विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.22
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
रामायणम्/बालकाण्डम्/सर्गः ३१
0
1576
341781
312075
2022-07-28T09:32:53Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३०|सर्गः ३०]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३२|सर्गः ३२]]
| notes =
}}
[[File:Kanda 1 BK-031-Mithila Prasthanam.ogg|thumb|एकत्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥'''<BR><BR>
<poem>
अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ
ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥१-३१-१॥
प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ
विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः ॥१-३१-२॥
अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम्
ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ॥१-३१-३॥
इमौ स्वो मुनिशार्दूल किंकरौ समुपस्थितौ
आज्ञापय यथेष्टं वै शासनं करवाव किम् ॥१-३१-४॥
एवमुक्ते ततस्ताभ्यां सर्व एव महर्षयः
विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥१-३१-५॥
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति
यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् ॥१-३१-६॥
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि
अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥१-३१-७॥
तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः
अप्रमेयबलं घोरं मखे परमभास्वरम् ॥१-३१-८॥
नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः
कर्तुमारोपणं शक्ता न कथंचन मानुषाः ॥१-३१-९॥
धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः
न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥१-३१-१०॥
तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् ॥१-३१-११॥
तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः
याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥१-३१-१२॥
एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा
सर्षिसंघः सकाकुत्स्थ आमन्त्र्य वनदेवताः ॥१-३१-१३॥
स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम्
उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥१-३१-१४॥
प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम्
उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥१-३१-१५॥
तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम्
शकटी शतमात्रं तु प्रयाणे ब्रह्मवादिनाम् ॥१-३१-१६॥
मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः
अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् ॥१-३१-१७॥
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे
वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः ॥१-३१-१८॥
तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः
विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥१-३१-१९॥
रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च
अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥१-३१-२०॥
अथ रामो महातेजा विश्वामित्रं महामुनिम्
पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितः ॥१-३१-२१॥
भगवन्को न्वयं देशः समृद्धवनशोभितः
श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥१-३१-२२॥
चोदितो रामवाक्येन कथयामास सुव्रतः
तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥१-३१-२३॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥१-३१॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
a3bxc1d33g6s7i86klkjqnruhslkx7e
341789
341781
2022-07-28T10:40:26Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३०|सर्गः ३०]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३२|सर्गः ३२]]
| notes =
}}
[[File:Kanda 1 BK-031-Mithila Prasthanam.ogg|thumb|एकत्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥'''<BR><BR>
<poem>
अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ ।
ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥१-३१-१॥
प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ ।
विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः ॥१-३१-२॥
अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् ।
ऊचतुर्परमोदारं वाक्यं मधुरभाषिणौ ॥१-३१-३॥
इमौ स्म मुनिशार्दूल किंकरौ समुपागतौ ।
आज्ञापय मुनिश्रेष्ठ शासनं करवाव किम् ॥१-३१-४॥
एवमुक्ते तयोर्वाक्ये सर्व एव महर्षयः ।
विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥१-३१-५॥
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।
यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् ॥१-३१-६॥
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि ।
अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥१-३१-७॥
तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः ।
अप्रमेयबलं घोरं मखे परमभास्वरम् ॥१-३१-८॥
नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः ।
कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥१-३१-९॥
धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः ।
न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥१-३१-१०॥
तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः ।
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं च परमाद्भुतम् ॥१-३१-११॥
तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः ।
याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥१-३१-१२॥
आयागभूतं नृपतेस्तस्य वेश्मनि राघव ।
अर्चितं विविधैर्गन्धैर्धूपैश्चागुरुगन्धिभिः ॥१-३१-१३
एवमुक्त्वा मुनिवरः प्रस्थानमकरोत् तदा ।
सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेताः ॥१-३१-१४॥
स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् ।
उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥१-३१-१५॥
इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः ।
उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥१-३१-१६॥
तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम् ।
शकटीशतमात्रं तु प्रयाणे ब्रह्मवादिनाम् ॥१-३१-१७॥
मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः ।
अनुजग्मुर्महात्मानं विश्वामित्रं तपोधनम् ॥१-३१-१८॥
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।
वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः ॥१-३१-१९॥
तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः ।
विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥१-३१-२०॥
रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च ।
अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥१-३१-२१॥
अथ रामो महातेजा विश्वामित्रं तपोधनम् ।
पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितम् ॥१-३१-२२॥
भगवन् को न्वयं देशः समृद्धवनशोभितः ।
श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥१-३१-२३॥
चोदितो रामवाक्येन कथयामास सुव्रतः ।
तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥१-३१-२४॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥१-३१॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
7k3o3rlks06fruz9weajfd36xq0iecn
341790
341789
2022-07-28T10:41:04Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३०|सर्गः ३०]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३२|सर्गः ३२]]
| notes =
}}
[[File:Kanda 1 BK-031-Mithila Prasthanam.ogg|thumb|एकत्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥'''<BR><BR>
<poem>
अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ ।
ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥१-३१-१॥
प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ ।
विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः ॥१-३१-२॥
अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् ।
ऊचतुर्परमोदारं वाक्यं मधुरभाषिणौ ॥१-३१-३॥
इमौ स्म मुनिशार्दूल किंकरौ समुपागतौ ।
आज्ञापय मुनिश्रेष्ठ शासनं करवाव किम् ॥१-३१-४॥
एवमुक्ते तयोर्वाक्ये सर्व एव महर्षयः ।
विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥१-३१-५॥
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।
यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् ॥१-३१-६॥
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि ।
अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥१-३१-७॥
तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः ।
अप्रमेयबलं घोरं मखे परमभास्वरम् ॥१-३१-८॥
नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः ।
कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥१-३१-९॥
धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः ।
न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥१-३१-१०॥
तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः ।
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं च परमाद्भुतम् ॥१-३१-११॥
तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः ।
याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥१-३१-१२॥
आयागभूतं नृपतेस्तस्य वेश्मनि राघव ।
अर्चितं विविधैर्गन्धैर्धूपैश्चागुरुगन्धिभिः ॥१-३१-१३
एवमुक्त्वा मुनिवरः प्रस्थानमकरोत् तदा ।
सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेताः ॥१-३१-१४॥
स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् ।
उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥१-३१-१५॥
इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः ।
उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥१-३१-१६॥
तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम् ।
शकटीशतमात्रं तु प्रयाणे ब्रह्मवादिनाम् ॥१-३१-१७॥
मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः ।
अनुजग्मुर्महात्मानं विश्वामित्रं तपोधनम् ॥१-३१-१८॥
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।
वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः ॥१-३१-१९॥
तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः ।
विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥१-३१-२०॥
रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च ।
अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥१-३१-२१॥
अथ रामो महातेजा विश्वामित्रं तपोधनम् ।
पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितम् ॥१-३१-२२॥
भगवन् को न्वयं देशः समृद्धवनशोभितः ।
श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥१-३१-२३॥
चोदितो रामवाक्येन कथयामास सुव्रतः ।
तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥१-३१-२४॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥१-३१॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
8ob4q1fda03242solqitcrizyn73k1d
रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३
0
1619
341760
314248
2022-07-28T08:57:51Z
Soorya Hebbar
3821
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = किष्किन्धाकाण्डम्
| previous = [[रामायणम्/किष्किन्धाकाण्डम्/सर्गः २|सर्गः २]]
| next = [[रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४|सर्गः ४]]
| notes =
}}
[[File:Kanda 4 KSK-003-Hanumatha Sugreeva Vruththantha Kathanam 0.ogg|thumb|तृतीयः सर्गः श्रूयताम्|center]]
{{रामायणम्/किष्किन्धाकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे तृतीयः सर्गः ॥४-३॥'''<BR><BR>
वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः ।<BR>
पर्वतादृष्यमूकात्तु पुप्लुवे यत्र राघवौ ॥४-३-१॥<BR>
कपिरूपं परित्यज्य हनुमान्मारुतात्मजः ।<BR>
भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥४-३-२॥<BR>
ततश्च हनुमान्वाचा श्लक्ष्णया सुमनोज्ञया ।<BR>
विनीतवदुपागम्य राघवौ प्रणिपत्य च ॥४-३-३॥<BR>
अबभाषे च तौ वीरौ यथावत्प्रशशंस च ।<BR>
संपूज्य विधिवद् वीरौ हनुमान्वानरोत्तमः ॥४-३-४॥<BR>
उवाच कामतो वाक्यम् मृदु सत्यपराक्रमौ ।<BR>
राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ ॥४-३-५॥<BR>
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ।<BR>
त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः ॥४-३-६॥<BR>
पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः ।<BR>
इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ ॥४-३-७॥<BR>
धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ।<BR>
निःश्वसन्तौ वरभुजौ पीडयन्तौ इमाः प्रजाः ॥४-३-८॥<BR>
सिंहविप्रेक्षितौ वीरौ महाबलपराक्रमौ ।<BR>
शक्रचापनिभे चापे गृहीत्वा शत्रुनाशनौ ॥४-३-९॥<BR>
श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ ।<BR>
हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ॥४-३-१०॥<BR>
प्रभया पर्वतेन्द्रोऽसौ युवयोरवभासितः ।<BR>
राज्यार्हौ अमरप्रख्यौ कथं देशमिहागतौ ॥४-३-११॥<BR>
पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ।<BR>
अन्योन्यसदृशौ वीरौ देवलोकादिहागतौ ॥४-३-१२॥<BR>
यदृच्छयेव संप्राप्तौ चन्द्र सूर्यौ वसुन्धराम् ।<BR>
विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ॥४-३-१३॥<BR>
सिंह स्कन्धौ महोत्साहौ समदाविव गोवृषौ ।<BR>
आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः ॥४-३-१४॥<BR>
सर्व भूषणभूषार्हाः किमर्थम् न विभूषिताः ।<BR>
उभौ योग्यावहं मन्ये रक्षितुम् पृथिवीमिमाम् ॥४-३-१५॥<BR>
स सागर वनाम् कृत्स्नाम् विन्ध्य मेरु विभूषिताम् ।<BR>
इमे च धनुषी चित्रे श्लक्ष्णे चित्र अनुलेपने ॥४-३-१६॥<BR>
प्रकाशेते यथा इन्द्रस्य वज्रे हेम विभूषिते ।<BR>
संपूर्णाः च शितैः बाणैः तूणाः च शुभ दर्शनाः ॥४-३-१७॥<BR>
जीवित अन्तकरैः घोरैः ज्वलद्भिः इव पन्नगैः ।<BR>
महा प्रमाणौ विपुलौ तप्त हाटक भूषणौ ॥४-३-१८॥<BR>
खड्गौ एतौ विराजेते निर्मुक्त भुजगौ इव ।<BR>
एवम् माम् परिभाषन्तम् कस्माद् वै न अभि भाषतः ॥४-३-१९॥<BR>
सुग्रीवो नाम धर्मात्मा कश्चित् वानर पुंगवः ।<BR>
वीरो विनिकृतो भ्रात्रा जगत् भ्रमति दुःखितः ॥४-३-२०॥<BR>
प्राप्तः अहम् प्रेषितः तेन सुग्रीवेण महात्मना ।<BR>
राज्ञा वानर मुख्यानाम् हनुमान् नाम वानरः ॥४-३-२१॥<BR>
युवाभ्याम् स हि धर्मात्मा सुग्रीवः सख्यम् इच्छति ।<BR>
तस्य माम् सचिवम् वित्तम् वानरम् पवनात्मजम् ॥४-३-२२॥<BR>
भिक्षु रूप प्रति च्छन्नम् सुग्रीव प्रिय कारणात् ।<BR>
ऋश्यमूकात् इह प्राप्तम् कामगम् कामचारिणम् ॥४-३-२३॥<BR>
एवम् उक्त्वा तु हनुमाम् तौ वीरौ राम लक्ष्मणौ ।<BR>
वाक्यज्ञो वाक्य कुशलः पुनः न उवाच किंचन ॥४-३-२४॥<BR>
एतत् श्रुत्वा वचः तस्य रामो लक्ष्मणम् अब्रवीत् ।<BR>
प्रहृष्ट वदनः श्रीमान् भ्रातरम् पार्श्वतः स्थितम् ॥४-३-२५॥<BR>
सचिवो अयम् कपीन्द्रस्य सुग्रीवस्य महात्मनः ।<BR>
तम् एव काङ्क्षमाणस्य मम अन्तिकम् इह आगतः ॥४-३-२६॥<BR>
तम् अभ्यभाष सौमित्रे सुग्रीव सचिवम् कपिम् ।<BR>
वाक्यज्ञम् मधुरैः वाक्यैः स्नेह युक्तम् अरिन्दम ॥४-३-२७॥<BR>
न अन् ऋग्वेद विनीतस्य न अ\-\-यजुर्वेद धारिणः ।<BR>
न अ\-\-साम वेद विदुषः शक्यम् एवम् विभाषितुम् ॥४-३-२८॥<BR>
नूनम् व्यकरणम् कृत्स्नम् अनेन बहुधा श्रुतम् ।<BR>
बहु व्याहरता अनेन न किंचित् अप शब्दितम् ॥४-३-२९॥<BR>
न मुखे नेत्रयोः च अपि ललाटे च भ्रुवोः तथा ।<BR>
अन्येषु अपि च सर्वेषु दोषः संविदितः क्वचित् ॥४-३-३०॥<BR>
अविस्तरम् असंदिग्धम् अविलम्बितम् अव्यथम् ।<BR>
उरःस्थम् कण्ठगम् वाक्यम् वर्तते मध्यमे स्वरम् ॥४-३-३१॥<BR>
संस्कार क्रम संपन्नाम् अद्भुताम् अविलम्बिताम् ।<BR>
उच्चारयति कल्याणीम् वाचम् हृदय हर्षिणीम् ॥४-३-३२॥<BR>
अनया चित्रया वाचा त्रिस्थान व्यंजनस्थयाः ।<BR>
कस्य न आराध्यते चित्तम् उद्यत् असे अरेः अपि ॥४-३-३३॥<BR>
एवम् विधो यस्य दूतो न भवेत् पार्थिवस्य तु ।<BR>
सिद्ध्यन्ति हि कथम् तस्य कार्याणाम् गतयोऽनघ ॥४-३-३४॥<BR>
एवम् गुण गणैर् युक्ता यस्य स्युः कार्य साधकाः ।<BR>
तस्य सिद्ध्यन्ति सर्वेऽर्था दूत वाक्य प्रचोदिताः ॥४-३-३५॥<BR>
एवम् उक्तः तु सोउमित्रिः सुग्रीव सचिवम् कपिम् ।<BR>
अभ्यभाषत वाक्यज्ञो वाक्यज्ञम् पवनात्मजम् ॥४-३-३६॥<BR>
विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः ।<BR>
तम् एव च अवाम् मार्गावः सुग्रीवम् प्लवगेश्वरम् ॥४-३-३७॥<BR>
यथा ब्रवीषि हनुमान् सुग्रीव वचनाद् इह ।<BR>
तत् तथा हि करिष्यावो वचनात् तव सत्तम ॥४-३-३८॥<BR>
तत् तस्य वाक्यम् निपुणम् निशम्य<BR>प्रहृष्ट रूपः पवनात्मजः कपिः ।<BR>
मनः समाधाय जय उपपत्तौ<BR>सख्यम् तदा कर्तुम् इयेष ताभ्याम् ॥४-३-३९॥<BR>>
'''इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे तृतीयः सर्गः ॥४-३॥'''<BR>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
qt61o7g1ylfsud2xb6jln3ttipij933
शब्दकल्पद्रुमः/गोडः
0
14902
341674
43947
2022-07-28T03:58:03Z
2405:204:578C:5D01:0:0:1184:B0AC
प्रबेशवेद्वा से "प्रवेशयेद्वा", पूर्ब्बखण्डे से "पूर्व्वखण्ड" ।
wikitext
text/x-wiki
{| class="wikitable"
|+ पृष्ठ २/३५५
|-
| style="width: 240pt;" |
'''गोडः''', पुं, (गोरण्ड इव । पृषोदरादित्वात् साधुः ।)
:गोण्डः । स तु नाभौ प्रवृद्धमांसगुडकः । इति
:लिङ्गादिसंग्रहटीकायां भरतः ॥
'''गोडुम्बः''', पुं, (गां भुवं तुम्बति अर्द्दतीति । गो +
:तुम्ब + कः । पृषोदरादित्वात् साधुः ।) शीर्ण-
:वृन्तः । इति मेदिनी । बे । १२ ॥ तरमूज् इति
:ख्यातः ॥
'''गोडुम्बा''', स्त्री, (गोडुम्ब + स्त्रियां टाप् ।) गवा-
:दनी । इति मेदिनी । वे । १२ ॥ गोमुक इति
:ख्याता गोमा इति राजगोमुक् इति च ख्याता
:इत्येके । इति भरतः ॥ तत्पर्य्यायः । चित्रा २
:गवाक्षी ३ । इत्यमरः । २ । ४ । १५६ ॥ गोडु-
:म्बिका ४ । इति रत्नमाला ॥
'''गोडुम्बिका''', स्त्री, (गोडुम्ब + स्वार्थे कन् + स्त्रियां
:टाप् अत इत्वञ्च ।) गोडुम्बा । इति रत्नमाला ॥
'''गोणी''', स्त्री, (शणादिगुणाद् जातः गोणः निपा-
:तनादुकारस्य गुणः । गोणशब्दात् आवपने-
:ऽर्थे “जानपदकुण्डगोणेति ।” ४ । १ । ४२ ।
:इति ङीष् ।) धान्यादिवहनार्थाधारविशेषः ।
:इति मुग्धबोधम् । गुण् इति भाषा ॥ द्रोणी-
:परिमाणम् । इति वैद्यकपरिभाषा ॥ (यथा,
:सुश्रुते चिकित्सितस्थाने चतुर्थाध्याये ।
:“विडालनकुलोष्ट्राणां चर्म्मगोण्यां मृगस्य वा ।
:प्रवेशयेद्वा स्वभ्यक्तं श्वाल्वणेनोपनाहितम् ॥”
:“शूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा
:स्मृता ।
:माषटङ्काक्षविल्वानि कुडवः प्रस्थमाढकम् ।
:राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणाः ॥”
:इति शार्ङ्गधरेण पूर्व्वखण्डे प्रथमेऽध्याय उक्तम् ॥
:“गोणी शूर्पद्वयं विद्यात् खारीं भारीन्तथैव च ।
:द्वात्रिंशतं विजानीयात् वाहं शूर्पाणि बुद्धिमान् ॥”
:इति कल्पस्थाने द्वादशेऽध्याये चरकेणोक्तम् ॥)
:छिद्रवस्त्रम् । तत्पर्य्यायः । शानी २ । इति हेम-
:चन्द्रः । ३ । ३४३ ॥
'''गोण्डः''', पुं, (गोः अण्ड इव ।) नाभौ वृद्धमांस-
:गुडकः । इति लिङ्गादिसंग्रहे अमरः । ३ । ५ ।
:१८ ॥ गेँड् इति भाषा । पामरजातिः ।
:वृद्धनाभियुक्ते त्रि । इति मेदिनी । डे । ११ ॥
:अस्य रूपान्तरं गोडः गौडः । इत्यमरटीका ॥
'''गोतमः''', पुं, (गोभिर्ध्वस्तं तमो यस्य । पृषोदरादि-
:त्वात् साधुः । एतन्निरुक्तिर्यथा, महाभारते ।
:१३ । ९३ । ९५ ।
:“गोदमोऽहमतोऽधूमोऽदमस्ते समदर्शनात् ।
:गोभिस्तमो मम ध्वस्तं जातमात्रस्य देहतः ।
:विद्धि मां गोतमं कृत्ये यातुधानि ! निबोध माम् ॥”)
:गौतममुनिः । स तु ब्रह्मपुत्त्रः । इति गया-
:माहात्म्ये वायुपुराणम् ॥
'''गोतमान्वयः''', पुं, (गोतमोऽन्वयो वंशप्रवर्त्तको यस्य ।)
:शाक्यमुनिः । इति हेमचन्द्रः ॥
'''गोतल्लजः''', पुं, (प्रशस्तो गौः “प्रशंसावचनैश्च ।”
:२ । १ । ६६ । इति कर्म्मधारयः ।) उत्तमगौः ।
:गोषु मध्ये तल्लजः प्रशस्तः इति वा व्युत्पत्तिः ॥
| style="width: 240pt;" |
'''गोत्रं''', क्ली, गवते शब्दयति पूर्ब्बपुरुषान् यत् ।
:इति भरतः ॥ (गु + “गुधृवीपतीति ।” उणां ।
:४ । १६६ । इति त्रः ।) तत्पर्य्यायः । सन्ततिः
:२ जननम् ३ कुलम् ४ अभिजनः ५ अन्वयः ६
:वंशः ७ अन्ववायः ८ सन्तानः ९ । इत्यमरः ।
:२ । ७ । १ ॥ आख्या । (यथा, कुमारे । ४ । ८ ।
:“स्मरसि स्मरमेखलागुणै-
:रुत गोत्रस्खलितेषु बन्धनम् ॥”)
:सम्भावनीयबोधः । काननम् । क्षेत्रम् । वर्त्म ।
:इति मेदिनी । रे । २६ ॥ छत्रम् । इति हेम-
:चन्द्रः ॥ संघः । वृद्धिः । इति शब्दचन्द्रिका ॥
:वित्तम् । इति विश्वः ॥ * ॥ “वंशपरम्पराप्रसिद्धं
:आदिपुरुषं ब्राह्मणरूपम् ।
:क्षत्त्रियवैश्ययोरुपदिष्टातिदिष्टगोत्रं शूद्रस्याति-
:दिष्टातिदिष्टगोत्रम् ।” इत्युद्वाहतत्त्वम् ॥ क्षत्त्रिय-
:वैश्य शूद्राणामतिदिष्टातिदिष्टगोत्रप्रवरमतएवै-
:तेषां पुरोहितगोत्रप्रवरमित्यर्थः । तथा चाग्नि-
:पुराणे वर्णसङ्करोपाख्याने ।
:“क्षत्त्रियवैश्यशूद्राणां गोत्रञ्च प्रवरादिकम् ।
:तथान्यवर्णसङ्कराणां येषां विप्राश्च याजकाः ॥”
:गोत्राणि तु चतुर्व्विंशतिः तथा च मनुः ।
:“शाण्डिल्यः काश्यपश्चैव वात्स्यः सावर्णकस्तथा ।
:भरद्वाजो गौतमश्च सौकालीनस्तथापरः ॥
:कल्किषश्चाग्निवेश्यश्च कृष्णात्रेयवशिष्ठकौ ।
:विश्वामित्रः कुशिकश्च कौशिकश्च तथापरः ॥
:घृतकौशिकमौद्गल्यौ आलम्यानः पराशरः ।
:सौपायनस्तथात्रिश्च वासुकी रोहितस्तथा ॥
:घैयाघ्रपद्यकश्चैव जामदग्न्यस्तथापरः ।
:चतुर्व्विंशतिर्वै गोत्रा कथिताः पूर्ब्बपण्डितैः ॥”
:तथा च मनुः ।
:“जमदग्निर्भरद्वाजो विश्वामित्रात्रिगौतमाः ।
:वशिष्ठकाश्यपागस्त्या मुनयो गोत्रकारिणः ॥
:एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते ॥”
:एतदुपलक्षणमन्येषामपि दर्शनात् । तथा च ।
:“सौकालीनकभौद्गल्यौ पराशरबृहस्पती ।
:काञ्चनो विष्णुकौशिक्यौ कात्यायनात्रेय-
:काण्वकाः ॥
:कृष्णात्रेयः साङ्कृतिश्च कौण्डिल्यो गर्गसंज्ञकः ।
:आङ्गिरस इति ख्यातः अनावृकाख्यसङ्गितः ॥
:अव्यजैमिनिवृद्धाख्याः शाण्डिल्यो वात्स्य
:एव च ।
:सावर्ण्यालम्यानवैयाघ्रपद्यश्च घृतकौशिकः ॥
:शक्त्रिः काण्वायनश्चैव वासुकी गौतमस्तथा ।
:शुनकः सौपायनश्चैव मुनयो गोत्रकारिणः ॥
:एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते ॥”
:सर्व्वे चत्वारिंशद्गोत्राः । इति कुलदीपिका-
:धृतधनञ्जयकृतधर्म्मप्रदीपः ॥ (मेघः । इति
:निघण्टुः । १ । १० । यथा, ऋग्वेदे । १ । ५१ । ३ ।
:“त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शत-
:दुरेषु गातुवित् ॥”)
'''गोत्रः''', पुं, (गां पृथिवीं त्रायते रक्षतीति । गो + त्रै
:+ “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
| style="width: 240pt;" |
:पर्व्वतः । इत्यमरः । २ । ३ । १३ ॥ (यथा, भागवते ।
:२ । ६ । ९ ।
:“नाड्यो नदनदीनान्तु गोत्राणामस्थिसंहतिः ॥”)
'''गोत्रजः''', त्रि, (गोत्रे जायते इति । गोत्र + जन् +
:डः ।) गोत्रोत्पन्नः । स तु जन्मनामस्मृतिपर्य्यन्त-
:समानोदकभावात् पश्चाद्भवति । इति शुद्धि-
:तत्त्वम् ॥ (यथा, याज्ञवल्क्ये । २ । १३८ ।
:“पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ।
:तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥”)
'''गोत्रभित्''', [द्] पुं, (गोत्रं पर्व्वतं भिनत्तीति ।
:“सत्सुद्विषेत्यादि ।” ३ । २ । ६१ । इति क्विप् ।
:ततस्तुगागमः ।) इन्द्रः । इत्यमरः । १ । १ । ४५ ॥
:(यथा, ऋग्वेदे । ६ । १७ । २ ।
:“यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः
:स इन्द्र चित्राँ अभितृंधि वाजान् ॥”
:यथा च भट्टौ । १ । ३ ।
:“सहासनं गोत्रभिदाध्यवात्सीत् ॥”)
'''गोत्रवृक्षः''', पुं, (गोत्रजातः पर्व्वतजातो वृक्षः ।)
:धन्वनवृक्षः । इति भावप्रकाशः ॥
:“धन्वङ्गस्तु धनुर्वृक्षो गोत्रवृक्षः सुतेजनः ।”
:इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
'''गोत्रा''', स्त्री, (गाः पशून् सर्व्वान् जीवानित्यर्थः
:त्रायते इति । त्रै + कः । स्त्रियां टाप च ।)
:पृथिवी । (गवां समूहः । “इनित्रकड्यचश्च ।”
:४ । २ । ५१ । इति त्रः । टाप् च ।) गोसमूहः ।
:इति मेदिनी । रे । २६ ॥ (गायत्त्रीस्वरूपा
:महादेवी । यथा, देवीभागवते । १२ । ६ । ४१ ।
:“गन्धर्व्वी गह्वरी गोत्रा गिरिशा गहना गमी ॥”)
'''गोदः''', पुं, (गा इन्द्रियाणि दायति शोधयतीति ।
:गो + दै + कः ।) मस्तकस्नेहः । मस्तिष्कम् ।
:इति हेमचन्द्रः ॥ (गाः ददातीति । + दा + कः ।)
:गोदातरि त्रि । इति मुग्धबोधम् ॥ (यथा,
:मनुः । ४ । २३१ ।
:“वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ।
:अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य पिष्टपम् ॥”)
'''गोदन्तं''', क्ली, (गोदन्त इव अवयवो विद्यते यस्य ।)
:हरितालम् । इति राजनिर्घण्टः ॥ (हरिताल-
:शब्देऽस्य गुणादयो बोध्यव्याः ॥)
'''गोदा''', स्त्री, (गां जलं स्वर्गं वा ददातिं स्नानेनेति ।
:गो + दा + कः । स्त्रियां टाप् ।) गोदावरी
:नदी । इति हेमचन्द्रः । ४ । १५० ॥ (गायत्त्री-
:स्वरूपा महादेवी । यथा, देवीभागवते । १२ ।
:६ । ४३ ।
:“गर्व्वापहारिणी गोदा गोकुलस्था गदाधरा ॥”
:गाः ददातीति । दा + क्विप् । गोदातरि त्रि ।
:यथा, ऋग्वेदे । १ । ४ । २ ।
:“गोदा इन्द्रेवतो मदः ।”
:“गोदाश्चक्षुरिन्द्रियव्यवहारप्रदः ।” इति दया-
:नन्दभाष्यम् ॥)
'''गोदारणं''', क्ली, (गौर्भूमिर्दार्य्यतेऽनेनेति । गो + दॄ
:+ णिच् + करणे ल्युट् ।) लाङ्गलम् । इत्यमरः ।
:२ । ९ । १४ ॥ कुद्दालः । इति हेमचन्द्रः । ४ । ५५६ ॥
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३५६
|-
| style="width: 240pt;" |
'''गोदावरी''', स्त्री, (गां जलं स्वर्गं वा ददातीति
:गोदा । तासु वरी श्रेष्ठा । वर + ङीष् संज्ञा-
:याम् । यद्वा गां स्वर्गं ददाति । गो + दा +
:वणिप् + ङीप् रान्तादेशश्च ।) नदीविशेषः ।
:(अस्या उत्पत्तिकथा यथा, ब्रह्मवैवर्त्ते । १० ।
:१२६--१३० ।
:“गच्छन्तीं तीर्थयात्रायां ब्राह्मणीं रविनन्दनः ।
:ददर्श कामुकः शान्तः पुष्पोद्याने च निर्ज्जने ॥
:तया निवारितो यत्नात् कालेन बलवान् सुरः ।
:अतीवसुन्दरीं दृष्टा वीर्य्याधानं चकार सः ॥
:द्रुतं तत्याज गर्भं सा पुष्पोद्याने मनोहरे ।
:सद्यो बभूव पुत्त्रश्च तप्तकाश्चनसन्निभः ॥
:सपुत्त्रा स्वामिनो गेहं जगाम व्रीडिता तदा ।
:स्वामिनं कथयामास यन्मार्गे देवसङ्कटम् ॥
:विप्रो रोषेण तत्याज तञ्च पुत्त्रं स्वकामिनीम् ।
:सरिद् बभूव योगेन सा च गोदावरी स्मृता ॥”)
:तत्पर्य्यायः । गोदा २ । इति हेमचन्द्रः ॥
:गौतमसम्भवा ३ ब्राह्माद्रिजाता ४ गौतमी ५ ।
:(यथा, हितोपदेशे ।
:“अस्ति गोदावरीतीरे विशालः शाल्मलीतरुः ॥”)
:इयमेब पीठस्थानविशेषः । अत्र देवी त्रिसन्ध्या-
:मूर्त्त्याविराजते । यथा, देवीभागवते । ७ । ३० । ६८ ।
:“गोदावर्य्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥”)
:अस्या जलस्य गुणाः । पित्तार्त्तिरक्तार्त्तिवायु-
:पापकुष्ठादिदुष्टामयदोषतृष्णानाशित्वम् । परम-
:पथ्यत्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥
'''गोदुग्धदा''', स्त्री, (गवां दुग्धं ददाति आधिक्येन
:सम्पादयतीति । गो + दा + कः । तद्भक्षणेन गवां
:दुग्धवर्द्धनादस्यास्तथात्वम् ।) चणिकातृणम् ।
:इति राजनिर्घण्टः ॥
'''गोदोहनी''', स्त्री, (गावो दुह्यन्त्येऽस्यामिति । गो +
:दुह् + अधिकरणे ल्युट् ।) गोदोहनपात्रम् ।
:तत्पर्य्यायः । पारी २ । इति जटाधरः ॥
'''गोद्रुवः''', पुं, (द्रवति स्रवतीति । द्रु + अच् द्रवः ।
:गवां द्रवः ।) गोमूत्रम् । इति राजनिर्घण्टः ॥
'''गोधनं''', क्ली, (गवां धनं समूहः ।) गोसमूहः ।
:इत्यमरः । २ । ९ । ५८ ॥ (यथा, गोः रामायणे ।
:२ । ३२ । ४२ ।
:“स आत्मनो दृढां कक्षां बद्ध्वा सम्भ्रान्तमानसः ।
:दण्डमुद्यम्य सहसा प्रतस्थे गोधनं प्रति ॥”)
'''गोधनः''' पुं, (धन शब्दे भावे अप् धनं शब्दः ।
:गोर्वज्रस्येव धनं शब्दो यस्य ।) स्थूलाग्रवाणः ।
:इति हरिवंशः ॥ तुक्का इति भाषा ॥
'''गोधा''', स्त्री, (गुध्यते परिवेष्ट्यते बाहुर्यया । गुध्
:+ “हलश्चेति ।” करणे घञ् ।) धनुर्गुणाघात-
:वारणाय प्रकोष्ठबद्धा चर्म्मकृतपट्टिका । तत्-
:पर्य्यायः । तला २ ज्याघातवारणा ३ । इत्य-
:मरः । २ । ८ । ८४ ॥ तलम् ४ । इति तट्टीका ॥
:(यथा, महाभारते । ३ । १७ । ३ ।
:“विक्षिपन्नादयंश्चापि धनुः श्रेष्टं महाबलैः ।
:तूणखड्गधरः शूरो बद्धगोधाङ्गलित्रवान् ॥”)
:जस्तुबिशेषः । गोसाप् इति भाया ॥ सा तु
| style="width: 240pt;" |
:स्थलजजलजभेदात् द्विविधा । तत्पर्य्यायः ।
:निहाका २ गोधिका ३ । इत्यमरः । १ । १० । २२ ॥
:दारुमुख्याह्वा ४ । (यथा, बृहत्संहितायाम् ।
:५४ । १३ ।
:“श्वेता गोधार्द्धनरे पुरुषे मृद्धूसरा ततः कृष्णा ।
:पीता सिता ससिकता ततो जलं विनिर्द्दिशेद-
:मितम् ॥”
:पञ्चनखतया गोधाया मांसं भक्ष्यत्वेन ग्राह्य-
:मित्यभिहितं मन्वादिभिर्धर्म्मशास्त्रप्रयोक्तृभिः ।
:यथा, मनुः । ५ । १८ ।
:“श्वाविकं शल्लकं गोधां खड्गकूर्म्मशशांस्तथा ।
:भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्राञ्चैकतोदतः ॥”)
:अस्या मांसगुणाः । वातश्वासकासनाशित्वम् ।
:इति राजनिर्घण्टः ॥ पाके मधुरत्वम् । कषाय-
:त्वम् । कटुरसत्वम् । पित्तनाशित्वम् । रक्तशुक्र-
:बलकारित्वम् । इति राजवल्लभः ॥
:(“गोधा विपाके मधुरा कषायकटुका रसे ।
:वातपित्तप्रशमनी बृंहणी बलवर्द्धनी ॥”
:इति चरके सूत्रस्थाने २७ अध्याये ॥)
'''गोधापदिका''', स्त्री, (गोधाया इव पादो मूल-
:मस्याः । स्वाङ्गत्वात् ङीष् । ततः “कुम्भपदीषु
:च ।” ५ । ४ । १३९ । इति पद्भावः ।
:गोधापदी । ततः स्वार्थे कन् टाप् पूर्ब्बह्रस्वश्च ।)
:गोधापदीलता । इति शब्दरत्नावली ॥
'''गोधापदी''', स्त्री, (गोधाया इव पादो मूलं यस्याः ।
:स्वाङ्गत्वात् ङीष् । “कुम्भपदीषु च” ५ । ४ ।
:१३९ । इति पद्भावः ।) लताविशेषः । गोया-
:लिया इति भाषा ॥ तत्पर्य्यायः । सुवहा २ ।
:इत्यमरः । २ । ४ । ११९ ॥ हंसपदी ३ गोधाङ्घ्री ४
:त्रिफला ५ । इति भरतः ॥ त्रिपदी ६ मधु-
:स्रवा ७ हंसपादी ८ । इति रत्नमाला ॥ हंस-
:पादिका ९ हंसाङ्घ्रिः १० रक्तपादी ११
:त्रिपदा १२ घृतमण्डलिका १३ विश्वग्रन्थिः १४
:त्रिपादिका १५ त्रिपादी १६ कीटमारी १७
:कर्णाटी १८ ताम्रपादी १९ विक्रान्ता २०
:ब्रह्मादनी २१ पदाङ्गी २२ शीताङ्गी २३
:सुतपादिका २४ सञ्चारिणी २५ पदिका २६
:प्रह्लादी २७ कीटपादिका २८ धार्त्तराष्ट्र-
:पदी २९ गोधापदिका ३० । इति शब्दरत्ना-
:वली ॥ द्विदला ३१ हंसवती ३२ । इति जटा-
:धरः ॥ अस्या गुणाः । कटुत्वम् । उष्णत्वम् ।
:विषभूतभ्रान्त्यपस्मारदोषनाशित्वम् । रसायन-
:त्वञ्च । मुषली । तालमूली इति ख्याता । इति
:राजनिर्घण्टः ॥
'''गोधास्कन्धः''' पुं, (गोधेव स्कन्धोऽस्य ।) विट्-
:खदिरः । इति राजनिर्घण्टः ॥
'''गोधिः''', पुं, (गावौ नेत्रे धीयेते अस्मिन् । “कर्म्म-
:ण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः ।)
:ललाटम् । इत्यमरः । २ । ६ । ९२ ॥ (गुध्नाति
:कुप्यतीति । गुध् + “सर्व्वधातुभ्य इन् ।” उणां ।
:४ । ११८ । इति इन् ।) गोधिका । इति शब्द-
:रत्नावली ॥
| style="width: 240pt;" |
'''गोधिका''', स्त्री, (गुध्नातीति । गुध् + ण्वुल् । टाप्
:अत इत्वञ्च ।) गोधा । इत्यमरः । १ । १० । २२ ॥
:गोसाप इति भाषा ॥
'''गोधिकात्मजः''', पुं, (गोधिकाया आत्मजः ।) स्थूल-
:गोधिका । गोधाशिशुतुल्याकारकोटरस्थजन्तु-
:विशेषः तोक्के इति ख्यात इति भगी । इति
:सारसुन्दरी ॥ तत्पर्य्यायः । गौधेरः २ ।
:गौधारः ३ गौधेयः ४ । इत्यमरः । २ । ५ । ६ ॥
:(सर्पाद्गोधायामुत्पन्ने जन्तुविशेषे इति
:गोधिकापुत्त्रशब्दार्थे शब्दार्थचिन्तामणिः ॥)
'''गोधिनी''', स्त्री, (गोधः क्रीडाभेदः सोऽस्त्यस्याः
:इति इनिः ङीप् च ।) क्षविका । सा तु
:बृहतीभेदः । इति राजनिर्घण्टः ॥
'''गोधुक्''', [ह्] त्रि, (गां दोग्धीति । गो + दुह + “सत्सु
:द्बिषद्रुहदुहयुजैत्यादि ।” ३ । २ । ६१ । इति
:क्विप् ।) गोदोग्धा । इति व्याकरणम् ॥ (यथा,
:ऋग्वेदे । १ । १६४ । २६ ।
:“उप ह्वये सुदुषां धेनुमेतां
:सुहस्तो गोधुगुत दोहदेनाम् ॥”)
'''गोधुमः''', पुं, (गुध + “गुधेरूमः ।” उणां । ५ । २ ।
:इति ऊमः । निपातनात् ह्रस्वः ।) गोधूमः ।
:इति शब्दचन्द्रिका ॥
'''गोधूमः''', पुं, (गुध्यते वेष्ट्यते त्वगादिभिः । गुध +
:“गुधेरूमः ।” उणां । ५ । २ । इति ऊमः ।)
:नागरङ्गः । ओषधीविशेषः । ब्रीहिभेदः । इति
:मेदिनी ॥ मे । ४३ । गम गोम् इति च भाषा ॥
:शेषस्य पर्य्यायः । बहुदुग्धः २ अपूपः ३ स्नेच्छ-
:भोजनः ४ यवनः ५ निस्तुषक्षीरः ६ रसालः ७
:सुमनाः ८ । (यथा, मनुः । ५ । २५ ।
:“यवगोधूमजं सर्व्वं पयसश्चैव विक्रियाः ॥”)
:अस्य गुणाः । स्निग्धत्वम् । मधुरत्वम् । वात-
:पित्तदाहनाशित्वम् । गुरुत्वम् । श्लेष्ममदबल-
:रुचिवीर्य्यकारित्वञ्च । इति राजनिर्घण्टः ॥
:बृंहणत्वम् । जीवनहितत्वम् । शीतत्वम् । भग्न-
:सन्घानस्थैर्य्यकारित्वम् । सारकत्वञ्च । इति
:राजवल्लभः ॥ (अथ गोधूमस्य नामानि लक्षणं
:गुणाश्च ।
:“गोधूमः सुमनोऽपि स्यात् त्रिविधः स च
:कीर्त्तितः ।
:महागोधूम इत्याख्यः पश्चाद्देशात् समागतः ॥
:महागोधूमः वड गोधूमा इति लोके ।
:मधुली तु ततः किञ्चिदल्पा सा मध्यदेशजा ।
:निःशूको दीर्घगोधूमः क्वचिन्नन्दीमुखाभिधः ॥
:गोधूमो मधुरः शीतो वातपित्तहरो गुरुः ।
:कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत् सरः ॥
:जीवनो बृंहणो वर्ण्यो व्रर्ण्यो रुच्यः स्थिरत्वकृत् ।
:कफप्रदो नवीनो न तु पुराणः ।
:पुराणयवगोधूमः क्षौद्रजाङ्गलशूलभागिति ।
:वाग्भटेन वसन्ते गृहीतत्वात् ।
:मधुली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः ।
:शुक्रला बृंहणी पथ्या तद्बन्नन्दीमुखः स्मृतः ॥”)
:इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३५७
|-
| style="width: 240pt;" |
'''गोधूमचूर्णं''', क्ली, (गोधूमस्य चूर्णम् ।) चूर्णीकृत-
:गोधूमः । मयदा इति भाषा ॥ यथा, --
:“शुष्कगोधूमचूर्णेन किञ्चित्पुष्टाञ्च रोटिकाम् ॥”
:इति भावप्रकाशः ॥
'''गोधूमसम्भवं''', क्ली, (सम्भवत्यस्मादिति सम्भव उत्-
:पत्तिस्थानम् । गोधूमः सम्भवोऽस्य ।) सौवीरम् ।
:काञ्जिकभेदः । इति राजनिर्घण्टः ॥
'''गोधूमसारः''', पुं, गोधूमस्य सारभागः । पालो
:इति भाषा ॥ तत्करणविधिर्यथा । “निस्तुष-
:गोधूमं उढूखले कण्डयित्वा सन्ध्याकाले मृत्तिका-
:दिपात्रे जले मग्नं कारयित्वा परदिने प्रभाते
:उपरिस्थजलं क्रमेण दूरीकृत्य नीचस्थसारं रौद्रे
:शुष्कं कृत्वा पात्रान्तरे स्थापयेत् ।” इति पाक-
:राजेश्वरः ॥
'''गोधूमी''', स्त्री, (गां धूमयतीति । धूमि + अण् ।
:गौरादित्वाद् ङीष् ।) गोलोमिका । इति
:राजनिर्घण्टः ॥ (गोलोमिकाशब्देऽस्या विवरणं
:ज्ञेयम् ॥)
'''गोधूलिः''', स्त्री, (गवां क्षुरोत्थिता धूलिर्यत्र-
:काले ।) कालविशेषः । गोधूलिकालस्तु त्रिविधः ।
:यथा, ग्रीष्मे अर्द्धास्तरविकालः । हेमन्तशिशि-
:रयोर्मृदुताप्राप्तपिण्डीकृतरविकालः । वर्षाशरद्-
:वसन्तेष्वस्तगतरविकालः । यथा, --
:“गोधूलिं त्रिविधां वदन्ति मुनयो नारीविवाहादिके
:हेमन्ते शिशिरे प्रयाति मृदुतां पिण्डीकृते
:भास्करे ।
:ग्रीष्मेऽर्द्धास्तमिते वसन्तसमये भानौ गतेऽदृश्यतां
:सूर्य्ये चास्तमुपागते च नियतं वर्षाशरत्-
:कालयोः ॥”
:इति दीपिका ॥
'''गोधेनुः''', स्त्री, (गौरेवं धेनुः ।) दुग्धवती गवी ।
:इति संक्षिप्तसारव्याकरणम् ॥
'''गोधेरः''', पुं, (गोधति धातूनामनेकार्थत्वात् रक्ष-
:तीति । गुध् + बाहुलकादेरक् ।) गोप्ता । इति
:संक्षिप्तसारे उणादिवृत्तिः ॥
'''गोनन्दी''', स्त्री, (गवि जले नन्दतीति । नन्द + अच् ।
:गौरादित्वात् ङीष् ।) सारसपक्षिणी । इति
:हारावली ॥
'''गोनर्द्दं''', क्ली, (गवि पृथिव्यां नर्द्द्यते स्वनाम्ना आख्या-
:यते इत्यर्थः । नर्द्द + अप् ।) मुस्तकम् । इति
:मेदिनी । दे । २८ ॥
'''गोनर्द्दः''', पुं, (गवि जले नर्द्दति कूजतीति । गो +
:नर्द्द + “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।” ३ ।
:१ । १३४ । इति पचादित्वादच् ।) सारस-
:पक्षी । इति मेदिनी । दे । २८ ॥ (गोभिर्वाग्भि-
:र्नर्द्दतीति । अच् ।) देशविशेषः । यथा, बृहत्-
:संहितायाम् । १४ । १२ ।
:“कङ्कटटङ्कणवनवासि-
:शिविकफणिकारकोङ्कणाभीराः ।
:आकरवेणावन्तक-
:दशपुरगोनर्द्दकेरलकाः ॥”
| style="width: 240pt;" |
:गोनर्द्दस्य देशस्य राजा । “तद्राजेऽपि ।” २ ।
:४ । ६२ । इत्यण् । गोनर्द्दराजः । यथा, राज-
:तरङ्गिण्याम् । १ । ५७ ।
:“काश्मीरेन्द्रः स गोनर्द्दो वेल्लद्गङ्गादुकूलया ।
:दिशा कैलासहासिन्या प्रतापी पर्य्युपास्यत ॥”)
'''गोनर्द्दीयः''', पुं, (गोनर्द्दे देशे भवः । गोनर्द्द + “एङ्
:प्राचां देशे ।” १ । १ । ७५ । इति वृद्धसंज्ञ-
:त्वात् छः ।) पतञ्जलिमुनिः । इति हेमचन्द्रः ।
:३ । ५१५ ॥ (अस्य गोनर्द्ददेशोद्भूतत्वात् तथा-
:त्वम् । तद्देशभवे, त्रि ॥)
'''गोनसः''', पुं, (गोरिव नासिका यस्य । “अञ् नासि-
:कायाः संज्ञायां नसं चास्थूलात् ।” ५ । ४ ।
:११८ । इति अच् नसादेशश्च ।) सर्पविशेषः ।
:वोडा इति ख्यात इत्यन्ये । इति भरतः ॥ तत्-
:पर्य्यायः । तिलित्सः २ । इत्यमरः । १ । ८ । ४ ॥
:गोनासः ३ घोनसः ४ । इति हेमचन्द्रः ॥ मण्डली-
:वोड्रः ५ । इति विक्रमादित्यः ॥ वोड्रः ६ । इति
:शब्दरत्नावली ॥ (यथा, सुश्रुते कल्पस्थाने
:चतुर्थाध्याये ।
:“मिलिन्दको गोनसो वृद्धगोनसः पनसी ॥”)
:वैक्रान्तमणिः । इति राजनिर्घण्टः ॥
'''गोनाथः''', पुं, (गवां नाथः ।) अनड्वान् । इति
:राजनिर्घण्टः ॥
'''गोनासं''', क्ली, (गोर्नासा इव आकृतियस्य ।
:गोनसाकारत्वादस्य तथात्वम् ।) वैक्रान्तमणिः ।
:इति राजनिर्घण्टः ॥
'''गोनासः''', पुं, (गोर्नासा इव नासा यस्य ।) गोनस-
:सर्पः । इति हेमचन्द्रः । ४ । ३७२ ॥
'''गोनिष्यन्दः''', पुं, (गोर्निष्यन्दते क्षरतीति । नि +
:स्यन्द + पचाद्यच् । यद्वा गवां निष्यन्दः । “कृद्-
:विहितो भावो द्रव्यवत् प्रकाशते ।” इति
:न्यायात् ।) गोमूत्रम् । इति राजनिर्घण्टः ॥
'''गोपः''', पुं, (गोर्जलात् कफपित्तादिदूषितरसात
:पाति रक्षतीति । गो + पा + “आतोऽनुपसर्गे
:कः ।” ३ । २ । ३ । इति कः ।) बोलः । (गां
:गोजातिं पाति रक्षतीति । गो + पा + कः ।)
:जातिविशेषः । गोयाला इति भाषा ॥ तत्-
:पर्य्यायः । गोसंख्यः २ गोधुक् ३ आभीरः ४
:वल्लवः ५ गोपालः ६ । इत्यमरः । २ । ९ । ५७ ॥
:तस्योत्पत्तिर्यथा, --
:“मणिबन्ध्यां तन्त्रवायात् गोपजातेश्च सम्भवः ।”
:इति पराशरपद्धतिः ॥
:(यथा, मनुः । ८ । २६० ।
:“व्याधाञ्छाकुनिकान् गोपान् कैवर्त्तान् मूल-
:खानकान् ।
:व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥”)
:गोष्ठाध्यक्षः । (गां पृथिवीं पाति रक्षतीति ।
:पा + कः ।) पृथ्वीपतिः । बहुग्रामस्याधिकृतः ।
:इति मेदिनी । पे । ५ ॥ (गाः पाति रक्षतीति ।
:पा + कः । गोरक्षकः । यथा, मनुः । ८ । २३१ ।
:“गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् ।
:गोस्वाम्यनुमते भृत्यः सा स्यात् पाले भृते भृतिः ॥”
| style="width: 240pt;" |
:गन्धर्व्वविशेषः । यथा, रामायणे । ६ । ९१ । ४६ ।
:“नारदस्तुम्बुरुर्गोपः प्रभया सूर्य्यवर्च्चसः ।
:एते गन्धर्व्वराजानो भरतस्याग्रतो जगुः ॥”)
'''गोपः''', त्रि, (गोपायति रक्षतीति । गुपू ञ् रक्षणे
:गुप + आय + “आयादय आर्द्धधातुके वा ।”
:३ । १ । ३१ । इति अच् ।) रक्षकः । उप-
:कारकः । इति शब्दरत्नावली ॥ (यथा, ऋग्-
:वेदे । १० । ६१ । १० । “द्विबर्हसो य उप गोप-
:मागुरदक्षिणासो अच्युता दुदुक्षन् ॥”)
'''गोपकः''', पुं, (गोप + स्वार्थे कन् ।) बोलः । बहु-
:ग्रामाधिपतिः । इति शब्दरत्नावली ॥
'''गोपकन्या''', स्त्री, (इन्द्रियाद्युपलक्षितशरीररक्षकस्य
:गोपस्य वैद्यस्य कन्येव हितकारित्वात् ।) शारिवौ
:षधिः । इति राजनिर्घण्टः ॥ (गोपस्य कन्या ।)
:आभीरसुता ॥ (यथा, --
:“युवतीर्गोपकन्याश्च रात्रौ संकाल्य कालवित् ।
:कैशोरकं मानयन् वै सह ताभिर्मुमोद ह ॥”
:इति हरिवंशे । ७६ । १८ ॥)
'''गोपघोण्टा''', स्त्री, (गोपप्रिया घोण्टावदरीविशेषः ।)
:हस्तिकोलिः । इति रत्नमाला ॥ वदरीसदृश-
:सूक्ष्मफलवृक्षः । शेयाकुल इति भाषा ॥ यथा,
:शब्दरत्नावल्याम् ।
:(“वदरीसदृशाकारो वृक्षः सूक्ष्मफलो भवेत् ।
:अटव्यामेव सा घोण्टा गोपघोण्टेति चोच्यते ॥”)
:विकङ्कतवृक्षः । इति राजनिर्घण्टः ॥
'''गोपतिः''', पुं, (गोर्वृषभस्य पतिः । यद्वा गवां पशूनां
:जीवानां पतिः ।) शिवः । (यथा, महा-
:भारते । १३ । १७ । १३ ।
:“गोपालिर्गोपतिर्ग्रामो गोचर्म्मवसनो हरिः ॥”
:गां पृथ्वीं जगदित्यर्थः पाति पालयतीति ।
:गो + पा + डतिः । विष्णुः । यथा, महाभारते ।
:१३ । १४९ । ६६ ।
:“उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥”
:गोपेन्द्रनन्दनकृष्णः । यथा, हरिवंशे । ७६ । ४ ।
:“अमानुषाणि कर्म्माणि पश्यामस्तव गोपते ! ॥”
:असुरभेदः । यथा, महाभारते । ३ । १२ । ३५
:“गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ॥”
:गवां रश्मीनां पतिः ।) सूर्य्यः । (यथ
:भागवते । १ । १२ । १० ।
:“परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः ।
:अस्त्रतेजः स्वगदया नीहारमिव गोपतिः ॥”
:गोः पृथिव्याः पतिः ।) राजा । (गवां सौर-
:भेयाणां पतिः ।) वृषः । इति मेदिनी ॥ ते ।
:१०७ ॥ (यथा, बृहत्संहितायाम् । ६८ । ११५ ।
:“शार्द्दूलहंससमदद्विपगोपतीनां
:तुल्या भवन्ति गतिभिः शिखिनां च भूपाः ।
:येषाञ्च शब्दरहितं स्तिमितं च यातं
:तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः ॥”)
:ऋषभनामौषधिः । इति राजनिर्घण्टः ॥
'''गोपदलः''', पुं, (गोपदं गोचरणन्यासयोग्यं स्थानं
:लाति गृह्णातीति । गोपद + ला + कः ।) गुबाकः ।
:इति त्रिकाण्डशेषः ॥
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३५८
|-
| style="width: 240pt;" |
'''गोपनं''', क्ली, (गुप् + भावे ल्युट् ।) अपह्नवः ।
:(यथा, महानिर्व्वाणतन्त्रे । ४ । ७९ ।
:“गोपनाद्धीयते सत्यं न गुप्तिरनृतं विना ।
:तस्मात् प्रकाशतः कुर्य्यात् कौलिकः कुलसाध-
:नम् ॥”)
:कुत्सनम् । रक्षा । (यथा, राजेन्द्रकर्णपूरे । ३४ ।
:“अधिकं समाप्तसमरः प्रथितो भुवनेषु गोपन-
:रसोत्कः ॥”)
:व्याकुलत्वम् । दीप्तिः । इति कविकल्पद्रुमे गुप-
:धात्वर्थदर्शनात् ॥ तमालपत्रम् । इति राज-
:निर्घण्टः ॥ तेजपात इति भाषा ॥
'''गोपनीयं''', क्ली, (गुप् + अनीयर् ।) गोप्यम् ।
:गोपितव्यम् । यथा, --
:“स्वर्गेऽपि दुर्लभा विद्या गोपनीया प्रयत्नतः ।”
:इति नाडीप्रकाशः ॥
'''गोपबधूः''', स्त्री, (गोपस्य बधूरिव प्रियत्वात् ।
:गोपान् बध्नाति स्वगुणेन इति वा । बन्ध + बाहु-
:लकात् ऊन् ।) शारिवा । इति भावप्रकाशः ॥
:गोपस्य पत्नी च ॥ (यथा, गीतगोविन्दे । १ । ४१ ।
:“पीनपयोधरभारभरेण हरिं परिरभ्य सरागम् ।
:गोपबधूरनुगायति काचिदुदञ्चितपञ्चम-
:रागम् ॥”)
'''गोपभद्रं''', क्ली, (गोपे भद्रमिव ।) शालूकम् । इति
:शब्दचन्द्रिका ॥
'''गोपभद्रा''', स्त्री, (गोपानां भद्रं मङ्गलं यस्याः
:यस्यां वा गोपाद्यारण्यकजातिभिः पूज्यत्वा-
:दस्यास्तथात्वम् ।) काश्मरीवृक्षः । इति राज-
:निर्घण्टः ॥
'''गोपभद्रिका''', स्त्री, (गोपभद्रा संज्ञायां कन् । टापि
:अत इत्वञ्च ।) गम्भारीवृक्षः । इति रत्नमाला ॥
'''गोपरसः''', पुं, (गोपः गन्धद्रव्यविशेषः । गोपः रसो-
:ऽस्य । गोपः अभ्यन्तरगुप्तो रसो यस्मिन् वा ।)
:बोलः । इति शब्दरत्नावली ॥
'''गोपवल्ली''', स्त्री, (गां पाति रक्षतीति । पा + कः ।
:टाप् । गोपा चासौ वल्ली चेति कर्म्मधारयः ।)
:मूर्व्वा । शारिबा । इति राजनिर्घण्टः ॥ (अस्याः
:पर्य्याया यथा, --
:“गोपवल्ली कराला च सुगन्धा भद्रवल्लिका ।
:गोपीभद्रा तथानन्ता नागजिह्वातिशारिवा ॥”
:इति वैद्यकरत्नमालायाम् ॥
:यथा च सुश्रुते उत्तरतन्त्रे ५१ अध्याये ।
:“गोपवल्ल्युदके सिद्धं स्यादन्यद्द्विगुणे घृतम् ॥”)
:श्यामालता । इति शब्दरत्नावली ॥
'''गोपा''', स्त्री, (गां पाति रक्षतीति । पा + “आतो-
:ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः । स्त्रियां टाप् ।)
:श्यामालता । इत्यमरटीका शब्दरत्नावली च ॥
:(गाः पाति रक्षतीति । पा रक्षणे + कप्राप्ति-
:विषये वासरूपन्यायेन “आतो मनिन्क्वनिप्-
:बनिपश्च ।” ३ । २ । ७४ । इति चेन विचि
:अदन्तत्वाभावादाप् विधेरभावे गोपा गोरक्षा-
:कर्त्त्री । गोपा विश्वपावदिति मुग्धबोध-
:व्याकरणम् ॥)
| style="width: 240pt;" |
'''गोपानसी''', स्त्री, (गोपायति रक्षति गृहमिति । गुपू
:ञ रक्षणे + बाहुलकात् नसट् यलोपस्ततो ङीप्
:च ।) वडभी । गृहाणामग्रभागे दत्तवक्रकाष्ठम् ।
:मुदनी इति भाषा ॥ इत्यमरटीकासारसुन्दरी ॥
:गृहचूडा वडभी तच्छादनार्थं वक्रीकृत्य यत्
:काष्ठं दीयते सा वडभी चतुष्किकादिचूडा
:तच्छादनाय वक्रीकृत्य यत् काष्ठं दीयते सा ।
:इति मधुः ॥ पटलाधोवंशपञ्जरम् । इति भट्टः ॥
:कर्णिकाविष्कम्भिदारु इत्यन्ये । वक्रीभूतं धरण-
:काष्ठम् । इत्येके । इत्यमरटीकायां भरतः ॥
:(यथा, माघे । ३ । ४९ ।
:“गोपानसीषु क्षणमास्थिताना-
:मालम्बिभिश्चन्द्रकिणां कलापैः ।
:हरिण्मणिश्यामतृणाभिरामै-
:र्गृहाणि नीध्रैरिव यत्र रेजुः ॥”)
'''गोपायितं''', त्रि, (गुपू ञ् रक्षणे । गोपाय्यते स्म
:इति । गोपाय + कर्म्मणि क्तः । “आयादय आर्द्ध-
:धातुके वा ।” ३ । १ । ३१ । इति आयागमश्च ।)
:रक्षितम् । इत्यमरः । ३ । १ । १०६ ॥ (भावे क्तः
:रक्षणम् ॥)
'''गोपालः''', पुं, (गाः पालयतीति । गा + पाल +
:“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) गवां
:पालकः । वृन्दावनस्थगोपालानां स्वरूपं यथा,
:“गोपाला मुनयः सर्व्वे वैकुण्ठानन्दमूर्त्तयः ॥”
:इति पद्मपुराणे पातालखण्डे व्यासं प्रति श्रीकृष्ण-
:वाक्यम् ॥ * ॥ (गां पृथिवीं पालयतीति । गो
:+ पाल + अण् ।) राजा । (गां पृथिवीं वेदं
:वा पालयतीति ।) नन्दनन्दनः कृष्णः । इति
:मेदिनी । ले । ८६ ॥ * ॥ श्रीगोपालस्य ध्यानं यथा,
:“अव्याद्व्याकोषनीलाम्बुजरुचिररुणाम्भोज-
:नेत्रोऽम्बुजस्थो
:बालो जङ्घाकटीरस्थलकलितरणत्किङ्किणीको
:मुकुन्दः ।
:दोर्भ्यां हैयङ्गवीनं दधदतिविमलं पायसं विश्व-
:वन्द्यो
:गोगोपीगोपवीतो रुरुनखविलसत्कण्ठभूष-
:श्चिरं वः ॥”
:इति तन्त्रसारः ॥ * ॥
:तस्य स्वरूपं यथा, --
:श्रीव्यास उवाच ।
:“ततोऽहमब्रुवं हृष्टः पुलकोत्फुल्लविग्रहः ।
:त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन ! ॥
:यत्तत् सत्यं परं ब्रह्म जगद्योनिर्जगत्पतिः ।
:वसन्तं वेद शिरसि चाक्षुषं नाथ ! मेऽस्तु तत् ॥
:श्रीभगवानुवाच ।
:ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा ।
:यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते ॥
:मामेके प्रकृतिं प्राहुः पुरुषञ्च तथेश्वरम् ।
:धर्म्ममेके धनञ्चैके मोक्षमेकेऽकुतोभयम् ॥
:शून्यमेके भावमेके परमार्थमथापरे ।
:दैवमेके देवमेके ग्रहमेके मनः परे ॥
:बुद्धिमेके कालमेके शिवमेके सदाशिवम् ।
| style="width: 240pt;" |
:अपरे वेदशिरसि स्थितमेकं सनातनम् ॥
:सद्भावं विक्रियाहीनं सच्चिदानन्दविग्रहम् ।
:मन्मायामोहितधियः सर्व्वकालेषु वञ्चिताः ॥
:कोऽपि वेद पुमान् लोके मदनुग्रहभाजनः ।
:पश्याद्य दर्शयिष्यामि स्वं रूपं वेदगोपितम् ॥
:ततोऽपश्यमहं भूप ! बालं बालाम्बुदप्रभम् ।
:गोपकन्यावृतं गोपं हसन्तं गोपबालकैः ॥
:कदम्बमूलमासीनं पीतवाससमद्भुतम् ।
:वनं वृन्दावनं नाम नवपल्लवमण्डितम् ॥
:कोकिलभ्रमरारावमनोभवमनोहरम् ।
:नदीमपश्यं कालिन्दीमिन्दीवरदलप्रभाम् ॥
:गोवर्द्धनं तथापश्यं कृष्णवामकरोद्धृतम् ।
:महेन्द्रदर्पनाशाय गोगोपालसुखावहम् ॥
:दृष्ट्वा विहृष्टो ह्यभवं सर्व्वभूषणभूषणम् ।
:गोपालमबलासङ्गमुदितं वेणुनादितम् ॥
:ततो मामाह भगवान् वृन्दावनवचः स्वयम् ।
:यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥
:निष्कलं निष्क्रमं शान्तं सच्चिदानन्दविग्रहम् ।
:पूर्णं पद्मपलाशाक्षं नातः पंरतरं मम ॥
:इदमेव वदन्त्येते वेदाः कारणकारणम् ।
:सत्यं व्यापि परानन्दचिद्घनं शाश्वतं शिवम् ॥
:नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ।
:यमुनां गोपकन्याश्च तथा गोपालबालकान् ॥
:ममावतारो नित्योऽयमत्र मा संशयं कृथाः ।
:ममेष्टा हि सदा राधा सर्व्वज्ञोऽहं परात्परः ॥
:मयि सर्व्वमिदं विश्वं भाति मायाविजृम्भितम् ॥”
:इति पद्मपुराणे पातालखण्डम् ॥ * ॥
:द्बादशगोपालाश्चैतन्यशब्दे द्रष्टव्याः ॥
'''गोपालकः''', पु, (गां पशुं जीवजातमित्यर्थः पाल-
:यति रक्षतीति । गो + पालि + ण्वुल् ।) शिवः ।
:इति त्रिकाण्डशेशः ॥ श्रीकृष्णः । यथा, --
:“दाता फलानामभिवाञ्छितानां
:प्रागेव गोपालकमन्त्र एषः ।
:क्रमदीपिका ॥
:गोपालशब्दात् स्वार्थे के गोरक्षकश्च ॥ (यद्वा
:गवां पालकः रक्षकः । पालि + ण्वुल् । यथा,
:महाभारते । ३ । २३९ । ६ ।
:“अथ संस्मारणां कृत्वा लक्षयित्वा त्रिहायणान् ।
:वृतो गोपालकैः प्रीतो व्यहरत् कुरुनन्दनः ॥”
:चण्डमहासेननपतेः पुत्त्रयोरन्यतरः । यथा,
:कथासरित्सागरे । ११ । ७४ ।
:“जातौ द्वौ तनयौ चण्डमहासेनस्य भूपतेः ।
:एको गोपालको नाम द्बितीयः पालकस्तथा ॥”)
'''गोपालकर्कटी''', स्त्री, (गोपालप्रिया कर्कटी फल-
:विशेषः ।) कर्कटीभेदः । गोयालकाँकरी गुरुभा
:इति च हिन्दी भाषा ॥ तत्पर्य्यायः । वन्या २
:गोपकर्कटिका ३ क्षुद्रेर्व्वारुः ४ क्षुद्रफला ५
:गोपाली ६ क्षुद्रचिर्भिटा ७ । अस्या गुणाः ।
:शीतत्वम् । मधुरत्वम् । पित्तमूत्रकृच्छ्राश्मरी-
:मेहदाहशोषनाशित्वञ्च । इति राजनिर्घण्टः ॥
'''गोपालिका''', स्त्री, (गोपालकस्य गोरक्षकस्य पत्नी ।
:“पालकान्तात् न ।” ४ । १ । ४८ । इत्यस्य
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३५९
|-
| style="width: 240pt;" |
:वार्त्तिं इति न ङीष् अतष्टापि अत इत्वम् ।)
:गोपालपत्नी । इति मुग्धबोधम् ॥ कीटविशेषः ।
:ततपर्य्यायः । महाभीरुः २ । इति हेम-
:चन्द्रः । ४ । २७४ ॥
'''गोपाली''', स्त्री, (गोपालानां प्रिया । गोपाल +
:जातौ ङीष् ।) गोपालकर्कटी । गोरक्षी । इति
:राजनिर्घण्टः ॥ (गोपालस्य पत्नी । गोपाल +
:स्त्रियां ङीष् । गोपपत्नी ॥ स्कन्दानुचरमातृ-
:विशेषः । यथा, महाभारते । ९ । ४६ । ४ ।
:“अप्सु जाता च गोपाली बृहदम्बालिका तथा ॥”)
'''गोपाष्टमी''', स्त्री, (गोपप्रिया अष्टमी । शाक-
:पार्थिवादिवत् समासः ।) कार्त्तिकशुक्लाष्टमी ।
:यथा, --
:“शुक्लाष्टमी कार्त्तिके तु स्मृता गोपाष्टमी बुधैः ।
:तद्दिने वासुदेवोऽभूद्गोपः पूर्ब्बन्तु वत्सपः ॥
:तत्र कुर्य्यात् गवां पूजां गोग्रासं गोप्रदक्षिणम् ।
:गवानुगमनं कार्य्यं सर्व्वान् कामानभीस्पता ॥”
:इति कूर्म्मपुराणम् ॥
'''गोपिका''', स्त्री, (गोप्येव स्वार्थे कन् ह्रस्वश्च ।)
:गोपी । यथा, --
:“न खलु गोपिकानन्दनो भवा-
:नखिलदेहिनामन्तरात्मदृक् ।”
:इति श्रीभागवते । १० । ३१ ४ ॥
:(गोपायति रक्षति या । गुपू ञ रक्षणे + ण्वुल् ।
:स्त्रियां टापि अत इत्वम् ।) रक्षित्री ॥
'''गोपिनी''', स्त्री, (गोपायति रक्षतीति । गुप् +
:णिनिः ङीप् च ।) श्यामालता । इति शब्द-
:चन्द्रिका ॥ (वीराचारि-पश्वाचारिणां पूज-
:नीयनायिकाविशेषः । यदुक्तं गुप्तसाधनतन्त्रे
:१ म पटले ।
:“नटी कापालिकी वेश्या रजकी नापिताङ्गना ।
:ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका ॥”
:अस्याः निरुक्तिर्यथा, कुलार्णवतन्त्रे ।
:“आत्मानं गोपयेत् या च सर्व्वदा पशुसङ्कटे ।
:सर्व्ववर्णोद्भवा रम्या गोपिनी सा प्रकीर्त्तिता ॥”)
'''गोपिलः''', त्रि, (गोपायति रक्षतीति । गुपू रक्षणे
:+ “मिथिलादयश्च ।” उणां । १ । ५८ । इति
:इलच् निपातनात् किदभावः ।) गोप्ता । इति
:संक्षिप्तसारे उणादिवृत्तिः ॥
'''गोपी''', स्त्री, (गोपस्य स्त्री । “पुंयोगादाख्या-
:याम् ।” ४ । १ । ४८ । इति ङीष्) गोपपत्नी ।
:वृन्दावनस्थगोपीनां स्वरूपं यथा, --
:“गोप्यस्तु श्रुतयो ज्ञेयाः स्वाधिजा गोपकन्यकाः ।
:देवकन्याश्च राजेन्द्र ! न मानुष्यः कथञ्चन ॥” * ॥
:तत्र व्रजबाला यथा, --
:पूर्णरसा रसमन्थरा रसालया रससुन्दरी
:रसपीयूषधामा रसतरङ्गिणी रसकल्लोलिनी
:रसवापिका अनङ्गमञ्जरी अनङ्गमानिनी मद-
:यन्ती रङ्गविह्वला ललिता ललितयौवना अनङ्ग-
:कुसुमा मदनमञ्जरी कलावती रतिकला कल-
:कण्ठी अब्जास्या रतोत्सुका रतिसर्व्वस्वा रति-
:चिन्तामणिः इत्याद्याः ॥ * ॥
| style="width: 240pt;" |
:शुतिगणा यथा, --
::उद्गीता रसगीता कलगीता कलस्वरा कल-
:कण्ठिता विपञ्ची कलपदा बहुमता बहुकर्म्म-
:सुनिष्ठा बहुहरिः बहुशाखा विशाखा सुप्र-
:योगतमा विप्रयोगा बहुप्रयोगा बहुकला कला-
:वती क्रियावती इत्याद्याः ॥ * ॥
:मुनिगणा यथा, --
:उग्रतपाः सुतपाः प्रियव्रता सुरता सुरेखा
:सुपर्व्वा बहुप्रदा रत्नरेखा मणिग्रीवा अपर्णा
:सुपर्णा मत्ता सुलक्षणा सुदती गुणवती सौका-
:लिनी सुलोचना सुमनाः सुभद्रा सुशीला
:सुरभिः सुखदायिका इत्याद्याः ॥ * ॥
:गोपबाला यथा--
::चन्द्रावली चन्द्रिका काञ्चनमाला रुक्ममाला-
:वती चन्द्रानना चन्द्ररेखा चान्द्रवापी चन्द्रमाला-
:चन्द्रप्रभा चन्द्रकला सौवर्णमाला मणिमालिका
:वर्णप्रभा शुद्धकाञ्चनसन्निभा मालती यूथी
:वासन्ती नवमल्लिका मल्ली नवमल्ली शेफालिका
:सौगन्धिका कस्तूरी पद्मिनी कुमुद्वती रसाला
:सुरसा मधुमञ्जरी रम्भा उर्व्वशी सुरेखा स्वर्ण-
:रेखिका वसन्ततिलका इत्याद्याः । इति पाद्मे
:पातालखण्डम् ॥ अस्या विवरणं कृष्णशब्दे
:द्रष्टव्यम् ॥ * ॥ (गोपायति रक्षतीति । गुप् +
:अच् + गौरादित्वात् ङीष् ।) शारिवा ।
:रक्षिका । इति विश्वः ॥ (रक्षित्री यथा,
:रघुः । ४ । २० ।
:“इक्षुच्छाया निषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।
:आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः ॥”)
:प्रकृतिः । यथा, गोपायति सकलमिदं गोपायति
:परं पुमांसं गोपीप्रकृतिरिति क्रमदीपिका ॥
'''गोपीथं''', क्ली, (गोपायति रक्षति भवबन्धना-
:दिति । यद्वा गाः पशून् पाति रक्षतीति । गुप्
:अथवा गो + पा + “निशीथगोपीथावगाथाः ।”
:उणां । २ । ९ । इति थक्प्रत्ययेन निपातनात्
:साधुः ।) तीर्थस्थानम् । इति सिद्धान्तकौमुद्या-
:मुणादिवृत्तिः ॥ (गावः पिबन्त्यस्यामिति व्युत्-
:पत्त्या जलाशयादि । इति चिन्तामणिः ॥)
'''गोपीथः''', पुं, (गुप्यते रक्ष्यते इति । गुप् +
:“निशिथगोपीथावगाथाः ।” उणां । २ । ९ ।
:इति भावे थक्प्रत्ययेन निपातनात् साधुः ।)
:रक्षणम् । इति संक्षिप्तसारे उणादिवृत्तिः ॥
:(यथा, ऋग्वेदे । १ । १९ । १ ।
:“प्रति त्यं चारुमध्वरं गोपीथाय प्रहूयसे ।
:मरुद्भिरग्न आ गहि ॥”
:“गोपीथाय पृथिवीन्द्रियादीनां रक्षणाय ॥”
:इति दयानन्दभाष्यम् ॥ गां वाणीं पृथिवीं वा
:पातीति व्युत्पत्या । गो + पा + थक् । निपा-
:तनात् ईत्वम् । पण्डितः । राजा । इति कश्चित् ॥)
'''गोपुच्छः''', पुं, (गोः पुच्छ इव आकृतिर्यस्य
:गोपुच्छाकारत्वादस्य तथात्वम् ।) हारभेदः ।
:इति हेमचन्द्रः । ३ । ३२५ ॥ (वाद्यविशेषः ।
:इति तट्टीका ॥) गोलाङ्गूलवानरः । यथा, --
| style="width: 240pt;" |
:“शार्दूलमृगसंघुष्टं सिंहैभींमबलैर्वृतम्
:ऋक्षवानरगोपुच्छैर्मार्ज्जारैश्च निषेवितम् ॥
:इति रामायणे किष्किन्ध्याकाण्डम् ॥
:गवां लाङ्गूलञ्च ॥ (यथा, बृहत्संहितायाम् ।
:९५ । ३५ ।
:“गोपुच्छस्थे वल्मीकगेऽथवा दर्शनं भुजङ्गस्य ॥”)
'''गोपुटा''', स्त्री, (गौर्वज्रं तद्वदतिकठिनमिति भावः
:पुटं आच्छादनं यस्याः ।) स्थूलैला । इति
:राजनिर्घण्टः ॥
'''गोपुटिकं''', क्ली, (गोः शिववृषभस्य पुटिकं आच्छा-
:दनयुक्तं गृहम् ।) शिववृषस्य मण्डपः । इति
:त्रिकाण्डशेषः ॥
'''गोपुरं''', क्ली, (गोपायति नगरं रक्षतीति । गुप् +
:बाहुलकात् उरच् । यद्वा गाः पिपर्त्तीति । पॄ
:पालनपूरणयोः + “मूलविभुजादिभ्य उपसंख्या-
:नम् ।” इति कः ।) नगरद्वारम् । सहरेर फटक्
:इति भाषा ॥ तत्पर्य्यायः । पुरद्वारम् २ । इत्य-
:मरः । २ । ३ । १६ ॥ दुर्गपुरद्वारम् । इत्यन्ये ॥
:द्वारमात्रम् । इति भरतः ॥ (यथा, महा-
:भारते । १ । २०८ । ३१ ।
:“द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम् ।
:गुप्तमभ्रचयप्रख्यैर्गोपुरैर्म्मन्दरोपमैः ॥” * ॥
:गौर्जलं पुरमस्य यद्बा गवा जलेनं पिपर्त्ति
:पूरयति आत्मानमिति । पृ + कः ।) कैवर्त्ती-
:मुस्तकम् । इति मेदिनी । रे । १५० ॥ (वैद्यक-
:शास्त्रप्रणेता ऋषिभेदः । यथा, सुश्रुते सूत्रस्थाने
:१ अध्याये । “अथ खलु भगवन्तममरवरमृषि-
:गणपरिवृतं आश्रमस्थं काशिराजं दिवोदासं
:धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावत कर-
:वीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः ॥”)
'''गोपुरकः''', पुं, (गां भूमिं पिपर्त्तीति । प पूर्त्तौ +
:“मूलविभुजादिभ्य उपसंख्यानम् ।” इति कः ॥
:ततः संज्ञायां कन् ।) कुन्दुरुकः । इति राज-
:निर्घण्टः ॥
'''गोपुरीषं''', क्ली, (गोः पुरीषम् विष्ठा ।) गोमयम् ।
:इति राजनिर्घण्टः ॥
'''गोपेन्द्रः''', पुं, (गोपेषु गोकुलस्थगोपालेषु मध्ये इन्द्रः
:श्रेष्ठः । गोप इन्द्र इव वा । यद्वा गां वाचं
:पाति रक्षतीति गोपो वेदस्तत्र इन्दति सर्व्वै-
:श्वर्य्यवत्तया विराजते । इदि परमैश्वर्य्ये +
:“ऋजेन्द्रेति ।” उणां । २ । २९ । इति रन्प्रत्य-
:येन निपातनात् साधुः ।) विष्णुः । इति हेम-
:चन्द्रः । २ । १३२ ॥ (श्रीकृष्णः । इति भागवतम् ।
:गोपानामिन्द्र ईश्वरः । गोपपतिः । स तु नन्दः ।
:यथा, महाभारते । ६ । २२ । २३ ।
:“गोपेन्द्रस्यात्मजे ज्येष्ठे नन्दगोपकुलोद्भवे ॥”)
'''गोपेशः''', पुं, (गां पृथिवीं पान्ति रक्षन्तीति गोपा
:राजानस्तेषामीशः सर्व्वहिंसानिवारणादिति
:भावः । प्राप्तराज्योऽप्ययं विषयभोगं तुच्छीकृत्य
:सन्न्यासेन निर्व्वाणमलभताऽतोऽस्य राजसु श्रेष्ठ-
:त्वमायातमिति तात्पर्य्यार्थः ।) शाक्यमुनिः ।
:इति त्रिकाण्डशेषः ॥ (गोपानां गोकुलस्थ
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३६०
|-
| style="width: 240pt;" |
:गोपालानामीशः ।) नन्दघोषः । यथा, --
:“रामकृष्णावुभयतो गोपेशं परितः परे ॥”
:इति मुग्धबोधम् ॥
:श्रीकृष्णश्च ॥
'''गोप्ता''', [ऋ] त्रि, (गोपायति रक्षतीति । गुपू ञ
:रक्षणे + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति
:तृच् ।) रक्षकः । यथा, --
:“विप्राणामभयार्थमध्वरविधेर्गोप्ता गुरो-
:राज्ञया ।”
:इति राघवपाण्डवीये कविराजः ॥
:(तथा च मनुः । ११ । ७९ ।
:“ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् ।
:मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥”
:गोपायति सर्व्वाणि यद्वा आत्मानं गोपायति
:स्वमायया संवृणोतीति व्युत्पत्या विष्णौ पुं ।
:यथा, महाभारते । १३ । १४९ । ७६ ।
:“गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥”
:स्त्री, गङ्गा । यथा, काशीखण्डे । २९ । ५१ ।
:“गोमती गुह्यविद्या गौर्गोप्त्री गगनगामिनी ॥”)
'''गोप्यः''', पुं, (गोप्यते रक्ष्यतेऽसौ इति । गुपू रक्षणे +
:“ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् ।)
:दासः । इत्यमरटीकायां भरतः ॥ दासीपुत्त्रः ।
:रक्षणीये त्रि । इति भेदिनी । ये । २० ॥ (यथा,
:महाभारते । १२ । ४१ । १५ ।
:“महदेवं समीपस्थं नित्यमेव समादिशत् ।
:तेन गोप्यो हि नृपतिः सर्व्वावस्थो विशाम्पते ! ॥”
:गोप्यतेऽसाविति । गुपू ञ गोपने + कर्म्मणि
:गयत् ।) गोपनीयः । यथा, --
:“आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ।
:अपमानन्तपो दानं नव गोप्यानि यत्नतः ॥”
:इति पुराणम् ॥
:गीपीसमूहश्च ॥ (तत्र गोपीशब्दात् प्रथमावि-
:भक्तेर्बहुवचनप्रयोगः ॥)
'''गोप्यकः''', पुं, (गोप्य एव । स्वार्थे कन् ।) दासः ।
:इत्यमरः । २ । १० । १७ ॥
'''गोप्याधिः''', पुं, (गोप्यो रक्षणीय आधिर्बन्धकः ।)
:बन्धकविशेषः । (यथा, याज्ञवल्क्ये । २ । ६० ।
:“गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ तापिते ॥”)
:“तया च नारदः ।
:अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः ।
:कृतकालोपनेयश्च यावद्देयोद्यतस्तथा ॥
:स पुनर्द्विविधः प्रोक्तो गोप्यो भोग्यस्तथैव च ।
:गोप्यो रक्षणीयः ।” इति मिताक्षरा ॥
'''गोप्रकाण्डं''', क्ली, (प्रशस्ता गौर्गोजातिः । “प्रशंसा-
:वचनैश्च ।” २ । १ । ६६ । इति परनिपातः ।
:प्रकाण्डशब्दस्य नियतलिङ्गतया क्लीवत्वम् ।)
:श्रेष्ठगौः ॥ इति सिद्धान्तकौमुदी ॥
'''गोभण्डीरः''', पुं, (गवि जले भण्डीरः अतिवाचालः ।)
:जलकुक्कुभपक्षी । इति त्रिकाण्डशेषः ॥
'''गोम''', त् क लेपने । इति कविकल्पद्रुमः ॥ (अदन्त-
:चुरां-परं-सकं-सेट् ।) अजुगोमद्गोमयेन स्थानं
:चेटी । इति दुर्गादासः ॥
| style="width: 240pt;" |
'''गोमक्षिका''', स्त्री, (गीसन्निकटस्था गोप्रिया वा
:मक्षिका ।) दंशः । इति शब्दरत्नावली ॥ डाँश
:इति भाषा ॥
'''गोमतल्लिका''', स्त्री, (प्रशस्ता गौर्गोजातिः ।
:“प्रशंसावचनैश्च ।” २ । १ । ६६ । इति नित्य-
:समासेन परनिपातः ।) सुशीला गौः । इति
:हलायुधः ॥
'''गोमती''', स्त्री, (बहवो गावो जलानि सन्त्यस्या-
:मिति । भूम्नि “तदस्यास्तीति ।” ५ । २ । ९४ ।
:मतुप् । “उगितश्च ।” ४ । १ । ६ । इति ङीप् ।)
:स्वनामख्याता नदी । तत्पर्य्यायः । वाशिष्ठी २ ।
:इति हेमचन्द्रः ॥ (यथा, महाभारते । ६ । ९ । १७ ।
:“गोमतीं धूतपापाञ्च चन्दनाञ्च महानदीम् ॥”
:अस्यास्तीरे महादेवस्त्र्यम्बकमूर्त्त्या विराजते ।
:यदुक्तं महालिङ्गेश्वरतन्त्रे शिवशतनामस्तोत्रे ।
:“त्र्यम्बको गोमतीतीरे गोकर्णे च त्रिलोचनः ॥”
:गङ्गा । यथा, काशीखण्डे । २९ । ५१ ।
:“गोमती गु ह्यविद्या गौर्गौप्त्री गगनगामिनी ॥”
:पीठस्थानस्था भगवती । सा तु गोमन्तपर्व्वते
:वर्त्तते । यथा, देवीभागवते । ७ । ३० । ५७ ।
:“गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥”
:वैदिकमन्त्रभेदः । यथा, --
:“पञ्चगव्येन गोघाती मासैकेन विशुध्यति ।
:गोमतीञ्च जपेद् विद्यां गवां गोष्ठे च संवसेत् ॥”
:इति प्रायश्चित्ततत्त्वे शातातपः ॥
:(गोविशिष्टायाम् ॥)
'''गोमन्तः''', पुं, पर्व्वतविशेषः । इति जटाधरः ॥
:(अयं हि सह्यपर्व्वतविवरस्थितो गिरिः यदुक्तं
:हरिवंशे । ९५ । ६३ ।
:“ततश्च्युता गमिष्यामः सह्यस्य विवरे गिरिम् ।
:गोमन्त इति विख्यातं नैकशृङ्गविभूषितम् ॥”
:अत्र पर्व्वते भगवती गोमतीरूपेण विराजते ।
:यदुक्तं देवीभागवते । ७ । ३० । ५७ ।
:“गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥”
:अयं हि द्वितीयमेरुरिव महान् पर्व्वतः । अस्य
:वर्णनं यथा, हरिवंशे । ९६ । ४--२७ ।
:“ते चाध्वविधिना सर्व्वे ततो वै दिवसक्रमात् ।
:गोमन्तमचलं प्राप्ता मन्दरं त्रिदशा इव ॥
:लताचारुविचित्रञ्च नानाद्रुमविभूषितम् ।
:गन्धागुरुपिनद्धाङ्गं चित्रं चित्रैर्मनोरमैः ॥
:द्विरेफगणसङ्कीर्णं शिलासङ्कटपादपम् ।
:मत्तवर्हिणनिर्घोषैर्नादितं मेघनादिभिः ॥
:गगनालग्नशिखरं जलदासक्तपादपम् ।
:मत्तद्विपविषाणाग्रपरिधृष्टोपलाङ्कितम् ॥
:कूजद्भिश्चाण्डजगणैः समन्तात् प्रतिनादितम् ।
:दरीप्रपाताम्बुरवैश्छन्नं शाद्बलपल्लवैः ॥
:नीलाश्मचयङ्घातैर्ब्बहुवर्णं यथा घनम् ।
:धातुविस्रावदिग्धाङ्गं सानुप्रस्रवभूषितम् ॥
:कीण सुरगणैः कान्तैर्मैनाकमिव कामगम् ।
:उच्छ्रितं सुविशालाग्रं समूलाम्बुपरिस्रवम् ॥
:सकाननदरीप्रस्थं श्वेताभ्रगणभूषितम् ।
:पनसाम्रातकाम्रौघैर्व्वेत्रस्यन्दनचन्दनैः ॥
| style="width: 240pt;" |
:तमालैलावनयुतं मरिचक्षुपसङ्कलम् ।
:पिप्पलीवल्लिकलिलं चित्रमिङ्गुदपादपैः ॥
:द्रुमैः सर्ज्जरसानाञ्च सर्व्वतः प्रतिशोभितम् ।
:प्रांशुशालवनैर्गुप्तं बहुचित्रवनैर्युतम् ॥
:सर्ज्जनिम्बार्ज्जुनवनं पाटलीकुलसङ्कुलम् ।
:हिन्तालैश्च तमालैश्च पुन्नागैश्चोपशोभितम् ॥
:जलेषु जलजैश्छन्नं स्थलेषु स्थलजैरपि ।
:पङ्कजैर्द्रुमषण्डैश्च सर्व्वतः प्रतिभूषितम् ॥
:जम्बूजम्बूलवृक्षाढ्यं कन्दकन्दलभूषितम् ।
:चम्पकाशोकबहुलं विल्वतिन्दुकशोभितम् ॥
:कुटजैर्नागपुष्पैश्च समन्तादुपशोभितम् ।
:नागयूथसमाकीर्णं मृगसङ्घातशोभितम् ॥
:सिद्धचारणरक्षोभिः सेवितप्रस्तरान्तरम् ।
:विद्याधरगणैर्नित्यमनुकीर्णशिलातलम् ।
:सिंहशार्द्दलसन्नादैः सततं प्रतिनादितम् ।
:सेवितं वारिधाराभिश्चन्द्रपादैश्च शोभितम् ॥
:स्तुतं त्रिदशगन्धर्व्वैरप्सरोभिरलङ्कतम् ।
:वनस्पतीनां दिव्यानां पुष्पैरुच्चावचैश्चितम् ॥
:शक्रवज्रप्रहाराणामनभिज्ञं कदाचन ।
:दावाग्निभयनिर्मुक्तं महावातभयोज्झितम् ॥
:प्रपातप्रभवाभिश्च सरिद्भिरुपशोभितम् ।
:जलशैवलशृङ्गाग्रैरुन्मिषन्तमिव श्रिया ॥
:स्थलीभिर्मृगजुष्टाभिः कान्ताभिरुपशोभितम् ।
:पार्श्वैरुपलकन्माषैर्मेघैरिव विभूषितम् ॥
:पादपोच्छ्रितसौम्याभिः सपुष्पाभिः समन्ततः ।
:मण्डितं वनराजीभिः प्रमदाभिः पतिं यथा ॥
:सुन्दरीभिर्द्दरीभिश्च कन्दरीभिस्तथैव च ।
:तेषु तेष्ववकाशेषु सदारमिव शोभितम् ॥
:ओषधीदीप्तशिखरं वानप्रस्थनिषेवितम् ।
:जातरूपैर्व्वनोद्देशैः कृत्रिमैरिव भूषितम् ॥
:मूलेन सुविशालेन शिरसात्युच्छ्रितेन च ।
:पृथिवीमन्तरीक्षञ्च गाहयन्तमिव स्थितम् ॥”
:श्रीकृष्णो बलरामेण सह जरासन्धभयात् अत्र
:पर्व्वते पलायमानः स्थितः । ततो मदमत्तैर्बहु-
:संख्यकराजभिरतिगर्व्वितो जरासन्धः कृष्णेण
:सार्द्धं युयुत्सुरत्रागत्येमं गोमन्तपर्व्वतं दग्धुं
:प्रवृत्तः एतत्कथा हरिवंशे ९८ अध्याये विस्त-
:रशो द्रष्टव्या ॥ * ॥) गवां स्वामिसमूहश्च ॥ (तत्र
:गोमच्छब्दे प्रथमाविभक्तेर्बहुवनप्रयोगः ॥)
'''गोमयं''', क्ली, पुं, (गोः पुरीषम् । “गोश्च पुरीषे ।”
:४ । ३ । १४५ । इति मयट् ।) गवां गूथम् ।
:गोवर इति भाषा ॥ तत्पर्य्यायः । गोविट् २
:इत्यमरः । २ । ९ । ५० ॥ जगलम् ३ गोहन्नम् ४
:गोशकृत् ५ । इति रत्नमाला ॥ गोपुरीषम् ६
:गोविष्ठा ७ गोमलम् ८ । इति राजनिर्घण्टः ॥
:तस्य माहात्म्यं यथा, --
:“शतं वर्षसहस्राणां तपस्तप्तं सुदुष्करम् ।
:गोभिः पूर्ब्बविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥
:अस्मत्पुरीषस्नानेन जनः पूयेत सर्व्वदा ।
:शकृता च पवित्रार्थं कुर्व्वीरन् देवमानुषाः ॥
:ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः ।
:एवं भवत्विति विभुर्लोकांस्तारयतेति च ॥” * ॥
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३६१
|-
| style="width: 240pt;" |
:तत्र लक्ष्म्या वासो यथा, लक्ष्मीं प्रति गवां
:वाक्यम् ।
:“अवश्यं मानना कार्य्या तवास्माभिर्यशस्विनि ! ।
:शकृन्मूत्रे निवस त्वं पुण्यमेतद्धि नः शुभे ! ॥”
:श्रीरुवाच ।
:“दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः ।
:एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः ॥”
:इति महाभारते दानधर्म्मः ॥
:(कृच्छ्रसान्तपने अस्य भक्षणविधिर्यथा, मनुः ।
:११ । २१२ ।
:“गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
:एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥”
:“अत्यन्तजीर्णदेहाया बन्ध्यायाश्च विशेषतः ।
:रोगार्त्तायाः प्रसूताया न गोर्गोमयमाहरेत् ॥”
:इति चिन्तामणिधृतस्मृतिवचनम् ॥
:गां सर्व्वतीर्थमयीं परिकल्प्य एतस्या गोमयं
:यमुनानदीतया परिकल्पयन्ति वृद्धाः । यदु-
:क्तम्, --
:“गोमयं यमुना साक्षात् गोमूत्रं नर्म्मदा शुभा ।
:गङ्गा क्षीरन्तुयासां वै किं पवित्रमतःपरम् ॥” * ॥)
:गवात्मके क्ली ॥
'''गोमयच्छत्रं''', क्ली, (गोमयात् जातं छत्रं छत्रा-
:कारं शिलीन्ध्रमित्यर्थः ।) करकम् । इति
:त्रिकाण्डशेषः ॥ कोँडकछाता इति भाषा ॥
'''गोमयच्छत्रिका''', स्त्री, (गोमये गोमयप्रचुरे स्थाने
:जाता छत्रिका शिलीन्ध्रमित्यर्थः ।) गोमय-
:च्छत्रम् । तत्पर्य्यायः । दिलीरम् २ शिलीन्ध्र
:कम् ३ । इति हारावली ॥ उच्छिलीन्ध्रम् ४ ।
:यथा, “उच्छिलीन्धमिवार्भकाः ॥” इति श्रीभाग-
:वतम् ॥
'''गोमयप्रियं''', क्ली, (गोमयं प्रियं उत्पत्तिकारण-
:त्वेन यस्य ।) भूतृणम् । इति रत्नमाला ॥ गन्ध-
:स्वड इति भाषा ॥
'''गोमयोत्था''', स्त्री, (गोमयादुत्तिष्ठतीति । उत् +
:स्था + “आतोऽनुपसर्गे कः ।” ३ । १ । ३ ।
:इति कः । ततः स्त्रियां टाप् ।) गोमयजात-
:कीटविशेषः । तत्पर्य्यायः । गर्द्दभी २ । इति
:हेमचन्द्रः । ४ । २७४ ॥
'''गोमयोद्भवः''', पुं, (उद्भवत्यस्मादिति उद्भवः गोमय
:उद्भवः कारणं यस्य । यद्वा गोमयादुद्भव उत्-
:पत्तिर्यस्य ।) आरग्बधः । इति शब्दचन्द्रिका ॥
:शोनालु इति भाषा ॥
'''गोमांसं''', क्ली, (गवां मांसम् ।) गवां पिशितम् ।
:तद्भक्षणप्रायश्चित्तं यथा । “सुमन्तुः । गोमांस-
:भक्षणे प्राजापत्यञ्चरेत् । इदमज्ञानतः सकृद्-
:भक्षणविषयम् । यथाह पराशरः ।
:अमम्यागमने चैव मद्यगोमांसभक्षणे ।
:शुद्ध्यै चान्द्रायणं कुर्य्यान्नदीं गत्वा समुद्रगाम् ॥
:चान्द्रायणे ततश्चीर्णे कुर्य्याद्ब्राह्मणभोजनम् ।
:अनडुत्सहितां गाञ्च दद्याद्विप्राय दक्षिणाम् ॥
:इदं ज्ञानतोऽभ्यासे । शङ्खः ।
:गामश्वं कुञ्जरोष्टौ च सर्व्वं पञ्चनखं तथा ।
| style="width: 240pt;" |
:क्रव्यादं कुक्कुटं ग्राम्यं कुर्य्यात् संवत्सरं व्रतम् ॥
:एतच्चिरकालाभ्यासे । संवत्सरकृच्छ्रव्रते पञ्च-
:दशधेनवः । पुनरुपनयनञ्च । यथा, विष्णुः । विड्-
:वराहग्रामकुक्कुटनरगोमांसभक्षणे सर्व्वेष्वेव
:द्विजातीनां प्रायश्चित्तान्ते भूयः संस्कारं
:कुर्य्यात् ।” इति प्रायश्चित्तविवेकः ॥ (अस्य
:गुणा यथा, --
:“गव्यं केवलवातेषु पीनसे विषमज्वरे ।
:शुष्ककासश्रमात्यग्निमांसक्षयहितञ्च यत् ॥”
:इति चरके सूत्रस्थाने २७ अध्याये ॥
:“श्वासकासप्रतिश्यायविषमज्वरनाशनम् ।
:श्रमात्यग्निहितं गव्यं पवित्रमनिलापहम् ॥”
:इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥
:अन्यत् गोशब्दे ‘गौः इत्यत्र’ द्रष्टव्यम् ॥ * ॥
:हठयोगमतेनास्य पारिभाषिकोऽर्थो यथा,
:हठयोगप्रदीपिकायाम् । ३ । ४७ -- ४८ ।
:“गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम् ।
:कुलीनं तमहं मन्ये इतरे कुलघातकाः ॥
:गोशब्देनोच्यते जिह्वा तत्प्रवेशो हि तालुनि ।
:गोमांसभक्षणं तत्तु महापातकनाशनम् ॥”)
'''गोमान्''', [त्] त्रि, (बहवो गावोऽस्यास्मिन् वा
:सन्तीति । “तदस्यास्तीति ।” ५ । २ । ९४ । मतुप् ।)
:बहूनां गवां स्वामी । तत्पर्य्यायः । गवीश्वरः २
:गोमी ३ । इत्यमरः । २ । ९ । ५८ ॥ (यथा,
:अथर्व्ववेदे । ६ । ६८ । ३ ।
:“येनावपत् सविता क्षुरेण
:सोमस्य राज्ञो वरुणस्य विद्वान् ।
:तेन ब्रह्मणो वपते दमस्य
:गोमानश्ववानयमस्तु प्रजावान् ॥”)
'''गोमायुः''', पुं, (गां विकृतां वाचं मिनोतीति ।
:डुमि ञ + कृवापेत्युण् ।) शृगालः । इत्य-
:मरः । २ । ५ । ५ ॥ (यथा, महाभारते । २ ।
:९७ । २३ ।
:“ततो राज्ञो धृतराष्ट्रस्य गेहे
:गोमायुरुच्चैर्व्याहरदग्निहोत्रे ॥”
:अस्य ध्वनौ शुभाशुभफलं शृगालशब्दे द्रष्ट-
:व्यम् ॥) गन्धर्व्वविशेषः । इति जटाधरः ॥
:गोपित्ते सान्तक्लीवोऽयम् ॥
'''गोमी''', [न्] त्रि, (गौरस्त्यस्य । “ज्योत्स्ना-
:तमिस्राशृङ्गिणोर्जस्विन्निति ।” ५ । २ । ११४ ।
:इति मिनिः ।) गोमान् । इत्यमरः । २ । ९ । ५८ ॥
:(यथा, मनुः । ९ । ५० ।
:“यद्यन्यगोषु वृषभो वत्सानां जनयेच्छतम् ।
:गोमिनामेव ते वत्सा नोद्यं स्कन्दितमार्षभम् ॥”
:गौर्बीजमन्त्रवाक्यं अस्यास्तीति ।) उपासकः ।
:इति मेदिनी । ने । ६० ॥
'''गोमी''', [न्] पुं, (गौः कठोरध्वनिरस्त्यस्येति ।
:“ज्योत्स्नातमिस्रेति ।” ५ । २ । ११४ । इति
:मिनिः ।) शृगालः । इति मेदिनी । ने । ६० ॥
:बुद्धभिक्षुशिष्यः । इति त्रिकाण्डशेषः ॥
'''गोमीनः''', पुं, (गौरिव स्थूलो मीनः ।) मत्स्य-
:विशेषः । यथा, मत्स्यसूक्ते ।
| style="width: 240pt;" |
:“शृणु देवि ! प्रवक्ष्यामि मांसभेदान् निबोध मे
:न दद्यात् तिक्तकमठं पशुशृङ्गिणमेव च ॥
:गोमीनं चक्रशकुलं वडालं राघवन्तथा ॥”
'''गोमुखं''', क्ली, (गोर्मुखमिव मुस्वं प्रवेशद्बारमस्य ।)
:कुटिलागारम् । (गोर्मुखमिव आकृतिरस्य ।)
:वाद्यभाण्डम् । (एतदर्थे पुंलिङ्गोऽपि दृश्यते ।
:यथा, गीतायाम् । १ । १३ ।
:“ततः शङ्खाश्च भेर्य्यश्च पणवानकगोमुखाः ।
:सहसैवाभ्यहन्यन्त सशब्दस्तुमुलोऽभवत् ॥”
:तथा च महाभारते । ९ । ४६ । ५७ ।
:“आडम्बरान् गोमुखांश्च डिण्डिमांश्च महा-
:स्वनान् ॥”)
:लेपनम् । इति मेदिनी । खे । ८ ॥ (यथा,
:माषे । ३ । ४८ ।
:“शुकाङ्गनीलोपलनिर्म्मितानां
:लिप्तेषु भासा ग्रहदेहलीनाम् ।
:यस्यामलिन्देषु न चक्रुरेव
:मुग्धाङ्गना गोमयगोमुखानि ॥”)
:चौरक्रियमाणसुरङ्गाभेदः । सिँधविशेष इति
:भाषा ॥ इति त्रिकाण्डशेषः ॥ (आसनविशेषः ।
:तल्लक्षणं यथा, हठयोगप्रदीपिकायाम् । १ । २० ।
:“सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ।
:दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृति ॥”)
:जपमालागोपनार्थं वस्त्रनिर्म्मितयन्त्रं यथा, --
:“चतुर्व्विंशाङ्गुलमितं पट्टवस्त्रादिसम्भवम् ।
:निर्म्मायाष्टाङ्गुलिमुखं ग्रीवां तत् षड्दशाङ्गुलम् ॥
:ज्ञेयं गोमुखयन्त्रञ्च सर्व्वतन्त्रेषु गोपितम् ।
:तन्मुखे स्थापयेन्मालां ग्रीवामध्यगतः करः ॥
:प्रजपेद्विधिना गुह्यं वर्णमालाधिकं प्रिये ॥”
:इति मुण्डमालातन्त्रम् ॥
:अपि च मायातन्त्रे ।
:“गोमुखादौ ततो मालां गोपयेन्मातृजारवत् ॥”
'''गोमुखः''', पुं, (गोर्मुखमिव मुखं यस्य ।) नक्रः ।
:यक्षविशेषः । इति हेमचन्द्रः । ४ । ४१५ ॥
:(मातलिपुत्त्रः । यथा, महाभारते । ५ । १०० । ८ ।
:“बहुशो मातले ! त्वञ्च तव पुत्त्रश्च गोमुखः ॥”
:वत्सराजमन्त्रिपुत्त्रविशेषः । स पुनः वत्सराज-
:सुतस्य मन्त्रिणामन्यतमः । यथा, कथासरित्-
:सागरे । २३ । ५७ ।
:“ततो नित्योदिताख्यस्य प्रतीहाराधिकारिणः ।
:इत्यकापरसंज्ञस्य पुत्त्रोऽजायत गोमुखः ॥”)
'''गोमुखी''', स्त्री, (गोर्मुखमिव आकृतिरस्याः ।
:स्त्रियां ङीष् ।) हिमालयाद्गङ्गापतने गोमुखा-
:कारगुहा । इति लोकप्रसिद्धिः ॥ राढदेशस्थ-
:नदीविशेषः । गोमुड इति ख्याता ॥
'''गोमूत्रं''', क्ली, (गोर्मूत्रम् ।) गोप्रस्रावः । चोना
:इति भाषा ॥ तत्पर्य्यायः । गोजलम् २ गोऽम्भः ३
:गोनिष्यन्दः ४ गोद्रवः ५ । (कृच्छ्रसान्तपने
:गोमूत्रभक्षणविधिर्यथा, मनुः । ११ । २१२ ।
:“गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
:एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥”)
:अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् ।
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३६२
|-
| style="width: 240pt;" |
:लघुत्वम् । कफवातत्वग्दोषनाशित्वम् । पित्त-
:कारित्वम् । दीपनत्वम् । मेध्यत्वम् । मतिप्रद-
:त्वञ्च । इति राजनिर्घण्टः ॥ तीक्ष्णत्वम् । क्षार-
:त्वम् । कषायत्वम् । शूलगुल्मोदरानाहकण्ड्वक्षि-
:मुखरोगकिलासवातामवस्तिरुक्कुष्ठकासश्वास-
:शोथकामलापाण्ड्वतिसारमूत्ररोधकृमिशीत-
:प्लीहवर्च्चोग्रहनाशित्वम् । पूरणात् कर्णशूल-
:नाशित्वम् । सर्व्वमूत्रेषु गुणाधिकत्वञ्च । इति
:भावप्रकाशः ॥
:(“तीक्ष्णञ्चोष्णं क्षारमेवं कषायं)
:मेध्यं तृष्णाश्लेष्महाप्यस्थिभृच्च ।
:तन्माङ्गल्यं रक्तपित्तप्रभेदि
:भ्रूशङ्खकण्ठाहनुरोगहृच्च ॥
:कण्डूकिलासगदशूलमुखाक्षिरोगान्
:गुल्मातिसार-मरुदामय-मूत्ररोधान् ।
:काशं सकुष्ठजठरक्रिमिरोगजालं
:गोमूत्रमेकमपि पीतमहो निहन्ति ॥”
:इति प्रथमस्थाने नवमेऽध्याये हारीतेनोक्तम् ॥
:“गोमूत्रं कटुतीक्ष्णोष्णं सक्षारत्वान्नवातलम् ।
:लघ्वग्निदीपनं मेध्यं पित्तलं कफवातजित् ॥
:शूलगुल्मोदरानाह विरेकास्थापनादिषु ।
:मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥”
:इति सुश्रुते सूत्रस्थाने पञ्चचत्वारिंशत्तमेऽध्याये ॥
:गां सर्व्वतीर्थमयीं कल्पयिला एतस्या मूत्रं
:नर्म्मदानदीत्वेन परिकल्पयन्ति वृद्धाः । यदुक्तम् ।
:“गोमयं यमुना साक्षात् गोमूत्रं नर्म्मदा शुभा ।
:गङ्गा क्षीरन्तु यासां वै किं पवित्रमतः परम् ॥”)
'''गोमूत्रिका''', स्त्री, (गोमूत्रवत् वक्रसरलाकृतिरस्या
:अस्तीति । गोमूत्र + “अत इनिठनौ ।” ५ । २ ।
:११५ । इति ठन् टाप् च ।) तृणविशेषः । ताम्बुडु
:इति भाषा ॥ तत्पर्य्यायः । रक्ततृणा २ क्षेत्रजा ३
:कृष्णभूमिजा ४ । अस्या गुणाः । मधुरत्वम् । वृष्य-
:त्वम् । गोदुग्ध दायित्वञ्च । इति राजनिर्घण्टः ॥
:(गोमूत्रस्येव उच्चावचा गतिरस्या अस्तीति
:ठन् ।) चित्रकाव्यविशेषः । यथा, --
:“गतिरुच्चावचा यत्र मार्गे मूत्रस्य गोरिव ।
:गोमूत्रिकेति तत् प्राहुर्दुष्करञ्चित्रवेदिनः ॥”
:तस्या भेदाः । पादगोमूत्रिका । अर्द्धगोमूत्रिका ।
:श्लोकगोमूत्रिका । विपरीतगोमूत्रिका । इति
:सरस्वतीकण्ठाभरणम् ॥ (उदाहरणं यथा,
:किरातार्ज्जुनीये । १५ । १२ ।
:“नासुरोयं नवानागो धरसंस्थो हि राक्षसः ।
:नासुखोयं नवाभोगो धरणिस्थो हि राजसः ॥”
:“वर्णानामेकरूपत्वं यद्येकान्तरमर्द्धयोः ।
:गोमूत्रिकेति तत् प्राहुर्द्ष्करं तद्विदो विदुः ॥
:इति लक्षणात् ।
:पोडशकोष्ठद्वये अर्द्धद्वयं क्रमेण विलिख्यैकान्तर-
:विनियमेन वाचने श्लोकनिष्पत्तिरित्युद्धारः ॥”
:इति तट्टीकायां मल्लिनाथः ॥)
'''गोमेदः''', पुं, (गौर्जलमिव मेदयति स्नेहयतीति । मिद् +
:पचाद्यच् ।) गोमेदकमणिः । इति राजनिर्घण्टः ॥
:(ध तु नवरत्नान्तर्गतरत्न-विशेषः । यथा, --
| style="width: 240pt;" |
:“रत्नं गारुत्मतं पुष्पं रागो माणिक्यमेव च ।
:इन्द्रनीलश्च गोमेदस्तथा वैदूर्य्यमित्यपि ॥
:मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव ।”
::इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
:अस्य परीक्षागुणादिकञ्च गोमेदकशब्दे द्रष्ट-
:व्यम् ॥ कक्वोलः । इति हारावली । २६१ ॥ द्बीप-
:विशेषः । तन्नामनिरुक्तिर्यथा, --
:“गोमेदे गोपतिर्नाम राजाभूद्गोसवोद्यतः ।
:याज्योऽभूद्वह्निकल्पानामौतथ्यानां मनोः कुले ॥
:स तेषु हरियज्ञाय प्रवृत्तेषु भृगून् गुरून् ।
:वव्रे तं गौतमः कोपादशपत् सोऽगमत् क्षयम् ॥
:यज्ञवाटेऽस्य ता गावो दग्धाः कोपाग्निना मुनेः ।
:तन्मेदसा मही छन्ना गोमेदः स ततोऽभवत् ॥”
:इति चिन्तामणिधृतवचनानि ॥
:प्लक्षद्वीपस्थवर्षाचलभेदः । यथा, विष्णुपुराणे ।
:२ । ४ । ६--७ ।
:“मर्य्यादाकारकास्तेषां तथान्ये वर्षपर्व्वताः ।
:सप्तैव तेषां नामानि शृणुष्व मुनिसत्तमाः ॥
:गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा ।
:सोमकः सुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥”)
'''गोमेदकं''', क्ली, (गोमेद + स्वार्थे कन् ।) पीतमणिः ।
:काकोलम् । पत्रकम् इति मेदिनी । के ।
:१८६ ॥
'''गोमेदकः''', पुं, (गोमेद + स्वार्थे कन् ।) स्वनाम-
:ख्यातमणिः । तत्पर्य्यायः । गोमेदः २ राहु-
:रत्नम् ३ तमोमणिः ४ स्वर्भानवः ५ पिङ्ग-
:स्फटिकः ६ । अस्य गुणाः । अम्लत्वम् । उष्ण-
:त्वम् । वातकोपविकारनाशित्वम् । दीपनत्वम् ।
:पाचनत्वम् । धारणे पापनाशित्वञ्च । इति
:राजनिर्घण्टः ॥ तस्य परीक्षा यथा, --
:“हिमालये वा सिन्धौ वा गोमेदमणिसम्भवः ।
:स्वच्छकान्तिर्गुरुः स्निग्धो वर्णाढ्यो दीप्तिमानपि ॥
:बलक्षः पिञ्जरो धन्यो गोमेद इति कीर्त्तितः ।
:चतुर्द्धा जातिभेदस्तु गोमेदेऽपि प्रकाश्यते ॥
:ब्राह्मणः शुक्लवर्णः स्यात् क्षत्त्रियो रक्त उच्यते ।
:आपीतो वैश्यजातिस्तु शूद्रास्तु नील उच्यते ॥
:छाया चतुर्विधा श्वेता रक्ता पीतासिता तथा ॥
:गुरुप्रभाढ्यः सितवर्णरूपः
:स्नग्धो मृदुर्व्वातिमहापुराणः ।
:स्वच्छस्तु गोमेदमणिर्धृतोऽयं
:करोति लक्ष्मीं धनधान्यवृद्धिम् ॥
:लधुर्विरूपोऽतिखरोऽन्यमानः
:स्नेहोपलिप्तो मलिनः खरोऽपि ।
:करोति गोमेदमणिर्विनाशं
:सम्पत्तिभोगाबलबीर्य्यराशेः ॥
:ये दोषा हीरके ज्ञेयास्ते गोमेदमणावपि ।
:परीक्षा वह्नितः कार्य्या शाने वा रत्नकोविदैः ॥
:स्फटिकेनैव कुर्व्वन्ति गोमेदप्रतिरूपिणम् ॥
:शुद्धस्य गोमेदमणेस्तु मूल्यं
:सुवर्णतो द्वैगुणमाहुरेके ।
:अन्ये तथा विद्रुमतुल्यमूल्यं
:तथापरे चामरतुल्यमाहुः ॥
| style="width: 240pt;" |
:चतुर्व्विधानामेषान्तु धारणं परिसम्मतम् ॥”
:इति भोजराजकृतयुक्तिकल्पतरुः ॥
:(कतक-गोमेदक-विषपन्थि-शैबालमूल-वस्त्राणि
:मुक्तामणिश्चेति ।” इति सुश्रुते सूत्रस्थाने ४५
:अध्याये ॥)
'''गोमेदसन्निभः''', पुं, (गोमेदस्य संन्निभस्तुल्यः ।)
:दुग्धपाषाणः । इति राजनिर्घण्टः ॥
'''गोमेधः''', पुं, (मेधहिंसायम् + भावे घञ् । गवां मेधो
:हिंसा यत्र ।) यज्ञविशेषः । तत्र स्त्रीगोपशुः
:मन्त्रेषु स्त्रीलिङ्गपाठात् । तस्य लक्षणं सप्त-
:शफत्वनवशफत्वभग्नशृङ्गत्वकाणत्वछिन्नकर्णत्वादि-
:दोषराहित्यम् । तस्य प्रयोगः सर्व्वोऽपि छाग-
:पशुवत् । यजमानस्य स्वर्गः फलं गोश्च गोलोक-
:प्राप्तिः । तस्य च कलौ निषेधो यथा, --
:“अश्वालम्भो गवालम्भः सन्न्यासः पलपैतृकम् ।
:देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥”
:इत्यापस्तम्बादिकल्पसूत्रपुराणम् ॥
'''गोरक्षः''', पुं, (गां रक्षतीति । रक्ष + “कर्म्मण्यण् ।”
:३ । २ । १ । इत्यण् ।) ऋषभनामौषधम् । इति
:हेमचन्द्रः ॥ नागरङ्गः । गोरक्षके त्रि । इति
:मेदिनी । षे । ३६ ॥ (यथा, मनुः । ८ । १०२ ।
:(गोरक्षकान् बाणिजिकांस्तथा कारुकुशी-
:लवान् ॥” स्वनामख्यातो योगिविशेषः । अयं
:हठविद्यया प्राप्तैश्वर्य्यः सिद्धपुरुषः । यथा हठ-
:योगप्रदीपिकायाम् । १ । ५ ।
:“श्री-आदिनाथमत्स्येन्द्रशावरानन्दभैरवाः ।
:चौरङ्गीमीनगोरक्षविरूपाक्षविलेशयाः ॥”
:एतद्पदिष्टयोगप्रकरणानि गोरक्षसंहितायां
:वर्त्तन्ते । तत्र आसनप्राणसंरोधप्रत्याहारधारणा-
:ध्यानसमाधयः षट् योगाङ्गानि उक्तान्येवेति ॥
:शिवोपासकानां ‘कण् फट्’ इत्याख्ययोगिनां
:गुरुर्गोरक्षनाथ एव धर्म्मप्रयोजकः । अमीशैव-
:योगिनः एनं शिवावतारं गुरुं मन्यमानास्तत्-
:प्रवर्त्तितहठयोगमभ्यस्यन्ति । गोरक्षश्चासौ
:आदिनाथस्य पौत्त्रो महेन्द्रनाथस्य पुत्त्र आसी-
:दिति तद्देशीयैर्गाथायां भ्रण्यते ॥)
'''गोरक्षकर्कटी''', स्त्री, (गोरक्षा गोरक्षाकर्त्त्री
:कर्कटी ।) चिर्भिटा । इति भावप्रकाशः ॥
'''गोरक्षजम्बूः''', स्त्री, (गोरक्षा जम्बूः ।) गोधूमः ।
:गोरक्षतण्डुला । इति विश्वः ॥ घोण्टाफलः ।
:इति जटाधरः ॥
'''गोरक्षतण्डुला''', स्त्री, (गोरक्षा तण्डुला ।) क्षुद्र-
:लताविशेषः । गोरक्षचाउलिया इति भाषा ।
:तत्पर्य्यायः । गाङ्गेरुकी २ नागबला ३ झसा ४
:ह्रस्वगवेधुका ५ खरवल्लरिका ६ विश्वदेवा ७ ।
:इति रत्नमाला ॥
'''गोरक्षतुम्बी''', स्त्री, (गां जलं रक्षत्यस्मिन्निति
:अप् । गोरक्षः कुम्भः । तद्वत् कुम्भाकारा तुम्बी ।
:गोरक्षेति नामिका तुम्बी वा ।) कुम्भतुम्बी ।
:इति राजनिर्घण्टः ॥
'''गोरक्षदुग्धा''', स्त्री, (गोरक्षं गोपालकं दुग्धं रसो
:यस्याः ।) क्षुद्रक्षुपविशेषः । तत्पर्य्यायः ।
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३६३
|-
| style="width: 240pt;" |
:गोरक्षी २ ताम्रदुग्धा ३ रसायनी ४ बहुपत्री ५
:अमृता ६ जीव्या ७ अमृतसञ्जीवनी ८ ।
:अस्या गुणाः । मधुरत्वम् । वृष्यत्वम् । संग्राहि-
:त्वम् । हिमत्वम् । सर्व्ववश्यकारित्वम् । रस-
:सिद्धिगुणप्रदत्वञ्च । इति राजनिर्घण्टः ॥
'''गोरक्षी''', स्त्री, (गां रक्षति पालयति इति । “कर्म्म-
:ण्यण् ।” ३ । २ । १ । इति अण् । ततो ङीप् ।)
:क्षुद्रक्षुपविशेषः । सा तु मालवे प्रसिद्धा । तत्-
:पर्य्यायः । सर्पदण्डी २ दीर्घदण्डी ३ सुदण्डिका ४
:चित्रला ५ गन्धबहुला ६ गोपाली ७ पञ्च-
:पर्णिका ८ । अस्या गुणाः । मधुरत्वम् । तिक्त-
:त्वम् । शिशिरत्वम् । दाहपित्तविस्फोटवान्त्यती-
:सारज्वरदोषनाशित्वञ्च । गोरक्षदुग्धा । कुम्भ-
:तुम्बी । इति राजनिर्घण्टः ॥
'''गोरङ्कुः''', पुं, (गवा वाचा रङ्कुर्मृगविशेष इव ।)
:पक्षिभेदः । लग्नकः । वन्दी । इति मेदिनी ।
:के । ८५ ॥ क्वचित् पुस्तके लग्नकस्थाने नग्नकोऽपि
:पाठः ॥
'''गोरटः''', पुं, (गवि इन्द्रिये रटतीति । रट् + अच् ।)
:दुरखदिरः । इति राजनिर्घण्टः ॥
'''गोरणं''', क्ली, (गुर् + भावे ल्युट् ।) गुरणम् ।
:(गुर्य्यते गम्यते फलमनेनेति । गुर + करणेल्युट् ।)
:उद्यमः । इत्यमरटीका ॥
'''गोरसः''', पुं, (गवां रसः ।) दुग्धम् । दधि । तक्रम् ।
:इति हेमचन्द्रः । ३ । ७२ ॥ (यथा, गोः रामा-
:यणे । ३ । २२ । ७ ।
:“प्राप्तकामा जनपदाः सम्पन्नयवगोरसाः ।
:विचरन्ति महीपाला यात्रार्थं विजिगीषवः ॥”
:“विषदा गुरवो रूक्षा ग्राहिणस्तक्रपिण्डकाः ।
:गोरसानामयं वर्गो नवमः परिकीर्त्तितः ॥”
:इति चरके सूत्रस्थाने २७ अध्याये ॥)
'''गोरसजं''', क्ली, (गोरसात् जायते इति । गोरस + जन्
:+ “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति
:डः ।) तक्रम् । इति राजनिर्घण्टः ॥
'''गोराटी''', स्त्री, (गां मनुष्यवद्वाचं रटतीति ।
:रट् + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।
:ततो ङीप् ।) शारिकापक्षी । इति हेम-
:चन्द्रः । ४ । ४०२ ॥
'''गोराण्टिका''', स्त्री, (गोराटी + स्वार्थे कन् । टाप्
:पूर्ब्बह्रस्वश्च । ततो निपातनात् साधुः । गोरा-
:टिका इत्यपि दृश्यते ।) शारिकापक्षी । इति
:राजनिर्घण्टः ॥
'''गोरिका''', स्त्री, (गोराटिका + पृषोदरात् साधुः ।)
:शारिकापक्षी । इति राजनिर्घण्टः ॥
'''गोरुतं''', क्ली, (गो रुतं रवः श्रूयते यावता पथेति
:शेषः । गोशब्दः श्रुतिगोचरत्वेन अस्त्यस्य इत्यच्
:इत्येके वस्तुतस्तु पारिभाषिकोऽयं शब्दः ।)
:क्रोशद्वयम् । इति हेमचन्द्रः । ३ । ५५१ ॥
:(गवां रुतं रवः इति तत्पुरुषसमासे तु गवां
:शब्दमात्रे । तत्तु कालादिभेदेन स्वामिनर-
:पतिप्रभृतीनां शुभाशुभकरं स्यात् । यथा,
:बृंहत्संहितायाम् । ९२ । १--३ ।
| style="width: 240pt;" |
:“गावो दीनाः पार्थिवस्याशिवाय
:पादैर्भूमिं कुट्टयन्त्यश्च रोगान् ।
:मृत्युं कुर्व्वन्त्यश्रुपूर्णायताक्ष्यः
:पत्युर्भीतास्तस्करानारुवन्त्यः ॥
:अकारणे क्रोशति चेदनर्थो
:भयाय रात्रौ वृषभः शिवाय ।
:भृशं निरुद्धा यदि मक्षिकाभि-
:स्तदाशु वृष्टिं सरमात्मजैर्वा ॥
:आगच्छन्त्यो वेश्म बम्भारवेण
:संसेवन्त्यो गोष्ठवृद्धै गवां गाः ।
:आर्द्राङ्ग्यो वा हृष्टरोम्ण्यः प्रहृष्टा
:धन्या गावः स्युर्महिष्योऽपि चैवम् ॥”)
'''गोरोचं''', क्ली, (गोभिः तेजोभिरुच्यते दीप्यते इति ।
:रुच् + अप् । गा इन्द्रियाणि इन्द्रियोपलक्षि-
:तानि शरीरादीनि रोचयति दीपयति औष-
:धादियोगेनेत्यर्थः । रुच् + णिच् + अच् ।) हरि-
:तालम् । इति राजनिर्घण्टः ॥
'''गोरोचना''', स्त्री, (गोर्जाता रोचना हरिद्रा इव ।)
:स्वनामख्यातपीतवर्णद्रव्यम् । तत्तु गोमस्तकस्थ-
:शुष्कपित्तम् । यथा, माधवकरे ।
:विशोषयेद्वस्तिगतं सशुक्रं
:मूत्रं सपित्तं पवनः कफं वा ।
:यदा तदाश्मर्य्युपजायते च
:क्रमेण पित्तेष्विव रोचना गोः ॥”
:तत्पर्य्यायः । रुचिः २ शोभा ३ रुचिरा ४
:शोभना ५ शुभा ६ गौरी ७ रोचनी ८ पिङ्गा ९
:मङ्गल्या १० मङ्गला ११ शिवा १२ पीता १३
:गौतमी १४ गव्या १५ चन्दनीया १६ काञ्चनी १७
:मेध्या १८ मनोरमा १९ श्यामा २० रामा २१ ।
:इति राजनिर्घण्टः ॥ बन्द्या २२ रोचना २३ ।
:अस्या गुणाः । हिमत्वम् । तिक्तत्वम् । वश्य-
:मङ्गलकान्तिकारित्वम् । विषालक्ष्मीग्रहोन्माद-
:गर्भस्रावक्षतास्रनाशित्वञ्च । इति भावप्रकाशः ॥
:रुच्यत्वम् । पवित्रताशृङ्गारहितकारित्वम् ।
:कृमिकुष्ठनाशित्वम् । भूतोपशमनत्वम् । जन-
:मोहनत्वञ्च । इति राजनिर्घण्टः ॥ (यथा
:कुमारे । ७ । १५ ।
:“विन्यस्तशुक्लागुरुचक्रुरङ्गं
:गोरोचनापत्त्रविभक्तमस्याः ।”
:“क्रमेण पित्तेष्विव रोचना गोः ।”
:इति माधवकृतरुग्विनिश्चयस्याश्मर्य्यधिकारे ॥)
'''गोर्द्दं''', क्ली, (गुर् + “अब्दादयश्च ।” उणां । ४ । ९८ ।
:इति ददन्प्रत्ययेन निपातनात् साधुः ।) मस्ति-
:ष्कम् । मस्तकस्थघृतम् । इत्यमरः । २ । ६ । ६५ ॥
:(मस्तिष्कशब्देऽस्य विवरणं ज्ञातव्यम् ॥)
'''गोलं''', क्ली, (गुड + भावे घञ् डस्य लत्वं च ।)
:मण्डलम् । इति मेदिनी । ले । २५ ॥ (यथा,
:भागवते । ३ । २३ । ४३ ।
:“प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया ॥”)
'''गोलः''', पुं, (गुड + भावे घञ् अजित्येके । डस्य
:लत्वम् ।) सर्व्ववर्त्तुलः । इति हेमचन्द्रः ॥ मदन-
:वृक्षः । इति रत्नमाला ॥ जारात् विधवायाः
| style="width: 240pt;" |
:सुतः । इति धरणी ॥ (यथा, याज्ञवल्क्यः ।
:१ । २२२ ।
:“अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥”)
:बोलः । इति जटाधरः ॥ भूगोलः खगोलश्च ।
:(यथा, भागवते । ५ । २० । ४३ ।
:“सूर्य्यास्तगोलयोर्मध्ये कोट्यः स्युः पञ्च
:विंशतिः ॥”)
:यथा, शिद्धान्तशिरोमणौ ।
:“गोलं श्रोतुं यदि तव मतिर्भास्करीयं शृणु त्वम् ॥”
:एकराशौ षड्ग्रहयोगः । यथा, प्रश्नकौमुद्याम् ।
:“ग्रहाणामेकस्मिन् यदि भवति षण्णां निवसति-
:स्तदा गोलो योगः प्रलयपदमिन्द्रोऽपि लभते ।
:भवेल्लोको रक्षः परिहरति पुत्त्रञ्च जननी नृपाणां
:नाशः स्यात् ज्वलति वसुधा शुष्यति नदी ॥”
:एकराशौ सप्तग्रहयोगश्च । यथा, मयूरचित्रके ।
:“सप्तग्रहा यदैकस्था गोलयोगस्तदा भवेत् ।
:दुर्भिक्ष्यं राष्ट्रपीडा च तस्मिन् काले नृपक्षयः ॥”
:अपि च ।
:“एकादिगृहोपेतैरुक्तान् योगान् विहाय संख्याख्याः ।
:गोलयुक्शूलकेदारपाशदामाख्यवीनाः स्युः ॥
:दुःखितदरिद्रघातुककृषिकरदुःशीलपशुप-
:निपुणानाम् ॥
:जन्मक्रमेण दुःखिनः परभाग्यैः सर्व्व एवैते ॥”
:इति दीपिका ॥
'''गोलकं''', क्ली, (गुड + घञ् । स्वार्थे कन् च । ण्वुल्
:इत्येके ।) गोलोकम् । यथा, तन्त्रे ।
:“यद्रूपं गोलकं धाम तद्रूपं नास्ति मामके ॥”
'''गोलकः''', पुं, (गुड + घञ् । ततः स्वार्थे कन् । डस्य
:लत्वं च । ण्वुल् इत्येके ।) मृते भर्त्तरि जारजः ।
:इत्यमरः ॥ राँडेर छेले इति भाषा ॥ (यथा,
:मनुः । ३ । १५६ ।
:“शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ॥”)
:अलिञ्जरः । गुडः । पिण्डः । इति हेमचन्द्रः ॥
:गन्धरसः । इति रत्नमाला ॥ कलायः । इति
:शब्दचन्द्रिका ॥ मटर इति ख्यातः ॥
'''गोला''', स्त्री, (गां पृथ्वीं सर्व्वं जगदित्यर्थः स्वशक्ति-
:व्यापकतया लाति प्रलयकाले स्वंस्मिन् लाति
:गृह्णाति इति वा ।) दुर्गा । (गां बहुयोजनपथं
:जलरूपशरीरव्यापकतया लाति ।) गोदावरी ।
:(गां वाचं लाति । ला + क्विप् ।) सखी ।
:कुनटी । पत्राञ्जनम् । मण्डलम् । अलिञ्जरः ।
:बालक्रीडनकाष्ठम् । इति मेदिनी । ले । २५ ॥
'''गोलाङ्गूलः''', पुं, (गोर्लाङ्गूलवल्लाङ्गूलमस्य ।)
:वानरः । (यथा, रामायणे । ६ । १०५ । ८ ।
:“निरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान् ।
:गोलाङ्गूलां स्तथैवर्क्षान् द्रष्टुमिच्छामि मानद ! ॥”
:तत्पर्य्यायः । कपित्थास्यः २ दधिशोणः ३
:नगाटनः ४ । इति त्रिकाण्डशेषः ॥ कृष्णवानरः ।
:इति राजनिर्घण्टः ॥
'''गोलासः''', पुं, (गां पृथ्वीं भूमिमित्यर्थः लासयति
:उल्लासयति विभूषयति इति यावत् ।) गोमय-
:च्छत्रिका । शिलीन्ध्रम् । इति हारावली । २५ ॥
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३६४
|-
| style="width: 240pt;" |
'''गोलिहः''', पुं, (गाः लेढीव इति । लिह + कः । गोभि-
:र्लिह्यते इति घञर्थे क इति केचित् ।) घण्टा
:पाटलिः । इति जटाधरः ॥
'''गोलीढः''', पुं, (गोभिर्लिह्यते स्म इति क्तः ।)
:घण्टापाटलिः । इत्यमरः । २ । ४ । ३९ ॥
'''गोलोकं''', क्ली, (गौर्ज्योतीरूपं ज्योतिर्मयः पुरुष
:इत्यर्थस्तस्य लोकः स्थानम् । अभिधानात् क्लीव-
:त्वम् । यद्वा गोभिः किरणैः ब्राह्मज्ञान-
:तेजोभिरित्यर्थः लोक्यते इति । लुक् + घञ् ।)
:श्रीकृष्णस्य स्थानम् । यथा, तन्त्रे ।
:“वैकुण्ठस्य दक्षभागे गोलोकं सर्व्वमोहनम् ।
:तत्रैव राधिका देवी द्विभुजो मुरलीधरः ॥
:यदूपं गोलकं धाम तद्रूपं नास्ति मामके ।
:ज्ञाने वा चक्षुषोः किं वा ध्यानयोगे न विद्यते ॥
:शुद्धतत्त्वमयं देवि ! नानादेवेन शोभितम् ।
:मध्यदेशे गोलोकाख्यं श्रीविष्णोर्लोभमन्दिरम् ॥
:श्रीविष्णोः सत्त्वरूपस्य यत् स्थलं चित्तमोहनम् ।
:तस्य स्थानस्य माहात्म्यं किं मया कथ्यतेऽधुना ॥
:तत्रैष सततं भाति द्बिभुजो मुरलीधरः ।
:तदा सत्त्वमयो विष्णुर्भुवनं पाति निश्चितम् ॥
:दैष्णवस्य महामोक्षो यत्रैव परमेश्वरि ! ।
:इति स्थानस्य माहात्म्यं संक्षेपेण मयोदितम् ॥
:विस्तारेण न शक्नोमि जन्मान्तरशतेन च ।
:बीजकोषस्य वाह्ये तु वेष्टितं तोयमण्डलम् ॥
:प्रमाणं सुन्दरं तोयं यथा क्षीरोदसागरम् ।
:धूम्रस्य ज्योतिषाकारं कोटिचन्द्रसमप्रभम् ॥
:बलयाकाररूपेण सुशुभ्रं तोयमण्डलम् ।
:गङ्गादिसरितः सर्व्वास्तथैव भान्ति सुन्दरि ! ॥
:इन्द्रादिदेवताः सर्व्वा स्तूयमाना निरन्तरम् ।
:गन्धर्व्वयक्षनागादिकुष्माण्डा भैरवास्तथा ॥
:नानासुखविलासेन सदा चैकाग्रचेतसः ।
:विष्णुगानं प्रकुर्व्वन्ति स्तुतिभक्तिपरायणाः ॥
:देवा गानं प्रकुर्व्वन्ति चतुर्ब्बक्त्रेण वेधसा ।
:मालवाद्याश्च षड्रागा षट्त्रिंशद्रागिणी तथा ॥
:वेदगानेन भासन्तो मूर्त्तिमन्तः सदैव हि ।
:मालवेनैव रागेण सामगानं सदा प्रिये ॥
:मल्लारेण सदाथर्व्वं वसन्तेन तथा पुनः ॥
:हिन्दोलेन यजुःपाठं सदा कुर्व्वन्ति चेतसा ॥
:कर्णाटेनैव ऋग्वेदं श्रीरागेण तथा शिवे ।
:निर्द्दिष्टपाठमेतत्तु ह्यनिर्द्दिष्टमतः परम् ॥
:तत्रैव सन्ति ते रागाः सहस्राणि च षोडश ।
:सरारेर्मुररीगानात् स्रर्व्वस्तालः प्रजायते ॥
:तैन तालेन रागेण सदा गायन्ति वेधसः ।
:तद्वागस्य विभागं हि कुर्व्वन्ति मुनयो जनाः ॥
:वसन्ताद्याश्च ऋग्रपस्तिष्ठन्ति तत्र सन्ततम् ।
:नानाऋतुप्रसूतेन भूषितं मुररीधरम् ॥
:तत्रैव राधिका देवी नानामुखविलासिनी ।
:वदन्ती मुररीगानं कुरु कान्त ! प्रमोहनम् ॥
:यन शब्देन कामस्य उत्पत्तिर्जायते सदा ।
:तद्वगश्चैव तचालं कुरु गानं प्रयत्नतः ॥
:एवमानन्दसंयुक्ता महावेशविलासिनी ।
:वामभागे सदा भाति राधिका भक्तवत्सला ॥”
| style="width: 240pt;" |
:(एतस्य धाम्नो नित्यादिकमाहात्म्यं लक्षणादि-
:कञ्च ब्रह्मवैवर्त्तपुराणे ब्रह्मखण्डे २८ अध्याये
:विस्तरशो विवृतं यथा, --
:“नित्यं स्थूलञ्च प्रच्छन्नं गोलोकाभिधमेव च ।
:लक्षकोटियोजनञ्च चतुरस्रं मनोहरम् ॥
:रत्नेन्द्रसारनिर्म्माणैर्गोपीनामावृतं सदा ।
:सुदृश्यं वर्त्तुलाकारं यथैव चन्द्रमण्डलम् ॥
:रत्नेन्द्रसारनिर्म्माणं निराधारञ्च स्वेच्छया ।
:ऊर्द्ध्वञ्च नित्यं वैकुण्ठात् पञ्चाशत्कोटियोजनम् ॥
:गोगोपगोपीसंयुक्तं कल्पवृक्षसमन्वितम् ।
:कामधेनुभिराकीर्णं रासमण्डलमण्डितम् ॥
:वृन्दावनवनाच्छन्नं विरजावेष्टितं मुने ! ।
:शतशृङ्गं शतशृङ्गैः सुदीप्तं दीप्तमीप्सितम् ॥
:लक्षकोटिपरिमितै राश्रमैः सुमनोहरैः ।
:शतमन्दिरसंयुक्तमाश्रमं सुमनोहरम् ॥
:प्राकारपरिखायुक्तं पारिजातवनान्वितम् ।
:कौस्तुभेन्द्रेण मणिना निर्म्माणकलसोज्ज्वलैः ॥
:हीरासारविनिर्म्माणसोपानसंघसुन्दरैः ।
:मणीन्द्रसारनिर्म्माणैः कपाटदर्पणान्वितैः ॥
:नानाचित्रविचित्राढ्यैराश्रमञ्च सुसंस्कृतम् ।
:षोडशद्वारसंयुक्तं सुदीप्तं रत्नदीपकैः ॥
:रत्नसिंहासने रम्ये चामूल्यरत्ननिर्म्मिते ।
:नानाचित्रविचित्राढ्ये वसन्तमीश्वरं वरम् ॥”)
'''गोलोकः''', पुं, (लोक्यतेऽसौ इति लोकः गोभि-
:स्तेजोभिरुपलक्षितो लोकः । ब्रह्मस्वरूपज्योति-
:र्म्मयलोक इत्यर्थः ।) श्रीकृष्णस्य नित्यधाम ।
:यथा, ब्रह्यवैवर्त्तपुराणे ॥
:“निराधारश्च वैकुण्ठो ब्रह्माण्डानां परो वरः ।
:तत्परश्चापि गोलोकः पञ्चाशत्कोटियोजनात् ॥
:ऊर्द्ध्वे निराश्रयश्चापि रत्नसारविनिर्म्मितः ।
:सप्तद्वारः सप्तसारः परिखासप्तसंयुतः ॥
:लक्षप्राकारयुक्तश्च नद्या विरजया युतः ।
:वेष्टितो रत्नशैलेन शतशृङ्गेण चारुणा ॥
:योजनायुतमानञ्च यस्यैकं शृङ्गमुज्ज्वलम् ।
:शतकोटीयोजनश्च शैल उच्छ्रित एव च ॥
:दैर्ध्यं तस्य शतगुणं प्रस्थे च लक्षयोजनम् ।
:योजनायुतविस्तीर्णस्तत्रैव रासमण्डलः ॥
:अमूल्यरत्ननिर्म्माणो वर्त्तुलश्चन्द्रविम्बवत् ।
:पारिजातवनेनैव पुष्पितेन च वेष्टितः ॥
:कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन च ।
:नानाविधैः पुष्पवृक्षैः पुष्पितेन च चारुणा ॥
:त्रिकोटिरत्नाभरणैर्गोपीलक्षैश्च रक्षितः ।
:रत्नप्रदीपयुक्तश्च रत्नतल्पसमान्वेतः ॥
:नानाभोगसमायुक्तो मधुवापीशतैर्वृतः ।
:पीयूषवापीयुक्तश्च कामर्भोगसमन्वितः ॥
:गोलोकगृहसंख्यानं वर्णनं वा विशारदः ।
:न कोऽपि वेद विद्वान् वा वेद विद्बान् व्रजेश्वरः ॥”
'''गोलोमिका''', स्त्री, (गवां लोमेव लोमानः सन्त्यस्याः
:इति ठन् टाप् च । यद्बा गोलोमी स्वार्थे के
:पूर्ब्बह्रस्वः । इत्येके ।) क्षुद्रक्षुपविशेषः । गोधूमा
:इति पाथरी इति च भाषा । तत्पर्य्यायः ।
:गोधूमी २ गोजा ३ क्रोष्टुकपुच्छिका ४ गोसम्भवा ५
| style="width: 240pt;" |
:प्रस्तरिणी ६ । अस्या गुणाः । कटुत्वम् । तिक्त-
:त्वम् । त्रिदोषशमनत्वम् । हिमत्वम् । शूल-
:रोगास्रदोषनाशित्वम् । ग्राहित्वम् । दीपनत्वञ्च ।
:इति राजनिर्घण्टः ॥
'''गोलोमी''', स्त्री, (गोर्लोमवत् लोमाकारं पत्त्र-
:मस्याः ।) श्वेतदूर्व्वा । (व्यवहारो यथा, --
:“पुराणसर्पिर्लशुनं हिङ्गु-सिद्धार्थकं वचा ।
:गोलोमी चाजलोमी च भूतकेशी जटा तथा ॥”
:इत्यादिषु इति सुश्रुते उत्तरतन्त्रे षष्टितमेऽध्याये ॥)
:वचा । भूतकेशः । इति मेदिनी ॥ (व्यवहारोऽस्य
:यथा, संज्ञास्थापनगणे ।
:“हिङ्गुकैटर्य्यारिमेदा-वचा-चोरक-वयःस्था गो-
:लोमी-जटिला-पलङ्कषाशोकरोहिण्य इति दशे-
:मानि संज्ञास्थापनानि भवन्ति ॥” इति चरके
:सूत्रस्थाने चतुर्थेऽध्याये ॥) वेश्या । इति हेम-
:चन्द्रः ॥ गोलोमिका । इति राजनिर्घण्टः ॥
'''गोवत्सादी''', [न्] पुं, (गोवत्सं अत्ति भक्षयति ।
:अद् + णिनिः ।) वृकः । इति राजनिर्घण्टः ॥
'''गोवधः''', पुं, (गोर्वधो हननम् ।) गोहत्या । स च
:उपपातकविशेषः । यथा, मनुः ११ अः ।
:“गोवधोऽयाज्यसंयाज्यपारदार्य्यात्मविक्रयाः ॥”
:तत्प्रायश्चित्तं प्रायश्चित्तशब्दे द्रष्टव्यम् ॥
'''गोवन्दनी''', स्त्री, (गवि पृथिव्यां वन्द्यते प्रशस्यते
:इति कर्म्मणि ल्युद् ततो ङीप् ।) प्रियङ्गुवृक्षः ।
:इत्यमरः ॥ पीतदण्डोत्पलः । इति रत्नमाला ॥
:(प्रियङ्ग पीतदण्डोत्पलयोरस्या विशेषो ज्ञातव्यः ॥)
'''गोवरं''', क्ली, (गोभ्यो निःसृतत्वाद् वरं श्रेष्ठं
:माननीयमित्यर्थः । गोषु व्रियते । वृ + बाहु-
:लकात् अः इत्येके ।) गोखुरक्षुण्णगोष्ठस्थशुष्क-
:गोमयचूर्णम् । यथा, --
:“गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं गोमयचूर्णितम् ।
:गोवरं तत् समाख्यातं वरिष्ठं रससाधने ॥”
:इति भावप्रकाशः ॥
'''गोवर्द्धनः''', पुं, (गाः वर्द्धयति कोमलतृणपत्रादि-
:दानेन इति । वृध् + णिच् + ल्युः । यद्वा गावो
:बर्द्ध्यन्तेऽत्र इति । णिच् + ल्युट् अधिकरणे ।
:पर्व्वतबोधकत्वात् पुंस्त्वम् । यद्वा गां पृथ्वीं
:भूमिं वा वर्द्धयति । वृध् + णिच् कर्त्तरि ल्युः ।
:स्वनामख्यातश्रीवृन्दावनस्थपर्व्वतः । इति जटा-
:धरः ॥ तस्य स्वरूपं यथा, --
:“अनादिर्हरिदासोऽयं भूधरो नात्र संशयः ।”
:इति पाद्मे पातालखण्डे व्यासं प्रति श्रीकृष्ण-
:वाक्यम् ॥ तस्य पूजाकालादिर्यथा, --
:“प्रातर्गोबर्द्धनं पूज्य द्यूतञ्चैव समाचरेत् ।
:भूषणीयास्तथा गावः पूज्याश्च दोहवाहनाः ॥
:श्रीकृष्णदासवर्य्योऽयं श्रीगोवर्द्धनभूधरः ।
:शुक्लप्रतिपदि प्रातः कार्त्तिकेऽर्च्च्योऽत्र वैष्णवैः ॥”
:“प्रातर्गोवर्द्धनं पूज्य रात्रौ जागरणं चरेत् ।”
:इति क्वचित् पाठः ।
:तस्मात्तदिदं कर्म्म गोवर्द्धनप्राधान्येन गोप्रा-
:धान्येन च ख्यातमप्येकमेव ज्ञेयम् । तत्र दिन-
:निर्णयः । तदाह देबलः ।
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३६५
|-
| style="width: 240pt;" |
:“प्रतिपद्दर्शसंयोगे क्रीडनन्तु गवां मतम् ।
:परविद्धान्तु यः कुर्य्यात् पुत्त्रदारधनक्षयः ॥”
:निर्णयामृतधृतं पुराणान्तरवचनम् ।
:“या कुहूः प्रतिपन्मिश्रा तत्र गाः पूजयेन्नृप ! ।
:पूजामात्रेण वर्द्धन्ते प्रजा गावो महीपतेः ॥”
:ततः प्रातर्गोवर्द्धनं पूज्येति पूर्ब्बाह्णतात्पर्य्यकम् ।
:द्वितीयासमये तु सर्व्वथा निषिद्धम् । तद्-
:यथा, --
:“नन्दायां दर्शने रक्षा बलिदानदशासु च ।
:भद्रायां गोकुलक्रीडा देशनाशाय जायते ॥”
:पुराणसमुच्चये तु सन्भावितचन्द्रोदयद्वितीया-
:संयोग एव निषिध्यते ।
:“गवां क्रीडादिने यत्र रात्रौ दृश्यते चन्द्रमाः ।
:सोमो राजा पशून् हन्ति सुरभी पूजकांस्तथा ॥”
:तदुदयसम्भावनञ्च निर्णयामृते निर्णीतम् । प्रति-
:पद्यापराह्णिकत्रिमुहूर्त्तव्यापिन्यां द्वितीयायां
:चन्द्रदर्शनं सम्भाव्यते । तदुक्तमग्न्याधानविषये
:वृद्धशातातपेन ।
:“द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णिकी ।
:अग्न्याध्यानञ्चतुर्द्दश्यां परतः सोमदर्शनादिति ॥”
:अपराह्णश्च पञ्चधा विभक्तस्याह्नश्चतुर्थोभागः ।
:ततश्च यत्र प्रतिपदि यन्मुहूर्त्तव्यापिनी द्वितीया
:तत्र चन्द्रदर्शनसम्भावनमिति । अन्यदा तूत्त-
:रैव प्रतिपत्तत्र गृहीता । तथैव पुराण-
:समुच्चवे ।
:“वर्द्धमानतिथौ नन्दा यदा सार्द्धत्रियामिका ।
:द्वितीयावृद्धिगामित्वादुत्तरा तत्र चोच्यते ॥”
:किञ्च । यदा पूर्णप्रतिपत् परत्र निष्क्रामति
:तदाप्युत्तरैव कार्य्या । यथोक्तं भविष्योत्तरे ।
:“यथा द्वादशभिर्म्मासैर्म्मासो वृद्धो मलिम्लुचः ।
:तथैवाहोरात्रिवृद्ध्या तिथिः प्रोक्तो मलिम्लुचः ॥
:यथा मलिम्लुचः पूर्ब्बो मासो दैवस्तथा परः ।
:त्याज्या तिथिस्तथा पूर्ब्बा ग्राह्या चैव तथो-
:त्तरेति निर्णयामृतमतम् ॥ किन्तु । व्यञ्जलीन्यायेन
:पूर्ब्बैव मन्तुं शक्यते । तद्वदत्रापि देवलादि-
:वचनप्रामाण्यमस्तीति ॥ * ॥
:अथ गोवर्द्धनपूजाविधिः । पाद्म तत्रेव ।
:“मथुरायास्तथान्यत्र कृत्वा गोवर्द्धनं गिरिम् ।
:गोमयेन महास्थूलं तत्र पूज्यो गिरिर्यथा ॥
:मथुरायां तथा साक्षात् कृत्वा चैव प्रदक्षिणम् ।
:वैष्णवं धाम स प्राप्य मोदते हरिसन्निधौ ॥”
:पूजामन्त्रः ।
:“गोवद्धन ! धराधार ! गोकुलत्राणकारकः ।
:विष्णुबाहुकृतोच्छ्रायो गवां कोटिप्रदो भव ॥”
:गोपूजामन्त्रः । स्कान्दे तत्रैव ।
:“लक्ष्मीर्या लोकपालानां धेनुरूपेण संस्थिता ।
:घृतं वहति यज्ञार्थे यमपाशं व्यपोहतु ॥
:अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः ।
:गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्यहम् ॥”
:अथ गोक्रीडा । तत्रैव ।
:“क्रोधापयेद्धावयेच्च गोमहिष्यादिकं ततः ।
:वृषान् कर्षापयेद्गोपैरुक्तिप्रत्युक्तिबादनात् ॥”
| style="width: 240pt;" |
:पाद्मे च तत्रैव ।
:“महिष्यादेस्तथा भूषा क्रीडनं वारणन्तथा ॥”
:तन्माहात्म्यञ्च तत्रैव ।
:“एवं गोवर्द्धनं गाश्च पूजनीया विधानतः ।
:गोवर्द्धनमखो रम्यः कृष्णसन्तोषकारकः ॥”
:इति श्रीहरिभक्तिविलासे कार्त्तिककृत्ये १६
:विलासः ॥ (पुरुषोत्तमक्षेत्रे भगवता शङ्करा-
:चार्य्येण प्रतिष्ठापितो मठविशेषः । इति शङ्कर-
:विजयः ॥ आर्य्यासप्तशतीप्रभृतिग्रन्थकार आ-
:चार्य्यविशेषः । अयमेव कविवरः वङ्गाधिपस्य
:लक्ष्मणसेनस्य सभापण्डित आसीत् । एतन्मत-
:समर्थनोदाहरणानि क्रमान्वयेन वेदितव्यानि
:यथा, आर्य्यासप्तशत्याम् । ७०२ ।
:“हरिचरणाञ्जलिममलं कविवरहर्षाय बुद्धिमान्
:सततम् ।
:अकृतार्य्यासप्तशतीमेतां गोवर्द्धनाचार्य्यः ॥”
:तत्रैव टीकामुखबन्धाम्यन्तरे । यथा, --
:“गोवर्द्धनोक्तिसुखदाननिदानमेतद्-
:व्यङ्ग्यार्थदीपनमनल्पचमत्कृतीनाम् ।”
:“गोवर्द्धनाचार्य्यसमयस्त्वद्यापि सम्यङ् न ज्ञायते
:परन्त्वयं गीतगोविन्दकर्त्तुर्जयदेवात् प्राचीनस्तत्-
:समकालीनो वेति वक्तुं शक्यते । यतो जय-
:देवेन गीतगोविन्दप्रारम्भे ‘शृङ्गारोत्तरसत्-
:प्रभेयरचनैराचार्य्यगोवर्द्धनस्पर्द्धी कोऽपि न
:विश्रुतः’ इत्युक्तमस्ति । जयदेवकविश्च वङ्ग-
:देशाधिपस्य वल्लालसेनसूनोर्लक्ष्मणसेनस्य स-
:भायामासीदिति श्रीसनातनगोस्वामिनां मतम् ।
:‘गोवर्द्धनश्च शरणो जयदेव उमापतिः ।
:कविराजश्च रत्नानि समितौ लस्मणस्य च ॥’
:इत्ययं श्लोको लक्ष्मणसेनसभागृहद्वारोपरि
:शिलायामुत्कीर्ण आसीत् । तस्माद् गोवर्द्धन-
:जयदेवादयः सर्व्वेऽपि लक्ष्मणसेनसभायामास-
:न्निति केचित् ॥”)
'''गोवर्द्धनधरः''', पुं, (धरति धारयति वा । धृ + अच् ।
:गोवर्द्धनस्य धरः ।) श्रीकृष्णः । इति शब्द-
:चन्द्रिका ॥ (यथा, हरिवंशे । ७६ । १ ।
:“गते शक्रे ततः कृष्णः पूज्यमानो व्रजालयैः ।
:गोवर्द्धनधरः श्रीमान् विवेश व्रजमेव ह ॥”)
'''गोवशा''', स्त्री (वशा बन्ध्या गौरिति परनिपा-
:तनात् तथात्वम् ।) बन्ध्या गौः । इति कलाप-
:व्याकरणम् ॥
'''गोविट्''', [श्] पुं, (गवां विट् विष्ठा ।) गोम-
:यम् । इत्यमरः । २ । ९ । ५० ॥
'''गोविन्दः''', पुं, (गां पृथ्वीं धेनुं वा विन्दतीति ।
:विन्द + “अनुपसर्गाल्लिम्पेति ।” ३ । १ । १३८ ।
:इत्यस्य “गवादिषु विन्देः संज्ञायाम् ।” इति
:वार्त्तिकोक्त्या शः ।) श्रीकृष्णः । (यथा, भग-
:वद्गीतायाम् । १ । ३२ ।
:“किं नो राज्येन गोविन्द ! किं भोगैर्जीवि-
:तेन वा ॥”)
:एतस्य शास्त्रान्तरीयव्युत्पत्तिर्यथा, हरिवंशे--
:विष्णुपर्व्वणि । ७५ । ४३--४५ ।
| style="width: 240pt;" |
:“अद्य प्रभृति नो राजा त्वमिन्द्रो वै भव प्रभो ! ।
:तस्मात्त्वं काञ्चनैः पूर्णैर्दिव्यस्य पयसो घटैः ॥
:एभिरद्याभिषिच्यस्व मया हस्तावनामितैः ।
:अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः ॥
:गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्व-
:तम् ॥”
:गोभिर्वाणीभिर्वेदान्तवाक्यैर्विद्यते योऽसौ पुरुष-
:विदन्ति यं पुरुषं तत्त्वज्ञा इति वा । यथा,
:विष्णुतिलके ।
:“गोभिरेव यतो वेद्यो गोविन्दः समुदाहृतः ॥”
:गां वेदलक्षणां वाणीं गोभूम्यादिकं वा वेत्तीति ।
:यथा, गोपालतापन्यां पूर्ब्बविभागे ध्यानप्रक-
:रणे । ७--८ ।
:“तदु होचुः कः कृष्णो गोविन्दश्च कोऽसाविति
:गोपीजनवल्लभः कः का स्वाहेति ॥ तानुवाच
:ब्राह्मणः पापकर्षणो गोभूमिवेदविदितो विदिता
:गोपीजनाविद्याकलाप्रेरकस्तन्माया चेति ।”
:रतन्नाम्नो भारतादिमतेन व्युत्पत्तिर्यथा, महा
:भारते । १ । २१ । १२ ।
:“गां विन्दता भगवता गोविन्देनामितौजसा ।
:वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥”
:तत्रैव । ५ । ७० । १३ ।
:“विष्णुर्विक्रमणाद्देवो जयनाज्जिष्णुरुच्यते ।
:शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् ॥”
:यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्याये ।
:“युगेयुगे प्रणष्टां गां विष्णो ! विन्दसि तत्त्वतः ।
:गोविन्देति ततो नाम्ना प्रोच्यसे ऋषिभिस्तथा ॥”
:विन्दतीति विन्दः पालकः स्वामी वा । विन्द +
:शः । गवां गोसमूहानां विन्दः ।) गवाध्यक्षः ।
:(गवां शास्त्रमयीनां वाणीनां विन्दः पतिः ।)
:बृहस्पतिः । इति मेदिनी ॥ (गौडपादाचार्य्य-
:शिष्यः योणिविशेषः । अयं हि परमहंस-
:परिव्राजकाचार्य्यस्य भगवतः शङ्करस्य गुरुः ।
:यथा, माधवीये सङ्क्षिप्तशङ्करजये । ५ । १०१ ।
:“तस्योपदर्शितवतश्चरणौ गुहायां
:द्वारे न्यपूजयदुपेत्य स शङ्करार्य्यः ।
:आचार इत्युपदिदेश स तत्र तस्मै
:गोविन्दपादगुरवे स गुरुर्यतीनाम् ॥”
:अनेन च योगिप्रवरेण गोविन्देन बौधायनधर्म्म-
:विवरणं बौधायनधर्म्मसूत्रभाष्यञ्च प्रणीतमिति
:श्रूयते ततो बौद्धमतमालोक्य रससाराख्यग्रन्थो-
:ऽपि विरचित इति दृश्यते । यथा, रससारे
:५ म पटले ।
:“बौद्धानाञ्च मतं ज्ञात्वा रससारः कृतो मया ॥”
:पञ्जावस्थशिखजातीनां गुरुभेदः । योऽसौ गुरु-
:गोविन्द इति नाम्नोदाहृतः ॥ गाः मनः-
:प्रधानानीन्द्रियाणि तेषां विन्दः प्रवर्त्तयिता
:चेतयिता वा । अन्तर्यामी आत्मेत्यर्थः ।)
:परमब्रह्म । यथा, --
:“तत्र यद्यसमर्थस्त्वं ज्ञानयोगे महामते ! ।
:क्रियायोगे दिवा रात्रौ तत्परः सततं भव ॥
:करोषि यानि कर्म्माणि तानि देवे जगत्पतौ ।
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३६६
|-
| style="width: 240pt;" |
:समर्पयस्व भद्रं ते ततः कर्म्म प्रहास्यसि ॥
:शुभाशुभपरित्यागी क्षीणे निःणेषकर्म्मणि
:लयमाप्स्यसि गोविन्दं तद्ब्रह्म परमं महत् ॥”
:तन्नाममाहात्म्यं यथा, --
:“ये तिष्ठन्तः स्वपन्तश्च गच्छन्तश्चलिते क्षुते ।
:संकीर्त्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः ॥”
:इति च वहिपुराणे यमानुशासननामाध्यायः ॥
:(अस्य ध्यानं यथा, --
:“फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
:श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
:गोपीन्पं नयनोत्पलार्च्चिततनुं गोगोपसङ्घावृतं
:गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥”)
'''गोविन्दद्वादशी''', स्त्री, (गोविन्दप्रीतये या द्बादशी
:गोविन्दाख्या द्वादशी वा । गोविन्दप्रिया
:द्वादशीत्येके ।) फाल्गुनशुक्लद्वादशी । यथा, --
:“फाल्गुने द्वादशी शुक्ला या पुष्यर्क्षेण संयुता ।
:गोविन्दद्वादशी नाम सा स्याद् गोविन्दभक्तिदा ॥
:तस्यामुपोष्य विधिना भगवन्तं प्रपूजयेत् ।
:लिखितः पापनाशिन्यां विधिर्योऽत्रापि स
:स्मृतः ॥”
:तम्माहात्म्यञ्च ब्रह्मपुराणे श्रीवशिष्ठमान्धातृ-
:संवादे ।
:“फाल्गुनाऽमलपक्षे तु पुष्यर्क्षे द्वादशी यदि ।
:गोविन्दद्वादशी नाम महापातकनाशिनी ॥
:तस्यामुपोष्य विधिवन्नरः संक्षीणकल्मषः ।
:प्राप्नोत्यनुत्तमां सिद्धिं पुनरावृत्तिदुर्लभामिति ॥
:आमर्द्दकी द्वादशीति लोके ख्यातेयमेव हि ।
:यत्र आमर्द्दकीपूजा व्रतमस्यां विशेषतः ॥”
:तदुक्तं व्राह्मे तत्रैव पापनाशिनीमाहात्म्य-
:प्रसङ्गे ।
:“फाल्गुने तु विशेषेण विशेषः कथितो नृप ! ।
:आमर्द्दक्या व्रतं पुण्यं विष्णुलोकप्रदं नृणाम् ॥”
:प्रभासखण्डे च । श्रीदेवीमहेशसंवादे ।
:“फाल्गुनस्य सिते पक्षे एकादश्यामुपोषितः ।
:स्नात्वा नद्यां तडागे वा वाप्यां कूपे गृहेऽपि वा ॥
:गत्वा गिरौ वने वापि यत्र सा प्राप्यते शिवा ।
:क्षीरोदे मथ्यमाने तु यदा वृक्षः समुत्थितः ॥
:आमर्द्दाद्देवदैत्यानां तेन सामर्द्दकी स्मृता ।
:शिवा लक्ष्मीः स्मृतो वृक्षः सेव्यते सुरसत्तमैः ॥
:देवैर्ब्रह्मादिभिः सर्व्वैर्वृक्षोऽसौ वैष्णवः स्मृतः ।
:तत्र गत्वा हरिः पूज्यो वृक्षमूलेऽथवा शिवा ॥
:पूज्या पुष्पैः शुभै रात्रौ कार्य्यं जागरणं हरेः ।
:करकं जलपूर्णन्तु कर्त्तव्यं पात्रसंयुतम् ॥
:हविष्यान्नन्तु कर्त्तव्यं दीपः कार्य्यो विधानतः ।
:एवं जागरणं कार्य्यं कथाश्रवणतत्परैः ॥
:मुच्यन्ते देहिनः पापैः कलिजैः कायसम्भवैः ।
:देहान्ते च नराः सर्व्वे पूज्यन्ते हरिमन्दिरे ॥”
:इति श्रीहरिभक्तिविलासे १४ विलासः ॥
'''गोविष्ठा''', स्त्री, (गवां विष्ठा शकृत् ।) गोमयम् ।
:इति राजनिर्घण्टः ॥
'''गोवृन्दं''', क्ली, (गवां वृन्दं सङ्घः ।) गोसमूहः ।
:इति हलायुधः ॥
| style="width: 240pt;" |
'''गोवृन्दारकः''', पुं, (गौर्विन्दारक इव पूज्य इति शेषः ।
:“वृन्दारकनागकुञ्जरैः पूज्यमानम् ।” २ । १ । ६२ ।
:इत्यनेन सूत्रेणोपमितसमासे व्याघ्रादेराकृति-
:गणत्वादेव सिद्धे सामान्यप्रयोगार्थं वचनमिति
:वार्त्तिकम् ।) श्रेष्ठगौः । इति कलापव्याकरणम् ।
'''गोवृषः''', पुं, (गोषु स्त्रीगोष्वित्यर्थः वर्षति सिञ्चति
:रेतः । वृष् + “इगुपधेति ।” ३ । १ । १३५ ।
:इति कः ।) वृषः । इति शब्दरत्नावली ॥
:(यथा, मनुः । ९ । १५० ।
:“कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च ।”
:“कीनाशः कर्षकः गवां सेक्ता वृषोयानमश्वादि ।”
:इति कुल्लूकभट्टः ॥)
'''गोशकृत्''', क्ली, (गवां शकृत् विष्ठा ।) गोमयम् ।
:इति जटाधरः ॥ (यथा, मनुः । २ । १८२ ।
:“उदकुम्भं सुमनसो गोशकृत् मृत्तिका कुशान् ॥”
:पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् ।
:“गोमयं जगलं गोविट् गोहन्नं तच्च गोशकृत् ॥”)
'''गोशालं''', क्ली, स्त्री, (गवांशाला “विभाषा सेनेति ।”
:२ । ४ । २५ । इति विभाषया क्लीवत्वम् ।)
:गोगृहम् । इति लिङ्गादिसंग्रहे अमरः ॥
:गोयालि इति भाषा ॥ (गोशालायां जातः ।
:“स्थानान्तगोशालखरशालाच्च ।” ४ । ३ । ३५ ।
:जातार्थप्रत्ययस्य लुक् । ततो विभाषासेनेति
:नपुंसकत्वे ह्रस्वत्वम् । गोगृहजाते त्रि ॥)
'''गोशीर्षं''', क्ली, (गोः शीर्षं शीर्षदेशाकारो विद्यते
:ऽस्य ऋषभपर्व्वतैकदेशजातानां चन्दनभेदानां
:शीषभागस्य तद्वत्तया तथात्वम् ।) चन्दनम् ।
:इति राजनिर्घण्टः ॥ हरिचन्दनम् । इत्यमरः ॥
:“गोः शीर्षं गोशीर्षं तदाकारे मलयैकदेशे जातं
:कालताम्रव्यामिश्रवर्णमुत्पलगन्धि अतिसुरभि
:शीतलतया सदैव सर्पै र्वेष्टितम् ।” इति भरतः ॥
:(यथा, गोः रामायणे । ४ । ४१ । ५९ ।
:“गोशीर्षचन्दनं यत्र पद्मकञ्जाग्निसन्निभम् ॥”
:व्यवह्रियते यस्मिंस्तद्यथा, --
:“सोत्सर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम् ।
:लेपज्वरोपतप्तस्य दुर्ल्लभं तस्य जीवितम् ॥”
:इति चरके इन्द्रियस्थानेऽष्टमेऽध्याये ॥)
:गवां मस्तकञ्च ॥
'''गोशीर्षकः''', पुं, (गोशीर्षमिव कायति प्रकाशते
:इति । कै + कः ।) द्रोणपुष्पीवृक्षः । इति रत्न-
:माला ॥ (स्वार्थे कन् । चन्दनविशेषः ॥)
'''गोशृङ्गः''', पुं, (गोः शृङ्गमिव शृङ्गं शीर्षभागो-
:ऽस्य । स्वनामप्रसिद्धः पर्व्वतविशेषः । यथा,
:महाभारते । २ ३१ । ५ ।
:“निषादभूमिं गोशृङ्गं पर्व्वतप्रवरन्तथा ।”
:अत्रैव पर्व्वते अरत्निमात्रा मन्देहा नाम राक्षसा
:निवसन्ति । ते हि देवराजमहेन्द्रेणाभिशप्ताः
:सन्तः सूर्य्योदये जले पतन्ति रजन्यां पुनरुत्-
:पतन्ति । एतद्विवरणं यथा, रामयणे । ४ ।
:४० । ४२--४४ ।
:“द्रक्ष्यथाम्बुरुहं दिव्यं गोशृङ्गं नाम पर्व्वतम् ।
:तस्य शृङ्गसहस्रेषु मन्देहा नाम राक्षसाः ॥
| style="width: 240pt;" |
:अरत्निमात्रा लक्ष्यन्ते नानारूपा भयावहाः ।
:ते पतन्ति जले घोराः सूर्य्यस्योदयनं प्रति ॥
:अभिशप्ता महेन्द्रेण निशायामुत्पतन्ति च ॥”)
:वर्व्वूरवृक्षः । इति राजनिर्घण्टः ॥ गोवि-
:षाणे क्ली ॥
'''गोषड्गवं''', क्ली, (गवां षट्कम् । “पशुभ्यः स्थान-
:द्विषट्के गोष्ठगोयुगषड्वम् ।” इति मुग्धबोध-
:सूत्रात् ।) गोषट्कम् । इति मुग्धबोधव्याक-
:रणम् ॥
'''गोष्ट''', ङ संघाते । इति कविकल्पद्रुमः (भ्वां-
:आत्मं-सकं-सेट् ।) सङ्घातो राशीकरणम् ।
:ङ, गोष्टते धान्यं लोकः । इति दुर्गादासः ॥
'''गोष्ठं''', क्ली, (गावस्तिष्ठन्त्यत्र इति । स्था + “सुपि
:स्थः ।” ३ । २ । ४ । इति कः । घञर्थे कः ।
:इत्येके ।) गोस्थानम् । गोठ । इति भाषा ॥
:इत्यमरः ॥ (यथा, रामायणे । ४ । २२ । ३१ ।
:“सिंहेन निहतं गोष्ठे गौः सवत्स्येव गोपतिम् ।
:इष्ट्वा संग्रामयज्ञेन रामबाणमहाम्भसा ॥”)
:प्रत्ययविशेषः । स तु स्थानार्थे पशुवाचक-
:शब्देभ्यो भवति । यथा । गोगोष्ठं महिषगोष्ठं
:इत्यादि । इति भरतः ॥ (गोष्ठीश्राद्धे । यथा,
:मनुः । ३ । २५४ ।
:“पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुश्रुतम् ।
:सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥”
:“गोष्ठे गोष्ठीश्राद्धे ।” इति कुल्लूकभट्टः ॥)
'''गोष्ठश्वः''', त्रि, (गोष्ठे श्वा । “अचतुरविचतुरेति ।”
:५ । ४ । ३७ । समासे अच् । षष्ठीतत्पुरुष-
:समासे तु गोष्ठश्वा इत्येव स्यात् ।) स्वगृहाङ्गने
:स्थितो यः परान् द्वेष्टि सः । इति जटाधरः ॥
'''गोष्ठाष्टमी''', स्त्री, (गोष्ठोपपदान्विता अष्टमी ।
:गोष्ठे विहिता अष्टमी वा । एतस्यां तिथौ
:भगवतो बालरूपिणो नन्दनन्दनस्य गोष्ठगमन-
:पुरःसरं वत्सपत्वं विहाय गोपत्वस्वीकरणात्
:तथात्वम् ।) गोपाष्टमी । सा च कार्त्तिकशुक्ला-
:ष्टमी । यथा, पाद्मे कूर्म्मपुराणे च ।
:“शुक्लाष्टमी कार्त्तिके तु स्मृता गोपाष्टमी बुधैः ।
:तद्दिने वासुदेवोऽभूद्गोपः पूर्ब्बन्तु वत्सपः ॥
:तत्र कुर्य्याद्गवां पूजां गोग्रासं गोः प्रदक्षिणम् ।
:गवानुगमनं कुर्य्यात् सर्व्वान् कामानभीप्सता ॥”
:इति श्रीहरिभक्तिविलासे १६ विलासः ॥
:“भीमपराक्रमे कार्त्तिकशुक्लपक्षमधिकृत्य ।
:गोष्ठाष्टम्यां गवां पूजां गोग्रासं गोः प्रदक्षि-
:णम् ।
:गवानुममनं कुर्य्यात् सर्व्वपापविमुक्तये ॥”
:इति तिथ्यादितत्त्वम् ॥
'''गोष्ठी''', स्त्री (गावः बहुविधा वाचस्तिष्ठन्त्यत्र ।
:गो + स्था + कः । स्त्रियां ङीष् ।) सभा । तस्या
:लक्षणविशेषः ।
:“एकाङ्का कथिता गोष्ठी कैशिकीवृत्तिसंयुता ।
:सम्भोगरसषट् पञ्च सप्त वा योषिदन्विता ॥
:प्राकृतैर्नवभिः पुंभिर्दशभिर्व्वाप्यलङ्कृता ।
:गर्व्वावमर्षसन्धिभ्यां हीना प्राकृतसम्मता ॥
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३६७
|-
| style="width: 240pt;" |
:वाद्याद्यैरन्विता नैव कर्त्तव्येयं विचक्षणैः ॥”
:इति सङ्गीतदामोदरः ॥
:(गावोऽनेका वाचस्तिष्ठन्ति यत्र । गो + स्था +
:घञर्थे कः । ततः “अम्बाम्बगोभूमीति ।” ८ ।
:३ । ९७ । इति षत्वम् ।) संलापः । इति
:मेदिनी । ठे । ४ ॥ (यथा, पञ्चतन्त्रे । १ । ४०० ।
:“एवमनुष्ठिते चत्वारोऽपि ते एकस्थाने विहा-
:रिणः परस्परमनेकप्रकारगोष्ठीसुखमनुभवन्त-
:स्तिष्ठन्ति ॥”) पोष्यवर्गः । यथा, चाणक्ये ।
:“विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥”
:(यथा च राजेन्द्रकर्णपूरे । ४७ ।
:“कृत्वा बेलापुलिनलवलीपल्लवग्रासगोष्ठीं
:दिङ्मातङ्गाः सममथ सरिन्नाथपाथः पिबन्ति ॥”)
'''गोष्ठीपतिः''', पुं, (पातीति पतिः । गोष्ठ्याः पोष्य-
:वर्गस्य सभाया वा पतिः ।) पोष्यवर्गपालकः ।
:सभापतिः ।
:अथ ब्राह्मणगोष्ठीपतिलक्षणं यथा--
:“नानाशास्त्रविशारदै रसिकता सत्काव्यसम्मोदिता
:निर्द्दोषैः कुलभूषणैः परिमिता पूर्णा कुलज्ञैरपि ।
:श्रीमद्भागवतादिकारणकथाशुश्रूषयानन्दिता
:गत्वाभीष्टमुपैति यद्गुणिजनो गोष्ठी हि सा
:चोच्यते ॥”
:एवम्भूता गोष्ठी तस्याः पतिः । अपि च ।
:“कुलीनाः श्रोत्रियाः सर्व्वे यस्यान्नं भुञ्जते मुहुः ।
:कुलीनाय सुतां दत्त्वा स गोष्ठीपतिरुच्यते ॥”
:तद्यथा । गाङ्गवंशे लक्ष्मीकान्तमजमुया-
:दारः १ मुखवंशे मदनभट्टाचार्य्यः २ तद्वंशे
:गन्धर्व्वरायः ३ बन्द्यवंशे शुभराजखानवंशः ४
:चट्टवंशे अनन्तभट्टाचार्य्यः ५ एते प्राचीनाः
:आधुनिका बहवः सन्ति ॥ * ॥
:कायस्थगोष्ठीपतिलक्षणं यथा, --
:“नीतिज्ञः कुलकर्म्मठः स्थितिमतां मान्योऽपि
:धर्म्मान्वितः
:कार्य्याकार्य्यविलोकनैः कुलभृतां सम्मानदानो-
:द्यतः ।
:पोष्टा यः कुलसंविदां कुलसुधीः सन्मौलिकानां
:तथा
:सद्वंशप्रभवः क्षितौ सुविदितो दाता स गोष्ठी-
:पतिः ॥”
:अथ कायस्थगोष्ठीपतिगणना ।
:“आदौ द्वादशपर्य्यये समभवद्दानेन गोष्ठीपतिः
:सत्कीर्त्तिश्च सुबुद्धिखानतनयः श्रीमन्तरायः
:कृती । १ ।
:संजातस्तदनन्तरं गुणधरा गण्ये च पर्य्यायके
:स्वेच्छातो हि पुरन्दरः कुलभवः खानः सदा
:दानतः ॥ २ ॥
:पर्य्याये च चतुर्द्दशे समभवत् पौरन्दरः केशवः
:स्वानः सन्ततदानतो हि विलसत्कीर्त्तिर्धरा-
:मण्डले ॥ ३ ॥
:नानावित्तविसर्जनेन जनितप्रोत्फुल्लकीर्त्तिः क्षिता-
:वासीत् पञ्चदशे तदात्मजकृती श्रीकृष्णविश्वास-
:खास् ॥ ४ ॥
| style="width: 240pt;" |
:ततः षोडशे पर्य्यये दानजालः
:कुलीनालिमालो दयारामपालः ॥ ५ ॥
:ततस्तत्सुतः पर्य्यये सूर्य्यवाजि-
:क्षपानाथगण्येऽभवत् पुण्यराजिः ॥ ६ ॥
:ततः पर्य्ययेऽष्टादशे तत्तनूजः
:समाहूय भूयोर्च्चितार्य्यव्रजो यः ।
:सदा सत्कथालापसंलापतोषः
:कुलीनौघपूजापरोऽयं सुभाषः ॥ ७ ॥
:आसीत् किङ्करसेननामसुकृती यो मौलिकैका-
:ग्रणीः
:पर्य्याये परिपूजितार्य्यनिचये चैकोनविंशे हि सः ।
:सद्गोष्ठीपतिपालवंशतनयापाणिग्रहेणात्मनो
:दानेनापि च मेलिकाटिरपरो गोष्ठीपतिः
:प्राथमः ॥ ८ ॥
:दानेनातिवदान्यतादिगुणतो निःसीमपुण्यैश्च यो
:गोपीसिंहचतुर्धुरीणसुकृती विंशे हि पर्य्या-
:यके ।
:यत्नात् किङ्करसेनवंशतनयापाणिग्रहाद्रागतः
:सोऽप्यासीद् भुवि मेलिकाटिरपरो गोष्ठीपतिः
:सस्तुतिः ॥ ९ ॥
:पर्य्याये पुनरेकविंशक इह ख्यातः क्षमामण्डले
:गोपीसिंहचतुर्धुरीणकुलजो यो रामकान्तः
:कृती ।
:धन्यो गण्यसुपुण्यजन्ययशसा गोष्ठीपतेरग्रणी-
:र्दानैः कर्ण इवातिधैर्य्यपयसां रत्नाकरश्चा-
:परः ॥ १० ॥
:द्वाविंशे किल पर्य्ययेऽतिनियतेस्तस्यात्मजा-
:संग्रहात्
:स्वस्यैवास्यसुपुण्यदत्तकतनूद्भूतस्य च श्रीमतः ।
:गोपीमोहनसंज्ञकस्य तनयद्वारा च गोष्ठीपतिः
:सम्भूतो नवकृष्णभूपतिवरः सन्मेलिकाटिः
:क्षितौ ॥ ११ ॥
:तावन्मुख्यकनिष्ठमध्यमकुलोद्भूतां स्तृतीयोद्भवान्
:षड्भ्रातॄनपि तावतोऽत्र गणना बद्धक्रमाना-
:दरात् ।
:सद्गोष्ठीपतिकारकानतिनताधीनान् कुली-
:नान् समा-
:हूयात्र प्रकृतांस्तथात्र सहजान् पूज्यांस्तथा
:कोमलान् ॥
:वित्तैर्वागमृतैर्नुतिप्रणतिभिश्चान्यैस्त्रयोविंशके
:पर्य्यायेऽतितरां प्रपूज्य परमाह्लादान्वितः श्रीयुतः ।
:गोपीमोहनदेववंशतिलको गोष्ठीपतिः क्ष्मापति-
:र्जातः संप्रति भूमिदेवघटकानाञ्चाञ्चना-
:दच्युतिः ॥” १२ ॥
:इति दक्षिणराढीयकायस्थकुलाचार्य्यकारिका ॥
:अथ वैद्यानां गोष्ठीपतिर्यथा, --
:“विप्रेभ्य प्रियभोज्यवस्तुवसनं छत्रासनं भूषणं
:ग्रामा भूमितुरङ्गमा गजगणाः स्वर्णानि रत्नानि
:च ।
:गावो नाव उदारमन्दिररुचो वाट्यश्च दत्ताः
:सदा
:साधुज्ञातिकुटुम्बसद्गुणगणाः संप्रीणिता येन च ॥
| style="width: 240pt;" |
:गौडक्ष्मापतिना य एव भिषजां श्रेष्ठ्येऽभिषिक्तः
:कृती
:नानाशास्त्रविशारदः शुभमतिर्वाग्मी चिकित्सा
:पटुः ।
:तस्मात् प्राप गजं तुरङ्गकनकच्छत्रञ्च रत्नं धनं
:सोऽभूत् सेनविनायको वहुगुणैरम्बष्ठगोष्ठीपतिः ॥
:वैनायकेषु सर्व्वेषु भास्करः श्रेष्ठ ईरितः ।
:गोष्ठीपतितया ख्यातः स वैद्यैः पूजितोऽग्रतः ॥”
:इति भरतमल्लिककृतकुलपञ्जिका ॥
'''गोष्पदं''', क्ली, (गोः पदम् । यद्वा गावः पद्यन्ते
:गच्छन्ति यस्मिन् देशे । “गोष्पदं सेवितासेवित-
:प्रमाणेषु ।” ६ । १ । १४५ । इति सुट् सस्य
:षत्वञ्च ।) गोसेवितस्थानम् । गोखुरप्रमाणम् ।
:इत्यमरः । ३ । ३ । ९३ ॥ (यथा, महा-
:भारते । ९ । ७ । ३७ ।
:“भीष्मद्रोणार्णवं तीर्त्त्वा कर्णपातालसम्भवम् ।
:मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम् ॥”)
:तथा विश्वो मेदिनी च ।
:“गोष्पदं गोपदश्वभ्रे गवाञ्च गतिगोचरे ॥”
:(गवासेवितारण्यादि । इति सिद्धान्तकौमुदी ॥)
'''गोसः''', पुं, (गां जलं स्यति नाशयतीति । सो य
:नाशने + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ ।
:इति कः ।) वोलः । उषःकालः । इति मेदिनी ।
:से । ३ ॥
'''गोसङ्ख्यः''', पुं, (गाः सञ्चष्टे इति । चक्षि ङल उक्तौ
:+ “चक्षिङः ख्याञ् ।” २ । ४ । ५४ । इति
:ख्याञ् ततः “समिख्यः ।” ३ । २ । ७ । इति
:कः । यद्वा, गवां संख्या बहवो गाव इत्यर्थः
:विद्यते यस्य । समासे पुंवद्भावः ।) गोपः ।
:इत्यमरः । २ । ९ । ५७ ॥
'''गोसङ्गः''', पुं, (गोभिः सङ्गो मिलनं यस्मिन् काले ।
:प्रत्यूषकाले हि गावो गोष्ठगमनाय निर्गच्छ-
:न्तीति प्रसिद्धिः । यद्वा गौः सूर्य्यकिरणं तेन
:सङ्गो यस्मिन् ।) प्रत्यूषः । इति भूरिप्रयोगः ॥
'''गोसदृक्षः''', पुं, (गोः सदृक्षस्तुल्यः । गोसदृशा-
:कारत्वादस्य तथात्वम् ।) गवयः । इति हेम-
:चन्द्रः ॥
'''गोसन्दायः''' पुं, (गां सन्ददातीति । सम् + दा +
:अण् ।) गोदानकर्त्ता । इति व्याकरणम् ॥
'''गोसम्भवा''', स्त्री, (गोरिव सम्भवो लोमादिरूपा
:कृतिर्यस्याः ।) श्वेतदूर्व्वा । इति राजनिर्घण्टः ॥
:(सम्भवत्यस्याः इति सम्भवा उत्पतिकारणम् ।
:गौः सम्भवा यस्याः ।) गोजाते त्रि ॥
'''गोसर्गः''', पुं, (गवां सर्गो वनगमनाय मोचनं
:यद्वा गवां सूर्य्यकिरणानां सर्गो विसृष्टिः
:यस्मिन् ।) प्रभातम् । इति हारावली । १६१ ॥
:(यथा, सुश्रुते चिकित्सितस्थाने २४ अध्याये ।
:“गोसर्गे चार्द्धरात्रे च तथा मध्यन्दिनेषु च ॥”)
'''गोसवः''', पुं, (गौः सूयते पीड्यते हिंस्यते यत्र ।
:सु ञ्न पीडायाम् + “ऋदोरप् ।” ३ । ३ । ५७ ।)
:इति अप् ।) गोमेधयज्ञः । इति जटाधरः ॥
:(यथा, मनुः । ११ । ७४ ।
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३६८
|-
| style="width: 240pt;" |
:“यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।
:अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥”)
'''गोसशशः''', पुं, (गोस एव शशः शशतुल्यः इति
:गोवलीवर्द्दन्यायेन सिद्धः ।) वोलः । इत्यमर-
:टीकायां रायमुकुटः ॥
'''गोसहस्री''', स्त्री, (गवां सहस्रं तद्दानफलं विद्यते
:यत्र । अर्श आदित्वादच् गौरादित्वात् ङीष् ।)
:मङलवारयुक्तामावास्या । तत्र गङ्गास्नाने
:सहस्रगोदानफलम् । यथा, व्यासः ।
:“अमावास्यां भवेद्वारो यदि मूमिसुतस्य च ।
:गोसहस्रफलं दद्यात् स्नानमात्रेण जाह्नवी ॥”
:इति तिथ्यादितत्त्वम् ॥ * ॥
:सोमवारयुक्तामावास्या । तत्र अरुणोदयकाल-
:मारभ्य स्नानकालपर्य्यन्तं मौनीभूत्वा स्नानात्
:गोसहस्रदानफलम् । यथा व्यासः ।
:“सिनीबाली कुहूर्व्वापि यदि सोमदिने भवेत् ।
:गोसहसफलं दद्यात् स्नानं यन्मौनिना कृतम् ॥”
:इति च तिथ्यादितत्त्वम् ॥
'''गोस्तनः''', पुं, (गोः स्तन इव गुच्छो यस्य ।) हार-
:मेदः । इत्यमरः । २ । ६ । १०५ ॥ स तु चतु-
:र्यष्टिकः । चतुस्त्रिंशद्यष्टिक इति केचित् ।
:इति भरतः ॥ (गवां स्तनः ।) गवां कुचश्च ॥
:(यथा, सुश्रुते उत्तरतन्त्रे १ मे अध्याये ।
:“सुवृत्तं गोस्तनाकारं सर्व्वभूतगुणोद्भवम् ॥”)
'''गोस्तना''', स्त्री, (गोः स्तन इव फलमस्याः । ङीष-
:भावपक्षे टाप् ।) गोस्तनी । इत्यमरटीका ॥
'''गोस्तनी''', स्त्री, (गोः स्तन इव फलमस्याः ।
:“स्वाङ्गाच्चोपसर्ज्जनादसंयोगोपधात् ।” ४ । १ ।
:५४ । इति ङीष् ।) द्राक्षा । इत्यमरः । २ ।
:४ । १०७ ॥ कपिलद्राक्षा । इति राजनिर्घण्टः ॥
:(यथास्याः पर्य्यायाः ।
:“द्राक्षा स्वादुफला प्रोक्ता तथा मधुरसापि च ।
:मृद्वीका हारहूरा च गोस्तनी चापि कीर्त्तिता ॥”
:वृष्या स्याद् गोस्तनी द्राक्षा गुर्व्वी च कफपि-
:त्तनुत् ॥
:गोस्तनी मुनक्का इति ।” इति भावप्रकाशस्य
:पूर्ब्बखण्डे प्रथमे भागे ॥ गोः स्तना इव स्तना
:यस्याः । कुमारानुचारिणी मातृगणानामन्य-
:तमा । यथा, महाभारते । ९ । ४६ । ३ ।
:“प्रभावती विशालाक्षी पलिता गोस्तनी तथा ॥”
:गोनसीति पाठोऽपि वर्त्तते ॥)
'''गोस्थानं''', क्ली, (गवां स्थानम् ।) गोष्ठम् । इति
:शब्दरत्नावली ॥ (यथा, हरिवंशे । ६० । २७ ।
:“सार्गजद्वारगोवाटं मध्ये गोस्थानसङ्कुलम् ॥”)
'''गोस्थानकं''', क्ली, (गोस्थान + स्वार्थे कन् ।)
:गोष्ठम् । इत्यमरः । २ । १ । १३ ॥
'''गोस्वामी''', [न्] त्रि, (गवां स्वामी ।) गोपतिः ।
:इति हलायुधः ॥ (यथा, मनुः । ८ । २३१ ।
:“गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् ।
:गोस्वाम्यनुमते भृत्यः सा स्यात् पालेऽभृते
:भृतिः ॥”)
:स्वगेस्य भुवो वा प्रभुः । (यद्वा, गवां इन्द्रि-
| style="width: 240pt;" |
:याणां स्वामी । जितेन्द्रियतया एव तथात्वम् ।)
:यथा । “श्रीसनातनगोस्वामी प्रिया श्रीरति-
:मञ्जरी ।” इत्यनन्तसंहिता ॥
'''गोहत्या''', स्त्री, (गवां हत्या हननम् ।) गोवधः ।
:तत्प्रायश्चित्तादि प्रायश्चित्तशब्दे द्रष्टव्यम् ॥ * ॥
:पारिभाषिकगोहत्या यथा, --
:सावित्र्युवाच ।
:“विप्रहत्याञ्च गोहत्यां किंविधामातिदेशिकीम् ।
:का वा नृणामगम्या वा को वा सन्ध्याविहीनकः ॥
:एतेषां लक्षणं सर्व्वं वद वेदविदां वर ! ॥
:यम उवाच ।
:गामाहारं प्रकुर्व्वन्तं पिबन्तं यो निवारयेत् ।
:याति गोविप्रयोर्म्मध्ये गोहत्याञ्च लभेत्तु सः ॥
:दण्डैर्गान्ताडयन् मूढो यो विप्रो वृषवाहकः ।
:दिने दिने गवां हत्यां लभते नात्र संशयः ॥
:ददाति गोभ्य उच्छिष्टं भोजयेद्वृषवाहकम् ।
:भोजयेद्वृषवाहान्नं स गोहत्यां लभेद् ध्रुवम् ॥
:वृषलीपतिं याजयेद् यो भुङ्क्तेऽन्नं तस्य यो नरः ।
:गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥
:पादं ददाति वह्नौ यो गाञ्च पादेन ताडयेत् ।
:गृहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमालभेत् ॥
:यो भुङ्क्तेऽस्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च ।
:सूर्य्योदये च द्विर्भोजी स गोहत्यां लभेद् ध्रुवम् ॥
:अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः ।
:यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद् ध्रुवम् ॥
:पितॄं श्च पर्व्वकाले च तिथिकाले च देवताः ।
:न सेवतेऽतिथिं यो हि स गोहत्यां लभेद् ध्रुवम् ॥
:स्वभर्त्तरि च कृष्णे वा भेदबुद्धिं करोति या ।
:कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद् ध्रुवम् ॥
:गोमार्गं खननं कृत्वा ददाति शस्यमेव च ।
:तडागे च तदूर्द्ध्वे वा स गोहत्यां लभेद् ध्रुवम् ॥
:प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् ।
:अर्थलोभादथाज्ञानात् स गोहत्यां लभेद् ध्रुवम् ॥
:राजके दैवके यत्नात् गोस्वामी गां न पालयेत् ।
:दुःखं ददाति यो मूढो गोहत्यां लभते ध्रुवम् ॥
:प्राणिनं लङ्वयेद्यो हि देवार्च्चामनलं जलम् ।
:नैवेद्यं पुष्पमन्नञ्च स गोहत्यां लभेद् ध्रुवम् ॥
:शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः ।
:देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद् ध्रुवम् ॥
:देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं प्रति ।
:न सम्भ्रमान्नमेत् यो हि स गोहत्यां लभेद् ध्रुवम् ॥
:न ददात्याशिषं कोपात् प्रणताय च यो द्बिजः ।
:विद्यार्थिने च विद्याञ्च स गोहत्यां लभेद् ध्रुवम् ॥”
:इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥
'''गोहन्नं''', क्ली, (हद विष्ठात्यागे + क्तः । हन्नम् ।
:गोर्हन्नं विष्ठा ।) गोमयम् । इति रत्नमाला ॥
'''गोहरीतकी''', स्त्री, (गवां हरीतकीव हितकारि-
:त्वात् ।) विल्ववृक्षः । इति शब्दरत्नावली ॥
'''गोहालिया''', स्त्री, लताविशेषः । गोयालिया इति
:भाषा ॥ यथा, गारुडे १९० अध्याये ।
:“पोतं गोहालियामूलं तिलदध्याज्यसंयुतम् ।
:निवद्धमूत्रं क्वथितं प्रवर्त्तयति शङ्कर ! ॥”
| style="width: 240pt;" |
'''गोहितः''', पुं, (गोषु हितः ।) धोषलता । विल्वः ।
:इति शब्दचन्द्रिका ॥ गवां हितकारके त्रि ॥
:(गोर्भूमेर्भारावतरणे स्वेछया शरीरग्रहणं
:कुर्व्वन् गोहितः, यद्वा गवां रक्षार्थं गोवर्द्धनं
:धृतवानिति गोहितः । विष्णुः । यथा, महा-
:भारते । १३ । १४९ । ७६ ।
:“गोहितो गोपतिर्गोप्ता वृषभाख्यो वृषप्रियः ॥”)
'''गोहिरं''', क्ली, (गुह + बाहुलकादिरच् ।) पाद-
:मूलम् । इति हेमचन्द्रः । ३ । २८० ॥
'''गोह्यं''', त्रि, (गुहू ञ् संवरणे + “शंसिदुंहिगुहिभ्यो
:वा ।” इति काशिकोक्तेः क्यबभावपक्षे ण्यत् ।)
:गुह्यम् । गोपनीयम् । इति पाणिनिव्याकर-
:णम् ॥
'''गौः''', [गो] पुं स्त्री, (गच्छतीति । गम् +
:“गमेर्डोः ।” उणां । २ । ६७ । इति डोः । यद्वा,
:गच्छत्यनेनेति करणे डोः । वृषस्य यानसाधन-
:त्वात् स्त्रीगव्या दानेन स्वर्गगमनसाधनत्वाच्च
:उभयोरपि दानेन स्वर्गगमनत्वाद्वा तथात्वम् ।
:वस्तुतस्त्वयं रूढ एब शब्दः । यदुक्तम् ।
:“रूढा गवादयः प्रोक्ता यौगिकाः पाचकादयः ।
:योगरूढाश्च विज्ञेयाः पङ्कजाद्या मनीषिभिः ॥”)
:स्वनामख्यातपशुः । गरु इति माषा ॥ पुंगोः
:पर्य्यायः अनड्वान् इति पदे द्रष्टव्यः ॥ स्त्रीगोः
:पर्य्यायः । माहेषी २ सौरभेयी ३ उस्रा ४
:माता ५ शृङ्गिणी ६ अर्ज्जुनी ७ अघ्न्या ८
:रोहिणी ९ । इत्यमरः ॥ माहेन्द्री १० इज्या ११
:धेनुः १२ अघ्ना १३ दोग्ध्री १४ भद्रा १५ भूरि-
:मही १६ अनडुही १७ कल्याणी १८ पावनी १९
:गौरी २० सुरभिः २१ महा २२ निलि-
:नाचिः २३ सुरभी २४ अनड्वाही २५ द्विडा २६
:अधमा २७ । इति शब्दरत्नावली ॥ बहुला २८
:मही २९ सरस्वती ३० । इति जटाधरः ॥
:उस्रिया ३१ अही ३२ अदितिः ३३ इला ३४
:जगती ३५ शर्करी ३६ । इति वेदनिघण्टौ
:२ अध्यायः ॥ * ॥ (गवां लक्षणादिकं यथा,
:बृहत्संहितायां ६१ अध्याये ।
:“पराशरः प्राह बृहद्रथाय
:गोलक्षणं यत् क्रियते ततोऽयम् ।
:मया समासः शुभलक्षणास्ताः
:सर्व्वास्तथाप्यागमतोऽभिधास्ये ॥
:सास्राविलरूक्षाक्ष्यी मूषकनयनाश्च न शुभदा
:गावः ।
:प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः ॥
:दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः ।
:ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ॥
:श्यावातिदीर्घजिह्वागुल्फैरतितनुभिरतिबृह-
:द्भिर्वा ।
:अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च ॥
:वृषभोऽप्येवं स्थूलातिलम्बवृषणः शिराततक्रोडः ।
:स्थूलशिराचितगण्डस्त्रिस्थानं मेहते यश्च ॥
:मार्ज्जाराक्षः कपिलः करटो वा न शुभदो
:द्विजस्येष्टः ।
|-
|}
{| class="wikitable"
|+ पृष्ठ २/३६९
|-
| style="width: 240pt;" |
:कृष्णोष्ठतालुजिह्वः श्वसनो यूथस्य धातकरः ॥
:स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्णश्च ।
:गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः ॥
:श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो विडा-
:लाक्षः ।
:विप्राणामपि न शुभं करोति वृषभः परिगृहीतः ।
:ये चोद्धरन्ति पादान् पङ्कादिव योजिताः कृश-
:ग्रीवाः ।
:कातरनयना हीनाः पृष्ठतश्च ते न भारसहाः ॥
:मृदुसंहतताम्रोष्ठास्तनुस्फिजस्ताम्रतालुजिह्वाश्च ।
:तनुह्रस्वोच्चश्रवणाः सुकुक्षयः स्पष्टजङ्घाश्च ॥
:आताम्रसं हतखुरा व्यूढोरस्का बृहत्ककुद-
:युक्ताः ।
:स्निग्धश्लक्ष्णतनुत्वग्रोमाणस्ताम्रतनुशृङ्गाः ॥
:तनुभूस्पृग्बालधयो रक्तान्तविलोचना महो-
:च्छासाः ।
:सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगताः ॥
:वामावर्त्तैर्वामे दक्षिणपार्श्वे च दक्षिणावर्त्तैः ।
:शुभदा भवन्त्यनडुहो जङ्घाभिश्चैणकनिभाभिः ॥
:वैदूर्य्यमल्लिका बुद्बुदेक्षणाः स्थूलनेत्रचर्म्माणः ।
:पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्व्वेऽपि भार-
:वहाः ॥
:घ्राणोद्देशे सवलिर्मार्ज्जारमुखः सितश्च दक्षि-
:णतः ।
:कमलोत्पललाक्षाभः सुवालधिर्वाजितुल्यजवः ॥
:लम्बैर्वृषणैर्मेषोदरश्च सङ्क्षिप्तवङ्क्षणाक्रोडः ।
:ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः ॥
:सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महा-
:वक्त्रः ।
:हंसो नाम शुभफलो यूथस्य विवर्द्धनः प्रोक्तः ॥
:भूस्पृग्वालधिराताम्रवङ्क्षणो रक्तदृक् ककुद्मी च ।
:कल्माषश्च स्वामिनमचिरात्कुरुते पतिं लक्ष्म्याः ॥
:यो वासितैकचरणो यथेष्टवर्णश्च सोऽपि शस्त-
:फलः ।
:मिश्रफलोऽपि ग्राह्यो यदि नैकान्तप्रशस्ती-
:ऽस्ति ॥” * ॥
:गोरीङ्गितभेदेन शुभाशुभमुक्तं यथा, तत्रैव
:९२ अध्याये, --
:“गावो दीनाः पार्थिवस्याशिवाय
:पादैर्भूमिं कुट्टयन्त्यश्च रोगान् ।
:मृत्युं कुर्व्वन्त्यश्रुपूर्णायताक्ष्यः
:पत्युर्भीतास्तस्करानारुवन्त्यः ॥
:अकारणे क्रोशति चेदनर्थो
:भयाय रात्रौ वृषभः शिवाय ।
:भृशं निरुद्धा यदि मक्षिकाभि-
:स्तदाशु वृष्टिं सरमात्मजैर्व्वा ॥
:आगच्छन्त्यो वेश्म बम्भारवेण
:संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः ।
:आर्द्राङ्ग्यो वा हृष्टरोम्ण्यः प्रहृष्टा
:धन्या गावः स्युर्महिष्योपि चैवम् ॥” * ॥)
:गोर्मङ्गलत्वादि यथा, देवलः ।
:“लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हताशनः ।
| style="width: 240pt;" |
:हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ॥
:एतानि सततं पश्येन्नमस्येदर्च्चयेच्च यः ।
:प्रदक्षिणञ्च कुर्व्वीत तथा चायुर्न हीयते ॥”
:अभिप्रेतार्थसिद्धिर्म्मङ्गलं तद्धेतुतया ब्राह्मणा-
:द्यपि ॥ * ॥ गोप्रणामे ब्रह्मपुराणम् ।
:“सदा गावः प्रणम्यास्तु मन्त्रेणानेन पार्थिव ! ।
:नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ॥
:नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ।
:मन्त्रस्य स्मरणादेव गोदानफलमाप्नुयात् ॥”
:भविष्ये ।
:“गामालभ्य नमस्कृत्य कृत्वा चैव प्रदक्षिणम् ।
:प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥
:गवामस्थि न लङ्घेत मृते गन्धेन वर्ज्जयेत् ।
:यावदाध्राति तद्गन्धं तावद्गन्धेन युज्यते ॥”
:विष्णुः ।
:“गोमूत्रं गोमयं क्षीरं सर्पिर्दधि च रोचना ।
:षडङ्गमेतन्मङ्गल्यं पवित्रं सर्व्वदा गवाम् ॥”
:षडङ्गं षट्प्रकारम् । इति शुद्धितत्त्वम् ॥ * ॥
:तन्मांसगुणाः । सुस्निग्धत्वम् । पित्तश्लेष्मविवर्द्धन-
:त्वम् । बृंहणत्वम् । बलकारित्वम् । पीनसप्रदर-
:नाशित्वञ्च । इति भावप्रकाशः ॥ अपूतत्वम् ।
:गुरुत्वम् । वातकफापहत्वञ्च ॥ * ॥ तद्दग्धगुणाः ।
:पथ्यत्वम् । अत्यन्तरुच्यत्वम् । स्वादुत्वम् । स्निग्ध-
:त्वम् । पित्तवातामयनाशित्वम् । मेध्यत्वम् ।
:कान्तिप्रज्ञाङ्गपुष्टिवीर्य्यवृद्धिकारित्वञ्च ॥ (यथा
:च हारीते प्रथमस्थानेऽष्टमाध्याये ।
:“गव्यं पवित्रञ्च रसायनञ्च
:पथ्यञ्च हृद्यं बलपुष्टिदं स्यात् ।
:आयुःप्रदं रक्तविकारपित्त-
:त्रिदोषहृद्रोगविषापहं स्यात् ॥” * ॥)
:तद्दधिगुणाः । अतिपवित्रत्वम् । शीतत्वम् ।
:स्निग्धत्वम् । दीपनत्वम् । बलकारित्वम् । मधुर-
:त्वम् । अरोचकवातामयनाशित्वम् । ग्राहित्वञ्च ॥
:(यथा च हारीते प्रथमस्थानेऽष्टमेऽध्याये ।
:“अम्लस्वादुरसं ग्राहि गुरूष्णं वातरोगजित् ।
:मेदः-शुक्र-बल-श्लेष्म-रक्तपित्ताग्नि-शोफकृत् ॥
:स्निग्धं विपाके मधुरं दीपनं बलवर्द्धनम् ।
:वातापहं पवित्रञ्च दधि गव्यं गुणप्रदम् ॥” * ॥
:तद्दग्धफेनगुणाः ।
:“गवान्तु क्षीरफेनं वा तक्रेण सहितन्तथा ।
:पक्वाम्रं भक्षयेद्वापि ग्रहणी तस्य नश्यति ॥”)
:तन्नवनीतगुणाः । शीतत्वम् । वर्णबलशुक्रकफ-
:रुचिसुखकान्तिपुष्टिकारित्वम् । सुमधुरत्वम् ।
:संग्राहकत्वम् । चक्षुर्हितत्वम् । वातसर्व्वाङ्गशूल-
:कासश्रमसर्व्वदोषनाशित्वञ्च ॥ * ॥
:तद्घृतगुणाः । हृद्यत्वम् । धीकान्तिस्मृतिबल-
:मेधापुष्ट्यग्निवृद्धिशुक्रवपुःस्थौल्यकारित्वम् । वात-
:श्लेष्मश्रमपित्तनाशित्वम् । विपाके मधुरत्वम् ।
:हव्यतमत्वम् । बहुगुणत्वञ्च ॥ (तथा च ।
:“विपाके मधुरं वृष्यं वातपित्तकफापहम् ।
:चक्षुष्यं बलकृन्मेध्यं गव्यं सर्पिर्गुणोत्तमम् ॥”
:इति हारीते प्रथमस्थाने अष्टमेऽध्याये ॥ * ॥)
| style="width: 240pt;" |
:“गवां प्रत्यूषसि क्षीरं गुरु विष्टम्भि दुर्ज्जरम् ।
:तस्मादभ्युदिते सूर्य्ये यामं यामार्द्धमेव वा ॥
:समुत्तार्य्य पयो ग्राह्यं तत् पथ्यं दीपनं लघु ।
:विवत्साबालवत्सानां पयो दोषसमीरितम् ॥
:शस्तं वत्सैकवर्णाया धवलीकृष्णयोरपि ।
:इक्ष्वादा मासपर्णादा ऊर्द्ध्वशृङ्गी च या भवेत् ॥
:तासां गवां हितं क्षीरं शृतं वाशृतसेव वा ।
:गवां सितानां वातर्घ्न कृष्णानां पित्तनाशनम् ।
:श्लेष्मघ्नं रक्तवर्णानां त्रीन् हन्ति कपिलापयः ॥”
:इति राजनिर्घण्टः ॥
'''गौः''', [गो] पुं, (गम्यते कर्म्मिभिः यज्ञदान-
:परोपकारादिधर्म्ममूलककर्म्मफलैर्यस्मिन् । गम्
:+ “गमेर्डोः ।” उणां । २ । ६३ । इति अधि-
:करणे डोः ।) स्वर्गः । (गम्यन्ते ज्ञायन्ते
:विषया येन यद्वा गच्छति शीघ्रमिति करणे
:कर्त्तरि वा डोः । किरणसम्पर्केण विना चाक्षुष-
:ज्ञानाभावात् किरणस्य ज्ञानप्रकाशधर्म्मवत्त्वात्
:शीघ्रगामित्वाच्च तथात्वम् ।) रश्मिः । (यथा,
:महाभारते । ३ । ३ । ५२ ।
:“त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् ।
:त्रयाणामपि लोकानां हितायैकः प्रवर्त्तसे ॥” * ॥)
:वज्रः । इति मेदिनी । गे । १ ॥ (गम्वते पुण्यवद्भि-
:र्यस्मिन् । अधिकरणे डोः । इष्ट्यापूर्त्तादिसकाम-
:कर्म्मभिः पुण्यवताञ्चन्द्रलोकगमनात् तथा-
:त्वम् ।) चन्द्रः । इति विश्वः ॥ (गच्छति प्राप्नोति
:विश्वं प्रकाशकात्मकेन स्वतेजसेति जानाति
:सर्व्वमिति वा । कर्त्तरि डोः ।) सूर्य्यः । गोमेध-
:यज्ञः । इत्यमरटीकायां भानुदीक्षितः ॥ ऋषभ-
:नामौषधम् । इति राजनिर्घण्टः ॥
'''गौः''', [गो] स्त्री, (गम्यते विषयज्ञानं यया । गम्
:+ “गमेर्डोः ।” उणां । २ । ६३ । इति करणे
:डोः ।) चक्षुः । (गच्छति शीघ्रमिति कर्त्तरि
:डोः ।) बाणः । दिक् । (गम्यते ज्ञायते चित्ताभि-
:प्रायो यया । करणे डोः ।) वाक । (यथा,
:रघुः । ५ । १२ ।
:“इत्यध्यपात्रानुमितव्ययस्य
:रघोरुदारामपि गां निशम्य ॥” * ॥
:गम्यते व्रज्यतेऽस्यामिति । अधिकरणे डोः ।)
:भूः । (यथा, रघुः । १ । २६ ।
:“दुदोह गां स यज्ञाय शस्याय मघवा दिवम् ।
:सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥” * ॥
:जले बहुवचनान्तोऽयम् । इति मेदिनी । गे । १ ॥
:जले एकवचनान्तोऽपि इति केचित् । इति
:भरतः ॥ (यथा, वृन्दावनयमके । २ ।
:“स्वमिव भुजं गवि शेषं
:व्युपधाय स्वपिति यो भुजङ्गविशेषम् ।
:नव पुष्करसमकरया
:श्रीयोर्म्मिपंक्त्या च सेवितः समकरया ॥”)
:माता । इत्येकाक्षरकोषः ॥ (स्वनामख्याता
:शुकदौहित्रस्य ब्रह्मदत्तस्य भार्य्या । यथा, भाग-
:वते । ९ । २१ । २५ ।
:“स कीर्त्त्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ।
:स योगी गवि भार्य्यायां विष्वक्सेनमधात् सुतम् ॥”
:“गवि सरस्वत्यां भार्य्यायाम् ॥” इति कश्चित्
:व्याचष्टे ॥)
|-
|}
8fb96h7zwq72vn1ed47bemvl12bi5so
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२००
104
40956
341703
97680
2022-07-28T05:18:02Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१८९'''}}
'''योगविभागो वैचित्र्यार्थः । ईडिषे । ईडिध्वे । ' एकदेशविकृतस्यानन्यत्वात्' ( प ३८ ) । ईडिष्व । ईडिध्वम् । ‘विकृतिग्रहणेन प्रकृतेरग्रहणात्' । ऐड्ढ्वम् । ईश १०२० ऐश्वर्ये । ईष्ट । ईशिषे । ईशिध्वे । आस १०२१ उपवेशने ।
आस्ते । “दयायासश्च' । (सू २३२४) । आसाश्चक्रे । आस्व । आध्वम् ।
आसिष्ट । आङश्शासु १०२२ इच्छायाम् । आशास्ते । आशासाते । आङ्पूर्व
त्वं प्रायिकम् । तेन नमोवाकं प्रशास्महे' इति सिद्धम् । वस १०२३ आच्छा
दने । वस्ते । वस्से । वध्वे । ववसे । वसिता । कसि १०२४ गतिशासनयोः ।
{{rule|}}
वयोः इत्येकमेव सूत्र कुतो न कृतमित्यत आह । योगविभागो वैचित्र्यार्थः इति ॥
से इत्यस्य उत्तरत्रानुवृत्ति. ध्वे इत्यस्य पूर्वत्रापकर्ष इति वैचित्रयोतनार्थ इत्यर्थे । स्वतन्त्रेच्छस्य
महर्षेर्नियन्तुमशक्यत्वादिति भावः । ईडिषे इति ॥ ईडे । ईडुहे। ईण्महे। लिटि तु ईडाञ्चक्रे
इत्यादि । ईडिता । ईडिष्यते। ईट्टाम् । ननु ईडिष्वेत्यत्र कथमिट्सेशब्दाभावात्। तत्राह । एक
देशेति । एकदेशविकृतत्वात् स्वशब्दस्य इटेि ईडिष्व इति रूपामत्यथः । ननु तर्हि
ईडिध्वम् इत्यत्र कथ नेट् ध्वस्वरूपापेक्षया ध्वमित्यस्य एकदेशविकृतत्वादित्यत आह । विकृ
तीति । प्रकृतिग्रहणे तदेकदेशविकृतविकृतस्य ग्रहणम् । न तु विकृतिग्रहणे तदेकदेशविकृ
ताया अपि प्रकृतेर्यहणम् । पुरुषमानयेत्युत्ते हि अन्धोऽनन्धो वा पुरुष आनीयते । अन्धमान
य इत्यत्र तु अन्ध एवानीयते न त्वनन्ध । तथाच ध्वम एत्वे कृते ध्वशब्दः, तेन च विकृतेन
४वभिल्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भाव । ईडै । ईडावहै। ईडामहै । ऐट्ट ।
ऐडाताम् । ऐडत । ऐठ्ठाः । ऐडाथाम् । ऐड्ढ़म् । ऐडेि । ऐड़हि । ऐण्महि । ईडीत ।
ईडिषीष्ट । ऐडिष्ट । ऐडिष्यत । ईशधातुरीडिवत् । ईष्ट इत्यादि । शस्य त्रश्चादिना षत्वे
छुत्वमिति विशेषः । अास उपवेशने। आस्ते इति ॥ आसाते । आसते। आस्से । आसाथे ।
धि च ’ इति सलोप । आध्वे । आसे । आस्वहे । आस्महे । इजादित्वाद्यभावादाह । दया
यासश्चेति ॥ आसिता । आसिष्यते । आस्ताम् । आसाताम्। आस्वेति ॥ सकार
द्वयमत्रबोछद्यम् । आसाथाम् । आध्वमिति ॥ 'धि च ’ इति सलोप. । आसै । आसावहै ।
आसामहै। आस्त । आसाताम् । आसत । आस्था. । आसाथाम् । आध्वम् । आसि ।
आस्वहि । आस्महि । आसीत । आसीयाताम् । आसिषीष्ट । आसिषीयास्ताम् । आसिष्ठति ।
आसिषातामित्यादि । आसिध्यत । आङश्शासु इच्छायामिति ॥ आडः परश्शासधातु
रिच्छायामित्यर्थ । नमोवाकमिति ॥ वचेवर्धा िवाक. नमश्शब्दस्य वचनडुर्महे इत्यर्थः ।
धातूनामनेकार्थत्वात् आसिवदूपाणि । वस आच्छादने इति ॥ परिधाने इत्यर्थः । वध्वे
इति । 'धि च' इति सलोपः । ववसे इति ॥ वादित्वादेत्वाभ्यासलोपौ नेति भाव ।
वसितेति। अनिट्सु शविकरणस्यैव वसेम्हणमिति भावः । वसिष्यते । वस्ताम्। अवस्त ।
वसीत । वसिषीष्ट। अवसिष्ट । अवसिष्यत । कसि गतीति ॥ वसधातुवत्। इदित्वान्नुमिति<noinclude><references/></noinclude>
3ixwod7kezq0kw4sfn2h6cf532tg8lu
पृष्ठम्:समयमातृका.pdf/२
104
107683
341658
285672
2022-07-27T12:35:56Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>{{center|<big><big>काव्यमाला।</big></big><br/>
महाकविश्रीक्षेमेन्द्रकृता<br/>
<big>{{bold|समयमातृका}}</big><br/>
प्रथमः समयः।}}
<poem>अनङ्गवातलास्त्रेण जिता येन जगत्त्रयी।
विचित्रशक्तये तस्मै नमः कुसुमधन्वने ॥
यस्या दुर्धरघोरचक्रकुहरे विश्चक्षये लक्ष्यते
क्षुब्धाब्यादिव लोलबालशकरी कुत्रापि लोकत्रयी
तामज्ञातविशालकालकलनां तैरतेः पुराणैरपि
प्रौढां देहिसमूहमोहनमयीं कालीं करालां नुमः ॥ २ ॥
क्षेमेन्द्रेण रहस्यार्थमन्त्रतन्त्रोपयोगिनी
क्रियते बाररामाणामियं समयमातृका ॥ ३ ॥
अस्ति स्वस्तिमतां विलासवसतेः संभोगभङ्गीभुवः
केलिप्राङ्गणमङ्गनाकुलगुरोर्देवस्य शृङ्गारिणः
कश्मीरेषु पुरं परं 1प्रवरतालब्धाभिधाविश्रुतं
सौभाग्याभरणं महीवरतनो संकेतसद्म श्रियः ॥ ४ ॥
यत्र त्रिनेत्रनेत्राग्नित्रस्तस्त्यक्त्वा जगन्त्रयीम्
पौरस्त्रीत्रिवलीकुले वसत्यसमसायकः ॥ ६ ॥
तत्राभूदभिभूतेन्द्युतिः कंदर्पदर्पभूः ।
कान्ता कलावतीनाम वेश्या वश्याञ्जनं दृशोः ॥ ६ ॥
कुचयोः कठिनत्वेन कुटिलत्वेन या भ्रुवोः
नेत्रयोः श्यामलत्देन वेश्यावृत्तमदर्शयत् ॥ ७ ॥</poem>
{{rule}}<noinclude>प्रवरपुरनाम्ना प्रसिद्धम्</noinclude>
eyggx8p9uyj3aebocmoexkvrspev51y
पृष्ठम्:समयमातृका.pdf/१
104
115138
341692
299794
2022-07-28T05:05:14Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>{{center|काव्यमाला १०
महाकविश्रीक्षेमेन्द्रविरचिता
<big><big><big>{{bold|समयमातृका।}}</big></big></big>
जयपुरमहाराजाश्रितेन पण्डितत्रजलालसूनुना पण्डित-<br/>
दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाल-<br/>
पाण्डुरङ्गात्मजकाशिनाथशर्मणा च<br/>
संशोधिता
'''सा च''' <br/>
मुम्बय़्या निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा<br/>
प्राकाश्यं जीता
१८८८
अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यूवाधिकारः ।)
मूल्यं रूप्यकार्धः
}}<noinclude></noinclude>
dmy7pml62maauyi5biu3iawtcqkinlo
पृष्ठम्:समयमातृका.pdf/५
104
115141
341694
341543
2022-07-28T05:07:42Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=१ समयः]|center=समयमातृका ।|right=३}}</noinclude><poem>
समयमातृका । दानोद्यतेन धनिकेन विशेषसङ्गा
सक्तोऽयमित्यथ शनैरवसायितेन ।
लब्धान्तरस्वजनमित्रविसोधतेन ।
कि त्वन्निकारकुपितेन कृतो विवाहः ॥ १७ ॥
दत्त्वा सकृत्तनुविभूषणमंशुकं वा
यद्वानुबन्धविरलीकृतकामुकेन ।
यक्षेण सर्वजनतासुखभः प्रव
तीक्ष्णेन भीरु किमु केनचिदासतासि ।। १८
वित्तप्रदानविफलेन पलायमानाः
कौटिल्यचारुचटुला शरीव तोये ।
गूढं वशीकरणचूर्णमुचा कचेषु मा
कि केनचिन्न कुहकेन वंशीकतासि ॥ १९ ॥
निष्कासित हृदयसंचिततीववैरे
संदर्शितप्रकटकूटवनोपचारे ।
लोभाचयानपचयैः पुनरावृतेव (
प्राप्तः किमु प्रसभमर्थवशादनः ॥ २० ॥
कैनित्यसंभवनिज वणिनं त्यजन्त्या ।
यान्त्या तृणचलनदीतिनियोगलक्ष्मीम् ।
नष्टे बस्त्रविभवे विरते पुराणे
जातस्तक स्तबाकतोभवलामभङ्गः (८) ॥ २१ ॥
सिद्धः प्रयत्नविभवैः परितोषितस्य ।
४ दातुं समुद्यतमतिः खयमर्थशास्त्रम् ।।
नीतस्तव प्रचुरमत्सरयान्यया कि
गेहानिधिहुचनः खसखीमुखेन ॥ २२ ॥
कि वात्रसादपदवीमतिवाह्य कष्ट
लल्याधिकारविभवेन विवचितासि ।
</poem><noinclude></noinclude>
aj8kv9fxlg3ucg0ceog6attv0cf1qld
पृष्ठम्:समयमातृका.pdf/१३
104
115147
341696
296537
2022-07-28T05:09:41Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=२ समयः]|center=समयमातृका ।|right=११}}</noinclude><poem>
सा तत्र भोगमित्रस्य मीत्या रखैरवाकिरत्
पुराणचित्ररूपस्य योवनस्यास्पशेषताम् ॥ १३ ॥
यतोत्क्षिप्तकुचा कचायततया
"करे
बद्धापाटलपट्टकेन सरलस्थूलाञ्जनव्यञ्जना
नासाधावधि वाससा च वदने संचाद्य विद्याधरी
केयं नूतननिर्गवेति विदधे सा मुग्धसंमोहनम् ।। ५४ ॥
तामेकवार हाय नमा प्रथम कौतुकात् ।
पथापि तेन वरस्यान्न कश्चित्पुनराययौ ॥ ११ ॥
शीतशालेव शिशिरे दीपमालेव वासरे ।
जीणा निर्माल्यमालेव वेश्या कस्योपयुज्यते ॥ १६ ॥
सा तत्र ग्राहकाभावान्सृष्यन्ती पथिकांश्चलान्
सव्यायामञ्चलाकर्षैः स्वल्पभाटीमयात्रत ॥ ९७ ॥
तपखिली शिखाख्या सा एड चक्रे तपस्विना
तंत्र भैरवसोमेन भिक्षाभक्तावेदायिना ।। ५८ ॥
भस्मस्मेरशरीरसचितरुचिर्दत्ताक्षिजीवाञ्जना
विभाणा स्फटिकाससूत्र ममलं वैत्तित्र्यभित्रं गले ।
निःसंकोचलिनकककस्तब्यबाहुस्तनी
सामत्क्षोभविधायिनी हतथियां भिक्षाक्षणे निर्गता ॥ १९ ॥
जाते तन्नाथ दुर्भिक्षे मिक्षामक्तेऽतिदुर्लमे ।
सा रात्रौ देषमात्रादि यथो हृत्वा तपस्विनः ॥ ६० ॥
मा कृत्याश्रमकं गत्वा विहार
हारितस्थितिः ।
भिक्षुकी वज्रघण्टाख्या बभूव व्याननिथला ।। ६१ ॥
पात्रं तंत्र गुणोचितं करतले कृत्वाथ भिक्षास्पद
जीणे कामुकक्टरागसदृशं काषायमादाय सा ।
चक्रे मुण्डनमण्डन परिणमत्कुष्माण्डखण्डोपमं
चिण्डाली विटटकनापरिचयश्रेणीविहार शिरः ॥ १२॥</poem>
{{rule}}<noinclude>इति पीठा</noinclude>
49ul3dh00x8l1ic6z6jeitzr4r70vac
341697
341696
2022-07-28T05:09:57Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=२ समयः]|center=समयमातृका ।|right=११}}</noinclude><poem>
सा तत्र भोगमित्रस्य मीत्या रखैरवाकिरत्
पुराणचित्ररूपस्य योवनस्यास्पशेषताम् ॥ १३ ॥
यतोत्क्षिप्तकुचा कचायततया "करे
बद्धापाटलपट्टकेन सरलस्थूलाञ्जनव्यञ्जना
नासाधावधि वाससा च वदने संचाद्य विद्याधरी
केयं नूतननिर्गवेति विदधे सा मुग्धसंमोहनम् ।। ५४ ॥
तामेकवार हाय नमा प्रथम कौतुकात् ।
पथापि तेन वरस्यान्न कश्चित्पुनराययौ ॥ ११ ॥
शीतशालेव शिशिरे दीपमालेव वासरे ।
जीणा निर्माल्यमालेव वेश्या कस्योपयुज्यते ॥ १६ ॥
सा तत्र ग्राहकाभावान्सृष्यन्ती पथिकांश्चलान्
सव्यायामञ्चलाकर्षैः स्वल्पभाटीमयात्रत ॥ ९७ ॥
तपखिली शिखाख्या सा एड चक्रे तपस्विना
तंत्र भैरवसोमेन भिक्षाभक्तावेदायिना ।। ५८ ॥
भस्मस्मेरशरीरसचितरुचिर्दत्ताक्षिजीवाञ्जना
विभाणा स्फटिकाससूत्र ममलं वैत्तित्र्यभित्रं गले ।
निःसंकोचलिनकककस्तब्यबाहुस्तनी
सामत्क्षोभविधायिनी हतथियां भिक्षाक्षणे निर्गता ॥ १९ ॥
जाते तन्नाथ दुर्भिक्षे मिक्षामक्तेऽतिदुर्लमे ।
सा रात्रौ देषमात्रादि यथो हृत्वा तपस्विनः ॥ ६० ॥
मा कृत्याश्रमकं गत्वा विहार
हारितस्थितिः ।
भिक्षुकी वज्रघण्टाख्या बभूव व्याननिथला ।। ६१ ॥
पात्रं तंत्र गुणोचितं करतले कृत्वाथ भिक्षास्पद
जीणे कामुकक्टरागसदृशं काषायमादाय सा ।
चक्रे मुण्डनमण्डन परिणमत्कुष्माण्डखण्डोपमं
चिण्डाली विटटकनापरिचयश्रेणीविहार शिरः ॥ १२॥</poem>
{{rule}}<noinclude>इति पीठा</noinclude>
lk6rsarnxaevnss8c0gvd8gn10ow1kb
पृष्ठम्:समयमातृका.pdf/१४
104
115148
341698
296538
2022-07-28T05:12:01Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=१२|center=काव्यमाला ।}}</noinclude><poem>
पट्टी मण्डलशिक्षा प्रणतानां सदैव सा ।
गृहे गृहे कलस्त्रीणां दर्दी दौःशील्वदेशनाम् ॥ ६३ ॥
वश्यप्रयोगवश्याना वणिजामाविनः
मन्त्रवादेन मूर्खाणां सा पर पूज्यतां ययौ ॥ ६४ ॥
तत्रोपासकदासेन मङ्गलाख्येन संगता ।
सा गर्ने दम्भमोगानां मूर्त विघ्नमिवादधे ॥ ३९ ॥
विच्छि पिण्डपते सो लम्बमानमहोदरी ।
प्रसूता गर्भमुत्सृज्य जगाम नगर पुनः ॥ ६६ ॥
कूटकेशवती तंत्र चित्रसेनस्य मन्त्रिणः ।
पुत्रजन्माने सा पुण्यैः पत्न्या धात्री प्रवेशिता ॥ १७ ॥
साधक्षीराभिधा धात्री सिंहपादवसीस्थिता ।
बालोत्सना गृहे सर्व आसीकर्तुमिवैक्षत ।। ६८ ॥
क्षीरसंक्षयरक्षायै सत्राप्तसरसाशना ।
सा मन्त्रिभवने घात्रा धात्री पात्रीकृता श्रियः ॥ ६९॥
कण्ठे विद्रुममालिका श्रवणयोस्ताडीयुर्ग राजतं
स्थूलस्थूलविभक्तिसकवटकारभारभाजी भुजी ।
गुल्फास्फालविलनि
नारम्भा नितम्बस्थळी
धात्र्याः समृतभोजनैरभिनवीभूतं पुराणं वपुः ॥ ७० ॥
ततस्तदपचारेण शिशौ जातज्वरे व्यघात् ।
वैद्यदत्तोपवासा सा मत्स्यसूपपरिक्षयम् ॥ ७१ ॥
पानीय विनिवारणीयमहित भक्तस्य वार्तव का
द्वित्राण्येव दिनानि धात्रिदयया वात्रीरसः पीयताम् ।
जीवलेष शिशमणस्व विविधैरस्योत्सनेः संपद
वैद्येनेति निवेद्यमानमकरोत्सा सर्वमेवाश्रुतम् ।। ७२
दृष्टा तंत्रातुर बालं तृणवत्सुतरामिणो ।
सा ययौ निर्दया रात्रौ गृहीत्वा हेमसूतिकाम् ॥ ७२ ॥
</poem>
{{rule}}<noinclude>इति पाठ २ भारभाव' इति पाठः ३ घाटा</noinclude>
f2uac9onr1mx65bs3s3m1x8x2qr07y4
पृष्ठम्:समयमातृका.pdf/१५
104
115149
341699
296539
2022-07-28T05:14:03Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=२ समयः]|center=समयमातृका ।|right=१३}}</noinclude><poem>
ततः प्रत्यन्तविषये प्रभूतःच्छागगोचरा
ख्याता धनवती नाम स्फीतां चक्रे गृहस्थितिम् ॥ ७४ ॥
साथ मेवापघातेन तस्मिन्पशुधने वने ।
स्वकाय इव सापाये याते चर्मावशेषताम् ॥ ७९ ॥
गृहीत्वा पशुपालस्य स्थूलं निक्षेपकम्बलम् ।
गत्वावन्तिपुरं चक्रे ताराख्यापूपविक्रयम् ।। ७६ ॥
क्रीत्वा गणेशनैवेद्यमण्डकानां करण्डकम् ।
पुनः पाकोष्मणा नित्यमकरोद्विक्रथं पथि ।। ७७ ॥
सामु गृहनारीणां प्रभूतोज्जामतण्डुलम् |
प्रभूतलाभलब्धानां मूत्रस्यापि परिक्षयः॥ ७८ ॥
पान्थकन्या घृताभ्यक्तां कृत्वा कुशलिकाभिया ।
मिथ्यासन्नविवाहार्थमयाचत गृहे गृहे ॥ ७९ ॥
ततः सा पैचिका नाम धूतशालापुरःस्थिता ।
कपटासरालाकाना मकरोडविक्रयम् ॥ ८ ॥
सा पौप्पिकी मुकालका कृत्वा निर्माल्यविक्रयम् ।
देवमासादपालानां मूल्यं भुक्त्वा ययौ निशि ॥ ८१ ॥
ग्रामयात्रासु सा वारिसत्रदात्री हिमाभिधा ।
रङ्गभेक्षणबालानां निनाय वलयादिकम् ॥ ८२ ॥
सा नक्षत्रपरावृत्ति कृत्वा षदाष्टकेष्वपि ।
विवाहेष्वकरोद्यत्नं
वर्णाख्या कूटवर्णनैः ॥ ८३ ॥
गणविज्ञानिका मुग्धप्रत्ययः ख्यातिमाययौ ।
नामाभिज्ञानमात्रज्ञा न तु चौरान्विवेद सा ।। ८४ ।।
मानसिद्ध्यमिघाना सा देवतात्रैशधारिणी ।
उपहारास्प्रयच्छेति बदन्ती नावदत्परम् ।। ८१ ॥
</poem>
{{rule}}<noinclude>'प्रभूतो ज्ञानमण्डलम्' इति पाठः ३. 'कलशि
"पेचिका इति पाठ ‘वारिसत्वधात्री’ इति पाठ</noinclude>
g31j468id9rwz5b31aqb0jhmcbv7e9x
पृष्ठम्:समयमातृका.pdf/१६
104
115150
341706
296540
2022-07-28T05:26:53Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=१४|center=काव्यमाला ।|right}}</noinclude><poem>
तत उन्मन्तिका भूत्वा सा ननालिङ्गिता श्वभिः ।
कुम्भादेवीति विख्याता प्राप पूजापरम्पराम् ॥ ८६ ॥
क्षिप्रोपदेशलुब्धैन कुलदासेन मन्त्रिणा ।
सार्चिता प्रययौ हृत्वा पूजाराजतभाजनम् ॥ ८७ ।।
साथ तक्षकयात्राया चलहण्डा दिनत्रयम् ।
कल्पपाली कलानाम विदुधे मद्यविक्रयम् ॥ ८८ ॥
कटिघण्टाभिधानस्य सा क्षीवस्य तपस्विनः ।
रात्रौ तंत्र प्रसुप्तस्य घण्टाः सप्त समाद्दे ॥ ८९ ॥
ततः सा भूरिघत्तूरमधुना नष्टचेतसाम्
पान्थानां सर्वमादाय निशि शूरुपुरं यवौ ॥ ९० ॥
एवं कृत्वा लवणसरण आरिक सर्वसंज्ञ
तस्मिन्निद्रावशमुपगते रात्रिमन्यैः क्षिपन्ती ।
माता प्रकटितट संकटे दीर्घद्राना
मूर्ध्ना भार दिवसमखिले सर विलासरुवाई ॥ ९१ ॥
निःशुष्कैरतरैर्महाहिमपयैरुञ्चत्य घोरागिरी-
न्बम्बानाम दिनावसानसमये मान्याइनारूपिणी
हेमन्ते वसनावगुण्ठितमुखी पश्चालवारामठे
शीतार्ता बनलम्बकम्बलवती नके स्पर्श कातरा ॥ १२ ॥
साथ सत्यवती नाम वृद्धा ब्राह्मण्यवादिनी ।
बत्राम सागरही परशनाभरणां भुवम् ॥ १२ ॥
क्वचिद्योगकथाभिज्ञा क्वचिन्मासोपवासिनी ।
क्वचित्तीर्थार्थिनी मिथ्या सा पर पूज्यतां गयो । २४ ॥
वेधधूननधूपेन मूर्खश्रद्धाविधायिनी ।
महती प्रतिपत्ति सा लेभे भूपतिवेश्मसु । ९९ ॥
</poem>
{{rule}}<noinclude>युभिः" इति पाठ
प्रपन इति चाठ..
'सत्याहना' इति पाठः ३. 'हाकारता' इति</noinclude>
tpjwymqkzk9rnir61zdda2bpiteoqd6
पृष्ठम्:समयमातृका.pdf/१७
104
115151
341709
296541
2022-07-28T06:02:20Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=१२ समयः]|center=समयमातृका ।|right=१५}}</noinclude><poem>
सेनास्तम्भ करिष्यामि राज्ञां कृत्वेति वर्णनम् ।
भुक्त्वा हेम ययौ रात्रौ प्रत्यासन्ने रणोद्यमे ।। ९६ ।
केदारानानादिवादिनी ।
तत्फल बन्धर्मावाय सार्थेभ्यः साग्रहीडनम् ।। ९७ ॥
नष्ट छायोपदेशार्थ सार्थिता पथि दस्युभिः ।
रूढा शिबिकया वर्ष प्रपलाय्य ययौ ततः ।। ९८॥
चीनानकानामण्डााने साथ रुद्राक्षसज्ञया
ददौ मूल्पेन शिष्याणां रुद्राक्षाधिक्यवादिनी ॥ ९९ ॥
बिलसिद्धिश्रद्धा गृहीताभरणाम्बरात् ।
सा चिक्षेपान्वकूपेषु पातालललनोत्सुकान् ॥ १०० ॥
अङ्गविडविपास्मीति सुतिग्धविषगण्डकैः ।
सा बबन्ध गले माला बिषजाङ्गुलिकाभिया ।। १०१ ॥
शुल्कस्थानेषु सर्वेषु शौल्किकेभ्यः स्वभावतः ।
मुहूर्तमोहन पुष्प सा दत्वा स्वेच्छया गयौ ॥ १०२ ॥
वर्षाणां में सहस्त्रं गतमधिकतरं वेद्रयह धातुचादं
सिद्धों में वाक्मणश्चः करतलकलित त्रैपुरं कामतत्वम्
पूर्वयो गर्नखर्वीकृतसकलगुरुग्रामभक्त्या तयास्या-
मित्याख्यानत मीताश्चरणतललिहठक्कुराः कुक्कुरत्त्वम् ॥ १०३ ॥
पूजासजा भजन्ते जयनुतिषु नति दिने काम्बोजभोजाः
सेवाशुष्कासुरुष्काः परिचरणरसे कि व चीना मलीनाः ।
उत्कण्ठातोस्त्रिगतीः परिचरणविधो पीडयन्त्येष गौडा.
दम्भारम्मेण तस्या विदधति कुम्मोत्सङ्गतामङ्गवङ्गाः ॥ १०४॥
आन्खा मही जलनिधिप्रथितामशेषा
मायाविनीतिवि विरतोन्नतिः सा ।
</poem>
{{rule}}<noinclude>इति प्राठ “दीनानकाना इति पाठ ३० ‘मूहूर्ते मोहर' इति
'शर्वेखर्ची इति पाट 'मिसकाम्भोजभोगाः” इति पाठ.. "मोवा:':</noinclude>
oxrqj7fi7mqy7262gaadgs9syl1oemr
पृष्ठम्:समयमातृका.pdf/१८
104
115152
341719
296542
2022-07-28T06:27:16Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=१६|center=काव्यमाला ।}}</noinclude><poem>प्रामा पुनर्निजपड़े तलुवीर शेषा
क्षीणोऽपि देहमिव करत्युजति स्वदेशम् ।। १०५ ॥
सा सवदेशपरिशोलितोष भाषा
प्रभ्रष्टभूपतिसुताहमिति ब्रुवाणा ।
छिन्नाङ्गुलिदशनखण्डितनासिकाया
लालपटनीलतिलकैविदिता ममैव ॥ १७.६ ॥
सा चेत्मकीर्णधनगेहनिधानसी
गृहाति लोगजननी जननीपदं ते ।
तत्कामिलोकसकलाथसमृद्धिमता
यनादिना सुतन हस्तगतामवैहि ॥ १.०७ ।।
तस्मातामहमेव कूटकुटिला मत्वा स्वयं स्वत्कृते.
सर्वज्ञा सकलार्थसाथसरणे, सिद्धये समभ्यर्थये
कि कि वा कथयामि सेव लगती जानाति नेतुं धिया
नास्त्यन्या गसिरित्युदीय हितकृत्तण ययौं शापिसः ।।१०८॥
इति श्रीव्यासदासापरात दनिमितायां समयमाटकाया परितोपन्यासी लास
{{center|द्वितीयः समय।
दतीयः समयः ।}}
अथ सर्वार्थ जननी जननी वेशयोषिताम् ।।
मिन्ने स्वभावमलिनामानेतुं गन्तुमुद्यते ॥ ३ ॥
संकोचलेशसंजाता शूरतामिन रागिणाम् ।
आसन्न श्रीवियोगाना स्वापुम्लानिरजाचत ॥ २ ॥
शनैदिनधने क्षीणे स्वल्पशेषाम्बरः परम् ।
अलम्बन क्षणं रागी संध्यावानि दिनेश्वरः ॥ ३ ॥
अध्यया सिमरागिण्या निरस्तः परितापवान ।।
नीरागः सागरजले चिक्षेप तपनस्तनुम् ॥ ४ ॥
</poem>
{{rule}}<noinclude>रजनी इति पाठः निरागः इति पाठ</noinclude>
02jl2b7xskuux0teev5p3n1eroyhlij
पृष्ठम्:समयमातृका.pdf/१९
104
115153
341721
296543
2022-07-28T06:30:03Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=मयः]|center=समयमातृका ।|right=१७}}</noinclude><poem>
ततस्तिमिरसभावार रामामसाधने ।
कृष्णरुपममाथितम् ॥ ५ ॥
यामिनीकामिनी कीर्णकेशपाशोपमं तमः ।
दीपचम्पकमालाभिर्विश्रान्तिनियमं ययौ ॥ ६ ॥
अथ स्वर्वेशयनितासापत्न्यकलच्युतम् ।।
अश्यत शशाङ्क दन्तपत्रमिवाम्बरे ॥ ७ ॥
रजनीरमणीकान्ते दिनान्ते तुहिनलिपि ।
उदिते मुदिते लोके बभूव मदनोत्सनः ॥ ८ ॥
मुक्ता सहस्त्रकरसंपदगम्बर श्री:
कृत्वा जनश्मरणगावदशावदोषाम
वेश्येवं काममनपेक्षितपक्षपाता
क्षिम शशाङ्कदिभवाभरणा बभूव ॥ ९ ॥
ततः कतै प्रतृत्तेष वेश्या वेश्माप्रवास |
विटेष मधुळुञ्चेषु निर्व्यापार गतागतम् ।। १० ।।
द्वाराग्रदत्तकर्णास ग्रहणग्रह गेम्सया ।
कुद्वनीषु तणापतिऽप्युन्मुखीषु मुहुर्मुहुः ॥ ११ ॥
दिनकामुकनिर्माल्यमाच्यताम्बूलिनों भुवम् ।
समुज्य सज्जशय्यास वेश्यावन्यप्रतीक्षया ॥ १२॥
आस्तीर्यमाणखटान्तः किङ्किणीकाणसंज्ञया ।
पारावतेषु विरुतैर्वजन्म स्मरवन्दिताम् ॥ १३ ॥
गृहीतस्योपरि कथं गृह्यते ग्रहणं पुनः ।
पूर्व किं नागतोऽसीति वदन्तीपरासु ॥ १४ ॥
उदराबद्ध वसनैर्जटाग्रन्थिनिपीडनम् ।
कुर्वाणैवोरकल्हे प्रारब्धे शठदेशिकैः ॥ १६ ॥
वयं मात्रा व युगपहीते ग्रहणध्ये
बारे आप्ते तृतीये च यतीन्याखदर्शनम् ॥ १६ ॥
</poem>
{{rule}}<noinclude>गठदेशिकर' इति पाठः</noinclude>
4yduobdtxe56l70yvfhj9ruiykafeor
पृष्ठम्:समयमातृका.pdf/२०
104
115154
341726
296544
2022-07-28T06:39:56Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=१८|center=काव्यमाला।}}</noinclude><poem>
अनायाते परिचिते प्रत्याख्याते नवागते ।
उभयभ्रंशशोकेन सीदन्तीष्वपरासु च ॥ १७ ॥
भुक्तोज्झितानामन्यासु पुनः प्राप्तार्थसंपदाम् ।
जननी दुर्जनीकृत्य कुर्वाणाप्तु प्रसादनम् ॥ १८ ॥
यदि त्वां सां सृजमनी न जानीयात्सुधामयम् ।
असविष्यदुपायो मे तत्कोऽसौ माणधारणे ॥ १९ ॥
नित्यावहारकुपितं सर्वार्थरुपकारिणम् ।
ऋजुमावर्जयन्तीषु विदग्धासुतरिषु(ः) ॥ २० ॥
अन्यनाम्रा प्रविष्टानां कलहे कूटकामिनाम् ।
कुट्टनीषु रटन्तीषु घण्टारणरणोत्कष्टम् ॥ २१ ॥ ॥
प्रमुप्तकटकक्षीबक्षीणक्षुद्राभूते गृहे ।
सखीभवनमन्यासु यान्तीष्वादाय वामुकम् ॥ १२ ॥
बाखमाजौरिकाहानव्यानेना न्याम् वर्त्मनि ।
कटाक्षैः कलयन्तीषु दुरात्कामुकमामिषम् ॥ २३ ॥
एकः स्थितोऽन्तः झाप्तोऽन्यः परस्याद्यैव दुर्ग्रहः ।
कि करोमीति जननी एच्छन्तीपरासु च ॥ २४॥
निशा दीर्घा नवः कामी तन्नयेयं कनीयसी ।
'व्यत्येति कालहाराय उडावर्गे कथोद्यते ॥ २५॥
नाज्ञातागृह्यते भाटी चरन्ति म्लेच्छगायनाः ।
इत्यन्यास वदन्तीषु शून्यशय्यास लज्जया ॥ २६॥
आयाते वार्यमाणेऽपि निर्माने क्षीणकामुळे
व्याजकुक्षिशिरःशूलगनन्दिनीषु परामु च ॥ २७ ॥
मुग्धकामुकमित्राणां स्वेच्छया व्ययकारिणाम् ।
प्रस्तुते स्थिरलामाय कुटनीभिर्गुणस्तवे ।। २८ ॥
</poem>
{{rule}}<noinclude>"दण्ड' इति पाठ २ स्वास्तवैशिष इति पाठः
(व्यप्रेति इति पाठः
"ते" इति पाठ</noinclude>
r5flsc39fp8nplkr7j8dw9yvgudgotd
पृष्ठम्:समयमातृका.pdf/२१
104
115155
341727
296545
2022-07-28T06:41:58Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=३ समयः।]|center=समयमातृका ।|right=१९}}</noinclude><poem>
लज्जामहे वयं स्वल्पधनेनेति विभाविनि
गण्यमाने दशगुणे धूर्तेः प्रथमकामिनाम् ॥ २९ ॥
प्रवाससक्तेरविकारिनोः स्थितावरुडा तनया समेति ।
काचिहदन्ती विजने विगूह्य जग्राह भाटी त्रिगुणां समृद्वात् ॥ ३० ॥
अल्पं ममैतदुहितुर्न योग्यं न चे क्षणोऽस्ति त्वमदृष्टपूर्वः ।
इति ब्रुवाणापि विटं पटान्ते गाढ गृहीत्वा न मुमोच काचित् ॥ ३१ ॥
अमात्यपुत्रेण सुताद्य नीता क्षमस्व रात्रि मणयान्ममैकाम् ।
उक्लेति कान्चिज्जरती चकार रिक्तस्य सक्तस्य च विप्रलम्भम् ॥ ३२ ॥
दातव्यं न ददाति चारविरहे टक्कोऽद्य लब्धस्थलः
क्रूरः सैन्यपतिः प्रयाति स्पुितां सद्यैव वारं विना ।
सृत्तिर्देषगृहात्कथं तु दिविरे वारोज्झिते लभ्यते
वाटीपेटकबारता गतवती प्रोवाच कान्चित्सवीम् ॥ ३३ ॥
अन्यारतार सखि कूटपाशनिचयैराकष्टमुग्धश्रियः
कुर्मः किं वयमेव वञ्चनकला जात्या न जानीमहे
सद्भावे सतत स्वभावविमुखः सर्वाभिशङ्की जनो
वाक्यैः काचिदिति प्रकाशमकरोत्पक्ता जेवावजैनम् ॥ ३४॥
'सकलैव सा रसवती नीता क्षणेन क्षषा
पपेन क्षपित दिन निशि तथा शय्यावहारः कृतः
दत्युहेगपरिग्रहग्लपित्तथीः ष्ष्टः सहासविदे-
व्यचिष्टे कटुकुट्टमीकुटिलतामक्केिष्टकूटा बिटः ॥ ३९ ॥
नास्महप्रवेशः सगुणजनकथाकेलिमात्रोपचार-
व्यापारारम्भसारमवसदवसरे वासरे कामकानाम्
वृत्तिर्वृत्तानुरोधात्कथमपि विह्नितादृह्यते यामवत्या
इत्युच्चैः काबिंदचे बहुगतगणिकावर्गणवोपशान्त्यै ॥ २६ ॥
कुरु तरलिके हारं कण्ठे गृहाण मनोहरे
क्लययुगल लोले लोला विलोकय मेखलाम् ।
</poem>
{{rule}}<noinclude>● विभाविने' इति पाठः, २ उपचारे' इति पाठः ३ 'पर्वोपशान्त्यै' इति पाट</noinclude>
jlzl8c0580wsurkw7p8t422sanuiesk
पृष्ठम्:शङ्करदिग्विजयः.djvu/३४
104
117914
341708
314180
2022-07-28T05:36:15Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />{{rh|left=28|center=श्रीमच्छङ्करदिग्विजये|right=[तृतीयः}}</noinclude><poem>{{gap}}शाक्यैः पाशुपतैरपि क्षपणकैः कापालिकैवैष्णवै-
{{gap}}{{gap}}रप्यन्यैरखिलैः खलैः खलु खिलं दुर्वादिभिर्वैदिकम् ।
{{gap}}पन्थानं परिरक्षितुं क्षितितलं प्राप्तः परिक्रीडते
{{gap}}{{gap}}घोरे संमृतिकानने विचरतां भद्रंकरः शङ्करः ॥८६
{{gap}}{{gap}}इति श्रीमाधवीये तत्तद्देवावतारार्थकः ।
{{gap}}{{gap}}संक्षेपशङ्करजये तृतीयः सर्ग आभवत् ।।</poem>
{{center|आदितः श्लोका: 274.}}
{{bold|{{center|अथ चतुर्थः सर्गः ॥ ४ ॥}}}}
{{center|कौमारचरितवर्णनम् ॥}}
<poem>अथ शिवो मनुजो निजमायया द्विजगृहे द्विजमोदमुपावहन् ।
प्रथमहायन एव समग्रहीत्सकलवर्णमसौ निजभाषिकाम् ।।१
द्विसम एव शिशुलिखिताक्षरं गदितुमक्षमताक्षरवित्सुधीः ।
अथ स काव्यपुराणमुपाशृणोत्स्वयमवैत्किमपि श्रवणं विना ॥२
अजनि दुःखकरो न गुरोरसौ श्रवणतः सकृदेव परिग्रही ।
सहनिपाठजनस्य गुरुः स्वयं स च पपाठ ततो गुरुणा विना ॥३
रजसा तमसाऽप्यनाश्रितो रजसा खेलनकाल एव हि ।
स कलाधरसत्तमात्मजो सकलाश्चापि लिपीरविन्दत ।।४
सुधियोऽस्य विदिद्युतेऽधिकं विधिवच्चौलविधानसंस्कृतम् ।
ललितं करणं घृताहुतिज्वलितं तेज इवाशुशुक्षणेः ॥५
उपपादननियंपेक्षधीः स पपाठाहृतिपूर्वकागमान् ।
अधिकाव्यमरंस्त कर्कशेऽप्यधिकांस्तर्कनयेऽत्यवर्तत ॥६
हरतस्त्रिदशेज्यचातुरी पुरतस्तस्य न वक्तुमीश्वराः ।
प्रभवोऽपि कथासु नैजवाग्विभवोत्सारितवादिनो बुधाः ॥७</poem><noinclude></noinclude>
g2wy5ou4wjpnp278dp4jwb6i3fjqo2p
पृष्ठम्:सात्वततन्त्रम्.djvu/५८
104
122500
341637
331062
2022-07-27T12:02:48Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
प्रियम्वदः प्रियकरः प्रियदः प्रियसञ्जनः ।
प्रियानुगः प्रियालम्बी प्रियकीर्तिः प्रियात्मियः ॥ १४ ॥
महात्यागी महाभोगी महायोगी महातपाः ।
महात्मा महतां श्रेष्ठो महालोकपतिर्महान् ॥ १५ ॥
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धसाधनः ।
सिद्धेशः सिद्धमार्गाग्रः सिद्धलोकैकपालकः ॥ १६ ॥
इष्टो विशिष्टः शिष्टेष्टो महिष्ठो जिष्णुरुत्तमः ।
ज्येष्ठः श्रेष्ठश्च सर्वेष्टो विष्णुभ्रांजिष्णुरव्ययः ॥ १७ ॥
विभुः शम्भुः प्रभुर्भूमा स्वभूः स्वानन्दमूर्तिमान् । गत
प्रीतिमान् प्रीतिदाता च प्रीतिदः प्रीतिवर्द्धनः ॥ १८ ॥
योगेश्वरो योगगम्यो योगीशो योगपारगः ।
योगदाता योगपतियोंगसिद्धिविधायकः ॥ १९ ॥
सत्यवतः सत्यपर: त्रिसत्यः सत्यकारणः ।
सत्याश्रयः सत्यहरः सत्पालिः सत्यवर्द्धनः ॥ २०॥
सर्वानन्दः सर्वहरः सर्वगः सर्ववश्यकृत् ।
सर्वपाता सर्वमुखः सर्वश्रुतिगणार्णवः ॥ २१ ॥
अनार्दनो जगन्नाथो जगत्राता जगत्पिता।
जगत्कर्ता जगद्धर्ता जगदानन्दमूर्तिमान् ॥ २२ ॥
धरापतिर्लोकपतिः स्वर्पतिर्जगताम्पतिः ।
विद्यापतिर्वित्तपतिः सत्पतिः कमलापतिः ॥ २३ ॥
चतुरात्मा चतुर्बाहुश्चतुर्वगफलपदः ।
चतुर्ग्रहश्चतुर्द्धामा चतुर्युगविधायकः ॥ २४ ॥
आदिदेवो देवदेवो देवेशो देवधारणः ।
देवकृद्देव भृद्देवो देवेडितपदाम्बुजः ॥ २५ ॥
विश्वेश्चरो विश्वरूपी विश्वात्मा विश्वतोमुखः ।
जना
विश्वसूर्विश्वफलदो विश्वगो विश्वनायकः ॥ २६ ।।<noinclude></noinclude>
ebnmez5ti1aejc3fz7hl62yu40fbzhz
पृष्ठम्:सात्वततन्त्रम्.djvu/५९
104
122501
341642
331063
2022-07-27T12:07:20Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठः पटलः।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः । nars
भूतिदो भृतिविस्तारो विभूतिभूतिपालकः ॥ २७ ॥
नारायणो नारशायी नारसूर्नारजीवनः ।
नारैकफलदो नारमुक्तिदो नारनायकः ।। २८ ॥
सहस्ररूपः साहस्रनामा साहस्रविग्रहः ।
सहस्रशीर्षा साहस्रपादाक्षिभुजशीर्षवान् ॥ २९ ॥
पद्मनाभः पद्मगर्भः पद्मी पद्मनिभेक्षणः ।
पद्मशायी पद्यमाली पद्माङ्कितपदद्वयः ॥ ३०॥
वीर्यवान स्थैर्यवान्वाग्मी शौर्यवान्धैर्यवान् क्षमी ।
धीमान धर्मपरो भोगी भगवान् भयनाशनः ॥ ३१ ॥
जयन्तो विजयो जेता जयदो जयवर्द्धनः ।
अमानो मानदो मान्यो महिमावान्महाबलः ॥ ३२ ॥
सन्तुष्टस्तोषदो दाता दमनो दीनवत्सलः ।
ज्ञानी यशस्वान् धृतिमान सहओजोवलाश्रयः ।। ३३ ॥
हयग्रीवो महातेजा महार्णवविनोदकृत ।
मधुकैटभविध्वंसी वेदकृद्वेदपालकः ॥ ३४ ॥
सनत्कुमारः सनकः सनन्दश्च सनातनः ।
अखण्डब्रह्मव्रतवानात्मा योगविवेचकः ॥ ३५ ॥
श्रीनारदो देवऋषिः कर्माकर्मप्रवर्तकः ।
सास्वतागमकृल्लोकहिताहितप्रसूचकः ॥ ३६ ॥
आदिकालो यज्ञतत्वं धातृनासापुटोद्भवः ।
दन्ताग्रन्यस्तभूगोलो हिरण्याक्षबलान्तकः ।। ३७ ॥
पृथ्वीपतिः शीघ्रवेगो रोमान्तर्गतसागरः
श्वासावधूतहेमाद्रिः प्रजापतिपतिस्तुतः ॥ ३८ ॥कार
अनन्तो धरणीभर्ता पातालतलवासकृत् ।
कालाग्निजवनो नागराजराजो महाद्युतिः ।। ३९ ॥<noinclude></noinclude>
bj013tm03re5umlxk8dm4q5xof8t3mp
पृष्ठम्:सात्वततन्त्रम्.djvu/६०
104
122502
341644
331064
2022-07-27T12:12:55Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>३८
सात्वततन्त्रे-
महाकूर्मो विश्वकायः शेषभृक् सर्वपालकः ।
लोकपितृगणाधीशः पितृस्तुतमहापदः ॥ ४० ॥
कृपामयः स्वयं व्यक्तिर्धुवप्रीतिविवर्द्धनः । ome
ध्रुवस्तुतपदो विष्णुलोकदो लोकपूजितः ॥ ४१॥
शुक्लः कर्दमसन्तप्तस्तपस्तोषितमानसः ।
मनोऽभीष्टप्रदो हर्षबिन्द्वंचितसरोवरः ॥ ४२ ॥
यज्ञः सुरगणाधीशो दैत्यदानवघातकः ।
मनुत्राता लोकपालो लोकपालकजन्मकृत् ॥ ४३ ।।
कपिलाख्यः साङ्ख्यपाता कर्दमाङ्गसमुद्भवः ।
सर्वसिद्धगणधीशो देवहुतिगतिप्रदः ॥ ४४ ॥
दत्तोऽत्रितनयो योगी योगमार्गप्रदर्शकः ।
अनसूयानन्दकरः सर्वयोगिजनस्तुतः ॥ ४५ ॥
नारायणो नरऋषिर्धर्मपुत्रो महामनाः ।
महेशशूलदमनो महेशैकवरप्रदः ॥ ४६॥
आकल्पान्ततपोधारो मन्मथादिमदापहः ।
ऊर्वशीसृग्जितानङ्गो मार्कण्डेयप्रियप्रदः ॥ ४७ ॥
ऋभवो नाभिसुखदो मेरुदेवीप्रियात्मजः ।
योगिराजद्विजस्रष्टा योगचर्यापदर्शकः ॥ ४८ ।।
अष्टबाहुर्दक्षयज्ञपावनोऽखिलसत्कृतः ।
दक्षेशद्वेषशमनो दक्षज्ञानप्रदायकः ॥ ४९ ॥
प्रियव्रतकुलोत्पन्नो गयनामा महायशाः ।
उदारकर्मा बहुविन्महागुणगणार्णवः ।। ५० ॥
हंसरूपी तत्त्ववक्ता गुणागुणविवेचकः ।
धातृलज्जाप्रशमनो ब्रह्मचारिजनप्रियः ॥ ५१॥
वैश्यः पृथुः पृथ्विदोग्धा सर्वाजीवनदोहकृत् ।
आदिराजो जनावासकारको भूसमीकरः ।। ५२ ।।<noinclude></noinclude>
djff70oxcc3jzlwfgbb21lnhxdhsu55
पृष्ठम्:सात्वततन्त्रम्.djvu/६१
104
122503
341647
331065
2022-07-27T12:19:07Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठः पटलः।
प्रचेतोऽभिष्टुतपदः शान्तमूर्तिः सुदर्शनः ।
दिवारात्रिगणाधीशः केतुमानजनाश्रयः ॥ ५३ ॥
श्रीकामदेवः कमलाकामकेलिविनोदकृत् ।
स्वपादरतिदोऽभीष्टसुखदो दुःखनाशनः ।। ५४ ।।
विभुर्द्धमभृतां श्रेष्ठो वेदशीर्षों द्विजात्मजः ।
अष्टाशीतिसहस्राणां मुनीनामुपदेशदः ॥ ५५ ॥
सत्यसेनो यक्षरक्षोदहनो दीनपालकः ।
इन्द्रमित्रः सुरारिघ्नः सूनृताधर्मनन्दनः ॥५६॥
हरिर्गजवरत्राता ग्राहपाशविनाशकः । ।
त्रिकूटाविनश्लाधी सर्वलोकहितैषणः ॥१७॥
वैकुण्ठशुभ्रासुखदो विकुण्ठासुन्दरीसुतः ।
रमाप्रियकरः श्रीमान्निजलोकप्रदर्शकः ॥ ५८ ॥
विप्रशापपरीखिन्ननिर्जरार्तिनिवारणः ।
दुग्धाब्धिमथनो विप्रो विराजतनयो ऽजितः ॥ ५९ ॥
मन्दाराद्रिधरः कूर्मो देवदानवशर्मकृत् ।
जम्बूद्वीपसमस्स्रष्टा पीयूषोत्पत्तिकारणम् ॥ ६० ॥
धन्वन्तरी रुक्शमनोऽमृतधुक रुक्प्रशान्तकः ।
आयुर्वेदकरो वैद्यराजो विद्याप्रदायकः ॥ ६१ ॥
देवाभयकरो दैत्यमोहिनी कामरूपिणी।
गीर्वाणामृतपो दुष्टदैत्यदानववञ्चकः ॥ ६२ ॥
महामत्स्यो महाकायः शल्कान्तर्गतसागरः ।
वेदारिदैत्यदमनो व्रीहिबीजसुरक्षकः ॥ ६३ ॥
पुच्छाघातभ्रमत्सिन्धुः सत्यव्रतप्रियपदः ।
भक्तसत्यवतत्राता योगत्रयप्रदर्शकः ॥ ६४॥
नरसिंहो लोकजिह्वः शङ्कुकर्णो नखायुधः ।
सढावधूतजलदो दन्तद्युतिजितप्रभः ॥ ६ ॥<noinclude></noinclude>
b4f9zo0dxblovem3wyur7lwe3xbht6g
पृष्ठम्:सात्वततन्त्रम्.djvu/६२
104
122504
341649
331066
2022-07-27T12:26:00Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
हिरण्यकशिपुध्वंसी बहुदानवदर्पहा । Emmansi
प्रह्लादस्तुतपादाब्जो भक्त संसारतापहा ॥ १६ ॥ी
ब्रह्मेन्द्ररुद्र भीतिघ्नो देवकार्यप्रसाधकः ।
ज्वलज्जलनसङ्काशः सर्वभीतिविनाशकः ॥ ६७ ॥
महाकलुषविध्वंसी सर्वकामवरप्रदः ।
कालविक्रमसंहर्ता ग्रहपीडाविनाशकः ।। ६८ ॥
सर्वव्याधिप्रशमनः प्रचण्डरिपुदण्डकृत् ।
उग्रभैरवसन्त्रस्तहरार्तिविनिवारकः ॥ ६९ ॥
ब्रह्मचर्मावृतशिराः शिवशीर्षकनूपुरः। isis
।
द्वादशादित्यशीर्षैकमणिर्दिक्पालभूषणः ॥ ७० ॥
वामनोऽदिति भीतिघ्नो द्विजातिगणमण्डनः ।
त्रिपदव्याजयाञ्चाप्तबलित्रैलोक्यसम्पदः ॥ ७१॥
पन्नस्वक्षतब्रह्माण्डकटाहोऽमितविक्रमः ।
। स्वर्धुनीतीर्थजननो ब्रह्मपूज्यो भयापहः ॥ ७२ ॥
स्वाङ्घ्रिवारिहताधौधो विश्वरूपैकदर्शनः ।
बलिप्रियकरो भक्तस्वर्गदोग्धः गदाधरः ॥ ७३ ॥
जामदग्न्यो महावीर्यः पर्शुंभृत्कार्तवीर्यजित् ।
सहस्रार्जुनसंहर्त्ता सर्वक्षत्रकुलान्तकः ॥ ७४ ॥
निःक्षत्रपृथ्वीकरणो वीरजिद्विप्रराज्यदः
द्रोणास्त्रवेदप्रवदो महेशगुरुकीर्तिदः ॥ ७९ ॥
सूर्यवंशाब्जतरणिः श्रीमद्दशरथात्मजः raman
श्रीरामो रामचन्द्रश्च रामभद्रोऽमितप्रभः ॥ ७६ ॥
नीलवर्णप्रतीकाशः कौसल्याप्राणजीवनः ।
पद्मनेत्रः पद्मवक्रः पद्माङ्कितपदाम्बुजः ॥ ७७ ॥
प्रलम्बबाहुश्चार्वङ्गो रत्नाभरणभूषितः ।
दिव्याम्बरो दिव्यधनुर्दिष्टदिव्यास्त्रपारगः ॥ ७८॥<noinclude></noinclude>
iu58nkwz0m2evsb3y7c6tp3av206do9
पृष्ठम्:सात्वततन्त्रम्.djvu/६३
104
122505
341656
331067
2022-07-27T12:32:36Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठः पटलः।
निखिशपाणिर्वीरेशोऽपरिमेयपराक्रमः ।
विश्वामित्रगुरुर्धन्वी धनुर्वेदविदुत्तमः ॥ ७९ ॥
ऋजुमार्गनिमित्तेषु सङ्घताडितताडकः ।pie
सुबाहुर्बाहुवीर्याढ्यबहुराक्षसघातकः ।। ८०॥
प्राप्तचण्डीशदोर्दण्डचण्डकोदण्डखण्डनः ।
जनकानन्दजनको जानकीप्रियनायकः ।। ८१ ॥
अरातिकुलदर्पघ्नो ध्वस्तभार्गवविक्रमः ।
पितृवाक्त्यक्तराज्यश्रीर्वनवासकृतोत्सवः ॥ ८२ ।।
विराघराघदमनश्चित्रकूटाद्रिमन्दिरः ।
द्विजशापसमुच्छन्नदण्डकारण्यकर्मकृत् ॥ ८३ ॥
चतुर्दशसहस्रोग्रराक्षसघ्नः खरान्तकः ।
त्रिशिरःप्राणशमनो दुष्टदूषणदूषणः ॥ ८४ ॥
छद्ममारीचमथनो जानकीविरहार्तिहृत् ।
जटायुषः क्रियाकारी कबन्धवधकोविदः ॥ ८५ ॥
ऋष्यमूकगुहावासी कपिपञ्चमसख्यकृत् ।।
वामपादाग्रनिक्षिप्तदुन्दुभ्यस्थिबृहगिरिः ॥ ८६ ॥
सकण्टकारदुर्भेदसप्ततालमभेदकः ।
किष्किन्धाधिपवालिघ्नो मित्रसुग्रीवराज्यदः ॥८७॥
आञ्जनेयस्वलाङ्गुलदग्धलङ्कामहोदयः ।
सीताविरहविस्पष्टरोषक्षोभितसागरः ॥ ८८ ॥
गिरिकूटसमुत्क्षेपसमुद्राद्भुतसेतुकृत् ।
पादप्रहारसन्त्रस्तबिभीषणभयापहः ॥ ८९ ॥
अङ्गदोक्तिपरिक्लिष्टघोररावणसैन्यजित् ।
निकुम्भकुम्भधूम्राक्षकुम्भकर्णादिवीरहा ॥ १० ॥
कैलाससहनोन्मत्तदशाननशिरोहरः।
अग्निसंस्पर्शसंशुद्धसीतासम्वरणोत्सुकः ॥ ११ ॥
सांग<noinclude></noinclude>
ddrprg7sgno5ttgkbxhc89rbll1ivhr
पृष्ठम्:सात्वततन्त्रम्.djvu/६४
104
122506
341659
331068
2022-07-27T12:38:29Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
कपिराक्षसराजाङ्गमाप्तराज्यनिजाश्रयः
अयोध्याधिपतिः सर्वराजन्यगणशेखरः ॥ ९२ ॥
अचिन्त्यकर्मा नृपतिः प्राप्तसिंहासनोदयः।
दुष्टदुर्बुद्धिदलनो दीनहीनैकपालकः ॥ ९३ ॥
सर्वसम्पत्तिजननस्तिर्यन्यायविवेचकः ।
शूद्रघोरतपाप्लुष्टद्विजपुत्रैकजीवनः ॥ ९४ ॥
दुष्टवाक्क्लिष्टहृदयः सीतानिर्वासकारकः । Hism
तुरङ्गमेधक्रतुयाट् श्रीमत्कुशलवात्मजः ॥ ९५ ॥
सत्यार्थत्यक्तसौमित्रिः सून्नीतजनसङ्ग्रहः ।
सत्कर्णपूरसत्कीर्तिः कीर्त्यालोकाधनाशनः ॥ ९६ ॥
भरतो ज्येष्ठपादाब्जरतित्यक्तनृपासनः ।
सर्वसद्गुणसम्पन्नः कोटिगन्धर्वनाशकः ॥ ९७ ॥
लक्ष्मणो ज्येष्ठनिरतो देववैरिगणान्तकः ।
इन्द्रजित्प्राणशमनो भ्रातृमान् त्यक्तविग्रहः॥ ९८॥
शत्रुघ्नोऽमित्रशमनो लवणान्तककारकः ।
आर्यभ्रातृजनश्लाध्यः सतां श्लाघ्यगुणाकरः ॥ ९९ ॥
वटपत्रपुटस्थायी श्रीमुकुन्दोऽखिलाश्रयः ।
तनूदरोर्पितजगन्मृकण्डतनयः खगः ॥१०॥
आयो देवगणाग्रण्यो मितस्तुतिनतिप्रियः ।
वृत्रघोरतनुत्रस्तदेवसन्मन्त्रसाधकः ॥ १०१॥
ब्रह्मण्यो ब्राह्मणश्लाघी ब्रह्मण्यजनवत्सलः ।
गोष्पदाप्सुगलद्गात्रवालखिल्यजनाश्रयः ॥ १०२॥
दौस्वस्तिर्यज्वनां श्रेष्ठो नृपविस्मयकारकः ।
तुरङ्गमेघबहुद्दान्यगणशेखरः ॥१०३ ॥
वासवीतनयो व्यासो वेदशाखानिरूपकः ।
पुराणभारताचार्यः कलिलोकहितैषणः ॥१०४ ।।
.<noinclude></noinclude>
2k5h88mo7p8p6w6x3vsq3x2oc5ime5s
पृष्ठम्:सात्वततन्त्रम्.djvu/६५
104
122507
341660
331069
2022-07-27T12:44:43Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठः पटलः
रोहिणीहृदयानन्दो बलभद्रो बलाश्रयः । imgar
सङ्कर्षणः सीरपाणिः मुशलास्त्रोऽमलद्युतिः ॥ १०५ ॥
शङ्खकुन्देन्दुश्वेताङ्गस्तालभिद्धेनुकान्तकः ।
मुष्टिकारिष्टहननो लाङ्गलाकृष्टयामुनः ॥ १०६ ॥
प्रलम्बप्राणहा रुक्मीमथनो द्विविदान्तकः ।
रेवतीप्रीतिदो रामारमणो बल्बलान्तकः ॥१०७ ॥
हस्तिनापुरसङ्कर्षी कौरवार्चितसत्पदः ।
ब्रह्मादिस्तुतपादाब्जो देवयादवपालकः ॥१०८॥
मायापतिर्महामायो महामायानिदेशकृत् । in
यदुवंशाब्धिपूर्णेन्दुर्बलदेवप्रियानुजः ॥ १०९ ॥
नराकृतिः परं ब्रह्म परिपूर्णः परोदयः ।
सर्वज्ञानादिसम्पूर्णः पूर्णानन्दः पुरातनः ॥ ११० ॥
पीताम्बरः पीतनिद्रः पीतवेश्ममहातपाः। ।
महोरस्कोमहाबाहुर्महार्हमणिकुण्डलः १११ ॥mins
लसद्गण्डस्थली हैममौलिमालाविभूषितः । many
सुचारुकर्णः सुभ्राजन्मकराकृतिकुण्डलः ॥ ११२ ॥
नीलकुश्चितसुस्निग्धकुन्तकः कौमुदीमुखः ।
सुनासः कुन्ददशनो लसत्कोकनदाधरः ॥ ११३ ॥
सुमन्दहासो रुचिरभूमण्डलविलोकनः ।inine
कम्बुकण्ठो बृहद्ब्रह्मा वलयाङ्गदभूषणः ॥ ११४ ॥
कौस्तुभी वनमाली च शङ्खचक्रगदाब्जभृत् ।
श्रीवत्सलक्ष्म्यालक्ष्याङ्गः सर्वलक्षणलक्षणः ॥ ११९ ।।
दलोदरो निम्ननाभिर्निरवद्यो निराश्रयः ।
नितम्बबिम्बव्यालब्बिकिङ्किणीकाञ्चिमण्डितः ॥ ११६ ॥
समजङ्घाजानुयुग्मः सुचारुरुचिराजितः।
ध्वजवज्राङ्कुशाम्भोजशराङ्कितपदाम्बुजः ॥ ११७ ॥<noinclude></noinclude>
7xpvkkqlp1k94wi48pouiv1d1esk6et
पृष्ठम्:सात्वततन्त्रम्.djvu/६६
104
122508
341661
331070
2022-07-27T12:49:46Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
भक्तभ्रमरसङ्घातपीतपादाम्बुजासवः ।
नखचन्द्रमाणज्योत्स्नाप्रकाशितमहामनाः ॥ ११८ ॥
पादाम्बुजयुगन्यस्तलसन्मञ्जीरराजितः ।
स्वभक्तहृदयाकाशलसत्पङ्कजविस्तरः ॥ ११९ ॥
सर्वप्राणिजनानन्दो वसुदेवनुतिप्रियः ।
देवकीनन्दनो लोकनन्दिकृद्भक्तभीतिभित् ॥ १२० ॥
शेषानुगः शेषशायी यशोदानत्तिमानदः ।।
नन्दानन्दकरो गोपगोपीगोकुलबान्धवः ॥ १२१ ॥
सर्वव्रजजनानन्दी भक्तवल्लभववल्लभः । ।
वल्यव्यङ्गलसद्गात्रो बल्लवीबाहुमध्यगः ।। १२२ ॥
पीतपुतनिकास्तन्यः पूतनाप्राणशोषणः ।
पूतनोरस्थलस्थायी पूतनामोक्षदायकः ॥ १२३ ॥
समागतजनानन्दी शकटोच्चाटकारकः ।
प्राप्तविप्राशिषोधीशो लघिमादिगुणाश्रयः ॥ १२४ ॥
तृणावर्तगलग्राही तृणावर्तनिषूदनः ।
जनन्यानन्दजनको जनन्यामुखविश्वदृक् ॥ १२५ ।।
बालक्रीडारतो बालभाषालीलादिनिर्वृतः ।
गोपगोपीप्रियकरो गीतनृत्यानुकारकः ॥ १२६ ॥
नवनीतविलिप्ताङ्गो नवनीतलवप्रियः ।
नवनीतलवाहारी नवनीतानुतस्करः ॥ १२७ ॥
दामोदरोऽर्जुनोन्मूलो गोपैकमतिकारकः ।
वृन्दावनवनक्रीडो नानाक्रीडाविशारदः ॥ १२८ ॥
वत्सपुच्छसमाकर्षी वत्सासुरनिषूदनः ।
बकारिरघसंहारी बालाद्यन्तकनाशनः ॥ १२९ ॥
यमुनानिलसञ्जुष्टसुमृष्टपुलिनप्रियः ।
गोपालबालपूगस्थः स्निग्धदध्यन्नभोजनः ॥ १३० ॥<noinclude></noinclude>
bdbcuxxkbb2uch0rtuoetrklwl6ssso
पृष्ठम्:सात्वततन्त्रम्.djvu/६७
104
122509
341662
331071
2022-07-27T12:54:24Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठः पटलः ।
४५
गोगांपगोपीप्रियकृद्धनभृन्मोहखण्डनः ।
विधातुर्मोहजनकोऽत्यद्भुतैश्वर्यदर्शकः ॥ १३३ ॥
विधिस्तुतपदाम्भोजो गोपदारकबुद्धिभित् । Tim
कालीयदर्पदलनो नागनारीनुतिप्रियः ॥ १३२ ॥
दावाग्निशमनः सर्वव्रजभृज्जनजीवनः ।
मुञ्जारण्यप्रवेशाप्तकृच्छदावाग्निदारणः ॥ १३३ ॥
सर्वकालसुखक्रीडो बर्हिबर्हावतंसकः ।
गोधुग्वधूजनप्राणो वेणुवाद्यविशारदः ॥ १३४ ॥
गोपीपिधानारुन्धानो गोपीव्रतवरप्रदः ।
विप्रदर्पप्रशमनो विप्रपत्नीप्रसाददः ॥ १३५ ।।
शतक्रतुवरध्वंसी शक्रदर्पमदापहः ।
धृतगोवर्द्धनगिरिर्व्रजलोकाभयप्रदः ॥ १३६ ॥
इन्द्रकीर्तिलसत्कीर्तिर्गोविन्दो गोकुलोत्सवः ।
नन्दत्राणकरो देवजलेशेडितसत्कथः ॥ १३७ ॥
व्रजवासिजनश्लाध्यो निजलोकप्रदर्शकः ।
सुवेणुनादमदनोन्मत्तगोपीविनोदकृत ॥ १३८ ।।
गोधुग्वधूदर्पहरः स्वयशकीर्तनोत्सवः ।
व्रजाङ्गनाजनारामो व्रजसुन्दरिवल्लभः ॥ १३९ ॥
रासक्रीडारतो रासमहामण्डलमण्डनः ।
वृन्दावनवनामोदी यमुनाकूलकोलिकृत् ॥ १४० ॥
गोपिकागीतिकागीत: शङ्खचूडशिरोहरः ।
महासर्पमुखग्रस्तत्रस्तनन्दविमोचकः ॥ १४१ ॥
सुदर्शनार्चितपदो दुष्टारिष्टविनाशकः ।
केशिद्विषो व्योमहन्ता श्रुतनारदकीर्तनः ॥ १४२ ॥
अकूरप्रियकृत् क्रूररजकघ्नः सुवेशकृत ।
सुदामदत्तमालाढ्यः कुब्जाचन्दनचर्चितः ॥ १४३ ॥<noinclude></noinclude>
th314ld27anfrfpwntq4m5syjj4ld3t
पृष्ठम्:सात्वततन्त्रम्.djvu/६८
104
122510
341663
331072
2022-07-27T12:59:23Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>४६
सात्वततन्त्रे-
मथुराजनसंहर्षी चण्डकोदण्डखण्डकृत् । mins
कंससैन्यसमुच्छेदी वणिग्विप्रगणार्चितः ॥ १४४ ॥
महाकुवलयापीडघाती चाणुरमर्दनः ।
रागशालागतापारनरनारीकृतोत्सवः ॥१४५ ॥
कंसध्वंसकर: कंसस्वसारूप्यगतिप्रदः। HERE
कृतोग्रसेननृपतिः सर्वयादसौख्यकृत् ॥ १४६ ॥
तातमातृकृतानन्दो नन्दगोपप्रसाददः ।
श्रितसान्दीपनिगुरुर्विद्यासागरपारगः॥१४७ ॥
दैत्यपञ्चजनध्वंसी पाञ्चजन्यदरप्रियः । ।
सान्दीपनिमृतापत्यदाता कालयमार्चितः ॥
सैरन्ध्रीकामसन्तापशमनोऽक्रूरप्रीतिदः।
शार्ङ्गचापधरो नानाशरसन्धानकोविदः ॥ १४९ ॥
अभेद्यदिव्यकवचः श्रीमदारुकसारथिः ।
खगेन्द्रचिह्नितध्वजश्चक्रपाणिर्गदाधरः ॥ १५ ॥
नन्दकीयदुसेनाढ्योऽक्षयबाणनिषङ्गवान् । FORT
सुरासुराजेयरण्यो जितमागधयूथपः ॥ १५१ ॥
मागधध्वजिनीध्वंसी मथुरापुरपालकः ।
द्वारकापुरनिर्माता लोकस्थितिनियामकः ॥ १५२ ॥
सर्वसम्पत्तिजननः स्वजनानन्दकारकः ETimes
।
कल्पवृक्षाक्षितमहिः सुधर्मानीतभूतलः ॥ १५३ ॥ध्या
यवनामुरसंहर्ता मुचुकुन्देष्टसाधकः | abhination
।
रुक्मिणीद्विजसम्मन्त्ररथैकगतकुण्डिनः ॥ १५४ ॥
रुक्मिणीहारको रुक्मिमुण्डमुण्डनकारकः ।
रुक्मिणीप्रियकृत्साक्षाद्रुक्मिणीरमणीपतिः ॥ १५ ॥
रुक्मिणीवदनाम्भोजमधुपानमधुव्रतः ।
स्यमन्तकनिमित्तात्मभक्तर्क्षाधिपजित् शुचिः ॥ १५६ ॥<noinclude></noinclude>
afgvous4uyv1s5xsohr1axfcp5rmn3u
पृष्ठम्:सात्वततन्त्रम्.djvu/६९
104
122511
341666
331073
2022-07-27T13:04:39Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठः पटलः।
४७
जाम्बवार्चितपादाब्जः साक्षाज्जाम्बवतीपतिः।।
सत्यभामाकरग्राही कालिन्दीसुन्दरीप्रियः ॥ १५७ ॥
सुतीक्ष्णशृङ्गवृषभसप्तजिद्राजयूथभित् ॥
नग्नजित्तनयासत्यानायिकानायकोत्तमः ॥ १५८ ।।
भद्रेशो लक्ष्मणाकान्तो मित्रविन्दाप्रियेश्वरः ।
मुरुजित्पीठसेनानीनाशनो नरकान्तकः ॥ १४९ ॥
धरार्चितपदाम्भोजो भगदत्तभयापहा ।
नरकाहृतदिव्यस्त्रीरत्नवाहादिनायकः ॥ १६० ॥
अष्टोत्तरशतद्व्यष्टसहस्त्रस्त्रीविलासवान् ।
सत्यभामाबलावाक्यपारिजातापहारकः ॥ १६१ ॥
देवेन्द्रबलभिज्जायाजातनानाविलासवान् । ति
रुक्मिणीमानदलनः स्त्रीविलासाविमोहितः ॥ १६२ ॥
कामतातः साम्बसुतोऽसङ्ख्यपुत्रप्रपौत्रवान् ।
उशाशागतपौत्रार्थवाणबाहुसस्त्रछित् ॥ १६३ ॥
नन्द्यादिप्रमथध्वंसी लीलाजितमहेश्वरः ।
महादेवस्तुतपदो नृगदुःखविमोचकः ॥ १६४ ।।
ब्रह्मस्वापहरक्लेशकथास्वजनपालकः ।
पौण्ड्रकारित काशिराजशिरोहर्ता सदाजितः ॥ १६५ ॥
सुदक्षिणावताराध्यशिवकृत्यानलान्तकः ।
वाराणसीप्रदहनो नारदेक्षितवैभवः ॥ १६६ ॥
अद्भुतैश्वर्यमहिमा सर्वधर्मप्रवर्तकः ।
जरासन्धनिरोधार्त भुजेरितसत्कथः ॥ १६७॥
नारदेरितसन्मित्रकार्यगौरवसाधकः ।
कलत्रपुत्रसन्मित्रसद्वृत्ताप्तगृहानुगः ॥ १६८ ॥
जरासन्धवधोद्योगकर्ता भूपतिशर्मकृत् ।
सन्मित्रकृत्वाचरितो राजसूयप्रवर्तकः ॥ १६९ ॥<noinclude></noinclude>
gyjrjudbycyvcahrnihf0l4d3ntosuc
पृष्ठम्:सात्वततन्त्रम्.djvu/७०
104
122512
341669
331074
2022-07-27T13:08:35Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सरस्वततन्त्रे-
सर्वर्षिगणसंस्तुत्यश्चैद्यप्राणनिकुन्तकः । गाना
इन्द्रप्रस्थजनैः पूज्यो दुर्योधनविमोहनः ॥ १७० ॥
महेशदत्तसौभाग्यपुरभित् शत्रुघातकः ।
दन्तवक्ररिपुच्छेत्ता दन्तवक्रगतिपदः ॥ १७१ ॥
विदूरथप्रमथनो भूरिभारावतारकः ।
पार्थदूतः पार्थहितः पार्थार्थः पार्थसारथिः ॥ १७२ ॥
पार्थमोहसमुच्छेदी गीताशास्त्रप्रदर्शकः। Om
पार्थबाणगतप्राणवीरकैवल्य रूपदः ॥ १७३ ॥
दुर्योधनादिदुर्वृत्तदहनो भीष्ममुक्तिदः । misre
पार्थाश्वमेधाहरकः पार्थराज्यप्रसाधकः ॥ १७४ ॥
पृथाभीष्टप्रदो भीमजयदो विजयप्रदः ।
युधिष्ठिरेष्टसन्दाता द्रोपदीप्रीतिसाधकः ।। १७५ ॥
सहदेवेरितपदो नकुलार्चितविग्रहः । Pita
ब्रह्मास्त्रदग्धगर्भस्थपुरुवंशप्रसाधकः ॥ १७६ ॥ त
पौरवेन्द्रपुरस्त्रीभ्यो द्वारकागमनोत्सवः ।
आनर्तदेशनिवसत्प्रजेरितमहत्कथः ॥ १७७ ॥
प्रियप्रीतिकरो मित्रविप्रदारिद्रयभञ्जनः ।
तीर्थापदेशसन्मित्रप्रियकुन्नन्दनन्दनः ॥ १७८ ।।
गोपीजनज्ञानदाता तातक्रतुकृतोत्सवः ।
सद्वृत्तवक्ता सद्वृत्तकर्ता सद्वृत्तपालकः ॥ १७९ ॥
तातात्मज्ञानसन्दाता देवकीमृतपुत्रदः।pless
श्रुतदेवप्रियकरो मैथिलानन्दवर्द्धनः ॥ १८० ॥
पार्थदर्पप्रशमनो मृतविप्रसुतपदः ।
स्त्रीरत्नवृन्दसन्तोषी जनकलिकलोत्सवः ॥ १८१ ।।
चन्द्रकोटिजनानन्दी भानुकोटिसमप्रभः ।
कृतान्तकोटिदुर्लङ्घयः कामकोटिमनोहरः ॥ १.८२ ॥<noinclude></noinclude>
iwesaw30s83edi6i594fqk9yaybuqtx
पृष्ठम्:सात्वततन्त्रम्.djvu/७१
104
122513
341670
331075
2022-07-27T13:15:56Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठः पटलः
।
यक्षराट्कोटिधनवान् मरुत्कोटिस्ववीर्यवान् ।
I
समुद्रकोटिगम्भीरो हिमवत्कोट्यकम्पनः ॥ १८३ ।।
कोट्यश्वमेधाढ्यहरः तीर्थकोट्याधिकाह्रयः ।
पीयूषकोटिमृत्युघ्नः कामधुक्कोट्यभीष्टदः ॥ १८४ ॥
शक्रकोटिविलासादयः कोटिब्रह्माण्डनायकः ।
सर्वामोघोद्यमोऽनन्तकीर्तिनिःसीमपौरुषः ॥ १८५ ॥
सर्वाभीष्टप्रदयशाः पुण्यश्रवणकीर्तनः
ब्रह्मादिसुरसङ्गीततिमानुषचेष्टितः ॥ १८६ ॥ad
अनादिमध्यनिधनो वृद्धिक्षयविवर्जितः।हनि
स्वभक्तोद्धवमुख्यैकज्ञानदो ज्ञानविग्रहः ॥ १८७ ॥
विप्रशापच्छलध्वस्तयदुवंशोग्रविक्रमः ।
सशरीरजराव्याधस्वर्गदः स्वर्गिसंस्तुतः ॥ १८८ ॥
मुमुक्षुमुक्तविषयिजनानन्दकरो यशः ।
कलिकालमलध्वंसियशाः श्रवणमङ्गलः ॥ १८९ ॥
भक्तप्रियो भक्तहितो भक्तभ्रमरपङ्कजः।।
स्मृतमात्राखिलत्राता यन्त्रमन्त्रप्रभञ्जकः ॥ १९०॥
सर्वसम्पत्स्त्राविनामा तुलसीदामवल्लभः ।
अप्रमेयवपुर्भास्वदनर्ध्याङ्गविभूषणः ॥ १९१ ॥
विश्वैकसुखदो विश्वसज्जनानन्दपालकः ।
सर्वदेवशिरोरत्नमद्भुतानन्तभोगवान् ॥ १९२ ॥
अधोक्षजो जनाजीव्यः सर्वसाधुजनाश्रयः ।
समस्तभयभिन्नामा स्मृतमात्रार्तिनाशकः ॥ १९३ ॥
स्वयशःश्रवणानन्दजनरागी गुणार्णवः ।
अनिर्देश्यवपुस्तप्तशरणो जीवजीवनः ॥ १९४ ॥
परमार्थः परंवेद्यः परज्योतिः परागतिः ।
वेदान्तवेद्यो भगवाननन्तसुखसागरः ॥ १९५ ॥
७सा<noinclude></noinclude>
7dm5nbakkovqiqkfbm9qhxhc5owhe3b
पृष्ठम्:सात्वततन्त्रम्.djvu/७२
104
122514
341671
331076
2022-07-27T13:24:47Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
जगद्वन्धध्वंसयशा जगजीवजनाश्रयः।
वैकुण्ठलोकैकपतिवैकुण्ठजनवल्लभः ॥ १९६ ॥
प्रद्युम्नो रुक्मिणीपुत्रः शम्बरध्नो रतिप्रियः ।
पुष्पधन्वा विश्वजयी द्युमत्प्राणनिषूदकः ॥ १९७ ।।
अनिरुद्धः कामसुतः शद्वयोनिर्महाक्रमः ।
उषापतिर्वृष्णिपतिर्हषीकेशो मनःपतिः ॥ १९८ ॥
श्रीमद्भागवताचार्यः सर्ववेदान्तसागरः।
शुकः सकलधर्मज्ञः परीक्षिन्नृपसत्कृपः ॥ १९९ ॥
श्रीबुद्धो दुष्टबुद्धिघ्नो दैत्यवेदबहिष्करः ।
पाखण्डमार्गप्रवदो निरायुधजगज्जयः॥ २०० ॥
कल्की कलियुगाच्छादी पुन: सत्यप्रवर्तकः ।
विप्रविष्णुयशोऽपत्यो नष्टधर्मप्रवर्तकः ॥ २०१॥
सारस्वतः सार्वभौमो बलित्रैलोक्यसाधकः ।
अष्टम्यन्तरसद्धर्मवक्ता वैरोचनिप्रियः ॥ २०२॥
आपः करो रमानाथोऽमरारिकुलकृन्तनः ।
श्रुतेन्द्रहितकृद्धीरवरिमुक्तिबलपदः ॥ २०३ ॥
विष्वक्सेनः शम्भुसखो दशमान्तरपालक ।
ब्रह्मसावर्णिवंशाब्धिहितकृद्विश्चवर्द्धनः ॥ २०४॥
धर्मसेतुरधर्मध्नो वैध्यतन्त्रपदप्रदः ।
असुरान्तकरो देवार्थकसूनुः सुभाषणः ॥ २०५॥
स्वधामा सूनृतासूनुः सत्यतेजो द्विजात्मजः ।
द्विषन्मनुयुगत्राता पातालपुरदारणः ॥ २०६ ॥
दैवहोत्रिर्वाहर्तोयो दिवस्पतिरतिप्रियः ।
त्रयोदशान्तरत्राता योगयोगिजनेश्वरः ॥ २०७ ॥
सत्रायणो बृहद्धाहुर्वैनतेयो विदुत्तमः ।
कर्मकाण्डैकप्रवदो वेदतन्त्रप्रवर्तकः ॥ २० ॥<noinclude></noinclude>
rbo3nkqazc2420n622xuq6qse4dakvq
पृष्ठम्:सात्वततन्त्रम्.djvu/७३
104
122515
341672
331077
2022-07-27T13:31:07Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठः पटलः।
।
परमेष्ठी सुरज्येष्ठो ब्रह्मा विश्वसृजांपतिः ।
अब्जयोनिर्हंसवाहः सर्वलोकपितामहः ॥ २०९॥
विष्णुः सर्वजगत्पाता शान्तः शुद्धः सनातनः ।
द्विजपूज्यो दयासिन्धुः शारण्यो भक्तवत्सलः ॥ २१० ॥
रुद्रो मूढः शिवः शास्ता शम्भुः सर्वहरो हरः।
कपर्दी शङ्करः शूली त्र्यक्षोऽभेद्यो महेश्वरः ॥ २११ ॥
सर्वाध्यक्षः सर्वशक्तिः सर्वार्थः सर्वतोमुखः ।
सर्वावासः सर्वरूपः सर्वकारणकारणम् ।। २१२ ॥
इत्येतत्कथितं विप्र विष्णोनामसहस्रकम् ।
सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् ।। २१३ ॥
मनःशुद्धिकरं चाशु भगवद्भक्तिवर्द्धनम् ।
सर्वविघ्नहरं सर्वाश्चर्यैश्वयप्रदायकम् ॥ २१४ ॥
सर्वदुःखप्रशमनं चातुर्वर्ग्यफलप्रदम् ।
श्रद्धया परया भक्त्त्या श्रवणात्पठनाज्जपात् ॥ २१५ ।।
प्रत्यहं सर्ववर्णानां विष्णुपादाश्रितात्मनाम् ।
एतत्पठन्द्विजो विद्यां क्षत्रिय: पृथिवीमिमाम् ॥ २१६ ॥
वैश्यो महानिधिं शूद्रो वाञ्छिता सिद्धिमाप्नुयात् ।
द्वात्रिंशदपराधान्यो ज्ञानाज्ञानाचरेद्धरेः ॥ १२७॥
नाम्ना दशापराधांश्च प्रमादादाचरेद्यदि ।
समाहितमना ह्येतत्पठेद्वा श्रावयेज्जपेत् ॥ २१८ ॥
स्मरेद्वा शृणुयाद्वापि तेभ्यः सद्यः प्रमुच्यते ।
नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ॥ २१ ॥
यस्यैककीर्तनेनापि भवबन्धाद्विमुच्यते ।
अतस्त्वं सततं भक्त्या श्रद्धया कीर्तनं कुरु ॥ २२० ॥
अतस्त्वं
विष्णोर्नामसहस्रं ते भगवत्प्रीतिकारणम् ।<noinclude></noinclude>
6zv5mv9qgys8gs5iu64hd5bboepm9w2
पृष्ठम्:सात्वततन्त्रम्.djvu/७४
104
122516
341673
331078
2022-07-27T13:33:56Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सास्वततन्त्रे-
श्रीनारद उवाच ॥bsite
धन्योऽस्म्यनुगृहीतोऽस्मि त्वयातिकरुणात्मना ।
यतः कृष्णस्य परमं सहस्रं नामकीर्तितम् ॥ २२१ ॥
यद्यालस्यात्प्रमादाद्वा सर्वं पठितुमन्वहम् ।
न शक्नोमि तदा देव किं करोमि वद प्रभो ॥ २२२ ॥
श्रीशिव उवाच ॥
यदि सर्वं न शक्नोषि प्रत्यहं पठितुं द्विज ।
तदा कृष्णेति कृष्णेति कृष्णेति प्रत्यहं वद ॥ २२३ ॥
एतेन तव विप्रर्षे सर्व सम्पद्यते सकृत् ।
किं पुनर्भगवन्नाम्नां सहस्त्रस्य प्रकर्तिनात् ॥ २२४ ॥
यन्नामकीर्तनेनैव पुमान्संसारसागरम् ।
तरत्यद्धा प्रपद्ये तं कृष्णं गोपालरूपिणम् ॥ २२५ ।।
इति सात्वततन्त्रे श्रीकृष्णसहस्रनामषष्ठः पटलः ॥
श्रीशिव उवाच ॥
श्रृण्वन्ति प्रत्यहं ये वै विष्णोनामसहस्रकम् ।
कीर्तयन्त्यथवा विप्र संस्मरन्त्यादरेण वा ॥ १ ॥
शतं वा विंशति वापि दश वा पञ्च वा द्विज ।
एकं वा कामतो भक्त्या विष्णुपादाम्बुजाश्रयाः ॥ २ ॥
तेषां फलस्य पुण्यानां नान्तं पश्यामि नारद ।
यतस्तैर्भगवानेव परानन्दो वशीकृतः ॥ ३ ॥
यतो नामैव परमं तीर्थं क्षेत्रं च पुण्यदम् ।
नामैव परमं देवं नामैव परमं तपः॥४॥
नामैव परमं दानं नामैव परमा क्रिया।
मामेव परमो धर्मो नामैवार्थः प्रकीर्तितः ॥५॥<noinclude></noinclude>
3l1qc4qtyx75du4bek7x7k2eqz9sv7f
पृष्ठम्:सात्वततन्त्रम्.djvu/७५
104
122517
341675
331079
2022-07-28T04:10:28Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सप्तमः पटलः।
५३
नामैव कामो भक्तानां मोक्षोऽपि नाम केवलम् ।
एषां च साधनं नाम कामिनां द्विजसत्तम ॥ ६ ॥
नामैव परमा भक्तिर्नामैव परमा गतिः ।
नामैव परमं जाप्यं नामैव प्रार्थनं परम् ॥ ७ ॥
नि:कामानां धनं नाम मुक्तिभुक्तिमुखार्थवत् । ...
नाम स्यात्परमं सौख्यं नामैव वैराग्यकारणम् ॥ ८ ॥
सत्वशुद्धिकरं नाम नाम ज्ञानप्रदं स्मृतम् ।
मुमुक्षूणां मुक्तिपदं कामिनां सर्वकामदम् ॥ ९ ॥
वैष्णवानां फलं नाम तस्मान्नाम सदा स्मरेम् ।
सङ्केतितात्पारिहास्याद्धेलनाज्वरतापतः ॥१०॥
कीर्तितं भगवन्नाम सर्वपापहरं स्मृतम् ।
यावती पापनिर्हारे शक्तिर्नाम्नि हरेः स्थिता ॥ ११ ॥
तावत्पापिजनः पापं कर्तुं शक्नोति नैव हि ।
ज्ञानाज्ञानाद्धरेर्नामकीर्तनात्पुरुषस्य हि ॥ १२ ॥
पापराशिं दहत्याशु यथा तुलं विभावसुः ।
सङ्कीतितं हरेर्नाम श्रद्धया पुरुषेण वै ॥ १३ ॥
तस्य सत्यफलं धत्ते क्रमशो द्विजसत्तमः ।
पापनाशं महापुण्यं वैराग्यं च चतुर्विधम् ॥ १४ ॥
गुरुसेवामात्मबोधं भ्रान्तिनाशमनन्तरम् ।
सम्पूर्णानन्दबोधं च ततस्तस्मिन् लभेत्स्थिरम् ॥ १५ ॥
श्रीनारद उवाच ॥
चतुर्विधं त्वया प्रोक्तं वैराग्यं सुरसत्तम ।
एतद्वर्णय लोकस्य हिताय ज्ञानकारणम् ॥ १६ ॥
श्रीशिव उवाच ॥
असङ्गराहतो भोगः क्रियते पुरुषेण यत् ।
विषयाणां द्विजश्रेष्ठ तदमानः प्रकीर्तितः ॥ १७ ॥<noinclude></noinclude>
3q8wydjgr1d97f0skbiqhuo38g6rnfy
पृष्ठम्:सात्वततन्त्रम्.djvu/७६
104
122518
341676
331080
2022-07-28T04:14:10Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
भोग्ये स्वादुविहीनेऽपि क्रियते वृत्तिरात्मनः ।
द्वितीयो व्यतिरेकाख्यस्तद्विजानीहि सत्तम ॥ १८ ॥
मनसः प्रीतिराहित्ये इन्द्रियैरेव भुज्यते ।
भोगस्तृतीयः पुरुषैरिन्द्रियाख्यः प्रकीर्तितः ॥ १९ ॥
मनसश्चेन्द्रियाणां च रागराहित्यमुत्तमम् ।
विषयाहरणं विप्र चतुर्थः परिकीर्तितः ॥ २० ॥
एष नाम परश्चाशु जायते द्विजसत्तम ।
ज्ञानं च परमं शुद्धं ब्रह्मानन्दप्रदायकम् ॥ २१ ॥
तीर्थैर्दानैस्तपोभिश्च होमर्जात्यैर्व्रतमैखैः ।
योगैश्च विविधैर्विप्र यद्विष्णोः परमं पदम् ॥ २२ ॥
न यान्ति मानवास्तदै नामकीर्तनमात्रतः ।
संयान्त्येव न सन्देहं कुरु विप्र हरिप्रियम् ॥ २३ ॥
महापातकयुक्तोऽपि कीर्तयित्वा जगद्गुरुम् ।
तरत्येव न सन्देहः सत्यमेव वदाम्यहम् ।। २४ ॥
कलिकालमलं चापि सर्वपातकमेव च ।
हित्वा नामपरो विप्र विष्णुलोकं स गच्छति ॥ २५ ॥
तस्मान्नामैकमात्रेण तरत्येव भवार्णवम् ।
पुमानत्र न सन्देहो विना नामापराधतः ॥ २६ ॥
तद्यत्नेनैव पुरुषः श्रेयस्कामो द्विजोत्तमः ।
विष्णोर्न कुर्यान्नाम्नस्तु दशपापान्कथञ्चन ।। २७ ॥
श्रीनारद उवाच ॥
श्रुतो भवगवतो वक्त्राद्वाविंशदपराधकम् ।
विष्णोर्नाम्ना दश तथा एतद्वर्णय नो प्रभो ॥ २८ ॥
श्रीशिव उवाच॥
श्रूयतामपराधान् वै विष्णेर्वक्ष्यामि नारद ।
यान कृत्वा नरकं यान्ति मानवाः सततं मुने ॥ २९ ॥<noinclude></noinclude>
tdmhzntollcgnjgokj975fcae1o62w5
पृष्ठम्:सात्वततन्त्रम्.djvu/७७
104
122519
341677
331081
2022-07-28T04:18:34Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सप्तमः पटलः।
५५
अस्नात्वा स्पर्शनं विष्णोविना शङ्खेन स्नापनम् ।
अशौचे स्पर्शनं साक्षाभुक्ता पादोदकग्रहः ॥ ३० ॥
विना शब्देन पूजा च विना नैवेद्यपूजनम् ।
उच्चासनस्थपूजा च शीते व्यजनवातकम् ॥ ३१ ॥
उदक्यादर्शनं चैव घण्टाया भूनिवेशनम् ।
पौषे च चन्दनस्पर्शो ग्रीष्मे चास्पर्शनं तथा ॥ ३१ ॥
पुष्पं तोयेन संस्पर्शं विना होमं महोत्सवः ।
पूजां कृत्वा पृष्ठदर्शमग्रे च भ्रमणं तथा ॥ ३३ ॥
भोजनं भगवद्वारे अभुक्त्वा च विषादता ।
पादुकारोहणं विष्णोर्गेहे कम्बलवेशनम् ॥ ३४ ॥
वामपादश्वेशश्च कूर्दनं पाकभोजनम् ।
श्लेष्मप्रक्षेपणं चैव तत्तृणैर्दन्तधावनम् ॥ ३६॥
देवाग्रे वाहनारोहो नैवेद्य द्रव्यबुद्धिता।
शालग्रामे स्थिरायां च शिलेति प्रतिमेति च ॥ ३६॥
हरिकीर्तेरसंश्लाघा वैष्णवे नरसाम्यता ।
विष्णौ च देवतासाम्यमन्योदेशनिवेदनम् ॥ ३७॥
एतेऽपराधा द्वात्रिंश द्विष्णोनाम्नामथ शृणु।
वेदनिन्दा नामिन बादः पापच्छा नामसाहसात् ।
सतां नाम्ना शिवे विष्णौ भिदाऽऽचार्याचमानता ॥ ३८॥
नाम्नो धर्मैः साम्यबुद्धिर्दानं श्रद्धाविवर्जितैः ॥ ३९ ॥
श्रुत्वापि श्रद्धाराहित्यं कीर्तने चाप्यहन्मतिः ।
एते नाम्नां द्विजश्रेष्ठ ह्यपराधा मयेरिताः॥४०॥
वर्जनीया नृभिर्यत्नैर्यतो नरककारणाः ।
श्रीनारद उवाच ॥
विषयासक्तचित्तानां प्राकृतानां नृणां प्रभो ।
अपराधा हरेराशु वर्ज्या नैव भवन्ति हि ॥४१॥
वयां<noinclude></noinclude>
cz2dscqmbmfz66zksfagpldjpx2hmb3
पृष्ठम्:सात्वततन्त्रम्.djvu/७८
104
122520
341678
331082
2022-07-28T04:21:52Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>५६
सात्वततन्त्रे-
अतो येन प्रकारेण तरन्ति प्राकृता अपि ।
अपराधान् कृतान्देव तन्ममाख्यातुमर्हसि ॥ ४२ ॥
श्रीशिव उवाच ॥
प्रदक्षिणशतं कृत्वा दण्डवत्प्रणमेद्भुवि ।
अपराधशतं तस्य क्षमते स्वस्य केशवः ॥ ४३ ॥
प्रदक्षिणं सकृत्कृत्वा यो न जानुशिरं नमेत् ।
निष्फलं तद्भवेत्तस्य तस्मात्प्रत्येक शो नमेत् ॥ ४४ ॥
जगन्नाथेति ते नाम व्याहरिष्यन्ति ते यदि ।
अपराधशतं तेषां क्षमते नात्र संशयः ॥ ४५ ॥
नाम्नोऽपराधास्तरति नाम्न एव सदा जपात् ।
विना भक्तापराधेन तत्प्रसादविवर्जितः ॥ ४६॥
सर्वापराधांस्तरति विष्णुपादाम्बुजाश्रयः ।
विष्णोरप्यपराधान्यै नामसङ्कीर्तनात्तरेत् ॥ ४७ ॥
विष्णुभक्तापराधानां नैवास्त्यन्या प्रतिक्रिया ।
श्रीनारद उवाच ॥
भक्तापराधान् मे ब्रूहि यथा तेषां प्रतिक्रिया ।
अनुग्रहाय लोकानां भगवन्ममचापि हि ॥४८॥
श्रीशिव उवाच॥
विष्णुभक्तस्य सर्वस्वहरणं द्विजसत्तम ।
भर्त्सनं चोत्तमे भक्ते स्वमे चापि प्रहारणम् ॥ ४९ ॥
एतेऽपराधा भक्तानां शृण्वेषां प्रतिक्रिया ।
तद्धनं द्विगुणं दत्वा कृत्वा पादाभिवन्दनम् ॥ ५० ॥
कथयेन्मे क्षमस्वेति तद्दोषं धनकर्षणम् ।
यावत्तद्भर्त्सनं कृत्वा तावन्मासान्समाहितः ॥५१॥
निर्मत्सरः परिचरेत्तत्प्रसादेन शुद्ध्यति ।
यावज्जीवं प्रहारे तु परिचर्येदतन्द्रितः ॥५२॥<noinclude></noinclude>
sibijw5w4k5h0bceu0dkdgbak917d4r
पृष्ठम्:सात्वततन्त्रम्.djvu/७९
104
122521
341679
331083
2022-07-28T04:24:51Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सप्तमः पटलः।
तत्प्रसादेन तत्पापानिष्कृतिर्नान्यथा भवेत् ।
अकृत्वा निष्कृतीनेतान्नरकान्नास्ति निष्कृतिः ॥ १३ ॥
अज्ञानतः कृते विप्र तत्पसादेन नश्यति ।
ज्ञानात्तु द्विगुणं कुर्यादेष धर्मः सनातनः ॥५४॥
पुत्रे शिष्ये च जायायां शासने नास्ति दूषणम् ।
अन्यथा तु कुते दोषो भवत्येव न संशयः ॥ १५ ॥
केशाकर्षे पदाघाते मुखे च चर्पटे कृते ।
न निष्कृतिं प्रपश्यामि तस्मात्तान्न समाचरेत् ॥ ५६ ॥
इति श्रीसात्वततन्त्रे सप्तमः पटलः ।
श्रीशिव उवाच ॥
अथ ते सम्प्रवक्ष्यामि रहस्यं ह्येतदुत्तमम् ।
यच्छ्रद्धया तु तिष्ठन् वै हरौ भक्तिदृढा भवेत् ॥१॥
देवे तीर्थे च धर्मे च विश्वासं तापतारणात् ।
तद्धित्वा कृष्णपादाम्बुशरणं प्रविशेन्मुदा ॥ २ ॥
शरणं मे जगन्नाथः श्रीकृष्णः पुरुषोत्तमः ।
तन्नाम्नि स्वगुरौ चैव ब्रूयादेतत्समाहितः ॥ ३ ॥
हित्वान्यदेवतापूजां बलिदानादिना द्विज ।
एकमेव यजेत्कृष्णं सर्वदेवमयं धिया ॥ ४॥
नित्यं नैमितकं कार्यं तथावश्यकमेव च ।
गृहाश्रमी विष्णुभक्तः कुर्यात्कृष्णं घिया स्मरन् ॥५॥
एतेषु चान्यदेवानां या पूजा विधिना स्मृता ।
सापि कृष्णार्चनात्पश्चात् क्रियेत हृदि तं स्मरन् ॥ ६ ॥
अन्यदा त्वन्यदेवानां पृथक्पूजां न च स्मरेत ॥
काम्यं निषिद्धं च तथा नैव कुर्यात्कदाचन ॥ ७ ॥
कलत्रपुत्रमित्रादीन् हित्वा कृष्णं समाश्रिताः।
हरिकीर्तिरता ये च तेषां कृत्यं न विद्यते ॥ ८॥
६साए<noinclude></noinclude>
avw6gpkgl2quircj80v3kwldo1fiqut
पृष्ठम्:सात्वततन्त्रम्.djvu/८०
104
122522
341680
331084
2022-07-28T04:28:42Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
कृत्वान्यदेवतापूजां सकामां बलिना द्विज ।
भक्तिभ्रष्टो भवेदाशु संसारान्न निवर्तते ॥ ९ ॥
कामात्मा निरनुक्रोशः पशुघातं समाचरन् !
पशुलोपसमं वर्ष नरके परिपच्यते ॥ १० ॥
यज्ञे पशोरालभने नैव दोषोऽस्ति यद्वचः ।
अपि प्रवृत्ती रागिणां निवृत्तिस्तु गरीयसी ॥ ११॥
कृत्वान्यदेवतापूजां पशु हित्वा नराधमाः ।
यदि ते स्वर्गतिं यान्ति नरकं यान्ति के तदा ॥ १२ ॥
स मां पुनर्भक्षयिता यस्य मांसमदाम्यहम् ।
इति पांसनिरुक्तं वै वर्णयन्ति मनीषिणः ॥ १३ ॥
विष्णुभक्तिं समाश्रित्य पशुघातं समाचरन् ।
कृत्वान्यदेवतापूजां भ्रष्टो भवति निश्चितम् ॥ १४ ॥
मानुष्यं प्राप्य ये जीवा न भजन्ति हरेः पदम् ।
ते शोच्या स्थावरादीनामप्येकशरणा यदि ॥ १५ ।।
अहं ब्रह्मा सुरेन्द्राश्च ये भजामो दिवानिशम् ।
ततोऽधिकोऽस्ति को देवः श्रीकृष्णात्पुरुषोत्तमात् ।। १६ ।।
यत्प्रसादं प्रतीक्षन्ते सर्व लोकाः सपालकाः ।
सापि लक्ष्मीर्यच्चरणं सेवते तदनादृता ॥ १७ ।।
ततोऽधिकोऽस्ति को देवी लक्ष्मीकान्ताज्जनार्दनात् ।
यन्नाम्नि के न संयान्ति पुरुषाः परमं पदम् ॥ १८ ॥
धर्मार्थकाममोक्षाणां मूलं यच्चरणार्चनम् ।
ततोऽधिकोऽस्ति को देवः कृपासिन्धोर्महात्मनः ॥ १९ ॥
भजनस्याल्पमात्रेण बहु मन्येत यः. सदा ।
ततोऽधिकोऽस्ति को देवः सुखाराध्याज्जगद्गुरोः ॥ २० ॥
येन केनापि भावेन योऽपि कोऽपि भजन् जनः ।
लभतेऽभीप्सितां सिद्धिं मोक्षं चाप्यकुतोभयम् ॥ २१ ॥
॥<noinclude></noinclude>
a4uco9u833lp87gdux95v6hgfezrrpy
पृष्ठम्:सात्वततन्त्रम्.djvu/८१
104
122523
341681
331085
2022-07-28T04:31:50Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>अष्टमः पटलः।
१९
ततोऽऽधिकोस्ति को देवः देवकीदेविनन्दनात् ।
यो जगन्मुक्तये कीर्तिमवतीर्य ततान ह ॥ २२॥
अतोऽन्यदेवतापूजां त्यक्त्वा बलिविधानतः ।
सद्गुरोरुपदेशेन भजेत्कृष्णपदद्वयम् ॥ २३ ॥
शृणुयात्प्रत्यहं विष्णोर्यशः परममङ्गलम् ।
उच्चारयेन्मुखेनैव नाम चित्तेन संस्मरेत् ॥ २४ ॥
प्रीतिं कुर्याद्वैष्णवेषु अभक्तेषु विवर्जयेत् ।
दैवोपलब्धं भुञ्जानो नातियत्नं चरेत्सुखे ॥ २६ ॥
गृहेष्वतिथिवत्तिष्ठेद्यद्येतान्नैव बाधते ।।
एषां बाघे पृथक्तिष्ठेद्वैष्णवेषु च सङ्गवान् ॥ २६ ॥
ब्रह्मचारी गृही वापि वानप्रस्थो यतिश्च वा ।
विना वैष्णव सङ्गेन नैवसिद्धिं लभेज्जनः ॥ २७ ॥
भक्तसङ्ग विना भक्तिर्नैव जायेत कस्यचित् ।
भक्ति विना न वैराग्यं न ज्ञानं मोक्षमश्नुते ।। २८ ॥
अत आश्रमलिङ्गाश्च हित्वा भक्तेः समं वसेत ।
यत्सङ्गाच्छ्रुतिकीर्तिभ्यां हरौ भक्तिः प्रजायते ॥ २० ॥
विष्णुभक्तप्रसङ्गस्य निमेषेणापि नारद ।
स्वर्गापवर्गों न साम्यं किमुतान्यसुखादिभिः ॥ ३० ॥
अतो यत्नेन पुरुषः कुर्यात्सङ्गं हरेर्जनैः ।
तिर्यञ्चोऽपि यतो मुक्तिं लभन्ते किमु मानुषाः ॥ ३१ ॥
तत्सङ्गेनैव पुरुषो विष्णुं प्राप्नोति निश्चितम् ।
विना वैराग्यज्ञानाभ्यां यतो विष्णुस्तदन्तिके ॥ ३२ ॥
येषां सङ्गाद्धरेः सङ्गं सकृदाकर्ण्य मानवः ।
परित्यक्तुं न शक्नोति यदि भद्रसरिद्भवेत् ॥ ३३ ॥
अरसज्ञोऽपि तत्सङ्गं यदि याति कथश्चन | MER
भूत्वा रसज्ञोऽपि महान कर्मबन्धाद्विमुच्यते ॥ ३४ ॥<noinclude></noinclude>
a9h4r2b7e8xw9b2cr8icwueam72frs0
पृष्ठम्:सात्वततन्त्रम्.djvu/८२
104
122524
341682
331086
2022-07-28T04:35:34Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सारंवततन्त्रे-
ततस्तद्धर्मनिरतो भगवत्यमलात्मनि। freein
पामोति परमां भक्तिं सर्वकामप्रदायिनीम् ॥ ३५ ॥
भक्तिं विदित्वा पुरुषो मुक्तिं नेच्छति कश्चन | 2017
सालोक्यादिपदं चापि किमु चान्यसुखं द्विज ॥ ३६ ।।
फलं विना विष्णुभक्ता मुक्तिं यान्ति द्विजोत्तम ।
तत एव विदुर्नान्य आनन्दमयमुत्तमम् ।। ३७ ॥
यतो हरिर्लिखितवत् हृदये वर्ततेसदा ।
तेषां प्रेमलताबद्धः परमान्दविग्रहः ॥ ३८ ॥
इतिश्रीसात्वततन्त्रेऽष्टमः पटलः ।
श्रीनारद उवाच ॥
इयान गुऽणोस्ति देवेश भगवत्पादसेवने ।
कुतो भजन्ति मनुजो अन्यदेवं किमिच्छया ॥ १ ॥
श्रीशिव उवाच ॥
यदाऽऽ दिसत्ये विप्रेन्द्र नरा विष्णुपरायणाः ।
न यजन्ति विना विष्णुिमन्यदेवं कथंचन ॥२॥
तदात्मपूजाप्राप्त्यर्थं सर्वदेवमयं च वै ।
पूजयामो हृषीकेशं कायवाङ्मनसा द्विज ।। ३ ॥
तदा तृष्टो विभुः प्राह देवदेवो रमेश्वरः।
अवतीर्य यजिष्यामि युष्माल्लोकाँश्च याजयन् ॥ ४ ॥
ततः सर्वे जना युष्मान् यजिष्यन्ति समाहिताः
अनेन
पूजा युष्माकं भविष्यति सुखावहा ॥ ५ ॥
अहं चोक्तः पृथक् तेन श्रीनिवासेन ब्राह्मण !
कल्पितैरागमैर्नित्यं मां गोपाय महेश्वर ॥ ६ ॥
मदवज्ञापापहरं नाम्नां सहस्रमुत्तमम् ।
पठिष्यास सदा भद्रं प्रार्थितेन मया पुनः ॥ ७ ॥
ततो मे ह्यागमैः कृष्णमाच्छाद्य न तु देवताः ।<noinclude></noinclude>
q07kebv6odux9tjcn73y4ljkf2p1yb5
पृष्ठम्:सात्वततन्त्रम्.djvu/८३
104
122525
341683
331087
2022-07-28T04:38:43Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>नवमः पटलः।
यन्त्रैर्मन्त्रैश्च तन्त्रैश्च दर्शिताः फलदा द्विज ॥८॥
तैरागमैर्मन्दधिया हित्वा कृष्णं जगद्गुरुम् ।
भजन्ति देवता अन्या बलिदानेन नित्यशः ॥ ९ ॥
नाना देवान्समराध्य नानाकामसुखेच्छया ।
भोगावसाने ते यान्ति नरकं स्वतमोमयम् ॥ २० ॥
दृष्ट्वा तथाविधाँलोकान् पापाशङ्कितमानसः ।
गतोऽहं वासुदेवस्य चरणे शरणं द्विज ॥ ११ ॥
स्तुतिं च चक्रे प्रणतः प्रश्रयानतकन्धरः ।
समाहितमना विप्र प्राञ्जलिः पुरुषोत्तमम् ॥ १२ ॥
ॐ नमोऽस्तु कृष्णाय विकुण्ठवेधसे
त्वत्पादलीलाश्रयजीवबन्धवे ।।
सदाप्तकामाय महार्थहेतवे ।
विज्ञानविद्यानिधये स्वयम्भुवे ॥ १३ ॥
एकोऽसि सृष्टेः पुरतो लये तथा
युगादिकाले च विदां समक्षतः ।
अन्यत्र नानातनुभिर्विराजते
तस्मा अनन्ताचरिताय नमः ॥ १४ ॥
प्रधानकालाशयकर्मसाक्षिणे
तत्सङ्ग्रहापारविहारकारिणे ।
कृष्णाय नानातनुमीयुषे समे
कृतानुरागाय नमो नमस्ते ॥ १५ ॥
शृण्वन्ति गायन्ति गृणन्ति ये यशो
जगत्पवित्रं जगदीशितुस्तव ।
तेऽन्यं न पश्यन्ति मुखाय ह्यात्मनो
विना भवत्पादनिषेषणाद्वहिः॥ १६ ॥
निष्किञ्चना ये तव पादसंश्रयाः
पुष्णन्ति ते तत्सुखमात्मसम्भवम् ।<noinclude></noinclude>
6pcdm4n3yiffvrvadqbo93gsxrtlqiy
पृष्ठम्:सात्वततन्त्रम्.djvu/८४
104
122526
341684
331088
2022-07-28T04:44:39Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>६
सात्वततन्त्रे-
जानन्ति तत्वेन विदुस्ततः पराः
कामैः समाकृष्टधियो विचक्षणाः ॥ १७ ॥
अहं तु साक्षात्तव पादपङ्कजं
नित्यं भजानोऽपि पृथङ्मतिर्विभो ।
पुरात्ममानं प्रचिकीर्षुरात्मनः
सकाशतोऽप्यद्य मलं निकृन्तयन् ॥ १८ ॥
अथापि ते देव पदाम्बुजद्वयं
निकामलामाय सदास्तु मे हरेः ।
यच्चिन्तनात्सर्वमनोऽनुकूला
सिद्धिर्भवत्येव किमु प्रकीर्तनात् ॥ १९ ॥
इति मे संस्तुतिं ज्ञात्वा भगवान्प्रणतार्तिहा ।
ममाक्षिगोचरं रूपमकरोत्स दयापरः ॥ २० ॥
सान्द्रानन्दमहेन्द्रनीलमणिवद्देहोद्गतमोल्लस-
त्स्वर्णैमौलिषु हारकुण्डलयुगैः केयूरकाञ्च्यङ्गदैः ।।
मञ्जीरैर्विलसत्पिशङ्गवलयं लक्ष्म्याङ्कितं शाश्वतम्
सर्वेशं करुणाकरं सुरवरैर्भक्तैः समासेवितम् ॥ २१ ॥
दृष्ट्वा तत्पदपङ्कजं हृदि दधे गोविन्ददामोदर
श्रीकृष्णेति मुखैर्वदन् त्रिजगतो भर्तुर्मुदाऽहं तदा ।
नेत्रैर्निझरवारिपूरमिव मे गात्रे च हर्षस्ततो
वाण्यां गद्गदतां विलोक्य भगवान् मामाह भक्तप्रियः ॥२२॥
ज्ञतां मे सुरवर्य वाञ्छिततरां मद्भक्तसङ्गावलिं
तत्तेऽहं प्रवदामि ते करुणया भक्ताय साकं वरैः ।
मल्लीलां गदतो भविष्यति भवत्सः जना वैष्णवाः ।
भार्या चापि तथानुकूलसुखदा भक्ताग्रणीर्मे, भवान् ॥ २३ ॥
एतावदुक्त्वा भगवान् गतो लोकमलौकिकम्
।।
अहं च तान्वरॉल्लब्ध्वा कृतार्थोऽस्मि द्विजर्षभ ।। २४ ।।<noinclude></noinclude>
11zx8bp7qmlh2pmgx7gggibp1lnnfma
पृष्ठम्:सात्वततन्त्रम्.djvu/८५
104
122527
341685
331089
2022-07-28T04:48:36Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>नवमः पटलः।
अतस्तादिनमारभ्य पार्वती भुवनेश्वरी ।
मत्सङ्गाद्वैष्णवी भूत्वा मामापृच्छत्सुरेश्वरी ॥ २० ॥
भवान्महाभागवतः कुमाराद्या महेश्वराः ।
कुबेराद्या देवताश्च नन्दीशाद्याश्च मे गणाः ॥ २६ ॥
पृथग्पृथगपृच्छन्मां कृष्णपादाम्बुजाश्रयाः ।
कथाः परमकल्याणीः सर्वलोकैकपावनीः ॥ २७ ॥
अथ मां पृच्छती वाक्यं पद्वाक्यं च द्विजोत्तम ।
संलिखत्यप्रमत्तोऽसौ गणेशो मत्सुतोऽन्तिके ॥ २८ ॥
मम तेषां च संवाद कला लोकमनोहराः ।
अभवँस्तत्र शास्त्राणि सर्वलोकहितानि वै ॥ २९ ॥
तानि तन्त्राणि श्रोतारः समानीय महीतले ।
स्थाने स्थाने मुनिश्रेष्ठ कथयिष्यन्ति भूरिशः॥ ३० ॥
त्वमप्येनं सात्वताख्यं तन्त्रं भगवतः प्रियम् ।
नैमिषे शौनकादीनां समक्षं कथयिष्यसि ॥ ३१ ॥
श्रीनारद उवाच ॥
श्रुतं भगवतो वक्रात्तन्त्रं सात्वमुत्तमम् ।
तस्मिन्हिंसानिषेधं च श्रुत्वा मे संशयोऽभवत् ॥ ३२॥
वेदेन विहिता हिंसा पशूनां यज्ञकर्मणि ।
यज्ञे वधोऽवधश्चैव वेदविद्भिर्निरूपितः ॥ ३३ ॥
तन्निषेधे कथं श्रौतं स्मार्तं कर्म महेश्वर ।
वर्तेत सर्वलोकस्य इहामुत्रफलप्रदम् ॥ ३४ ॥
श्रीशिव उवाच ॥
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वर्णितम् ।
श्रुत्या स्मृत्या च विप्रेन्द्र काम्यं कामिजनाय वै ॥ ३५ ॥
प्रवृत्तमविरोधेन कुर्वन्स्वर्याति मानवः ।
पुण्यावशेष भूपृष्ठे कर्मसंज्ञिषु जायते ॥ ३६ ।।
निवृत्तमाचरन् योगी भोगेच्छात्यक्तमानसः ।<noinclude></noinclude>
k555lag742wat4r8ixin0iz7wn64e30
पृष्ठम्:सात्वततन्त्रम्.djvu/८६
104
122528
341688
331090
2022-07-28T04:53:26Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सात्वततन्त्रे-
प्रयाति परमां सिद्धिं यतो नावर्तते गतः ॥ ३७ ।।
अतः प्रवृत्तिनिष्ठस्य नानाकामानुरागिणः ।
षड्विधैर्नियमैर्विप्राभ्यनुज्ञैव (प्र)दर्शिता ॥ ३८ ॥
विधिर्नैवास्ति हिंसायामभ्यनुज्ञा यतः कृता।
अतो निवृत्तिर्हिसायां यज्ञेऽपि कथिता बुधैः ।। ३९ ॥
अहिंसा परमो धर्मः सर्ववर्णाश्रमादितः ।
स च आचरितो नृणामभीष्टफलदो भवेत् ॥ ४० ॥
विशेषतो विष्णुभक्ता हिंसाकर्म त्यजन्ति हि ।
अहिंसया हि भूतानां भगवानाशु तुष्यति ॥ ४१ ॥
अतः सर्वेषु भूतेषु भगवानखिलेश्वरः ।
प्रविष्ट ईयते नानारूपैः स्थावरजङ्गमैः ॥ ४२ ॥
मयापि ह्यागमे हिंसा विहिता या विधानतः।
सापि कामुकलोकानां कामिताफलसिद्धये ॥ ४२ ॥
विष्णुभक्ता न वाञ्छन्ति मत्तोऽपि कियदेव हि ।
अतस्तेषां विधानेऽपि हिंसा निन्द्या प्रकीर्तिता ॥ ४४ ॥
अतस्त्वं काम्यकर्माणि परित्यज्य विशेषतः ।
श्रूयाः कृष्णकथाः पुण्याः सर्वलोकेष्टसिद्धिदाः॥ ४५ ॥
प्रवृत्तशास्त्रं शृणुयाद्यच्छ्रत्वा तत्परो भवेत् ।
निवृत्तेऽपि हरेर्भक्तियुतं मुख्यं प्रकीर्तितम् ॥ ४६ ॥
विशेषतः कृष्णलीलाकथा लोकसुमङ्गलाः ।
कीर्तयस्त्र द्विजश्रेष्ठ श्रूयाश्चैव निरन्तरम् ॥ ४७ ॥
हित्वान्यदेवशरणं भजनं च विशेषतः ।
ये भजन्ति हरेः पादं कृष्णैकशरणं नराः॥ ४८ ॥
इहामुत्र ते नित्यं कृतार्था भगवत्प्रिया:।
परमानन्दसन्दोहं प्राप्नुवन्ति निरन्तरम् ॥ ४९ ।।
ये तु नैवंविदोऽशान्ता मूढाः पण्डितमानिनः ।
ये
यजन्त्यविरतं देवान्पशून्हत्वा सुखेच्छया ॥५०॥<noinclude></noinclude>
ie13r95xfzq7u42qm9w4cjq9etkpe36
पृष्ठम्:सात्वततन्त्रम्.djvu/८७
104
122529
341689
331091
2022-07-28T04:57:10Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>नवमः पटलः ।
कामभोगावसाने तं ते च्छेत्स्यन्ति विनिश्चितम् ।
इयेतत्कथितं विप्र तन्त्रं सात्वतमुत्तमम् ॥५१॥
ष्णुिभक्तजनाजीव्यं सर्वसिद्धिप्रदायकम् ।
श्रवणात्कीर्तनादस्य कृष्णे भक्तिर्हि जायते ॥ ५२ ।।
भक्तिं लब्धवतः साधो किमन्यदवशिष्यते ।
यतो भगवता प्रोक्तं तस्य भक्तिविवर्द्धनम् ॥ ५३ ॥
तन्त्रेऽस्मिन्कथितं विप्र विश्वसम्भवमुत्तमम् ।
अवताराश्च श्रीविष्णोः सम्पूर्णांशकला भिदा ॥ ५४ ॥
भक्तिभेदाश्च भेदानां लक्षणं च पृथग्विधम् ।
युगानुरूपं श्रीविष्णोः सेवया मोक्षसाधनम् ॥ ५५ ॥
विष्णोर्नामसहस्रं च नाममाहात्म्यमुत्तमम् ।
विष्णोर्नाम्ना वैष्णवानामपराधस्य च निष्कृतिः ॥ ५६ ।।
सर्वसाररहस्यं च तन्त्रोत्पत्तेश्च कारणम् ।
हिंसाविधिनिषेधं च तव प्रश्नानुसारतः ॥ ५७ ॥
यन्नामैकं कर्णमूलं प्रविष्टं वाचान्विष्टं चेतनासु स्मृतं वा ।
दग्ध्वा पापं शुद्धसत्वात्तदेहं कृत्वा साक्षात्संविधत्तेऽनवद्यम् ।।५८
तस्मादनन्ताय जनार्दनाय वेदेरितानन्तगुणाकराय ।
महानुभावाय निरञ्जनाय नित्यात्मलाभाय नमो नमस्ते ॥१९॥
इति श्रीसात्वततन्त्रे श्रीशिवनारदसंवादे शिवाप्रा.
र्थितगणेशलिखिते सात्वतजनप्रिये
नवमः पटलः ॥ शुभम् ।<noinclude></noinclude>
n3762fr48xt891ym24hgabh2oqubuts
पृष्ठम्:सात्वततन्त्रम्.djvu/८८
104
122530
341701
331092
2022-07-28T05:15:22Z
Shubha
190
/* लेखरहितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Shubha" /></noinclude><noinclude></noinclude>
1scosi54cowxxqsy75x4b6oxsodt6v5
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०५
104
123337
341635
340090
2022-07-27T12:00:16Z
2409:4071:D9A:F68C:681C:850B:F5CD:2DF2
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदोसहिता-|right=१०१}}</noinclude>
टिर्युगायते। अस्मिन्पक्षे कुन्तलपदेनचूर्णकुन्तलग्रहणं विनापीत्या-
दिना चूर्णपदलोपात्। एतादृशं सुकुमारतरं स्वमुखमविचार-
यन् मुखं मलिनीकर्तुं वनमटति, अतो मूर्खः। दृशां पश्मकृद् ब्रह्म
देवस्तु अजडः, अयम्भावः। यदि पक्ष्माणि न स्युस्तर्हि अव्यव-
धानेन मूर्खकपटिमुखदर्शनम्भवेत्, तत्त नैव योग्यम्। तस्मान्नि-
मेषमात्रेणैव दर्शनविघटनाय दृशाम्पक्ष्माणि रचयामास। अतोऽ
जड़ः। पतेन निमेषपर्यन्तमेव स्वन्मुखं न पश्यामः ॥२५।। यद्वा
अस्मिन्पक्षे चूर्णपदलोपो मास्तु। कुन्तपदेन प्रासएवास्तु। तथा
च कुन्तं प्रासं लाति गृह्णातीति कुन्तलस्तम्। एतच्च युष्मदो
विशेषणमस्तु। कुन्तलं त्वामित्यन्वयः। यो हि वनमटति स व्या-
घ्रादिभयात्प्रासं गृहीत्वैवाटतीत्यनवद्यम्। 'प्रासस्तुकुन्त' इत्य
मरः ॥२६॥ यद्वा भवानित्यत्र भवेति पृथक्, अन्निति पृथक्,
अनितीत्या तत्सम्बुद्धौ हे अन्!, अनप्राणने विजन्तो न तु
क्विवन्तः। अनुनासिकस्यक्वीतिदीर्धापत्तेः। नङिसम्बुद्धयो-
रिति नलोपाभावः। हे अन्! सर्वजीवप्राण! हे सूत्रात्मन्! अस्मिन्-
पक्षे नुडभावस्तु नित्यग्रहणस्य व्यवस्थितविभाषाश्रयणात्॥२७॥
यद्वा क्विपि दीर्घे आनित्वेवच्छेदोऽस्तु तथा च ह्रस्वात्परत्वाभा
वान्नुट प्राप्तिरेव न,अर्थस्तु तुल्यः॥२८॥यद्वा पूर्वोपस्थितनिमित्त
कत्वेनान्तरङ्गत्वासवर्णदीर्घे ह्रस्वात्परत्वाभावेन नुटोऽप्राप्तेर्विच्
पक्षेपिनुटःप्राप्तिरेव नेतिबोध्यम्।अहःपदमहिम्ना सुषुप्तावात्मना
सह सम्पन्नो भवतीति सूच्यते। अहः पदं जाग्रदवस्थासूचकम्,
काननम् दुर्ज्ञेयत्वाद् गहनत्वाञ्चशरीरलक्षणं विपिनं भवानटति।<noinclude></noinclude>
keevt92oj4wxq8eor7ab3ifggkz6mhl
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०६
104
123339
341636
340091
2022-07-27T12:02:43Z
2409:4071:D9A:F68C:681C:850B:F5CD:2DF2
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१०२|center=गोपीगीता-}}</noinclude>
सूत्रात्मा शरीरजीवनाथशरीरमेवाटति। त्रुटिः सूत्रात्मविच्छेदो युगायते। तस्मात्त्वं भव, आत्मधारणं कुरु,इत्याशिषं प्रयुञ्जते। सन्निहितो भव वा, तव विच्छेदो मा भवत्वित्यर्थः। विधौप्रार्थने वा लोट्। भवेति पक्षे हे देवेति सम्बोधनम्वा, अयम्भावः। कदाचिद्रोगादिना क्षणं प्राणपीडापि युगायते, त्वां सूत्रात्मान मपश्यतामस्माकं कुटिलकुन्तल श्रीमुखञ्च काननं कुत्सिताननं भवति। ते तव तादृशं मुखञ्च कुत्सिताननं भवति। यदास्माकं मुखं काननं तदा तथापि तथेति परस्परानुरागो व्यज्यते, अयम्भावः। यदा विराड् देहे सूत्रात्मप्रवेशस्तदैव विराडुत्यानं श्रूयते। 'नोदतिष्ठत्तदाविराट्, चितेन हृदयं चैत्य उदतिष्ठत्तदा विरा'-डिति। श्रत उभयोःप्रेमेति १२९॥ यद्वा भवानह्निकाननमटति, यत्तस्मात्ते कुटिलकुन्तलं श्रीमुखं च काननं कुत्सिताननं भवति। काननाटनशालिनो मुखं सुन्दरमपि काननं कुत्सिताननं भवति,लोकैरनुभूतमेवैतत्। तव वैरूप्यं सम्पन्नं बालभावान्नैव विचारयसि अतस्त्वं जडोऽतऊर्ध्वं भवान् काननं नैवाटतु;। इति भयं प्रदर्श्य काननाटनं निवारयन्ति। शेष विशेषणंयथायथं योज्यम्॥३०॥यद्वा हे क! हे ब्रह्म देव! एतेन नन्दसूनोर्ब्रह्मदेवावतारत्वम्। कुटिलकुन्तलं श्रीमुखमाननं काननं कर्तुं मलिनीकर्तुं काननं वनं भवानटति। ब्रह्मलोकम्विहाय मनुष्यरूपी सन् काननमटति; अतो ब्रह्मलोकनिवासिनां त्वाम पश्यतां मुखं काननं मलिनं भवति। त्वामपश्यतां ब्रह्मलोक निवासिनां त्रुटिर्युगायते॥३१॥ यद्वा भवानित्यत्र हे भवेत्ये कम्पदं<noinclude></noinclude>
luqoqbfobmyyvlknmouqxjw0lifep3b
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०७
104
123341
341641
340092
2022-07-27T12:06:12Z
2409:4071:D9A:F68C:681C:850B:F5CD:2DF2
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसहिता-|right=१०३}}</noinclude>
सम्बोधनम्,अन्नित्येकं सम्बोधनम्। हेभव! महादेव भवो देवः
संसारश्चेत्युक्तेः। 'भवोभीम' इत्यमरः। अनिति सूत्रात्मरूपेण
जीवयतीत्यन् काननं हिमवत्पर्वतवनमटति, तत्रैवशेतेऽतो गि
रिशेति तन्नाम। शिवो हि वनमेवाटति। अतःकाशीपुर्यप्यानन्द
काननत्वेन प्रसिद्धिंगता ॥३॥यद्वा पितृवनं श्मशानमेवाटति,अतः
श्मशानवासीति पदेन कथ्यते, सम्बोधनद्वयेन शिवत्वं सूत्रात्मत्वं
च सूचितम्। सूत्रात्मत्वपक्षे काननपदेन शरीररात्मकं विपिन
प्रकरणबलाद्बोध्यम्। सर्वजीवनाय कायलक्षणं काननमटति,
यत्तस्माद्भवेत्याशिषं प्रयुञ्जते। त्वामित्यत्र वा आमितिच्छेदः,
त्वामस्त्वादेशः, त्वात्वामपश्यतां त्रुटिर्युगायते। आमित्यङ्गीकारे
वयमङ्गीकुर्मः। भवानप्यङ्गीकुरुतामित्यर्थः ॥ ३३॥ यद्वा भवं
महादेवमानयति जीवयतीतिभवा, तत्सम्बुद्धौभवान् अयम्भावः।
यदा भस्मासुराय वरं महादेवो ददौ तदा सोऽसुरः पार्वतीहर्त्तु -
मना महादेवमूर्ध्निस्वहस्तनिधानेन तं भस्मीकर्त्तुमियेष। तम्बुद्ध्वा
वृद्धब्राह्मणरूपं विधाय श्रीनारायणः पथि स्थितः सन्नसुरेणानु-
धावितं महादेवं ररक्ष। कूटवचसाऽसुरहस्तमसुरस्यैव मूर्न्द्धि
निधाप्य भस्मीचकारेति कथानुसन्धेया। एतेन महादेवोऽपि भव.
तैव जीवित इति सम्बोधनार्थः। अतएव भातीति भवान्,
प्रकासमान इत्यर्थः ॥ ३४॥यद्वा भवं संसारमानयनि जीवयती-
ति सम्बोधनार्थः। अत्र मानम् 'यतोवेत्या'-दिश्रुतयः ॥ ३५॥
यद्वा हे भव! हे अन्निति सम्बोधनद्वयम्। काननं वनमट
ति सति अट गतौ। शत्रन्तात्सप्तम्येकवचनान्तम्। त्वयीति<noinclude></noinclude>
ahkdhhneft9oafzb570x4b4szqr48xl
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०८
104
123343
341643
340093
2022-07-27T12:09:14Z
2409:4071:D9A:F68C:681C:850B:F5CD:2DF2
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१०४|center= गोपीगीता-}}</noinclude>शेषः। यत्काननं ईषदाननं मुखं यस्य तत्काननम्, बहु-
व्रीहौकादेशाप्राप्ते रर्श 'आद्यनन्तः। विपिनं हि तमःपिहितं
सत् हिंस्रादियुक्त सत् ईषन् मुखं दृश्यते। मुखशब्दः
प्रारम्भवाची तदपि कुटिलकुन्तलं श्रीमुखं शोभावन्मुखं दृश्यते।
भवत्प्रतिबिम्बात्कुटिलकुन्तलत्वम्। रात्री तु प्रतिबिम्बितत्वबा-
धादह्नित्युपादानम्। ईषदाननमपिविपिनं भवटनादेव लक्ष्मी-
सम्पन्नं जातम्। अहो तस्य भाग्यम्। परन्तु त्रुटिर्युगायते इत्यादि
शेषं यथायथं योज्यम् ॥३६॥ यद्वा अह्नि चेत्यन्वयः। चोs.
प्यर्थः। ते त्वामित्यत्र ते अत्वामितिच्छेदः। अशब्दो निषेधपरः,
अजड इति च्छेदः। तथा च दिनेऽपि काननं वनं काननं ईषदाननं
भयानकमुखं भवतीतिशेषः। भवांस्तदटति, किमपि न
विचारयति, विचारशून्यं जडं त्वामपश्यतां त्रुटिः अ युगायते।
न युगवदाचरति. एतत्पक्षे जडे इति च्छेदः, विचारशून्ये त्वयी
त्यर्थः। कुटिलकुन्तलं श्रीमुखमुदीक्षतां जनानां दृशां पक्ष्मकृद्
ब्रह्मदेवोऽजडो युक्तमेवाकरोत्. यतस्त्वामपश्यतां त्रुटिर्नैव युगा-
यते। अतो दृशाम्पक्ष्मकरणं युक्तमेवेति भावः ॥ ३७॥ यद्वा
अस्तीति सप्तम्यन्तमेवास्तु, जडे इत्यपि तथैव भवानिति
पूर्ववत्सम्बोधनमस्तु ।तथा च हे भवान् जडे
त्वयिकाननमह्नि अटति सति अन्यत् पूर्ववत्॥ ३८ ॥ यद्वा
भातीति भवान् सुन्दरस्त्वं काननमह्नि अन अट कुटिलकु-
न्तलं श्रीमुखं च ते काननं स्यात्। एवं हे ति! हे युवति! अह्नि
काननं वनं त्वं न अट। कुटिल कुन्तलं श्रीमुखं च ते काननं
कुत्सिताननं स्यात्। एकोऽयन्दोषः। अपरश्च त्रुटिर्युगायते<noinclude></noinclude>
04du8mtt9lhrargr4ci9c7ckrob0mgp
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०९
104
123345
341645
340094
2022-07-27T12:15:06Z
2409:4071:D9A:F68C:681C:850B:F5CD:2DF2
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसहिता-|right=१०५}}</noinclude>
इत्यादि। एकस्याटनक्रियानिषेधस्योभयत्रान्वयाद्दीपकम्। एवं
विशेषणान्तराणि चोभयोरुपकारकाणि। अस्मिन्पक्षे सम्बोधन-
वलाधुवत्या अपिजडे इति सम्बोधनम्। हे जडे! हे मूर्खे! हे
युवतीति योज्यम् ॥ ३९ ॥ यद्वा हे युवति! त्वयि अह्नि कानन-
मटन्त्यां सत्यां भवान् प्रकाशमानः कृष्णोऽटति तस्मात्त्वं नाट,
सङ्गदोषोऽयमिति भावः। उभयोः सम्बोधनपक्षेपि अटति इति
सप्तम्यन्तं प्रकल्प्यार्थः सम्पद्यते, किन्तु अटन्त्यामिति स्त्रीलिङ्गं
भवति। एवंविधेश्लेषवशाल्लिङ्गव्यत्ययेनार्थः कविकुलक्षुण्णः।
'पुमान् स्त्रिया'-इत्येकशेषेऽपि अटतोरित्येवस्यादितिबोध्यम्।
अलं पल्लवितेन ।। ४० ॥ यद्वा हे युगायेति सम्बोधनस्याय-
मर्थः। युगं युग्मम्। 'युग्मन्तु युगलं युगम्' इत्यमरः। कामक्रो.
धशीतोष्णसुखदुःखादिद्वन्द्वमयते एतिवा।जानातीति युगायस्त-
त्सम्बोधनम्। गत्यर्थस्य ज्ञानार्थत्वात् अयगतौ पचाद्यजन्तः,
इण् गतौ वावा त्रुटिरेतद्विच्छेदः।का किमपि.
दुःखावहान, 'स्त्रियां मात्रात्रुटि'-रित्यमरात्त्रुटिः स्त्री।
अयम्भावः। भवानेवकामक्रोधादिद्वन्दस्य दुःखसाधन-
त्वं जानाति नान्यः। अतो द्वन्द्वविच्छेदः त्रुटिः, का
कापि नास्ति नैवत्वया गणनीया. 'शीतोष्णसुखदुःखेषु तथा
मानापमानयोः, इत्यादिना तन्निदा त्वया कृता श्रूयते।
परन्तु सुखदात्र्येव भवतीति किंशब्दार्थः ॥४१॥ यद्वा युगं
बानाद्यङ्गमयत एति वा गच्छति जानाति वा युगायस्तत्स-
म्बुद्धिः। चतुःषष्टिविद्याकलाज्ञातुस्तवयानाद्यङ्गत्रुटिः का,नैव.<noinclude></noinclude>
majffzfimtoga1gx5wj7u8faxshuedl
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११०
104
123347
341646
340095
2022-07-27T12:18:55Z
2409:4071:D9A:F68C:681C:850B:F5CD:2DF2
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१०६|center= गोपीगीता-}}</noinclude>
कापि यानाधङ्गत्रुटावपि झटिति तां युनक्ति; एतेन शिल्पादि
कौशल्यवर्णितम् ‘यानाद्यङ्गेयुग' इत्यमरः ॥४२॥ यद्वा युगन्द्वन्द्व
यथा स्यात्तथा अयत एति वा गच्छति तत्सम्बोधनम्, अय-
म्भावः। भवानेकाकी नैव गच्छति द्वन्द्वीभूयैव गच्छति;अह्नि सस-
खागच्छति, रात्रौ तु सखीभिः सह गच्छति, अतस्ते त्रुटिर्युग्मवि.
च्छेदो युगायते; अतस्त्वामित्यादि योज्यम्। एतत्पक्षे सामान्य
युग्मवाची युगशब्दः प्रकरणवलान्मिथुनपरः। स्त्रीपुंसावाह।
प्रकरणस्य शक्तिसङ्कोचकत्वात् ॥ ४३ ॥
पतिसुतान्वयभ्रातृबान्धवा
{{gap}}{{gap}}नतिविलङ्ध्यतेऽन्त्यचुतागताः
गतिविदस्तवोद्गीतमोहिताः
{{gap}}{{gap}}कितव योषितः कस्त्यजेन्निशि ॥१६॥
{{gap}}पतीति। यद्वाहे पति सुतेति सम्बोधनम्, पत्युरीशितुर्नन्दस्य
सुतेत्यर्थः ब्रजस्वामित्वान्नन्दस्य। पतिरीशिते '-त्यमरः ॥१॥
यद्वा अन्विति पृथक् अयेतिपृथक्क्रियापदम्। अनुदात्तेत्त्व-
लक्षणात्मनेपदस्यानित्यत्वात्परस्मैपदम्। अन्वय अस्मत्पश्चाद्
गच्छ ॥२॥ यद्वाहेभ्रातृवान्धव! भ्राता बलदेव एव यस्य
तव बान्धवः, अन्ये तु गोपजातीया न तु बांधवाः एतेन न त्वं
नन्दनन्दन इत्यपि सूचितम् ॥३॥ यद्वा अनतिविलङ्घ्य तव
शासनमितिशेषः। तेऽन्ति समीपम्। अच्युतं सम्पूर्णं कृत्वा-<noinclude></noinclude>
jgtw4m0yu7h7certtuos7mc0r7op7rj
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११२
104
123350
341648
340097
2022-07-27T12:25:27Z
Visharadaa
7696
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१०८|center= गोपीगीता-}}</noinclude>
त्वमेव च्युतो नष्टः। अयम्भावः। अच्युत इत्यत्रनन्तत्यु
रुषमाश्रित्यैकम्पद सम्पाद्याच्युतपदवाच्यत्वेऽयं नन्दसूनुरच्युतो
नच्योतत्ययं महापुरुष इति सर्वे त्वामज्ञासिषुः। अतः प्राक्
तव अच्युतेतिविशिष्टमेव सम्बोधनं बभूव। अत ऊर्ध्वन्तु अइति
पृथक् सम्बोधनम् च्युतेत्यपरंसम्बोधनम्; तस्मात्तव परमक्षतिः x
सम्पन्नेति गूढाशयः। वयन्तु आगता गृहान्प्रति निवृत्ताः। त्वत्स-
काशाद्गृहम्प्रति निवृत्ता इत्यभिप्रायः। अव्ययस्यानेकार्थत्वात्।
कितवपदेऽयमभिसन्धिः। कि इति पृथक तवेति पृथक्, तवेति
सम्बन्धसामान्ये षष्ठी। त्वत्सम्बन्धित्वद्भक्तसनकादि कि
कस्य ब्रह्मदेवस्थापत्यं किरिति वक्तव्ये कि इति
नपुंसकत्वन्तु स्वदेहार्ध स्त्रीस्वरूपं विधाय मिथुनीभूय
जगत्कर्ता स्त्रीलम्पटो ब्रह्मदेवस्तदपत्यं नपुंसकम्। यतः
सनकादयः स्त्रियं न गृहन्ति, अतो नपुंसकधर्मिण
{{rule}}
= त्वाम्विहाय वयं गृहान्गच्छामः एकाकिनं त्वां व्याघ्रादयो भने
युः। अस्माभिःसाकंसुखभोगोऽपितवनासीदित्युभयानिष्टप्राप्त स्त्वमेवच्युत
इतिभावः
{{gap}}*अच्युतपदादुभयार्थबोधादिति भावः। अश्चासौच्युत इति कर्म-
धारयपक्षे नित्यकूटस्थोऽपि वासुदेवो मायामवलम्व्य मर्त्यः सञ्च्युत इति
बोध्यम्। कर्मधारयेप्रशब्दो वासुदेवपरः।
{{gap}}×एतावत्कालपर्यन्तमच्युतपदार्थ स्त्वमा सीरतः परं स नष्टः हे अ
त्वंच्युतपदेन सम्बोध्यो भवसीत्यच्युतस्यच्युतत्त्वंमहानिष्टम्। सम्भावितस्य
चाकीर्तिमरणादतिरिच्यते। इति स्मृतेः।<noinclude></noinclude>
r1fg0j70o2hep2e4p60mfdbrqnfckya
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११३
104
123351
341651
340098
2022-07-27T12:27:30Z
Visharadaa
7696
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकोमुदीसहिता-|right=१०९}}</noinclude>
इतिबोधकम्। तथाच तव कि एव त्यजेत्। अन्यः कः पुमान्
त्यजेदिति एतेन सनकादीनां नैष्ठिकब्रह्मचर्यप्रतिपादनद्वारा
श्रीकृष्णस्य परमनैष्ठिकब्रह्मचर्यं प्रतिपादितं भवति
॥ ६॥ यद्वा अनु अस्माकं पश्चादयते, एति गच्छती-
त्यन्वयेति सम्बोधनम्॥१०॥यद्वा अस्माकं पतयः सुताश्च तेषा-
मनुपश्चादयते, इति तथा ॥१२॥ यद्वा वयस्यत्वात्पतिसुतस्यैव
पश्चाद्गमनशील ॥१२॥पद्वा भ्रातृबान्धवेत्यत्र भ्राता बान्धवो यस्य
भ्रातुर्बान्धव इति समासद्वयेन परम्पराश्रयत्वम्, ॥१३॥ यद्वा
गतिविद इति षष्ठयन्तं युष्मदोविशेषणमस्तु, गमनविदस्तवेत्यर्थः
अनेकगमनानि भवान्वेत्ति ॥१४॥ यद्वा जीवानां परलोकगमना-
दिकं कूटस्थनित्यत्वाद्भवानेव वेत्ति ॥१५॥ यद्वा ज्ञानविज्ञानविद
स्तव ॥१६॥ यद्वा हे उद्गीत! उदय स्वर्गादिलोके गीतं गानं
गुणवर्णनं यस्येत्यर्थः ॥ १७ ॥ यद्वा मोहिताः मया शोभया स-
म्पदा वा ऊहो वितर्कः स सजातो यासान्ताः। तव शोभासम्प.
दर्शनेनायं कश्चिद्दिव्यः पुमानित्यस्माकं वितर्को जायते परन्तु
वयं मोहिताः वैचित्त्यवत्यः, यतस्त्वं कितवो धूर्तः। कितवं विना
निश्यागता योषितः कस्त्यजेत्। स्वकार्यसाधनतत्परत्वे सति
परकार्यविघटनक्षमत्वङ्कितवत्वम्। स्वस्य श्रीकृष्णस्य यत्कार्यं
गोपीनिष्ठस्वविषयकस्नेहजिज्ञासारूपं तत्साधनपरत्वं कृष्णस्य
परकार्यञ्च गोप्यभिलषितसुरतकार्यं तद्विघटनक्षमत्वं कृष्णस्ये-
ति समन्वयः॥१८॥<noinclude></noinclude>
5gh7b17a39yyrxgv1ze0rsfl2yhep97
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११४
104
123353
341653
340099
2022-07-27T12:31:05Z
Visharadaa
7696
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=११०|center= गोपीगीतार्थकोमुदीसहिता-}}</noinclude>
रहसि सम्विदं हृच्छयोदयं
{{gap}}{{gap}}प्रहसिताननं प्रेमवीक्षणम् ॥
वृहदुरः श्रियो वीक्ष्य धामते
{{gap}}{{gap}}मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥
रहसीति। यद्वारहसि ह्रच्छ योदयम्। सर्वेषाम्प्राणिनांह्रदिमनसि
शेते हृच्छयः, सर्वान्तर्यामिकूटस्थस्तस्योदयम् । हृदुधुभ्यांचेति
बाधित्वाशयवासेति पक्षे सप्तम्यालुक् । सम्बिदं x चितं +
ब्रह्मज्ञानमिति यावत् । तच्च रहस्येवापदिश्यते । प्रहसिताननम्
पूर्वोक्तविहरणम् । प्रेमवीक्षणमपि तदेव । तब वृहदुरो वीक्ष्य
श्रिय इति शसा अनेकाः श्रियः प्रतिपादिताः। ते धाम तेजोगृहा-
दीन्वीक्ष्य 'गृहदेहत्विट्प्रभावा धामानी'-त्यमरः । शेष रूपष्टम् ।
अपूर्ववस्तुदर्शने सर्वेषां चित्तमोहन प्रसिद्धमेव ॥६॥ यद्वा अमुहु
रेकवार मतिस्पृहा भवति पश्चासु मन एव मुह्यति ॥ २ ॥
यद्वा अमेति सम्बोधनम्। न विद्यते मा माता यस्य सस्तत्सम्बो-
धनम् । एतेनाजत्याद्यशोदा न तव मातेति सूचितम् ॥३॥ यद्वा
लक्ष्मी शून्य इदानीं रुक्मिणी नास्तीति भावः । मा प्रमाणं वा ।
विभुत्वान्न तव प्रमाणमिति स्तुतिः ॥ ४॥ यद्वा त्वयि प्रमाणं
नास्ति, मया सह रंस्यध्व इति प्रतिज्ञाय पलायितः। 'मा मातरि
{{gap}}* कूटस्थस्यतवउदयं प्रादुभाम्। x स्त्रासम्विदित्यमरः।
+चित्लस्विदित्यमरः।<noinclude></noinclude>
bzyl6evyr3ajueluaxjpyxp2q4b8a1a
341654
341653
2022-07-27T12:31:38Z
Visharadaa
7696
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=११०|center= गोपीगीतार्थकोमुदीसहिता-}}</noinclude>
रहसि सम्विदं हृच्छयोदयं
{{gap}}{{gap}}प्रहसिताननं प्रेमवीक्षणम् ॥
वृहदुरः श्रियो वीक्ष्य धामते
{{gap}}{{gap}}मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥
रहसीति। यद्वारहसि ह्रच्छ योदयम्। सर्वेषाम्प्राणिनांह्रदिमनसि
शेते हृच्छयः, सर्वान्तर्यामिकूटस्थस्तस्योदयम् । हृदुधुभ्यांचेति
बाधित्वाशयवासेति पक्षे सप्तम्यालुक् । सम्बिदं x चितं +
ब्रह्मज्ञानमिति यावत् । तच्च रहस्येवापदिश्यते । प्रहसिताननम्
पूर्वोक्तविहरणम् । प्रेमवीक्षणमपि तदेव । तब वृहदुरो वीक्ष्य
श्रिय इति शसा अनेकाः श्रियः प्रतिपादिताः। ते धाम तेजोगृहा-
दीन्वीक्ष्य 'गृहदेहत्विट्प्रभावा धामानी'-त्यमरः । शेष रूपष्टम् ।
अपूर्ववस्तुदर्शने सर्वेषां चित्तमोहन प्रसिद्धमेव ॥६॥ यद्वा अमुहु
रेकवार मतिस्पृहा भवति पश्चासु मन एव मुह्यति ॥ २ ॥
यद्वा अमेति सम्बोधनम्। न विद्यते मा माता यस्य सस्तत्सम्बो-
धनम् । एतेनाजत्याद्यशोदा न तव मातेति सूचितम् ॥३॥ यद्वा
लक्ष्मी शून्य इदानीं रुक्मिणी नास्तीति भावः । मा प्रमाणं वा ।
विभुत्वान्न तव प्रमाणमिति स्तुतिः ॥ ४॥ यद्वा त्वयि प्रमाणं
नास्ति, मया सह रंस्यध्व इति प्रतिज्ञाय पलायितः। 'मा मातरि
{{gap}}* कूटस्थस्यतवउदयं प्रादुभाम्। x स्त्रासम्विदित्यमरः।
{{gap}}+चित्लस्विदित्यमरः।<noinclude></noinclude>
mwzu4kjaxa4n5a23o5jqnvbz34ojbyu
341655
341654
2022-07-27T12:32:12Z
Visharadaa
7696
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=११०|center= गोपीगीतार्थकोमुदीसहिता-}}</noinclude>
रहसि सम्विदं हृच्छयोदयं
{{gap}}{{gap}}प्रहसिताननं प्रेमवीक्षणम् ॥
वृहदुरः श्रियो वीक्ष्य धामते
{{gap}}{{gap}}मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥
रहसीति। यद्वारहसि ह्रच्छ योदयम्। सर्वेषाम्प्राणिनांह्रदिमनसि
शेते हृच्छयः, सर्वान्तर्यामिकूटस्थस्तस्योदयम् । हृदुधुभ्यांचेति
बाधित्वाशयवासेति पक्षे सप्तम्यालुक् । सम्बिदं x चितं +
ब्रह्मज्ञानमिति यावत् । तच्च रहस्येवापदिश्यते । प्रहसिताननम्
पूर्वोक्तविहरणम् । प्रेमवीक्षणमपि तदेव । तब वृहदुरो वीक्ष्य
श्रिय इति शसा अनेकाः श्रियः प्रतिपादिताः। ते धाम तेजोगृहा-
दीन्वीक्ष्य 'गृहदेहत्विट्प्रभावा धामानी'-त्यमरः । शेष रूपष्टम् ।
अपूर्ववस्तुदर्शने सर्वेषां चित्तमोहन प्रसिद्धमेव ॥६॥ यद्वा अमुहु
रेकवार मतिस्पृहा भवति पश्चासु मन एव मुह्यति ॥ २ ॥
यद्वा अमेति सम्बोधनम्। न विद्यते मा माता यस्य सस्तत्सम्बो-
धनम् । एतेनाजत्याद्यशोदा न तव मातेति सूचितम् ॥३॥ यद्वा
लक्ष्मी शून्य इदानीं रुक्मिणी नास्तीति भावः । मा प्रमाणं वा ।
विभुत्वान्न तव प्रमाणमिति स्तुतिः ॥ ४॥ यद्वा त्वयि प्रमाणं
नास्ति, मया सह रंस्यध्व इति प्रतिज्ञाय पलायितः। 'मा मातरि
{{rule}}
{{gap}}* कूटस्थस्यतवउदयं प्रादुभाम्। x स्त्रासम्विदित्यमरः।
{{gap}}+चित्लस्विदित्यमरः।<noinclude></noinclude>
drqi32opo5e7knkjbcfo4i7eyus5upe
341657
341655
2022-07-27T12:33:27Z
Visharadaa
7696
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=११०|center= गोपीगीतार्थकोमुदीसहिता-}}</noinclude>
रहसि सम्विदं हृच्छयोदयं
{{gap}}{{gap}}प्रहसिताननं प्रेमवीक्षणम् ॥
वृहदुरः श्रियो वीक्ष्य धामते
{{gap}}{{gap}}मुहुरतिस्पृहा मुह्यते मनः ॥ १७॥
रहसीति। यद्वारहसि ह्रच्छ योदयम्। सर्वेषाम्प्राणिनांह्रदिमनसि
शेते हृच्छयः, सर्वान्तर्यामिकूटस्थस्तस्योदयम्। हृदुधुभ्यांचेति
बाधित्वाशयवासेति पक्षे सप्तम्यालुक्। सम्बिदं x चितं +
ब्रह्मज्ञानमिति यावत्। तच्च रहस्येवापदिश्यते। प्रहसिताननम्
पूर्वोक्तविहरणम्। प्रेमवीक्षणमपि तदेव। तब वृहदुरो वीक्ष्य
श्रिय इति शसा अनेकाः श्रियः प्रतिपादिताः। ते धाम तेजोगृहा-
दीन्वीक्ष्य 'गृहदेहत्विट्प्रभावा धामानी'-त्यमरः। शेष रूपष्टम्।
अपूर्ववस्तुदर्शने सर्वेषां चित्तमोहन प्रसिद्धमेव ॥६॥ यद्वा अमुहु
रेकवार मतिस्पृहा भवति पश्चासु मन एव मुह्यति ॥ २ ॥
यद्वा अमेति सम्बोधनम्। न विद्यते मा माता यस्य सस्तत्सम्बो-
धनम्। एतेनाजत्याद्यशोदा न तव मातेति सूचितम् ॥३॥ यद्वा
लक्ष्मी शून्य इदानीं रुक्मिणी नास्तीति भावः। मा प्रमाणं वा।
विभुत्वान्न तव प्रमाणमिति स्तुतिः ॥ ४॥ यद्वा त्वयि प्रमाणं
नास्ति, मया सह रंस्यध्व इति प्रतिज्ञाय पलायितः। 'मा मातरि
{{rule}}
{{gap}}* कूटस्थस्यतवउदयं प्रादुभाम्। x स्त्रासम्विदित्यमरः।
{{gap}}+चित्लस्विदित्यमरः।<noinclude></noinclude>
2hk66oz8crn31tk67l7xl2xug31tkga
पृष्ठम्:अद्भुतसागरः.djvu/१८९
104
125263
341638
340728
2022-07-27T12:03:39Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{|center=केत्वद्भुतावर्त्तः ।|right=१७३}}}}</noinclude>{{bold|<poem>{{gap}}एकादश तु ये प्रोक्ता द्वादशादित्यसम्भवाः ।
{{gap}}तेषामप्युत्तर: केतुः सधूमार्चि: प्रदृश्यते ॥
{{gap}}पञ्चभिः पञ्चदशभिर्वर्षाणां पञ्चभिः शतैः ।
{{gap}}पुरस्तात् त्रिषु पक्षेषु गतेषु प्रतिदृश्यते ॥
{{gap}}निर्घातपांसुवर्षायैः पूर्वरूपैः सुदारुणैः
{{gap}}कपालकेतुरूपेण कालो दर्शयते दिवि ॥
{{gap}}स दृष्ट एव दुर्भिक्षमनावृष्टिं प्रजाक्षयम् ।
{{gap}}शस्त्रव्याधिभयं मृत्युं करोत्येव सुदारुणम् ॥
{{gap}}यावदर्शयते मासाँस्तावद्वर्षाणि वाधते ।
{{gap}}त्रिभागं नमसञ्चार्धं गत्वा प्रतिनिवर्त्तते ॥
{{gap}}प्रस्थार्धे उभयोरर्धं कृत्वैवमनयं तदा ।
{{gap}}कृतकर्मा भवत्येष प्रजार्धमुपयुज्य च ॥</poem>}}
<small>पराशरेण त्वमास्यायामस्योदय उक्तः ।</small>
<small>तद्यथा ।</small>
{{bold|{{gap}}आदित्यजानां कपालकेतुरुदयते । अमावास्यायां पूर्वस्यां दिशि सधूमार्चिःशिखो नभोविषयार्थे चरन् दृश्यते । पञ्चविंशतिवर्षशतं प्रोष्य त्रीँश्च पक्षानमृतजस्य कुमुदकेतोश्चारान्ते स दृष्ट एव दुर्भिक्षानावृष्टिव्याधिभयमृत्यूपद्रवान् जनयति । यावतो मासान् दृश्यते तावतो मासान् मासर्वत्सरान् सप्तपञ्चप्रस्थं च शारदधान्यस्यार्धं कृत्वाप्रजानामर्धमुपयुङ्क्ते ।}}
<small>वराहसंहितायां च ।</small>
{{bold|<poem>{{gap}}दृश्योऽमावास्यायां कपालकेतुः स धूमताम्रशिखः ।
{{gap}}प्राङ्नभसोऽर्धविचारी क्षुन्मरकावृष्टिरोगकरः ॥</poem>}}<noinclude></noinclude>
g5gddzzgr1nczr2rbfn8deijzoqn1qa
341639
341638
2022-07-27T12:04:47Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१७३}}}}</noinclude>{{bold|<poem>{{gap}}एकादश तु ये प्रोक्ता द्वादशादित्यसम्भवाः ।
{{gap}}तेषामप्युत्तर: केतुः सधूमार्चि: प्रदृश्यते ॥
{{gap}}पञ्चभिः पञ्चदशभिर्वर्षाणां पञ्चभिः शतैः ।
{{gap}}पुरस्तात् त्रिषु पक्षेषु गतेषु प्रतिदृश्यते ॥
{{gap}}निर्घातपांसुवर्षायैः पूर्वरूपैः सुदारुणैः
{{gap}}कपालकेतुरूपेण कालो दर्शयते दिवि ॥
{{gap}}स दृष्ट एव दुर्भिक्षमनावृष्टिं प्रजाक्षयम् ।
{{gap}}शस्त्रव्याधिभयं मृत्युं करोत्येव सुदारुणम् ॥
{{gap}}यावदर्शयते मासाँस्तावद्वर्षाणि वाधते ।
{{gap}}त्रिभागं नमसञ्चार्धं गत्वा प्रतिनिवर्त्तते ॥
{{gap}}प्रस्थार्धे उभयोरर्धं कृत्वैवमनयं तदा ।
{{gap}}कृतकर्मा भवत्येष प्रजार्धमुपयुज्य च ॥</poem>
<small>पराशरेण त्वमास्यायामस्योदय उक्तः ।</small>
<small>तद्यथा ।</small>
{{bold|{{gap}}आदित्यजानां कपालकेतुरुदयते । अमावास्यायां पूर्वस्यां दिशि सधूमार्चिःशिखो नभोविषयार्थे चरन् दृश्यते । पञ्चविंशतिवर्षशतं प्रोष्य त्रीँश्च पक्षानमृतजस्य कुमुदकेतोश्चारान्ते स दृष्ट एव दुर्भिक्षानावृष्टिव्याधिभयमृत्यूपद्रवान् जनयति । यावतो मासान् दृश्यते तावतो मासान् मासर्वत्सरान् सप्तपञ्चप्रस्थं च शारदधान्यस्यार्धं कृत्वाप्रजानामर्धमुपयुङ्क्ते ।}}
<small>वराहसंहितायां च ।</small>
{{bold|<poem>{{gap}}दृश्योऽमावास्यायां कपालकेतुः स धूमताम्रशिखः ।
{{gap}}प्राङ्नभसोऽर्धविचारी क्षुन्मरकावृष्टिरोगकरः ॥</poem>}}<noinclude></noinclude>
epwpxmdkub958txps7fgsciobobxzse
341640
341639
2022-07-27T12:05:43Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१७३}}}}</noinclude>{{bold|<poem>{{gap}}एकादश तु ये प्रोक्ता द्वादशादित्यसम्भवाः ।
{{gap}}तेषामप्युत्तर: केतुः सधूमार्चि: प्रदृश्यते ॥
{{gap}}पञ्चभिः पञ्चदशभिर्वर्षाणां पञ्चभिः शतैः ।
{{gap}}पुरस्तात् त्रिषु पक्षेषु गतेषु प्रतिदृश्यते ॥
{{gap}}निर्घातपांसुवर्षायैः पूर्वरूपैः सुदारुणैः
{{gap}}कपालकेतुरूपेण कालो दर्शयते दिवि ॥
{{gap}}स दृष्ट एव दुर्भिक्षमनावृष्टिं प्रजाक्षयम् ।
{{gap}}शस्त्रव्याधिभयं मृत्युं करोत्येव सुदारुणम् ॥
{{gap}}यावदर्शयते मासाँस्तावद्वर्षाणि वाधते ।
{{gap}}त्रिभागं नमसञ्चार्धं गत्वा प्रतिनिवर्त्तते ॥
{{gap}}प्रस्थार्धे उभयोरर्धं कृत्वैवमनयं तदा ।
{{gap}}कृतकर्मा भवत्येष प्रजार्धमुपयुज्य च ॥</poem>}}
<small>पराशरेण त्वमास्यायामस्योदय उक्तः ।</small>
<small>तद्यथा ।</small>
{{bold|{{gap}}आदित्यजानां कपालकेतुरुदयते । अमावास्यायां पूर्वस्यां दिशि सधूमार्चिःशिखो नभोविषयार्थे चरन् दृश्यते । पञ्चविंशतिवर्षशतं प्रोष्य त्रीँश्च पक्षानमृतजस्य कुमुदकेतोश्चारान्ते स दृष्ट एव दुर्भिक्षानावृष्टिव्याधिभयमृत्यूपद्रवान् जनयति । यावतो मासान् दृश्यते तावतो मासान् मासर्वत्सरान् सप्तपञ्चप्रस्थं च शारदधान्यस्यार्धं कृत्वाप्रजानामर्धमुपयुङ्क्ते ।}}
<small>वराहसंहितायां च ।</small>
{{bold|<poem>{{gap}}दृश्योऽमावास्यायां कपालकेतुः स धूमताम्रशिखः ।
{{gap}}प्राङ्नभसोऽर्धविचारी क्षुन्मरकावृष्टिरोगकरः ॥</poem>}}<noinclude></noinclude>
tiip8wg58bw8e0eis64bpkw405wi960
पृष्ठम्:अद्भुतसागरः.djvu/१९०
104
125264
341664
340731
2022-07-27T12:59:40Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१७४|center=अद्भुतसागरे}}}}</noinclude><small>अथादित्यजानामदृश्यकेतूनां फलसाह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}तेषामेकादशानां तु ये चापि दश केतवः ।
{{gap}}अनेनैकेन विख्याता नामतः फलतस्तथा ॥
{{gap}}तेऽपि रूक्षाभया ख्याता वनस्थाः पर्वताश्रयाः ।
{{gap}}कीटाः पतङ्गा कण्टस्था वृश्चिका नकुलाः खगाः ॥
{{gap}}एते नानाविधा लोकान् विषवीर्यपराक्रमाः ।
{{gap}}केतवो घ्नन्ति भूमिष्टानन्तरिक्षचराँस्तथा ॥</poem>}}
<small>अथापरमणिशिखन्य केतोरुदयः । यथाऽऽह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}अस्य च प्रतिषेधार्थ कपालस्योपहिंसतः ।
{{gap}}केतुर्मणिशिखः श्रीमान् पश्चिमेनोदयिष्यति ॥
{{gap}}उत्थानसमये चास्य पूर्वरूपाणि लक्षयेत् ।
{{gap}}पूर्वरूपैर्हि शक्यः स्याद्विज्ञातुमुदितो ग्रहः ॥
{{gap}}स्निग्धजीमूतजालोघैः संपतद्भिरितस्ततः ।
{{gap}}स्रावद्भिर्वै सहस्राक्षो वर्षेणर्दयते जनान् ॥
{{gap}}न किञ्चिदपसव्यं स्यान्न किञ्चिदशुभं तथा ।
{{gap}}श्रूयते दृश्यते चापि तस्य दर्शनलक्षणैः ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}मणिकेतुरपि कपालकेतोश्वारावसाने प्रतीच्यामुदयन्नुपतापयति । प्रसूक्ष्मोऽरुन्धतीतारकामात्रः क्षीरप्रतीकाशया पूर्वाभिनतया स्तब्धया स्निग्धया शिखया शर्वर्यामेकमदृश्यः । स उदयात् प्रभृत्यर्धपञ्चमान् मासान् क्षेमसुभिक्षमुत्पादयति । क्षुद्रजन्तुप्रादुर्भावं करोत्यतिमात्रकालदृष्टः इति ।}}
<small>वराहसंहितायां च ।</small>
{{bold|{{gap}}सकृदेकयामदृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः ।}}<noinclude></noinclude>
rd8v07cvjuka20olkt8y40i0dtj64fa
341665
341664
2022-07-27T13:00:09Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१७४|center=अद्भुतसागरे}}}}</noinclude><small>अथादित्यजानामदृश्यकेतूनां फलसाह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}तेषामेकादशानां तु ये चापि दश केतवः ।
{{gap}}अनेनैकेन विख्याता नामतः फलतस्तथा ॥
{{gap}}तेऽपि रूक्षाभया ख्याता वनस्थाः पर्वताश्रयाः ।
{{gap}}कीटाः पतङ्गा कण्टस्था वृश्चिका नकुलाः खगाः ॥
{{gap}}एते नानाविधा लोकान् विषवीर्यपराक्रमाः ।
{{gap}}केतवो घ्नन्ति भूमिष्टानन्तरिक्षचराँस्तथा ॥</poem>}}
<small>अथापरमणिशिखन्य केतोरुदयः । यथाऽऽह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}अस्य च प्रतिषेधार्थ कपालस्योपहिंसतः ।
{{gap}}केतुर्मणिशिखः श्रीमान् पश्चिमेनोदयिष्यति ॥
{{gap}}उत्थानसमये चास्य पूर्वरूपाणि लक्षयेत् ।
{{gap}}पूर्वरूपैर्हि शक्यः स्याद्विज्ञातुमुदितो ग्रहः ॥
{{gap}}स्निग्धजीमूतजालोघैः संपतद्भिरितस्ततः ।
{{gap}}स्रावद्भिर्वै सहस्राक्षो वर्षेणर्दयते जनान् ॥
{{gap}}न किञ्चिदपसव्यं स्यान्न किञ्चिदशुभं तथा ।
{{gap}}श्रूयते दृश्यते चापि तस्य दर्शनलक्षणैः ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}मणिकेतुरपि कपालकेतोश्वारावसाने प्रतीच्यामुदयन्नुपतापयति । प्रसूक्ष्मोऽरुन्धतीतारकामात्रः क्षीरप्रतीकाशया पूर्वाभिनतया स्तब्धया स्निग्धया शिखया शर्वर्यामेकमदृश्यः । स उदयात् प्रभृत्यर्धपञ्चमान् मासान् क्षेमसुभिक्षमुत्पादयति । क्षुद्रजन्तुप्रादुर्भावं करोत्यतिमात्रकालदृष्टः इति ।}}
<small>वराहसंहितायां च ।</small>
{{bold|{{gap}}सकृदेकयामदृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः ।}}<noinclude></noinclude>
hszy2a8mk1fesy3w2rdb5r6lsgliz42
पृष्ठम्:अद्भुतसागरः.djvu/१९१
104
125267
341667
340739
2022-07-27T13:05:45Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१७५}}}}</noinclude>{{bold|<poem>{{gap}}ऋज्वी शिखाऽस्य दृश्या<ref>शुक्ला इति अ. ।</ref> स्तनोद्गता क्षीरधारेव ॥
{{gap}}उदयन्नेव सुभिक्षं चतुरो मासान् करोत्यसौ सार्धान् ।
{{gap}}प्रादुर्भावं प्रायः करोति स क्षुद्रजन्तूनाम् ॥</poem>}}
<small>प्रायो बहुकालं दृष्ट: क्षुद्रजन्तूनां मशकदशादीनां प्रादुर्भावं करोति ।</small>
<small>क्षुद्रजन्तुलक्षणम् ।</small>
{{bold|<poem>{{gap}}क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः ।
{{gap}}शतं वा प्रसवो येषां केचिदानकुलादपि ॥</poem>}}
<small>वृद्धगर्गस्तस्य रात्रियामत्रयोपरि दर्शनं सार्धचतुर्वर्षाणि सुभिक्षक्षेमादिकं चाह ।
यथा ।</small>
{{bold|<poem>{{gap}}यातेषु त्रिषु यामेषु दर्शयित्यनिमित्ततः ।
{{gap}}अरुन्धतीसमश्चापि सूक्ष्मत्वाद्रपतः स्मृतः ॥
{{gap}}तनुस्निग्धां शिखां कृत्वा याममेकं प्रदर्शयेत् ।
{{gap}}एवं वर्षाणि चत्वारि पक्षान् द्वादश चापरान् ॥
{{gap}}सुभिक्षं क्षेममारोग्यं कुरुते नभसि स्थितः ।</poem>}}
<small>याममात्रातिरिक्तकालदृष्टस्य तस्य फलम् ।</small>
{{bold|<poem>{{gap}}नानाव्यालसमाकोर्णाः सरीसृपसमाकुलाः ।
{{gap}}जानीयात् ताः समाः सर्वा मक्षिकादंशसंकुलाः ॥
{{gap}}भवत्यन्नमनास्वाद्यं नित्यं चैवाथ रोचकम् ।
{{gap}}केतौ मणिशिखे दृष्टे प्रजानामिति निर्दिशेत् ॥</poem>}}
<small>अथापरकलिकेतोरुदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}दक्षयज्ञे तु रुद्रस्य क्रोधाद्ये नाभिनिःसृताः ।
{{gap}}तेषामेकादशानां तु केतुरेकः प्रदृश्यते ॥
{{gap}}अष्टादशेषु पक्षेषु शतैश्चान्यैस्त्रिभिर्गतः ।
{{gap}}वर्षाणां दारुणाकारः कलिकंतुः प्रदृश्यते ॥</poem>}}
{{rule}}<noinclude></noinclude>
a5mgkyj74sdogk8gq0o6q7m5c5fghyi
341668
341667
2022-07-27T13:06:25Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१७५}}}}</noinclude>{{bold|<poem>{{gap}}ऋज्वी शिखाऽस्य दृश्या<ref>शुक्ला इति अ. ।</ref> स्तनोद्गता क्षीरधारेव ॥
{{gap}}उदयन्नेव सुभिक्षं चतुरो मासान् करोत्यसौ सार्धान् ।
{{gap}}प्रादुर्भावं प्रायः करोति स क्षुद्रजन्तूनाम् ॥</poem>}}
<small>प्रायो बहुकालं दृष्ट: क्षुद्रजन्तूनां मशकदशादीनां प्रादुर्भावं करोति ।</small>
<small>क्षुद्रजन्तुलक्षणम् ।</small>
{{bold|<poem>{{gap}}क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः ।
{{gap}}शतं वा प्रसवो येषां केचिदानकुलादपि ॥</poem>}}
<small>वृद्धगर्गस्तस्य रात्रियामत्रयोपरि दर्शनं सार्धचतुर्वर्षाणि सुभिक्षक्षेमादिकं चाह ।
यथा ।</small>
{{bold|<poem>{{gap}}यातेषु त्रिषु यामेषु दर्शयित्यनिमित्ततः ।
{{gap}}अरुन्धतीसमश्चापि सूक्ष्मत्वाद्रपतः स्मृतः ॥
{{gap}}तनुस्निग्धां शिखां कृत्वा याममेकं प्रदर्शयेत् ।
{{gap}}एवं वर्षाणि चत्वारि पक्षान् द्वादश चापरान् ॥
{{gap}}सुभिक्षं क्षेममारोग्यं कुरुते नभसि स्थितः ।</poem>}}
<small>याममात्रातिरिक्तकालदृष्टस्य तस्य फलम् ।</small>
{{bold|<poem>{{gap}}नानाव्यालसमाकोर्णाः सरीसृपसमाकुलाः ।
{{gap}}जानीयात् ताः समाः सर्वा मक्षिकादंशसंकुलाः ॥
{{gap}}भवत्यन्नमनास्वाद्यं नित्यं चैवाथ रोचकम् ।
{{gap}}केतौ मणिशिखे दृष्टे प्रजानामिति निर्दिशेत् ॥</poem>}}
<small>अथापरकलिकेतोरुदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}दक्षयज्ञे तु रुद्रस्य क्रोधाद्ये नाभिनिःसृताः ।
{{gap}}तेषामेकादशानां तु केतुरेकः प्रदृश्यते ॥
{{gap}}अष्टादशेषु पक्षेषु शतैश्चान्यैस्त्रिभिर्गतः ।
{{gap}}वर्षाणां दारुणाकारः कलिकंतुः प्रदृश्यते ॥</poem>}}
{{rule}}<noinclude></noinclude>
6x3hagmm6vjlaxdv7it7egpxwlehpqb
341710
341668
2022-07-28T06:04:52Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१७५}}}}</noinclude>{{bold|<poem>{{gap}}ऋज्वी शिखाऽस्य दृश्या<ref>शुक्ला इति अ. ।</ref> स्तनोद्गता क्षीरधारेव ॥
{{gap}}उदयन्नेव सुभिक्षं चतुरो मासान् करोत्यसौ सार्धान् ।
{{gap}}प्रादुर्भावं प्रायः करोति स क्षुद्रजन्तूनाम् ॥</poem>}}
<small>प्रायो बहुकालं दृष्ट: क्षुद्रजन्तूनां मशकदशादीनां प्रादुर्भावं करोति ।</small>
<small>क्षुद्रजन्तुलक्षणम् ।</small>
{{bold|<poem>{{gap}}क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः ।
{{gap}}शतं वा प्रसवो येषां केचिदानकुलादपि ॥</poem>}}
<small>वृद्धगर्गस्तस्य रात्रियामत्रयोपरि दर्शनं सार्धचतुर्वर्षाणि सुभिक्षक्षेमादिकं चाह ।
यथा ।</small>
{{bold|<poem>{{gap}}यातेषु त्रिषु यामेषु दर्शयित्यनिमित्ततः ।
{{gap}}अरुन्धतीसमश्चापि सूक्ष्मत्वाद्रपतः स्मृतः ॥
{{gap}}तनुस्निग्धां शिखां कृत्वा याममेकं प्रदर्शयेत् ।
{{gap}}एवं वर्षाणि चत्वारि पक्षान् द्वादश चापरान् ॥
{{gap}}सुभिक्षं क्षेममारोग्यं कुरुते नभसि स्थितः ।</poem>}}
<small>याममात्रातिरिक्तकालदृष्टस्य तस्य फलम् ।</small>
{{bold|<poem>{{gap}}नानाव्यालसमाकोर्णाः सरीसृपसमाकुलाः ।
{{gap}}जानीयात् ताः समाः सर्वा मक्षिकादंशसंकुलाः ॥
{{gap}}भवत्यन्नमनास्वाद्यं नित्यं चैवाथ रोचकम् ।
{{gap}}केतौ मणिशिखे दृष्टे प्रजानामिति निर्दिशेत् ॥</poem>}}
<small>अथापरकलिकेतोरुदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}दक्षयज्ञे तु रुद्रस्य क्रोधाद्ये नाभिनिःसृताः ।
{{gap}}तेषामेकादशानां तु केतुरेकः प्रदृश्यते ॥
{{gap}}अष्टादशेषु पक्षेषु शतैश्चान्यैस्त्रिभिर्गतः ।
{{gap}}वर्षाणां दारुणाकारः कलिकंतुः प्रदृश्यते ॥</poem>}}
{{rule}}<noinclude></noinclude>
a5mgkyj74sdogk8gq0o6q7m5c5fghyi
341711
341710
2022-07-28T06:08:56Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१७५}}}}</noinclude>{{bold|<poem>{{gap}}ऋज्वी शिखाऽस्य दृश्या<ref>शुक्ला इति अ. ।</ref> स्तनोद्गता क्षीरधारेव ॥
{{gap}}उदयन्नेव सुभिक्षं चतुरो मासान् करोत्यसौ सार्धान् ।
{{gap}}प्रादुर्भावं प्रायः करोति स क्षुद्रजन्तूनाम् ॥</poem>}}
<small>प्रायो बहुकालं दृष्ट: क्षुद्रजन्तूनां मशकदशादीनां प्रादुर्भावं करोति ।</small>
<small>क्षुद्रजन्तुलक्षणम् ।</small>
{{bold|<poem>{{gap}}क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः ।
{{gap}}शतं वा प्रसवो येषां केचिदानकुलादपि ॥</poem>}}
<small>वृद्धगर्गस्तस्य रात्रियामत्रयोपरि दर्शनं सार्धचतुर्वर्षाणि सुभिक्षक्षेमादिकं चाह ।
यथा ।</small>
{{bold|<poem>{{gap}}यातेषु त्रिषु यामेषु दर्शयित्यनिमित्ततः ।
{{gap}}अरुन्धतीसमश्चापि सूक्ष्मत्वाद्रपतः स्मृतः ॥
{{gap}}तनुस्निग्धां शिखां कृत्वा याममेकं प्रदर्शयेत् ।
{{gap}}एवं वर्षाणि चत्वारि पक्षान् द्वादश चापरान् ॥
{{gap}}सुभिक्षं क्षेममारोग्यं कुरुते नभसि स्थितः ।</poem>}}
<small>याममात्रातिरिक्तकालदृष्टस्य तस्य फलम् ।</small>
{{bold|<poem>{{gap}}नानाव्यालसमाकोर्णाः सरीसृपसमाकुलाः ।
{{gap}}जानीयात् ताः समाः सर्वा मक्षिकादंशसंकुलाः ॥
{{gap}}भवत्यन्नमनास्वाद्यं नित्यं चैवाथ रोचकम् ।
{{gap}}केतौ मणिशिखे दृष्टे प्रजानामिति निर्दिशेत् ॥</poem>}}
<small>अथापरकलिकेतोरुदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}दक्षयज्ञे तु रुद्रस्य क्रोधाद्ये नाभिनिःसृताः ।
{{gap}}तेषामेकादशानां तु केतुरेकः प्रदृश्यते ॥
{{gap}}अष्टादशेषु पक्षेषु शतैश्चान्यैस्त्रिभिर्गतः ।
{{gap}}वर्षाणां दारुणाकारः कलिकंतुः प्रदृश्यते ॥</poem>}}
{{rule}}<noinclude></noinclude>
6x3hagmm6vjlaxdv7it7egpxwlehpqb
पृष्ठम्:अद्भुतसागरः.djvu/१९२
104
125270
341717
340747
2022-07-28T06:26:06Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१७६|center=अद्भुतसागरे}}}}</noinclude><small>अथास्योदये पूर्वरूपाण्याह वृद्धगर्गः ।</small>
पूर्वरूपाणि चाग्नेये रौद्रे चाऽपि निशामय ।
{{bold|<poem>{{gap}}अपसव्यानि सर्वाणि द्भुतसागरेणि न तु कश्चित् प्रदक्षिणः ॥
{{gap}}सधूमा दारुणाकारा ज्वलदङ्गारसप्रभाः ।
{{gap}}ताराः पतन्ति गगनान्निर्घातोल्का दिशो दश ॥
{{gap}}एतैरेतादृशेधीरैः पूर्वरूपैः सुदारुणैः ।
{{gap}}केतोरुदय आचष्टे कलिरन्य उपस्थितः ॥</poem>}}
<small>कलिकेतुलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}प्राग्वैश्वानरमार्गे शूलाभः श्यावरूक्षताम्रार्चिः ।
{{gap}}नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः ॥</poem>}}
<small>रौद्रः केतुः ।</small>
<small>तथा च पराशरः ।</small>
{{bold|{{gap}}अथ दक्षयज्ञे रुद्रक्रोधोद्भवः कलिकेतुस्त्रीणि वर्षशतानि नव मासान् प्रोप्योदयते । पूर्वेण वैश्वानरपथेऽमृतजस्य मणिकेतोश्चारान्ते श्यावरूक्षताम्रारूणां शूलाग्राकारसदृशीं शिखां कृत्वा नभसस्त्रिभागचारी शस्त्रभयरोगदुर्भि-क्षानावृष्टिमरकैभर्विद्रावयन् दिशान्ते दृश्यते । यावन्मासान् दृश्यते तावद्वर्षाणि त्रिभागशेषां प्रजां कृत्वाऽर्घं च शारदधान्यस्याष्टाढकं व्रजति इति ।}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}ज्येष्ठामूलानुराधासु या वीथी संप्रकीर्त्तिता ।
{{gap}}तां वीथीं समुपारुह्य केतुः संक्रीडते भृशम् ॥
{{gap}}दक्षिणाभिनतां कृत्वा शिखां घोरां भयङ्करीम् ।
{{gap}}शूलाग्रसदृशीं तीक्ष्णां श्यावताम्रारुणप्रभाम् ॥
{{gap}}पूर्वेणोदयते चैष नक्षत्राण्युपधूपयन् ।</poem>}}<noinclude></noinclude>
pz2iycsyy69xfr65yxa2pqea93vz9xj
341718
341717
2022-07-28T06:26:33Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१७६|center=अद्भुतसागरे}}}}</noinclude><small>अथास्योदये पूर्वरूपाण्याह वृद्धगर्गः ।</small>
पूर्वरूपाणि चाग्नेये रौद्रे चाऽपि निशामय ।
{{bold|<poem>{{gap}}अपसव्यानि सर्वाणि द्भुतसागरेणि न तु कश्चित् प्रदक्षिणः ॥
{{gap}}सधूमा दारुणाकारा ज्वलदङ्गारसप्रभाः ।
{{gap}}ताराः पतन्ति गगनान्निर्घातोल्का दिशो दश ॥
{{gap}}एतैरेतादृशेधीरैः पूर्वरूपैः सुदारुणैः ।
{{gap}}केतोरुदय आचष्टे कलिरन्य उपस्थितः ॥</poem>}}
<small>कलिकेतुलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}प्राग्वैश्वानरमार्गे शूलाभः श्यावरूक्षताम्रार्चिः ।
{{gap}}नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः ॥</poem>}}
<small>रौद्रः केतुः ।</small>
<small>तथा च पराशरः ।</small>
{{bold|{{gap}}अथ दक्षयज्ञे रुद्रक्रोधोद्भवः कलिकेतुस्त्रीणि वर्षशतानि नव मासान् प्रोप्योदयते । पूर्वेण वैश्वानरपथेऽमृतजस्य मणिकेतोश्चारान्ते श्यावरूक्षताम्रारूणां शूलाग्राकारसदृशीं शिखां कृत्वा नभसस्त्रिभागचारी शस्त्रभयरोगदुर्भि-क्षानावृष्टिमरकैभर्विद्रावयन् दिशान्ते दृश्यते । यावन्मासान् दृश्यते तावद्वर्षाणि त्रिभागशेषां प्रजां कृत्वाऽर्घं च शारदधान्यस्याष्टाढकं व्रजति इति ।}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}ज्येष्ठामूलानुराधासु या वीथी संप्रकीर्त्तिता ।
{{gap}}तां वीथीं समुपारुह्य केतुः संक्रीडते भृशम् ॥
{{gap}}दक्षिणाभिनतां कृत्वा शिखां घोरां भयङ्करीम् ।
{{gap}}शूलाग्रसदृशीं तीक्ष्णां श्यावताम्रारुणप्रभाम् ॥
{{gap}}पूर्वेणोदयते चैष नक्षत्राण्युपधूपयन् ।</poem>}}<noinclude></noinclude>
ep804mgj8efoydzr1ufm5z368jjw474
341720
341718
2022-07-28T06:27:38Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१७६|center=अद्भुतसागरे}}}}</noinclude><small>अथास्योदये पूर्वरूपाण्याह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}पूर्वरूपाणि चाग्नेये रौद्रे चाऽपि निशामय ।</poem>}}
{{bold|<poem>{{gap}}अपसव्यानि सर्वाणि द्भुतसागरेणि न तु कश्चित् प्रदक्षिणः ॥
{{gap}}सधूमा दारुणाकारा ज्वलदङ्गारसप्रभाः ।
{{gap}}ताराः पतन्ति गगनान्निर्घातोल्का दिशो दश ॥
{{gap}}एतैरेतादृशेधीरैः पूर्वरूपैः सुदारुणैः ।
{{gap}}केतोरुदय आचष्टे कलिरन्य उपस्थितः ॥</poem>}}
<small>कलिकेतुलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}प्राग्वैश्वानरमार्गे शूलाभः श्यावरूक्षताम्रार्चिः ।
{{gap}}नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः ॥</poem>}}
<small>रौद्रः केतुः ।</small>
<small>तथा च पराशरः ।</small>
{{bold|{{gap}}अथ दक्षयज्ञे रुद्रक्रोधोद्भवः कलिकेतुस्त्रीणि वर्षशतानि नव मासान् प्रोप्योदयते । पूर्वेण वैश्वानरपथेऽमृतजस्य मणिकेतोश्चारान्ते श्यावरूक्षताम्रारूणां शूलाग्राकारसदृशीं शिखां कृत्वा नभसस्त्रिभागचारी शस्त्रभयरोगदुर्भि-क्षानावृष्टिमरकैभर्विद्रावयन् दिशान्ते दृश्यते । यावन्मासान् दृश्यते तावद्वर्षाणि त्रिभागशेषां प्रजां कृत्वाऽर्घं च शारदधान्यस्याष्टाढकं व्रजति इति ।}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}ज्येष्ठामूलानुराधासु या वीथी संप्रकीर्त्तिता ।
{{gap}}तां वीथीं समुपारुह्य केतुः संक्रीडते भृशम् ॥
{{gap}}दक्षिणाभिनतां कृत्वा शिखां घोरां भयङ्करीम् ।
{{gap}}शूलाग्रसदृशीं तीक्ष्णां श्यावताम्रारुणप्रभाम् ॥
{{gap}}पूर्वेणोदयते चैष नक्षत्राण्युपधूपयन् ।</poem>}}<noinclude></noinclude>
0y5yz9eidwr95fr8ml8295028km0xto
पृष्ठम्:अद्भुतसागरः.djvu/१९३
104
125271
341722
340793
2022-07-28T06:31:12Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१७७}}}}</noinclude>{{bold|<poem>{{gap}}प्रजासु सृजते घोरं फलं मासे त्रयोदशे ॥
{{gap}}त्रिभागं नभसो गत्वा ततो गच्छत्यदर्शनम् ।
{{gap}}यावतो दिवसाँस्तिष्ठेत् तावद्वर्षाणि तद्भयम् ॥
{{gap}}शस्त्राग्निभयरौगेश्च दुर्भिक्षमरकेर्हताः ।
{{gap}}शीर्यमाणाः प्रजास्तत्र विद्रवन्ति दिशो दश ॥
{{gap}}कलिकेतुर्यदा चैष पूर्वेणोदयते शिखी ।
{{gap}}कृत्तिकास्वपि चाग्नेयः पश्चिमेन प्रदृश्यते ॥
तावुभौ दर्शयित्वा तु कर्म कृत्वा सुदारुणम् ।
{{gap}}प्रजाक्षयकरैर्घोरे गच्छतोऽस्तमनं सह ॥
{{gap}}शरद्धान्याढके चार्धं कृत्वाऽष्टौ स महाकृतिः ।
{{gap}}क्षपयित्वा जगत् कृत्स्नं विनिवृत्तौ ततस्तु तौ
{{gap}}तयोरन्तर्हिता ये च केतवो नभसि स्थिताः ।
{{gap}}यद्यद्घ्नन्ति विशेषेण तत्तच्छृणुत शास्त्रतः ॥
{{gap}}अजातमेव कार्पासमजातमतसी शणम् ।
{{gap}}हन्यात् पशूनथ च्छागान् नागान् केरिणस्तथा ॥
{{gap}}एतानेवंविधाँश्चैव केतोऽवन्तर्हिता दिवि ।
{{gap}}घ्नन्ति रौद्रास्तथाऽऽग्नेया रौद्रसत्त्वाश्रितान् जनान् ॥</poem>}}
<small>अथातः परममृतजस्य शङ्खकेतोरुदयमाह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}तयोस्तु द्वादशे पक्षे वर्षे चाष्टादशे गते ।
{{gap}}शिखया स्निग्धया स्निग्धः प्रदक्षिणनताग्रया ॥
{{gap}}मुक्ताहाराभया श्रीमानालोकं परतो व्रजेत् ।
{{gap}}नव मासान् स सौभिक्षं दृश्यमानं करोति वै ॥
{{gap}}आरोग्यं जनवृद्धिश्च दर्शनादस्य वर्धते ।</poem>}}<noinclude></noinclude>
s3oeggt4vl594xrt43utqw5kz23lm54
341723
341722
2022-07-28T06:31:35Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१७७}}}}</noinclude>{{bold|<poem>{{gap}}प्रजासु सृजते घोरं फलं मासे त्रयोदशे ॥
{{gap}}त्रिभागं नभसो गत्वा ततो गच्छत्यदर्शनम् ।
{{gap}}यावतो दिवसाँस्तिष्ठेत् तावद्वर्षाणि तद्भयम् ॥
{{gap}}शस्त्राग्निभयरौगेश्च दुर्भिक्षमरकेर्हताः ।
{{gap}}शीर्यमाणाः प्रजास्तत्र विद्रवन्ति दिशो दश ॥
{{gap}}कलिकेतुर्यदा चैष पूर्वेणोदयते शिखी ।
{{gap}}कृत्तिकास्वपि चाग्नेयः पश्चिमेन प्रदृश्यते ॥
{{gap}}तावुभौ दर्शयित्वा तु कर्म कृत्वा सुदारुणम् ।
{{gap}}प्रजाक्षयकरैर्घोरे गच्छतोऽस्तमनं सह ॥
{{gap}}शरद्धान्याढके चार्धं कृत्वाऽष्टौ स महाकृतिः ।
{{gap}}क्षपयित्वा जगत् कृत्स्नं विनिवृत्तौ ततस्तु तौ
{{gap}}तयोरन्तर्हिता ये च केतवो नभसि स्थिताः ।
{{gap}}यद्यद्घ्नन्ति विशेषेण तत्तच्छृणुत शास्त्रतः ॥
{{gap}}अजातमेव कार्पासमजातमतसी शणम् ।
{{gap}}हन्यात् पशूनथ च्छागान् नागान् केरिणस्तथा ॥
{{gap}}एतानेवंविधाँश्चैव केतोऽवन्तर्हिता दिवि ।
{{gap}}घ्नन्ति रौद्रास्तथाऽऽग्नेया रौद्रसत्त्वाश्रितान् जनान् ॥</poem>}}
<small>अथातः परममृतजस्य शङ्खकेतोरुदयमाह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}तयोस्तु द्वादशे पक्षे वर्षे चाष्टादशे गते ।
{{gap}}शिखया स्निग्धया स्निग्धः प्रदक्षिणनताग्रया ॥
{{gap}}मुक्ताहाराभया श्रीमानालोकं परतो व्रजेत् ।
{{gap}}नव मासान् स सौभिक्षं दृश्यमानं करोति वै ॥
{{gap}}आरोग्यं जनवृद्धिश्च दर्शनादस्य वर्धते ।</poem>}}<noinclude></noinclude>
ml8lz98fm8vbsqs42z74457ctfdqrpq
पृष्ठम्:अद्भुतसागरः.djvu/१९४
104
125272
341724
340811
2022-07-28T06:37:10Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /> {{bold|{{rh|left=१७८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}यज्ञोत्सवसमृद्धा च तदा भवति मेदिनी ॥
{{gap}}एतैर्निमित्तैर्विज्ञेयः प्रजानां भावनः शुभः ।
{{gap}}लोकोद्योतकरः श्रीमान् शङ्खकेतुरिहोदितः ॥</poem>}}
<small>पराशरेण शङ्खङ्केतु: पृथङ्नोक्त: । ऊर्म्यादिष्वेवास्यान्तर्भावः कृत इति ।</small>
<small>अथातः परं चलकेतोरुदयः । तस्योदपूर्वनिमित्तान्याह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}पैतामहानां सप्तानां चलकेतुः प्रदृश्यते ।
{{gap}}प्रपातैः पञ्चदशभिः शतैः संवत्सरैर्दिवि ॥
{{gap}}उत्थाने चास्य लिङ्गानि यथावदुपधारयेत् ।
{{gap}}अनिष्टमशुभं तुच्छं नदन्ति मृगपक्षिणः ॥
{{gap}}अन्योन्यमभिसंरब्धाः पुरुषाः पुरुषैः सहः ।
{{gap}}विग्रहं दारुणं यान्ति राजानश्च परस्परम् ॥
{{gap}}उभे सन्ध्ये च विकृते रूक्षवर्णे सुलोहिते ।
{{gap}}न भ्राजति तदा व्योम पांशुध्वस्तं तमोवृतम् ॥</poem>}}
<small>अथ चलकेतुलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}अपरस्यां चलकेतुः शिखया याम्याग्रयाऽङ्गुलोच्छ्रितया ।
{{gap}}गच्छेद्यथायथोदक् तथातथा दैर्घ्यमायति ॥
{{gap}}सप्त मुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः ।
{{gap}}नभसोऽर्धमात्रमित्वा याम्येनास्तं समुपयाति ॥
{{gap}}हन्यात् प्रयागकूलाद्यावदवन्तीं त्रिपुष्करारण्यम्<ref>च पुष्करारण्यम् इति अ.।</ref> ।
{{gap}}उदगपि च देविकामिति भूयिष्ठं मध्यदेशाख्यम् ॥
{{gap}}अन्यानपि च स देशान् क्वचित् क्वचिद्धन्ति रोगदुर्भिक्षैः ।
{{gap}}दश मासान् फलपाकः कैश्चिदिहाष्टादश प्रोक्तः ॥</poem>}}
{{rule}}<noinclude></noinclude>
6jatmn0ho8j4e221u7njtsncf6zpwo2
341725
341724
2022-07-28T06:37:40Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /> {{bold|{{rh|left=१७८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}यज्ञोत्सवसमृद्धा च तदा भवति मेदिनी ॥
{{gap}}एतैर्निमित्तैर्विज्ञेयः प्रजानां भावनः शुभः ।
{{gap}}लोकोद्योतकरः श्रीमान् शङ्खकेतुरिहोदितः ॥</poem>}}
<small>पराशरेण शङ्खङ्केतु: पृथङ्नोक्त: । ऊर्म्यादिष्वेवास्यान्तर्भावः कृत इति ।</small>
<small>अथातः परं चलकेतोरुदयः । तस्योदपूर्वनिमित्तान्याह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}पैतामहानां सप्तानां चलकेतुः प्रदृश्यते ।
{{gap}}प्रपातैः पञ्चदशभिः शतैः संवत्सरैर्दिवि ॥
{{gap}}उत्थाने चास्य लिङ्गानि यथावदुपधारयेत् ।
{{gap}}अनिष्टमशुभं तुच्छं नदन्ति मृगपक्षिणः ॥
{{gap}}अन्योन्यमभिसंरब्धाः पुरुषाः पुरुषैः सहः ।
{{gap}}विग्रहं दारुणं यान्ति राजानश्च परस्परम् ॥
{{gap}}उभे सन्ध्ये च विकृते रूक्षवर्णे सुलोहिते ।
{{gap}}न भ्राजति तदा व्योम पांशुध्वस्तं तमोवृतम् ॥</poem>}}
<small>अथ चलकेतुलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}अपरस्यां चलकेतुः शिखया याम्याग्रयाऽङ्गुलोच्छ्रितया ।
{{gap}}गच्छेद्यथायथोदक् तथातथा दैर्घ्यमायति ॥
{{gap}}सप्त मुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः ।
{{gap}}नभसोऽर्धमात्रमित्वा याम्येनास्तं समुपयाति ॥
{{gap}}हन्यात् प्रयागकूलाद्यावदवन्तीं त्रिपुष्करारण्यम्<ref>च पुष्करारण्यम् इति अ.।</ref> ।
{{gap}}उदगपि च देविकामिति भूयिष्ठं मध्यदेशाख्यम् ॥
{{gap}}अन्यानपि च स देशान् क्वचित् क्वचिद्धन्ति रोगदुर्भिक्षैः ।
{{gap}}दश मासान् फलपाकः कैश्चिदिहाष्टादश प्रोक्तः ॥</poem>}}
{{rule}}<noinclude></noinclude>
egdctnwb1lgepdniphxdr58680g0tdf
पृष्ठम्:अद्भुतसागरः.djvu/१९५
104
125273
341728
340825
2022-07-28T06:42:27Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=केत्वद्भुतावर्त्तः ।|right=१७९}}</noinclude><small>पराशरस्तु</small>
{{bold|{{gap}}अथ पैतामहश्चलकेतुः । पञ्चदशवर्षशतं प्रोष्योदितः पश्चिमेनाङ्गुलिपर्वमात्रां शिखां दक्षिणाभिनतां कृत्वा कलिकेतोश्चारान्ते नभस्त्रिभागमनुचरन् यथायथा चोत्तरेण व्रजति तथातथा शूलाग्राकारां शिखां दर्शयन् ब्राह्मनक्षत्रमुपसृज्यात्मना<ref>मनाक् इति अ. ।</ref> ध्रुवं ब्रह्मराशिं सप्तर्षींन् स्पृशन् नभसोऽर्धमात्रं दक्षिणमनुक्रम्यास्तं व्रजति । यः स्ववर्गे दारुणकर्मा स्ववर्गप्राप्तत्वादेवं कृत्स्नमभिहिनस्ति । लोकमपि वा भूमिं कम्पयित्वा दशमासान् मध्यदेशे भूयिष्ठं जनपदमवशेषं कुरुते । अन्येष्वपि च क्वचिच्छत्रुदुर्भिक्षव्याधिमरकभयैः क्लिश्नात्यष्टादशमासान् इति ।}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}पश्चिमेनाङ्गुलीमात्रां शिखां परमदारुणाम् ।
{{gap}}दक्षिणाभिनतां कृत्वा चलकेतुः प्रदृश्यते ॥
{{gap}}यथायथा दर्शयति त्रिभागं नभसश्चरन् ।
{{gap}}तथातथा शिखा चास्य सुदीर्घाऽत्युपजायते ॥
{{gap}}सुदीर्घां शूलसदृशीं शिखां कृत्वा सुदारुणाम् ।
{{gap}}धूपयेदथ नक्षत्रं ब्राह्मं पैतामहं शिखी ॥
{{gap}}धूपयेदथ नक्षत्रमेकं द्वे त्रीणि वा पुनः ।
{{gap}}सब्रह्महृदयं स्पृष्ट्वा ध्रुवं सप्तर्षिभिः सहः ॥
{{gap}}दिशं वैश्रवणाक्रान्तामेवं विपरिवर्त्तते ।
{{gap}}स चार्धमेव नभशः परिक्रम्य प्रदक्षिणम् ॥
{{gap}}सप्तर्षिभिः प्रतिहतस्ततोऽस्तमुपगच्छति ।
{{gap}}स्ववर्गे दारुणं कर्म कुरुते स महाग्रहः ॥</poem>}}<noinclude></noinclude>
aaqp4cdytmoguhuhsddjtvco3tiaavl
341729
341728
2022-07-28T06:43:36Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१७९}}}}</noinclude><small>पराशरस्तु</small>
{{bold|{{gap}}अथ पैतामहश्चलकेतुः । पञ्चदशवर्षशतं प्रोष्योदितः पश्चिमेनाङ्गुलिपर्वमात्रां शिखां दक्षिणाभिनतां कृत्वा कलिकेतोश्चारान्ते नभस्त्रिभागमनुचरन् यथायथा चोत्तरेण व्रजति तथातथा शूलाग्राकारां शिखां दर्शयन् ब्राह्मनक्षत्रमुपसृज्यात्मना<ref>मनाक् इति अ. ।</ref> ध्रुवं ब्रह्मराशिं सप्तर्षींन् स्पृशन् नभसोऽर्धमात्रं दक्षिणमनुक्रम्यास्तं व्रजति । यः स्ववर्गे दारुणकर्मा स्ववर्गप्राप्तत्वादेवं कृत्स्नमभिहिनस्ति । लोकमपि वा भूमिं कम्पयित्वा दशमासान् मध्यदेशे भूयिष्ठं जनपदमवशेषं कुरुते । अन्येष्वपि च क्वचिच्छत्रुदुर्भिक्षव्याधिमरकभयैः क्लिश्नात्यष्टादशमासान् इति ।}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}पश्चिमेनाङ्गुलीमात्रां शिखां परमदारुणाम् ।
{{gap}}दक्षिणाभिनतां कृत्वा चलकेतुः प्रदृश्यते ॥
{{gap}}यथायथा दर्शयति त्रिभागं नभसश्चरन् ।
{{gap}}तथातथा शिखा चास्य सुदीर्घाऽत्युपजायते ॥
{{gap}}सुदीर्घां शूलसदृशीं शिखां कृत्वा सुदारुणाम् ।
{{gap}}धूपयेदथ नक्षत्रं ब्राह्मं पैतामहं शिखी ॥
{{gap}}धूपयेदथ नक्षत्रमेकं द्वे त्रीणि वा पुनः ।
{{gap}}सब्रह्महृदयं स्पृष्ट्वा ध्रुवं सप्तर्षिभिः सहः ॥
{{gap}}दिशं वैश्रवणाक्रान्तामेवं विपरिवर्त्तते ।
{{gap}}स चार्धमेव नभशः परिक्रम्य प्रदक्षिणम् ॥
{{gap}}सप्तर्षिभिः प्रतिहतस्ततोऽस्तमुपगच्छति ।
{{gap}}स्ववर्गे दारुणं कर्म कुरुते स महाग्रहः ॥</poem>}}
{{rule}}<noinclude></noinclude>
hj12jiii4ijg1gbrcmpquj85p1xk146
पृष्ठम्:अद्भुतसागरः.djvu/१९६
104
125274
341730
340829
2022-07-28T06:50:08Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१८०|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}गङ्गायाः पश्चिमात् कूलाद्यावदावन्तिकान् जनान् ।
{{gap}}पश्चिमान् पुष्करारण्यमुत्तरेण च वैदिकम् ॥
{{gap}}अत्रैव दारुणं कर्म कुर्वन् हि परिवाधते ।
{{gap}}शस्त्रदुर्भिक्षमरकैः क्वचिदन्यैरुपद्रवैः ॥
{{gap}}स तथा दारुणं कर्म कृत्वा वै सुमहायुतिः ।
{{gap}}लोकं चैवाखिलं सोऽथ संपीड्य स निवर्त्तते ॥
{{gap}}आढका आढकाः प्रस्थं धृत्वाऽर्धं सुमहत् तदा ।
{{gap}}कम्पयित्वा महीं कृत्स्नां चलकेतुर्निवर्त्तते ॥</poem>}}
<small>अतः परममृतजस्य जलकेतोरुदयः । यथाऽऽह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}चलकेतोरतीते तु यथावत् फलदर्शने ।
{{gap}}अमृतेयोऽपरः श्रीमान् जलकेतुः प्रदृश्यते ॥
{{gap}}उत्थानसमये चास्य निमित्तान्युपधारयेत् ।
{{gap}}स्निग्धगम्भीरमधुरा वाचः शृण्वन्ति सर्वतः ॥
{{gap}}मृगाणां पक्षिणां चैव वन्यानां सन्ध्ययोर्द्वयोः ।
{{gap}}एतैर्निमित्तैर्विज्ञेयः प्रजानां भावनः शुभः ॥
{{gap}}जलकेतोरिह श्रीमानुदयः शास्त्रकोविदः ।</poem>}}
<small>जलकेतुलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}जलकेतुरपि च पश्चात् स्निग्धः शिखयाऽपरेण चोन्नतया ।
{{gap}}नव मासान् स सुभिक्षं करोति शान्ति च लोकस्य ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथ जलकेतुः पैजामहस्य चलकेतोर्नवमासावशिष्टे कर्मणि कृतं प्रवर्त्तयति । पश्चिमेनोदितः स्निग्धः सुजाततारः पश्चिमाभिनतशिखः स नवमासाभ्यन्तरे क्षेमसुभिक्षारोग्याणि प्रजाभ्यो धत्ते। अन्यग्रहकृतानां चाशुभानां व्याघाताय - इति ।}}<noinclude></noinclude>
3mzk3tiob1379av8muwpi7ongt2rs89
341731
341730
2022-07-28T06:50:25Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१८०|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}गङ्गायाः पश्चिमात् कूलाद्यावदावन्तिकान् जनान् ।
{{gap}}पश्चिमान् पुष्करारण्यमुत्तरेण च वैदिकम् ॥
{{gap}}अत्रैव दारुणं कर्म कुर्वन् हि परिवाधते ।
{{gap}}शस्त्रदुर्भिक्षमरकैः क्वचिदन्यैरुपद्रवैः ॥
{{gap}}स तथा दारुणं कर्म कृत्वा वै सुमहायुतिः ।
{{gap}}लोकं चैवाखिलं सोऽथ संपीड्य स निवर्त्तते ॥
{{gap}}आढका आढकाः प्रस्थं धृत्वाऽर्धं सुमहत् तदा ।
{{gap}}कम्पयित्वा महीं कृत्स्नां चलकेतुर्निवर्त्तते ॥</poem>}}
<small>अतः परममृतजस्य जलकेतोरुदयः । यथाऽऽह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}चलकेतोरतीते तु यथावत् फलदर्शने ।
{{gap}}अमृतेयोऽपरः श्रीमान् जलकेतुः प्रदृश्यते ॥
{{gap}}उत्थानसमये चास्य निमित्तान्युपधारयेत् ।
{{gap}}स्निग्धगम्भीरमधुरा वाचः शृण्वन्ति सर्वतः ॥
{{gap}}मृगाणां पक्षिणां चैव वन्यानां सन्ध्ययोर्द्वयोः ।
{{gap}}एतैर्निमित्तैर्विज्ञेयः प्रजानां भावनः शुभः ॥
{{gap}}जलकेतोरिह श्रीमानुदयः शास्त्रकोविदः ।</poem>}}
<small>जलकेतुलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}जलकेतुरपि च पश्चात् स्निग्धः शिखयाऽपरेण चोन्नतया ।
{{gap}}नव मासान् स सुभिक्षं करोति शान्ति च लोकस्य ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथ जलकेतुः पैजामहस्य चलकेतोर्नवमासावशिष्टे कर्मणि कृतं प्रवर्त्तयति । पश्चिमेनोदितः स्निग्धः सुजाततारः पश्चिमाभिनतशिखः स नवमासाभ्यन्तरे क्षेमसुभिक्षारोग्याणि प्रजाभ्यो धत्ते। अन्यग्रहकृतानां चाशुभानां व्याघाताय - इति ।}}<noinclude></noinclude>
aoyhnl7orv5q3fhwqufhsxfmcboqu6l
पृष्ठम्:अद्भुतसागरः.djvu/१९७
104
125275
341732
340838
2022-07-28T06:54:53Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः । |right=१८१}}}}</noinclude><small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}स्निग्धः पश्चाच्छिखः श्रीमान् दृश्यते दिशि पश्चिमे ।
{{gap}}अन्यकेतुभिरातप्तं जगत् प्रह्लादयन्निव ॥
{{gap}}प्राप्तिः कृतयुगस्येव जलकेतौ नभोगते ।
{{gap}}चतुर्मासोदितश्चैव ततः फलति कर्मभिः ॥
{{gap}}कर्म चास्य शुभं शस्यमारोग्यं क्षेम एव च ।
{{gap}}राहुणा केतुना वाऽपि बुधेनान्यग्रहेण वा ॥
{{gap}}यदि पापं कृतं कर्म दर्शनादस्य नश्यति ।
{{gap}}जलकेतुः प्रभुः प्रोक्तः शेषाः सौम्यास्त्रयोदश ॥
{{gap}}शुभास्तमनुगच्छन्ति केतुमन्ये च केतवः ।
{{gap}}सूक्ष्मरूपप्रभाश्चैव तथैवाकरदर्शनाः ॥
{{gap}}तारारूपास्तथा सर्वे विचरन्त्यस्य पार्श्वतः ।
{{gap}}केतुज्ञास्ताँस्तु पश्यन्ति ये चान्ये निपुणा जनाः ॥
{{gap}}चतुर्दशानामेतेषां शेषा रौद्राः प्रकीर्त्तिताः ।</poem>}}{{bold|<poem></poem>}}
<small>ऊर्यादयोऽवशिष्टा अमृतजा जलकेतूदयानन्तरमुद्यन्ते इति ।</small>
<small>पराशरो यथाऽऽह ।</small>
{{bold|{{gap}}अथ जलकेतोश्चारसमाप्तावूर्म्यादयः शीतान्ता अन्ये प्रादुर्भवन्ति । ते त्रयोदशचतुर्दशाष्टादशवर्षान्तरिता दृश्यन्ते । स्निग्धाः सुभिक्षक्षेमाय विपर्ययाय विपरीताः । क्षुद्रजन्तूनां वधाय च इति ।}}
<small>बृद्धगर्गस्तु ऊर्म्यादीनामुदये विशेषमाह ।</small>
{{bold|<poem>{{gap}}ऊर्मिकेतुः प्रदृश्येत मध्ये चन्द्रमसोऽसितः ।
{{gap}}राहोदर्शनमास्थाय लोकं समोहयन्निव ॥
{{gap}}शोभनं तस्य नक्षत्रे दर्शनं पौर्णमासिके ।
{{gap}}बालेन्दुसदृशीं सौम्यां शिखां दर्शयते शुभाम् ॥</poem>}}<noinclude></noinclude>
tn0b2svqv3fixed3sqqcm9oo7i5clzl
341733
341732
2022-07-28T06:55:23Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः । |right=१८१}}}}</noinclude><small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}स्निग्धः पश्चाच्छिखः श्रीमान् दृश्यते दिशि पश्चिमे ।
{{gap}}अन्यकेतुभिरातप्तं जगत् प्रह्लादयन्निव ॥
{{gap}}प्राप्तिः कृतयुगस्येव जलकेतौ नभोगते ।
{{gap}}चतुर्मासोदितश्चैव ततः फलति कर्मभिः ॥
{{gap}}कर्म चास्य शुभं शस्यमारोग्यं क्षेम एव च ।
{{gap}}राहुणा केतुना वाऽपि बुधेनान्यग्रहेण वा ॥
{{gap}}यदि पापं कृतं कर्म दर्शनादस्य नश्यति ।
{{gap}}जलकेतुः प्रभुः प्रोक्तः शेषाः सौम्यास्त्रयोदश ॥
{{gap}}शुभास्तमनुगच्छन्ति केतुमन्ये च केतवः ।
{{gap}}सूक्ष्मरूपप्रभाश्चैव तथैवाकरदर्शनाः ॥
{{gap}}तारारूपास्तथा सर्वे विचरन्त्यस्य पार्श्वतः ।
{{gap}}केतुज्ञास्ताँस्तु पश्यन्ति ये चान्ये निपुणा जनाः ॥
{{gap}}चतुर्दशानामेतेषां शेषा रौद्राः प्रकीर्त्तिताः ।</poem>}}{{bold|<poem></poem>}}
<small>ऊर्यादयोऽवशिष्टा अमृतजा जलकेतूदयानन्तरमुद्यन्ते इति ।</small>
<small>पराशरो यथाऽऽह ।</small>
{{bold|{{gap}}अथ जलकेतोश्चारसमाप्तावूर्म्यादयः शीतान्ता अन्ये प्रादुर्भवन्ति । ते त्रयोदशचतुर्दशाष्टादशवर्षान्तरिता दृश्यन्ते । स्निग्धाः सुभिक्षक्षेमाय विपर्ययाय विपरीताः । क्षुद्रजन्तूनां वधाय च इति ।}}
<small>बृद्धगर्गस्तु ऊर्म्यादीनामुदये विशेषमाह ।</small>
{{bold|<poem>{{gap}}ऊर्मिकेतुः प्रदृश्येत मध्ये चन्द्रमसोऽसितः ।
{{gap}}राहोदर्शनमास्थाय लोकं समोहयन्निव ॥
{{gap}}शोभनं तस्य नक्षत्रे दर्शनं पौर्णमासिके ।
{{gap}}बालेन्दुसदृशीं सौम्यां शिखां दर्शयते शुभाम् ॥</poem>}}<noinclude></noinclude>
9zhc3hp2g7f7dmaqdt7sainndw0u5lf
पृष्ठम्:अद्भुतसागरः.djvu/१९८
104
125276
341734
340944
2022-07-28T07:00:20Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१८२|center=अद्भुतसागरे }}}}</noinclude>{{bold|<poem>{{gap}}सोमस्य सप्तमे भागे नाम्ना चन्द्रसखः शिखी ।
{{gap}}अमृतेयो ग्रहः श्रीमानानन्दजलदो नृणाम् ॥
{{gap}}राहुमार्गमावृत्य निशाः सप्त प्रदृश्यते ।
{{gap}}दर्शनं चास्य शंसन्ति विप्राः शास्त्रविशारदाः ॥</poem>}}
<small>{{gap}}राहुमार्गमपावृत्येति यस्मिन् कृत्तिकादिसप्तनक्षत्रात्मकमार्गे राहुस्तिष्ठति तन्मार्गमाश्रित्येत्यर्थः ।</small>
<small>{{gap}}वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}ततः प्रभृति भविष्ठा आमृतेयाश्च केतवः ।
{{gap}}सुभिक्षाय तु ते सर्वे प्रदृश्यन्तेऽमृतोद्भवाः ॥
{{gap}}यस्य स्नेहो यथा वर्णः सभिक्षाय स कल्प्यते ।
{{gap}}स एव रूक्षः कुरुते दुर्भिक्षं व्याध्युपद्रवम् ॥
{{gap}}अतः परममृतजस्य भवकेतोरुदयः । तत्र वृद्धगर्गः ।
{{gap}}ततः पर्यायशेषस्तु लोकानां हितकाम्यया ।
{{gap}}दर्शनेऽत्युत्तमः केतुर्भ्राजन् नभसि संस्थितः ॥
{{gap}}भवाय जगतः श्रीमान् भवकेतुः प्रदृश्यते ।
{{gap}}उत्थाने चास्य लिङ्गानि वेदितव्यानि पूर्वतः ॥
{{gap}}शास्त्रज्ञेनाभियुक्तेन प्राज्ञेनैतद्विजानता ।
{{gap}}न रौद्रं न च वीभत्सं न दीना न तु पापिनः ॥
{{gap}}व्याहरन्ति मृगारिष्टा ग्राम्यारण्याश्च पक्षिणः ।
{{gap}}एतैर्निमित्तैर्विज्ञेयं भव के तुरुदेष्यति ॥</poem>}}
<small>अथास्य लक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}भवकेतुरेकरात्रं दृश्यः प्राक् सूक्ष्मतारकः स्निग्धः ।
{{gap}}हरिलाङ्गुलोपमया प्रदक्षिणावर्त्तया शिखया ॥</poem>}}
<small>पराशरः ।</small>
{{bold|तेषामष्टानां कर्मण्यतीते भवकेतुर्दृश्यते पूर्वेणैकररात्रम् ।}}<noinclude></noinclude>
07x8l1fzyriqmjifn1a42n051r6ga1x
341735
341734
2022-07-28T07:01:17Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१८२|center=अद्भुतसागरे }}}}</noinclude>{{bold|<poem>{{gap}}सोमस्य सप्तमे भागे नाम्ना चन्द्रसखः शिखी ।
{{gap}}अमृतेयो ग्रहः श्रीमानानन्दजलदो नृणाम् ॥
{{gap}}राहुमार्गमावृत्य निशाः सप्त प्रदृश्यते ।
{{gap}}दर्शनं चास्य शंसन्ति विप्राः शास्त्रविशारदाः ॥</poem>}}
<small>{{gap}}राहुमार्गमपावृत्येति यस्मिन् कृत्तिकादिसप्तनक्षत्रात्मकमार्गे राहुस्तिष्ठति तन्मार्गमाश्रित्येत्यर्थः ।</small>
<small>{{gap}}वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}ततः प्रभृति भविष्ठा आमृतेयाश्च केतवः ।
{{gap}}सुभिक्षाय तु ते सर्वे प्रदृश्यन्तेऽमृतोद्भवाः ॥
{{gap}}यस्य स्नेहो यथा वर्णः सभिक्षाय स कल्प्यते ।
{{gap}}स एव रूक्षः कुरुते दुर्भिक्षं व्याध्युपद्रवम् ॥
<small>अतः परममृतजस्य भवकेतोरुदयः । तत्र वृद्धगर्गः ।</small>
{{gap}}ततः पर्यायशेषस्तु लोकानां हितकाम्यया ।
{{gap}}दर्शनेऽत्युत्तमः केतुर्भ्राजन् नभसि संस्थितः ॥
{{gap}}भवाय जगतः श्रीमान् भवकेतुः प्रदृश्यते ।
{{gap}}उत्थाने चास्य लिङ्गानि वेदितव्यानि पूर्वतः ॥
{{gap}}शास्त्रज्ञेनाभियुक्तेन प्राज्ञेनैतद्विजानता ।
{{gap}}न रौद्रं न च वीभत्सं न दीना न तु पापिनः ॥
{{gap}}व्याहरन्ति मृगारिष्टा ग्राम्यारण्याश्च पक्षिणः ।
{{gap}}एतैर्निमित्तैर्विज्ञेयं भव के तुरुदेष्यति ॥</poem>}}
<small>अथास्य लक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}भवकेतुरेकरात्रं दृश्यः प्राक् सूक्ष्मतारकः स्निग्धः ।
{{gap}}हरिलाङ्गुलोपमया प्रदक्षिणावर्त्तया शिखया ॥</poem>}}
<small>पराशरः ।</small>
{{bold|तेषामष्टानां कर्मण्यतीते भवकेतुर्दृश्यते पूर्वेणैकररात्रम् ।}}<noinclude></noinclude>
6x7g678ck6gr8uamfhloll8mtl3tbxg
पृष्ठम्:अद्भुतसागरः.djvu/१९९
104
125278
341736
340949
2022-07-28T07:06:34Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=केत्वद्भुतावर्त्तः । |right=१८३}}</noinclude>{{bold|या कृत्तिकानामुत्तरतारा तत्प्रमाणया स्निग्धया रुक्षप्रभया सिंहलाङ्गूलसंस्थानया प्रदक्षिणनताग्रया शिखयोदितः स यावन्मुहूर्त्तान् दृश्यते तावन्मासान् भवत्यतीव सुभिक्षम् । सुभिक्षाय रुक्षः प्राणहराणां रोगानां प्रादुर्भावाय च - इति ।}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}हरिलाङ्गुलसदृशीं शिखां कृत्वा तु भास्वतीम् ।
{{gap}}पूर्वेणैव निशामेकां दृष्टोऽस्तमुपगच्छति ॥
{{gap}}स सुभिक्षमथारोग्यं करोत्यथ महाद्युतिः ।
{{gap}}व्याधयश्चात्र बहव उत्पद्यन्ते सवेदनाः ॥
{{gap}}दन्तरोगप्रतिश्यायमुखरोगगलग्रहाः ।
{{gap}}एतानेवंविधाँश्चान्यान् व्याधीन् दारुणदर्शनात् ॥
{{gap}}प्रजानीयाद्र्क्षवर्णादन्नप्राणभयं नृणाम् ।</poem>}}{{bold|<poem></poem>}}
<small>अतः परं श्वेतकेतोः कसंज्ञितस्य च केतोरुदयः।</small>
<small>तथा च वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}ऋषेरुद्दालकस्यापि पुत्रा ये संप्रकीर्त्तिताः ।
{{gap}}तेषां पञ्चदशानां तु श्वेतकेतुः प्रदृश्यते ॥
{{gap}}दशोत्तरे वर्षशतं संप्रयाति ततो दिवि ।
{{gap}}उत्थानसमये चास्य निमित्तान्युपलक्षयेत् ॥
{{gap}}अनिष्टलक्षणान्यत्र निमित्तानि भवन्ति वै ।
{{gap}}अनिष्टसन्धयो भूपा वैरमायान्ति दारुणम् ॥
{{gap}}शोणितौघपरिक्लिन्ना मही तत्र च दृश्यते ।
{{gap}}एतेरेवंविधेर्घोरैः पूर्वरूपैः सुदारुणैः ॥
{{gap}}श्वेतकेतोः समुदयः परिज्ञेयः सुदारुणः ।
{{gap}}शोभनः स तु विज्ञेयो लक्षणैश्च सुशोभनैः ॥</poem>}}<noinclude></noinclude>
mutyh43919zyj5e5bsowjpf1o4yt2ha
341737
341736
2022-07-28T07:07:02Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः । |right=१८३}}}}{{bold|}}</noinclude>{{bold|या कृत्तिकानामुत्तरतारा तत्प्रमाणया स्निग्धया रुक्षप्रभया सिंहलाङ्गूलसंस्थानया प्रदक्षिणनताग्रया शिखयोदितः स यावन्मुहूर्त्तान् दृश्यते तावन्मासान् भवत्यतीव सुभिक्षम् । सुभिक्षाय रुक्षः प्राणहराणां रोगानां प्रादुर्भावाय च - इति ।}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}हरिलाङ्गुलसदृशीं शिखां कृत्वा तु भास्वतीम् ।
{{gap}}पूर्वेणैव निशामेकां दृष्टोऽस्तमुपगच्छति ॥
{{gap}}स सुभिक्षमथारोग्यं करोत्यथ महाद्युतिः ।
{{gap}}व्याधयश्चात्र बहव उत्पद्यन्ते सवेदनाः ॥
{{gap}}दन्तरोगप्रतिश्यायमुखरोगगलग्रहाः ।
{{gap}}एतानेवंविधाँश्चान्यान् व्याधीन् दारुणदर्शनात् ॥
{{gap}}प्रजानीयाद्र्क्षवर्णादन्नप्राणभयं नृणाम् ।</poem>}}{{bold|<poem></poem>}}
<small>अतः परं श्वेतकेतोः कसंज्ञितस्य च केतोरुदयः।</small>
<small>तथा च वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}ऋषेरुद्दालकस्यापि पुत्रा ये संप्रकीर्त्तिताः ।
{{gap}}तेषां पञ्चदशानां तु श्वेतकेतुः प्रदृश्यते ॥
{{gap}}दशोत्तरे वर्षशतं संप्रयाति ततो दिवि ।
{{gap}}उत्थानसमये चास्य निमित्तान्युपलक्षयेत् ॥
{{gap}}अनिष्टलक्षणान्यत्र निमित्तानि भवन्ति वै ।
{{gap}}अनिष्टसन्धयो भूपा वैरमायान्ति दारुणम् ॥
{{gap}}शोणितौघपरिक्लिन्ना मही तत्र च दृश्यते ।
{{gap}}एतेरेवंविधेर्घोरैः पूर्वरूपैः सुदारुणैः ॥
{{gap}}श्वेतकेतोः समुदयः परिज्ञेयः सुदारुणः ।
{{gap}}शोभनः स तु विज्ञेयो लक्षणैश्च सुशोभनैः ॥</poem>}}<noinclude></noinclude>
feo1rfs44cuw4vbj43jvm7w41hzsgnu
पृष्ठम्:शङ्करदिग्विजयः.djvu/२७
104
125429
341686
341535
2022-07-28T04:49:35Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|left=सर्गः ३]|center=देवावतारः|right=21}}</noinclude><poem>
प्रसादितोऽभूदय सम्पसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम् ।
ददौ यदा मानुषशङ्करस्य संदर्शनं स्याद्भवितास्य मर्त्या ॥
सा शोणती रेऽजनि विमकन्या सर्वार्थवित्सर्वगुणोपपन्ना ।
यस्या बभूवुः सहजाश्व विद्याः शिरोगतं के परिहर्तुमीशाः ॥
सर्वाणि शास्त्राणि पडद्भवेदान्काव्यादिकान्वेत्ति परं च सर्वम् ।
तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूच्चित्रपदं जनानाम् ॥
सा विश्वरूपं गुणिनं गुणज्ञा मनोऽभिरामं द्विजपुङ्गवेभ्यः ।
शुश्राव तां चापि स विश्वरूपस्तस्मात्तयो दर्शनलालसाऽभूत् ॥
अन्योन्यसंदर्शनलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम् ।
अवाप्य संदर्शनभाषणानि पुनः मबुद्धौ विरहाग्निततौ ॥
दिदृक्षमाणावपि नेक्षमाणावन्योन्यत्रार्ताहृतमानसौ तौ ।
यथोचिताहारविहारहीनौ तनौ तनुत्वं स्मरणादुपेतौ ॥
दृष्टा तदीयौ पितरौ कदाचिदपृच्छतां तौ परिकर्शिताङ्गौ ।
वपुः कृशं ते मनतोऽप्यगर्वो न व्याधिमीक्षे न च हेतुमन्यम् ॥
इष्टस्य हानेरनभीष्टयोगाद्भवन्ति दुःखानि शरीरभाजाम् |
वीक्षे न तौ द्वावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ॥
न तेऽत्यगादुद्वहनस्य काल: परावमानो न च निःस्वता वा ।
कुटुम्बभारो मयि दुःसहोऽयं कुमारवृत्तेस्तव काऽत्र पीडा ॥
न मृढभावः परितापहेतुः पराजितिर्वा तव तन्निदानम् ।
विद्वत्सु विस्पष्टतयायपाठात्सुदुर्गमार्थादपि तर्कविद्भिः ॥
{{gap}}आ जन्मनो विहितकर्मनिषेवणं ते
{{gap}}{{gap}}स्वप्नेऽपि नास्ति विहितेतर कर्मसेवा ।
{{gap}}तस्मान्न भेयमपि नारकयातनाभ्यः
{{gap}}{{gap}}किं ते मुखं प्रतिदिनं गतशोभमास्ते ॥
</poem><noinclude></noinclude>
5frrkg8zwa146jgg8jk1b9ck25uix2s
341687
341686
2022-07-28T04:52:11Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|left=सर्गः ३]|center=देवावतारः|right=21}}</noinclude><poem>
प्रसादितोऽभूदय सम्पसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम् ।
ददौ यदा मानुषशङ्करस्य संदर्शनं स्याद्भवितास्य मर्त्या ॥१४
सा शोणती रेऽजनि विमकन्या सर्वार्थवित्सर्वगुणोपपन्ना ।
यस्या बभूवुः सहजाश्व विद्याः शिरोगतं के परिहर्तुमीशाः ॥१५
सर्वाणि शास्त्राणि पडद्भवेदान्काव्यादिकान्वेत्ति परं च सर्वम् ।
तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूच्चित्रपदं जनानाम् ॥१६
सा विश्वरूपं गुणिनं गुणज्ञा मनोऽभिरामं द्विजपुङ्गवेभ्यः ।
शुश्राव तां चापि स विश्वरूपस्तस्मात्तयो दर्शनलालसाऽभूत् ॥१७
अन्योन्यसंदर्शनलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम् ।
अवाप्य संदर्शनभाषणानि पुनः मबुद्धौ विरहाग्निततौ ॥१८
दिदृक्षमाणावपि नेक्षमाणावन्योन्यत्रार्ताहृतमानसौ तौ ।
यथोचिताहारविहारहीनौ तनौ तनुत्वं स्मरणादुपेतौ ॥१९
दृष्टा तदीयौ पितरौ कदाचिदपृच्छतां तौ परिकर्शिताङ्गौ ।
वपुः कृशं ते मनतोऽप्यगर्वो न व्याधिमीक्षे न च हेतुमन्यम् ॥२०
इष्टस्य हानेरनभीष्टयोगाद्भवन्ति दुःखानि शरीरभाजाम् ।
वीक्षे न तौ द्वावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ॥२१
न तेऽत्यगादुद्वहनस्य काल: परावमानो न च निःस्वता वा ।
कुटुम्बभारो मयि दुःसहोऽयं कुमारवृत्तेस्तव काऽत्र पीडा ॥२२
न मृढभावः परितापहेतुः पराजितिर्वा तव तन्निदानम् ।
विद्वत्सु विस्पष्टतयायपाठात्सुदुर्गमार्थादपि तर्कविद्भिः ॥२३
{{gap}}आ जन्मनो विहितकर्मनिषेवणं ते
{{gap}}{{gap}}स्वप्नेऽपि नास्ति विहितेतर कर्मसेवा ।
{{gap}}तस्मान्न भेयमपि नारकयातनाभ्यः
{{gap}}{{gap}}किं ते मुखं प्रतिदिनं गतशोभमास्ते ॥२४
</poem><noinclude></noinclude>
tt3ttz64len36kgq1uqe609fd9c996w
अनुक्रमणिका:नानार्थार्णवसंक्षेपः (भागः १)
106
125433
341650
2022-07-27T12:27:16Z
Shubha
190
नवीन पृष्ठं निर्मीत अस्ती
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=नानार्थार्णवसंक्षेपः (भागः १)
|Language=sa
|Volume=
|Author=
|Co-author1=
|Co-author2=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=
|Address=
|Year=
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=
}}
oz4gr1gl3rhpeibphlhqosvqfacbvxh
अनुक्रमणिका:नानार्थार्णवसंक्षेपः (भागः १).djvu
106
125434
341652
2022-07-27T12:30:42Z
Shubha
190
नवीन पृष्ठं निर्मीत अस्ती
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=नानार्थार्णवसंक्षेपः (भागः १)
|Language=sa
|Volume=
|Author=
|Co-author1=
|Co-author2=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=
|Address=
|Year=
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=djvu
|Image=1
|Progress=OCR
|Pages=<pagelist />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=
}}
7qv45d58zrpsnx4s7xexpw0fkhto0r7
पृष्ठम्:शङ्करदिग्विजयः.djvu/२८
104
125435
341690
2022-07-28T05:02:35Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ {{gap}}निर्वन्धतो बहुदिनं प्रतिपाद्यमानौ {{gap}}{{gap}}वक्तुं कृपाभरयुता विदमृचतुः स्म । {{gap}}निर्बन्धतस्तव वदामि मनोगतं मे {{gap}}{{gap}}वाच्यं न वाच्यमिति यद्वितनोति लज्जाम् ॥२५... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=22|center=श्रीमच्छङ्करदिग्विजये|right=[ तृतीयः}}</noinclude>{{gap}}निर्वन्धतो बहुदिनं प्रतिपाद्यमानौ
{{gap}}{{gap}}वक्तुं कृपाभरयुता विदमृचतुः स्म ।
{{gap}}निर्बन्धतस्तव वदामि मनोगतं मे
{{gap}}{{gap}}वाच्यं न वाच्यमिति यद्वितनोति लज्जाम् ॥२५
{{gap}}शोणाख्यपुंनदतटे वसतो द्विजस्य
{{gap}}{{gap}}कन्या श्रुतिं गतवती द्विजपुङ्गवेभ्यः ।
{{gap}}सर्वज्ञतापदमनुत्तमरूपवेषां
{{gap}}{{gap}}तामुद्विवक्षति मनो भगवन्मदीयम् ॥२६
{{gap}}पुत्रेण सोऽतिविनयं गदितोऽन्वशाद् द्वौ
{{gap}}{{gap}}विभौ वधूवरणकर्मणि सम्भवीणौ ।
{{gap}}तावापतुर्द्विजगृहं द्विजसंदिदक्षू
{{gap}}{{gap}}देशानतीत्य बहुलान्निजकार्यसिद्धयै ॥२७
{{gap}}भूभृ निकेतनगतः श्रुतविश्वशास्त्रः
{{gap}}{{gap}}श्री विश्वरूप इति यः प्रथितः पृथिव्याम् ।
{{gap}}तत्पादपद्मरजसे स्पृहयामि नित्यं
{{gap}}{{gap}}साहाय्यमत्र यदि तात भवान्विदध्यात् ॥२८
{{gap}}पुत्र्या वचः पिबति कर्णपुटेन ताते
{{gap}}{{gap}}श्री विश्वरूपगुरुणा गुरुणा द्विजानाम् ।
{{gap}}आजग्मतुः सुवसनौ विशदाभयष्टी
{{gap}}{{gap}}संप्रेषितौ सुतत्ररोहनक्रियायै ॥२९
तावाचे स द्विजवरी विहितोपचारैरायानकारणमयो शनकैरपृच्छत् ।
श्री विश्वरूपगुरुवाक्यत आगतौ स्व इत्यूचतुर्वरणकर्मणि कन्यकायाः ॥
संप्रेषितौ श्रुतवयः कुलवृत्तमैः साधारणीं श्रुतवता स्वसुतस्य तेन ।
याचावहे तव सुतां द्विज तस्य हेतोरन्योन्यसंघटनमेतु मणिद्वयं तत् ॥ ३१
मह्यं तदुक्तमभिरोचत एव विमौ पृष्ट्वा वधूं मम पुनः करवाणि नित्यम् ।
कन्यामदानमिदमायतते वधूषु नो चेदमूर्व्यसनसक्तिषु पीडयेयुः ॥ ३२<noinclude></noinclude>
smxm7es2osisrm6ok1pbte1drcobgv0
341691
341690
2022-07-28T05:03:21Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=22|center=श्रीमच्छङ्करदिग्विजये|right=[ तृतीयः}}</noinclude><poem>{{gap}}निर्वन्धतो बहुदिनं प्रतिपाद्यमानौ
{{gap}}{{gap}}वक्तुं कृपाभरयुता विदमृचतुः स्म ।
{{gap}}निर्बन्धतस्तव वदामि मनोगतं मे
{{gap}}{{gap}}वाच्यं न वाच्यमिति यद्वितनोति लज्जाम् ॥२५
{{gap}}शोणाख्यपुंनदतटे वसतो द्विजस्य
{{gap}}{{gap}}कन्या श्रुतिं गतवती द्विजपुङ्गवेभ्यः ।
{{gap}}सर्वज्ञतापदमनुत्तमरूपवेषां
{{gap}}{{gap}}तामुद्विवक्षति मनो भगवन्मदीयम् ॥२६
{{gap}}पुत्रेण सोऽतिविनयं गदितोऽन्वशाद् द्वौ
{{gap}}{{gap}}विभौ वधूवरणकर्मणि सम्भवीणौ ।
{{gap}}तावापतुर्द्विजगृहं द्विजसंदिदक्षू
{{gap}}{{gap}}देशानतीत्य बहुलान्निजकार्यसिद्धयै ॥२७
{{gap}}भूभृ निकेतनगतः श्रुतविश्वशास्त्रः
{{gap}}{{gap}}श्री विश्वरूप इति यः प्रथितः पृथिव्याम् ।
{{gap}}तत्पादपद्मरजसे स्पृहयामि नित्यं
{{gap}}{{gap}}साहाय्यमत्र यदि तात भवान्विदध्यात् ॥२८
{{gap}}पुत्र्या वचः पिबति कर्णपुटेन ताते
{{gap}}{{gap}}श्री विश्वरूपगुरुणा गुरुणा द्विजानाम् ।
{{gap}}आजग्मतुः सुवसनौ विशदाभयष्टी
{{gap}}{{gap}}संप्रेषितौ सुतत्ररोहनक्रियायै ॥२९
तावाचे स द्विजवरी विहितोपचारैरायानकारणमयो शनकैरपृच्छत् ।
श्री विश्वरूपगुरुवाक्यत आगतौ स्व इत्यूचतुर्वरणकर्मणि कन्यकायाः ॥
संप्रेषितौ श्रुतवयः कुलवृत्तमैः साधारणीं श्रुतवता स्वसुतस्य तेन ।
याचावहे तव सुतां द्विज तस्य हेतोरन्योन्यसंघटनमेतु मणिद्वयं तत् ॥ ३१
मह्यं तदुक्तमभिरोचत एव विमौ पृष्ट्वा वधूं मम पुनः करवाणि नित्यम् ।
कन्यामदानमिदमायतते वधूषु नो चेदमूर्व्यसनसक्तिषु पीडयेयुः ॥ ३२</poem><noinclude></noinclude>
fv6ywfkye09lmig3839v7kztkng6ff7
पृष्ठम्:शङ्करदिग्विजयः.djvu/२९
104
125436
341693
2022-07-28T05:07:24Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>भार्यामपृच्छदथ किं करवाव भद्रे विौ वरीतुमनसौ खलु राजगेहात् । एतां सुतां सुतनिभा तव याऽस्ति कन्या ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥३३ दूरे स्थितिः श्रुत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ३]|center=देवावतारः|right=23}}</noinclude><poem>भार्यामपृच्छदथ किं करवाव भद्रे
विौ वरीतुमनसौ खलु राजगेहात् ।
एतां सुतां सुतनिभा तव याऽस्ति कन्या
ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥३३
दूरे स्थितिः श्रुतवयः कुलवृत्तजातं न ज्ञायते तदपि किं भवदामि तुभ्यम् ।
वित्तान्विताय कुलवृत्तसमन्विताय देया सुतेति विदितं श्रुतिलोकयोश्च ॥
नैवं नियन्तुमनधे तव शक्यमेतत्तां रुक्मिणीं यदुकुलाय कुशस्थलीशे ।
मादात्स भीष्मकनृपः खलु कुण्डिनेशस्तीर्थापदेशमटते त्वपरीक्षिताय ॥
कि केन सङ्गतमिदं सति मा विचारीयों वैदिकी सरणिममहतां प्रयत्नात् ।
मातिष्ठिपत्सुगतदुर्जयनिर्जयेन शिष्यं यमेनपशिषत्स च भट्टपादः ॥ ३६
किं वर्ण्यते सुदति यो भविता वरो नो
विद्याधनं द्विजवरस्य न बाह्यवित्तम् ।
याऽन्वेति सन्ततमनन्तदिगन्तभाजं
यां राजचोरवनिता न च हर्तुमीशाः ॥३७
वध्वर्जनावनपरिव्ययगानि तानि
वित्तानि चित्तमनिशं परिखेदयन्ति ।
चोरान्नृपात्स्वजनतश्च भयं घनानां
शर्मेति जातु न गुणः खलु बालिशस्य ॥३८
के चिद्धनं निदधते भुवि नोपभोगं कुर्वन्ति लोभवशगा न विदन्ति केचित् ।
अन्येन गोपितमथान्यजना हरन्ति तच्चेन्नदीपरिसरे जलमेव हर्ट ॥ ३९
सर्वात्मना दुहितरो न गृहे विधेयास्ताश्वेतपुरा परिणयाद्रज उगतं स्यात् ।
पश्येयुरात्मपितरौ बत पातयन्ति दुःखेषु घोरनरकेष्विति धर्मशास्त्रम् ॥
मा भूदयं मम सुता कलह: कुमारीं
पृच्छाव सा वदति यं भविता बरोऽस्याः ।
एवं विधाय समयं पितरौ कुमार्या:
अभ्याशमीयतुरितो गदितेष्टकार्यो ॥४१</poem><noinclude></noinclude>
tit43i0jesayezifiw17dhpiscqp7dp
341695
341693
2022-07-28T05:07:52Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ३]|center=देवावतारः|right=23}}</noinclude><poem>भार्यामपृच्छदथ किं करवाव भद्रे
विौ वरीतुमनसौ खलु राजगेहात् ।
एतां सुतां सुतनिभा तव याऽस्ति कन्या
ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥३३
दूरे स्थितिः श्रुतवयः कुलवृत्तजातं न ज्ञायते तदपि किं भवदामि तुभ्यम् ।
वित्तान्विताय कुलवृत्तसमन्विताय देया सुतेति विदितं श्रुतिलोकयोश्च ॥
नैवं नियन्तुमनधे तव शक्यमेतत्तां रुक्मिणीं यदुकुलाय कुशस्थलीशे ।
मादात्स भीष्मकनृपः खलु कुण्डिनेशस्तीर्थापदेशमटते त्वपरीक्षिताय ॥
कि केन सङ्गतमिदं सति मा विचारीयों वैदिकी सरणिममहतां प्रयत्नात् ।
मातिष्ठिपत्सुगतदुर्जयनिर्जयेन शिष्यं यमेनपशिषत्स च भट्टपादः ॥ ३६
किं वर्ण्यते सुदति यो भविता वरो नो
विद्याधनं द्विजवरस्य न बाह्यवित्तम् ।
याऽन्वेति सन्ततमनन्तदिगन्तभाजं
यां राजचोरवनिता न च हर्तुमीशाः ॥३७
वध्वर्जनावनपरिव्ययगानि तानि
वित्तानि चित्तमनिशं परिखेदयन्ति ।
चोरान्नृपात्स्वजनतश्च भयं घनानां
शर्मेति जातु न गुणः खलु बालिशस्य ॥३८
के चिद्धनं निदधते भुवि नोपभोगं कुर्वन्ति लोभवशगा न विदन्ति केचित् ।
अन्येन गोपितमथान्यजना हरन्ति तच्चेन्नदीपरिसरे जलमेव हर्ट ॥ ३९
सर्वात्मना दुहितरो न गृहे विधेयास्ताश्वेतपुरा परिणयाद्रज उगतं स्यात् ।
पश्येयुरात्मपितरौ बत पातयन्ति दुःखेषु घोरनरकेष्विति धर्मशास्त्रम् ॥
मा भूदयं मम सुता कलह: कुमारीं
पृच्छाव सा वदति यं भविता बरोऽस्याः ।
एवं विधाय समयं पितरौ कुमार्या:
अभ्याशमीयतुरितो गदितेष्टकार्यो ॥४१</poem><noinclude></noinclude>
8z8nft18r64t402tkh5hd18ypxshspy
पृष्ठम्:शङ्करदिग्विजयः.djvu/३०
104
125437
341700
2022-07-28T05:14:54Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>श्री विश्वरूपगुरुणा महितौ द्विजाती कन्यार्थिनौ सुतनु किं करवाव वाच्यम् । तस्याः प्रमोद निचयो न ममौ शरीरे रोमाञ्चपूर मिषतो बहिरुज्जगाम ॥४२ तेनैव सा प्रतिवच... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />24{{rh|left=24|center=श्रीमच्छङ्करदिग्विजये|right=[ तृतीयः}}</noinclude><poem>श्री विश्वरूपगुरुणा महितौ द्विजाती
कन्यार्थिनौ सुतनु किं करवाव वाच्यम् ।
तस्याः प्रमोद निचयो न ममौ शरीरे
रोमाञ्चपूर मिषतो बहिरुज्जगाम ॥४२
तेनैव सा प्रतिवचः प्रददौ पितृभ्यां तेनैव तावपि तयोर्युगलाय सत्यम् ।
आदाय विप्रमपरं पितृगेहतोऽस्यास्तौ जग्मतुर्द्विजवरौ स्वनिकेतनाय ॥
अस्माच्चतुर्दश दिने भविता दशम्यां
जामित्रभादिशुभयोगयुतो मुहूर्तः ।
एवं विलिख्य गणितादिषु कौशलास्या
व्याख्यापराय दिशति स्म सरस्वती सा ॥४४
तौ हृष्टपुष्टमनसौ विहितेष्टका य
श्री विश्वरूपगुरुमुत्तममैक्षिषाताम् ।
सिद्धं समीहितमिति प्रथितानुभावो
दृष्ट्टैव तन्मुखमसावथ निश्चिकाय ॥४५
अन्य: स्वहस्तगतपत्रमदात्स पत्र दृष्ट्वा जहास सुखवारिनिधौ ममज्ज ।
विमान्यथोचितमपूजयदागतांस्तान्नत्वांऽशुकादिभिरयं बहुवित्तलभ्यैः ॥
पित्रानुशिष्टवसुधासुरशंसितेन विज्ञापितः सुखमवाप स विश्वरूपः ।
कार्याण्यथाह पृथगात्मजनान्समेतान्बन्धुप्रियः परिणयो चितसाधनाय ॥
मौहूर्तिकर्बहुभिरेत्य मुहूर्तकाले संदर्शिते द्विजवरैर्खेहुविद्भिरिष्टैः ।
माङ्गल्यवस्तुसहितोऽखिलभूषणाढ्यः स प्रापदक्षततनुः पृथुशोणतीरम् ॥
शोणस्य तीरमुपयातमुपाशृणोत्स जामातरं बहुविधं किल विष्णुमित्रः ।
प्रत्युज्जगाम मुमुदे प्रियदर्शनेन प्रावीविशद गृहममुं बहुवाद्यघोषैः ॥ ४९
दवाssसनं मृदुवचः समुदीर्य तस्मै पाद्यं ददौ समधुपर्कमनर्धपात्रे ।
अर्ध्य ददावहमियं तनया ग्रहास्ते गावो हिरण्यमखिलं भवदीयमूचे ॥</poem><noinclude></noinclude>
ocghptubn9ohnbkeryv84zvq796z15g
341702
341700
2022-07-28T05:15:23Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=24|center=श्रीमच्छङ्करदिग्विजये|right=[ तृतीयः}}</noinclude><poem>श्री विश्वरूपगुरुणा महितौ द्विजाती
कन्यार्थिनौ सुतनु किं करवाव वाच्यम् ।
तस्याः प्रमोद निचयो न ममौ शरीरे
रोमाञ्चपूर मिषतो बहिरुज्जगाम ॥४२
तेनैव सा प्रतिवचः प्रददौ पितृभ्यां तेनैव तावपि तयोर्युगलाय सत्यम् ।
आदाय विप्रमपरं पितृगेहतोऽस्यास्तौ जग्मतुर्द्विजवरौ स्वनिकेतनाय ॥
अस्माच्चतुर्दश दिने भविता दशम्यां
जामित्रभादिशुभयोगयुतो मुहूर्तः ।
एवं विलिख्य गणितादिषु कौशलास्या
व्याख्यापराय दिशति स्म सरस्वती सा ॥४४
तौ हृष्टपुष्टमनसौ विहितेष्टका य
श्री विश्वरूपगुरुमुत्तममैक्षिषाताम् ।
सिद्धं समीहितमिति प्रथितानुभावो
दृष्ट्टैव तन्मुखमसावथ निश्चिकाय ॥४५
अन्य: स्वहस्तगतपत्रमदात्स पत्र दृष्ट्वा जहास सुखवारिनिधौ ममज्ज ।
विमान्यथोचितमपूजयदागतांस्तान्नत्वांऽशुकादिभिरयं बहुवित्तलभ्यैः ॥
पित्रानुशिष्टवसुधासुरशंसितेन विज्ञापितः सुखमवाप स विश्वरूपः ।
कार्याण्यथाह पृथगात्मजनान्समेतान्बन्धुप्रियः परिणयो चितसाधनाय ॥
मौहूर्तिकर्बहुभिरेत्य मुहूर्तकाले संदर्शिते द्विजवरैर्खेहुविद्भिरिष्टैः ।
माङ्गल्यवस्तुसहितोऽखिलभूषणाढ्यः स प्रापदक्षततनुः पृथुशोणतीरम् ॥
शोणस्य तीरमुपयातमुपाशृणोत्स जामातरं बहुविधं किल विष्णुमित्रः ।
प्रत्युज्जगाम मुमुदे प्रियदर्शनेन प्रावीविशद गृहममुं बहुवाद्यघोषैः ॥ ४९
दवाssसनं मृदुवचः समुदीर्य तस्मै पाद्यं ददौ समधुपर्कमनर्धपात्रे ।
अर्ध्य ददावहमियं तनया ग्रहास्ते गावो हिरण्यमखिलं भवदीयमूचे ॥</poem><noinclude></noinclude>
inbertnk15l2ks7xcaqs2c17936zu1q
पृष्ठम्:शङ्करदिग्विजयः.djvu/३१
104
125438
341704
2022-07-28T05:22:46Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>अस्माकमद्य पवितं कुलमादृताः स्मः संदर्शनं परिणयव्यपदेशतोऽभूत् । नोचेद्भवान्बहुविदग्रसरः कचाहं भद्रेण भद्रमुपयाति पुमान्विपाकात् ॥ यद्यद्गृहेऽत्र भगव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /> {{rh|left=सर्ग: ३]|center=देवावतारः|right=25}}</noinclude><poem>अस्माकमद्य पवितं कुलमादृताः स्मः संदर्शनं परिणयव्यपदेशतोऽभूत् ।
नोचेद्भवान्बहुविदग्रसरः कचाहं भद्रेण भद्रमुपयाति पुमान्विपाकात् ॥
यद्यद्गृहेऽत्र भगवन्निह रोचते ते तत्तन्निवेद्यमखिलं भवदीयमेतत् ।
वक्ष्यामि सर्वमभिलाषपदं त्वदीयं युक्तं हि सन्ततमुपासितवृद्धपूगे ॥ ५२
एवं मिथ: परिनिगद्य विशेषमृद्वया वाचा युतौ मुदमवापतुरुत्तमां तौ ।
अन्ये च संमुमुदिरे प्रियसत्कथाभिः स्वेच्छा विहारहसनैरुभये विधेयाः ॥
कन्यावरौ प्रकृतिसिद्धसुरूपवेषौ दृष्टोभयेऽपि परिकर्म विलम्बमानाः ।
चक्रुर्विधेयमिति कर्तुमनीश्वरास्ते शांभाविशेषमपि मङ्गलवासरेऽस्मिन् ॥
'एतत्सभापतिहतात्मविभूतिभावादाकल्पजातमपि नातिशयं वितेने ।
लोकप्रसिद्धिमनुसृत्य विधेयबुद्धया भूषां व्यधुस्तदुभये न विशेषबुद्धया ॥
मौहूर्तिका बहुविदोsपि मुहूर्तकालप्रपाक्षुरक्षतधियं खिलतीं सखीभिः ।
पश्चात्तदुक्तशुभयोगयुते शुभांशे मौहूर्तिकाः स्वमतितो जगृहुर्मुहूर्तम् ॥ ५६
जग्राह पाणिकमलं हिममित्रसूनुः श्रीविष्णुमित्रदुहितुः करपल्लवेन ।
भेरींमृदङ्गपटहाध्ययनाब्जयोपैर्दिमण्डले सुपरिमूर्च्छति दिव्यकाले ॥
यं यं पदार्थमभिकामयते पुमान्यस्तं तं मदाय समतृतुषतां तदीड्यौ ।
देवद्रुमाविव महासुमनस्त्वयुक्तौ संभूषितौ सदसि चेरतुरात्मलाभौ ॥ ५८
{{gap}}आधाय वह्निमथ तत्र जुहाव सभ्य-
{{gap}}{{gap}}ग्गृह्योक्तमार्गमनुसृत्य स विश्वरूपः ।
{{gap}}लाजाञ्जुहाव च वधूः परिजिघ्रति स्म
{{gap}}{{gap}}धूमं प्रदक्षिणमथाकृत सोऽपि चाग्निम् ॥५९
होमावसानपरितोषितविप्रवर्यः प्रस्थापिता खिल समागतबन्धुवर्ग: ।
संरक्षय वहिमनया सममग्निगेहे दीक्षाघरो दिनचतुष्कमुवास हृष्टः ॥ ६०
प्रतिष्ठमाने दयिते वरेऽस्मिन्नुपेत्य मातापितरौ वरायाः ।
आभाषिषातां शृणु सावधानो बालेव बाला न तु वेत्ति किञ्चित् ॥ ६१</poem><noinclude></noinclude>
gz6wi6dn4ibcp1zufmt6sgrjt8j3uds
पृष्ठम्:शङ्करदिग्विजयः.djvu/३२
104
125439
341705
2022-07-28T05:26:37Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>बारियं क्रीडति कन्दुका द्यैर्जातक्षुधा गेहमुपैति दुःखात् । एकेति बाला गृहकर्म नोक्ता संरक्षणीया निजपुत्रितुल्या ॥ ६२ बालेयमङ्ग वचनैर्मृदुभिर्विधेया का... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /> {{rh|left=26|center=श्रीमच्छङ्करदिग्विजये|right=[ तृतीयः}}</noinclude><poem>बारियं क्रीडति कन्दुका द्यैर्जातक्षुधा गेहमुपैति दुःखात् ।
एकेति बाला गृहकर्म नोक्ता संरक्षणीया निजपुत्रितुल्या ॥ ६२
बालेयमङ्ग वचनैर्मृदुभिर्विधेया कार्या न रूक्षवचनैर्न करोति रुष्टा ।
के चिन्मृदूक्तिवशगा विपरीतभावाः केचिद्विहातुमनलं प्रकृतिं जनो हि ॥
कश्चिद् द्विजातिरधिगम्य कदाचिदेनामुद्वीक्ष्य लक्षणमवोचदनिन्दितात्म
मानुष्यमात्रजननं निजदेवभावेत्यस्माच्च वो वचनमुग्रमयोज्यमस्याम् ॥
सर्वज्ञतालक्षणमस्ति पूर्णमेषा कदाचिद्वदतो: कथायाम् ।
तत्साक्षिभावं व्रजिताऽनवद्या संदिश्य नावेवमसौ जगाम ॥६५
व बचनेन वाच्या स्नुषाभिरक्षाऽऽयतते हि तस्याम् ।
निक्षेपभूता तव सुन्दरीयं कार्या गृहे कर्म शनैः शनैस्ते ॥६६
बाल्येषु बाल्यात्सुलभोऽपराधः स नेक्षणीयो गृहिणीजनेन ।
वयं सुधीभूय हि सर्व एव पश्चाद्गुरुत्वं शनकैः मयाताः ॥६७
{{gap}}दृष्ट्वाऽभिधातुपनलं च मनोऽस्मदीयं
{{gap}}{{gap}}गेहाभिरक्षणविधौ न हि दृश्यतेऽन्यः ।
{{gap}}दृष्ट्वाऽभिधानफलमेव यथा भवेन्नो
{{gap}}{{gap}}ब्रूयात्तथेष्टजनता जननीं वरस्य ॥६८
वत्से त्वमद्य गमिताऽसि दशामपूर्वी तद्रक्षणे निपुणधीर्भव सुभ्रु नित्यम् ।
कुर्यान्न बालविहति जनतोपहास्यां सा नाविवापरमियं परितोषयेत्ते ॥
पाणिग्रहात्स्वाधिपती समीरितौ पुरा कुमार्याः पितरौ ततः परम् ।
पतिस्तमेकं शरणं व्रजानिशं लोकद्वयं जेष्यसि येन दुर्जयम् ॥७०
पत्यावभुक्तवति सुन्दरि मा स्म भुङ्क्ष्व याते प्रयातमपि मा स्म भवेद्विभूषा ।
पूर्वापरादिनियमोऽस्ति निमज्जनादौ वृद्धाङ्गनाचरितमेव परं प्रमाणम् ॥
रुष्टे धवे सति रुषेह न वाच्यमेकं क्षन्तव्यमेव सकलं स तु शाम्यतीत्यम् ।
तस्मिन्त्रसन्नवदने चक्रितेव वत्से सिध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥</poem><noinclude></noinclude>
gb2lu6tpjmzzxy51ot21spg8ufa6trq
पृष्ठम्:शङ्करदिग्विजयः.djvu/३३
104
125440
341707
2022-07-28T05:31:37Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>{{gap}}भर्तुः समक्षमपि तद्वदनं समीक्ष्य {{gap}}{{gap}}वाच्यो न जातु सुभगे परपुरुषस्ते । {{gap}}कि वाच्य एष रहसीति तवोपदेशः {{gap}}{{gap}}शङ्का वधूपुरुषयोः क्षपयेद्धि हार्दम् ॥७३ {{gap}}... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ३]|center=देवावतारः|right=27}}</noinclude><poem>{{gap}}भर्तुः समक्षमपि तद्वदनं समीक्ष्य
{{gap}}{{gap}}वाच्यो न जातु सुभगे परपुरुषस्ते ।
{{gap}}कि वाच्य एष रहसीति तवोपदेशः
{{gap}}{{gap}}शङ्का वधूपुरुषयोः क्षपयेद्धि हार्दम् ॥७३
{{gap}}आयाति भर्तरि तु पुत्रि विहाय कार्य-
{{gap}}{{gap}}मुत्थाय शीघ्रमुदकेन पदावनेक: ।
{{gap}}कार्यो यथाभिरुचि हे सति जीवनं वा
{{gap}}{{gap}}नो पेक्षणीयमणुमात्रमपीह कं ते ॥७४
धवे परोक्षेऽपि कदाचिदेयुगृहं तदीया अपि वा महान्तः ।
ते पूजनीया बहुमानपूर्व नो चेन्निराशा: कुलदाइकाः स्युः ॥७५
{{gap}}पित्रोरिव श्वशुरयोरनुवर्तितव्यं
{{gap}}{{gap}}तद्न्मृगाक्षि सहजेष्वपि देवरेषु ।
{{gap}}ते स्नेहिनो हि कुपिता इतरेतरस्य
{{gap}}{{gap}}योग विभियुरिति मे मनसि प्रतर्कः ॥७६
हितोपदेशे विनिविष्टमानसौ वधुवरौ राजगृहं समीयतुः ।
लब्धानुमानौ गुरुबन्धुवर्गतो बभूव संज्ञोभयभारतीति ॥७७
सा भारती दुर्वसनेन दत्तं पुनः प्रसन्नेन पुराऽऽत्तहर्षा ।
शापावधि संसदि वत्र्त्स्यते यत्सर्वज्ञतानिर्वहणाय साक्ष्यम् ॥७८
स भारती साक्षिक सर्ववित्रोऽप्यात्मीयशक्त्या शिशुवद्विभातः ।
स्वरौशवस्यो चितमन्त्रकांक्षीत्स केशवो यद्वदुदारवृत्तः ॥७९
शैशवे स्थितवता चपलाशे शाङ्गिणेव वटवृक्षपलाशे ।
आत्मनीदमखिलं विलुलोके भाविभूतमपि यत्खलु लोके ॥८०
तं ददर्श जनताऽद्भुतवालं लीलयाऽधिगतनूतनदोलम् ।
वासुदेवमिव वामनलीलं लोचनैर निमिषैरनुवेलम् ॥८१
कोमलेन नवनीरदराजिश्यामलेन नितरां समराजि ।
केशवेशतमसाऽधिकमस्य केशवेशचतुरास्यसमस्य ॥८२
</poem><noinclude></noinclude>
r2ycboha84iye2rhgz55cnmffui8724
पृष्ठम्:शङ्करदिग्विजयः.djvu/३५
104
125441
341712
2022-07-28T06:15:21Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ अमुक्कक्रमिकोक्तिधोरणीमुरगाधीशकथावधीरिणीम् मुमुहुर्निशमय्य वादिनः प्रतिवाक्योपहृतौ प्रमादिनः ॥८ कुमतानि च तेन कानि नोन्मथितानि प्रथितेन धीमता । स्वमता... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ४]|center=कौमारचरितवर्णनम्|right=29}}</noinclude>अमुक्कक्रमिकोक्तिधोरणीमुरगाधीशकथावधीरिणीम्
मुमुहुर्निशमय्य वादिनः प्रतिवाक्योपहृतौ प्रमादिनः ॥८
कुमतानि च तेन कानि नोन्मथितानि प्रथितेन धीमता ।
स्वमतान्यपि तेन खण्डितान्यतियन्त्रैरपि साषितानि कैः ॥९
अमुना तनयेन भूषितं यमुनातातसमानवर्चसा ।
तुलया रहितं निजं कुलं कलयामास स पुत्रिणां वरः ॥१०
शिवगुरुः स जरंख्रिसमे शिशावमृत कर्मवशः सुतमोदितः ।
उपनिनीषितसुनुरपि स्वयं न हि यमोऽस्य कृताकृतमीक्षते ॥११
इह भवेत्सुलभं न सुतेक्षणं न सुतरां सुलभं विभवेक्षणम् ।
सुतमवाप कथञ्चिदयं द्विजो न खलु वीक्षितुमैष्ट सुतोदयम् ॥१२
मृतमदीदिहदात्मसनाभिभिः पितरमस्य शिशोर्जननी ततः ।
समनुनीतवती धवखण्डितां स्वजनता मृतिशोकहरैः पदैः ॥१३
कृतवतीं मृतचोदितपक्षमा निजजनैरपि कारितवत्यसौ ।
उपनिनीषुरभूत्सुतमात्मनः परिसमाप्य च वत्सरदीक्षणम् ॥१४
उपनयं किल पञ्चमवत्सरे प्रवरयोगयुते सुमुहूर्तके ।
द्विजवधूर्नियता जननी शिशोधित तुष्टमनाः सह बन्धुभिः ॥१५
अधिजगे निगमांश्चतुरोऽपि स क्रमत एव गुरोः सषडङ्गकान् ।
अजनि विस्मितपत्र महामतौ द्विजसुतेऽल्पतनौ जनतामनः ॥ १६
सहनिपाठयुता बहवः समं पठितुमैशत न द्विजसूनुना ।
अपि गुरुर्विशयं प्रतिपेदिवान्क इव पाठयितुं सहसा क्षमः ॥१७
अत्र किं स यदशिक्षत सर्वोचित्रमागमगणाननुवृत्तः ।
द्वित्रिमासपठनादभवद्यस्तत्र तत्र गुरुणा समविद्यः ॥१८<noinclude></noinclude>
qg5u3ofx30ow0fu037wflsh2brm3110
341713
341712
2022-07-28T06:15:49Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ४]|center=कौमारचरितवर्णनम्|right=29}}</noinclude><poem>अमुक्कक्रमिकोक्तिधोरणीमुरगाधीशकथावधीरिणीम्
मुमुहुर्निशमय्य वादिनः प्रतिवाक्योपहृतौ प्रमादिनः ॥८
कुमतानि च तेन कानि नोन्मथितानि प्रथितेन धीमता ।
स्वमतान्यपि तेन खण्डितान्यतियन्त्रैरपि साषितानि कैः ॥९
अमुना तनयेन भूषितं यमुनातातसमानवर्चसा ।
तुलया रहितं निजं कुलं कलयामास स पुत्रिणां वरः ॥१०
शिवगुरुः स जरंख्रिसमे शिशावमृत कर्मवशः सुतमोदितः ।
उपनिनीषितसुनुरपि स्वयं न हि यमोऽस्य कृताकृतमीक्षते ॥११
इह भवेत्सुलभं न सुतेक्षणं न सुतरां सुलभं विभवेक्षणम् ।
सुतमवाप कथञ्चिदयं द्विजो न खलु वीक्षितुमैष्ट सुतोदयम् ॥१२
मृतमदीदिहदात्मसनाभिभिः पितरमस्य शिशोर्जननी ततः ।
समनुनीतवती धवखण्डितां स्वजनता मृतिशोकहरैः पदैः ॥१३
कृतवतीं मृतचोदितपक्षमा निजजनैरपि कारितवत्यसौ ।
उपनिनीषुरभूत्सुतमात्मनः परिसमाप्य च वत्सरदीक्षणम् ॥१४
उपनयं किल पञ्चमवत्सरे प्रवरयोगयुते सुमुहूर्तके ।
द्विजवधूर्नियता जननी शिशोधित तुष्टमनाः सह बन्धुभिः ॥१५
अधिजगे निगमांश्चतुरोऽपि स क्रमत एव गुरोः सषडङ्गकान् ।
अजनि विस्मितपत्र महामतौ द्विजसुतेऽल्पतनौ जनतामनः ॥ १६
सहनिपाठयुता बहवः समं पठितुमैशत न द्विजसूनुना ।
अपि गुरुर्विशयं प्रतिपेदिवान्क इव पाठयितुं सहसा क्षमः ॥१७
अत्र किं स यदशिक्षत सर्वोचित्रमागमगणाननुवृत्तः ।
द्वित्रिमासपठनादभवद्यस्तत्र तत्र गुरुणा समविद्यः ॥१८
</poem><noinclude></noinclude>
ap1h90dhu3utz50q099quuq7f95fang
पृष्ठम्:अद्भुतसागरः.djvu/२
104
125442
341714
2022-07-28T06:15:59Z
Shubha
190
/* लेखरहितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Shubha" /></noinclude><noinclude></noinclude>
1scosi54cowxxqsy75x4b6oxsodt6v5
अद्भुतसागरः
0
125443
341715
2022-07-28T06:19:30Z
Shubha
190
{{शीर्षकम् | शिरोनाम = अद्भुतसागरः | ग्रन्थकर्ता = वल्लालसेनदेवः | अनुवादकः = | सम्पादकः = | ग्रन्थारम्भः = | अध्यायः = | पूर्ववर्ती = | परवर्ती = | वर्षम् = १९०५ | टी... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{शीर्षकम्
| शिरोनाम = अद्भुतसागरः
| ग्रन्थकर्ता = वल्लालसेनदेवः
| अनुवादकः =
| सम्पादकः =
| ग्रन्थारम्भः =
| अध्यायः =
| पूर्ववर्ती =
| परवर्ती =
| वर्षम् = १९०५
| टीका =
| प्रवेशद्वारम् =
}}
<pages index="अद्भुतसागरः.djvu" from=1 to=757/>
{{page break|label=}}
kec8682gafu2apxdgv7zijfx430vhmn
पृष्ठम्:शङ्करदिग्विजयः.djvu/३६
104
125444
341716
2022-07-28T06:21:45Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>{{gap}}वेदे ब्रह्मसमस्तदङ्गनिचये गायोपमस्तरकथा- {{gap}}{{gap}}तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंवर्णने । {{gap}}आसीज्जैमिनिरेव तद्वचनजप्रोद्धोधकन्दे समो {{gap}}{{gap}}व्या... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=30|center=श्रीमच्छङ्करदिग्विजये|right=[ चतुर्थः}}</noinclude><poem>{{gap}}वेदे ब्रह्मसमस्तदङ्गनिचये गायोपमस्तरकथा-
{{gap}}{{gap}}तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंवर्णने ।
{{gap}}आसीज्जैमिनिरेव तद्वचनजप्रोद्धोधकन्दे समो
{{gap}}{{gap}}व्यासेनैव स मूर्तिमानिव नवो वाणी विलासैरृतः ॥१९
{{gap}}आन्वीक्षिक्यैक्षि तन्त्रे परिचितिरतुला कापिले काऽपि लेभे
{{gap}}{{gap}}पीतं पातञ्जलाम्भः परमपि विदितं भावार्थतत्वम् ।
{{gap}}यत्तैः सौख्यं तदस्यान्तरभवदमलाद्वैत विद्यासुखेऽस्मि-
{{gap}}{{gap}}कूपे योऽर्थः स तीर्थे सुपयसि वितते हन्त नान्तर्भवेत्किम् ॥ २०
स हि जातु गुरोः कुले वसन्सवयोभिः सह मैक्षलिप्सया ।
भगवान्भवनं द्विजन्मनो धनहीनस्य विवेश कस्यचित् ॥२१
तमवोचत तत्र सादरं यतिवर्य गृहिणः कुटुंबिनी ।
कृतिनो हि भवादृशेषु ये वरिवस्यां प्रतिपादयन्ति ते ॥२२
विधिना खलु वञ्चिता वयं वितरीतुं वटवे न शत्रुमः ।
अपि मैक्षमकिञ्चनत्वतो विगिदं जन्म निरर्थकं गतम् ॥२३
इति दीनमुदीरयन्त्यसौ प्रददावामलकं व्रतीन्दवे ।
करुणं वचनं निशम्य सोऽध्यभवज्ज्ञाननिधिर्दयाईधीः ॥२४
स मुनिर्मुरभित्कुटुम्बिनीं पदचित्रैर्नवनीतकोमलैः ।
मधुरैरुपतस्थिवांस्तवैर्द्विजदारित्र्यदशानिवृत्तये ॥२५
अथ कैटभ जित्कुटुम्बिनी तटिंदुद्दामनिजाङ्गकान्तिभिः ।
सकलाच दिशः प्रकाशयन्त्यचरादाविरभूत्तदग्रतः ॥२६
अभिवन्द्य सुरेन्द्रवन्दितं पदयुग्मं पुरतः कृताञ्जलिम् ।
ललितस्तुतिभि: महर्षिता तमुवाच स्मितपूर्वकं वचः ॥२७
</poem><noinclude></noinclude>
2hn7t95fzbmiiblx1glhxa1jtt5pk84
पृष्ठम्:अद्भुतसागरः.djvu/२००
104
125445
341738
2022-07-28T07:07:44Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ १८४ अद्भुतसागरे पूर्वेणोदयते चैष पश्चिमेनानतद्युतिः । कः प्रजापतिपुत्रश्च पश्चिमेन प्रपद्यते ॥ स तुल्यमुदितस्तेन प्रजाः शस्त्रेण हिंसति । निशाधें दर्शनं च... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>१८४
अद्भुतसागरे
पूर्वेणोदयते चैष पश्चिमेनानतद्युतिः ।
कः प्रजापतिपुत्रश्च पश्चिमेन प्रपद्यते ॥
स तुल्यमुदितस्तेन प्रजाः शस्त्रेण हिंसति ।
निशाधें दर्शनं चास्य प्रमाणं परिकीर्तितम् ॥
श्वेतः सप्त निशा दृश्यस्ततो गच्छत्यदर्शनम् ।
तावुभौ दश वर्षाणि प्रजाः पोडयतो भृशम् ॥
व्याधिभिर्दारुणैस्तैस्तैः प्रजानां मरणं ध्रुवम् ।
राजानश्च विरुध्यन्ते नानाव्याधिभयं कचित् ॥
क्वचित् पञ्चमिकी खारी कचिदर्घेण पष्टिका | ।
क्षुद्भिरुत्सादितो देशो यत्र केतुः प्रदृश्यते ॥
अथ लक्षणम् ।
पराशरस्तु ।
।
अथोद्दालिकिश्वेतकेतुर्दशोत्तरं वर्षशतं प्रोग्य भवकेतोश्चा-
रान्ते पूर्वस्यां दिशि दक्षिणाभिनत शिखोऽर्धरात्रकाले दृश्यः । तेनैव
सह द्वितीयः प्रजापतिसुतः पश्चिमेन कनामा ग्रहः केतुर्युगसंस्थायी
युगपदेव दृश्यते । तावुभौ सप्तरात्रदृश्यौ दशवर्षाणि प्रजाः पीडय-
तः । कः प्रजापतिपुत्रो यदा व्यधिकं दृश्येत तदा दारुणं प्रजानां श-
स्त्रकोपं कुर्यात् । तावेव स्नेहवर्णयुक्तो क्षेमारोग्यसुभिक्षदौ भवतः ।
घराहसंहितायाम् ।
प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च ।
क इति युगाकृतिरपरे युगपत् तो सप्तदिनदृश्य |
स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामायः ।
दशवर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतम् ॥<noinclude></noinclude>
nqlsfyhktxd41p9bwkq8htc2jtz3dy3
341754
341738
2022-07-28T07:23:32Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /> {{bold|{{rh|left=१८४|center=अद्भुतसागरे}}}}</noinclude><small>अथ लक्षणम् ।</small><small></small>
{{bold|<poem>{{gap}}पूर्वेणोदयते चैष पश्चिमेनानतद्युतिः ।
{{gap}}कः प्रजापतिपुत्रश्च पश्चिमेन प्रपद्यते ॥
{{gap}}स तुल्यमुदितस्तेन प्रजाः शस्त्रेण हिंसति ।
{{gap}}निशार्धे दर्शनं चास्य प्रमाणं परिकीर्तितम् ॥
{{gap}}श्वेतः सप्त निशा दृश्यस्ततो गच्छत्यदर्शनम् ।
{{gap}}तावुभौ दश वर्षाणि प्रजाः पोडयतो भृशम् ॥
{{gap}}व्याधिभिर्दारुणैस्तैस्तैः प्रजानां मरणं ध्रुवम् ।
{{gap}}राजानश्च विरुध्यन्ते नानाव्याधिभयं क्वचित् ॥
{{gap}}क्वचित् पञ्चमिकी खारी कचिदर्घेण षष्टिका ।
{{gap}}क्षुद्भिरुत्सादितो देशो यत्र केतुः प्रदृश्यते ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथोद्दालिकिश्वेतकेतुर्दशोत्तरं वर्षशतं प्रोष्य भवकेतोश्चारान्ते पूर्वस्यां दिशि दक्षिणाभिनतशिखोऽर्धरात्रकाले दृश्यः । तेनैव सह द्वितीयः प्रजापतिसुतः पश्चिमेन कनामा ग्रहः केतुर्युगसंस्थायी युगपदेव दृश्यते । तावुभौ सप्तरात्रदृश्यौ दशवर्षाणि प्रजाः पीडयतः । कः प्रजापतिपुत्रो यदा द्व्यधिकं दृश्येत तदा दारुणं प्रजानां शस्त्रकोपं कुर्यात् । तावेव स्नेहवर्णयुक्तौ क्षेमारोग्यसुभिक्षदौ भवतः ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च ।
{{gap}}क इति युगाकृतिरपरे युगपत् तौ सप्तदिनदृश्यौ ।
{{gap}}स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामायः ।
{{gap}}दशवर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतम् ॥</poem>}}<noinclude></noinclude>
0ey95b2p5f37iq7c5lqs79lkvm44uwg
341755
341754
2022-07-28T07:23:56Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /> {{bold|{{rh|left=१८४|center=अद्भुतसागरे}}}}</noinclude><small>अथ लक्षणम् ।</small><small></small>
{{bold|<poem>{{gap}}पूर्वेणोदयते चैष पश्चिमेनानतद्युतिः ।
{{gap}}कः प्रजापतिपुत्रश्च पश्चिमेन प्रपद्यते ॥
{{gap}}स तुल्यमुदितस्तेन प्रजाः शस्त्रेण हिंसति ।
{{gap}}निशार्धे दर्शनं चास्य प्रमाणं परिकीर्तितम् ॥
{{gap}}श्वेतः सप्त निशा दृश्यस्ततो गच्छत्यदर्शनम् ।
{{gap}}तावुभौ दश वर्षाणि प्रजाः पोडयतो भृशम् ॥
{{gap}}व्याधिभिर्दारुणैस्तैस्तैः प्रजानां मरणं ध्रुवम् ।
{{gap}}राजानश्च विरुध्यन्ते नानाव्याधिभयं क्वचित् ॥
{{gap}}क्वचित् पञ्चमिकी खारी कचिदर्घेण षष्टिका ।
{{gap}}क्षुद्भिरुत्सादितो देशो यत्र केतुः प्रदृश्यते ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथोद्दालिकिश्वेतकेतुर्दशोत्तरं वर्षशतं प्रोष्य भवकेतोश्चारान्ते पूर्वस्यां दिशि दक्षिणाभिनतशिखोऽर्धरात्रकाले दृश्यः । तेनैव सह द्वितीयः प्रजापतिसुतः पश्चिमेन कनामा ग्रहः केतुर्युगसंस्थायी युगपदेव दृश्यते । तावुभौ सप्तरात्रदृश्यौ दशवर्षाणि प्रजाः पीडयतः । कः प्रजापतिपुत्रो यदा द्व्यधिकं दृश्येत तदा दारुणं प्रजानां शस्त्रकोपं कुर्यात् । तावेव स्नेहवर्णयुक्तौ क्षेमारोग्यसुभिक्षदौ भवतः ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च ।
{{gap}}क इति युगाकृतिरपरे युगपत् तौ सप्तदिनदृश्यौ ।
{{gap}}स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामायः ।
{{gap}}दशवर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतम् ॥</poem>}}<noinclude></noinclude>
lrwsgd5yd77v2kjfq0vgzzowjri8hcy
पृष्ठम्:अद्भुतसागरः.djvu/२०१
104
125446
341739
2022-07-28T07:07:55Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ केत्वद्भुतावर्त्तः । अथादृश्य केतूनां लक्षणमाह वृद्धगर्गः । सप्त सप्त च ये शेषाः श्वेतवान्तर्हिता दिवि । कः प्रजापतिपुत्रस्तु चत्वारस्तस्य चापरे | तेऽपि चान... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>केत्वद्भुतावर्त्तः ।
अथादृश्य केतूनां लक्षणमाह वृद्धगर्गः ।
सप्त सप्त च ये शेषाः श्वेतवान्तर्हिता दिवि ।
कः प्रजापतिपुत्रस्तु चत्वारस्तस्य चापरे |
तेऽपि चान्तर्हिताः सर्वे समन्तात् केतवो दिवि ।
शृणुयादिवि हिसन्ति द्रव्याणि च फलानि च ॥
तपस्विजनभोज्यानि मलानि च फलानि च ।
गैरिकानि च धातूंश्च पीडयेत् पुनरेव च ॥
स्त्रीणां गर्भान् गवां गर्भानण्डस्थान् पक्षिपन्नगान् ।
एतानलहिता घ्नति केतवो भृशदारुणः ||
अतः परममृतजस्य पद्मकेतोरुदयः । यथाऽऽह वृद्धगर्गः ।
श्वेतर्कतावतीले तु पद्मगर्भवपुः शुभः ।
पद्मकेत रिति ख्यातश्चरन् नभसि दृश्यते ॥
तस्य चोत्थानसमये निमित्तान्युपलक्षयेत् ।
पर्वतो वै नभश्चैव दिशो भूमिरथापि वा ||
चन्द्रादित्यौ ग्रहाश्चैव भवन्ति विमला दिवि |
एतैरन्यैश्च सहिङ्गेरुदयं तस्य निर्दिशत् ||
पद्मकेतुलक्षणं वराहसंहितायाम् ।
अपरेण पद्मकेतुर्मृणालवर्णो भवेन्निशामेकाम् |
सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि ||
मृणालवर्णो मृणालशिखः ।
१८५
२४
तथा च पराशरः ।
अथातः पद्मकेतुः श्वेतकेतुफलसमाप्तौ पश्चिमेनाहादयन्निव
मृणालकुमुदाभया शिखयैकरात्रं चरन् सप्तवर्षाण्युच्छ्रितं हर्षमाव-
हति ।<noinclude></noinclude>
6pkikom0av2eb30csucquyt4vvml504
341761
341739
2022-07-28T09:10:10Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|center=केत्वद्भुतावर्त्तः ।|right=१८५}}</noinclude><small>अथादृश्यकेतूनां लक्षणमाह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}सप्त सप्त च ये शेषाः श्वेतवान्तर्हिता दिवि ।
{{gap}}कः प्रजापतिपुत्रस्तु चत्वारस्तस्य चापरे ।
{{gap}}तेऽपि चान्तर्हिताः सर्वे समन्तात् केतवो दिवि ।
{{gap}}शृणुयाद्दिवि हिसन्ति द्रव्याणि च फलानि च ॥
{{gap}}तपस्विजनभोज्यानि मलानि च फलानि च ।
{{gap}}गैरिकानि च धातूँश्च पीडयेत् पुनरेव च ॥
{{gap}}स्त्रीणां गर्भान् गवां गर्भानण्डस्थान् पक्षिपन्नगान् ।
{{gap}}एतानन्त्तर्हिता घ्नति केतवो भृशदारुणः ॥</poem>}}
<small>अतः परममृतजस्य पद्मकेतोरुदयः । यथाऽऽह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}श्वेतकेतावतीते तु पद्मगर्भवपुः शुभः ।
{{gap}}पद्मकेतुरिति ख्यातश्चरन् नभसि दृश्यते ॥
{{gap}}तस्य चोत्थानसमये निमित्तान्युपलक्षयेत् ।
{{gap}}पर्वतो वै नभश्चैव दिशो भूमिरथापि वा ||
{{gap}}चन्द्रादित्यौ ग्रहाश्चैव भवन्ति विमला दिवि |
{{gap}}एतैरन्यैश्च सल्लिङ्गेरुदयं तस्य निर्दिशेत् ||</poem>}}
<small>पद्मकेतुलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}अपरेण पद्मकेतुर्मृणालवर्णो भवेन्निशामेकाम् ।
{{gap}}सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि ||</poem>}}
<small>मृणालवर्णो मृणालशिखः ।</small>
<small>तथा च पराशरः ।</small>
{{bold|{{gap}}अथातः पद्मकेतुः श्वेतकेतुफलसमाप्तौ पश्चिमेनाह्लादयन्निव मृणालकुमुदाभया शिखयैकरात्रं चरन् सप्तवर्षाण्युच्छ्रितं हर्षमावहति ।}}<noinclude></noinclude>
91pw8wkqj7d7qp7zg93w34o6hepa92i
341763
341761
2022-07-28T09:10:45Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=केत्वद्भुतावर्त्तः ।|right=१८५}}</noinclude><small>अथादृश्यकेतूनां लक्षणमाह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}सप्त सप्त च ये शेषाः श्वेतवान्तर्हिता दिवि ।
{{gap}}कः प्रजापतिपुत्रस्तु चत्वारस्तस्य चापरे ।
{{gap}}तेऽपि चान्तर्हिताः सर्वे समन्तात् केतवो दिवि ।
{{gap}}शृणुयाद्दिवि हिसन्ति द्रव्याणि च फलानि च ॥
{{gap}}तपस्विजनभोज्यानि मलानि च फलानि च ।
{{gap}}गैरिकानि च धातूँश्च पीडयेत् पुनरेव च ॥
{{gap}}स्त्रीणां गर्भान् गवां गर्भानण्डस्थान् पक्षिपन्नगान् ।
{{gap}}एतानन्त्तर्हिता घ्नति केतवो भृशदारुणः ॥</poem>}}
<small>अतः परममृतजस्य पद्मकेतोरुदयः । यथाऽऽह वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}श्वेतकेतावतीते तु पद्मगर्भवपुः शुभः ।
{{gap}}पद्मकेतुरिति ख्यातश्चरन् नभसि दृश्यते ॥
{{gap}}तस्य चोत्थानसमये निमित्तान्युपलक्षयेत् ।
{{gap}}पर्वतो वै नभश्चैव दिशो भूमिरथापि वा ||
{{gap}}चन्द्रादित्यौ ग्रहाश्चैव भवन्ति विमला दिवि |
{{gap}}एतैरन्यैश्च सल्लिङ्गेरुदयं तस्य निर्दिशेत् ||</poem>}}
<small>पद्मकेतुलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}अपरेण पद्मकेतुर्मृणालवर्णो भवेन्निशामेकाम् ।
{{gap}}सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि ||</poem>}}
<small>मृणालवर्णो मृणालशिखः ।</small>
<small>तथा च पराशरः ।</small>
{{bold|{{gap}}अथातः पद्मकेतुः श्वेतकेतुफलसमाप्तौ पश्चिमेनाह्लादयन्निव मृणालकुमुदाभया शिखयैकरात्रं चरन् सप्तवर्षाण्युच्छ्रितं हर्षमावहति ।}}<noinclude></noinclude>
cjl9pcut4ctdr5b2r0w2q5e1zsteuiq
पृष्ठम्:अद्भुतसागरः.djvu/२०२
104
125447
341740
2022-07-28T07:08:08Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ अद्भुतसागरे मृणालमुक्ताशीतांशुर्जगत् प्रह्लादयन्निव । पश्चिमेनोदितः श्रीमानेकां दर्शयते निशाम् ॥ स सुभिक्षं स चारोग्यं प्रजानां हर्षमेव च । नित्योत्सवसमा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
मृणालमुक्ताशीतांशुर्जगत् प्रह्लादयन्निव ।
पश्चिमेनोदितः श्रीमानेकां दर्शयते निशाम् ॥
स सुभिक्षं स चारोग्यं प्रजानां हर्षमेव च ।
नित्योत्सवसमाजश्च नित्यं यज्ञपरा नराः ॥
देशे देशे मनुष्याणां भवन्ति विविधाः क्रियाः ।
आमृतेयोऽपरः केतुः फलं सृजति दर्शनात् ॥
तस्य पञ्च च वर्षाणि मासान् पञ्चैव चापरान् ।
फलं दृष्टं च पण्मासान् महर्षिवचनं यथा ॥
अथातः परं स्वधितोहदयः । तत्र वृद्धगर्गः ।
१८६
वृद्धगस्तु |
षोडशैकश्च मारीचे: कश्यपस्य ललाटजाः ।
तेषामेकः स्वधिर्नाम चरन् पूर्वेण दृश्यते ||
ततस्तु पञ्चदशभिः संवत्सरशतैर्गतैः ।
कृतान्तसदृशः क्रूरः प्रजानां च भयावहः ॥
तस्य चोत्थानसमये निमित्तान्युपलक्षयेत् ।
पतन्त्युल्काः सनिर्घाता वाता वान्ति सुदारुणाः ||
महीकम्पा दिशां दाहाः परिवेषांशु मर्दनाः ।
स्त्रीणां च विकृता गर्भाः प्रदृश्यन्ते समन्ततः ॥
तस्य लक्षणं वराहसंहितायाम् ।
॥
श्वेत इति जटाकारो रूक्षः श्यामो वियन्त्रिभागगतः ।
विनिवर्त्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते ॥
श्वेत इति स्वधिकेतोरेव संज्ञान्तरम् ।
तथा च पराशरः ।
अथ काश्यपः स्वधिकेतुः पञ्चदशवर्षशतं प्रोष्यैन्यां सोमसह-
जस्य पद्मकेतोश्चारान्ते श्यावरूक्षो नभसस्त्रिभागमाक्रम्यापसव्य-<noinclude></noinclude>
epx95wff2v5hug0g60ewzsolgqq2ol6
341779
341740
2022-07-28T09:29:47Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /> {{bold|{{rh|left=१८६|center=अद्भुतसागरे}}}}</noinclude><small>वृद्धगस्तु ।</small>
{{bold|<poem>{{gap}}मृणालमुक्ताशीतांशुर्जगत् प्रह्लादयन्निव ।
{{gap}}पश्चिमेनोदितः श्रीमानेकां दर्शयते निशाम् ॥
{{gap}}स सुभिक्षं स चारोग्यं प्रजानां हर्षमेव च ।
{{gap}}नित्योत्सवसमाजश्च नित्यं यज्ञपरा नराः ॥
{{gap}}देशे देशे मनुष्याणां भवन्ति विविधाः क्रियाः ।
{{gap}}आमृतेयोऽपरः केतुः फलं सृजति दर्शनात् ॥
{{gap}}तस्य पञ्च च वर्षाणि मासान् पञ्चैव चापरान् ।
{{gap}}फलं दृष्टं च षण्मासान् महर्षिवचनं यथा ॥</poem>}}
<small>अथातः परं स्वधितोहदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}षोडशैकश्च मारीचे: कश्यपस्य ललाटजाः ।
{{gap}}तेषामेकः स्वधिर्नाम चरन् पूर्वेण दृश्यते ॥
{{gap}}ततस्तु पञ्चदशभिः संवत्सरशतैर्गतैः ।
{{gap}}कृतान्तसदृशः क्रूरः प्रजानां च भयावहः ॥
{{gap}}तस्य चोत्थानसमये निमित्तान्युपलक्षयेत् ।
{{gap}}पतन्त्युल्काः सनिर्घाता वाता वान्ति सुदारुणाः ॥
{{gap}}महीकम्पा दिशां दाहाः परिवेषांशु मर्दनाः ।
{{gap}}स्त्रीणां च विकृता गर्भाः प्रदृश्यन्ते समन्ततः ॥</poem>}}
<small>तस्य लक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}श्वेत इति जटाकारो रूक्षः श्यामो वियन्त्रिभागगतः ।
{{gap}}विनिवर्त्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते ॥</poem>}}
<small>श्वेत इति स्वधिकेतोरेव संज्ञान्तरम् ।</small>
<small>तथा च पराशरः ।</small>
{{bold|{{gap}}अथ काश्यपः स्वधिकेतुः पञ्चदशवर्षशतं प्रोष्यैन्द्र्यां सोमसहजस्य पद्मकेतोश्चारान्ते श्यावरूक्षो नभसस्त्रिभागमाक्रम्यापसव्य-}}<noinclude></noinclude>
l9484zwxqffeqibn93su85yzkey2hc5
341780
341779
2022-07-28T09:30:11Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /> {{bold|{{rh|left=१८६|center=अद्भुतसागरे}}}}</noinclude><small>वृद्धगस्तु ।</small>
{{bold|<poem>{{gap}}मृणालमुक्ताशीतांशुर्जगत् प्रह्लादयन्निव ।
{{gap}}पश्चिमेनोदितः श्रीमानेकां दर्शयते निशाम् ॥
{{gap}}स सुभिक्षं स चारोग्यं प्रजानां हर्षमेव च ।
{{gap}}नित्योत्सवसमाजश्च नित्यं यज्ञपरा नराः ॥
{{gap}}देशे देशे मनुष्याणां भवन्ति विविधाः क्रियाः ।
{{gap}}आमृतेयोऽपरः केतुः फलं सृजति दर्शनात् ॥
{{gap}}तस्य पञ्च च वर्षाणि मासान् पञ्चैव चापरान् ।
{{gap}}फलं दृष्टं च षण्मासान् महर्षिवचनं यथा ॥</poem>}}
<small>अथातः परं स्वधितोहदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}षोडशैकश्च मारीचे: कश्यपस्य ललाटजाः ।
{{gap}}तेषामेकः स्वधिर्नाम चरन् पूर्वेण दृश्यते ॥
{{gap}}ततस्तु पञ्चदशभिः संवत्सरशतैर्गतैः ।
{{gap}}कृतान्तसदृशः क्रूरः प्रजानां च भयावहः ॥
{{gap}}तस्य चोत्थानसमये निमित्तान्युपलक्षयेत् ।
{{gap}}पतन्त्युल्काः सनिर्घाता वाता वान्ति सुदारुणाः ॥
{{gap}}महीकम्पा दिशां दाहाः परिवेषांशु मर्दनाः ।
{{gap}}स्त्रीणां च विकृता गर्भाः प्रदृश्यन्ते समन्ततः ॥</poem>}}
<small>तस्य लक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}श्वेत इति जटाकारो रूक्षः श्यामो वियन्त्रिभागगतः ।
{{gap}}विनिवर्त्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते ॥</poem>}}
<small>श्वेत इति स्वधिकेतोरेव संज्ञान्तरम् ।</small>
<small>तथा च पराशरः ।</small>
{{bold|{{gap}}अथ काश्यपः स्वधिकेतुः पञ्चदशवर्षशतं प्रोष्यैन्द्र्यां सोमसहजस्य पद्मकेतोश्चारान्ते श्यावरूक्षो नभसस्त्रिभागमाक्रम्यापसव्य-}}<noinclude></noinclude>
anxcvws4uecu8juu8pptmckamyoq33d
पृष्ठम्:अद्भुतसागरः.djvu/२०३
104
125448
341741
2022-07-28T07:08:22Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ कत्वद्भुतावत्तेः । १८७ निवृत्तोर्ध्व प्रदक्षिणजटाकारशिखः । स यावतो मासान् दृश्यते तावन्ति वर्षाणि दुर्भिक्ष मावहति । मध्यदेश आर्यगणानामादान- मौदीच्यैश्च भ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>कत्वद्भुतावत्तेः ।
१८७
निवृत्तोर्ध्व प्रदक्षिणजटाकारशिखः । स यावतो मासान् दृश्यते
तावन्ति वर्षाणि दुर्भिक्ष मावहति । मध्यदेश आर्यगणानामादान-
मौदीच्यैश्च भूयिष्ठां सत्रिभागशेषां प्रजामवशेषयति इति ।
वृद्धगगंस्तु ।
स कृत्वैव जटां रूक्षां शिखामूवीं प्रदर्शयेत् ।
वैष्णवं पदमाक्रम्य श्यावरूसमयतिः ||
त्रिभागं नभसो गत्वा अपसव्यं निवर्त्तते ।
याम्याग्र शिखया भौमो नक्षत्राण्युपधूपयेत्
दर्शनादेव लोकानां भयं जनयते भृशम् ।
अस्य दर्शनतो म्लेच्छाः शका ये च महाशकाः ॥
तगणा बहवः सर्वे परस्पर जिगीषवः ।
क्रोधाविष्टाः समेष्यन्ति शस्तः परस्परम् ॥
ततः प्रथमसंग्रामे कबन्धैश्चित्रिता क्षितिः |
वैमुख्यं क्षत्रियाः सर्वे गमिष्यन्ति कृतान्ततः ॥
तेषां रत्नानि पत्नीश्च क्षत्रियाणां महाशकाः ।
प्रतिगृह्य प्रयास्यन्ति मध्यदेशं विलुप्य च ॥
विप्राद्याँश्चतुरो वर्णान् कुरुक्षेत्रं तथैव च ।
अन्योन्यं ते तु संतुष्टाः प्रयास्यन्ति यमालयम् ॥
ये चाप्यन्तर्हिताः शेषाः केतवः षोडशैव तु ।
ते च भूमिगता व्याला वनपर्वतवासिनः ||
सागराणां च सर्वेषां दुष्टसत्त्वाँस्तथैव च ।
मानुषान् भक्षयिष्यन्ति दारुणं रूपमास्थिताः ॥
* सुभिक्ष - इति अ ।<noinclude></noinclude>
392m7mdrbt933suauqzc3pnk16m9rpv
341782
341741
2022-07-28T09:38:03Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१८७}}}}</noinclude>{{bold|निवृत्तोर्ध्व प्रदक्षिणजटाकारशिखः । स यावतो मासान् दृश्यते तावन्ति वर्षाणि दुर्भिक्ष<ref>सुभिक्ष - इति अ ।</ref>मावहति । मध्यदेश आर्यगणानामादानमौदीच्यैश्च भूयिष्ठां सत्रिभागशेषां प्रजामवशेषयति इति ।}}
<small>वृद्धगगंस्तु ।</small>
{{bold|<poem>{{gap}}स कृत्वैव जटां रूक्षां शिखामूवीं प्रदर्शयेत् ।
{{gap}}वैष्णवं पदमाक्रम्य श्यावरूसमयतिः ||
{{gap}}त्रिभागं नभसो गत्वा अपसव्यं निवर्त्तते ।
{{gap}}याम्याग्र शिखया भौमो नक्षत्राण्युपधूपयेत्
{{gap}}दर्शनादेव लोकानां भयं जनयते भृशम् ।
{{gap}}अस्य दर्शनतो म्लेच्छाः शका ये च महाशकाः ॥
{{gap}}तगणा बहवः सर्वे परस्पर जिगीषवः ।
{{gap}}क्रोधाविष्टाः समेष्यन्ति शस्तः परस्परम् ॥
{{gap}}ततः प्रथमसंग्रामे कबन्धैश्चित्रिता क्षितिः ।
{{gap}}वैमुख्यं क्षत्रियाः सर्वे गमिष्यन्ति कृतान्ततः ॥
{{gap}}तेषां रत्नानि पत्नीश्च क्षत्रियाणां महाशकाः ।
{{gap}}प्रतिगृह्य प्रयास्यन्ति मध्यदेशं विलुप्य च ॥
{{gap}}विप्राद्याँश्चतुरो वर्णान् कुरुक्षेत्रं तथैव च ।
{{gap}}अन्योन्यं ते तु संतुष्टाः प्रयास्यन्ति यमालयम् ॥
{{gap}}ये चाप्यन्तर्हिताः शेषाः केतवः षोडशैव तु ।
{{gap}}ते च भूमिगता व्याला वनपर्वतवासिनः ॥
{{gap}}सागराणां च सर्वेषां दुष्टसत्त्वाँस्तथैव च ।
{{gap}}मानुषान् भक्षयिष्यन्ति दारुणं रूपमास्थिताः ॥</poem>}}
{{rule}}<noinclude></noinclude>
a2y8o1cu24pl9yk25tlfe3p9qpdjp4h
341783
341782
2022-07-28T09:38:35Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१८७}}}}</noinclude>{{bold|निवृत्तोर्ध्व प्रदक्षिणजटाकारशिखः । स यावतो मासान् दृश्यते तावन्ति वर्षाणि दुर्भिक्ष<ref>सुभिक्ष - इति अ ।</ref>मावहति । मध्यदेश आर्यगणानामादानमौदीच्यैश्च भूयिष्ठां सत्रिभागशेषां प्रजामवशेषयति इति ।}}
<small>वृद्धगगंस्तु ।</small>
{{bold|<poem>{{gap}}स कृत्वैव जटां रूक्षां शिखामूवीं प्रदर्शयेत् ।
{{gap}}वैष्णवं पदमाक्रम्य श्यावरूसमयतिः ||
{{gap}}त्रिभागं नभसो गत्वा अपसव्यं निवर्त्तते ।
{{gap}}याम्याग्र शिखया भौमो नक्षत्राण्युपधूपयेत्
{{gap}}दर्शनादेव लोकानां भयं जनयते भृशम् ।
{{gap}}अस्य दर्शनतो म्लेच्छाः शका ये च महाशकाः ॥
{{gap}}तगणा बहवः सर्वे परस्पर जिगीषवः ।
{{gap}}क्रोधाविष्टाः समेष्यन्ति शस्तः परस्परम् ॥
{{gap}}ततः प्रथमसंग्रामे कबन्धैश्चित्रिता क्षितिः ।
{{gap}}वैमुख्यं क्षत्रियाः सर्वे गमिष्यन्ति कृतान्ततः ॥
{{gap}}तेषां रत्नानि पत्नीश्च क्षत्रियाणां महाशकाः ।
{{gap}}प्रतिगृह्य प्रयास्यन्ति मध्यदेशं विलुप्य च ॥
{{gap}}विप्राद्याँश्चतुरो वर्णान् कुरुक्षेत्रं तथैव च ।
{{gap}}अन्योन्यं ते तु संतुष्टाः प्रयास्यन्ति यमालयम् ॥
{{gap}}ये चाप्यन्तर्हिताः शेषाः केतवः षोडशैव तु ।
{{gap}}ते च भूमिगता व्याला वनपर्वतवासिनः ॥
{{gap}}सागराणां च सर्वेषां दुष्टसत्त्वाँस्तथैव च ।
{{gap}}मानुषान् भक्षयिष्यन्ति दारुणं रूपमास्थिताः ॥</poem>}}
{{rule}}<noinclude></noinclude>
9cpf1lzwlwsabtpci3w64eh9es4yd6f
पृष्ठम्:अद्भुतसागरः.djvu/२०४
104
125449
341742
2022-07-28T07:08:36Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ १८८ अद्भुतसागर अतः परममृतोद्भवस्यावर्त्तकेतोरुदयः । तत्र वृद्धगर्गः । अन्तेि वध केलो निर्गते घोरदर्शने । आवर्त्तकेतुरात्मानं दर्शयत्यमृतोद्भवः ॥ उत्थानसम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>१८८
अद्भुतसागर
अतः परममृतोद्भवस्यावर्त्तकेतोरुदयः । तत्र वृद्धगर्गः ।
अन्तेि वध केलो निर्गते घोरदर्शने ।
आवर्त्तकेतुरात्मानं दर्शयत्यमृतोद्भवः ॥
उत्थानसमये चास्य निमित्तान्यपलक्षयेत् ।
यानि पूर्वाणि चोक्तानि पद्मकेतोः प्रदर्शने ॥
अथास्य लक्षणम् ।
पश्चिमेनोदितः श्रीमान् शिखां शङ्खोदरारुणान् ।
पूर्वेणाभिनतां कृत्वा रात्र्यर्धे संप्रदृश्यते ||
प्रदक्षिणावर्त्तगतिः शिखया प्रहसन्निव |
दर्शयित्वा निशामेकां ततो गच्छत्यदर्शनम् ॥
स दृष्ट एव षण्मासान् पक्षं चैव परं शिखो ।
सुवृष्टिं क्षेममारोग्यं सुभिक्षं कुरुते महत् ॥
यज्ञोत्सवप्रदानैश्च मही भवति संकुला ।
पराशरस्तु ।
अथावर्त्तकेतुः स्वधिकेतोः कर्मण्यतीते अपरस्यामर्धरात्रेण
शङ्खोदरारुणाभया प्रदक्षिणनताग्रया शिखयोदितः स यावन्मुहूर्त्ता-
न् निशि दृश्यते तावन्मासान् भवत्यतीव सुभिक्षं नित्यं यज्ञोत्स-
वश्व जगतः ।
वराहसंहितायां च ।
आवर्त्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः ।
यावत्क्षणान् स दृश्यस्तावन्मासान् सुभिक्षकरः ॥
अतः परं रश्मिकेतोरुदयः । तत्र पराशरः ।
अथ रश्मिकेतुर्विभावसुनः प्रोष्य वर्षशतमावर्त्तकेतोश्चारा-
न्ते कृत्तिकास धूम्रशिखः श्वेतकेतोः सदृशफलः ।<noinclude></noinclude>
ggiqj9tdbukg54nnsp5n9rx8wln03lp
341784
341742
2022-07-28T09:50:36Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१८८|center=अद्भुतसागरे}}}}</noinclude><small>अतः परममृतोद्भवस्यावर्त्तकेतोरुदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}अतिक्रान्ते स्वधौ केतौ निर्गते घोरदर्शने ।
{{gap}}आवर्त्तकेतुरात्मानं दर्शयत्यमृतोद्भवः ॥
{{gap}}उत्थानसमये चास्य निमित्तान्युपलक्षयेत् ।
{{gap}}यानि पूर्वाणि चोक्तानि पद्मकेतोः प्रदर्शने ॥</poem>}}
<small>अथास्य लक्षणम् ।</small>
{{bold|<poem>{{gap}}पश्चिमेनोदितः श्रीमान् शिखां शङ्खोदरारुणान् ।
{{gap}}पूर्वेणाभिनतां कृत्वा रात्र्यर्धे संप्रदृश्यते ॥
{{gap}}प्रदक्षिणावर्त्तगतिः शिखया प्रहसन्निव ।
{{gap}}दर्शयित्वा निशामेकां ततो गच्छत्यदर्शनम् ॥
{{gap}}स दृष्ट एव षण्मासान् पक्षं चैव परं शिखी ।
{{gap}}सुवृष्टिं क्षेममारोग्यं सुभिक्षं कुरुते महत् ॥
{{gap}}यज्ञोत्सवप्रदानैश्च मही भवति संकुला ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथावर्त्तकेतुः स्वधिकेतोः कर्मण्यतीते अपरस्यामर्धरात्रेण शङ्खोदरारुणाभया प्रदक्षिणनताग्रया शिखयोदितः स यावन्मुहूर्त्तान् निशि दृश्यते तावन्मासान् भवत्यतीव सुभिक्षं नित्यं यज्ञोत्सवश्व जगतः ।}}
<small>वराहसंहितायां च ।</small>
{{bold|<poem>{{gap}}आवर्त्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः ।
{{gap}}यावत्क्षणान् स दृश्यस्तावन्मासान् सुभिक्षकरः ॥</poem>}}
<small>अतः परं रश्मिकेतोरुदयः । तत्र पराशरः ।</small>
{{bold|{{gap}}अथ रश्मिकेतुर्विभावसुनः प्रोष्य वर्षशतमावर्त्तकेतोश्चारान्ते कृत्तिकासु धूम्रशिखः श्वेतकेतोः सदृशफलः ।}}<noinclude></noinclude>
kjqk61932o6i4jo9sab8zhq9lfnk8zo
341785
341784
2022-07-28T09:52:12Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१८८|center=अद्भुतसागरे}}}}</noinclude><small>अतः परममृतोद्भवस्यावर्त्तकेतोरुदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}अतिक्रान्ते स्वधौ केतौ निर्गते घोरदर्शने ।
{{gap}}आवर्त्तकेतुरात्मानं दर्शयत्यमृतोद्भवः ॥
{{gap}}उत्थानसमये चास्य निमित्तान्युपलक्षयेत् ।
{{gap}}यानि पूर्वाणि चोक्तानि पद्मकेतोः प्रदर्शने ॥</poem>}}
<small>अथास्य लक्षणम् ।</small>
{{bold|<poem>{{gap}}पश्चिमेनोदितः श्रीमान् शिखां शङ्खोदरारुणान् ।
{{gap}}पूर्वेणाभिनतां कृत्वा रात्र्यर्धे संप्रदृश्यते ॥
{{gap}}प्रदक्षिणावर्त्तगतिः शिखया प्रहसन्निव ।
{{gap}}दर्शयित्वा निशामेकां ततो गच्छत्यदर्शनम् ॥
{{gap}}स दृष्ट एव षण्मासान् पक्षं चैव परं शिखी ।
{{gap}}सुवृष्टिं क्षेममारोग्यं सुभिक्षं कुरुते महत् ॥
{{gap}}यज्ञोत्सवप्रदानैश्च मही भवति संकुला ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथावर्त्तकेतुः स्वधिकेतोः कर्मण्यतीते अपरस्यामर्धरात्रेण शङ्खोदरारुणाभया प्रदक्षिणनताग्रया शिखयोदितः स यावन्मुहूर्त्तान् निशि दृश्यते तावन्मासान् भवत्यतीव सुभिक्षं नित्यं यज्ञोत्सवश्व जगतः ।}}
<small>वराहसंहितायां च ।</small>
{{bold|<poem>{{gap}}आवर्त्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः ।
{{gap}}यावत्क्षणान् स दृश्यस्तावन्मासान् सुभिक्षकरः ॥</poem>}}
<small>अतः परं रश्मिकेतोरुदयः । तत्र पराशरः ।</small>
{{bold|{{gap}}अथ रश्मिकेतुर्विभावसुनः प्रोष्य वर्षशतमावर्त्तकेतोश्चारान्ते कृत्तिकासु धूम्रशिखः श्वेतकेतोः सदृशफलः ।}}<noinclude></noinclude>
djl54kpj6jnmlrf8knvpck6vb8y7d11
341786
341785
2022-07-28T09:52:56Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१८८|center=अद्भुतसागरे}}}}</noinclude><small>अतः परममृतोद्भवस्यावर्त्तकेतोरुदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}अतिक्रान्ते स्वधौ केतौ निर्गते घोरदर्शने ।
{{gap}}आवर्त्तकेतुरात्मानं दर्शयत्यमृतोद्भवः ॥
{{gap}}उत्थानसमये चास्य निमित्तान्युपलक्षयेत् ।
{{gap}}यानि पूर्वाणि चोक्तानि पद्मकेतोः प्रदर्शने ॥</poem>}}
<small>अथास्य लक्षणम् ।</small>
{{bold|<poem>{{gap}}पश्चिमेनोदितः श्रीमान् शिखां शङ्खोदरारुणान् ।
{{gap}}पूर्वेणाभिनतां कृत्वा रात्र्यर्धे संप्रदृश्यते ॥
{{gap}}प्रदक्षिणावर्त्तगतिः शिखया प्रहसन्निव ।
{{gap}}दर्शयित्वा निशामेकां ततो गच्छत्यदर्शनम् ॥
{{gap}}स दृष्ट एव षण्मासान् पक्षं चैव परं शिखी ।
{{gap}}सुवृष्टिं क्षेममारोग्यं सुभिक्षं कुरुते महत् ॥
{{gap}}यज्ञोत्सवप्रदानैश्च मही भवति संकुला ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथावर्त्तकेतुः स्वधिकेतोः कर्मण्यतीते अपरस्यामर्धरात्रेण शङ्खोदरारुणाभया प्रदक्षिणनताग्रया शिखयोदितः स यावन्मुहूर्त्तान् निशि दृश्यते तावन्मासान् भवत्यतीव सुभिक्षं नित्यं यज्ञोत्सवश्व जगतः ।}}
<small>वराहसंहितायां च ।</small>
{{bold|<poem>{{gap}}आवर्त्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः ।
{{gap}}यावत्क्षणान् स दृश्यस्तावन्मासान् सुभिक्षकरः ॥</poem>}}
<small>अतः परं रश्मिकेतोरुदयः । तत्र पराशरः ।</small>
{{bold|{{gap}}अथ रश्मिकेतुर्विभावसुनः प्रोष्य वर्षशतमावर्त्तकेतोश्चारान्ते कृत्तिकासु धूम्रशिखः श्वेतकेतोः सदृशफलः ।}}<noinclude></noinclude>
1s4rzpczdslksy5jpohs7uwvm8gc7fa
पृष्ठम्:अद्भुतसागरः.djvu/२०५
104
125450
341743
2022-07-28T07:08:47Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ केद्भुतावतः । १८९ आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः । ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥ वृद्धगर्गेण तस्यं कलिकेतुना सह तुल्यकालमुदयः प्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>केद्भुतावतः ।
१८९
आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः ।
ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥
वृद्धगर्गेण तस्यं कलिकेतुना सह तुल्यकालमुदयः प्रोक्तः । तल्लक्षणं फलं च तत्रै-
वोक्तमिति ।
स्वधिकेतुफलं वराहसंहितायाम् ।
अथाग्निकेतोरुदयः । तत्र वृद्धगर्गः ।
अतिक्रान्तै स्त्रिभिर्वषैर्मासैः षड्भिस्तथा परैः |
किंशुकाशोकसदृशः सौदामिन्या समद्युतिः ॥
पद्मकिञ्जलकवर्णोऽयमग्निकेतुः प्रदृश्यते ।
दर्शनं तस्य जानीयान्नक्षत्रे शऋदेवते ||
अध्यर्धमाससंदृष्टस्ततो गच्छत्यदर्शनम् ।
तस्योदयनकाले तु वर्त्तमानेऽग्निसंकुले ॥
गणाश्च गणमुख्याश्च तथा पुरनिवासिनः ।
उद्युक्ता नन्ति राजानः परस्परवधैषिणः ||
नियुद्धं घोरमायान्ति क्रोधलोभपरायणाः ।
त एव दृष्टाः सर्वे च विसर्पन्ति परस्परम् ||
केचित् स्वदेशं गच्छन्ति परिश्रान्ता निरर्थकाः ।
एवमेव नरेन्द्राणां तथा ग्रामनिवासिनाम् ॥
परस्परं पीडयतां कालो गच्छति दारुणः ।
एष पञ्च च वर्षाणि मासान् पञ्चैव चापरान् ॥
दारुणं कुरुते कर्म न तु दुर्भिक्षतो भयम् ।
अथ गदाकेतोरुदयः । तत्र वृद्धगर्गः ।
मार्गशीर्ष्याममावास्यां गदाकेतुः प्रदृश्यते ।
· आदित्यरौद्रसार्पाणि बार्हस्पत्यं तथैव च ॥
कोष्ठागारं च शिखया धूमयन्नरुणाभया ।<noinclude></noinclude>
sj90vtqiufz3degovr84beq33ltd4tf
341787
341743
2022-07-28T10:20:40Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१८९}}}}</noinclude><small>स्वधिकेतुफलं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः ।
{{gap}}ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥</poem>}}
<small>वृद्धगर्गेण तस्य कलिकेतुना सह तुल्यकालमुदयः प्रोक्तः । तल्लक्षणं फलं च तत्रैवोक्तमिति ।</small>
<small>अथाग्निकेतोरुदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}अतिक्रान्तैस्त्रिभिर्वषैर्मासैः षड्भिस्तथा परैः ।
{{gap}}किंशुकाशोकसदृशः सौदामिन्या समद्युतिः ॥
{{gap}}पद्मकिञ्जल्कवर्णोऽयमग्निकेतुः प्रदृश्यते ।
{{gap}}दर्शनं तस्य जानीयान्नक्षत्रे शऋदैवते ||
{{gap}}अध्यर्धमाससंदृष्टस्ततो गच्छत्यदर्शनम् ।
{{gap}}तस्योदयनकाले तु वर्त्तमानेऽग्निसंकुले ॥
{{gap}}गणाश्च गणमुख्याश्च तथा पुरनिवासिनः ।
{{gap}}उद्युक्ता घ्नन्ति राजानः परस्परवधैषिणः ||
{{gap}}नियुद्धं घोरमायान्ति क्रोधलोभपरायणाः ।
{{gap}}त एव दृष्टाः सर्वे च विसर्पन्ति परस्परम् ||
{{gap}}केचित् स्वदेशं गच्छन्ति परिश्रान्ता निरर्थकाः ।
{{gap}}एवमेव नरेन्द्राणां तथा ग्रामनिवासिनाम् ॥
{{gap}}परस्परं पीडयतां कालो गच्छति दारुणः ।
{{gap}}एष पञ्च च वर्षाणि मासान् पञ्चैव चापरान् ॥
{{gap}}दारुणं कुरुते कर्म न तु दुर्भिक्षतो भयम् ।</poem>}}
<small>अथ गदाकेतोरुदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}मार्गशीर्ष्याममावास्यां गदाकेतुः प्रदृश्यते ।
{{gap}}आदित्यरौद्रसार्पणि बार्हस्पत्यं तथैव च ॥
{{gap}}कोष्ठागारं च शिखया धूमयन्नरुणाभया ।</poem>}}<noinclude></noinclude>
esuulbl7gidacfsv7yg50eizgklim29
341788
341787
2022-07-28T10:21:18Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=१८९}}}}</noinclude><small>स्वधिकेतुफलं वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः ।
{{gap}}ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥</poem>}}
<small>वृद्धगर्गेण तस्य कलिकेतुना सह तुल्यकालमुदयः प्रोक्तः । तल्लक्षणं फलं च तत्रैवोक्तमिति ।</small>
<small>अथाग्निकेतोरुदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}अतिक्रान्तैस्त्रिभिर्वषैर्मासैः षड्भिस्तथा परैः ।
{{gap}}किंशुकाशोकसदृशः सौदामिन्या समद्युतिः ॥
{{gap}}पद्मकिञ्जल्कवर्णोऽयमग्निकेतुः प्रदृश्यते ।
{{gap}}दर्शनं तस्य जानीयान्नक्षत्रे शऋदैवते ||
{{gap}}अध्यर्धमाससंदृष्टस्ततो गच्छत्यदर्शनम् ।
{{gap}}तस्योदयनकाले तु वर्त्तमानेऽग्निसंकुले ॥
{{gap}}गणाश्च गणमुख्याश्च तथा पुरनिवासिनः ।
{{gap}}उद्युक्ता घ्नन्ति राजानः परस्परवधैषिणः ||
{{gap}}नियुद्धं घोरमायान्ति क्रोधलोभपरायणाः ।
{{gap}}त एव दृष्टाः सर्वे च विसर्पन्ति परस्परम् ||
{{gap}}केचित् स्वदेशं गच्छन्ति परिश्रान्ता निरर्थकाः ।
{{gap}}एवमेव नरेन्द्राणां तथा ग्रामनिवासिनाम् ॥
{{gap}}परस्परं पीडयतां कालो गच्छति दारुणः ।
{{gap}}एष पञ्च च वर्षाणि मासान् पञ्चैव चापरान् ॥
{{gap}}दारुणं कुरुते कर्म न तु दुर्भिक्षतो भयम् ।</poem>}}
<small>अथ गदाकेतोरुदयः । तत्र वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}मार्गशीर्ष्याममावास्यां गदाकेतुः प्रदृश्यते ।
{{gap}}आदित्यरौद्रसार्पणि बार्हस्पत्यं तथैव च ॥
{{gap}}कोष्ठागारं च शिखया धूमयन्नरुणाभया ।</poem>}}<noinclude></noinclude>
p2fpue61dhdox7ruymgvtxyphp6o0zf
पृष्ठम्:अद्भुतसागरः.djvu/२०६
104
125451
341744
2022-07-28T07:09:01Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ अद्भुतसागरे गदांनिभो गदा केतुर्हन्यादृश्यो नभोगतः ॥ गान्धारकाशीचीनाँश्च शकाँश्च दरदैः सह । शवरानेकपादाँश्च पुलिन्दान् सूर्पकर्णकान् ॥ एतानेवं विधान् हन्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
गदांनिभो गदा केतुर्हन्यादृश्यो नभोगतः ॥
गान्धारकाशीचीनाँश्च शकाँश्च दरदैः सह ।
शवरानेकपादाँश्च पुलिन्दान् सूर्पकर्णकान् ॥
एतानेवं विधान् हन्या विशेषेणान्त्यवासिनः ।
यावद्दर्शयते पक्षाँस्तावन्मासान् निहन्ति च ॥
मासैवर्षाणि जानीयादिति शास्त्रस्य निश्चयः ।
एवं केतुचक्रस्य पुनः पुनः परिवृत्तिर्भवति । पथाऽऽह वृद्धगर्गः ।
नक्षत्रचक्रमाकाशे यथैव परिवर्त्तते ।
केतचक्रं तथैवेदमाकाशात् परिवर्त्तते ॥ ·
अथ धूमकेतसंवर्त्तकेत्वोर्युगपदुदयः । तत्र वृद्धगर्गः ।
ततो वर्षसहस्रान्तं दृश्येते चोदितौ दिवि |
केतुमालाग्रहस्यान्ते धूमसंवर्त्तको ग्रहो ।
एतयोरुदये चापि निमित्तान्यपलक्षयेत् ।
स्त्रियो गर्भान् विमुचन्ति प्रतिरूपाण्यभीक्ष्णशः ||
अभीक्ष्णं कम्पते वापी सशैलवनकानना ।
ससागरपुरद्दीपाऽनैकधातुधरा धरा ॥
पततामिव शैलानां नागानां बृहतामिव ।
नर्दतां क्षुद्रजातीनां श्रूयन्ते सुमहास्वनाः ॥
बालकानां कुमारीणां नराणां स्त्रीजनस्य च ।
क्रीडितस्याप्रशस्तानि व्याहृतानि तथैव च ॥
पतन्ति गगने चोल्काः सनिर्वाता दिशो दश ।
सज्वालाङ्गारधूमाद्याः सूर्यस्याभिमुखा इव ॥
एतैरे तादृशेघरैः पूर्वरूपैर्भयावहैः ।
उदयं धूमकेतोश्च ब्रूयात् संवर्त्तकस्य च ॥
१९०<noinclude></noinclude>
7agmpfdp4ktwjz6bbgz5t7hq7c7tv5g
341791
341744
2022-07-28T10:45:52Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{bold|{{rh|left=१९०|center=अद्भुतसागरे}}}}</noinclude>गदांनिभो गदा केतुर्हन्यादृश्यो नभोगतः ॥
गान्धारकाशीचीनाँश्च शकाँश्च दरदैः सह ।
शवरानेकपादाँश्च पुलिन्दान् सूर्पकर्णकान् ॥
एतानेवं विधान् हन्या विशेषेणान्त्यवासिनः ।
यावद्दर्शयते पक्षाँस्तावन्मासान् निहन्ति च ॥
मासैवर्षाणि जानीयादिति शास्त्रस्य निश्चयः ।
एवं केतुचक्रस्य पुनः पुनः परिवृत्तिर्भवति । पथाऽऽह वृद्धगर्गः ।
नक्षत्रचक्रमाकाशे यथैव परिवर्त्तते ।
केतचक्रं तथैवेदमाकाशात् परिवर्त्तते ॥ ·
अथ धूमकेतसंवर्त्तकेत्वोर्युगपदुदयः । तत्र वृद्धगर्गः ।
ततो वर्षसहस्रान्तं दृश्येते चोदितौ दिवि |
केतुमालाग्रहस्यान्ते धूमसंवर्त्तको ग्रहो ।
एतयोरुदये चापि निमित्तान्यपलक्षयेत् ।
स्त्रियो गर्भान् विमुचन्ति प्रतिरूपाण्यभीक्ष्णशः ||
अभीक्ष्णं कम्पते वापी सशैलवनकानना ।
ससागरपुरद्दीपाऽनैकधातुधरा धरा ॥
पततामिव शैलानां नागानां बृहतामिव ।
नर्दतां क्षुद्रजातीनां श्रूयन्ते सुमहास्वनाः ॥
बालकानां कुमारीणां नराणां स्त्रीजनस्य च ।
क्रीडितस्याप्रशस्तानि व्याहृतानि तथैव च ॥
पतन्ति गगने चोल्काः सनिर्वाता दिशो दश ।
सज्वालाङ्गारधूमाद्याः सूर्यस्याभिमुखा इव ॥
एतैरे तादृशेघरैः पूर्वरूपैर्भयावहैः ।
उदयं धूमकेतोश्च ब्रूयात् संवर्त्तकस्य च ॥
१९०<noinclude></noinclude>
s8y74lip6k0n0nga9pne5405pwb9w88
पृष्ठम्:अद्भुतसागरः.djvu/२०७
104
125452
341745
2022-07-28T07:09:20Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ १९२ अद्भुतसागरे शि तिष्ठति तावहर्षाणि परस्परं शस्त्रैर्हन्ति पार्थिवाः । यानि नक्ष- त्राणि धूपायति यत्र चोदेति तानि दारुणतरं पोडयति तदानि- ताँश्च देशांन्- इत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>१९२
अद्भुतसागरे
शि तिष्ठति तावहर्षाणि परस्परं शस्त्रैर्हन्ति पार्थिवाः । यानि नक्ष-
त्राणि धूपायति यत्र चोदेति तानि दारुणतरं पोडयति तदानि-
ताँश्च देशांन्- इति ।
घराहसंहितायाम् ।
पश्चात् सन्ध्याकाले संवत्तों नाम धूम्रताम्रशिखः ।
आक्रम्य वियत्र्यंशं शूलाग्रावस्थितो रौद्रः ॥
यावत एव मुहर्त्तान् दृश्यो वर्षाणि हन्ति तावन्ति ।
भपान् शस्त्रनिपातैरुदयक्षं चापि पीडयति ॥
अथ केवलधूमकेतोरुदयः । तत्रोदयपूर्वनिमित्तान्याह पराशरः ।
।
धूमकेतोः प्रागुदयनिमित्तानि | अवनर्विचलनमग्नेः प्रभा-
मान्यं प्रधमनं दिशां शोतोष्णविपर्यासोऽतिरुक्षवायुसम्भवश्च ।
धूमकेतुलक्षणं फलं च भार्गवीये ।
धमध्वजो धूमशिखो धूमार्निर्धूम तारकः ।
एवं तावद्धूमकेतोर्लक्षणं समुदाहृतम् ॥
9
धूमकेतुलक्षणमाह पराशरः ।
अथानियत दिक्कालरूपवर्णप्रमाणसंस्थानो धूमकेतुः पराभ-
विष्यतां देशानां राज्ञां जनपदानां च वृक्षपुरपर्वतवंश्मध्वजपताका-
शस्त्रवर्मायुधावरणरथनागोष्ट्रपुरुषशयनभाण्डेषु वा दृश्यते । स
एव च दिवि स्निग्धो विमलः प्रदक्षिणजटाकार शिखो गोगजाज-
नागवीथ चोत्तरेण व्रजन् सुभिक्षं क्षेममारोग्यं चावहति ।
वराहसंहितायां तु धूमकेतोरेव ध्रुवकेतुसंज्ञया फलमुक्तम् ।
ध्रुवकेतुरनियतगतिप्रमाणवर्णाकृतिर्भवति विष्वक् ।
दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः ॥
सेनाङ्गेषु नृपाणां गृहतरुशैलेषु चापि देशानाम् ।<noinclude></noinclude>
723mw84bc3urc06mp1o2rhldvarf2lc
पृष्ठम्:अद्भुतसागरः.djvu/२०८
104
125453
341746
2022-07-28T07:09:33Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ केरवद्भुतावर्त्तः । गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति गागये । १९३ मृव्यात्मजः स एवेह धूमकेतुः क्षयावहः । दिव्यन्तरिक्षे भूमौ च जले चासौ प्रदृश्यते ॥ अ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>केरवद्भुतावर्त्तः ।
गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति
गागये ।
१९३
मृव्यात्मजः स एवेह धूमकेतुः क्षयावहः ।
दिव्यन्तरिक्षे भूमौ च जले चासौ प्रदृश्यते ॥
अपरेऽपि ये केतवः कथितास्ते दिव्यान्तरिक्षमाश्च भवन्ति अत एव शास्त्रे
केतूनां गणनमशक्यत्वात्रोक्तम् ।
तथा च वराहसंहितायाम् ।
दर्शनमस्तमनं वा न गणितविधिनाऽस्य शक्यते ज्ञातुम् ।
दिव्यान्तरिक्षभौमास्त्रिविधाः स्युः केतवो यस्मात् ॥
अहुताशेऽतलरूपं यस्मिँस्तकंतुरूप मेवोक्तम् ।
खद्योतपिशाचालयमणिरत्लादीन् परित्यज्य ||
ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वथान्तरिक्षास्ते ।
दिव्या नक्षत्रस्था भौमाः स्युरतोऽन्यथा शिखिनः ॥
गार्गीये तु ।
अन्तरिक्ष यदा धमो ज्वाला वा संप्रपद्यते ।
आन्तरिक्षः स कंतुः स्याइदिव्यस्ताराश्रितः स्मृतः ॥
पर्वताश्चैव वृक्षाश्च प्रासादनगराणि च |
अकस्माद्यत्र धूम्यन्ते ध्वजवर्मायुधानि च ॥
रसवर्णविपर्यासः शब्द संस्पर्शयोस्तथा ।
वृक्षौषधितृणे गुल्मे विकृतिर्यत्र दृश्यते ॥
तत्र भौमं विजानीयाद्धूमकेतुमुपस्थितम् ।
आन्तरिक्षोऽथ भौमो वा यत्र केतुः प्रदृश्यते ॥
तस्य देशस्य षण्मासाद्विनाशं परिनिर्दिशेत् ।
दिवा वा यदि वा रात्रौ दृश्येत ज्वलनं यदि ॥
यत्रासौ केतुरुदितस्तस्य देशस्य नाशकृत् ।<noinclude></noinclude>
cmvntcqnvvinlllinhon7h0x44gza2j
पृष्ठम्:अद्भुतसागरः.djvu/२०९
104
125454
341747
2022-07-28T07:09:47Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ १९४ अद्भुतसागरे दिव्यादिफलेषु विशेषो वटकणिकायाम् । दिव्या नक्षत्रस्थास्तीव्रफला मन्दफलकरा भौमाः । प्राणिध्वजारितङ्गेष्वथान्तरिक्षा न चात्यशुभाः ॥ केचित... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>१९४
अद्भुतसागरे
दिव्यादिफलेषु विशेषो वटकणिकायाम् ।
दिव्या नक्षत्रस्थास्तीव्रफला मन्दफलकरा भौमाः ।
प्राणिध्वजारितङ्गेष्वथान्तरिक्षा न चात्यशुभाः ॥
केचित् केतुसहस्रं शतमेकसमन्वितं वदन्त्यपरे ।
नारदमतमेकोऽयं त्रिस्थानभवो विविधरूपः ॥
तथा च नारदः ।
दिव्योऽन्तरिक्षो भौमाख्य एकः केतः प्रकीर्त्तितः ।
शुभाशुभफलं लोके ददात्यस्तमनोदयैः ॥
असंख्याता: केतवो भवन्तीत्युक्तमाथवंणाद्भुते ।
अनेकशतसाहस्राननेकशतलक्षणान् ।
देवलस्तु प्रहानाह सर्वानेव पृथक्फलान् ॥
वराहसंहितायां तु ।
यद्येको यदि बहवः किमनेन फलं त सर्वथा वाच्यम् ।
उदयास्तमनैः स्थान: स्पर्शेराधूपनैर्दृष्टेः ॥
बृद्धगर्गः ।
*
सर्वथैवोपहिंसन्ति केतवो दारुणा जगत् ।
रिक्कालाकारवणैश्च दृश्यमाना नभोगताः ||
अथोल्काभिहत शिखाफलं घराहसंहितायाम् ।
उल्काभिताडितशिखः शिखी शिवः शिवतरोऽभिदृष्टो यः ।
अशुभं स एव चोलावगाणसितहूणचीनानाम् ॥
वृद्धगर्गस्तु ।
यानि यान्युपहिंसन्ति नक्षत्राणि महाग्रहाः ।
तेषां तेषां जनपदान् केतवो घ्नन्ति दर्शने ॥
नक्षत्र जनपदान् नक्षत्राद्भुताव वक्ष्यामः ।
वर्णैः इति अ ।<noinclude></noinclude>
76z1rng421ajnh5nc7kxhz4al1v84vq
पृष्ठम्:अद्भुतसागरः.djvu/२१०
104
125455
341748
2022-07-28T07:10:03Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ केत्वद्भुतावतः । येषां नक्षत्रविषये रूक्षः सज्वाललोहितः । दृश्यते बहुमूर्त्तिश्च तेषां विन्द्यान्महद्भयम् ॥ अवर्षं शस्त्रकोपं च व्याधिदुर्भिक्षमेव च । कु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>केत्वद्भुतावतः ।
येषां नक्षत्रविषये रूक्षः सज्वाललोहितः ।
दृश्यते बहुमूर्त्तिश्च तेषां विन्द्यान्महद्भयम् ॥
अवर्षं शस्त्रकोपं च व्याधिदुर्भिक्षमेव च ।
कुर्यान्नृपतिपीडां च स्वचऋपरचक्रतः ||
यत्रोत्तिष्ठति नक्षत्रे प्रवासं यत्र गच्छति ।
धूपयेहा स्पृशेद्वाऽपि हन्याद्देशाँस्तदाश्रयान् ॥
पराशरः ।
*
१९५
घराहसंहितायाम् ।
ये शस्ताँस्तान् हित्वा केतुभिराधूपितेऽथ वा स्पृष्टे ।
नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान् ॥
अश्विन्यामश्मकपं भरणीषु किरातपार्थिवं हन्यात् ।
बहुलासु कलिङ्गेशं रोहिण्यां शूरसेनपतिम् ॥
औशीनरमपि सौम्ये जलजाजीवाधिपं तथाऽऽर्द्रासु ।
आदित्येऽश्मकनाथं पुष्ये मगधाधिपं हन्ति ||
असिकेश भौज पित्र्येऽङ्गं नाथमपि भाग्ये ।
औज्जयिनिकमार्यम् सावित्र्य दण्डकाधिपतिम् ॥
चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत् तज्ज्ञः।
काश्मीरककाम्बोजौ नृपती प्राभञ्जने न स्तः ॥
इक्ष्वाकुरलकनाथश्च हन्यते यदि भवेद्विशाखासु ।
मैत्रे पुण्ड्राधिपतिये॑ष्टासु च सार्वभौमवधः ॥
मलेऽन्ध्रमद्रकपती जलदेव काशिपो मरणमेति ।
यौधेयकार्जुनायन शिविचैद्यान् वैश्वदेवे च ॥
हन्यात् कैकयनाथं पाञ्चनदं सिंहलाधिपं चाङ्गम* |
बाङ्गम् इति अ ।<noinclude></noinclude>
gozhyvx0gebthrjt2kdebibg0r07ky7
पृष्ठम्:अद्भुतसागरः.djvu/२११
104
125456
341749
2022-07-28T07:10:20Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ अद्भुतसागरे नैमिषनृपं किरातं श्रवणादिषु षट्खनुक्रमतः ॥ मृदुनक्षत्राभ्युदिताशुभकेतुफलमाहाथर्वमुनिः । मृदुध्रुवोग्रक्षिप्रेषु साधारणचरेषु च । दारुणेषु च... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
नैमिषनृपं किरातं श्रवणादिषु षट्खनुक्रमतः ॥
मृदुनक्षत्राभ्युदिताशुभकेतुफलमाहाथर्वमुनिः ।
मृदुध्रुवोग्रक्षिप्रेषु साधारणचरेषु च ।
दारुणेषु च ऋक्षेषु विद्यात् तत्सदृशं फलम् ॥
यथादेशं यथावर्णं यथावर्गपरिग्रहम् ।
सर्व एवोदिता हन्यः सर्व एवाशुभा ग्रहाः ॥
भोप्मपर्वणि कुरुपाण्डवसैन्याय
निमित्तम् ।
“धूमकेतुर्महाघोरः पुष्यमाक्रम्य तारकम् ।
सेनयोरशिवं घोरं ज्येष्ठामाक्रम्य तिष्ठति ” * ||
हरिवंशे कंसवधनिमित्तम् ।
"
“केतुना धूमकेतोस्तु नक्षत्राणि त्रयोदश ।
भरण्यादीनि भिन्नानि नानुयान्ति निशाकरम्' " ||
वराहसंहितायाम् ।
उदयति सततं यदा शिखी चरति भनक्रमशेषमेव वा ।
अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत् ॥
गार्गाये ।
अथ यत्रोदितः केतुः सोमं समुपधूपयेत् ।
तदा सर्वं शोषमेति भौमं स्थावरजङ्गमम्
समुद्राश्च क्षयं यान्ति सर्वा नद्यः सरांसि च ।
हैमवत्यो विशुष्यन्ति नथोऽन्यासां तु का कथा ॥
नखकेशवहो वायुः कपालशकलाकुलः ।
* ३.अ, १३ श्लो, ।
+ २३ अ. २७ लो | केतोरुत्पात विशेषस्य केतुना पुच्छेन भरण्यादीनि त्रयोद
श उत्तराभाद्रपदपर्यन्तं नक्षत्राणि यदि भिन्नानि तदा निशाकरं चन्द्रं नानुयान्ति चन्द्र-
कृतं फलं न भवतीति टीकाकारसम्मतोऽर्थः ।
ॐ भौमवत्यः इति अ ।<noinclude></noinclude>
je6y3v0vwpgy7imh9sgra7vg3j4oo0u
पृष्ठम्:अद्भुतसागरः.djvu/२१२
104
125457
341750
2022-07-28T07:10:45Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ कत्वद्भुतावन्तः । नद्यश्चासृक्प्रवाहिन्यः सोमे समुपधूपिते | अथ यत्रोदितः केतुर्लोहिताङ्गं प्रधूपयेत् तदा प्रायः प्रदह्यन्ते ग्रामाश्च नगराणि च ॥ रक्तवर्ण... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>कत्वद्भुतावन्तः ।
नद्यश्चासृक्प्रवाहिन्यः सोमे समुपधूपिते |
अथ यत्रोदितः केतुर्लोहिताङ्गं प्रधूपयेत्
तदा प्रायः प्रदह्यन्ते ग्रामाश्च नगराणि च ॥
रक्तवर्णाश्च पशवस्तथैव मृगपक्षिणः ।
रक्तपुष्पफला वृक्षाः सर्वे चाग्न्युपजीविनः ॥
हिरण्यं रजतं लोहं ताम्रसीसकमेव च ।
मणिरत्नं तथा वज्रं सर्वमेवोपहन्यते ॥
हिरण्यकारा
कर्मकारास्ताम्रकांस्यादिकारकाः ।
प्राप्नुवन्ति वधं घोरं लोहिताङ्गे प्रधूपिते ॥
अथ यत्रोदितः केतुर्बुधं समुपधूपयेत् ।
तदा प्रजानां ये श्रेष्ठास्तषां विन्द्यान्महद्भयम् ॥
पौराश्चात्र विनश्यन्ति वणिक्पथोपजीविनः ।
मृयन्ते राजपुत्राश्च राजकन्यास्तथैव च ॥
प्राज्ञा मेधाविनः शूराः कुमाराश्च विशेषतः ।
गर्भाश्चात्र विनश्यन्ति बुधे समुपधूपिते ॥
अथ यत्रोदितः केतुर्गुरुं समुपधूपयेत् ।
तत्र विद्याविशेषेण ब्राह्मणानामुपद्रवम् ॥
प्राज्ञा मेधाविनश्चैव तथैवाश्रमवासिनः ।
वाचा ये चोपजीवन्ति श्रेष्ठा जनपदाश्रये ॥
मद्राः कैकेयशाल्वाश्च नराः काशीनरास्तथा ।
कोशलाः कुरुपाञ्चाला मत्स्याश्च सह चेदिभिः ॥
एतद्देशमनुष्याश्च राजानश्च तदाश्रयाः ।
सर्व एते विनश्यन्ति गुरौ समुपधूपिते ॥
१९७<noinclude></noinclude>
i29xdg2rltoj58ofq0bhjnpljfu69qm
पृष्ठम्:अद्भुतसागरः.djvu/२१३
104
125458
341751
2022-07-28T07:11:05Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ अद्भुतसागरे यदा तु भार्गवं प्राप्य धूमकेतुः प्रधूपयेत् । तरा ससैन्या वध्यन्ते यात्रोद्युक्ता नराधिपाः ॥ यात्रागताश्च ये सार्था वसुमन्तश्च ये जनाः । क्षत्रि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
यदा तु भार्गवं प्राप्य धूमकेतुः प्रधूपयेत् ।
तरा ससैन्या वध्यन्ते यात्रोद्युक्ता नराधिपाः ॥
यात्रागताश्च ये सार्था वसुमन्तश्च ये जनाः ।
क्षत्रिया योमुख्याश्च ख्यातविद्याश्च ये जनाः ॥
महाविपाश्च ये नागास्तथाऽन्ये ये च जन्तवः |
तथा वा वारणः सर्वे भयमृच्छन्ति दारुणम् ॥
अथ यत्रोदितः केतुर्धूपयेत् तु शनैश्चरम् ।
तदा म्लेच्छगणाः सर्वे भयमृच्छन्ति दारुणम् ॥
कृष्णवर्णाश्च पशवस्तथैव मृगपक्षिणः ।
कृष्णपुष्पफला वृक्षा वराहा महिषास्तथा ॥
राधाः केकाः सुपर्णाश्च कपोताः शकचिलकाः |
सर्व एते विनश्यन्ति मित्रपुत्रं प्रधूपिते ॥
यदा प्रधूपयेत् केतुः सप्तपन् ध्रुवमेव च ।
तदा लोकाः क्षयं यान्ति सलिलं चापि शुष्यति ॥
वराहसंहितायाम् ।
१९८
मुनीनभिजितं ध्रुवं मघवतश्च भं संस्पृशन् ।
शिखी धनविनाशकृत् कुशलकर्महा शोकदः ||
भुजङ्गममथ स्पृशेद्भवति वृष्टिनाशो ध्रुवम् ।
क्षयं व्रजति विद्रुतो जनपदश्च व्यालाकुलः ॥
भार्गवीये ।
यस्मिन् देशे शिरस्तस्य स देशः पीड्यते ध्रुवम् ।
मध्ये तु मध्यपीडा स्याद्यतः पुच्छं ततो जयः ॥
विष्णुधर्मोत्तरे ।
यस्यां दिशि केतोः शिखा दीप्ता भवति तद्देशं नृपतिरभियुञ्जीत ।<noinclude></noinclude>
groli3l9emnbcba3cbs5mf6s796jik2
पृष्ठम्:अद्भुतसागरः.djvu/२१४
104
125459
341752
2022-07-28T07:11:16Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ केत्तावतः । यस्यां दिशि समुत्तिष्ठेत् तां दिशं नाभियोजयेत् । यतः शिखा यतो धूमस्ततो यायान्नराधिपः ॥ प्रतिलोमं त यः केतोर्जयार्थी याति पार्थिवः । सामात्यवाहनव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>केत्तावतः ।
यस्यां दिशि समुत्तिष्ठेत् तां दिशं नाभियोजयेत् ।
यतः शिखा यतो धूमस्ततो यायान्नराधिपः ॥
प्रतिलोमं त यः केतोर्जयार्थी याति पार्थिवः ।
सामात्यवाहनवलः स नाशमुपगच्छति ॥
पराशरस्तु ।
गार्गोये ।
यतो धूमस्ततो यात्रा यतो ज्योतिस्ततो जयः ।
यतः स्थानं ततः पीडा केतुनामुदये भवेत् ॥
प्रतिलोमं तु यः केतुं कृत्वा सेनां प्रयोजयेत् ।
जायते तस्य सेनाया भयं घोरं पराजयः ॥
यां दिशं धूपयेत् केतुर्न तत्राभिमुखो व्रजेत् ।
यस्यां दिशि प्रतिष्ठत हन्ति तां स विशेषतः ॥
वराहसंहिताबाम् ।
स
नम्रा यतः शिखिशिखाऽभिस्तो यतो वा
ऋक्षं च यत् स्पृशति तत्कथिताँश्च देशान् ।
दिव्यप्रभावनिहतान् स यथा गरुत्मान्
भुङ्गे महीं नरपतिः परभो गिभोगान् ॥
वटकणिकायाम् ।
उदयास्तम नाधमनसंयोगाकारवर्णदिकपातैः ।
फलनिर्देशो दिवसैर्मासान्मासैश्च वर्षाणि ॥
बृहत्संहितायाम् ।
यावन्त्यहानि दृश्यो मासैस्तावद्भिरेव फलपाकः ।
मासैरब्दानि वदेत् प्रथमात् पक्षत्रयात् परतः ॥
श्
यावन्त्यहानि दृश्येत तावन्मासान् फलं वदेत् ।<noinclude></noinclude>
ni1z2w3u8wxvl19wweui6bod1h4drv8
पृष्ठम्:अद्भुतसागरः.djvu/२१५
104
125460
341753
2022-07-28T07:11:34Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ २०० अद्भुतसागरे यावन्मासाँस्तु दृश्येत तावतोऽब्दाँस्तु वैकृतम् ॥ त्रिपक्षात् परतः कर्म पच्यतेऽस्य शुभाशुभम् । सद्यः समुदिते केतौ फलं नेहादिशेद्बुधः ॥ एवं त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>२००
अद्भुतसागरे
यावन्मासाँस्तु दृश्येत तावतोऽब्दाँस्तु वैकृतम् ॥
त्रिपक्षात् परतः कर्म पच्यतेऽस्य शुभाशुभम् ।
सद्यः समुदिते केतौ फलं नेहादिशेद्बुधः ॥
एवं त्रिपक्षात् परतः पापसंज्ञं विनिर्दिशेत् ।
शोभनंऽपि तथा कंतौ फलं दर्शनतो वदेत् ॥
यस्य यस्य विशेषेण पाककालो न दर्शितः ।
अत्रानुक्तविशेषशान्तिकेषु केतृत्पातेषु केतुग्रहपूजापूर्विका ग्र
हधूपने वा धूपितग्रहपूजापूर्विका च प्रभूतकनकान्नगोमहीदानादि-
का सामान्यशान्तिरौत्पातिककलगुरुलाघवमवगम्य कर्त्तव्या-इति ।
अथ विहितविशेषशान्तिजा: केतृत्पाता: ।
तत्र नारदः ।
अकस्मादृश्यते केतुरुदयेऽस्तमये यदा |
हन्त्यस्यान्तःपुरं राज्ञो ज्वरपित्तोद्भवो भवेत् ॥
इन्द्रनीलमणेश्चैव हेमरत्नसमन्वितम् ।
केतुं कृत्वा प्रदातव्यो ब्राह्मणाय तपखिने |
मयूरचित्रेऽप्येतद्वचनमधिकृतम् ।
शान्तिस्तु ।
दधिमधुकृताक्तानां पुष्पाणामयुतं ततः ।
जहयादिन्द्रनीलस्य केतुं दयाइद्दिजातये ||
भूषितं हेमरत्नायैस्ततः संपद्यते शुभम् ।
अथ वा वैष्णवी शान्तिश्चतुष्कर्म तथैव च ॥
विष्णोरराटमन्त्रेण जुहुयाद्घृतसंप्लुताः ।
अष्टोत्तरसहस्राणि हादशाथ प्रयत्नतः ||
समिधोऽश्वत्थवृक्षस्य ब्राह्मणाँस्तर्पयेत् ततः ।<noinclude></noinclude>
78hvvjfmf1kbaemtsalq6408bdflz5c
पृष्ठम्:भारतानुवर्णनम्.djvu/२४
104
125461
341756
2022-07-28T07:33:07Z
Shubha
190
/* अपरिष्कृतम् */ मालये 'गङ्गावताराद्' <ref>From Gangotri.</ref> आविर्भवति । तत इयम् 'अलकनन्दया' <ref>अलकनन्दा = River Alakananda.</ref>समानप्रभवया समम् ऐक्यं प्राप्नोति । अथ सेवालिपर्वतस्य <ref>सेवालिपर्वतः = Sivalik range... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{center|११}}</noinclude>
मालये 'गङ्गावताराद्' <ref>From Gangotri.</ref> आविर्भवति । तत इयम् 'अलकनन्दया' <ref>अलकनन्दा = River Alakananda.</ref>समानप्रभवया समम् ऐक्यं प्राप्नोति ।
अथ सेवालिपर्वतस्य <ref>सेवालिपर्वतः = Sivalik range. सेवालिशब्दः सुवास्त्वादि (४-२-७७
पाणि.) गणे पठितः.</ref> सानौ लुठन्ती हरिद्वारम् <ref>Hardwar.</ref> अतीत्योदारगम्भीरेण स्रोतसा वहति ।
{{gap}}क्वचिद् अनया दक्षिणपूर्वगामिन्या वामतो <ref>On the left.</ref>
'रामगङ्गा' दक्षिणतः <ref>On the right.</ref> 'काली' च सङ्गतं प्राप्नुतः ।
{{gap}}अस्याः पोषकनदीषु <ref>Among the tributaries.</ref> महत्तमा 'यमुना' <ref>Jumna River.</ref> गङ्गावातारसमीपाद् 'यमुनावताराद्' <ref>From Jumnotri.</ref> आविर्भवति । सा
‘चर्मण्वतीं' <ref>Chambal River.</ref> 'सिन्धुनदीं' <ref>Sindh River.</ref> 'वेत्रावतीं' Betwa River. ‘कर्णावतीं <ref>Ken River.</ref> च दक्षिणत आदाय प्रयागे <ref>At Allahabad.</ref> गङ्गया सह मिलति । यमुनोपनदीषु प्रथमां 'पर्णशा' <ref>Banas River.</ref> , द्वितीयां 'पारा' <ref>Parbati River.</ref>, तृतीयां 'दशार्णा' <ref>Dhasan River.</ref> च पुष्णन्ति ।<noinclude></noinclude>
qi3rrue999rpg00193c6vwf8igr57y7
341757
341756
2022-07-28T07:33:45Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{center|११}}</noinclude>
मालये 'गङ्गावताराद्' <ref>From Gangotri.</ref> आविर्भवति । तत इयम् 'अलकनन्दया' <ref>अलकनन्दा = River Alakananda.</ref>समानप्रभवया समम् ऐक्यं प्राप्नोति ।
अथ सेवालिपर्वतस्य <ref>सेवालिपर्वतः = Sivalik range. सेवालिशब्दः सुवास्त्वादि (४-२-७७
पाणि.) गणे पठितः.</ref> सानौ लुठन्ती हरिद्वारम् <ref>Hardwar.</ref> अतीत्योदारगम्भीरेण स्रोतसा वहति ।
{{gap}}क्वचिद् अनया दक्षिणपूर्वगामिन्या वामतो <ref>On the left.</ref>
'रामगङ्गा' दक्षिणतः <ref>On the right.</ref> 'काली' च सङ्गतं प्राप्नुतः ।
{{gap}}अस्याः पोषकनदीषु <ref>Among the tributaries.</ref> महत्तमा 'यमुना' <ref>Jumna River.</ref> गङ्गावातारसमीपाद् 'यमुनावताराद्' <ref>From Jumnotri.</ref> आविर्भवति । सा
‘चर्मण्वतीं' <ref>Chambal River.</ref> 'सिन्धुनदीं' <ref>Sindh River.</ref> 'वेत्रावतीं' Betwa River. ‘कर्णावतीं <ref>Ken River.</ref> च दक्षिणत आदाय प्रयागे <ref>At Allahabad.</ref> गङ्गया सह मिलति । यमुनोपनदीषु प्रथमां 'पर्णशा' <ref>Banas River.</ref> , द्वितीयां 'पारा' <ref>Parbati River.</ref>, तृतीयां 'दशार्णा' <ref>Dhasan River.</ref> च पुष्णन्ति ।
{{rule}}<noinclude>{{reflist}}</noinclude>
ssmg5naa9mlsyxecbwgy1hggi6v36ig
341758
341757
2022-07-28T07:34:09Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{center|११}}</noinclude>
मालये 'गङ्गावताराद्' <ref>From Gangotri.</ref> आविर्भवति । तत इयम् 'अलकनन्दया' <ref>अलकनन्दा = River Alakananda.</ref>समानप्रभवया समम् ऐक्यं प्राप्नोति ।
अथ सेवालिपर्वतस्य <ref>सेवालिपर्वतः = Sivalik range. सेवालिशब्दः सुवास्त्वादि (४-२-७७
पाणि.) गणे पठितः.</ref> सानौ लुठन्ती हरिद्वारम् <ref>Hardwar.</ref> अतीत्योदारगम्भीरेण स्रोतसा वहति ।
{{gap}}क्वचिद् अनया दक्षिणपूर्वगामिन्या वामतो <ref>On the left.</ref>
'रामगङ्गा' दक्षिणतः <ref>On the right.</ref> 'काली' च सङ्गतं प्राप्नुतः ।
{{gap}}अस्याः पोषकनदीषु <ref>Among the tributaries.</ref> महत्तमा 'यमुना' <ref>Jumna River.</ref> गङ्गावातारसमीपाद् 'यमुनावताराद्' <ref>From Jumnotri.</ref> आविर्भवति । सा
‘चर्मण्वतीं' <ref>Chambal River.</ref> 'सिन्धुनदीं' <ref>Sindh River.</ref> 'वेत्रावतीं' Betwa River. ‘कर्णावतीं <ref>Ken River.</ref> च दक्षिणत आदाय प्रयागे <ref>At Allahabad.</ref> गङ्गया सह मिलति । यमुनोपनदीषु प्रथमां 'पर्णशा' <ref>Banas River.</ref> , द्वितीयां 'पारा' <ref>Parbati River.</ref>, तृतीयां 'दशार्णा' <ref>Dhasan River.</ref> च पुष्णन्ति ।
{{rule}}<noinclude></noinclude>
o6h7h569djelth6divr4dszvdyshepu
341759
341758
2022-07-28T07:34:28Z
Shubha
190
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{center|११}}</noinclude>
मालये 'गङ्गावताराद्' <ref>From Gangotri.</ref> आविर्भवति । तत इयम् 'अलकनन्दया' <ref>अलकनन्दा = River Alakananda.</ref>समानप्रभवया समम् ऐक्यं प्राप्नोति ।
अथ सेवालिपर्वतस्य <ref>सेवालिपर्वतः = Sivalik range. सेवालिशब्दः सुवास्त्वादि (४-२-७७
पाणि.) गणे पठितः.</ref> सानौ लुठन्ती हरिद्वारम् <ref>Hardwar.</ref> अतीत्योदारगम्भीरेण स्रोतसा वहति ।
{{gap}}क्वचिद् अनया दक्षिणपूर्वगामिन्या वामतो <ref>On the left.</ref>
'रामगङ्गा' दक्षिणतः <ref>On the right.</ref> 'काली' च सङ्गतं प्राप्नुतः ।
{{gap}}अस्याः पोषकनदीषु <ref>Among the tributaries.</ref> महत्तमा 'यमुना' <ref>Jumna River.</ref> गङ्गावातारसमीपाद् 'यमुनावताराद्' <ref>From Jumnotri.</ref> आविर्भवति । सा
‘चर्मण्वतीं' <ref>Chambal River.</ref> 'सिन्धुनदीं' <ref>Sindh River.</ref> 'वेत्रावतीं' Betwa River. ‘कर्णावतीं <ref>Ken River.</ref> च दक्षिणत आदाय प्रयागे <ref>At Allahabad.</ref> गङ्गया सह मिलति । यमुनोपनदीषु प्रथमां 'पर्णशा' <ref>Banas River.</ref> , द्वितीयां 'पारा' <ref>Parbati River.</ref>, तृतीयां 'दशार्णा' <ref>Dhasan River.</ref> च पुष्णन्ति ।
{{rule}}<noinclude></noinclude>
ghldzxvrhrjgunyuwdr35a3kgyfzu72
पृष्ठम्:तपतीसंवरणम्.djvu/१
104
125462
341762
2022-07-28T09:10:38Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>VANISH
LOALSKA SERIES.
NO. XI.
THE
TAPATISAMVARANAN
OF
KULASEKHARA VARMA
with the commentury of
SIVARAMA
Edited with Notes
BY
T.
GANAPATI SASTRI
Curator of the Department for the publication of Sanskrit manuscripts,
TRIVANDRUM.
Sain
Kul Gan
23886
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.
TRIVANDRUM:
SAMA
PRINTED AT THE TRAVANCORE
1911.
GOVERNMENT
(All Rights Reserved)
OFFICE
D2842
OF THE DIRECTOR NEPAL
Library Reg No
OF
INDIA.
ARCH
FOLOGY<noinclude></noinclude>
kg25og3wh1bsctnsalh2gzlmj98lq09
341764
341762
2022-07-28T09:17:00Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>VANISH
LOALSKA SERIES.
NO. XI.
THE
TAPATISAMVARANAN
OF
KULASEKHARA VARMA
with the commentory of
SIVARAMA
Edited with Notes
BY
T.
GANAPATI SASTRI
Curator of the Department for the publication of Sanskrit manuscripts,
TRIVANDRUM.
Sain
Kul Gan
23886
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE.
TRIVANDRUM:
SAMA
PRINTED AT THE TRAVANCORE
1911.
GOVERNMENT
(All Rights Reserved)
OFFICE
D2842
OF THE DIRECTOR NEPAL
Library Reg No
OF
INDIA.
ARCH
FOLOGY<noinclude></noinclude>
kxsi8f4w71lj6vmyjhhlpp5nml4i0zo
पृष्ठम्:तपतीसंवरणम्.djvu/२
104
125463
341765
2022-07-28T09:17:39Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>6.56
23886
FA 20.
Sabry kuf Gan<noinclude></noinclude>
qowc3cl1oa092v700nv0jmdxx0w56lh
341766
341765
2022-07-28T09:18:49Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>6.56
23886
20.6.56
Sabry kuf Gan<noinclude></noinclude>
sazlu4d5wyq0ap04unioi8fpwa5jtzq
पृष्ठम्:तपतीसंवरणम्.djvu/३
104
125464
341767
2022-07-28T09:19:09Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>॥ श्रीः ॥
अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ११.
तपतीसंवरणं
महाकविश्रीकुलशेखरवर्मप्रणीतं
श्रीशिवरामकृतविवरणसमेतं
संस्कृतग्रन्थमकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधितम् ।
तच्च
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितम् ।
कोळम्बाब्दाः १०८६, कैस्ताब्दाः १९९१.<noinclude></noinclude>
dedvcv1bcbujua6c1sbeprp0nebu15n
341768
341767
2022-07-28T09:20:41Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>॥ श्रीः ॥
अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ११.
तपतीसंवरणं
महाकविश्रीकुलशेखरवर्मप्रणीतं
श्रीशिवरामकृतविवरणसमेतं
संस्कृतग्रन्थमकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधितम् ।
तच्च
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितम् ।
कोळम्बाब्दाः १०८६, क्रैस्ताब्दाः १९1१.<noinclude></noinclude>
ichu61nsr6zxk3wdd82d3ljgztsuea0
पृष्ठम्:तपतीसंवरणम्.djvu/५
104
125465
341769
2022-07-28T09:21:40Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>PREFACE.
The play Tapatîsamvarana (a) derives its name
from Tapatî and Samvarana, the heroine and hero. The plot
of the play is taken from the story of Samvarana, the father
of Kuru and husband of Tapati described in chapters171-173
of the Adiparva of the Mahabharata.
The edition of the drama is based on four manuscripts
2 or 3 centuries old obtained from the Palace Library. The
variants of the manuscripts which are denoted by the letters
... and. are shown at the foot of the pages. The comm-
entary published along with the text is based on one manuscript
which is almost correct and like the text is noted for its high
literary excellences. In fact, we may safely assert that, of
the many commentaries of Kavyas that we know of, there is
none that can compare with this.
The King Kulasekhara Varma, ruler of Mahodayapura
and "the best of the descendants of the Kerala family" is,
as stated in the prelude, the author of this drama. He was
an ardent admirer of "the Paramahamsas" (asceties of the
highest order). That the author was a staunch devotee of
God Vishnu is evident from the last verse of the play ex-
pressing a longing for complete devotion towards God
"Sridhara" as well as from the commentator's reference to him
as "Paramabhágavata". There is another commentary to this
drama and to Subhadrâ-dhananjaya, another work of the
same author. Its function is merely to explain the suggestive
significances () of the expressions and passages of the
play. The latter commentary () is alluded to in the
second verse of the above mentioned commentary, thus:-
‘ग्रन्थकारसमकालभवेन व्यङ्ग्यरूप इह चारुतरोऽर्थः ।
व्याकृतः सुमतिना पदवाक्ये सोपयोगमधुना स्फुटयामि ॥"<noinclude></noinclude>
kwbycw3519gsjxdl5nmq6fg0hkq2nz7
341792
341769
2022-07-28T11:17:17Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>PREFACE.
The play Tapatîsamvarana (a) derives its name
from Tapatî and Samvarana, the heroine and hero. The plot
of the play is taken from the story of Samvarana, the father
of Kuru and husband of Tapati described in chapters171-173
of the Adiparva of the Mahabharata.
The edition of the drama is based on four manuscripts
2 or 3 centuries old obtained from the Palace Library. The
variants of the manuscripts which are denoted by the letters
... and. are shown at the foot of the pages. The comm-
entary published along with the text is based on one manuscript
which is almost correct and like the text is noted for its high
literary excellences. In fact, we may safely assert that, of
the many commentaries of Kavyas that we know of, there is
none that can compare with this.
The King Kulasekhara Varma, ruler of Mahodayapura
and "the best of the descendants of the Kerala family" is,
as stated in the prelude, the author of this drama. He was
an ardent admirer of "the Paramahamsas" (asceties of the
highest order). That the author was a staunch devotee of
God Vishnu is evident from the last verse of the play ex-
pressing a longing for complete devotion towards God
"Sridhara" as well as from the commentator's reference to him
as "Paramabhágavata". There is another commentary to this
drama and to Subhadrâ-dhananjaya, another work of the
same author. Its function is merely to explain the suggestive
significances () of the expressions and passages of the
play. The latter commentary () is alluded to in the
second verse of the above mentioned commentary, thus:-
‘ग्रन्थकारसमकालभवेन व्यङ्ग्यरूप इह चारुतरोऽर्थः ।
व्याकृतः सुमतिना पदवाक्ये सोपयोगमधुना स्फुटयामि ॥"<noinclude></noinclude>
b53eah8hdlrt2eqztdzb5bx04oo5nrl
पृष्ठम्:तपतीसंवरणम्.djvu/६
104
125466
341770
2022-07-28T09:22:05Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>2
1-
The author of the Vyangyavyakhya (व्यङ्गयव्याख्या) makes
the following observation by way of introduction,
‘कालेऽथेति वर्तमाने कस्मिंश्चिदह्नि प्रातरुत्थाय चूर्णिकासरिद्वारि अनुष्ठितपूर्व-
सन्ध्येन दृष्टपरमेश्वरमङ्गलस्थपरमपुरुषेण प्राप्तात्ममन्दिरालिन्द देशप्रक्षालित कर-
चरणेन हसन्तिकोद्यत्कृशानुशमितशीतरुग्णेन जपध्यानपरेण मथा केरलेश्वरव-
चनकारी कश्चिद् ब्रह्मबन्धुः समलक्ष्यत ।
स च सत्कृतसत्कारो यथाविधि सुमानितः ।
संपृष्टकुशलप्रश्नः सादरं स्थापितो भुवि ॥
पृष्टागमनहेतुः स मामवोचदिदं वचः ।
भवन्तमधुना राजा संदिदृक्षुरिति स्म सः ॥
अथ मयामुना सहारूढखट्वाशय्या सम्पादितस्वादुवस्तुसौख्यया नावा चूर्णिका-
सरिदावाह्यमानया सत्वरं महोदयाख्यं पुरं गम्यते स्म ।
अथ तत्र तथा गच्छन्नपश्यं केरलाधिपम् ।
समासीनं विराजन्तं मध्येनागारिविष्टरम् ||
किरीटमकुटप्रोद्यन्मणिश्रीलिसवर्णकम् ।
उन्नम्रभालघोणांसबाहुमूलोदरान्वितम् ||
दूरदीर्घाक्षिदोर्जङ्घायुगलाञ्चित विग्रहम् ।
अङ्कविक्षिप्तनखरं सर्वलोकप्रियं नृपम् ।।
सप्रश्रयमहं तत्र सदस्यवहितोऽगमम् ।
निःस्यन्दमानसुधया वाचा सत्कुरुते स्म माम् ॥
मुहूर्ते स्थितवत्यस्मिन् मय्यत्र स महीपतिः ।
श्रितप्रसादया दृष्टया वीक्षमाणः सभासदः ॥
अनुज्ञाप्योदगात् तस्मान्निरगच्छन्मया सह ।
रहो नर्म वदन् प्रायान्मन्त्रशालामनन्यगाम् ॥
अथावदत् सुखासीनं मां नरेशः प्रहृष्टवान् ।
रचिताद्य मया विद्वन् कथञ्चिन्नाटकद्वयी ||
एकं संवरणं नाम धनञ्जयमितीतरत् ।
ध्वनिलक्षणयुक्ता सा रचिता नाटकद्वयी ||<noinclude></noinclude>
t0uyoy82d4sh4nb9p69wr6sveqvkyez
341793
341770
2022-07-28T11:20:24Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>2
1-
The author of the Vyangyavyakhya (व्यङ्गयव्याख्या) makes
the following observation by way of introduction,
‘कालेऽथेति वर्तमाने कस्मिंश्चिदह्नि प्रातरुत्थाय चूर्णिकासरिद्वारि अनुष्ठितपूर्व-
सन्ध्येन दृष्टपरमेश्वरमङ्गलस्थपरमपुरुषेण प्राप्तात्ममन्दिरालिन्द देशप्रक्षालित कर-
चरणेन हसन्तिकोद्यत्कृशानुशमितशीतरुग्णेन जपध्यानपरेण मथा केरलेश्वरव-
चनकारी कश्चिद् ब्रह्मबन्धुः समलक्ष्यत ।
स च सत्कृतसत्कारो यथाविधि सुमानितः ।
संपृष्टकुशलप्रश्नः सादरं स्थापितो भुवि ॥
पृष्टागमनहेतुः स मामवोचदिदं वचः ।
भवन्तमधुना राजा संदिदृक्षुरिति स्म सः ॥
अथ मयामुना सहारूढखट्वाशय्या सम्पादितस्वादुवस्तुसौख्यया नावा चूर्णिका-
सरिदावाह्यमानया सत्वरं महोदयाख्यं पुरं गम्यते स्म ।
अथ तत्र तथा गच्छन्नपश्यं केरलाधिपम् ।
समासीनं विराजन्तं मध्येनागारिविष्टरम् ||
किरीटमकुटप्रोद्यन्मणिश्रीलिसवर्णकम् ।
उन्नम्रभालघोणांसबाहुमूलोदरान्वितम् ||
दूरदीर्घाक्षिदोर्जङ्घायुगलाञ्चित विग्रहम् ।
अङ्कविक्षिप्तनखरं सर्वलोकप्रियं नृपम् ।।
सप्रश्रयमहं तत्र सदस्यवहितोऽगमम् ।
निःस्यन्दमानसुधया वाचा सत्कुरुते स्म माम् ॥
मुहूर्ते स्थितवत्यस्मिन् मय्यत्र स महीपतिः ।
श्रितप्रसादया दृष्टया वीक्षमाणः सभासदः ॥
अनुज्ञाप्योदगात् तस्मान्निरगच्छन्मया सह ।
रहो नर्म वदन् प्रायान्मन्त्रशालामनन्यगाम् ॥
अथावदत् सुखासीनं मां नरेशः प्रहृष्टवान् ।
रचिताद्य मया विद्वन् कथञ्चिन्नाटकद्वयी ||
एकं संवरणं नाम धनञ्जयमितीतरत् ।
ध्वनिलक्षणयुक्ता सा रचिता नाटकद्वयी ||<noinclude></noinclude>
3p97g2dyx2y167f7o3kxcnqqtqvigcg
पृष्ठम्:तपतीसंवरणम्.djvu/७
104
125467
341771
2022-07-28T09:22:24Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>3
ध्वनियुक्काव्यसरणिः शस्तेति प्रोच्यते बुधैः ।
एतस्माद् ध्वनियुक्ता सा रचिता नाटकद्वयी ||
द्रष्टव्या भवता सेयं नाट्यलक्षणवेदना |
तां [पश्यन्नबधार्येषा] सद्सद्वेति कथ्यताम् ||
साधुश्चेत् प्रेक्षको भूयाद् भवानम्मि नटस्तथा ।
प्रयोगमार्गे भवते दर्शयिष्यामि तत्त्वतः ॥
भूयश्चारोपयिष्यामि रङ्गमेतत्कुशीलवैः ।
इति तेन प्रोक्तस्तद्दर्शितप्रयोगमार्गोऽहम्
From the above remarks, it is evident that our author was
a king of the country of Kerala and that Mahodayapura was a
city that could be reached from Parameswaramangalam by a
river called Chûrni. It is generally known that what is called
Mahodayapura is none other than the present "Tiruvanchik-
kalam", a village near Kodungallur in the Cochin state and
that the river Chârni is what is now known as Periyar. As for
the place Parameswaramangalam mentioned in the introduc-
tory stanzas of the Vyangyavyákhya (), it might
have been the home of the Brahmin author of the said
Vyangyavyakhya (व्यङ्गचव्याख्या) ; for the homes of the
Numbâdiri Brahmins of high descent have been known under
such appellations, for example, Desamangalam, Nárâyana-
mangalam &c. Where that place is now to be found,
what other name it has now assumed, and if any descendant
of the commentator still lives from whom perhaps the date of
his ancestor, the contemporary of Kulasekhara Varma, might
be ascertained - these have been much inquired after but
no definite information has been obtained; but, from the
www.
*My friend Sriman Kunji Kuttan Tampuran of Kodungallur, to whom a re-
ference was made by me about this topic. has replied as follows:- According to
local tradition, Vasudeva Bhatta,the author of Yudhishthiravijaya,and a Brahmin
by name Tola, who was no better than a court-jester, flourished in the said King
Kulasekhara's court and that the latter is also said to have composed a Kavya
about the said Kulasekhara's dynasty. It is possible that this Tola might have
been the author of the Vyangyavyakhya.<noinclude></noinclude>
lr6ux8h0orf8yrh5j50wd9zfzlfoop0
341794
341771
2022-07-28T11:24:35Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>3
ध्वनियुक्काव्यसरणिः शस्तेति प्रोच्यते बुधैः ।
एतस्माद् ध्वनियुक्ता सा रचिता नाटकद्वयी ||
द्रष्टव्या भवता सेयं नाट्यलक्षणवेदना |
तां [पश्यन्नबधार्यैषा] सद्सद्वेति कथ्यताम् ||
साधुश्चेत् प्रेक्षको भूयाद् भवानस्मि नटस्तथा ।
प्रयोगमार्गं भवते दर्शयिष्यामि तत्त्वतः ॥
भूयश्चारोपयिष्यामि रङ्गमेतत्कुशीलवैः ।
इति तेन प्रोक्तस्तद्दर्शितप्रयोगमार्गोऽहम्
From the above remarks, it is evident that our author was
a king of the country of Kerala and that Mahodayapura was a
city that could be reached from Parameswaramangalam by a
river called Chûrni. It is generally known that what is called
Mahodayapura is none other than the present "Tiruvanchik-
kalam", a village near Kodungallur in the Cochin state and
that the river Chârni is what is now known as Periyar. As for
the place Parameswaramangalam mentioned in the introduc-
tory stanzas of the Vyangyavyákhya (), it might
have been the home of the Brahmin author of the said
Vyangyavyakhya (व्यङ्गयव्याख्या) ; for the homes of the
Numbâdiri Brahmins of high descent have been known under
such appellations, for example, Desamangalam, Nárâyana-
mangalam &c. Where that place is now to be found,
what other name it has now assumed, and if any descendant
of the commentator still lives from whom perhaps the date of
his ancestor, the contemporary of Kulasekhara Varma, might
be ascertained - these have been much inquired after but
no definite information has been obtained; but, from the
www.
*My friend Sriman Kunji Kuttan Tampuran of Kodungallur, to whom a re-
ference was made by me about this topic. has replied as follows:- According to
local tradition, Vasudeva Bhatta,the author of Yudhishthiravijaya,and a Brahmin
by name Tola, who was no better than a court-jester, flourished in the said King
Kulasekhara's court and that the latter is also said to have composed a Kavya
about the said Kulasekhara's dynasty. It is possible that this Tola might have
been the author of the Vyangyavyakhya.<noinclude></noinclude>
9soay48l8zggoc64hxbjpvk49knefwt
पृष्ठम्:तपतीसंवरणम्.djvu/८
104
125468
341772
2022-07-28T09:22:40Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>Vyangyavyakhya (), we can see that its author
was a confidant of the king Kulasekhara, but not very learned.
From these facts, we can infer that the author of Tapati-
samvarana is the same as the king Kulasekhara who is known
in the Sri Vaishnavait Tamil literature as Kulasekharálwar
and honoured as one of the greatest of the Vaishnava Saints;
for the reason that both of them were kings of the same country
as well as devotees of God Vishnu, That Vanchikkalam was
the mother-land of Kulasekharàlwar is testified by the follow-
ing quotations taken from the Tamil Prabandha of Srî-
Vedântadesika.
Capat
LE IT
å ¸Òд¤¾ §Ð¿
G C
Cara
DUTY 2 Ci w ost
G Am G
TOLITO Ci
papis LG
F5
(Grużą arsù g)
G5
The same Vanchikkalam with the prefix "Tiru" for Sri
becomes Tiruvanchikkalam identified with the ancient Maho-
dayapura.
The date of the author is not exactly known; but this
much is certain that he flourished later than Dhananjaya,
the author of Dasarûpaka, who lived in the latter part of the
10th century A. v.; for the author of the Vyangyavyakhya
(व्यङ्गचव्याख्या), who was a contemporary of Kulasekhara,
makes references to Dasarûpaka in his commentary. The
prelude discloses that our author has written a kind of prose
work () called Ascharyamanjari. From this work, the
passage “कुरङ्गैरिव कुशलवादिभिः” is quoted in the commentary of
Amarakosa named Tikâsarvasva () when the word,
Kusala () is annotated in the First Kanda. The author of
Tikâsarvasva viz, Vandyaghatiya Sarvânanda, (afaza) in
the course of treating the passage, ":" gives the<noinclude></noinclude>
s3ae66ioy6krlearfyy4sgloq2ymozv
341795
341772
2022-07-28T11:29:31Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>Vyangyavyakhya (), we can see that its author
was a confidant of the king Kulasekhara, but not very learned.
From these facts, we can infer that the author of Tapati-
samvarana is the same as the king Kulasekhara who is known
in the Sri Vaishnavait Tamil literature as Kulasekharálwar
and honoured as one of the greatest of the Vaishnava Saints;
for the reason that both of them were kings of the same country
as well as devotees of God Vishnu, That Vanchikkalam was
the mother-land of Kulasekharàlwar is testified by the follow-
ing quotations taken from the Tamil Prabandha of Srî-
Vedântadesika.
Capat
LE IT
å ¸Òд¤¾ §Ð¿
G C
Cara
DUTY 2 Ci w ost
G Am G
TOLITO Ci
papis LG
F5
(Grużą arsù g)
G5
The same Vanchikkalam with the prefix "Tiru" for Sri
becomes Tiruvanchikkalam identified with the ancient Maho-
dayapura.
The date of the author is not exactly known; but this
much is certain that he flourished later than Dhananjaya,
the author of Dasarûpaka, who lived in the latter part of the
10th century A. v.; for the author of the Vyangyavyakhya
(व्यङ्गयव्याख्या), who was a contemporary of Kulasekhara,
makes references to Dasarûpaka in his commentary. The
prelude discloses that our author has written a kind of prose
work () called Ascharyamanjari. From this work, the
passage “कुरङ्गैरिव कुशलवादिभिः” is quoted in the commentary of
Amarakosa named Tikâsarvasva (टीकासर्वस्व) when the word,
Kusala (कुशल) is annotated in the First Kanda. The author of
Tikâsarvasva viz, Vandyaghatiya Sarvânanda, (वन्द्यघटीसर्वानन्द) in
the course of treating the passage, "दैवे युगसहस्रे द्वे:" gives the<noinclude></noinclude>
0ixr24y8ls8tyjzymksxo3yaeph64i3
पृष्ठम्:तपतीसंवरणम्.djvu/९
104
125469
341773
2022-07-28T09:22:53Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>■number of the Saka and Kali v.-v.' as f. d <x?,
n ; 1 Vi^* mF-vefc*
qr^ra^fl^iRTr^tRf-I^OO) $rs^%=Tf ipuV*
This date corresponds to the year 1 159 of the Christian Era.
So the date of our author must be somewhere between the
latter part of the 10th century and the early part of the 12 h
century.
Tradition assigns the Kali-year 10S0 (1422. b. c.) as the
date of Kulaseldiaralwar mentioned in the Tamil Prabandhas.
If this date is to be accepted, our author Kulasekbara Va-rma
cannot be the same ns the Kulasekharahvar hut might be his
descendant.
As regards the date and home of Sivarama, the author
of the commentary published in this volume, very little is
known, except that he has written a commentary of equal
merit on SubbadrMhananjaya also, which, with the commen-
tary, will be published as one of this Sanskrit Series.
GAKAPATI S A STB I
Trivandrum<noinclude></noinclude>
l1amt41n6byaapmu9a7ip4od5w7mr33
341796
341773
2022-07-28T11:30:41Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>number of the Saka and Kali year as follows:-
"इदानी चैकाशीतिवर्षाधिकसहस्रैक (1031 )पर्यन्तेन शकान्दकालेन
पष्टिवर्षाधिकद्विचत्वारिंशच्छतानि (1260) कलिसन्याया भूतानि"
This date corresponds to the year 1159 of the Christian Era.
So the date of our author must be somewhere between the
latter part of the 10th century and the early part of the 12 h
century.
Tradition assigns the Kali-year 1680 (1422. B. c.) as the
date of Kulasekharalwar mentioned in the Tamil Prabandhas.
If this date is to be accepted, our author Kulasekhara Varma
cannot be the same as the Kulasekharalwar but might be his
descendant.
As regards the date and home of Sivarama, the author
of the commentary published in this volume, very little is
known, except that he has written a commentary of equal
merit on Subhadrâdhananjaya also, which, with the commen-
tary, will be published as one of this Sanskrit Series.
Trivandrum.
T. GANAPATI SASTRI.<noinclude></noinclude>
midu35pg03dlnagdikgbrz11coxtn25
341797
341796
2022-07-28T11:32:56Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>number of the Saka and Kali year as follows:-
"इदानी चैकाशीतिवर्षाधिकसहस्रैक (1031 )पर्यन्तेन शकाब्दकालेन
षष्टिवर्षाधिकद्विचत्वारिंशच्छतानि (1260) कलिसन्याया भूतानि"
This date corresponds to the year 1159 of the Christian Era.
So the date of our author must be somewhere between the
latter part of the 10th century and the early part of the 12 h
century.
Tradition assigns the Kali-year 1680 (1422. B. c.) as the
date of Kulasekharalwar mentioned in the Tamil Prabandhas.
If this date is to be accepted, our author Kulasekhara Varma
cannot be the same as the Kulasekharalwar but might be his
descendant.
As regards the date and home of Sivarama, the author
of the commentary published in this volume, very little is
known, except that he has written a commentary of equal
merit on Subhadrâdhananjaya also, which, with the commen-
tary, will be published as one of this Sanskrit Series.
Trivandrum.
T. GANAPATI SASTRI.<noinclude></noinclude>
7ql7lqgbz8dl82to3tx25jvpao7zmir
पृष्ठम्:तपतीसंवरणम्.djvu/११
104
125470
341774
2022-07-28T09:23:28Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>निवेदना ।
इदं नाटकं तपती संवरणावधिकुर्वत् तपतीसंदरणमित्याख्यातम् । कुरु-
पितुस्तपतीपतेः संवरणस्योपाख्यानं यत्तद् महाभारते आदिपर्वणि (अध्या. १७१-
१७३) वर्णितं, तदिह प्रतिपाद्यं वस्तु । अत्र यावती, व्याख्यानेऽप्यस्यानेन सह
प्रकाशिते तावती रसानुगुण्यैकान्तहृदयङ्गमा गुणानां समृद्धिः । अस्मद्विदिते काव्य-
व्याख्यान वर्गेऽनेन व्याख्यानेन सह गणनामर्हन् व्याख्यानग्रन्थ एव कश्चिन्नास्तीति
शक्यं वक्तुम् ।
अत्य नाटकस्य संशोधनावारतया चत्वार आदर्शा: शुद्धप्राया द्वित्रशतवर्ष-
वृद्धा राजकीयग्रन्थशालायामुपलब्धाः, व्याख्यानस्य त्वेकः । स च शुद्धः प्रायः ।
तेषां च पाठभेदाः क.ख.ग.घ. चिह्नकरणेन तत्तत्पृष्ठेषु निवेशिताः ।
कविः पुनरस्य नाटकस्य 'महोदयपुरपरमेश्वरः परमहंसपादपद्माराधकः
केरलकुलचूडामणिः कुलशेखरवर्मा' नाम कश्चिद् राजेति प्रस्तावनायानुक्तम् ।
भरतवाक्याच्च श्रीधरविषयभक्ति परिपाकप्रार्थनपरात् तस्य विष्णुभक्तत्वं गम्यते ।
व्याख्याता चैनम् ‘अथ परमभागवतः श्रीकुलशेखर' इति बद्न् विष्णुभक्तोत्तमं
मन्यते । अस्ति एतस्य नाटकस्यैतत्कविकृतेः सुभद्रावनञ्जयस्य च व्यङ्गयार्थमा-
त्रप्रतिपादनपरा काचिद् व्याख्या, या प्रकृतस्य व्याख्यानस्य द्वितीय श्लोके -
'ग्रन्थकारसमकालभवेन व्यङ्ग्यरूप इह चारुतरोऽर्थः ।
-
व्याकृतः सुमतिना पदवाक्ये सोपयोगमधुना स्फुटयामि ।'
इति स्मृता । तस्या उपोद्धाते तत्कर्ता वदति -
“कालेऽथेति वर्तमाने कस्मिंश्चिदहि प्रातरुत्थाय पुत्रापहृतग, र्हस्थ्ये नोत्थायें
चूर्णिकासरिद्वारि अनुष्टितपूर्वसन्ध्येन दृष्टपरमेश्वर मङ्गलस्थपरमपुरुषेण
प्राप्तात्म मन्दिरालिन्द्रदेश प्रक्षालितकरचरणेन हसन्तिकोद्यत्कृशानुशमित-
शीतरुग्णेन जपध्यानपरेण मया केरलेश्वरवचनकारी कश्चिद् ब्रह्मवन्धुः
9
समलक्ष्यत ।
सच सत्कृतसत्कारी यथाविधि सुमानित |
संपृष्टकुशलप्रश्नः सादरं स्थापितो भुवि ||<noinclude></noinclude>
6kz96sl245wdh1lcrbm2kjpnk32lbme
341798
341774
2022-07-28T11:37:01Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>निवेदना ।
इदं नाटकं तपती संवरणावधिकुर्वत् तपतीसंदरणमित्याख्यातम् । कुरु-
पितुस्तपतीपतेः संवरणस्योपाख्यानं यत्तद् महाभारते आदिपर्वणि (अध्या. १७१-
१७३) वर्णितं, तदिह प्रतिपाद्यं वस्तु । अत्र यावती, व्याख्यानेऽप्यस्यानेन सह
प्रकाशिते तावती रसानुगुण्यैकान्तहृदयङ्गमा गुणानां समृद्धिः । अस्मद्विदिते काव्य-
व्याख्यान वर्गेऽनेन व्याख्यानेन सह गणनामर्हन् व्याख्यानग्रन्थ एव कश्चिन्नास्तीति
शक्यं वक्तुम् ।
अत्य नाटकस्य संशोधनावारतया चत्वार आदर्शा: शुद्धप्राया द्वित्रशतवर्ष-
वृद्धा राजकीयग्रन्थशालायामुपलब्धाः, व्याख्यानस्य त्वेकः । स च शुद्धः प्रायः ।
तेषां च पाठभेदाः क.ख.ग.घ. चिह्नकरणेन तत्तत्पृष्ठेषु निवेशिताः ।
कविः पुनरस्य नाटकस्य 'महोदयपुरपरमेश्वरः परमहंसपादपद्माराधकः
केरलकुलचूडामणिः कुलशेखरवर्मा' नाम कश्चिद् राजेति प्रस्तावनायानुक्तम् ।
भरतवाक्याच्च श्रीधरविषयभक्ति परिपाकप्रार्थनपरात् तस्य विष्णुभक्तत्वं गम्यते ।
व्याख्याता चैनम् ‘अथ परमभागवतः श्रीकुलशेखर' इति वदन् विष्णुभक्तोत्तमं
मन्यते । अस्ति एतस्य नाटकस्यैतत्कविकृतेः सुभद्राधनञ्जयस्य च व्यङ्गयार्थमा-
त्रप्रतिपादनपरा काचिद् व्याख्या, या प्रकृतस्य व्याख्यानस्य द्वितीय श्लोके -
'ग्रन्थकारसमकालभवेन व्यङ्ग्यरूप इह चारुतरोऽर्थः ।
-
व्याकृतः सुमतिना पदवाक्ये सोपयोगमधुना स्फुटयामि ।'
इति स्मृता । तस्या उपोद्धाते तत्कर्ता वदति -
“कालेऽथेति वर्तमाने कस्मिंश्चिदह्नि प्रातरुत्थाय पुत्रापहृतगार्हस्थ्येनोत्थाय
चूर्णिकासरिद्वारि अनुष्टितपूर्वसन्ध्येन दृष्टपरमेश्वर मङ्गलस्थपरमपुरुषेण
प्राप्तात्म मन्दिरालिन्द्रदेश प्रक्षालितकरचरणेन हसन्तिकोद्यत्कृशानुशमित-
शीतरुग्णेन जपध्यानपरेण मया केरलेश्वरवचनकारी कश्चिद् ब्रह्मवन्धुः
9
समलक्ष्यत ।
सच सत्कृतसत्कारी यथाविधि सुमानितः |
संपृष्टकुशलप्रश्नः सादरं स्थापितो भुवि ||<noinclude></noinclude>
ifgn3ahimgf24iuof1e180ydhkx6pqv
पृष्ठम्:तपतीसंवरणम्.djvu/१२
104
125471
341775
2022-07-28T09:23:44Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>पृष्टागमनहेतुः स मामवोचदिदं वचः ।
भवन्तमधुना राजा संदिक्षुरिति स्म सः ||
अथ मयामुना सहारूढखट्दाशय्यासम्पादितस्वादुवस्तुसौख्यया नावा चू-
र्णिकासरिदावाह्यमानया सत्वरं महोदयाख्यं पुरं गम्यते स्म ।
अथ तत्र तदा गच्छन्नपश्यं केरलाधिपम् ।
समासीनं विराजन्तं मध्येनागारिविष्टरम् ||
किरीटमकुटप्रोद्यन्मणिश्रीलिप्तवर्णकम् ।
उन्नम्रभालघोणांसवाहुमूलोदरान्वितम् ||
दूरदीर्घाक्षिदोर्जङ्घायुगलाञ्चितविग्रहम् ।
अनुविक्षिप्तनखरं सर्वलोकप्रियं नृपम् ||
सप्रश्रयमहं तत्र सदस्यवहितोऽगमम् ।
निष्यन्दमानसुधया वाचा सत्कुरुते स्म माम् ॥
मुहूर्ते स्थितवत्यस्मिन् मय्यत्र स महीपतिः ।
श्रितप्रसादया दृष्ट्या वीक्षमाणः सभासदः ||
अनुज्ञाप्योदगात् तस्मान्निरगच्छन्मया सह ।
रहो नर्म वदन् प्रायान्मन्त्रशालामनन्यगाम् ||
अथावदत् सुखासीनं मां नरेशः प्रहृष्टवान् ।
0.46
DO0O
०००
....
रचिताद्य मया विद्वन् ! कथञ्चिन्नाटकद्वयी ||
एकं संवरणं नाम धनञ्जयमितीतरत् ।
ध्वनिलक्षणयुक्ता सा रचिता नाटकद्वयी ||
ध्वनियुक्काव्यसरणिः शस्तेति प्रोच्यते बुधैः ।
एतस्माद् ध्वनियुक्ता सा रचिता नाटकद्वयी ||
द्रष्टव्या भवता सेयं नाट्यलक्षणवेदिना ।
तां पश्यन्नवधार्यैषा सदसद्वेति कथ्यताम् ॥
साधुश्चेत् प्रेक्षको भूयाद् भवानस्मि नटस्तथा ।
प्रयोगमार्ग भवते दर्शयिष्यामि तत्त्वतः ||<noinclude></noinclude>
fd9mep81forjh9e7a4ql20bnygpm4ze
341799
341775
2022-07-28T11:42:50Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>पृष्टागमनहेतुः स मामवोचदिदं वचः ।
भवन्तमधुना राजा संदिक्षुरिति स्म सः ||
अथ मयामुना सहारूढखट्दाशय्यासम्पादितस्वादुवस्तुसौख्यया नावा चू-
र्णिकासरिदावाह्यमानया सत्वरं महोदयाख्यं पुरं गम्यते स्म ।
अथ तत्र तदा गच्छन्नपश्यं केरलाधिपम् ।
समासीनं विराजन्तं मध्येनागारिविष्टरम् ||
किरीटमकुटप्रोद्यन्मणिश्रीलिप्तवर्णकम् ।
उन्नम्रभालघोणांसबाहुमूलोदरान्वितम् ||
दूरदीर्घाक्षिदोर्जङ्घायुगलाञ्चितविग्रहम् ।
अङ्कविक्षिप्तनखरं सर्वलोकप्रियं नृपम् ||
सप्रश्रयमहं तत्र सदस्यवहितोऽगमम् ।
निष्यन्दमानसुधया वाचा सत्कुरुते स्म माम् ॥
मुहूर्ते स्थितवत्यस्मिन् मय्यत्र स महीपतिः ।
श्रितप्रसादया दृष्ट्या वीक्षमाणः सभासदः ||
अनुज्ञाप्योदगात् तस्मान्निरगच्छन्मया सह ।
रहो नर्म वदन् प्रायान्मन्त्रशालामनन्यगाम् ||
अथावदत् सुखासीनं मां नरेशः प्रहृष्टवान् ।
0.46
DO0O
०००
....
रचिताद्य मया विद्वन् ! कथञ्चिन्नाटकद्वयी ||
एकं संवरणं नाम धनञ्जयमितीतरत् ।
ध्वनिलक्षणयुक्ता सा रचिता नाटकद्वयी ||
ध्वनियुक्काव्यसरणिः शस्तेति प्रोच्यते बुधैः ।
एतस्माद् ध्वनियुक्ता सा रचिता नाटकद्वयी ||
द्रष्टव्या भवता सेयं नाट्यलक्षणवेदिना ।
तां पश्यन्नवधार्यैषा सदसद्वेति कथ्यताम् ॥
साधुश्चेत् प्रेक्षको भूयाद् भवानस्मि नटस्तथा ।
प्रयोगमार्गं भवते दर्शयिष्यामि तत्त्वतः ||<noinclude></noinclude>
ofwr45j1mv5hqga5fvuicds4ha1ebir
पृष्ठम्:तपतीसंवरणम्.djvu/१३
104
125472
341776
2022-07-28T09:24:01Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>२
•भूयश्वारोपयिष्यामि रङ्गमेतत् कुशीलवैः ।
इति तेन प्रोक्तस्तदर्शितप्रयोगमार्गोऽहम् ......
इति । तेनास्मत्कविः केरलेश्वर इत्यपि विज्ञायते, महोदयपुरं च परमेश्वरमङ्ग-
लाच्चूर्णीनदीजलपथेन प्राप्यमिति । इदं च महोदयपुरं 'तिरुवञ्चिकळम् '
इत्यधुना देश्यभाषया व्यपदिश्यमानं ग्राममभियुक्ता आहुः, यो गोश्रीराज्यान्तः-
पातिनः 'कुरुम्बालयनगरस्या'न्तिके सन्निविष्टः | चूर्णी' च 'पेरियार्' इत्याहुः ।
यत्तु परमेश्वरमङ्गलमुदाहृतोपोद्धातोक्तं, तद् व्यङ्ग्यव्याख्याकारस्य ब्राह्मणस्य
निवासस्थानं भवेद् ‘देशमङ्गला' दिकमिवाभिजातब्राह्मणानाम् । तस्य पुनः किं
नामधेयं, परमेश्वरमङ्गलं क्व निविशते, केन नाम्नाद्यत्वे व्यपदिश्यते, तत्र व्यङ्ग्य-
व्याख्याकारवंश्यः क इदानीं वर्तते -- यत्सकाशात् तत्पूर्वपुरुषस्य कुलशेखर-
वर्मसमकालिकस्य कालविज्ञानं प्रत्युपायलाभप्रत्याशा स्याङ्; इत्यादिकं तु कृतप्रय-
त्नेनापि मया न विज्ञातुं पारितम् * | केवलमस्माद् व्यङ्ग्य व्याख्याग्रन्थात् तत्कर्ता
राजरहोविस्रम्भपात्रं कश्चित् पण्डितबन्धुरिति प्रतीयते । स एष एवंगुणस्तपती-
संवरणकविः श्रीवैष्णवप्रबन्धेषु परमभागवतत्वेन गणितः कुलशेखराळवार् इति
कीर्तितः कुलशेखरभूपतिरेव कामं संभाव्यते, यस्माद् राजत्वम्, अभिजनदेशः,
परमभागवतत्वं च द्वयोः समानमवगतम् | तस्याभिजनभूमिर्हि 'वञ्चिकळम्' इत्यु-
च्यते श्रीवेदान्तदेशिककृते द्रमिलप्रबन्धे, यथा-
--
50
6GLIIT 507 1 | SIji GupgrGFarCom Wशक
यमके ऊना के Gm চr ী অy - Goo
Q7&LIT D Cऊक
50
"
Gor
504
GEतुनही w
GFii की तु
ना QFis 1660
51 2 SIT GON LD GST
Gossir GQ के क ী om Fud D EIT ढंग 0 1 6 GM
QWions LITLG 15667 कक तू
& Cu
(BJus Fin-1)
* मत्प्रियमित्रं (कोटुङ्गहूर्) कुञ्ञिकुटापरनामा श्रारामवर्मराजमहाशय इममर्थमनुयुक्त
आह - 'कदा स राजासीत् केके वा तस्य सदस्या विद्वांसः; इत्यादिकं सूक्ष्मतो विज्ञातुं न श
क्यत एव । युधिष्ठिरविजयनामकयमककाव्यकर्ता वासुदेवभट्टः तोलाभिधो विदूषक निर्विशेषो
. ब्राह्मणश्च कुलशेखरवर्मसदस्यावास्तामित्यनुश्रूयते । परमेश्वरमङ्गलालयश्वेदेतयोद्वितीय विद्वान्
सम्भाव्येत; तन्नासमीचीनं स्यादिति मन्ये । एष किल केवलं वंशक्रमेण माहोदयपुराधीशचरित-
काव्यं व्यरचयदिति प्रसिद्धम् । न तु दृष्टचरोऽयं ग्रन्थ' इति ।<noinclude></noinclude>
q44agflnkmk2ktxrt4vldx6dckf3lr6
341800
341776
2022-07-28T11:45:10Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२
•भूयश्वारोपयिष्यामि रङ्गमेतत् कुशीलवैः ।
इति तेन प्रोक्तस्तदर्शितप्रयोगमार्गोऽहम् ......
इति । तेनास्मत्कविः केरलेश्वर इत्यपि विज्ञायते, महोदयपुरं च परमेश्वरमङ्ग-
लाच्चूर्णीनदीजलपथेन प्राप्यमिति । इदं च महोदयपुरं 'तिरुवञ्चिकळम् '
इत्यधुना देश्यभाषया व्यपदिश्यमानं ग्राममभियुक्ता आहुः, यो गोश्रीराज्यान्तः-
पातिनः 'कुरुम्बालयनगरस्या'न्तिके सन्निविष्टः | चूर्णी' च 'पेरियार्' इत्याहुः ।
यत्तु परमेश्वरमङ्गलमुदाहृतोपोद्धातोक्तं, तद् व्यङ्ग्यव्याख्याकारस्य ब्राह्मणस्य
निवासस्थानं भवेद् ‘देशमङ्गला' दिकमिवाभिजातब्राह्मणानाम् । तस्य पुनः किं
नामधेयं, परमेश्वरमङ्गलं क्व निविशते, केन नाम्नाद्यत्वे व्यपदिश्यते, तत्र व्यङ्ग्य-
व्याख्याकारवंश्यः क इदानीं वर्तते -- यत्सकाशात् तत्पूर्वपुरुषस्य कुलशेखर-
वर्मसमकालिकस्य कालविज्ञानं प्रत्युपायलाभप्रत्याशा स्याङ्; इत्यादिकं तु कृतप्रय-
त्नेनापि मया न विज्ञातुं पारितम् * | केवलमस्माद् व्यङ्ग्य व्याख्याग्रन्थात् तत्कर्ता
राजरहोविस्रम्भपात्रं कश्चित् पण्डितबन्धुरिति प्रतीयते । स एष एवंगुणस्तपती-
संवरणकविः श्रीवैष्णवप्रबन्धेषु परमभागवतत्वेन गणितः कुलशेखराळवार् इति
कीर्तितः कुलशेखरभूपतिरेव कामं संभाव्यते, यस्माद् राजत्वम्, अभिजनदेशः,
परमभागवतत्वं च द्वयोः समानमवगतम् | तस्याभिजनभूमिर्हि 'वञ्चिक्कळम्' इत्यु-
च्यते श्रीवेदान्तदेशिककृते द्रमिलप्रबन्धे, यथा-
--
50
6GLIIT 507 1 | SIji GupgrGFarCom Wशक
यमके ऊना के Gm চr ী অy - Goo
Q7&LIT D Cऊक
50
"
Gor
504
GEतुनही w
GFii की तु
ना QFis 1660
51 2 SIT GON LD GST
Gossir GQ के क ী om Fud D EIT ढंग 0 1 6 GM
QWions LITLG 15667 कक तू
& Cu
(BJus Fin-1)
* मत्प्रियमित्रं (कोटुङ्गहूर्) कुञ्ञिकुटापरनामा श्रारामवर्मराजमहाशय इममर्थमनुयुक्त
आह - 'कदा स राजासीत् केके वा तस्य सदस्या विद्वांसः; इत्यादिकं सूक्ष्मतो विज्ञातुं न श
क्यत एव । युधिष्ठिरविजयनामकयमककाव्यकर्ता वासुदेवभट्टः तोलाभिधो विदूषक निर्विशेषो
. ब्राह्मणश्च कुलशेखरवर्मसदस्यावास्तामित्यनुश्रूयते । परमेश्वरमङ्गलालयश्वेदेतयोद्वितीय विद्वान्
सम्भाव्येत; तन्नासमीचीनं स्यादिति मन्ये । एष किल केवलं वंशक्रमेण माहोदयपुराधीशचरित-
काव्यं व्यरचयदिति प्रसिद्धम् । न तु दृष्टचरोऽयं ग्रन्थ' इति ।<noinclude></noinclude>
clajw2zd6godo9ivb4j0dzk78t9pdte
पृष्ठम्:तपतीसंवरणम्.djvu/१४
104
125473
341777
2022-07-28T09:24:21Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>४
इति । तदेव श्रीवाचकतिरुशब्दपूर्व 'तिरुवञ्चिकळं' भवति महोदय पुरशब्दितम् ।
अस्य कवेर्जीवितसमयो न निश्चितः । तथाप्ययं दशरूपककर्तुः कैस्ता-
ब्दीयदशमशतकजीविनो धनञ्जयादर्वाचीन इत्यत्र न सन्देहः, यतोऽत्मत्कविसम-
कालिकः पूर्वोक्तो व्यङ्गयार्थव्याख्याकारो दशरूपकं स्मृतवान् । आश्चर्यमञ्जरी-
नामधेयः कथालक्षणो गद्यकाव्यविशेषोऽप्यनेन प्रणीत इति प्रस्तावनातो विज्ञा-
यते । तस्याश्च कश्चित् प्रयोगः “कुरङ्गैरिव कुशलवादिभिरित्याश्चर्यमञ्जरी च"
इत्येवं प्रमाणितोऽमरकोशव्याख्याने टीकासर्वखनाम्नि “भावुकं भविकं भव्यं कुशलं
क्षेममस्त्रियाम्" इत्यत्र कुशलशब्दव्युत्पादने | टीकासर्वस्वकारो वन्द्यघटीयः स-
र्वानन्दस्तु “ दैवे युगसहस्से द्वे ब्राह्मः" इत्येतद्विवरणप्रसङ्गाद्
“इदानीं चैकाशीतिवर्षाधिकसहस्रैक (१०८१) पर्यन्तेन शकाब्दकालेन
षष्टिवर्षाधिकद्विचत्वारिंशच्छतानि (४२६०) कलिसन्ध्याया भूतानि”
इति तादात्विकं शकाब्दं कल्यब्दं च वदन् खस्य ११५९ तमे कैस्तवर्षे सत्तां
प्रकाशयति । तेनास्मत्कविस्तस्मात् प्राचीन इत्यप्यवधार्यते । यदि तु देशिक-
प्रबन्धायुक्तस्य कुलशेखरस्य कलेरष्टाविंशं पराभववर्षं तथा च- १६८० तमं
कलिवर्षे -- जन्मसमय इति तत्प्रसिद्धेः प्रामाण्यमुपगम्यते, तर्हि मा भूदस्मत्कवे-
स्तदभेदः, तद्वंश्यता तु तत्रभवतो वक्तुं शक्या ।
व्याख्यानकारः शिवरामः कुत्र कदा जात इति न ज्ञातम् । एतद्व्याख्यान-
सदृशं 'सुभद्राधनञ्जय'स्यापि व्याख्यानमनेन निर्मितमस्ति, यत् तेन सहास्यां
ग्रन्थावलौ ग्रथयिष्यामः ॥
अनन्तशयनम् .
त. गणपतिशास्त्री.<noinclude></noinclude>
5ntg2wi140t002ax6gkotwzu5t9v79p
341801
341777
2022-07-28T11:48:20Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>४
इति । तदेव श्रीवाचकतिरुशब्दपूर्व 'तिरुवञ्चिक्कळं' भवति महोदय पुरशब्दितम् ।
अस्य कवेर्जीवितसमयो न निश्चितः । तथाप्ययं दशरूपककर्तुः कैस्ता-
ब्दीयदशमशतकजीविनो धनञ्जयादर्वाचीन इत्यत्र न सन्देहः, यतोऽत्मत्कविसम-
कालिकः पूर्वोक्तो व्यङ्गयार्थव्याख्याकारो दशरूपकं स्मृतवान् । आश्चर्यमञ्जरी-
नामधेयः कथालक्षणो गद्यकाव्यविशेषोऽप्यनेन प्रणीत इति प्रस्तावनातो विज्ञा-
यते । तस्याश्च कश्चित् प्रयोगः “कुरङ्गैरिव कुशलवादिभिरित्याश्चर्यमञ्जरी च"
इत्येवं प्रमाणितोऽमरकोशव्याख्याने टीकासर्वस्वनाम्नि “भावुकं भविकं भव्यं कुशलं
क्षेममस्त्रियाम्" इत्यत्र कुशलशब्दव्युत्पादने | टीकासर्वस्वकारो वन्द्यघटीयः स-
र्वानन्दस्तु “ दैवे युगसहस्रे द्वे ब्राह्मः" इत्येतद्विवरणप्रसङ्गाद्
“इदानीं चैकाशीतिवर्षाधिकसहस्रैक (१०८१) पर्यन्तेन शकाब्दकालेन
षष्टिवर्षाधिकद्विचत्वारिंशच्छतानि (४२६०) कलिसन्ध्याया भूतानि”
इति तादात्विकं शकाब्दं कल्यब्दं च वदन् खस्य ११५९ तमे क्रैस्तवर्षे सत्तां
प्रकाशयति । तेनास्मत्कविस्तस्मात् प्राचीन इत्यप्यवधार्यते । यदि तु देशिक-
प्रबन्धायुक्तस्य कुलशेखरस्य कलेरष्टाविंशं पराभववर्षं तथा च- १६८० तमं
कलिवर्षे -- जन्मसमय इति तत्प्रसिद्धेः प्रामाण्यमुपगम्यते, तर्हि मा भूदस्मत्कवे-
स्तदभेदः, तद्वंश्यता तु तत्रभवतो वक्तुं शक्या ।
व्याख्यानकारः शिवरामः कुत्र कदा जात इति न ज्ञातम् । एतद्व्याख्यान-
सदृशं 'सुभद्राधनञ्जय'स्यापि व्याख्यानमनेन निर्मितमस्ति, यत् तेन सहास्यां
ग्रन्थावलौ ग्रथयिष्यामः ॥
अनन्तशयनम् .
त. गणपतिशास्त्री.<noinclude></noinclude>
r99n8o2jpcnevt889n7woc5issd75zg
पृष्ठम्:तपतीसंवरणम्.djvu/१५
104
125474
341778
2022-07-28T09:24:43Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>सूत्रधारः-
श्रीः ।
श्रीकुलशेखरवर्मभूपालविरचितं
तपतीसंवरणं
विवरणसमेतम् ।
प्रथमोऽङ्कः ।
( नान्द्यन्ते ततः प्रविशति सूत्रधारः)
लक्ष्मीर्घर्मजलच्छलेन सुधया दन्तच्छदच्छ्झना
सोदर्येण च कौस्तुभेन शकलेनेन्दोर्लंलाटात्मना ।
प्राणपत्य चन्द्रचूडं श्रीमत्कुलशेखरावनीन्द्रकृतम् ।
तपतीसंवरणाख्यं नाटकमधिकृत्य विवरणं क्रियते ॥
ग्रन्थकारसमकालभवेन व्यङ्ग्यरूप इह चारुतरोऽर्थः ।
व्याकृतः सुमतिना पदवाक्ये सोपयोगमधुना स्फुटयामि ॥
--
इह खलु परमभागवतेन श्रीकुलशेखरवर्मणा नाटकमुखेन प्रयुक्तं मङ्ग-
लाश्रयं लक्ष्मीशब्दं तदनुगुणं गणं च इतिवृत्तसूचनप्रविष्टनटमुखेन प्रयुञ्जताविघ्न-
समाप्त्यादिसकलसमीहितसाधनं मङ्गलाचर
चरणमासूत्रितम् । ततः प्रविष्टः सूत्रकृत्
साम्मुख्यसम्पादनाय सामाजिकान् प्रत्याशिषं प्रयुङ्गे – लक्ष्मीरित्यादि । लक्ष्मीः
भवतां कामप्रसूः कल्पताम् । लक्ष्मीः निजकटाक्षपातमात्रजनितविश्वोदयलक्ष्यवै-
भवा भुवनमाता | भवताम् अर्थात् सामाजिकानां पूज्यतमानां युष्माकम् । काम-
प्रसूः काम्यन्त इति कामाः सकलपुरुषार्थतत्साधनरूपाः तेषां यथापेक्षं सम्पाद-
यित्री | कल्पतां सम्पद्यताम् । देवतान्तराणां प्रतिनियतफलसम्पादन एव साम-
थ्र्यम् इयं सर्वकामान् प्रसूते । युष्माकं यथारुचि यथाधिकारं सर्वसाध्यभरसहिष्णुत्वं
चास्ति । तत इदमेवाशास्यत इति भावः । तत्र परदेवतां साध्यानुगुणं विशिनष्टि-<noinclude></noinclude>
04y62i93yynex2k384ewfn9dmsd8t5j
341802
341778
2022-07-28T11:51:49Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>सूत्रधारः-
श्रीः ।
श्रीकुलशेखरवर्मभूपालविरचितं
तपतीसंवरणं
विवरणसमेतम् ।
प्रथमोऽङ्कः ।
( नान्द्यन्ते ततः प्रविशति सूत्रधारः)
लक्ष्मीर्घर्मजलच्छलेन सुधया दन्तच्छदच्छ्द्मना
सोदर्येण च कौस्तुभेन शकलेनेन्दोर्लंलाटात्मना ।
प्रणिपत्य चन्द्रचूडं श्रीमत्कुलशेखरावनीन्द्रकृतम् ।
तपतीसंवरणाख्यं नाटकमधिकृत्य विवरणं क्रियते ॥
ग्रन्थकारसमकालभवेन व्यङ्ग्यरूप इह चारुतरोऽर्थः ।
व्याकृतः सुमतिना पदवाक्ये सोपयोगमधुना स्फुटयामि ॥
--
इह खलु परमभागवतेन श्रीकुलशेखरवर्मणा नाटकमुखेन प्रयुक्तं मङ्ग-
लाश्रयं लक्ष्मीशब्दं तदनुगुणं गणं च इतिवृत्तसूचनप्रविष्टनटमुखेन प्रयुञ्जताविघ्न-
समाप्त्यादिसकलसमीहितसाधनं मङ्गला
चरणमासूत्रितम् । ततः प्रविष्टः सूत्रकृत्
साम्मुख्यसम्पादनाय सामाजिकान् प्रत्याशिषं प्रयुङ्क्ते – लक्ष्मीरित्यादि । लक्ष्मीः
भवतां कामप्रसूः कल्पताम् । लक्ष्मीः निजकटाक्षपातमात्रजनितविश्वोदयलक्ष्यवै-
भवा भुवनमाता | भवताम् अर्थात् सामाजिकानां पूज्यतमानां युष्माकम् । काम-
प्रसूः काम्यन्त इति कामाः सकलपुरुषार्थतत्साधनरूपाः तेषां यथापेक्षं सम्पाद-
यित्री | कल्पतां सम्पद्यताम् । देवतान्तराणां प्रतिनियतफलसम्पादन एव साम-
र्थ्यम् इयं सर्वकामान् प्रसूते । युष्माकं यथारुचि यथाधिकारं सर्वसाध्यभरसहिष्णुत्वं
चास्ति । तत इदमेवाशास्यत इति भावः । तत्र परदेवतां साध्यानुगुणं विशिनष्टि-<noinclude></noinclude>
484gvwgvurxm3bn49io95sz6hf306vj
पृष्ठम्:तपतीसंवरणम्.djvu/१६
104
125475
341803
2022-07-28T11:52:11Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसवरणे
पाणिस्पर्शविधावमीभिरुचितैनींतेव दातुं विभो -
रालम्ब्याङमधोक्षजस्य भवतां कामप्रसूः कल्पताम् ॥ १ ॥
पाणिस्पर्शविधौ उचितैरमीभिः विभोरधोक्षजस्य दातुमङ्गमालम्ब्य नीतेव | पाणि-
स्पर्शविधिः परिणयनानुष्ठानम् । पुरा किल भगवती पुरुषोत्तमशक्तिरविनाभूतापि
लोकानुग्रहाय प्रादुर्भावं प्रकाशयन्ती अपर्णेव हिमवन्तं क्षीरार्णवं पितृत्वेनाङ्गीकृत्य
अमृतमथनमध्ये कौस्तुभादिभिः सह प्रादुर्भूय सकलसुरसमाजसभाजितं चतुर्भुजं
स्वयंवरितुं करकमलविमलमालालङ्कृता यदा समुद्यता, तदा लोकोत्तरेणाङ्गोपाङ्ग-
सौन्दर्येण समुचितकान्तविषयरतिसमुल्लसितेन सात्त्विकानुभावेन च शोभमाना ता-
मवस्थामेव विवाहत्वेनाङ्गीकृत्य प्रकृतसौरूप्यविकारापहवेन एवमुत्प्रेक्ष्यते । अमी-
भिरिति विवरणं हृदि निधाय समष्ट्या कथनम् । उचितैः सहजत्वेन नयनयोग्यैः ।
विभोः अपरिच्छिन्नव्याप्तिकस्य 'अधो न क्षीयते जातु' इति व्युत्पत्त्या नित्यम्य
निर्विकारस्य पुरुषोत्तमस्य । अत एव गौरवेण सम्बन्धिनयनयोग्यत्वम् । दातुं
समर्पयितुम् । नित्याया विष्णुशक्तेर्न कदाचिद् विनाभावः, अतो नित्य एव सम्ब-
न्धः, पृथग्भावः कल्पनाकृत एव । अत एव प्रकाशितपृथग्भावायाः समर्पणमेव
दानम् । अत एव सम्प्रदानत्वेनानिर्देशः । अधोक्षजस्य लक्ष्मीरिति च सम्बन्धः स्फुर-
ति । अङ्गमालम्ब्य सौहार्दनापृथग्भावमालम्ब्य | नीतेव समीपं प्रापितेव । यथा
लोके लोभनीया कन्या महते पुरुषाय दातुं सहजादिभिः करचरणादीन्यङ्गान्याल -
म्ब्य सादरमुद्धृत्य नीयते, तथेहापि नयनमुत्प्रेक्ष्यते । अमीभिरिति नापुंसकः सं-
स्कारः । अमीभिरिति समष्टिकथने केन कया वा इत्याकाङ्क्षायामाह - सुधया धर्म-
जलच्छलेन कपोलमणिदर्पणादिषु समुद्भूतस्वेदबिन्दुव्याजेन । अत्र स्थूलधियामेव
घर्मजलबुद्धिः । तन्न, सुधैव इति प्रकृतापहवः । दन्तच्छदच्छद्मना कौस्तुभेन
अत्रापि ‘परिणमति रोमावलिवपुरि’त्यादिवदपह्नवः । अत्र सोदरत्वं सर्वसाधारणम् ।
अत्र घर्मजलस्य सुधया दन्तच्छदस्य कौस्तुभेन ललाटस्येन्दुशकलेन च हृद्यता-
दिना साम्ये प्रतिपाद्य प्रकृतं निषिध्याप्रकृतसाधन रूपया पहनुत्या तदनुगृहीतयोत्प्रेक्षया
च लोकमातुः प्रियतमसन्निधिसमुचितविकारस्फुरणं तदानन्दावहं लोकोत्तरमङ्गचा-
तुर्यै च प्रकाशितम् । तेन समुचितालङ्कारसमेधितस्य वाक्यार्थस्य देवताविषयरति-
रूप भावं प्रति जागरणं प्रतिपादितम् । अत्र दिव्यमिथुनप्राथमिक
सम्बन्धप्रतिपादनेन
उत्तमप्रकृतिनायकाश्रयः शृङ्गाररसोऽत्र प्राधान्येन प्रतिपाद्यत इत्यासूत्रितम् ॥ १॥
-<noinclude></noinclude>
0m7paqrg9olomznaylqehf2q9pdyeyk
पृष्ठम्:तपतीसंवरणम्.djvu/१७
104
125476
341804
2022-07-28T11:52:33Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
(विचिन्त्य)
अलं प्रविस्तरेण । अधुनातनमभ्युदयप्रमोदातिभारमात्म-
कुटुम्बिन्यै संविभजामि (परिक्रम्य नेपथ्याभिमुखनवलोक्य) आयें ! इत
स्तावत् ।
( प्रविश्य )
नटी - (क) अय्य! इअह्नि ।
-
सूत्रधारः - आर्ये! अद्याहमार्यमिश्रैराज्ञप्तः यथा—भवता तावद्
अपूर्वेऽस्मिन्नादिराजकथासनाथे तपतीसंवरणनाम्नि नाटके
आर्य ! इयमस्मि ।
,
एवमाशिषं प्रयुज्य सूच्यसूचनप्रस्तावाय समापयति-अलमिति । वर्णनी-
यस्य गौरवेणास्माकं भक्त्या च पुनः पुनर्वर्णयितुमेव युक्तम् । अस्माकमन्यत्र
संरम्भाद् इयतैवाभीष्टस्योक्तत्वाच्च प्रचुरप्रशंसनस्य नायं काल इति भावः । कुत्र
पुनरुद्यम इत्यत्राह-अधुनातनमिति । अधुनातनमित्यनेनापेक्षितकालसिद्ध्या औत्सु-
क्यं प्रतिपादितम् । अभ्युदयप्रमोदातिभारम् अभ्युदयनिमित्तप्रमोदरूपमतिभारम् ।
अभ्युदयः वक्ष्यमाणो हृदयस्थापितः सामाजिकाज्ञालाभः, तस्य प्रयोगेण ख्या-
तिलाभपूजाहेतुत्वात् प्रमोदः, तस्य प्राचुर्येणातिभारत्वमारोपितं, तम् आत्मकु-
टुम्बिन्यै संविभजामि । आत्मशब्देन गुणवत्तया कुटुम्बिन्यां पक्षपातातिशयः
प्रकाश्यते । अत एव संविभागयोग्यत्वम् । लोके दुर्भरस्य भारस्य इष्टजनविभ-
जने वोढव्यत्वं दृष्टम् । तत एवमुक्तिः । ततश्चेष्टतया आह्वानम् । आर्ये! इति अ-
न्योन्यसमुदाचारप्रकारः । इतस्तावदिति तस्याः स्वाधीनतातिशयेन शेषानिर्देशः ।
•अर्भाष्टस्य नोच्चैः कथनीयत्वमितीतस्तावदित्युक्तम् ||
झटिति समागतां तामाह -- अद्येति । अद्य विश्रान्त प्रयोगैरस्माभिरपेक्षिते
काले । आर्यमिश्रैः सामाजिकैः, न तु तन्नियुक्तेनान्येन । आज्ञतः सादरं नियुक्तः ।
भवतेत्यादि इतीत्यन्तं नियोगप्रकारः । भवता नटवर्गपूज्येन । तावत् प्रथमं, पुनः
प्रयोगान्तरनिरूपणम् । अपूर्वे नूतने तेन च रुचिहेतुत्वम् । आदिराजस्य संवर-
णाख्यस्य कथया इतिवृत्तेन सनाथे वैशिष्ट्यं प्रापिते । अनेन तस्य नायकत्वं
तञ्चरितस्याधिकारिकत्वं च प्रकाशितम् । तपतीसंवरणनाम्नीति प्रबन्धनामकर-
१. पदमिदं ख ग घ पुस्तकेषु न दृश्यते.<noinclude></noinclude>
0pqoqvovoyre245nr40faio6klaf79u
पृष्ठम्:तपतीसंवरणम्.djvu/१८
104
125477
341805
2022-07-28T11:52:51Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
नवरसानि प्रयोगामृतान्तराणि वयं पाययितव्या इति ।
नटी - (क) अय्य! सुद्दअकाळिदासहरिसदण्डिप्पमुहाणं महाकई-
णं अण्णदमस्य कस्स कविणो इदं णिबन्धणं, जेण अ-
य्यमिस्साणं एत्तिअं कोदुअं वड्ढावेइ ।
सूत्रधारः – आयें ! मा मैवैम् । यस्य परमहंसपादपङ्केरुहपांसु
(क) आर्य! शूद्रककाळिदासहर्षदण्डि प्रमुखाणां महाकवीनामन्यतमस्य कस्य क
वेरिदं निबन्धनं, येनार्यमिश्राणामेतावत्कौतुकं वर्धयति ।
णस्यौचित्यम् । नाटकम् इत्यनेन रूपकविशेषश्च प्रकाशितः । प्रयोगामृतान्तराणि
अतिसम्बद्धचतुर्विधाभिनयप्रयोगरूपाणि अमृतान्तराणि अमृतविशेषान् वयं पा
ययितव्याः । प्रयोगस्य हृद्यतया अमृतत्वारोपः तच्छेषतया पेयत्वम् । अत्र विशे--
षवाचिना अन्तरशब्देन पूर्वामृताद् व्यतिरेकः सूचितः । तं प्रकाशयति - नवर-
सानीति अमृतविशेषणम् । अत्र प्रयोगामृतस्य नायकेतिवृत्ताश्रयत्वाद् अङ्गाङ्गिभा-
वेन नव रसाः सन्ति । तेषां खलु प्राधान्येनाभिनेयत्वम् । पुराणस्यामृतस्य एकर-
सत्वमेवेति विशेषः । अस्मिन् नाटके परमानन्दकन्दभूते नवरसाभिनयेन भवता
वयं प्रीणनीया इत्यर्थः ।।
इति सामाजिकनियोगं श्रुत्वा एकदेशस्य सिद्धवदङ्गीकारेण सा पृच्छति-
शुद्रकेति । शूद्रकादीनामन्यतमस्य कस्य कवेरिदं निबन्धनम् । तेषामन्यतमस्येति
सिद्धम् । तेषु कस्य इत्येव जिज्ञासा । कथं निश्चय इति चेत् तत्राह — येनेति ।
तेष्वन्यतमत्वेनैवेदं निबन्धनम् आर्यमिश्राणामियत् कौतुकं 'प्रयोगामृतान्तराणि वयं
पाययितव्या' इति प्रार्थनावहं वर्द्धयति । तेष्वन्यतमस्यैव निबन्धन एवं कौतुक-
योग्यत्वमिति भावः ॥
-
इति तदुक्तिमसहमान आह -- मा मैवमिति । वादीरित शेषः । पुरा-
तनकविनिबन्धनस्यैव सहृदय कौतुकावहत्वम् इति दृढप्रत्ययं मा कृथा इति तदु-
क्तिमाक्षिप्य कविप्रशंसनायारभते – यस्येत्यादि । यस्य मुखकमलादाश्चर्यमञ्जरीक-
थामधुंद्रवः अगलद् आश्चर्यमञ्जरीनामधेया कथा गद्यकाव्यभेदः सैव मधुद्रवः ।
मुखस्य कमलत्वारोपशेषतया कथायां मधुद्रवत्वारोपो रसप्रचुरतया । अगलदिति
१. "णं अण्ण' इति क. पाठः,
२.. 'घम् । श्रूयतां य' इति क. पाठः<noinclude></noinclude>
pt8gu5qm8t1ic556gkx2dpzooe2of6t
पृष्ठम्:तपतीसंवरणम्.djvu/१९
104
125478
341806
2022-07-28T11:53:10Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
पटलपवित्रकृतमुकुटतटस्य वसुधाविबुधधनायान्धकार-
मिहिरायमाणकरकमलस्य मुखकमलादगलद् आश्चर्य-
'मञ्जरीकथामधुद्रवः ।
अपि च-
उत्तुङ्गघोणमुरुकन्धरमुन्नतांस-
मंसावलम्बिमणिकर्णिककर्णपाशम् ।
आजानुलम्बिभुजमञ्चितकाञ्चनाभ-
मायामि यस्य वपुरार्त्तिहरं प्रजानाम् ॥ २ ॥
प्रतिभाया अयत्नप्रसरः प्रकाशितः । अनेन पूर्वमेव प्रबन्धनिर्माणस्याभ्यासः स्पष्टी-
कृतः । परमहंसेत्यादिना महत्सेवया चित्तसंस्कारः प्रतिपाद्यते । यतीन्द्राणां पादप-
केरुहपांसुपटलेन नमस्कारसंक्रान्तेन पवित्रीकृतं मुकुटतटं यस्य । अत्र राजला-
ञ्छनस्यापि मुकुटस्य परमयतिपादपांसुसम्बन्धेनैव शुद्धिरिति तद्बुद्धिकल्पनाच्चि-
त्तशुद्धेरप्युपलक्षणमेतत् । अन्यथा मुकुटमात्रपवित्रीकरणेन किं प्रयोजनम् । एवं
सत्सेवामुक्ता वदान्यत्वं प्रकाशयति - वसुधेत्यादिना | वसुधाविबुधानां भूसुराणां
ब्राह्मणोत्तमानाम् इष्टापूर्त्ताद्यपेक्षया या धनाया धनश्रद्धा सैवान्धकारः व्यामोहक-
रत्वेन, तं प्रति मिहिरायमाणं झटित्येव निरसनात् करकमलं यस्य । अत्र मिहि-
रायमाणस्येत्यौपम्यात् पूर्वत्रापि सादृश्यं युक्तम् । एवं धनस्य सत्पात्रप्रतिपत्तिं सम-
र्थ्य गुणान्तरवचनाय द्वारमुद्घाटयति- अपि चेति । इतोऽप्यधिकं श्रूयतामित्यर्थः
उत्तुङ्गेत्यादि । यस्य वपुः प्रजानामार्त्तिहरं दर्शनसन्निधानादिना प्रजानां सर्वपीडा-
- विनाशकरम् । तत्र हेतुं विशेषणद्वारा प्रकटयति - उत्तुङ्गेत्यादि । घोणस्योत्तुङ्गत्वं
महापुरुषलक्षणं ‘महोष्ठहनुनास' इत्यत्र प्रकाशितम् । कन्धराया उरुत्वं 'दशबृहद् '
इत्यत्र प्रकाशितम् । अंसस्योन्नतत्वं सर्वत्र प्रसिद्धम् । अंसावलम्बिनी मणिमयी
कर्णिका अलङ्कारो यस्मिन् तादृशः कर्णपाशो यस्येति बहुव्रीहिगर्भो बहुव्रीहिः ।
आजानुलम्बिभुजं जानुनी अभिव्याव्य लम्बमानभुजम् । अभिविधावाङ् । अञ्चितं
शुद्धं यत् काञ्चनं तस्येव आभा यस्य तप्तसुवर्णवर्णमित्यर्थः । आयामि चतुर्हस्त-
प्रमाणम् । लक्षणान्तरोपलक्षणमेतत् । अङ्गोपाङ्गप्रत्यङ्गेषु सामुद्रादिशास्त्रोक्तमहापु-
रुषलक्षणसम्पूर्णम् । कियद्वा पृथगुच्यताम् । अत एवार्त्तिहरत्वं सम्भवति । अत्र
“यत्राकृतिस्तत्र गुणा वसन्ति" इत्याकृतिसौष्ठवेन सर्वे गुणाः प्रकटिताः ॥ २ ॥<noinclude></noinclude>
5girmxlsttthxrbb94o77tvoa67eaa5
पृष्ठम्:तपतीसंवरणम्.djvu/२०
104
125479
341807
2022-07-28T11:53:38Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपती संवरणे
तस्य राज्ञः केरलकुलचूडामणेर्महोदयपुरपरमेश्वरस्य श्री-
कुलशेखरवर्मणः कृतिरियमधुना प्रयोगविषयमवतरति ।
नटी – (क) अय्य! अणवच्चस्स अवच्चुप्पत्तिणिबन्धणेण तुज्झ
परिणयणन्तरभुदएण जणिदो पमोदो इमिणा अय्यमि
स्ससासणेण विउणिओ।
सूत्रधारः - आयें! तत् प्रस्तूयतां सङ्गीतकम् ।
नटी - (खेदमभिनीय) (ख) अय्य! एतिअं काळं णिअमकिळेसिअ
सरीरा तणअदुरासाए ण पारेमि अत्तणो अहिआरं कार्दु ।
(क) आर्य! अनपत्यस्यापत्योत्पत्ति निबन्धनेन तव परिणयनान्तराभ्युदयेन जानतः
प्रमोदोऽनेनार्यमिश्रशासनेन द्विगुणितः ।
(ख) आर्य! एतावन्तं कालं नियमक्कशितशरीरा तनयदुराशया न पारयाम्या-
त्मनोऽधिकारं कर्तुम् ।
तस्येति, यस्य मुखकमलाङ् आश्चर्यमञ्जरीकथामधुद्रवः अगलत्
वपुः प्रजानामार्त्तिहरं तस्य कृतिरियम् अधुना प्रयोगविषयमवतरतीति महावाक्य-
सम्बन्धः । राज्ञ इत्याधिराज्यस्थितिः प्रकाशिता । केरलेत्यादिना वंशोन्नतिकर-
त्वम् । महोदयपुरेत्यादिना दुर्गवैशिष्ट्यम् । श्रीकुलशेखरवर्मण इति प्रसिद्धनामधेय-
कथनम् । कृतिरियं प्रस्तुता । अधुना सामाजिकनियोगानन्तरम् । प्रयोगविषयमव-
तरति प्रयोगविषयमिति क्रियाविशेषणं प्रयोगस्य विषयो यथा भवति तथा
अवतरति प्रसरति इदमिदानीं प्रयोज्यमित्यर्थः । अतः शूद्रकादिप्रणीतमेव सामा-
जिकानां कौतुकावहमिति बुद्धिं मा कृथाः ॥
एवं कविगौरवश्रवणेन प्रीयमाणा सूच्यानुगुणं स्वार्थी प्रस्तौति - अणव-
चस्स इत्यादिना । अपत्योत्पत्तिनिबन्धनेन अपत्योत्पत्तिनिमित्तेन ॥
एवं तदङ्गीकारमालक्ष्य प्रयोगोपक्रमाय प्रोत्साहयति-तत् प्रस्तूयतामिति ।
तदिति सामाजिकनियोगस्यादरणीयत्वात् महाकविप्रबन्धस्य प्रयोगयोग्यत्वात् तवा -
स्मिन् प्रीतिप्रकर्षाच्च नृत्तवादित्रगीतरूपं सङ्गीतकमारभ्यतां त्वदधिकारोचितं प्रव-
तेस्व अन्यानपि नियोजयं ॥
इत्युक्ते अनपत्यतया पुत्रार्थं व्रतोपवासादिकमाचरन्त्याः राजभार्यायाः परि-
'क्लेशसूचनानुगुणं खेदामिनयपूर्व स्वार्थं निर्दिशति- एत्तिअं काळमिति । तनयं-<noinclude></noinclude>
4tccpvnawz2bmn21284uk936b90v7r2