 संरक्षणाय भगवान् युधि निर्जराणाम् ।।
आद्यो ह्यभूद्गरुडकिन्नरगीतकीर्ति-
स्तेषां सुदुःखभयशोकविनाशशीलः ॥ ४३ ॥
अङ्गुष्ठपर्वसुमितान् श्रमणान् द्विजाग्यान्
दृष्ट्वा तु गोष्पदपयोगतसर्वदेहान्
ब्रह्मण्य इन्द्रहसिताम्समिदंशुहस्तान्
गुर्वर्चनाय कृपयाss(२)वदमुन्प्रपन्नान् ॥ ४४ ॥
दुष्यन्तबीजमधिगम्य शकुन्तलायां
जातो ह्यजोऽपि भगवानधियज्ञकर्तृन् ।
विस्मापयन्बहुनृपान् बहुवाजिमेधान्
साक्षादियाज बहु दानमदादमेयः ॥ ४५ ॥
सर्वान् जनान्कलियुगे बलबुद्धिहीनान्
दृष्ट्वा कृपापरवशो (३)वसुवीर्यजायाम् ।
(१) स्वकीयेषु परेषु चेत्यर्थः ।
(२) आवत-अरक्षत् ।
(३) सत्यवत्यामित्यर्थः ।<noinclude></noinclude>
ombx4f47mwmb8on3ayu900p6ktpn7qo
पृष्ठम्:सात्वततन्त्रम्.djvu/३५
104
122477
341530
331039
2022-07-27T05:57:06Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयः पटलः।
जाता पराशरसकाशत आदिदेवो
वेदान्समाहिततया विभजिष्यति स्म ॥ ४६ ॥
वृष्णः कुले तु भगवान् बलदेवनामा
यस्माबलानतिबलानदलत्सुरारीन् ।
यल्लाङ्गलाग्रकलनात् कुरुराजधानी EिmA
धानेव(१) धामसहिता(२) चलितातिभीता ॥४७॥
भूमेर्जनस्य निजपादपरायणस्य
। (३)वृष्णेरजोऽपि भगवान् सुखपादधानः ।
जातो भविष्यति यशो विपुलं प्रकर्तुं
श्रीकृष्ण इत्यभिहितोऽखिलशक्तिपूर्णः ॥ ४८ ।।
जातो निजेन वपुषा वसुदेवगेहे
1 गत्वा तु गोकुळमथो विहरन् विनोदैः।
बालाकृतिर्विशदबालकभाषहासै-
र्गोगोपगोपवनितामुदमाशु कर्ता ॥ ४९ ॥
कंसानुशिष्टसुरशत्रुगणानुलुकी(४).
मुख्यान् हनिष्यति व्रजस्थितये महाद्रिम् ।
घृत्वोच्छिकीन्ध्रमिव सप्त दिनानि वाम-
हस्ते प्रगृह्य सुरनाथमदं प्रमार्ष्टा ॥ ५० ॥
धात्रा यदा सपशुगोपशिशौ प्रणीते
बुद्धेर्भ्रमो हलभृतोऽभवदप्रमेयः ।।
तत्संहरन् सपशुपालकुलस्वरूपं
कृत्वा विधिं विविधमोहमल!त्स धर्ता(५) ॥ ५१ ॥
(१) भृष्टयववत् इत्यर्थः । “अक्षतास्तु यवाः प्रोक्ता भृष्टा धाना
भवन्ति ते" इत्युक्तेः।
(२) गृहसहितेत्यर्थः । "धामरश्मौगृहे" इतिकोशात् ।
(३) अस्य जात इत्युत्तरार्धगतेनान्वयः। वृष्णिकुलाज्जात इत्यर्थः ।
( . ) उलूकीमुख्यान्-पृतनाप्रभृतीन् । (५) धर्ता-उद्धरिभ्यतीत्यर्थः।<noinclude></noinclude>
cqpml8py01ebv2pg17a0gyhupvat0tt
पृष्ठम्:सात्वततन्त्रम्.djvu/३६
104
122478
341531
331040
2022-07-27T06:01:07Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>-
१४
सात्वततन्त्र-1
वृन्दावने सुरभिवाद्यविलासगीतै
र्गोधुग्वधूजनमनोजजवं दधानः ||
कर्ता महामदनकलिविहारगोष्ठी- र
विस्मापनं निशि निशाचरखेचराणाम् ॥ ५२ ॥
कंसस्य रङ्गसदनं सबले प्रणीते
स्वा(१)फल्किना भवधनुस्तरसा विभज्य ।
चाणूरशूरशमनं सहकंसमाजौ
कर्ता द्विपं कुवलयं सहसा निहत्य ॥ ५३ ॥
सान्दीपनं मृतसुतं गुरुदक्षिणार्थी
दत्वा जरासुतबलं यवनं च हत्त्वा ॥
श्रीरुक्मिणीप्रभृतिदारशतं विवाह्य
ताभ्यः सुतान् दशद शानु जनिष्यति
स्म ॥५४॥
भौमं निहत्य सगणं दिवि देवमातु
र्दातुं तदीयमणिकुण्डलमादिदेवः ॥
गत्वा सुरेन्द्रतरुराजवरं प्रियायाः
प्रीतो समुद्धरणतो दितिजान्स जेता ।। ५५॥
बाणासुरस्य समरे मम वीर्यनाशा-
ल्लुब्धामरत्वमाधिकं युधि भूपबन्धून् ।
जित्वा युधिष्ठिरनृपक्रतुना विवाह-
बीजं नि(२)पात्य गुरुभारतरं प्रहर्ता ॥ ५६ ॥
लोके प्रदर्श्य सुतरां द्विजदेवपूजां
स्वस्याप्यपारकरुणां निजसेवकेभ्यः ॥
त्रात्वा परीक्षितनृपं परमास्त्रदग्धं
पार्थाय भूतिमवलोकयिता द्विजार्थे ॥ ५७ ॥
(१) अक्रूरेण ।
(२) निपात्य-सम्पाद्येत्यर्थः । धातूनामनेकार्थत्वात्।<noinclude></noinclude>
mw0swme9bcyb9c9izvcsuw7k2a0u6ev
पृष्ठम्:सात्वततन्त्रम्.djvu/३७
104
122479
341536
331041
2022-07-27T06:04:30Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयः पटलः।
कामेन स्नेहभयरागकुटुवबसन्धे
यस्मिन्मनो निवसतः शमलं निरस्प
WWW
दाता स्वरूपममलं परिशुद्धभावः
साक्षात्स्वरूपनिरतस्य च किन्नु वक्ष्ये ॥ ५८ ।।
"
यत्पादपङ्कजपरागपरायणाना-
मग्रे चकास्ति न च मुक्तिसुखं नितान्तम् ।।
किं वान्यदर्पितभयं खलु कालवेगैः
साक्षान्महासुखसमुद्रगतान्तराणाम् ॥ ५९ ॥
गङ्गादितीर्थतपहोमत्रतादिकेभ्यः
1103 कीर्ति स्वकी(१)यमधिकां समुर्दीय लोके ।।
""
अत्युन्नतं द्विजकुलं (२)द्विजशापव्याजा-
द्धत्वा स्वलोकममलं तनुनाभिगन्ता ॥ ६० ॥
तस्माद्भविष्यति सुतः सुखदो जनानां imple
प्रद्युम्नसञ्ज्ञ उरु(३)गायगुणानुरूपः ॥ ११ ॥
॥
कर्ता मुदं मुदितवसुचारुगात्रैः
पात्रैरिवामृतपयो मनुजान्प्रच्छन् ।
तत्राप्य जोऽनुजनिताप्यनिरुद्ध नामा.
11S नाम्नां प्रवर्तकतया मनसीश्वरोऽपि ॥ १२ ॥
यस्मादुषाऽऽहरणतो भुजवीर्यनाशा.
द्वाणो भविष्यति शिवानुगशान्तदेहः ॥
व्यासाद्भविष्यति०० भगवानरण्यां
11 योगी जनान्प्रति गदिष्यति वेदसारम् ॥ ६ ॥
श्रीमत्सुशान्तममलं भगवत्प्रणीतं,
यच्छ्रद्धया कलिजना अपि यान्ति शान्तिम् ॥
(१) अस्य द्विजकुलपदेनान्वयः। (२) द्विजकुलम्-यादवकुलमित्यर्थः।
(३) उरुगायो-भगवान श्रीकृष्णः ।<noinclude></noinclude>
3yrdqux7awdmrbf7ppj2mta7m2pckqz
पृष्ठम्:सात्वततन्त्रम्.djvu/३८
104
122480
341537
331042
2022-07-27T06:07:43Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
बुद्धावतारमधिगम्य कलावलक्षै- :-
र्वेषैर्मतेरतिविमोहकरं प्रलोभम् ॥ ६४॥
पाखण्डशास्त्रमधिकल्प्य सुराद्विषाणां
* कर्ता जिनस्य तनयो भगवान्गयायाम् ॥
पाखण्डशास्त्रबहुले निजवेदमार्गे
नष्टे द्विजातिभिरसत्पथि वर्तमाने ॥६५॥
""
कल्क्यावतारतरणिस्तरुणान्धकार-
119-तुल्यं तुदन्नृपगणं कृतधर्मगोप्ता ॥
साक्षाद्भविष्यति सरस्वतिसंज्ञितायांsaina
1. श्रीसार्वभौम इति वेदगुपो द्विजाख्यात् ॥६६॥
कृत्वा पुरन्दरश्रियं बलयेऽतिदास्यन् ।
॥ गोप्ताष्टमे मनुयुगे विदितानुभावः ॥
आयुः करो नवमनोः समये जनानां
128 नीति विधातुममरारिविनाशनाय ॥६॥
गोप्ता भविष्यति जगज्जनधारयासौ
भूत्वा श्रुतेन्द्रसहितो भगवानपारः ॥
भूत्वा विशूचिसदने द्विजराजशम्भोः
11 साहित्यकर्मपरवान् दशमेऽन्तरे सः ॥ ६८ ॥
पाताऽमरान् ००० विश्वक० सेनसंज्ञो
यत्सैन्यपूगसमरादमरारिनाशः॥
मन्वन्तरैक(१)दशमेऽर्थकरिमपौत्र:
01 श्रीधर्मसेतुरिति विश्रुत आदिदेवः ।। ६९ ॥
इत्वाऽसुरान् सुरपतौ विधृतेरपत्ये
दाता तृती(२)यभवनं भगवान्स्वयम्भूः ॥
(१) एकाधिको दशम एकदशमः । एकादश इत्यर्थः ।
(२) स्वर्गमित्यर्थः।<noinclude></noinclude>
pvknsdg9itew9llo6i6ja0c6tmzl8gw
पृष्ठम्:सात्वततन्त्रम्.djvu/३९
104
122481
341576
331043
2022-07-27T07:03:40Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयः पटलः।
:
जातो द्वि(१)षण्मनुयुगे युगपालनाय
विप्रात्स्वशक्तिमहसः सुनृत्ताख्यतो वै ॥ ७० ॥
ख्यातो भविष्यति ततो भगवान्स्वधामा
यस्माज्जना जगति सौख्यमपारमापुः
भाव्ये त्रयोदशथुगे भविताऽऽदिदेवः
।। श्रीदेवहोत्रतनयो भगवान्बृहत्याम् ॥ ७१ ॥
योगेश्वरो दिवि दिवस्पतिशक्रमित्रो
योगादमेयवपुषा स वितान(२)तुल्यः ॥
सत्रायणस्य सदने भगवाननादि-
देवोऽपि देववनितातनयोऽभिजातः ॥ ७२॥
अन्तेऽन्तरे करणकर्मवितानतन्तून्
10 विस्तारयिष्यति जगद्धितकामशील: ॥
एते मया भगवतः कथिता द्विजाते
शुद्धावतारनिचया जगतो हितार्थाः॥2
सम्पूर्णतांशकलया परिभावनीया
ज्ञानक्रियाबलसमादिभिराभिव्यक्ताः ॥ ७३॥
यल्लीलातनुभिर्नित्यं पाल्यते सचराचरम् ॥
तमहं शरणं यामि कृष्णं ब्रह्माण्डनायकम् ॥ ७४ ॥
इति श्रीसात्वततन्त्रे द्वितीयः पटलः ॥
110
Ji अथ तृतीय पटलः ।
श्रीनारद उवाच ।
कथिता भगवान्विष्णोरवतारा महात्मनः ।।
सम्पूर्णांशकलाभेदैर्भावनीयास्त्वया प्रभो ॥१॥
(१) द्विषण्मनुयुगे--द्वादशमन्वन्तरे इत्यर्थः। (3)
।
(२)वितानं-क्रतुः।
देसा<noinclude></noinclude>
pozmjbmni7mhj851f1mryp0kq80ktq0
पृष्ठम्:सात्वततन्त्रम्.djvu/४०
104
122482
341575
331044
2022-07-27T07:00:47Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्र-
निर्विकल्पस्य कृष्णस्य ब्रह्मणः परमात्मनः from
कथमंशकलाभाग एतद्वर्णय नो विभो ॥२॥
श्रीशिव उवाच ।
सत्यमुक्तं त्वया ब्रह्मन् कृष्णस्य जगदात्मनः ।
अवतारेषु सर्वेषु भेदादंशकलाः स्वतः ॥ ३ ॥
न वर्णयन्ति निपुणा ज्ञानिनो भगवत्पराः ।
अविकारादच्युताच्च निर्भेदाब्रह्मरूपिणः ॥ ४ ॥
किन्तु ज्ञानप्रभावादेः पूर्णाशांशानुदर्शनात् ।
पूर्णमशकलाभागं वदन्ति जगदीशितुः ॥ ५ ॥
सन्ति यद्यपि सर्वत्र ज्ञानवीर्यगुणादयः ।
तथापि कार्यतः केचिदृश्यन्ते नहि सर्वतः ॥ ६ ॥
ऐश्वर्यज्ञानधर्माश्च वैराग्यं श्रीर्यशस्तथा ।
एषां सन्दर्शनासाक्षात्पूर्णो विद्वद्भिरुच्यते ॥७॥
एतेषामपि भागानामल्पाल्पदर्शनादसौ।
विभात्यंशकलाभेदो भगवान्भगभेदधृक् ॥ ८॥
अंशस्तुरीयो भागः स्यात्कला तु षोडशी मता।
शतभागो विभूतिश्च वर्ण्यते कविभिः पृथक् ॥ ९ ॥
अतो ज्ञानस्य धर्मस्य वैराग्यश्वर्ययोः श्रियः ।
यशसः पृथग्भेदं मत्तः शृणु द्विजोत्तम ॥ १० ॥
उत्पत्तिप्रलयौ चैव विद्याविधे (१)गताऽगती ।
एषां ज्ञानं वदन्त्यङ्ग ज्ञानं षड्विधमुत्तमम् ॥ ११ ॥
सत्यं शौचं दया मौनं धर्मश्चातुर्विधः(२) स्मृतः ।
अमानो व्यतिरेकश्च ऐन्द्रियस्तु वशीकृतः ॥ १२ ॥
।
(१) गतं गतिरित्यर्थः।
(२) चतुर्विध एव चातुर्विध इति स्वार्थेऽण बोध्यः ।<noinclude></noinclude>
sddml3o3zyktuafbqu5lu210rmwkgz5
पृष्ठम्:सात्वततन्त्रम्.djvu/४१
104
122483
341577
331045
2022-07-27T07:06:56Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तृतीयः पटलः।
एवं चतुर्विधो भद्र वैराग्य समुदाहृतः । 10
का अणिमा लघिमा चैव महिमा तदनन्तरम् ॥ १३ ।।
प्राकाम्यं चैव प्राप्तिश्च ईशिता वशिता तथा ।
। कामस्यावसिता ह्येते अष्टैश्वर्याः(१) प्रकीर्तिताः ॥१४॥
भृत्यामात्यसुहृद्वन्धुपुत्रपौत्रकलत्रकाः ।
10 वासोभूषणकोषाश्च सेनिका चतुरङ्गिणी ॥ १५ ॥
गृहा भूरस्त्रशस्त्रे च दुर्गाद्याः श्रिय इंरिताः
यशस्तु पुंसो भवति कर्मतो गुणतस्तथा ॥ १६ ॥
कर्म चतुर्विधं प्रोक्तं सृष्टिस्थितिलयात्मकम् ।
तथा लीलावताराणां चरितं परमाद्भुतम् ॥ १७ ॥
गुणान्यपरिमेयाणि कीर्तितानि मनीषिभिः ।
तथाप्यहं द्विषष्ठी ते वर्णयाम्यनुपूर्वशः ॥ १८ ॥
ब्रह्मण्यश्च शरण्यश्च भक्तवात्सल्यमेव च ।
दातृत्वं सत्यसन्धवं विक्रान्तत्त्वं नियम्यता ॥ १९ ॥
दुर्जयत्वं दुस्सरत्वं निषेव्यत्वं सहिष्णुता ।
अक्षोभ्यत्वं स्वतन्त्रत्वं नैरपेक्ष्यं स्वसौष्ठवम् ॥ २० ॥
शौर्यमौदार्यमास्तिक्यं स्थैर्यं धैर्यं प्रसन्नता ।
- गाम्भीर्यं प्रश्रयः शीलं प्रागल्भ्यमृतमङ्गलम् ॥ २१ ॥
शमो दमो बलं दाक्ष्यं क्षेमं हर्षोऽनहङ्कृतिः ।
सन्तोष आर्जवं साम्यं मनोभाग्यं श्रुतं सुखम् ॥ २२ ॥
त्पागो भयं पावनं च तेजः कौशलमाश्रयः ।
धृत्तिः क्षमा स्मृतिर्लज्जा श्रद्धा मैत्री दयोन्नतिः ॥ २३ ॥
शान्तिः पुष्टिः स्ववाक् शुद्धिर्बुद्धिर्विद्या स्वरक्षता ।
एते ते भगभेदास्तु कथिता ह्यनुपूर्वशः ॥ २४॥
(१) आर्षी पुलिङ्गता।<noinclude></noinclude>
l1kubp11d9pczzk86x421gykdvxgvym
पृष्ठम्:सात्वततन्त्रम्.djvu/४२
104
122484
341578
331046
2022-07-27T07:09:57Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२०
सात्वततन्त्रे-
एषां प्रकाशो यत्रासीत्स पूर्ण परिकीर्तितः ।
अंशप्रकाशादंशः स्यात्कलायास्तु कला स्मृता ॥२५॥
विभूतेस्तु विभूतिः स्यादेष भेदो न हि स्वतः ।
निर्विकल्पस्य सत्यस्य परब्रह्मस्वरूपिणः ॥ २६ ॥
नारायणस्य शुद्धस्य श्रीकृष्णस्य महात्मनः ।
। यतः कृष्णावतारेण भगभेदाः पृथक् पृथक् ॥ २७ ॥
सन्दर्शिताः पृथक्कार्ये तस्मात्सम्पूर्ण उच्यते ।
हयग्रीवाद्यवतारे तस्मादल्पतरा यतः ॥ २८ ॥
दर्शिता भगभेदा वै तस्मादंशाः प्रकीर्तिताः ।
। यतो रामो मत्स्यकूर्मवराहा नरकेशरी ॥ २९ ॥
मन्वन्तरावताराश्च यज्ञाद्या हयशीर्षवान् ।
तथा शुक्लादयो ह्याविर्भावा ऋषभ आत्मवान् ॥ ३० ॥
नरनारायणो दत्तः कलौ च बुद्धकल्किनौ ।
12 ज्ञानकर्मप्रभावाधैरंशा विष्णोः प्रकीर्तिताः ॥ ३१ ॥
कुमारनारदव्यासा ब्रह्मरातादयः कलाः ।
11ज्ञानांशयुक्ताः श्रीविष्णोरवतारा महात्मनः ॥ ३२ ॥
गयः पृथुश्च भरतः शक्तियुक्ताः कला मताः।
11. गुणावतारा ब्रह्माद्यास्तदंशा ये विभूतयः ॥ ३३ ॥
एषा मया ते कथिता सम्पूर्णांशकलाभिदा ।
11.5 कार्यानुरूपा विप्रेन्द्र भगभेदप्रदर्शनात् ॥ ३४ ॥
न ब्रह्मणो भिदा विप्र श्रीकृष्णस्य च सत्तम ।
1165 नारायणस्य वा सौम्य ह्यवतारिस्वरूपिणः ॥ ३८॥
श्रीनारद उवाच ।
अवतारिस्वरूप में वर्णयस्व सदाशिव ।
किं ब्रह्म परमं साक्षात्किं वा नारायणो विभुः ॥२६॥<noinclude></noinclude>
t3f1a670ou15vad1el9zdx440qh0coy
पृष्ठम्:सात्वततन्त्रम्.djvu/४३
104
122485
341579
331047
2022-07-27T07:12:37Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तृतीयः पटलः।
किं वा वैकुण्ठलोकेशः श्रीकृष्णः पुरुषोत्तमः ।
किमेकतत्वमेतेषामथवा किं पृथक् पृथक् ॥ ३७ ॥
श्रीशिव उवाच ॥
श्रृणु तत्परमं गुह्यं ब्रह्मदायाद सत्तम ।
अवतारिस्वरूपं मे यथावर्णयतो द्विज ॥ ३८ ॥
एकमेव परं तत्वमवतारि सनातनम् ।
श्रीकृष्णब्रह्मपुरुषैः संज्ञाभिर्दीयते पृथक् ॥ ३९ ॥
यथा भानोः प्रकाशस्य मण्डलस्यापृथक्स्थितिः ।
तथा श्रीकृष्णदेवस्य ब्रह्मणः पुरुषस्य च ॥ ४० ॥
अतः सात्वततन्त्रज्ञा भक्तिनिष्ठा विलक्षणाः ।
श्रीकृष्णाख्यं परं धाम परमानन्दमुत्तमम् ॥ ४१ ।।
वैकुण्ठलोकनिलयं शुद्धसत्वात्मविग्रहम् ।
वदन्ति शाश्वतं सत्यं स्वभक्तगणसेवितम् ॥ ४२ ॥
वेदान्तिनो ज्ञाननिष्ठा ज्ञानशास्त्रानुसारतः ।
वदन्ति ब्रह्म परमं प्रकाशात्मकमव्ययम् ॥ ४३ ॥
अपाणिपादनयनश्रोत्रत्वग्घ्राणविग्रहम् ।
सर्वशक्तियुतं तेजोमयं (१)वामनसापदम् ॥ ४४ ।।
आनन्दमात्रं संशुद्धं चिद्व्यक्तं सर्वकारणम् ।
हैरण्य(२)गर्भास्त्रैविद्या नारायणमनामयम् ॥ ४५ ॥
सहस्रशिरसं देवं परमानन्दमव्ययम् ।
अनन्तशक्तिं सर्वेषां पुरुषं प्रकृतेः परम् ॥ ४६ ॥
वदन्ति कर्मपरमाः स्थित्युत्पत्यन्तभावनम् ।
सर्वानन्दकरं शान्तं संसारार्णवतारकम् ॥ ४७ ॥
अतः कृष्णस्य देवस्य ब्रह्मणः पुरुषस्य च ।
(१)वाङ्मनसागोचरमित्यर्थः ।
(२) अनयोः वदन्ति' इति द्वितीयश्लोकगतेनान्वयः ।
..<noinclude></noinclude>
jlbaok8a5y65odq5wh5bghml824rdkq
पृष्ठम्:सात्वततन्त्रम्.djvu/४४
104
122486
341580
331048
2022-07-27T07:15:08Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्र-
वस्तुतो नैव भेदो हि वर्ण्यते तैरपि द्विज ॥ ४८ ॥
यथार्थो बहुधा भाति (१)नानाकरणवृत्तिभिः ।
तथा स भगवान्कृष्णो नानेव परिचक्षते ॥ ४९ ।।
अतः सर्वमेतनापि श्रीकृष्णः पुरुषोत्तमः ।
लीलामानुषरूपेण देवकीजठरं गतः ॥५०॥
अतः सर्वावताराणां कारणं कृष्ण उच्यते ।
सृष्टयाद्यनेककार्याणि दर्शितानि यतः स्वतः ॥ ५१ ॥
स एव सर्वलोकानामाराध्यः पुरुषोत्तमः ।
मुक्त्त्याद्यर्थं नृलोकस्य मानुषत्वं यतो गतः ॥ ५२ ॥
अतस्तं पुरुषा नित्यं भक्तिभेदेन नित्यदा ।
भजन्ति ह्यपवर्गेशं परेशं तदकाम्यया ॥ ५३ ॥
मया ते कथिता विप्र अवतारा महात्मनः ।
किमन्यत्कथयाम्यद्य त्वं हि भागवतोत्तमः ॥ ५४॥
इति श्रीसात्वततन्त्रे तृतीयः पटलः ।
चतुर्थः पटलः।
श्रीनारद उवाच ।
नास्ति तृप्तिः शृण्वतो मे तव वागमृतं हरेः ।
यशः परमकल्याणमवतारकथाश्रयम् ॥ १ ॥
तथापि साम्प्रतं ह्येतच्छुत्वा कौतुहलं मम ।
भक्तिभेदं भगवतो भावनीयं सदा नृभिः ॥२॥
ब्रूहि मे भगवन् विष्णोर्भक्तिभेदं सदाशिव ।
मे
यज्ज्ञात्वा ह्यञ्जसा विष्णोः साम्यं याति जनः प्रभो॥३।।
(१) इन्द्रियवृतिभिरित्यर्थः ।<noinclude></noinclude>
tsfa76ydn8r6witla496jxn13mbxj7y
पृष्ठम्:सात्वततन्त्रम्.djvu/४५
104
122487
341581
331049
2022-07-27T07:17:42Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>चतुर्थः पटलः ।
श्रीशिव उवाच ।
साधु पृष्टं त्वया साधो परं गुह्यतमं यतः ।
अन्यस्मै न मया प्रोक्तं विना भागवतान्नरात् ॥ ४ ॥
यदैवावोचं मां कृष्णो ध्यानात्तुष्टमना विभुः ।
तदैवाहं निषिद्धाऽस्मि अभक्तोक्तौ कृपालुना ॥५॥
तदा चाहं तस्य पादपङ्कजे शिरसा नतः ।
ब(१)भाष एतद्भगवान् भक्तानिर्देष्टुमर्हसि ॥ ६॥
तदा प्रीतमना देवो मामुवाच सतां गतिः ।
शृणुष्व शिव भद्रं ते भक्तान वक्ष्यामि सात्वतान् ॥ ७ ॥
मद्ध्याननिष्ठान्मत्प्राणान्मधशः श्रवणोत्सुकान् ।
भक्तान् जानीहि मे देव सर्वलोकप्रणामकान् ॥८॥
तेभ्यः परमसन्तुष्टो भक्तिभेदं ससाधनम् ।
ब्रवीमि शिव ते भक्तिस्तेनैव सम्प्रसिद्ध्यति ॥ ९ ॥
यदि त्वद्वाक्यनिष्ठः स्याद्योऽपि कोऽपि सदाशिव ।
तस्मै प्रीतमना वाच्यो भक्तिभेदः ससाधनः ॥ १० ॥
तदिदं ते प्रवक्ष्यामि भक्तिभेदं ससाधनम् ।
यतो भागवतश्रेष्ठो भगवत्कीर्तनप्रियः ॥११॥
एकैव भक्तिः श्रीविष्णोः प्रीतिरित्त्युच्यते बुधैः ।
निर्गुणत्वादखण्डत्वादानन्दत्वाद्विजोत्तम ॥ १२ ॥
किन्तु ज्ञानक्रियालीलाभेदैः सा त्रिविधा मता।
तान् शृणुष्वानुपूर्व्येण मत्तः स्वावहितो द्विज ॥ १३ ॥
सर्वान्तर्यामिणि हरौ मनोगतिरविच्युता।
सा निर्गुणज्ञानमयी साक्षादपि गरीयसी ॥ १४ ॥
सर्वोन्द्रयाणां सर्वेशे विष्णौ गतिरनुत्तमा ।
स्वाभाविकी भागवती कर्मजा मुक्तिहेलिनी ॥ १५ ॥
(१) अहमेतदूरभाषे इत्यन्वयः । बभाषे इत्युत्तमपुरुषैकवचनम् ।<noinclude></noinclude>
hqlm3bbbsjj39b10cmkl0hb565iour8
पृष्ठम्:सात्वततन्त्रम्.djvu/४६
104
122488
341582
331050
2022-07-27T07:21:32Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
हरिलीलाश्रुतोच्चारे जाता प्रेममयी तु या ।
सत्सङ्गजान्यासाद्बाह्या सर्वदा साह्यनुत्तमा ॥ १६ ॥
तासां साधनसामग्री क्रमतः शृणु सत्तम ।
यामाश्रित्य समाप्नोति जनो भक्तिं जनार्दने ॥१७॥
स्वानुरूपस्वधर्मेण वासुदेवार्पणेन च ।
हिंसारहितयोगेन भगवत्पतिमादिषु ॥१८॥
श्रुतिदृीष्टस्पर्शपूजास्तुतिप्रत्यभिनन्दनैः ।
विषयाणां विरागेण स्वगुरोः परिचर्यया ॥ १९ ॥
11 निवृत्तिशास्त्रश्रवणैरुत्तमेषु क्षमादिभिः ।
।
समेषु मित्रभावेन दीनेषु दयया तथा ॥ २० ॥
भगवन्मूर्त्यभिध्यानैर्यशसां श्रुतिकीर्तनात् ।
भूतेषु भगवदृष्टया निर्गुणा भक्तिरुच्यते ॥ २१ ॥
लब्ध्वा तां निर्गुणां भक्तिं मुक्तिं चापि न मन्यते ।
मुक्तिः सैवेत्यभिहिता भगवद्भावकारिणी ॥ २२ ॥
अथ भाग(२)वतीभक्तेः साधनं शृणु सत्तम ।
यत्सर्वयत्नतः कार्यं पुरुषेण मनीषिणा ॥ २३ ॥
श्रीगुरोरुपदेशेन भगवद्भक्तितत्परैः ।
यथाकार्यं स्वकरणैर्भगवत्पादसेवनम् ॥ २४ ॥
वाचोच्चारोहरनाम्नां कर्णाभ्यां कर्मणां श्रुतिः ।
हस्ताभ्यां भगवद्देहमतिमादिषु सेवनम् ॥ २५ ॥
जिह्वया भगवदत्तनैवेद्यहरणं मुदा ।
नासया कृष्णपादाब्जलग्नगन्धानुजिघ्रणम् ॥ २६ ॥
भगवद्गात्रनिर्माल्य हरणं शिरसा तथा ।
दृष्ट्वा विष्णुजनादीनामक्षिणं सादरेण च ॥ २७ ॥
(१) आर्षः पुंवद्भावाभावः ।
.<noinclude></noinclude>
o6jcf2kxclyqmrqq1edsxsc9xnp61zs
पृष्ठम्:सात्वततन्त्रम्.djvu/४७
104
122489
341583
331051
2022-07-27T07:24:41Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>चतुर्थः पटलः।
मनसा भगवद्रूपचिन्तनं शिरसोरसा ।
बाहुपादादिभिर्विष्णोर्वन्दनं परया मुदा ॥ २८ ॥
अर्थादीनामानयनमीश्वरार्थेन सर्वशः ।
एतैः स्वसाधनैर्नित्यं भगवत्पादसेवनम् ॥ २९ ॥
आशु
सम्पद्यते भक्तिः कृष्णे भागवती सती ।
यदेन्द्रियाणां सर्वेषां कृष्णे परमपूरुषे ॥ ३० ॥
स्वाभाविकी रतिरभूत्सा वै भागवती मता ।
एतद्भक्तिपरो विप्र चातुर्वग्यं न मन्यते ॥ ३१ ॥
तस्यामन्तः सर्वसुखमधिकं वापि लभ्यते ।
अथ प्रेममयीभक्तेः कारणं द्विजसत्तम ॥ ३२ ॥
शृणु विश्वासमापन्नो निश्चयात्मिकया धिया ।
सद्गुरोरुपदेशेन लब्ध्वा सत्सङ्गमादृतः ॥ ३३ ॥
चतुर्विधानां श्रीविष्णोः कर्मणां श्रवणं सताम् ।
तेष्वेवं कीर्तनं तेषां मनसा चापि चिन्तनम् ॥ ३४ ॥
वचसा ग्रहणं तेषां तत्पराणां प्रशंसनम् ।
यद्यशक्तो भवेत्कीर्तौ स्मरणे चापि सर्वशः ॥ ३५ ॥
तदा तु भगवन्नाम्नामावृत्तौ (तिं) वृत्त ( वर ) येत्सदा ।
सदा शश्वत्पीतियुक्तो यः कुर्यादेतदन्वहम् ॥ १६ ॥
तस्याशु भक्तिः श्रीकृष्णे जायते सद्भिरादृता।
एवं प्रेममयीं लब्ध्वा भित्वा संसारमात्मनः ॥ ३७ ॥
आशु सम्पद्यते शान्तिं परमानन्ददायिनीम् ।
लब्ध्वापि भक्ता भगवद्रूपशीलगुणक्रियाः ॥ ३८॥
नानुसन्धत्त एता वै विना भक्तिं जनार्दने ।
यद्यन्यसाधनान्यन्यभक्तौ कुर्यादतन्त्रितः ॥ ३९ ॥
न तत्र कश्चिदोषः स्याद्धरिसेवा यतः कृता ।
किन्तु यद्भक्तिनिष्ठा स्यात्तामेवाप्नोति मानवः ॥ १० ॥
४सा०<noinclude></noinclude>
mt8x6j4g1bl78r8cr6b8l5zs6qmdi9x
पृष्ठम्:सात्वततन्त्रम्.djvu/४८
104
122490
341584
331052
2022-07-27T07:27:42Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२६
सात्वततन्त्रे-
फलभेदेन भेदः स्यात्साधनेन न भिद्यते ।
पृथगेष मयाऽऽख्यातो भक्तिभेद: ससाधनः ॥ ४१ ॥
निष्कामः फलरूपश्च नित्यो मोक्षसुखाधिकः ।
सकामः सगुणो विप्र बहुधोक्तो महर्षिभिः ॥ ४२ ॥
किं भूयः कथयाम्यद्य वद मां द्विजसत्तम ।।
श्री नारद उवाच ॥
विधेयं कथितं सर्वं त्वया मे सुरसुत्तम ।
निषेधनीयं किं चात्र भक्तिस्तम्भकरं च यत् ॥ ४३ ॥
हानिवृद्धिकरं चापि मुख्य साधनमेव च ।
कथयस्व महादेव श्रद्धासेवापराय मे ॥४४॥
श्रीशिव उवाच ॥
भक्तीनां साधनानां यद्बहिर्भूतं महामुने ।
निषेधनीयं तत्तासां भक्तानां पुरुषोत्तमे ॥ ४५ ॥
देहप्रवाहादाधिक्यं विषयादरणं च यत् ।
भक्तिस्तम्भकरं प्रोक्तं भक्तिनिष्ठे द्विजोत्तम ॥ ४६ ॥
समासेन(१) मया प्रोक्तं निषेधस्तम्भनं(२) तव ।
भक्तिध्नदोषं शृणु तं सर्वथा वर्जनं नृणाम् ॥ ४७ ॥
निर्गुणायां प्राणिहिंसा भागवत्यामहङ्कुतिः ।
प्रेममय्यां सता द्वेषो भक्तिनाशकरा इमे ॥ ४८ ।।
सर्वभक्तिव्यतिकरः(३) स्वगुरोर्वागनादरः ।
द्वेषेण नरकं याति कुर्वन् भक्तिमपि द्विजः ॥ ४९ ।।
दोषदृष्टया दोषवान् स्यात्तत्र दोषफलं भवेत् ।
मर्त्यदृष्ट्या कृतं सर्वं भवेत्कुञ्जरशौचवत् ॥ ५० ॥
(१) समासेन लड्न्क्षेपेणेत्यर्थः ।
(२)निषेधरूपस्तम्भनमित्यर्थः ।
(३) व्यतिकर:-नाशकः ।<noinclude></noinclude>
mt5ve47wce8f1o63azonosgeapdl8jp
पृष्ठम्:सात्वततन्त्रम्.djvu/४९
104
122491
341585
331053
2022-07-27T07:30:58Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>**
चतुर्थः पटलः।
सर्वसाधनमुख्या हि गुरुसेवा सदादृता ।
यया भक्तिर्भंगवति ह्यञ्जसा स्यात्सुखावहा ॥ ११ ॥
तस्मात्सर्वप्रयत्नेन गुरोर्वागादरेण वै । ।
कार्या सैव तु तत्सर्वा भगवद्भक्तिवर्द्धिनी ॥ १२॥
निर्गुणा(१) भक्तिनिष्ठेन कार्या भूतदया सदा ।
भागवत्यां कायमनोवचसां परिनिष्ठिता ॥५३॥ी
प्रेममय्यां सतां प्रीत्या श्रवणं यशसां हरेः ।
मुख्याः साधनसम्पत्यः कथितास्ते द्विजोत्तम ॥ १४ ॥
सर्वमूलं कृष्णपादशरणं परिकीर्तितम् ।
यद्विना स्रवते भक्तिरामभाण्डात्पयो यथा ॥ ५५ ॥
श्रीनारद उवाच ॥
कृष्णपादाब्जशरणं वद मे बहुवित्तम ।
विना येन पुमान् याति कुर्वन् भक्तिमपि श्रमम् ॥ ५६ ॥
श्रीशिव उवाच ॥
कायवाङ्मनसां साक्षात्कृष्णे परमपूरुषे ।
परिनिष्ठाऽऽश्रयं यद्वै शरणं परिकीर्तितम् ॥ १७ ॥
एतद्वै त्रिविधं प्रोक्तं वेदविद्भिर्द्विजोत्तम ।
प्रथमं मध्यम श्रेष्ठं क्रमशः शृणु तन्मुने ॥ ५८॥
धर्मे तीर्थे च देवादौ रक्षकत्वमघादितः ।
यद्बुद्धिनिष्ठितं कृष्णे कृतं तत्प्रथमं स्मृतम् ॥ १९ ॥
कलत्रपुत्रमित्रेषु धने गेहगवादिषु ।
यन्ममत्वाश्रयं कृष्णे कृतं तन्मध्यमं स्मृतम् ॥ ६ ॥
देहादावात्मनो यावदात्मत्वाश्रयणादि यत् ।
तत्सर्वं कृष्णपादाब्जे कृतं श्रेष्ठं प्रकीर्तितम् ॥ ६१॥
(१) उपरितनश्लोकस्थकार्येत्यनेनान्विति ।<noinclude></noinclude>
851dxpnb8lyfo2u7k59okd8d5d2y58b
पृष्ठम्:सात्वततन्त्रम्.djvu/५०
104
122492
341586
331054
2022-07-27T07:34:10Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२८
सात्वततन्त्रे-
ईश्वरं तदधीनं च तद्धर्मं च सनातनम् ।
हित्वान्यदाश्रयं तस्य वस्तुतो नैव दृश्यते ॥ ६२ ॥
एतच्छरणसम्पन्नो भक्तिमान्पुरुषोत्तमे ।
पुनाति सर्वभुवनं हृदिस्थेनाच्युतेन सः ॥ ६३ ॥
तस्माद्भक्तादृतेर्विष्णोर्देहोऽपि नैव सत्प्रियः ।
किमुतान्ये विभूताद्याः परमानन्दरूपिणः ।। ६४ ॥
श्रीनारद उवाच ॥
भक्तानां लक्षणं साक्षाद्ब्रूहि मे सुरत्तम ।
तथैव तेष्वहं प्रीति करिष्यामि समाहितः॥६५ ॥
श्रीशिव उवाच ॥
भक्तानां लक्षणं साक्षादुर्विज्ञेयं नृभिर्मुने ।
वैष्णवैरेव तद्वेद्यं पदान्यहिरहेरिव ॥ ६६ ॥
तथापि सारतस्तेषां लक्षणं यदलौकिकम् ।
वक्ष्ये तत्ते मुनिश्रेष्ठ विष्णुभक्तो यतो भवान् ॥ ६७ ॥
मच्चित्ता निरहङ्कारा ममकाराविवर्जिताः ।
शास्त्रानुवर्तिनः शान्ताः सुहृदः सर्वदेहिनाम् ॥ १८ ॥
यदा सर्वेषु भूतेषु हिंसन्तमपि कश्चन ।
न हिंसन्ति तदा मुक्ता निर्गुणा भगवत्पराः ॥ ६९ ॥
हरिसेवां विना किश्चिन्मन्यन्ते नात्मनः प्रियम् ।
वासुदेवपरा देहगेह इन्द्रियवृत्तयः ॥ ७० ॥
रागद्वेषादिरहिता मानामानविवर्जिताः ।
सदा सन्तुष्टमनसो भक्ता भागवता मताः ॥ ७१ ॥
सत्पीतिपरमाः शुद्धाः श्रुतिकीर्त्युक्तिनिष्ठिताः।
त्रैवर्गिकपराऽऽलापस्नेहसङ्गविवर्जिताः ॥ ७२ ।।
सद्वाक्यकारिणः कृष्णयशस्युत्सुकमानसाः ।<noinclude></noinclude>
nahdvck4e71ae04fv3tu3jd5a3v5jfl
पृष्ठम्:सात्वततन्त्रम्.djvu/५१
104
122493
341587
331055
2022-07-27T07:37:12Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२९
चतुर्थः पटलः ।
हरिप्रीतिपरा एते भक्ता लोकमणामकाः ॥ ७३ ॥
भक्तानां लक्षणं ह्येतत्सामान्येन निरूपितम् ।
इदानीमात्मजिज्ञास्य लक्षणं त्रिविधं शृणु ॥ ७४ ॥
सर्वात्मानं हरिं ज्ञात्वा सर्वेषु प्रीतिमान्नरः ।
सेवापरो द्वेषहीनो जनेषु स च सत्तमः ।। ७६ ॥
ज्ञात्वापि सर्वगं विष्णुं तारतम्येन प्रीतिमान् ।
श्रेष्ठमध्यमनीचेषु ह्यात्मनः स तु मध्यमः ॥ ७६ ॥
प्रतिमादिष्वेव हरौ प्रीतिमान्न तु सर्वगे।
प्राणिप्राणवधत्यागी प्राकृतः स तु वैष्णवः ॥ ७७ ।।
यस्येन्द्रियाणां सर्वेषां हरौ स्वाभाविकी रतिः
स वै महाभागवतो ह्युत्तमः परिकीर्तितः ॥ ७८ ॥
यस्य यत्नेनेन्द्रियाणां विष्णौ प्रीतिर्हि जायते ।
सवै भागवतो विप्रः मध्यमः समुदाहृतः ॥ ७९ ॥
यस्येन्द्रियैः कृष्णसेवा कृता प्रीतिविवर्जिता ।
स प्राकृतो भागवतो भक्तः कामाविवर्जितः ॥ ८० ॥
हरिलीलाश्रुतोच्चारं यः प्रीत्या कुरुते सदा ।
स वै महाभागवतो ह्युत्तमो लोकपावनः ॥ ८१ ॥
श्रवण कीर्तनं विष्णौ प्रीत्यायासौ तु यो नरः ।
कुर्यादहरहः शाश्वत् प्रतिमान् स च मध्यमः ॥ ८२ ॥
यामैकमात्रं यः कुर्याच्छ्रवणं कीर्तनं हरेः ।
प्रीत्या विष्णुजनद्वेषहीनः प्राकृत उच्यते ॥ ८३ ॥
यद्यन्यलक्षणं चान्य भक्ते लक्ष्येत सज्जनः ।
तथापि निष्ठामालक्ष्य तं तं जानीहि सत्तम ॥ ८४ ॥
यद्धर्मनिष्ठा ये भक्ता भवन्ति द्विजसत्तम ।
तत्सङ्गाधनुष्ठानं तत्पीतेः कारणं परम् ।। ८५ ॥
तथापि निर्गुणा ये च ये च भागवता मताः ।<noinclude></noinclude>
1n5ds86ov6120xgyasen1twwywhjwqi
341588
341587
2022-07-27T07:40:08Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२९
चतुर्थः पटलः ।
हरिप्रीतिपरा एते भक्ता लोकप्रणामकाः ॥ ७३ ॥
भक्तानां लक्षणं ह्येतत्सामान्येन निरूपितम् ।
इदानीमात्मजिज्ञास्य लक्षणं त्रिविधं शृणु ॥ ७४ ॥
सर्वात्मानं हरिं ज्ञात्वा सर्वेषु प्रीतिमान्नरः ।
सेवापरो द्वेषहीनो जनेषु स च सत्तमः ।। ७६ ॥
ज्ञात्वापि सर्वगं विष्णुं तारतम्येन प्रीतिमान् ।
श्रेष्ठमध्यमनीचेषु ह्यात्मनः स तु मध्यमः ॥ ७६ ॥
प्रतिमादिष्वेव हरौ प्रीतिमान्न तु सर्वगे।
प्राणिप्राणवधत्यागी प्राकृतः स तु वैष्णवः ॥ ७७ ।।
यस्येन्द्रियाणां सर्वेषां हरौ स्वाभाविकी रतिः
स वै महाभागवतो ह्युत्तमः परिकीर्तितः ॥ ७८ ॥
यस्य यत्नेनेन्द्रियाणां विष्णौ प्रीतिर्हि जायते ।
सवै भागवतो विप्रः मध्यमः समुदाहृतः ॥ ७९ ॥
यस्येन्द्रियैः कृष्णसेवा कृता प्रीतिविवर्जिता ।
स प्राकृतो भागवतो भक्तः कामाविवर्जितः ॥ ८० ॥
हरिलीलाश्रुतोच्चारं यः प्रीत्या कुरुते सदा ।
स वै महाभागवतो ह्युत्तमो लोकपावनः ॥ ८१ ॥
श्रवणं कीर्तनं विष्णौ प्रीत्यायासौ तु यो नरः ।
कुर्यादहरहः शाश्वत् प्रीतिमान् स च मध्यमः ॥ ८२ ॥
यामैकमात्रं यः कुर्याच्छ्रवणं कीर्तनं हरेः ।
प्रीत्या विष्णुजनद्वेषहीनः प्राकृत उच्यते ॥ ८३ ॥
यद्यन्यलक्षणं चान्य भक्ते लक्ष्येत सज्जनैः ।
तथापि निष्ठामालक्ष्य तं तं जानीहि सत्तम ॥ ८४ ॥
यद्धर्मनिष्ठा ये भक्ता भवन्ति द्विजसत्तम ।
तत्प्रसङ्गाद्यनुष्ठानं तत्प्रीतेः कारणं परम् ।। ८५ ॥
तथापि निर्गुणा ये च ये च भागवता मताः ।<noinclude></noinclude>
e3hkyph0f9954c7gxrlkisiqm75p62l
पृष्ठम्:सात्वततन्त्रम्.djvu/५२
104
122494
341589
331056
2022-07-27T07:43:28Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>३०
सात्वततन्त्रे-
तेषु प्रीतिर्महाभाग दुष्करेति मयोच्यते ॥ ८६ ॥
हरिलीलाश्रुतोचारपरेषु सततं त्वया।
कार्या प्रीतिस्तव हरेर्यथा भक्तिर्न नश्यति ॥ ८७ ॥
इत्येतत्कथितं विप्र साधूनां लक्षणं पृथक् ।
भक्तेषु प्रीतिकरणं जनानां मुक्तिकारणम् ॥ ८८ ॥
साधनेन मया बाल भक्तिभेदो निरूपितः ।
स सार्ववर्णिकः शुद्धः सर्वाश्रमिश्रमापहः ।। ८९ ॥
सर्वकालभवो नित्यः सर्वदैशिकसिद्धिदः ।
चतुर्युगेष्वभिमतो भगवत्प्रियसाधकः ॥ ९ ॥
इति सात्वततन्त्रे चतुर्थः पटलः ॥
अथ पञ्चमः पटलः ।
श्रीनारद उवाच ।।
कथितं मे सुरगुरो भगवद्भक्तिलक्षणम् ।
चतुर्युगेऽप्यभिमतं सर्व लोकसुखावहम् ॥ १ ॥
अधुना वद देवेश जनानां हितकाम्यया ।
युगानुरूपं श्रीविष्णोः सेवया मोक्षसाधनम् ॥ २॥
प्रजानां लक्षणं विष्णोर्मूर्तिलिङ्ग पृथग्विधम् ।
धर्मं च नामसङ्ख्या च समासेन सुरेश्वर ॥ ३ ॥
श्रीशिव उवाच ॥
कृते युगे प्रजाः सर्वाः शुद्धा रागादिवर्जिताः ।
औत्पत्तिकेन योगेन शान्ताः शमदृशो मताः॥४॥
तेषां तु भगवद्ध्यानं संसारार्णवतारकम् ।
तदेव परमो धर्मस्तद्युगस्य महामते ॥५॥
तद्ध्यानं त्रिविधं प्रोक्तं दशभिनामाभिर्युतम् ।<noinclude></noinclude>
5kpzhhvkv0rglb28o3vu610bpabdxp3
पृष्ठम्:सात्वततन्त्रम्.djvu/५३
104
122495
341590
331057
2022-07-27T07:50:17Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>पञ्चमः पटलः।
१
निरालम्ब सावलम्ब सर्वान्तर्यामिधारणम् ॥ ६ ॥
तत्षडङ्गयुतं कुर्यात्समाध्यवधिमुत्तमम् ।
दुःखग्रहं निरालम्बं प्रथमं शृणु सत्तम ॥ ७ ॥
अहिंसा ब्रह्मचर्यं च सत्यं लज्जा ह्यकार्यतः ।
अस्तेयोऽसञ्चयो मौनमसङ्गमभयं दया ॥ ८॥
धर्मे स्थैर्यं च विश्वासो यमा द्वादश सत्तम ।
यमा(१)द्यमङ्गं प्रथमं कुर्याख्याता ह्यतन्द्रितः ॥९॥
देहशौचं मनःशौचं जाप्यं होमं तपो व्रतम् ।
श्राद्धमतिथिशुश्रूषां तीर्थसेवां सुतुष्टिदाम् ॥ १० ॥
परार्थेहां गुरोः सेवां द्विषड्नियमसंज्ञितम् ।
कुर्याद्ध्यानं द्वितीयाङ्गं तृतीयाङ्गं च मे शृणु ॥ ११ ॥
स्वजानुलग्ने पादाग्रे कुर्याज्जोऽन्तरान्तरे ॥
उत्सङ्गमध्ये हस्तौ द्वौ तत्स्थानमासनं स्मृतम् ॥ १२ ॥
प्रणवेनैव मन्त्रेण पूरकुम्भकरेचकैः ।
विपर्ययेण वा कुर्यात्तुर्याङ्गं प्राणसंयमम् ॥ १३ ॥
विषयेभ्यस्त्विन्द्रियाणां संयमं मनसा हदि ।
कुर्यादतन्द्रितो योगी प्रत्याहारं तु पञ्चमम् ॥ १४ ॥
प्राणेन मनसः साक्षात्स्थ्यैर्य्यं ध्यानामुत्तमम् ।
कुर्यात्समाहितो योगी स्वनासाग्रावलोकनः ॥ १५ ॥
तेजोमयं स्वप्रकाशमवाङ्मनसगोचरम् ।
लक्षीकृत्य धिया तिष्ठेद्यावन्नैव प्रकाशते ॥ १६ ॥
एवं चाहरहः कुर्वन्योगी संशुद्धकिल्विषः ।
चिरात्माप्नोति परमां समाधिं ब्रह्मणः पदम् ॥ १७ ॥
सावशेषं हरेध्यानं शृणु विप्र समासतः ।
तेनैव विधिना युक्तो मनसा चिन्तयेद्यथा ॥ १८ ॥
(१) यमाचं यमरूपं आधं प्रथमङ्गमित्यर्थः
।<noinclude></noinclude>
fpviwcsmack6wwi89qi4s0liyr4ezcm
पृष्ठम्:सात्वततन्त्रम्.djvu/५४
104
122496
341591
331058
2022-07-27T07:55:08Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सरस्वततन्त्रे-
हृत्पद्मकर्णिकामध्ये शुद्धमवतनुं हरिम् ।
पुरुषं चतुर्भुजं ध्यायेच्छुद्धस्फटिकसन्निभम् ॥ १९ ॥
जटाधरं वल्कलिनं कृष्णसाराजिनोत्तरम् ।
अक्षमाला यज्ञसूत्रं तथा दण्डकमण्डलुम् ।। २० ॥
बिभ्राणं हृद्युगाराध्यं ब्रह्मचारिणमव्ययम् ।
मुखारविन्दं सुनसं सुभ्रुवं सुकपालिनम् ॥ २१ ॥
सुवर्णशकलाभातं सुद्विजं कम्बुकन्धरम् !
दीर्घायतचतुर्बाहुं करपल्लवशोभितम् ।। २२ ॥
सुचक्षुषं सुहृदयं सूदरं वलिभिर्युतम् ।
निम्ननाभिं मुचारूरुजानुजङ्घापदं शुभम् ॥ २३ ॥
चार्वङ्गुलिदलाकारं नखचन्द्रद्युतिप्रभम् ।
एवं चिन्तयतो रूपं विष्णोर्लोकमनोहरम् ॥ २४ ॥
तस्याशु परमानन्दस्सम्पदाशु भविष्यति ।
आशुसिद्धिकरं चातस्सर्वान्तर्यामिधारणम् ॥ २५ ॥
शृणुष्ववहितो विप्र पानस्तम्भाविवर्जितम् ।
सर्व चराचरमिदं भगवद्रूपाधिष्ठितम् ॥ २६ ॥
भावयेद्वेषहीनेन कायवाड्मनसा द्विज ।
उत्तमान्मानयेद्भक्त्या समान्मित्रतया द्विज ॥२५॥
अधमान्दयया शत्रूनुपेक्षेत दयान्वितः ।
एवं भावयतस्तस्य यावत्सर्वात्मदर्शनम् ॥ २८ ॥
अचिरात्परमानन्दसन्दोहं मनसाऽऽप्नुयात् ।
त्रेतायां प्राणिनः सर्वे जपहोपपरायणाः ॥ २९ ।।
सुविनीताः सुखावृत्ता महाशाला महात्मनः ।
तेषां तु भगवद्यागो ह्यञ्जसा मुक्तिसाधकः ॥ ३० ।।
स एव परमो धर्मस्त्रेतायां द्विजसत्तम ।
तस्मिन्यजन्ति रक्ताभं यज्ञमूर्तिं जगद्गुरुम् ॥ ३१ ॥<noinclude></noinclude>
4zpbdvdga0ydydeblwh8w67ru15p5b0
पृष्ठम्:सात्वततन्त्रम्.djvu/५५
104
122497
341592
331059
2022-07-27T07:58:01Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>पञ्चमः पटलः ।
३३
नित्यनैमित्तिकैः सत्रैर्यागैर्नामाष्टकायुतैः ।
त्रैविद्येन विधानेन यान्ति मुक्तिं तदा जनाः ॥ ३२ ॥
द्वापरे तु जना हृष्टाः पुष्टाः कर्मकृतिक्षमाः ।
भोगानुसक्तमनसः मुखदुःखसमावृताः ॥ ३३ ॥
भगवत्पूजनं तेषां मोक्षसाधनमुत्तमम् ।
साङ्गोपाङ्गं केवलं च द्विविधं पूजनं स्मृतम् ॥ ३४ ॥
च
तदेव परमो धर्मो द्वापरस्य युगस्य वै
तस्मिन्यजन्ति पुरुषा महाराजोक्तलक्षणम् ॥ ३५ ॥
पीतवर्णं वेदमन्त्रैर्नाम्नां द्वादशभिः समम् ।
कलौ प्रजा मन्दभाग्या अलसा दुःखसंयुताः ॥ ३६॥
शिश्नोदरपराः क्षुद्रा दीना मलिनचेतसः ।
तेषामेकविधं प्रोक्तमञ्जसा मुक्तिकारणम् ।। ३७ ॥
सर्वसौख्यकरं चापि कृष्णनामानुकीर्तनम् ।
यतः कलियुगस्यादौ भगवान्पुरुषोत्तमः ॥ ३८॥
अवतीर्य यशस्तेने शुद्धं कलिमलापहम् । OTHE
ध्यानयोगक्रियाः सर्वाः स संहृत्य दयापरः ॥ ३९ ॥
स्वकीये यशसि स्थाप्य गतो चैकुण्ठमुत्तमम् ।
स तात परमो देवो देवकीदेविनन्दनः ॥ ४०॥
इन्द्रनीलसमः श्यामस्तन्त्रमन्त्रैर्य इज्यते ।
तस्मिन् कलियुगे विप्र श्रुत्वा हरियशोऽमलाः ॥ ४१ ॥
प्रायो भक्ता भविष्यन्ति तस्माच्छ्रेष्ठयुगः कलिः ।
अतः कृतादिषु प्रजाः कलौ सम्भवमात्मनः ॥ ४२ ॥
वाच्छन्ति धर्मपरमा भगवद्भक्तिकारणम् ।
ध्यानेनेष्ट्या पूजनेन यत्फलं लभ्यते जनैः ॥ ४३॥
कृतादिषु कलौ तद्वै कीर्तनादिषु लभ्यते ।
न देशकालकर्तृणां नियमः कीर्तने स्मृतः ॥ ४४ ॥
॥४॥
५सा<noinclude></noinclude>
6e00wcqd5lq6chbryay1p154yv90gr7
पृष्ठम्:सात्वततन्त्रम्.djvu/५६
104
122498
341594
331060
2022-07-27T08:01:11Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
तस्मात्कलौ परो धर्मो हरिकीर्तेः सुकीर्तनम् ।
यतः कलि प्रशसन्ति शिष्टास्त्रियुगवर्तिनः ॥ ४५ ॥
यत्र कीर्तनमात्रेण प्राप्नोति परमं पदम् ।
कृतादावपि ये जीवा न मुक्ता निजधर्मतः ॥ ४६॥
तेऽपि मुक्ति प्रयास्यन्ति कलौ कीर्तनमात्रतः ।
कलेर्दोषसमुद्रस्य गुण एको महान् यतः ॥ ४७ ।।
नाम्नां सङ्कीर्तनेनैव चातुर्वर्ग जनोऽश्नुते ।
कृतादिष्वपि विप्रेन्द्र हरिनामानुकीर्तनम् ॥ ४८ ॥
तपादिसाध्यं तद्भूयः कलावुभयतां गतम् ।
तस्मात्कलियुगे विष्णोर्नामकीर्तनमुत्तमम् ॥ ४९ ॥
साधनं भक्तिनिष्ठानां साध्यं चैव प्रकीर्तितम् ।
येन केनापि भावेन कीर्तयन् सततं हरिम् ॥ ५० ॥
हित्वा पापं गतिं यान्ति किमुतच्छूद्धया गुणन् ।
कलौ नामपरा एव सततं द्विजसत्तम ॥ ५१ ॥
उक्ता महाभागवता भगवत्प्रियकारिणः ।
तस्मात्सर्वात्मना विप्र कुरु श्रीकृष्ण कीर्तनम् ॥ ५२ ॥
श्रद्धया सततं युक्त एतदेव महाफलम् ।
इति श्रीसात्वततन्त्रे पञ्चमः पटलः ।।
षष्ठः पटलः।
श्रीनारद उवाच ।
कथितं मे त्वया देव हरिनामानुकीर्तनम् ।
पापापहं महासौख्यं भगवद्भक्तिकारणम् ॥ १ ॥
तत्राहं यानि नामानि कीर्तयामि सुरोत्तम ।
तान्यहं ज्ञातुमिच्छामि साकल्येन कुतूहलात् ॥ २ ॥<noinclude></noinclude>
2d5v9y0jyo87fz9xf1dqg537ar4c7ot
पृष्ठम्:सात्वततन्त्रम्.djvu/५७
104
122499
341634
331061
2022-07-27T11:58:21Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठः पटलः।
श्रीशिव उवाच ॥
भूम्यम्बुतेजसां ये वै परमाणूनपि द्विज ।
शक्यन्ते गणितुं भूयो जन्मभिर्न हरेर्गुणान् ॥ ३ ॥
तथापि मुख्य वक्ष्यामि श्रीविष्णोः परमाद्भुतम् ।
नाम्नां सहस्रं पार्वत्यै यदिहोक्तं कृपालुना ॥ ४ ॥
समाधिनिष्ठं मां दृष्ट्वा पार्वती वरवर्णिनी ।
अपृच्छत्परमं देवं भगवन्तं जगद्गुरुम् ॥ ५॥
तदा तस्यै मया प्रोक्तो मत्परो जगदीश्वरः ।
नाम्नां सहस्रं च तथा गुणकर्मानुसारतः ॥ ६ ॥
तदहं तेऽभिवक्ष्यामि महाभागवतो भवान् ।
यस्यैकस्मरणेनैव पुमान् सिद्धिमवाप्नुयात् ॥ ७॥
उद्यन्नवीनजलदाभमकुण्ठधिष्ण्यं
विद्योतितानलमनोहरपीतवासम् ।
भास्वन्मयूखमुकुटाङ्गदहारयुक्तं
काञ्चीकलापवलयाङ्गुलिभिर्विभातम् ॥ ८॥
ब्रह्मादिदेवगणवन्दितपादपद्मं
श्रीसेवितं सकलसुन्दरसन्निवेशम् ।
गोगोपवनितामुनिवृन्दजुष्टं
कृष्णं पुराणपुरुषं मनसा स्मरामि ॥ ९ ॥
ॐनमो वासुदेवाय कृष्णाय परमात्मने ।
प्रणतक्लेवासंहर्त्रे परमानन्ददायिने ॥ १० ॥
ॐश्रीकृष्णः श्रीपतिः श्रीमान श्रीधरः श्रीसुखाश्रयः ।
श्रीदाता श्रीकरः श्रीशः श्रीसेव्यः श्रीविभावनः ॥ ११ ॥
परमात्मा परं ब्रह्म परेशः परमेश्वरः ।
परानन्दः परं धाम परमानन्ददायकः ॥ १२ ॥
निरालम्बो निर्विकारो निर्लेपो निरवग्रहः ।
नित्यानन्दो नित्यमुक्तो निरीहो निस्पृहमियः ॥ १३ ॥<noinclude></noinclude>
0bxr1ka3imtr84anj7r48qzwg4ie87l
पृष्ठम्:अद्भुतसागरः.djvu/१७१
104
125207
341500
340570
2022-07-26T12:07:05Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१५३}}}}</noinclude>{{bold|<poem>{{gap}}यदा रोद्राः प्रदृश्यन्ते दुर्भिक्षं निर्दिशेत् तदा ।
{{gap}}घूर्णन्ते च प्रजाः सर्वा मृत्युक्षुद्रोगपीडिताः ॥
{{gap}}आश्लेषापित्र्यभाग्यानि विन्द्यादक्षिणपूर्वतः ।
{{gap}}केतवो ह्यत्र दृश्यन्ते उद्दालकिसुता दश ।
{{gap}}केतवो ह्यत्र दृश्यन्ते शिखिनो मुनिसम्भवाः ।
{{gap}}सुभिक्षं क्षेममारोग्यं सुवृष्टिः शस्यसम्पदः ॥
{{gap}}आर्यम्णादीनि च त्रीणि विन्द्याद्दक्षिणभागतः ।
{{gap}}केतवो ह्यत्र दृश्यन्ते काश्यपेयाश्चतुर्दश ॥
{{gap}}अनावृष्टिभयं घोरं प्रजानामतिदारुणम् ।
{{gap}}स्वाती विशाखा मैत्रं च भागो दक्षिणपश्चिमः ||
{{gap}}केतवो ह्यत्र दृश्यन्ते चत्वारो मृत्युसम्भवाः ।
{{gap}}भयं च विविधं विन्द्याद्बर्गस्य वचनं यथा ॥
{{gap}}दुर्भिक्षं मरकं घोरमनावृष्टिश्च दारुणा ।
{{gap}}उपद्रवश्च भूतानां तदा भवति दारुणः ॥
{{gap}}ज्येष्ठा मूलमघापाढा भाग एषां तु पश्चिमः ।
{{gap}}केतवो ह्यत्र दृश्यन्ते सुतास्ते सोमसम्भवाः ॥
{{gap}}सुभिक्षं च सुवृष्टिश्च मही यज्ञोत्सवाकुला ।
{{gap}}उत्तरा श्रवणं चैव नक्षत्रं वसुदैवतम् ॥
{{gap}}केतवो ह्यत्र दृश्यन्ते माहेयाः पञ्चविंशतिः ।
{{gap}}माहेयेषु च दृष्टेषु लोकानां संक्षयो ध्रुवम् ॥
{{gap}}तदा राजसहस्राणां मही पिवति शोणितम ।
{{gap}}वारुणं चैव नक्षत्रं तथा भाद्रपद्वयम् ॥
{{gap}}केतवो ह्यत्र दृश्यन्ते वारुणास्त्रय एव तु |
{{gap}}ऊर्मिकेतुः श्वेतकेतुर्धूमकेतुस्तृतीयकः ॥</poem>}}<noinclude></noinclude>
1bp9q8xb6n9hrkrp2i9bn6200qqkhpr
पृष्ठम्:अद्भुतसागरः.djvu/१७२
104
125212
341522
340578
2022-07-27T05:38:21Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=१५४|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}ऊर्मिकेतुर्यदा दृश्यस्तदा ह्युदकजं भयम् ।
{{gap}}श्वेतकेतुर्ययदा दृश्यः श्वेतास्थिं कुरुते महीम् ॥
{{gap}}तदा मानुषमांसानि भक्षयन्तीह मानुषाः ।
{{gap}}न माता मन्यते पुत्रं पुत्रो वा मातरं तथा ॥
{{gap}}न पिता पुत्रसम्भूतं स्नेहं संप्रतिपद्यते ।
{{gap}}न पतिर्मन्यते नारी न बन्धुर्बान्धवं तथा ॥
{{gap}}क्षुद्भयार्त्तं जगत् कृत्स्नं चक्रवद्भ्रमते तदा ।
{{gap}}धूमकेतुर्यदा दृश्यस्तस्य वक्ष्यामि लक्षणम् ॥
{{gap}}स हन्ति तारया योधान् राजानं मन्त्रिणं तथा ।
{{gap}}स हन्ति शिखया देशान् सराष्ट्रजनकाननान् ॥
{{gap}}रेवत्याश्वयुजं चैव नक्षत्रं यमदैवतम् ।
{{gap}}केतवो ह्यत्र दृश्यन्ते यमपुत्रास्त्रयोदश ॥
{{gap}}यमपुत्रेषु दृष्टेषु लोकानां संक्षयो ध्रुवम् ।
{{gap}}स्थावरा मानुषाः सर्वे पशवः पक्षिणस्तथा ॥
{{gap}}चतुर्विधानां भूतानां संक्षयो जायते तदा ।</poem>}}
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}आग्नेयरुद्रजौद्दालकिकाश्यपमृत्युसोमजाश्चैव ।
{{gap}}क्षितितनयवरुणपुत्रा यमजाताः केतवश्वोक्ताः ॥
{{gap}}आग्नेये नृपमरणं क्षुद्भयमतुलं वदन्ति रौद्रेषु ।
{{gap}}औद्दालकिजे शस्यक्षमे कश्यपसुते त्वनावृष्टिः ॥
{{gap}}क्षुच्छस्त्रमनारोग्यं यमतनये शस्यमुत्तमं सौम्ये ।
{{gap}}माहेये नृपमरणं वरुणसुते क्षुद्भ्यं च शस्त्रं च<ref>नैतानि वराहवचनानि अ. पुस्तके उपलभ्यन्ते प्रायो वटकणिकायां भवेयुः ।</ref> <ref></ref>॥</poem>}}
{{rule}}<noinclude></noinclude>
drjsj29vip4huich0zgc0xq0ikig4u8
341523
341522
2022-07-27T05:38:42Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१५४|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}ऊर्मिकेतुर्यदा दृश्यस्तदा ह्युदकजं भयम् ।
{{gap}}श्वेतकेतुर्ययदा दृश्यः श्वेतास्थिं कुरुते महीम् ॥
{{gap}}तदा मानुषमांसानि भक्षयन्तीह मानुषाः ।
{{gap}}न माता मन्यते पुत्रं पुत्रो वा मातरं तथा ॥
{{gap}}न पिता पुत्रसम्भूतं स्नेहं संप्रतिपद्यते ।
{{gap}}न पतिर्मन्यते नारी न बन्धुर्बान्धवं तथा ॥
{{gap}}क्षुद्भयार्त्तं जगत् कृत्स्नं चक्रवद्भ्रमते तदा ।
{{gap}}धूमकेतुर्यदा दृश्यस्तस्य वक्ष्यामि लक्षणम् ॥
{{gap}}स हन्ति तारया योधान् राजानं मन्त्रिणं तथा ।
{{gap}}स हन्ति शिखया देशान् सराष्ट्रजनकाननान् ॥
{{gap}}रेवत्याश्वयुजं चैव नक्षत्रं यमदैवतम् ।
{{gap}}केतवो ह्यत्र दृश्यन्ते यमपुत्रास्त्रयोदश ॥
{{gap}}यमपुत्रेषु दृष्टेषु लोकानां संक्षयो ध्रुवम् ।
{{gap}}स्थावरा मानुषाः सर्वे पशवः पक्षिणस्तथा ॥
{{gap}}चतुर्विधानां भूतानां संक्षयो जायते तदा ।</poem>}}
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}आग्नेयरुद्रजौद्दालकिकाश्यपमृत्युसोमजाश्चैव ।
{{gap}}क्षितितनयवरुणपुत्रा यमजाताः केतवश्वोक्ताः ॥
{{gap}}आग्नेये नृपमरणं क्षुद्भयमतुलं वदन्ति रौद्रेषु ।
{{gap}}औद्दालकिजे शस्यक्षमे कश्यपसुते त्वनावृष्टिः ॥
{{gap}}क्षुच्छस्त्रमनारोग्यं यमतनये शस्यमुत्तमं सौम्ये ।
{{gap}}माहेये नृपमरणं वरुणसुते क्षुद्भ्यं च शस्त्रं च<ref>नैतानि वराहवचनानि अ. पुस्तके उपलभ्यन्ते प्रायो वटकणिकायां भवेयुः ।</ref> <ref></ref>॥</poem>}}
{{rule}}<noinclude></noinclude>
nd2yry30fupdjfsclrs2bpdxwi0f5o2
पृष्ठम्:अद्भुतसागरः.djvu/१७३
104
125234
341526
340666
2022-07-27T05:46:27Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=कत्वद्भुतावर्त्तः ।|right=१५५}}}}</noinclude><small>गर्गश्च केतूनां सहस्रसंख्यामाह । तथा च तद्वाक्यम् ।</small>
{{bold|<poem>अनित्योदयचणामशुभानां च दर्शनम् ।
आगन्तूनां सहस्रं स्याद्ग्रहाणां तन्निबोध मे ॥</poem>}}
<small>चकाराच्छुभाः केतवो न विंशतिजातयो भवन्ति ।</small>
<small>तत्रादित्यपुत्रा वराहसंहितायाम् ।</small>
{{bold|<poem>हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः सुसिखाः
प्रागितरदिशोर्दृश्या नृपतिविरोधप्रदा रविजाः ॥</poem>}}
<small>गर्गस्त।</small>
{{bold|<poem>शुद्धस्फटिकसंकाशा मृणालरजतप्रभाः।
मुक्ताहारसुवर्णाभा सशिखाः पञ्चविंशतिः ॥
किरणाख्यार्कपुत्रास्ते दृश्यन्ते प्राग्दिशि स्थिताः ।
तथा चापरभागस्था नृपतेर्भयदाश्च ते ॥</poem>}}
<small>चन्द्रसुतानाह गर्गः ।</small>
{{bold|<poem>चन्द्ररश्मिसवर्णाभा हिमकुन्देन्दुसप्रभाः ।
त्रयस्ते शशिनः पुत्राः सौम्याशास्थाः शुभावहाः ॥</poem>}}
<small>सौम्याशास्था उत्तरदिकस्था इत्यर्थः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>शशिकिरणरजतहिमकुमुदकुन्दकुसुमोपमाः सुताः शशिनः ।
उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः ॥</poem>}}
<small>भौमात्मजानाहाथर्वमुनिः ।</small>
{{bold|<poem>कुङ्कुमा लोहिताङ्गस्य पुत्रा विद्रुमवर्चसः ।
त्रिशिखा वा त्रितारा वा षष्टिरित्युत्तरे पथि ॥</poem>}}{{bold|<poem></poem>}}
<small>त्रिशिखा वा त्रितारा वा इति वाशाद्भौ मुसञ्चये ।</small>
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः षष्टिः ।
नाम्ना च कौड्कुमास्ते सौम्याशासंस्थिताः पापाः ॥</poem>}}{{bold|<poem></poem>}}
<small>त्रिचूलाश्च त्रिताराश्चेति त्रिचूलताराः ।</small><noinclude></noinclude>
gm7rn55la6lw8qnpamc6o4jq4u7pyka
341527
341526
2022-07-27T05:48:59Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=कत्वद्भुतावर्त्तः ।|right=१५५}}}}</noinclude><small>गर्गश्च केतूनां सहस्रसंख्यामाह । तथा च तद्वाक्यम् ।</small>
{{bold|<poem>{{gap}}अनित्योदयचणामशुभानां च दर्शनम् ।
शुद्धस्फटिकसंकाशा मृणालरजतप्रभाःआगन्तूनां सहस्रं स्याद्ग्रहाणां तन्निबोध मे ॥</poem>}}
<small>चकाराच्छुभाः केतवो न विंशतिजातयो भवन्ति ।</small>
<small>तत्रादित्यपुत्रा वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः सुसिखाः
{{gap}}प्रागितरदिशोर्दृश्या नृपतिविरोधप्रदा रविजाः ॥</poem>}}
<small>गर्गस्त।</small>
{{bold|<poem>{{gap}}शुद्धस्फटिकसंकाशा मृणालरजतप्रभाः।
{{gap}}मुक्ताहारसुवर्णाभा सशिखाः पञ्चविंशतिः ॥
{{gap}}किरणाख्यार्कपुत्रास्ते दृश्यन्ते प्राग्दिशि स्थिताः ।
{{gap}}तथा चापरभागस्था नृपतेर्भयदाश्च ते ॥</poem>}}
<small>चन्द्रसुतानाह गर्गः ।</small>
{{bold|<poem>{{gap}}चन्द्ररश्मिसवर्णाभा हिमकुन्देन्दुसप्रभाः ।
{{gap}}त्रयस्ते शशिनः पुत्राः सौम्याशास्थाः शुभावहाः ॥</poem>}}
<small>सौम्याशास्था उत्तरदिकस्था इत्यर्थः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>शशिकिरणरजतहिमकुमुदकुन्दकुसुमोपमाः सुताः शशिनः ।
उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः ॥</poem>}}
<small>भौमात्मजानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}कुङ्कुमा लोहिताङ्गस्य पुत्रा विद्रुमवर्चसः ।
{{gap}}त्रिशिखा वा त्रितारा वा षष्टिरित्युत्तरे पथि ॥</poem>}}{{bold|<poem></poem>}}
<small>त्रिशिखा वा त्रितारा वा इति वाशाद्भौ मुसञ्चये ।</small>
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः षष्टिः ।
{{gap}}नाम्ना च कौड्कुमास्ते सौम्याशासंस्थिताः पापाः ॥</poem>}}{{bold|<poem></poem>}}
<small>त्रिचूलाश्च त्रिताराश्चेति त्रिचूलताराः ।</small><noinclude></noinclude>
gcnj8pxublaoi8tegqzxzbpi20nzg5t
पृष्ठम्:अद्भुतसागरः.djvu/१७४
104
125235
341532
340668
2022-07-27T06:01:47Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१५६|center=अद्भुतसागरे}}}}</noinclude><small>तथा च गर्गः ।</small>
{{bold|<poem>त्रिशिखाश्च त्रिताराश्च रक्ता लोहितरश्मयः ।
प्रायेणोत्तरभार्गं तु सेवन्ते नित्यमेव ते ॥
लोहिताङ्गात्मजा ज्ञेया ग्रहाः षष्टिः समासतः ।
नामतः कौङ्गमा ज्ञेया राज्ञां संग्रामकारकाः ॥</poem>}}
<small>बुधात्मजानाहाथर्वमुनिः ।</small>
{{bold|<poem>एकपञ्चाशतो ज्ञेयास्तस्कराः सूक्ष्मरश्मयः ।
बौधाः कमलगर्भाभाः किञ्चित्पाण्डुरतेजसः ॥</poem>}}
<small>गर्गश्च ।</small>
{{bold|<poem>अरुन्धतीसमा रुक्षाः किञ्चिदव्यक्ततारकाः ।
सपाण्डुवर्णाः श्वेताभाः सूक्ष्मरश्मिभिरावृताः ॥
एते बुधात्मजा ज्ञेयास्तस्कराख्या भयावहाः ।
एकाधिकास्तु पञ्चाशद्यथोत्पथचरा ग्रहाः ॥</poem>}}
<small>यथोत्पथचरा यथेष्टदिकचराः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिकप्रभवाः ।
बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत् ॥</poem>}}
<small>बृहस्पतिपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>मुक्तानिकरगौराभास्त्यजन्त इव चार्चिषः ।
स्फुरन्त इव चाकाशे विकचा रश्मिभिर्वृताः ॥
प्रायशो दक्षिणे मार्गे नीचैर्विख्यातमण्डलाः ।
विकचाः पञ्चषष्टिस्ते बृहस्पतिसुताः स्मृताः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>शुक्लाः स्निग्धाः प्रसन्नाश्च महारूपाः प्रभान्विताः ।
एकतारा वपष्मन्तो क्किचा रश्मिभिर्वृताः ॥</poem>}}<noinclude></noinclude>
8dgzur9evcn8fu4shygrvc51f8rpqgj
341534
341532
2022-07-27T06:03:28Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१५६|center=अद्भुतसागरे}}}}</noinclude><small>तथा च गर्गः ।</small>
{{bold|<poem>{{gap}}त्रिशिखाश्च त्रिताराश्च रक्ता लोहितरश्मयः ।
{{gap}}प्रायेणोत्तरभार्गं तु सेवन्ते नित्यमेव ते ॥
{{gap}}लोहिताङ्गात्मजा ज्ञेया ग्रहाः षष्टिः समासतः ।
{{gap}}नामतः कौङ्गमा ज्ञेया राज्ञां संग्रामकारकाः ॥</poem>}}
<small>बुधात्मजानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}एकपञ्चाशतो ज्ञेयास्तस्कराः सूक्ष्मरश्मयः ।
{{gap}}बौधाः कमलगर्भाभाः किञ्चित्पाण्डुरतेजसः ॥</poem>}}
<small>गर्गश्च ।</small>
{{bold|<poem>{{gap}}अरुन्धतीसमा रुक्षाः किञ्चिदव्यक्ततारकाः ।
{{gap}}सपाण्डुवर्णाः श्वेताभाः सूक्ष्मरश्मिभिरावृताः ॥
{{gap}}एते बुधात्मजा ज्ञेयास्तस्कराख्या भयावहाः ।
{{gap}}एकाधिकास्तु पञ्चाशद्यथोत्पथचरा ग्रहाः ॥</poem>}}
<small>यथोत्पथचरा यथेष्टदिकचराः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिकप्रभवाः ।
{{gap}}बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत् ॥</poem>}}
<small>बृहस्पतिपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}मुक्तानिकरगौराभास्त्यजन्त इव चार्चिषः ।
{{gap}}स्फुरन्त इव चाकाशे विकचा रश्मिभिर्वृताः ॥
{{gap}}प्रायशो दक्षिणे मार्गे नीचैर्विख्यातमण्डलाः ।
{{gap}}विकचाः पञ्चषष्टिस्ते बृहस्पतिसुताः स्मृताः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}शुक्लाः स्निग्धाः प्रसन्नाश्च महारूपाः प्रभान्विताः ।
{{gap}}एकतारा वपष्मन्तो क्किचा रश्मिभिर्वृताः ॥</poem>}}<noinclude></noinclude>
21dy5ryw98w9hfpgpez7x6dhadgbsdu
पृष्ठम्:अद्भुतसागरः.djvu/१७५
104
125237
341538
340672
2022-07-27T06:20:50Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१५६}}}}</noinclude>{{bold|<poem>{{gap}}एते बृहस्पतेः पुत्राः प्रायशो दक्षिणाश्रयाः ।
{{gap}}नामतो विकचा घोराः पञ्चषष्टिर्भयावहाः ॥</poem>}}
<small>अत्र शिखाया अनभिधानात् शिखाशून्यास्तारकामात्ररूपा एते बोद्धव्याः ।
तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}विकचा नाम गुरुसुताः सितैकताराः शिखापरित्यक्ताः ।
{{gap}}षष्टिः पञ्चभिरधिका स्निग्धाः याम्याश्रिताः पापाः ॥</poem>}}
<small>भार्गवसुतानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}गोक्षीरकुसुमप्रख्यास्तीव्रेण वपुषाऽन्विताः ।
{{gap}}चरन्त्यन्तरवीथीषु स्निग्धा विपुलतेजसः ॥
{{gap}}एते विसर्पका नाम अर्चिष्मन्तो महाप्रभाः ।
{{gap}}विज्ञेयाश्चतुराशीतिः शुक्रपुत्रा महाग्रहाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सौम्येशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः ।
{{gap}}विपुलसिततारकास्ते स्निग्धाश्च भवन्ति तीव्रफलाः ॥</poem>}}
<small>तीव्रफला अतिविरुद्धफला: ।</small>
<small>गर्गस्तु पूर्वस्यामेतेपामुदयमाह । तद्यथा ।</small>
{{bold|<poem>स्थूलैकतारकाः श्वेताः स्नेहवन्तश्च सप्रभाः ।
अर्चिष्मन्तः प्रसन्नाश्च तीव्रेण वपुषाऽन्विताः ॥
एते विसर्पका नाम शुक्रपुत्राः पुरोदयाः ।
अशीतिश्चतुरश्चैव लोकक्षयकराः स्मृताः ॥</poem>}}
<small>शनैश्चरपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>ये श्वेताः किञ्चिदाकृष्णा द्विशिखाः सिततारकाः ।
ते षष्टिः कनका गौराः शनैश्चरसुता ग्रहाः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|सस्निधा रश्मिसंयक्ता द्विशिखाः सिततारकाः ।}}<noinclude></noinclude>
6gm5colmtmp5gg4irfu8902mfu0iy5n
341604
341538
2022-07-27T09:20:08Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१५६}}}}</noinclude>{{bold|<poem>{{gap}}एते बृहस्पतेः पुत्राः प्रायशो दक्षिणाश्रयाः ।
{{gap}}नामतो विकचा घोराः पञ्चषष्टिर्भयावहाः ॥</poem>}}
<small>अत्र शिखाया अनभिधानात् शिखाशून्यास्तारकामात्ररूपा एते बोद्धव्याः ।
तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}विकचा नाम गुरुसुताः सितैकताराः शिखापरित्यक्ताः ।
{{gap}}षष्टिः पञ्चभिरधिका स्निग्धाः याम्याश्रिताः पापाः ॥</poem>}}
<small>भार्गवसुतानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}गोक्षीरकुसुमप्रख्यास्तीव्रेण वपुषाऽन्विताः ।
{{gap}}चरन्त्यन्तरवीथीषु स्निग्धा विपुलतेजसः ॥
{{gap}}एते विसर्पका नाम अर्चिष्मन्तो महाप्रभाः ।
{{gap}}विज्ञेयाश्चतुराशीतिः शुक्रपुत्रा महाग्रहाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सौम्येशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः ।
{{gap}}विपुलसिततारकास्ते स्निग्धाश्च भवन्ति तीव्रफलाः ॥</poem>}}
<small>तीव्रफला अतिविरुद्धफला: ।</small>
<small>गर्गस्तु पूर्वस्यामेतेपामुदयमाह । तद्यथा ।</small>
{{bold|<poem>स्थूलैकतारकाः श्वेताः स्नेहवन्तश्च सप्रभाः ।
अर्चिष्मन्तः प्रसन्नाश्च तीव्रेण वपुषाऽन्विताः ॥
एते विसर्पका नाम शुक्रपुत्राः पुरोदयाः ।
अशीतिश्चतुरश्चैव लोकक्षयकराः स्मृताः ॥</poem>}}
<small>शनैश्चरपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>ये श्वेताः किञ्चिदाकृष्णा द्विशिखाः सिततारकाः ।
ते षष्टिः कनका गौराः शनैश्चरसुता ग्रहाः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|सस्निधा रश्मिसंयक्ता द्विशिखाः सिततारकाः ।}}<noinclude></noinclude>
dlhae9czmgc4ikhsdzkaxl14ewrfw7j
341605
341604
2022-07-27T09:20:27Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१५६}}}}</noinclude>{{bold|<poem>{{gap}}एते बृहस्पतेः पुत्राः प्रायशो दक्षिणाश्रयाः ।
{{gap}}नामतो विकचा घोराः पञ्चषष्टिर्भयावहाः ॥</poem>}}
<small>अत्र शिखाया अनभिधानात् शिखाशून्यास्तारकामात्ररूपा एते बोद्धव्याः ।
तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}विकचा नाम गुरुसुताः सितैकताराः शिखापरित्यक्ताः ।
{{gap}}षष्टिः पञ्चभिरधिका स्निग्धाः याम्याश्रिताः पापाः ॥</poem>}}
<small>भार्गवसुतानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}गोक्षीरकुसुमप्रख्यास्तीव्रेण वपुषाऽन्विताः ।
{{gap}}चरन्त्यन्तरवीथीषु स्निग्धा विपुलतेजसः ॥
{{gap}}एते विसर्पका नाम अर्चिष्मन्तो महाप्रभाः ।
{{gap}}विज्ञेयाश्चतुराशीतिः शुक्रपुत्रा महाग्रहाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सौम्येशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः ।
{{gap}}विपुलसिततारकास्ते स्निग्धाश्च भवन्ति तीव्रफलाः ॥</poem>}}
<small>तीव्रफला अतिविरुद्धफला: ।</small>
<small>गर्गस्तु पूर्वस्यामेतेपामुदयमाह । तद्यथा ।</small>
{{bold|<poem>स्थूलैकतारकाः श्वेताः स्नेहवन्तश्च सप्रभाः ।
अर्चिष्मन्तः प्रसन्नाश्च तीव्रेण वपुषाऽन्विताः ॥
एते विसर्पका नाम शुक्रपुत्राः पुरोदयाः ।
अशीतिश्चतुरश्चैव लोकक्षयकराः स्मृताः ॥</poem>}}
<small>शनैश्चरपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>ये श्वेताः किञ्चिदाकृष्णा द्विशिखाः सिततारकाः ।
ते षष्टिः कनका गौराः शनैश्चरसुता ग्रहाः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|सस्निधा रश्मिसंयक्ता द्विशिखाः सिततारकाः ।}}<noinclude></noinclude>
t284kp3e552385qlkbjrx4vyscdl8zf
पृष्ठम्:अद्भुतसागरः.djvu/१७६
104
125240
341606
340675
2022-07-27T09:32:00Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=१५८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}षष्टिस्ते कनका घोराः शनैश्चरसुता ग्रहाः ॥</poem>}}
<small>अनुक्तत्वादेपामुदये दिङ्नियमो नास्ति ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}स्निग्धाः प्रभासमेता द्विशिखाः पष्टिः शनैश्वराङ्गरुहाः ।
{{gap}}अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ।</poem>}}
<small>राहुपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}कृष्णाभा कृष्णपर्यन्ताः कलुषाकृतिरश्मयः<ref>संकुलाः कृष्णरश्मयः इति छ. ।</ref><ref>।
{{gap}}राहुपुत्रास्त्रयस्त्रिंशत् कोलकाश्चातिदारुणाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}त्रिंशत्यधिका राहोस्ते तामसकीलका इति ख्याताः ।
{{gap}}रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ॥
{{gap}}तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत् ।
{{gap}}ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ॥
{{gap}}ध्वाङ्क्षकबन्धप्रहरणरूपाः पापाः शशाङ्गेऽपि ।</poem>}}
<small>इत्यादि सप्रपञ्चं सूर्याद्भुतावर्त्त उक्तमिति ।</small>
<small>अथ कालसुता वराहसंहितायाम् ।</small>
<small>{{gap}}षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः ।
{{gap}}पुण्ड्रा भयप्रदाः स्युर्विरूपताराश्च ते शिखिनः ॥</small>
<small>{{gap}}पुण्ड्राश्चित्रवर्णाः । पुण्ड्रा नाम ये जनपदास्तेषामभयप्रदा इत्युत्पलेन <ref>द्रष्टव्या -२५२ पृ. ७ प. ।</ref> व्याख्यातम् । तदयुक्तम् ।
यदाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}पुण्ड्रताराः कबन्धाः स्यू रूक्षा भस्मसरश्मयः ।
{{gap}}कालपुत्राः कबन्धास्ते स्मृताः षण्णवतिर्ग्रहाः ॥
<small>गर्गश्च ।</small>
पुण्डू तारा विरूपाश्च कबन्धाकृतिसंज्ञिताः ।
पीतारुणसवर्णाश्च भस्मकर्बुर<ref>कर्पूर- इति अ. ।</ref>रश्मयः ॥</poem>}}<noinclude></noinclude>
3vkifjq1hhyir2lox5g8iephqa8kdxz
341607
341606
2022-07-27T09:34:45Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=१५८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}षष्टिस्ते कनका घोराः शनैश्चरसुता ग्रहाः ॥</poem>}}
<small>अनुक्तत्वादेपामुदये दिङ्नियमो नास्ति ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}स्निग्धाः प्रभासमेता द्विशिखाः पष्टिः शनैश्वराङ्गरुहाः ।
{{gap}}अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ।</poem>}}
<small>राहुपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}कृष्णाभा कृष्णपर्यन्ताः कलुषाकृतिरश्मयः<ref>संकुलाः कृष्णरश्मयः इति छ. ।</ref>।
{{gap}}राहुपुत्रास्त्रयस्त्रिंशत् कोलकाश्चातिदारुणाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}त्रिंशत्यधिका राहोस्ते तामसकीलका इति ख्याताः ।
{{gap}}रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ॥
{{gap}}तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत् ।
{{gap}}ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ॥
{{gap}}ध्वाङ्क्षकबन्धप्रहरणरूपाः पापाः शशाङ्गेऽपि ।</poem>}}
<small>इत्यादि सप्रपञ्चं सूर्याद्भुतावर्त्त उक्तमिति ।</small>
<small>अथ कालसुता वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः ।
{{gap}}पुण्ड्रा भयप्रदाः स्युर्विरूपताराश्च ते शिखिनः ॥</poem>}}
<small>{{gap}}पुण्ड्राश्चित्रवर्णाः । पुण्ड्रा नाम ये जनपदास्तेषामभयप्रदा इत्युत्पलेन <ref>द्रष्टव्या -२५२ पृ. ७ प. ।</ref> व्याख्यातम् । तदयुक्तम् ।
यदाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}पुण्ड्रताराः कबन्धाः स्यू रूक्षा भस्मसरश्मयः ।
{{gap}}कालपुत्राः कबन्धास्ते स्मृताः षण्णवतिर्ग्रहाः ॥</poem>}}
<small>गर्गश्च ।</small>
{{bold|<poem>{{gap}}पुण्डू तारा विरूपाश्च कबन्धाकृतिसंज्ञिताः ।
{{gap}}पीतारुणसवर्णाश्च भस्मकर्बुर<ref>कर्पूर- इति अ. ।</ref>रश्मयः ॥</poem>}}<noinclude></noinclude>
ptqcdb6ystvnb8xsflquvpbj8xeba2l
341608
341607
2022-07-27T09:35:58Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=१५८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}षष्टिस्ते कनका घोराः शनैश्चरसुता ग्रहाः ॥</poem>}}
<small>अनुक्तत्वादेपामुदये दिङ्नियमो नास्ति ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}स्निग्धाः प्रभासमेता द्विशिखाः पष्टिः शनैश्वराङ्गरुहाः ।
{{gap}}अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ।</poem>}}
<small>राहुपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}कृष्णाभा कृष्णपर्यन्ताः कलुषाकृतिरश्मयः<ref>संकुलाः कृष्णरश्मयः इति छ. ।</ref>।
{{gap}}राहुपुत्रास्त्रयस्त्रिंशत् कोलकाश्चातिदारुणाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}त्रिंशत्यधिका राहोस्ते तामसकीलका इति ख्याताः ।
{{gap}}रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ॥
{{gap}}तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत् ।
{{gap}}ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ॥
{{gap}}ध्वाङ्क्षकबन्धप्रहरणरूपाः पापाः शशाङ्गेऽपि ।</poem>}}
<small>इत्यादि सप्रपञ्चं सूर्याद्भुतावर्त्त उक्तमिति ।</small>
<small>अथ कालसुता वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः ।
{{gap}}पुण्ड्रा भयप्रदाः स्युर्विरूपताराश्च ते शिखिनः ॥</poem>}}
<small>{{gap}}पुण्ड्राश्चित्रवर्णाः । पुण्ड्रा नाम ये जनपदास्तेषामभयप्रदा इत्युत्पलेन <ref>द्रष्टव्या -२५२ पृ. ७ प. ।</ref> व्याख्यातम् । तदयुक्तम् ।
यदाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}पुण्ड्रताराः कबन्धाः स्यू रूक्षा भस्मसरश्मयः ।
{{gap}}कालपुत्राः कबन्धास्ते स्मृताः षण्णवतिर्ग्रहाः ॥</poem>}}
<small>गर्गश्च ।</small>
{{bold|<poem>{{gap}}पुण्डू तारा विरूपाश्च कबन्धाकृतिसंज्ञिताः ।
{{gap}}पीतारुणसवर्णाश्च भस्मकर्बुर<ref>कर्पूर- इति अ. ।</ref>रश्मयः ॥</poem>}}
{{rule}}<noinclude></noinclude>
8ukrif8sz4ehs3wg9u9f26j44z9xsjd
पृष्ठम्:अद्भुतसागरः.djvu/१७७
104
125241
341610
340676
2022-07-27T09:44:07Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१५९}}}}</noinclude>{{bold|<poem>{{gap}}कालपुत्राः कवन्धाश्च नवतिः षट् च ते स्मृताः ।
{{gap}}लोके मृत्युकरा घोरा भवन्त्यशुभदर्शनाः<ref>पुण्ड्राणामभयप्रदा इति अ ।</ref>॥</poem>}}
<small>अथ मृत्युसुता वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}वक्रशिखा मृत्युसुताः कृष्णा रुक्षाश्च तेऽपि तावन्तः ।
{{gap}}दृश्यन्ते याम्ययां जनमरकावेदिनस्ते च ॥</poem>}}
<small>तावन्तः पञ्चचिंशतिरित्यर्थः । वराहेण पञ्चविंशतिसंख्यानां रविपुत्रकेतूनां पूर्वोक्तत्वात् ।</small>
<small>गर्गश्च ।</small>
{{bold|<poem>{{gap}}रूक्षाः कृष्णा वक्रशिखा दृश्यन्ते याम्यदिकस्थिताः ।
{{gap}}पञ्चविंशा मृत्युसुताः प्रजानां भयकारिणः ॥</poem>}}
<small>अग्निपुत्रा वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}शुकवदनबन्धुयावकलाक्षाक्षतजोपमा हुताशसुताः ।
{{gap}}आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः ॥</poem>}}
<small>तावन्तः पञ्चविंशतिः ।</small>
<small>तथा च गर्गः ।</small>
{{bold|<poem>{{gap}}अग्निपुत्रा ग्रहा ज्ञेयास्तत्राग्निभयवेदिनः ।
{{gap}}आग्नेय्यां दिशि दृश्यन्तं लोहिताः पञ्चविंशतिः ॥</poem>}}
<small>अथान्यान् विश्वरूपसंज्ञानग्निपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}नानावर्णाग्निसंकाशा ज्वालामाला विसर्पिणः ।
{{gap}}विश्वरूपाः सुता अग्नेर्ग्रहा विंशच्छतं स्मृताः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}नानावर्णाग्निसंकाशाः दीप्तिमन्तो विशालिनः <ref>विचूलिनः इति अ. ।</ref> ।
{{gap}}सृजन्त्यग्निभिवाकाशे सर्वज्योतिर्विनाशनाः ॥
{{gap}}तेऽप्यग्निपुत्रा विज्ञेयास्तीव्राग्निभयवेदिनः ।</poem>}}<noinclude></noinclude>
eo9xu3it5h9edrkthuku2dmlfcamma2
341611
341610
2022-07-27T09:44:40Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१५९}}}}</noinclude>{{bold|<poem>{{gap}}कालपुत्राः कवन्धाश्च नवतिः षट् च ते स्मृताः ।
{{gap}}लोके मृत्युकरा घोरा भवन्त्यशुभदर्शनाः<ref>पुण्ड्राणामभयप्रदा इति अ ।</ref>॥</poem>}}
<small>अथ मृत्युसुता वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}वक्रशिखा मृत्युसुताः कृष्णा रुक्षाश्च तेऽपि तावन्तः ।
{{gap}}दृश्यन्ते याम्ययां जनमरकावेदिनस्ते च ॥</poem>}}
<small>तावन्तः पञ्चचिंशतिरित्यर्थः । वराहेण पञ्चविंशतिसंख्यानां रविपुत्रकेतूनां पूर्वोक्तत्वात् ।</small>
<small>गर्गश्च ।</small>
{{bold|<poem>{{gap}}रूक्षाः कृष्णा वक्रशिखा दृश्यन्ते याम्यदिकस्थिताः ।
{{gap}}पञ्चविंशा मृत्युसुताः प्रजानां भयकारिणः ॥</poem>}}
<small>अग्निपुत्रा वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}शुकवदनबन्धुयावकलाक्षाक्षतजोपमा हुताशसुताः ।
{{gap}}आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः ॥</poem>}}
<small>तावन्तः पञ्चविंशतिः ।</small>
<small>तथा च गर्गः ।</small>
{{bold|<poem>{{gap}}अग्निपुत्रा ग्रहा ज्ञेयास्तत्राग्निभयवेदिनः ।
{{gap}}आग्नेय्यां दिशि दृश्यन्तं लोहिताः पञ्चविंशतिः ॥</poem>}}
<small>अथान्यान् विश्वरूपसंज्ञानग्निपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}नानावर्णाग्निसंकाशा ज्वालामाला विसर्पिणः ।
{{gap}}विश्वरूपाः सुता अग्नेर्ग्रहा विंशच्छतं स्मृताः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}नानावर्णाग्निसंकाशाः दीप्तिमन्तो विशालिनः <ref>विचूलिनः इति अ. ।</ref> ।
{{gap}}सृजन्त्यग्निभिवाकाशे सर्वज्योतिर्विनाशनाः ॥
{{gap}}तेऽप्यग्निपुत्रा विज्ञेयास्तीव्राग्निभयवेदिनः ।</poem>}}<noinclude></noinclude>
dhqaypstus8mkf4v9ili1eynna15xiq
पृष्ठम्:अद्भुतसागरः.djvu/१७८
104
125243
341613
340678
2022-07-27T09:53:22Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=१६०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>विंशद्ग्रशतं घोरं विश्वरूपेति नामतः ॥</poem>}}
<small>विंशद्ग्रशतं विंशत्यधिकं शतमित्यर्थः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>विंशत्याऽधिकमन्यच्छतमग्नेर्विश्वरूपसंज्ञानाम् ।
तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ॥</poem>}}
<small>वरुणपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>वंशगुल्मप्रतीकाशाश्चन्द्ररश्मिसरश्मयः ।
शुकतुण्डनिभैश्चापि रश्मिभिः किञ्चिदावृताः ॥
उदयेहः सृजन्तीव स्निग्धत्वात् सौम्यदर्शनात् ।
एते नाम्ना स्मृताः कङ्गा द्वात्रिंशद्वारुणा ग्रहाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>कङ्गा नाम वरुणजा द्वात्रिंशद्वंगुल्मसंस्थानाः |
शशिवत्प्रभासमेतास्तीत्रफलाः केतवः प्रोक्ताः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>वंशगुल्मप्रतीकाशा वृहन्तश्चारुरश्मयः ।
कीर<ref>काक - इति अ. ।</ref>तुण्डनिभैर्युक्ता रश्मिभिस्तेऽतिदारुणाः ॥
उदयेऽहः सृजन्तीव<ref>मयूखानुत्सृजन्तीव इति अ. ।</ref> स्निग्धत्वात् सौम्यदर्शनाः ।
एते कष्टफलाः कङ्का द्वात्रिंशद्वारुणा ग्रहाः ॥</poem>}}
<small>वायुपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>अरुणास्तु सुता वायोः परुषाः सप्तसप्ततिः ।
वातेरिता भ्रमन्तीव रुक्षा विस्तीर्णरश्मयः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>श्यामारुणा वितारा धूसररूपा विकीर्णदीधितयः ।
अरुणाख्या वायुसुताः पापफलाः सप्तसप्ततिः परुषाः ॥</poem>}}<noinclude></noinclude>
f2b6ktopnqf6qw30kbgcr63fpqwa35c
341614
341613
2022-07-27T09:55:01Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=१६०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}विंशद्ग्रशतं घोरं विश्वरूपेति नामतः ॥</poem>}}
<small>विंशद्ग्रशतं विंशत्यधिकं शतमित्यर्थः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}विंशत्याऽधिकमन्यच्छतमग्नेर्विश्वरूपसंज्ञानाम् ।
{{gap}}तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ॥</poem>}}
<small>वरुणपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}वंशगुल्मप्रतीकाशाश्चन्द्ररश्मिसरश्मयः ।
{{gap}}शुकतुण्डनिभैश्चापि रश्मिभिः किञ्चिदावृताः ॥
{{gap}}उदयेहः सृजन्तीव स्निग्धत्वात् सौम्यदर्शनात् ।
{{gap}}एते नाम्ना स्मृताः कङ्गा द्वात्रिंशद्वारुणा ग्रहाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}कङ्गा नाम वरुणजा द्वात्रिंशद्वंगुल्मसंस्थानाः |
{{gap}}शशिवत्प्रभासमेतास्तीत्रफलाः केतवः प्रोक्ताः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}वंशगुल्मप्रतीकाशा वृहन्तश्चारुरश्मयः ।
{{gap}}कीर<ref>काक - इति अ. ।</ref>तुण्डनिभैर्युक्ता रश्मिभिस्तेऽतिदारुणाः ॥
{{gap}}उदयेऽहः सृजन्तीव<ref>मयूखानुत्सृजन्तीव इति अ. ।</ref> स्निग्धत्वात् सौम्यदर्शनाः ।
{{gap}}एते कष्टफलाः कङ्का द्वात्रिंशद्वारुणा ग्रहाः ॥</poem>}}
<small>वायुपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}अरुणास्तु सुता वायोः परुषाः सप्तसप्ततिः ।
{{gap}}वातेरिता भ्रमन्तीव रुक्षा विस्तीर्णरश्मयः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}श्यामारुणा वितारा धूसररूपा विकीर्णदीधितयः ।
{{gap}}अरुणाख्या वायुसुताः पापफलाः सप्तसप्ततिः परुषाः ॥</poem>}}<noinclude></noinclude>
0fuhguqzz8ierw1q5225dr7bg4mm7m4
341615
341614
2022-07-27T09:55:21Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१६०|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}विंशद्ग्रशतं घोरं विश्वरूपेति नामतः ॥</poem>}}
<small>विंशद्ग्रशतं विंशत्यधिकं शतमित्यर्थः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}विंशत्याऽधिकमन्यच्छतमग्नेर्विश्वरूपसंज्ञानाम् ।
{{gap}}तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ॥</poem>}}
<small>वरुणपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}वंशगुल्मप्रतीकाशाश्चन्द्ररश्मिसरश्मयः ।
{{gap}}शुकतुण्डनिभैश्चापि रश्मिभिः किञ्चिदावृताः ॥
{{gap}}उदयेहः सृजन्तीव स्निग्धत्वात् सौम्यदर्शनात् ।
{{gap}}एते नाम्ना स्मृताः कङ्गा द्वात्रिंशद्वारुणा ग्रहाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}कङ्गा नाम वरुणजा द्वात्रिंशद्वंगुल्मसंस्थानाः |
{{gap}}शशिवत्प्रभासमेतास्तीत्रफलाः केतवः प्रोक्ताः ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}वंशगुल्मप्रतीकाशा वृहन्तश्चारुरश्मयः ।
{{gap}}कीर<ref>काक - इति अ. ।</ref>तुण्डनिभैर्युक्ता रश्मिभिस्तेऽतिदारुणाः ॥
{{gap}}उदयेऽहः सृजन्तीव<ref>मयूखानुत्सृजन्तीव इति अ. ।</ref> स्निग्धत्वात् सौम्यदर्शनाः ।
{{gap}}एते कष्टफलाः कङ्का द्वात्रिंशद्वारुणा ग्रहाः ॥</poem>}}
<small>वायुपुत्रानाहाथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}अरुणास्तु सुता वायोः परुषाः सप्तसप्ततिः ।
{{gap}}वातेरिता भ्रमन्तीव रुक्षा विस्तीर्णरश्मयः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}श्यामारुणा वितारा धूसररूपा विकीर्णदीधितयः ।
{{gap}}अरुणाख्या वायुसुताः पापफलाः सप्तसप्ततिः परुषाः ॥</poem>}}<noinclude></noinclude>
7ktg384orapyt3qk5jvv0ms2cng4im8
पृष्ठम्:अद्भुतसागरः.djvu/१७९
104
125244
341616
340679
2022-07-27T10:01:34Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=कत्वद्भुतावर्त्तेः ।|right=१६३}}
}}</noinclude><small>अथ वायुसुताः ।</small>
{{bold|<poem>{{gap}}पाण्डुराभिः सुदीर्घाभिः शिखाभिः शीतरश्मयः ।
{{gap}}मिश्रीभूतास्तु विज्ञेया गुण्डिता इव रेणुभिः ॥
{{gap}}अतिसन्तानकास्त्वन्ये षष्टिर्वायोः सुता ग्रहाः ।</poem>}}
<small>अथ धूमकेतुसुताः ।</small>
{{bold|<poem>{{gap}}विकेशकाः प्रकाशन्ते कृष्णलोहितरश्मयः ।
{{gap}}मिश्रीभूतास्तु ते ज्ञेया गुण्डिता इव रेणुना ॥
{{gap}}धूमकेतोः सुता घोराः शतमेकाधिकं च यत् ।</poem>}}
<small>अथानुरुपुत्राः ।</small>
{{bold|<poem>{{gap}}अत्यर्थकरकास्त्वन्ये प्रतप्तकनकप्रभाः ।
{{gap}}अनूरुपुत्रकाः षष्टी रात्रिका मध्यचारिणः ॥</poem>}}
<small>अथ व्यालपुत्राः ।</small>
{{bold|<poem>{{gap}}ये तु नक्षत्रवर्गस्य भागमुत्तरमाश्रिताः ।
{{gap}}एकतारा वपुष्मन्तो महाकायाः प्रभान्विताः ॥
{{gap}}व्यालकस्य तु ते पुत्राः सप्तषष्टिः समन्ततः ।
{{gap}}नामतो विकचा नाम तन्त्रज्ञैः परिकीर्त्तिताः ॥</poem>}}
<small>अत्र ब्रह्मराशिपुत्राः ।</small>
{{bold|<poem>{{gap}}सन्तानकनिभा ये तु दृश्यन्ते सूक्ष्मरश्मयः ।
{{gap}}एकतारा द्विताराश्च अथ वा पञ्चतारकाः ॥
{{gap}}ब्रह्मराशेस्तु ते पुत्रा ग्रहास्तरस्थानसंस्थिताः ।
{{gap}}संचरन्ति नभः सर्वमुत्पन्ने पुरुषक्षये ॥</poem>}}
<small>अथ प्रजापतिसुताः !</small>
{{bold|<poem>{{gap}}अणवो लोहितास्त्वन्ये प्रकाशन्ते विकेशकाः ।
{{gap}}कनकाः पञ्चषष्टिस्ते प्राजापत्या ग्रहाः स्मृताः ॥</poem>}}
<small>अथादित्यादिसप्तग्रहपरिवेषमण्डलगताः ।</small>
{{bold|<poem>{{gap}}परिवेषेषु जातेषु ग्रहाणां मण्डलेषु च ।</poem>}}<noinclude></noinclude>
qqvjl20gkqfv0ul07mvkg9olqu4jsj9
पृष्ठम्:अद्भुतसागरः.djvu/१८०
104
125245
341617
340682
2022-07-27T10:06:00Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१६४|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}दृश्यन्ते कार्मुका नाम सप्तान्ये ते समाश्रिताः ॥</poem>}}
<small>अथाधर्मसम्भवाः ।</small>
{{bold|<poem>{{gap}}अधर्मसम्भवास्त्वन्ये चतुर्दश समाश्रिताः ।
{{gap}}अधःशिखाः प्रकाशन्ते विवर्णा घोरतारकाः ॥</poem>}}
<small>अथ राहुपुत्राः ।</small>
{{bold|<poem>{{gap}}कर्णच्छिद्रप्रतीकाशाः कृष्णास्ते तारकाकृतौ ।
{{gap}}कीलका राहुपुत्राश्व चन्द्रसूर्यतलाश्रयाः ॥
{{gap}}वज्रः कवन्धस्त्रिशिखः शङ्को भेरी खगो धनुः ।
{{gap}}दण्डः श्वा राहुपुत्रास्ते तव ते तुल्यवर्चसः ॥
{{gap}}सदा सोमार्कयोर्ह्येते मण्डलाभ्याससेविनः ।
{{gap}}राजान्यत्वाय दृश्यन्ते प्रजानां संक्षयाय च ॥
{{gap}}तत्र मन्दफला जेयाः शशाङ्कतलसेविनः ।
{{gap}}दिवाकरतलाभ्याससंविनो भृशदारुणाः ॥</poem>}}
<small>अथ दिकपुत्राः ।</small>
{{bold|<poem>{{gap}}पन्नगाख्याश्चतर्विशद्वात्रिंशत् कृष्णका ग्रहाः ।
{{gap}}विंशतिः सप्त च श्वेता अरुणा विंशतिर्ग्रहाः ॥
{{gap}}दक्षिणाद्यासु वीक्ष्यन्ते नीचैर्विभ्रान्तमण्डलाः ।
{{gap}}केवलं तारकाकारा दृश्यन्ते निष्प्रभा ग्रहाः ॥
{{gap}}पीतरक्ता ग्रहाः पञ्च पूर्वदक्षिणतः स्मृताः ।
{{gap}}दक्षिणापरतश्चापि पीतरक्तौ ग्रहौ स्मृतौ ॥
{{gap}}उत्तरापरतस्त्वेकः पीतरक्तौ ग्रहः स्मृतः ।
{{gap}}ऐशान्यां श्वेतरक्ताभ एकस्तिष्ठति सूर्यभः ॥
{{gap}}यः सान्ध्यवेलास्वर्काभो दिक्षु सर्वासु दृश्यते ।
{{gap}}नातिदूरं च वै स्निग्धः स वर्षाभयदायकः ॥</poem>}}<noinclude></noinclude>
8b8986wa8fpwojwd5gr4gnu178ylwoq
पृष्ठम्:अद्भुतसागरः.djvu/१८१
104
125252
341618
340699
2022-07-27T10:35:47Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१६४}}}}</noinclude><small>अथ मृत्युनिःश्वासजा: ।</small>
{{bold|<poem>{{gap}}मृत्योर्निःश्वासजाश्चान्ये ज्ञेयाः षोडश केतवः ।
{{gap}}कूष्माण्डविम्बवत्संस्था निर्दिष्टा दक्षिणे पथि ॥</poem>}}
<small>अथादित्यजाः ।</small>
{{bold|<poem>{{gap}}एकादशैव विज्ञेया द्वादशादित्यसम्भवाः ।
{{gap}}सूर्यचन्द्रनिरीक्ष्यास्ते तेजोधातुमया ग्रहाः ॥</poem>}}
<small>अथ रुद्रकोधजाः ।</small>
{{bold|<poem>{{gap}}दक्षयज्ञे तु रुद्रस्य क्रोधादन्ये तु निःसृताः ।
{{gap}}भीमरूपा दशैकश्च जालाङ्कुशस्तथा ॥</poem>}}
<small>अथ पैतामहाः ।</small>
{{bold|<poem>{{gap}}सप्त पैतामहाश्चान्ये निर्याता जर्जरा ग्रहाः ।
{{gap}}शिखाः सृजन्तो विनताततशुक्लपटोपमाः ॥</poem>}}
<small>अथौद्दालकिसुताः ।</small>
{{bold|<poem>{{gap}}श्वेताः केतव इत्यन्ये व्याख्याता दश पञ्च च ।
{{gap}}उद्दालकऋषेः पुत्रास्ते नीचैर्भ्रान्त मण्डलाः ॥
{{gap}}ते तु श्वेतशिखाः सर्वे सौम्याकारास्तनुप्रभाः ।</poem>}}
<small>अथामृतजाः ।</small>
{{bold|<poem>{{gap}}चतुर्दशेन्दुना सार्धं मथ्यमाने पुराऽमृते ।
{{gap}}केतवः कुन्दपुप्पाभाः क्षीरोदार्णवसम्भवाः ॥
{{gap}}विरश्मयस्ते विशिखा ह्रस्वकाया निरर्चिषः ।
{{gap}}रौप्यकुन्दनिभाः सौम्या ग्रहास्ते सिततेजसः ॥</poem>}}
<small>अथ ब्रह्मकोपज:</small>
{{bold|<poem>{{gap}}ब्रह्मकोपभवस्त्वेको विश्वात्मा सवलो ग्रहः ।
{{gap}}चतुर्युगान्ते लोकानामुदयस्तस्य दृश्यते ॥</poem>}}{{bold|<poem></poem>}}
<small>अथ नाभसाः ।</small>
{{bold|<poem>{{gap}}नक्षत्रपथमुत्सृज्य नाभसाः पार्श्वचारिणः ।</poem>}}<noinclude></noinclude>
1fgw4es3db01t8o9cyf7ou5c53e9ve1
341619
341618
2022-07-27T10:36:10Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१६५}}}}</noinclude><small>अथ मृत्युनिःश्वासजा: ।</small>
{{bold|<poem>{{gap}}मृत्योर्निःश्वासजाश्चान्ये ज्ञेयाः षोडश केतवः ।
{{gap}}कूष्माण्डविम्बवत्संस्था निर्दिष्टा दक्षिणे पथि ॥</poem>}}
<small>अथादित्यजाः ।</small>
{{bold|<poem>{{gap}}एकादशैव विज्ञेया द्वादशादित्यसम्भवाः ।
{{gap}}सूर्यचन्द्रनिरीक्ष्यास्ते तेजोधातुमया ग्रहाः ॥</poem>}}
<small>अथ रुद्रकोधजाः ।</small>
{{bold|<poem>{{gap}}दक्षयज्ञे तु रुद्रस्य क्रोधादन्ये तु निःसृताः ।
{{gap}}भीमरूपा दशैकश्च जालाङ्कुशस्तथा ॥</poem>}}
<small>अथ पैतामहाः ।</small>
{{bold|<poem>{{gap}}सप्त पैतामहाश्चान्ये निर्याता जर्जरा ग्रहाः ।
{{gap}}शिखाः सृजन्तो विनताततशुक्लपटोपमाः ॥</poem>}}
<small>अथौद्दालकिसुताः ।</small>
{{bold|<poem>{{gap}}श्वेताः केतव इत्यन्ये व्याख्याता दश पञ्च च ।
{{gap}}उद्दालकऋषेः पुत्रास्ते नीचैर्भ्रान्त मण्डलाः ॥
{{gap}}ते तु श्वेतशिखाः सर्वे सौम्याकारास्तनुप्रभाः ।</poem>}}
<small>अथामृतजाः ।</small>
{{bold|<poem>{{gap}}चतुर्दशेन्दुना सार्धं मथ्यमाने पुराऽमृते ।
{{gap}}केतवः कुन्दपुप्पाभाः क्षीरोदार्णवसम्भवाः ॥
{{gap}}विरश्मयस्ते विशिखा ह्रस्वकाया निरर्चिषः ।
{{gap}}रौप्यकुन्दनिभाः सौम्या ग्रहास्ते सिततेजसः ॥</poem>}}
<small>अथ ब्रह्मकोपज:</small>
{{bold|<poem>{{gap}}ब्रह्मकोपभवस्त्वेको विश्वात्मा सवलो ग्रहः ।
{{gap}}चतुर्युगान्ते लोकानामुदयस्तस्य दृश्यते ॥</poem>}}{{bold|<poem></poem>}}
<small>अथ नाभसाः ।</small>
{{bold|<poem>{{gap}}नक्षत्रपथमुत्सृज्य नाभसाः पार्श्वचारिणः ।</poem>}}<noinclude></noinclude>
nnlt0x4zbjbekgk64xkall23itbk1r4
पृष्ठम्:अद्भुतसागरः.djvu/१८२
104
125253
341620
340701
2022-07-27T10:41:20Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१६६|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}पूर्वतोऽभ्युदिता वा स्युर्नीचैरुत्तरतस्तथा ॥
{{gap}}याम्याद्यभ्युदिता वा स्युर्ह्रस्वा स्नेहपरिप्लुताः ।
सर्व एव तु विज्ञेया ग्रहा मन्दफलोदयाः ॥</poem>}}
<small>अथ फलनिर्णयः ।</small>
{{gap}}{{bold|<poem>सर्वेषां पैतृकं रूपं प्रजाभाग्योद्भवं भवेत् ।
{{gap}}तत्कर्मजन्ममाहात्म्यशीलाभिजनमेव च ॥
{{gap}}तद्रूपाँस्तद्गुणाँश्चापि तद्देशाँस्तत्परिग्रहान् ।
{{gap}}सर्व एव क्षुधारोगमृत्युशस्त्राग्नितस्करैः ॥
{{gap}}पशुशस्योपघातैश्च हन्युरन्यैश्च कारणैः ।
{{gap}}धूपनात् स्पर्शनात् स्थानादुदयादस्तसम्भवात् ॥
{{gap}}हन्युः पञ्चविधाः सर्वे केतवो नात्र संशयः ।
{{gap}}शुक्रादीनां च ये पुत्रा ग्रहाणां परिकीर्त्तिताः ॥
{{gap}}तेषां बीजानि जानीयात् पितृभ्योऽभ्यधिकानि च ।
{{gap}}मृत्योः कालस्य सूर्यस्य ब्रह्मणस्त्रयम्बकस्य च ॥
{{gap}}भौमस्य राहोरग्नेश्च ग्रहा वायोश्च दारुणाः ।
{{gap}}प्रजापतेरधर्मस्य सोमस्य वरुणस्य च ॥
{{gap}}दिशां च विदिशां पुत्रा विज्ञेया मृदुदाणाः ।
{{gap}}कश्यपस्य च मारीचेरुद्दालकऋषेस्तथा ॥
{{gap}}पुत्रा मन्दफला ज्ञेयाः सौम्या अमृतसम्भवाः ।</poem>}}
<small>{{gap}}अथैकादशजातय एकेात्तरशतकेतवो भवन्तीति पराशरादीनां मतम् ।</small>
<small>{{gap}}तथा च पराशरः ।</small>
{{bold|{{gap}}शतमेकोत्तरं केतूनां भवति तेषां षोडशमृत्युनिःश्वासजाः । द्वादशादित्यसम्भवाः । दश दक्षयज्ञविलयने रुद्रक्रोधजाः । षट् पैतामहाः । पञ्चदश क्रुद्धोद्दालकसुताः । पञ्च प्रजापतेर्हासजा: । सप्तदश}}<noinclude></noinclude>
7zzbb5z4kctvhfgrgkn23ssvc4lb39u
341621
341620
2022-07-27T10:42:09Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१६६|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}पूर्वतोऽभ्युदिता वा स्युर्नीचैरुत्तरतस्तथा ॥
{{gap}}याम्याद्यभ्युदिता वा स्युर्ह्रस्वा स्नेहपरिप्लुताः ।
{{gap}}सर्व एव तु विज्ञेया ग्रहा मन्दफलोदयाः ॥</poem>}}
<small>अथ फलनिर्णयः ।</small>
{{bold|<poem>{{gap}}सर्वेषां पैतृकं रूपं प्रजाभाग्योद्भवं भवेत् ।
{{gap}}तत्कर्मजन्ममाहात्म्यशीलाभिजनमेव च ॥
{{gap}}तद्रूपाँस्तद्गुणाँश्चापि तद्देशाँस्तत्परिग्रहान् ।
{{gap}}सर्व एव क्षुधारोगमृत्युशस्त्राग्नितस्करैः ॥
{{gap}}पशुशस्योपघातैश्च हन्युरन्यैश्च कारणैः ।
{{gap}}धूपनात् स्पर्शनात् स्थानादुदयादस्तसम्भवात् ॥
{{gap}}हन्युः पञ्चविधाः सर्वे केतवो नात्र संशयः ।
{{gap}}शुक्रादीनां च ये पुत्रा ग्रहाणां परिकीर्त्तिताः ॥
{{gap}}तेषां बीजानि जानीयात् पितृभ्योऽभ्यधिकानि च ।
{{gap}}मृत्योः कालस्य सूर्यस्य ब्रह्मणस्त्रयम्बकस्य च ॥
{{gap}}भौमस्य राहोरग्नेश्च ग्रहा वायोश्च दारुणाः ।
{{gap}}प्रजापतेरधर्मस्य सोमस्य वरुणस्य च ॥
{{gap}}दिशां च विदिशां पुत्रा विज्ञेया मृदुदाणाः ।
{{gap}}कश्यपस्य च मारीचेरुद्दालकऋषेस्तथा ॥
{{gap}}पुत्रा मन्दफला ज्ञेयाः सौम्या अमृतसम्भवाः ।</poem>}}
<small>{{gap}}अथैकादशजातय एकेात्तरशतकेतवो भवन्तीति पराशरादीनां मतम् ।</small>
<small>{{gap}}तथा च पराशरः ।</small>
{{bold|{{gap}}शतमेकोत्तरं केतूनां भवति तेषां षोडशमृत्युनिःश्वासजाः । द्वादशादित्यसम्भवाः । दश दक्षयज्ञविलयने रुद्रक्रोधजाः । षट् पैतामहाः । पञ्चदश क्रुद्धोद्दालकसुताः । पञ्च प्रजापतेर्हासजा: । सप्तदश}}<noinclude></noinclude>
04vbz0ohhuqg46em4tb65s2pkr0k0u3
पृष्ठम्:अद्भुतसागरः.djvu/१८३
104
125254
341622
340702
2022-07-27T10:49:23Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=कत्वद्भुतावर्त्तः ।|right=१६७}}}}</noinclude>{{bold|{{gap}}मारीचिकश्यपललाटजाः । त्रयो विभावसुजाः । चतुर्दशे मध्यमाने समुद्रे सोमेन सह सम्भूताः । धूमोद्भव एकः । एकस्तु ब्रह्मकोपजः- इति ।}}
<small>{{gap}}वृद्धगर्गस्त्वौरसा द्वादशादित्यसम्भवा एकादश केतवो भवन्ति । रुद्रक्रोधजाश्चेकादशेति ।</small>
<small>तद्यथा ।</small>
{{bold|<poem>{{gap}}मृत्योर्निःश्वासजास्तेषां केतवः षोडश स्मृताः ।
{{gap}}एकादश च विज्ञेया द्वादशादित्यसम्भवाः ॥
{{gap}}दक्षयजे तु रुद्रस्य क्रोधादन्ये विनिःसृताः ।
{{gap}}एकादशैते विख्याताः सप्त पैतामहाः स्मृताः ॥
{{gap}}ऋषेरुद्दालकस्यापि पुत्रा दश च पञ्च च ।
{{gap}}ते च यौवनसंवृद्धाः श्वेतकेतुत्वमागताः ॥
{{gap}}तथा प्रजापतेर्हासात् केतवः पञ्च निस्सृताः ।
{{gap}}पोडशेकश्च मारीचिकश्यपस्य ललाटजाः ॥
{{gap}}अग्निपुत्रास्त्रयस्तेषां केतवस्तिग्मतेजसः ।
{{gap}}सप्त पञ्च च द्वौ चाब्धेर्मथ्यमाने तदाऽमृते ॥
{{gap}}सोमेन सह सम्भूताः केतवो मध्यतः स्मृताः ।
{{gap}}अन्तकस्योग्ररूपस्य क्रोधादेको विनिस्सृतः ॥
{{gap}}धूमकेतुरिति ख्यातो ब्रह्मकोपात् तथाऽपरः ।</poem>}}
<small>एतेषामेकादशजातीयानामेकोत्तरशतकेतूनां प्रत्येकानां नामान्याह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}अतः परं प्रवक्ष्यामि केतूनां नामनिश्चयम् ।
{{gap}}विस्तरेण यथा शास्त्रं ब्रुवतो मे निबोधत ॥</poem>}}
<small>तत्र मृत्युपुत्राः ।</small>
{{bold|<poem>{{gap}}दरस्तब्धः श्रमो मोहः श्यावः सर्वोऽत्ययस्तथा ।
{{gap}}पराशरस्तमो वृष्टिः शोषणोऽतिप्रभञ्जकः ॥</poem>}}<noinclude></noinclude>
ip882enos5som3t2bl4l37s2wqkzbjm
341623
341622
2022-07-27T10:49:56Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=कत्वद्भुतावर्त्तः ।|right=१६७}}}}</noinclude>{{bold|{{gap}}मारीचिकश्यपललाटजाः । त्रयो विभावसुजाः । चतुर्दशे मध्यमाने समुद्रे सोमेन सह सम्भूताः । धूमोद्भव एकः । एकस्तु ब्रह्मकोपजः- इति ।}}
<small>{{gap}}वृद्धगर्गस्त्वौरसा द्वादशादित्यसम्भवा एकादश केतवो भवन्ति । रुद्रक्रोधजाश्चेकादशेति ।</small>
<small>तद्यथा ।</small>
{{bold|<poem>{{gap}}मृत्योर्निःश्वासजास्तेषां केतवः षोडश स्मृताः ।
{{gap}}एकादश च विज्ञेया द्वादशादित्यसम्भवाः ॥
{{gap}}दक्षयजे तु रुद्रस्य क्रोधादन्ये विनिःसृताः ।
{{gap}}एकादशैते विख्याताः सप्त पैतामहाः स्मृताः ॥
{{gap}}ऋषेरुद्दालकस्यापि पुत्रा दश च पञ्च च ।
{{gap}}ते च यौवनसंवृद्धाः श्वेतकेतुत्वमागताः ॥
{{gap}}तथा प्रजापतेर्हासात् केतवः पञ्च निस्सृताः ।
{{gap}}पोडशेकश्च मारीचिकश्यपस्य ललाटजाः ॥
{{gap}}अग्निपुत्रास्त्रयस्तेषां केतवस्तिग्मतेजसः ।
{{gap}}सप्त पञ्च च द्वौ चाब्धेर्मथ्यमाने तदाऽमृते ॥
{{gap}}सोमेन सह सम्भूताः केतवो मध्यतः स्मृताः ।
{{gap}}अन्तकस्योग्ररूपस्य क्रोधादेको विनिस्सृतः ॥
{{gap}}धूमकेतुरिति ख्यातो ब्रह्मकोपात् तथाऽपरः ।</poem>}}
<small>एतेषामेकादशजातीयानामेकोत्तरशतकेतूनां प्रत्येकानां नामान्याह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}अतः परं प्रवक्ष्यामि केतूनां नामनिश्चयम् ।
{{gap}}विस्तरेण यथा शास्त्रं ब्रुवतो मे निबोधत ॥</poem>}}
<small>तत्र मृत्युपुत्राः ।</small>
{{bold|<poem>{{gap}}दरस्तब्धः श्रमो मोहः श्यावः सर्वोऽत्ययस्तथा ।
{{gap}}पराशरस्तमो वृष्टिः शोषणोऽतिप्रभञ्जकः ॥</poem>}}<noinclude></noinclude>
cqogd1xp8kciv8p4fef3dgv3i6qr6mt
पृष्ठम्:अद्भुतसागरः.djvu/१८४
104
125255
341624
340703
2022-07-27T10:56:19Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१६८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}अस्थिकेतुर्वसाकेतुः शस्त्रकेतुरदर्शनः ।
{{gap}}एते निःश्वासजा मृत्योर्नामतः परिकीर्त्तिताः ॥</poem>}}
<small>अथादित्यजाः ।</small>
{{bold|<poem>{{gap}}जृम्भाकेतुश्च दृष्टश्च वृक्षः कौम्भी हृदो रविः ।
{{gap}}तीक्ष्णो व्यालः कपालश्च तीव्रः प्रमथनस्तथा ॥
{{gap}}केतवस्ते दशैकश्च नामतस्तान् निबोधत ।
{{gap}}एकादशैते विख्याता द्वादशादित्यसम्भवाः ॥</poem>}}
<small>अथ रुद्रक्रोधजाः ।</small>
{{bold|<poem>{{gap}}दक्षयज्ञे तु रुद्रस्य क्रोधादेवाभिनिस्सृताः ।
{{gap}}दशस्तुण्डो व्रती क्रोधश्चलकेतुर्जलोदरः ॥
{{gap}}व्याधः कटाहो नऋश्च शान्तिदश्च शतोदरः ।
{{gap}}दम्भो भवनकेतुश्च कलिर्वृषभगोशराः ॥</poem>}}
<small>अथ पैतामहाः ।</small>
{{bold|{{gap}}एते पैतामहाः सप्त शिखण्डी चेति कीर्त्तिताः ।}}
<small>अथोद्दालकिजा: ।</small>
{{bold|<poem>{{gap}}अग्निः श्वेतः कुशः क्षारी जटी क्रोधी निषूदनः ।
{{gap}}भस्मो भुवनकेतुश्च गोपो मृत्युः पराभवः ॥
{{gap}}गदः<ref>दमः इति छ. ।</ref> प्रमथनः शोकः पञ्च व पञ्च पञ्च च ।
{{gap}}ऋषेरुद्दालकस्यैतेपुत्रा वेै नामतः स्मृताः ॥</poem>}}
<small>अथ प्रजापतिहासजा: ।</small>
{{bold|<poem>{{gap}}पिङ्गलो जटिलश्चैव विश्वरूपो महोदरः ।
{{gap}}कः प्रजापतिहासात् तु केतवः पञ्च निःसृताः ॥</poem>}}
<small>अथ मारोचिकश्यपप्रजाः ।</small>
{{bold|<poem>{{gap}}बलः केतुर्द्रुमः श्वासःस्वधो चारी सुधीः क्षमः ।</poem>}}
{{rule}}<noinclude></noinclude>
ark07hw0ioqi3ezh0f8w8f7f10xucgm
341625
341624
2022-07-27T10:56:44Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१६८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}अस्थिकेतुर्वसाकेतुः शस्त्रकेतुरदर्शनः ।
{{gap}}एते निःश्वासजा मृत्योर्नामतः परिकीर्त्तिताः ॥</poem>}}
<small>अथादित्यजाः ।</small>
{{bold|<poem>{{gap}}जृम्भाकेतुश्च दृष्टश्च वृक्षः कौम्भी हृदो रविः ।
{{gap}}तीक्ष्णो व्यालः कपालश्च तीव्रः प्रमथनस्तथा ॥
{{gap}}केतवस्ते दशैकश्च नामतस्तान् निबोधत ।
{{gap}}एकादशैते विख्याता द्वादशादित्यसम्भवाः ॥</poem>}}
<small>अथ रुद्रक्रोधजाः ।</small>
{{bold|<poem>{{gap}}दक्षयज्ञे तु रुद्रस्य क्रोधादेवाभिनिस्सृताः ।
{{gap}}दशस्तुण्डो व्रती क्रोधश्चलकेतुर्जलोदरः ॥
{{gap}}व्याधः कटाहो नऋश्च शान्तिदश्च शतोदरः ।
{{gap}}दम्भो भवनकेतुश्च कलिर्वृषभगोशराः ॥</poem>}}
<small>अथ पैतामहाः ।</small>
{{bold|{{gap}}एते पैतामहाः सप्त शिखण्डी चेति कीर्त्तिताः ।}}
<small>अथोद्दालकिजा: ।</small>
{{bold|<poem>{{gap}}अग्निः श्वेतः कुशः क्षारी जटी क्रोधी निषूदनः ।
{{gap}}भस्मो भुवनकेतुश्च गोपो मृत्युः पराभवः ॥
{{gap}}गदः<ref>दमः इति छ. ।</ref> प्रमथनः शोकः पञ्च व पञ्च पञ्च च ।
{{gap}}ऋषेरुद्दालकस्यैतेपुत्रा वेै नामतः स्मृताः ॥</poem>}}
<small>अथ प्रजापतिहासजा: ।</small>
{{bold|<poem>{{gap}}पिङ्गलो जटिलश्चैव विश्वरूपो महोदरः ।
{{gap}}कः प्रजापतिहासात् तु केतवः पञ्च निःसृताः ॥</poem>}}
<small>अथ मारोचिकश्यपप्रजाः ।</small>
{{bold|<poem>{{gap}}बलः केतुर्द्रुमः श्वासःस्वधो चारी सुधीः क्षमः ।</poem>}}
{{rule}}<noinclude></noinclude>
huu5iu7hc5pl7vhhveqgjrhm206mtxw
पृष्ठम्:अद्भुतसागरः.djvu/१८५
104
125259
341627
340718
2022-07-27T11:08:20Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१६९}}}}</noinclude>{{bold|<poem>{{gap}}कबन्धस्तापनः शम्भुश्चण्डो ग्राहो जटाधरः ॥
{{gap}}रक्षकौटपुटैरेभिर्नामतः परिकीर्त्तिताः ।
{{gap}}षोडशैकश्च मारीचाः कश्यपस्य ललाटजाः ॥</poem>}}
<small>अथ विभावसुजाः ।</small>
{{bold|<poem>{{gap}}विभावसोस्तु ये पुत्रास्त्रयश्चैत्र तु कीर्त्तिताः ।
{{gap}}श्रुतकेतुर्मोहनश्च रश्मिकेतुश्च ते त्रयः ॥</poem>}}
<small>अथामृतजाः ।</small>
{{bold|<poem>{{gap}}चतुर्दश तु ये चैते केतवोऽमृतसम्भवाः ।
{{gap}}नामतस्तु यथाशास्त्रं कीर्त्त्यमानान् निबोधत ॥
{{gap}}जलकेतुर्महाशङ्खः पद्मकेतुर्मणिस्तथा ।
{{gap}}रक्षो विसर्पणश्चैव हिमः शीतस्तथैव च ॥
{{gap}}आवर्त्तकेतुरुर्मिश्च कुक्षिः कुमुद एव च ।
{{gap}}कोपश्च भवकेतुश्च एते प्रोक्ताश्चतुर्दश ॥</poem>}}
<small>अथान्तकक्रोधजः ।</small>
{{bold|<poem>{{gap}}अन्तकस्य तु यः क्रोधादेक एव विनिःसृतः ।
{{gap}}नामतस्तं वदन्तीह धूमकेतुरिति द्विजाः ॥</poem>}}
<small>अथ ब्रह्मकोपजः ।</small>
{{bold|<poem>{{gap}}अथैको ब्रह्मकोपात् तु पृथगेव विनिःसृतः ।
{{gap}}एवं संवर्त्तको नाम केतुः परमदारुणः ॥
{{gap}}एकदैकशतं घूर्णन् नामतः परिकीर्त्तितः ।</poem>}}
<small>एतेभ्यो ये उदयन्ते तानाह पराशर : ।</small>
{{bold|{{gap}}एभ्यः षड्विंशतिरुदयैः फलमावेदयन्ति । तन्नामतो रूपतः। फलतस्तत्कालतोऽभिधास्यामः । तत्र मार्त्त्यवास्त्रय उदयन्ति । एकैकशो वराकेतुरस्थिकेतुः शस्त्रकेतुर्वा ।}}<noinclude></noinclude>
rly1u751zfqwq0j5npginngdwuawzey
341628
341627
2022-07-27T11:08:44Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१६९}}}}</noinclude>{{bold|<poem>{{gap}}कबन्धस्तापनः शम्भुश्चण्डो ग्राहो जटाधरः ॥
{{gap}}रक्षकौटपुटैरेभिर्नामतः परिकीर्त्तिताः ।
{{gap}}षोडशैकश्च मारीचाः कश्यपस्य ललाटजाः ॥</poem>}}
<small>अथ विभावसुजाः ।</small>
{{bold|<poem>{{gap}}विभावसोस्तु ये पुत्रास्त्रयश्चैत्र तु कीर्त्तिताः ।
{{gap}}श्रुतकेतुर्मोहनश्च रश्मिकेतुश्च ते त्रयः ॥</poem>}}
<small>अथामृतजाः ।</small>
{{bold|<poem>{{gap}}चतुर्दश तु ये चैते केतवोऽमृतसम्भवाः ।
{{gap}}नामतस्तु यथाशास्त्रं कीर्त्त्यमानान् निबोधत ॥
{{gap}}जलकेतुर्महाशङ्खः पद्मकेतुर्मणिस्तथा ।
{{gap}}रक्षो विसर्पणश्चैव हिमः शीतस्तथैव च ॥
{{gap}}आवर्त्तकेतुरुर्मिश्च कुक्षिः कुमुद एव च ।
{{gap}}कोपश्च भवकेतुश्च एते प्रोक्ताश्चतुर्दश ॥</poem>}}
<small>अथान्तकक्रोधजः ।</small>
{{bold|<poem>{{gap}}अन्तकस्य तु यः क्रोधादेक एव विनिःसृतः ।
{{gap}}नामतस्तं वदन्तीह धूमकेतुरिति द्विजाः ॥</poem>}}
<small>अथ ब्रह्मकोपजः ।</small>
{{bold|<poem>{{gap}}अथैको ब्रह्मकोपात् तु पृथगेव विनिःसृतः ।
{{gap}}एवं संवर्त्तको नाम केतुः परमदारुणः ॥
{{gap}}एकदैकशतं घूर्णन् नामतः परिकीर्त्तितः ।</poem>}}
<small>एतेभ्यो ये उदयन्ते तानाह पराशर : ।</small>
{{bold|{{gap}}एभ्यः षड्विंशतिरुदयैः फलमावेदयन्ति । तन्नामतो रूपतः। फलतस्तत्कालतोऽभिधास्यामः । तत्र मार्त्त्यवास्त्रय उदयन्ति । एकैकशो वराकेतुरस्थिकेतुः शस्त्रकेतुर्वा ।}}<noinclude></noinclude>
93xb7qj7fqn1wyncaxb1hpfkadk2b7f
पृष्ठम्:अद्भुतसागरः.djvu/१८६
104
125260
341629
340722
2022-07-27T11:24:39Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१७०|center=अद्भुतसागरे}}}}</noinclude><small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}मृत्युनिःश्वासजा ये ते पूर्वमेवानुकीर्त्तिताः ।
{{gap}}तेषां दृश्यास्त्रयः प्रोक्ता विज्ञेया नभसि स्थिताः ॥
{{gap}}तेषां त्रयाणामेकेकं त्रिंशद्वर्षशते गते ।
{{gap}}केतूनामुदयो व्योम्नि दृश्यते तु गभस्तिमान् ॥
{{gap}}प्रथमस्तु वसाकेतुरस्थिकेतुरनन्तरम् ।
{{gap}}शस्त्रकेतुरिति ख्यातस्तृतीयो ज्ञानकोविदः ॥</poem>}}
<small>अथैषामुदये पुर्वनिमित्तान्यह बृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}उत्थानसमये चैषां निमित्तान्युपलक्षयेत् ।
{{gap}}अप्रमत्तः सदा विद्वानुद्युक्तः शास्त्रकोविदः ॥
{{gap}}देवतायतने देवों चलन्तीं रुदतीमपि ।
{{gap}}धूमायन्तीं श्वसन्तीं वा दृष्ट्वा केतुं निवेदयेत् ॥
{{gap}}व्यभ्रे नभसि वर्षाणि विद्युतोऽशनिमारुताः ।
{{gap}}भौमान्तरिक्षाश्चोत्पाता दृश्यन्ते चातिभैरवाः ॥
{{gap}}स्मशाननिलयानां च स्मशाने चोपजीविनाम् ।
{{gap}}सत्त्वानामाभिपादानां श्रूयते सुमहान् स्वनः ॥
{{gap}}उत्पातैरीदृशैर्घोरैदृश्यद्भिरनिशं ततः ।
{{gap}}याम्यानां क्षुद्धयं विन्द्यात् केतूनां केतुशास्त्रवित् ॥</poem>}}
<small>वसाकेत्वादीनां लक्षणं फलानि वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}उदगायतो महान् स्निग्धमूर्त्तिरपरोदयी वसाकेतुः ।
{{gap}}सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते ॥
{{gap}}तलक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रथितः ।
{{gap}}स्निग्धस्तादृक् प्राच्यां शस्त्राख्यो डमरमरकाय ॥</poem>}}<noinclude></noinclude>
40o244zpphnrsleqoskg1t44tsbd005
पृष्ठम्:अद्भुतसागरः.djvu/१८७
104
125261
341630
340723
2022-07-27T11:34:18Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=कत्वद्भुतावर्त्तेः ।|right=१७१}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|{{gap}}तत्र वसाकेतुः स्निग्धो महानुदगायतशिखस्त्रिंशद्वर्षशतं प्रोष्य संप्लवेषु<ref>संप्लवे युगे इति अ. ।</ref> पश्चिमेनोदितः स सद्यो मरकफलः सौभिक्षकरः । रूक्षोऽस्थिकेतुरसौभिक्षकरस्तुल्य <ref>भिक्षुकतुल्य - इति अ. ।</ref>प्रवासकालफलः । पूर्वेण स्निग्ध एव शस्त्रकेतुः शस्त्रवृत्तराजविरोधमरकफलः समो रूक्षः}} - इति ।
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}उदगायतो महान् स्निग्धो वारुण्यामुदितो निशि ।
{{gap}}वसाकेतुरिति ख्यातः सद्यो मरककारकः ॥
{{gap}}स दृष्ट एव कुरुते सौभिक्षमिति चोत्तमम् ।
{{gap}}उग्रया शिखया भीमो दक्षिणेन नताग्रया ॥
{{gap}}अस्थिकेतुर्जनान् हन्याद्दुर्भिक्षमरकाग्निभिः ।
{{gap}}स दृष्ट एवं पृथिवीमाप्लावयति वारिणा ॥
{{gap}}रुक्षया शिखयाऽत्यर्थं क्षतजार्द्रप्रकाशया ।
{{gap}}शस्त्रकेतुर्भवेत् प्राच्यां शस्त्रमृत्युकरो महान् ॥</poem>}}
<small>अथापरेपामुदितानां मृत्युसुतानां फलमाह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}निकटालयसंस्था ये ये च उत्तरवासिनः ।
{{gap}}चतुष्पथनिकेताश्च पुरत्रयनिवासिनः ॥
{{gap}}एते चान्ये च वीभत्साः पुरुषादा निशाचराः ॥
{{gap}}लोकानन्तर्हिता घ्नन्ति केतवो मृत्युसम्भवाः ॥</poem>}}
<small>वसादिकेतूनामुदयानन्तरममृतस्य कुमुद्केतोरुदयः ।</small>
<small>तल्लक्षणं वराहसंहियाम् ।</small>
{{bold|<poem>{{gap}}कुमुद इति कुमुदकान्तिर्वारुण्यां प्राकशिखो निशामेकाम् ।
{{gap}}दृष्टः सुभिक्षमतुलं दश किल वर्षाणि स करोति ॥</poem>}}<noinclude></noinclude>
ki0uahi6jnuclxhfgki7taddr7zw5db
341631
341630
2022-07-27T11:34:59Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=कत्वद्भुतावर्त्तेः ।|right=१७१}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|{{gap}}तत्र वसाकेतुः स्निग्धो महानुदगायतशिखस्त्रिंशद्वर्षशतं प्रोष्य संप्लवेषु<ref>संप्लवे युगे इति अ. ।</ref> पश्चिमेनोदितः स सद्यो मरकफलः सौभिक्षकरः । रूक्षोऽस्थिकेतुरसौभिक्षकरस्तुल्य <ref>भिक्षुकतुल्य - इति अ. ।</ref>प्रवासकालफलः । पूर्वेण स्निग्ध एव शस्त्रकेतुः शस्त्रवृत्तराजविरोधमरकफलः समो रूक्षः}} - इति ।
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}उदगायतो महान् स्निग्धो वारुण्यामुदितो निशि ।
{{gap}}वसाकेतुरिति ख्यातः सद्यो मरककारकः ॥
{{gap}}स दृष्ट एव कुरुते सौभिक्षमिति चोत्तमम् ।
{{gap}}उग्रया शिखया भीमो दक्षिणेन नताग्रया ॥
{{gap}}अस्थिकेतुर्जनान् हन्याद्दुर्भिक्षमरकाग्निभिः ।
{{gap}}स दृष्ट एवं पृथिवीमाप्लावयति वारिणा ॥
{{gap}}रुक्षया शिखयाऽत्यर्थं क्षतजार्द्रप्रकाशया ।
{{gap}}शस्त्रकेतुर्भवेत् प्राच्यां शस्त्रमृत्युकरो महान् ॥</poem>}}
<small>अथापरेपामुदितानां मृत्युसुतानां फलमाह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}निकटालयसंस्था ये ये च उत्तरवासिनः ।
{{gap}}चतुष्पथनिकेताश्च पुरत्रयनिवासिनः ॥
{{gap}}एते चान्ये च वीभत्साः पुरुषादा निशाचराः ॥
{{gap}}लोकानन्तर्हिता घ्नन्ति केतवो मृत्युसम्भवाः ॥</poem>}}
<small>वसादिकेतूनामुदयानन्तरममृतस्य कुमुद्केतोरुदयः ।</small>
<small>तल्लक्षणं वराहसंहियाम् ।</small>
{{bold|<poem>{{gap}}कुमुद इति कुमुदकान्तिर्वारुण्यां प्राकशिखो निशामेकाम् ।
{{gap}}दृष्टः सुभिक्षमतुलं दश किल वर्षाणि स करोति ॥</poem>}}
{{rule}}<noinclude></noinclude>
srry458nbz6k9dybc7zn94lfdpclt84
पृष्ठम्:अद्भुतसागरः.djvu/१८८
104
125262
341632
340727
2022-07-27T11:44:40Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१७२|center=अद्भुतसागरे}}}}</noinclude><small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}तेषां कर्मफलस्यान्ते प्रफुल्लकुमुदप्रभः ।
{{gap}}नामतः परिसंख्यातः कुमुदः संप्रदृश्यते ॥
{{gap}}पश्चिमेनोदितः श्रीमान् शिखां कृत्वाऽतिसुप्रभाम् ।
{{gap}}याम्यैः केतुभिरातप्तं लोकमाश्वासयन्निव ॥
{{gap}}शङ्खगोक्षीरमुक्ताभां पूर्वेणाभिनतां शिखाम् ।
{{gap}}दर्शयित्वा निशामेकां ततो गच्छत्यदर्शनम् ॥
{{gap}}सुभिक्षं जायते चात्र विरुध्यन्ते च पार्थिवाः ।
{{gap}}ज्वरा नानाविधाश्चात्र भवन्ति प्रवला नृणाम् ॥
{{gap}}पाण्डुरोगः प्रतिश्यायो मुखरोगावरोधकः ।
{{gap}}महिषान् वारणान् मत्स्यान् वराहानथ सारसान् ॥
{{gap}}मर्कटान् मकरान् नकानन्याँस्तोयचरानथ ।
{{gap}}सर्वान् प्रतापयत्येतान् केतुः कुमुदसम्भवः ॥
{{gap}}दश वर्षाणि वा प्राहुः फलं मासाँश्च षोडश ।</poem>}}
<small>अयमुदितः क्षेमसुभिक्षावहः । पश्चिमोदितत्वात् पश्चिमदिग्देशस्थानां च पीडाकरः ।</small>
<small>यथा पराशरः ।</small>
{{bold|{{gap}}तत्र कुमुदकेतुर्वसादिकेतुचारसमाप्तौ वारुण्यां दर्शनमुपैति । गोक्षीर विमलस्निग्धप्रभां पूर्वेणाभिनतां शिखां कृत्वैकरात्रं चरन् स दृष्ट एव सुभिक्षमुत्पादयति दश वर्षाणि प्रजानामविरोधम् । प्रतीच्यां च मुखरोवगारोधकप्रतिश्यापाण्डु-रोगज्वरैः प्रजां वाधते- इति ।}}
<small>अथापरकपालकेतोरुदयः । तल्लक्षणमाह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}ततः कुमुद्केतोस्तु व्यतीतेऽमलदर्शने ।
{{gap}}द्वादशादित्यसम्भूतः केतुरन्यः प्रदृश्यते ॥</poem>}}<noinclude></noinclude>
kb854fzvecuktpyhf8hba4mr84a66wl
341633
341632
2022-07-27T11:45:15Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१७२|center=अद्भुतसागरे}}}}</noinclude><small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}तेषां कर्मफलस्यान्ते प्रफुल्लकुमुदप्रभः ।
{{gap}}नामतः परिसंख्यातः कुमुदः संप्रदृश्यते ॥
{{gap}}पश्चिमेनोदितः श्रीमान् शिखां कृत्वाऽतिसुप्रभाम् ।
{{gap}}याम्यैः केतुभिरातप्तं लोकमाश्वासयन्निव ॥
{{gap}}शङ्खगोक्षीरमुक्ताभां पूर्वेणाभिनतां शिखाम् ।
{{gap}}दर्शयित्वा निशामेकां ततो गच्छत्यदर्शनम् ॥
{{gap}}सुभिक्षं जायते चात्र विरुध्यन्ते च पार्थिवाः ।
{{gap}}ज्वरा नानाविधाश्चात्र भवन्ति प्रवला नृणाम् ॥
{{gap}}पाण्डुरोगः प्रतिश्यायो मुखरोगावरोधकः ।
{{gap}}महिषान् वारणान् मत्स्यान् वराहानथ सारसान् ॥
{{gap}}मर्कटान् मकरान् नकानन्याँस्तोयचरानथ ।
{{gap}}सर्वान् प्रतापयत्येतान् केतुः कुमुदसम्भवः ॥
{{gap}}दश वर्षाणि वा प्राहुः फलं मासाँश्च षोडश ।</poem>}}
<small>अयमुदितः क्षेमसुभिक्षावहः । पश्चिमोदितत्वात् पश्चिमदिग्देशस्थानां च पीडाकरः ।</small>
<small>यथा पराशरः ।</small>
{{bold|{{gap}}तत्र कुमुदकेतुर्वसादिकेतुचारसमाप्तौ वारुण्यां दर्शनमुपैति । गोक्षीर विमलस्निग्धप्रभां पूर्वेणाभिनतां शिखां कृत्वैकरात्रं चरन् स दृष्ट एव सुभिक्षमुत्पादयति दश वर्षाणि प्रजानामविरोधम् । प्रतीच्यां च मुखरोवगारोधकप्रतिश्यापाण्डु-रोगज्वरैः प्रजां वाधते- इति ।}}
<small>अथापरकपालकेतोरुदयः । तल्लक्षणमाह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}ततः कुमुद्केतोस्तु व्यतीतेऽमलदर्शने ।
{{gap}}द्वादशादित्यसम्भूतः केतुरन्यः प्रदृश्यते ॥</poem>}}<noinclude></noinclude>
59eydmjsd2mz11cgcu8k97u73r6i3ci
पृष्ठम्:शङ्करदिग्विजयः.djvu/२७
104
125429
341533
2022-07-27T06:03:13Z
Shubha
190
/* अपरिष्कृतम् */ <poem> प्रसादितोऽभूदय सम्पसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम् । ददौ यदा मानुषशङ्करस्य संदर्शनं स्याद्भवितास्य मर्त्या ॥ सा शोणती रेऽजनि विमकन्या सर्वार्थवि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|left|=सर्गः ३]center=देवावतारः|right=21}}</noinclude><poem>
प्रसादितोऽभूदय सम्पसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम् ।
ददौ यदा मानुषशङ्करस्य संदर्शनं स्याद्भवितास्य मर्त्या ॥
सा शोणती रेऽजनि विमकन्या सर्वार्थवित्सर्वगुणोपपन्ना |
यस्या बभूवुः सहजाश्व विद्याः शिरोगतं के परिहर्तुमीशाः ॥
सर्वाणि शास्त्राणि पडद्भवेदान्काव्यादिकान्वेत्ति परं च सर्वम् ।
तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूच्चित्रपदं जनानाम् ||
सा विश्वरूपं गुणिनं गुणज्ञा मनोऽभिरामं द्विजपुङ्गवेभ्यः ।
शुश्राव तां चापि स विश्वरूपस्तस्मात्तयो दर्शनलालसाऽभूत् ॥
अन्योन्यसंदर्शनलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम् ।
अवाप्य संदर्शनभाषणानि पुनः मबुद्धौ विरहाग्निततौ ॥
दिदृक्षमाणावपि नेक्षमाणावन्योन्यत्रार्ताहृतमानसौ तौ ।
यथोचिताहारविहारहीनौ तनौ तनुत्वं स्मरणादुपेतौ ||
दृष्टा तदीयौ पितरौ कदाचिदपृच्छतां तौ परिकर्शिताङ्गौ ।
वपुः कृशं ते मनतोऽप्यगर्वो न व्याधिमीक्षे न च हेतुमन्यम् ||
इष्टस्य हानेरनभीष्टयोगाद्भवन्ति दुःखानि शरीरभाजाम् |
वीक्षे न तौ द्वावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ॥
न तेऽत्यगादुद्वहनस्य काल: परावमानो न च निःस्वता वा ।
कुटुम्बभारो मयि दुःसहोऽयं कुमारवृत्तेस्तव काऽत्र पीडा ॥
न मृढभावः परितापहेतुः पराजितिर्वा तव तन्निदानम् ।
विद्वत्सु विस्पष्टतयायपाठात्सुदुर्गमार्थादपि तर्कविद्भिः ॥
आ जन्मनो विहितकर्मनिषेवणं ते
स्वप्नेऽपि नास्ति विहितेतर कर्मसेवा ।
तस्मान्न भेयमपि नारकयातनाभ्यः
किं ते मुखं प्रतिदिनं गतशोभमास्ते ||
</poem><noinclude></noinclude>
oowydtc176lpi5oc22vbcmly10c64nt
341535
341533
2022-07-27T06:03:34Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|left=सर्गः ३]|center=देवावतारः|right=21}}</noinclude><poem>
प्रसादितोऽभूदय सम्पसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम् ।
ददौ यदा मानुषशङ्करस्य संदर्शनं स्याद्भवितास्य मर्त्या ॥
सा शोणती रेऽजनि विमकन्या सर्वार्थवित्सर्वगुणोपपन्ना |
यस्या बभूवुः सहजाश्व विद्याः शिरोगतं के परिहर्तुमीशाः ॥
सर्वाणि शास्त्राणि पडद्भवेदान्काव्यादिकान्वेत्ति परं च सर्वम् ।
तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूच्चित्रपदं जनानाम् ||
सा विश्वरूपं गुणिनं गुणज्ञा मनोऽभिरामं द्विजपुङ्गवेभ्यः ।
शुश्राव तां चापि स विश्वरूपस्तस्मात्तयो दर्शनलालसाऽभूत् ॥
अन्योन्यसंदर्शनलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम् ।
अवाप्य संदर्शनभाषणानि पुनः मबुद्धौ विरहाग्निततौ ॥
दिदृक्षमाणावपि नेक्षमाणावन्योन्यत्रार्ताहृतमानसौ तौ ।
यथोचिताहारविहारहीनौ तनौ तनुत्वं स्मरणादुपेतौ ||
दृष्टा तदीयौ पितरौ कदाचिदपृच्छतां तौ परिकर्शिताङ्गौ ।
वपुः कृशं ते मनतोऽप्यगर्वो न व्याधिमीक्षे न च हेतुमन्यम् ||
इष्टस्य हानेरनभीष्टयोगाद्भवन्ति दुःखानि शरीरभाजाम् |
वीक्षे न तौ द्वावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ॥
न तेऽत्यगादुद्वहनस्य काल: परावमानो न च निःस्वता वा ।
कुटुम्बभारो मयि दुःसहोऽयं कुमारवृत्तेस्तव काऽत्र पीडा ॥
न मृढभावः परितापहेतुः पराजितिर्वा तव तन्निदानम् ।
विद्वत्सु विस्पष्टतयायपाठात्सुदुर्गमार्थादपि तर्कविद्भिः ॥
आ जन्मनो विहितकर्मनिषेवणं ते
स्वप्नेऽपि नास्ति विहितेतर कर्मसेवा ।
तस्मान्न भेयमपि नारकयातनाभ्यः
किं ते मुखं प्रतिदिनं गतशोभमास्ते ||
</poem><noinclude></noinclude>
4bnx1br21bg38kpq8ehnt4knbkb4xsx
पृष्ठम्:अद्भुतसागरः.djvu/३५१
104
125430
341560
2022-07-27T06:46:19Z
Shubha
190
/* अपरिष्कृतम् */ उल्काद्भुतावर्त्तः । यस्य वे जन्मनक्षत्रमुल्कया प्रतिहन्यते । क्षिप्रंस होयते राजा यदि शान्ति न कारयेत् || मयूरचित्रे । राष्ट्रम् | पराशरस्तु । असिमुशल भित्रि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" /></noinclude>उल्काद्भुतावर्त्तः ।
यस्य वे जन्मनक्षत्रमुल्कया प्रतिहन्यते ।
क्षिप्रंस होयते राजा यदि शान्ति न कारयेत् ||
मयूरचित्रे ।
राष्ट्रम् |
पराशरस्तु ।
असिमुशल भित्रिपालोरुभुजगाकृतिश्चं न्निर्घाताङ्गारधूमा-
चिष्मती या वा महती यस्यर्क्षमवनिपतेरभिहन्यात् स हन्यते स
मयूरचित्रे |
त्रिशङ्कं ब्रह्मराशिं च चित्रां स्वाती मरुन्धतीम् ।
मृगव्याधमगस्त्यं च ब्रह्मणो हृदयं तथा ॥
अरुणं शिशुमारं च सप्तर्षीन् ध्रुवमेव च ।
. एतानभिहतान् दृष्ट्वा उल्कादिभिर्महद्भयम् ॥
गार्गी ये
तु ।
त्रिशङ्कं ब्रह्मराशिं च चित्रां स्वातोमरुन्धतीम् ।
मृगव्याधमगस्त्यं च ब्रह्मणो हृदयं तथा ॥
अरुणं शिशुमारं च ध्रुवं सप्तर्षिमण्डलम् ।
एतान् यदि निहन्त्युल्का तदा विद्यान्महाभयम् ||
विलुप्यन्ते च भूतानि दस्युभिर्मरकेण वा ।
बार्हस्पत्ये ।
आशाग्रहोपघातेषु तद्दिश्यानां भयं वदेत् ।
घराहसंहितायाम् ।
आशाग्रहोपघाते तद्देश्यानाम्..... इति ।
पीडां करोतीति सम्बन्धः ।
तथा ।
३३९
नक्षत्रग्रहघात स्तद्भक्तीनां क्षयाय निर्दिष्टा ।<noinclude></noinclude>
r2sejyjwu8i5t25o0wlcr7dym4w4fsb
अनुक्रमणिका:मानमेयोदयः.djvu
106
125431
341609
2022-07-27T09:40:56Z
Shubha
190
नवीन पृष्ठं निर्मीत अस्ती
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=मानमेयोदयः
|Language=sa
|Volume=
|Author=
|Co-author1=
|Co-author2=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=
|Address=
|Year=
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=djvu
|Image=1
|Progress=OCR
|Pages=<pagelist />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=
}}
i7yzolrpdxxy76w900c3kxms25ioq3p
अनुक्रमणिका:नानार्थार्णवसंक्षेपः (भागः २).djvu
106
125432
341612
2022-07-27T09:49:55Z
Shubha
190
नवीन पृष्ठं निर्मीत अस्ती
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=नानार्थार्णवसंक्षेपः (भागः २)
|Language=sa
|Volume=
|Author=
|Co-author1=
|Co-author2=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=
|Address=
|Year=
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=
}}
rlx2htukey8ny1qsn8pi1txxr8oyfer