विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.22
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
रामायणम्/बालकाण्डम्/सर्गः ३३
0
1578
341876
312077
2022-07-29T12:28:09Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३२|सर्गः ३२]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३४|सर्गः ३४]]
| notes =
}}
[[File:Kanda 1 BK-033-Kushanabha Kanyodvahaha.ogg|thumb|त्रयस्त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥'''<BR><BR>
तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः
शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव
तेन पापानुबन्धेन वचनं न प्रतीच्छता
एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम्
तासां तु वचनं श्रुत्वा राजा परमधार्मिकः
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम्
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम्
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम
अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा
दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः
क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत्
विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः
देशे काले च कर्तव्यं सदृशे प्रतिपादनम्
एतस्मिन्नेव काले तु चूली नाम महाद्युतिः
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत्
तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते
सोमदा नाम भद्रं ते ऊर्मिलातनया तदा
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा
उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः
स च तां कालयोगेन प्रोवाच रघुनन्दन
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम्
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम्
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम्
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम्
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित्
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम्
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम्
ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम्
स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा
काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम्
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना
यथाक्रमं तदा पाणिं जग्राह रघुनन्दन
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा
स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः
युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः
बभूव परमप्रीतो हर्षं लेभे पुनः पुनः
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम्
सदारं प्रेषयामास सोपाध्यायगणं तदा
सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम्
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥१-३३-२६॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३२॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
nwhrfhx7d4pyl1ql89ptskt8caugapu
341877
341876
2022-07-29T12:28:33Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३२|सर्गः ३२]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३४|सर्गः ३४]]
| notes =
}}
[[File:Kanda 1 BK-033-Kushanabha Kanyodvahaha.ogg|thumb|त्रयस्त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥'''<BR><BR>
तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः
शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव
तेन पापानुबन्धेन वचनं न प्रतीच्छता
एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम्
तासां तु वचनं श्रुत्वा राजा परमधार्मिकः
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम्
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम्
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम
अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा
दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः
क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत्
विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः
देशे काले च कर्तव्यं सदृशे प्रतिपादनम्
एतस्मिन्नेव काले तु चूली नाम महाद्युतिः
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत्
तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते
सोमदा नाम भद्रं ते ऊर्मिलातनया तदा
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा
उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः
स च तां कालयोगेन प्रोवाच रघुनन्दन
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम्
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम्
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम्
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम्
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित्
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम्
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम्
ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम्
स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा
काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम्
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना
यथाक्रमं तदा पाणिं जग्राह रघुनन्दन
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा
स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः
युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः
बभूव परमप्रीतो हर्षं लेभे पुनः पुनः
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम्
सदारं प्रेषयामास सोपाध्यायगणं तदा
सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम्
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥१-३३-२६॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३२॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
01qh2zp5h2lkb4f4i41m8rz6diqr697
341887
341877
2022-07-29T14:04:28Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३२|सर्गः ३२]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३४|सर्गः ३४]]
| notes =
}}
[[File:Kanda 1 BK-033-Kushanabha Kanyodvahaha.ogg|thumb|त्रयस्त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥'''<BR><BR>
तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।
शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥१-३३-१॥
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति ।
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥१-३३-२॥
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः ।
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥१-३३-३॥
तेन पापानुबन्धेन वचनं न प्रतीच्छता ।
एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम् ॥१-३३-४॥
तासां तु वचनं श्रुत्वा राजा परमधार्मिकः ।
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥१-३३-५॥
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् ।
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥१-३३-६॥
अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ।
दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः ॥१-३३-७॥
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ।
क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः ॥१-३३-८॥
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् ।
विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥१-३३-९॥
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः ।
देशे काले च कर्तव्यं सदृशे प्रतिपादनम् ॥१-३३-१०॥
एतस्मिन्नेव काले तु चूली नाम महाद्युतिः
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥१-३३-११॥
तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते ।
सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥१-३३-१२॥
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।
उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः ॥१-३३-१३॥
स च तां कालयोगेन प्रोवाच रघुनन्दन ।
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥१-३३-१४॥
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् ।
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥१-३३-१५॥
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥१-३३-१६॥
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् ।
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥१-३३-१७॥
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम् ।
ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥१-३३-१८॥
स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा ।
काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः ।
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥१-३३-२०॥
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥१-३३-२१॥
यथाक्रमं तदा पाणिं जग्राह रघुनन्दन ।
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥१-३३-२२॥
स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः ।
युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा ॥१-३३-२३॥
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।
बभूव परमप्रीतो हर्षं लेभे पुनः पुनः ॥१-३३-२४॥
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम् ।
सदारं प्रेषयामास सोपाध्यायगणं तदा ॥१-३३-२५॥
सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम् ।
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ।
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥१-३३-२६॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३२॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
3uknb88ayoti84g084eho8cqvw93kdf
341888
341887
2022-07-29T14:05:07Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३२|सर्गः ३२]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३४|सर्गः ३४]]
| notes =
}}
[[File:Kanda 1 BK-033-Kushanabha Kanyodvahaha.ogg|thumb|त्रयस्त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥'''
तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।
शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥१-३३-१॥
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति ।
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥१-३३-२॥
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः ।
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥१-३३-३॥
तेन पापानुबन्धेन वचनं न प्रतीच्छता ।
एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम् ॥१-३३-४॥
तासां तु वचनं श्रुत्वा राजा परमधार्मिकः ।
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥१-३३-५॥
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् ।
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥१-३३-६॥
अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ।
दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः ॥१-३३-७॥
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ।
क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः ॥१-३३-८॥
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् ।
विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥१-३३-९॥
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः ।
देशे काले च कर्तव्यं सदृशे प्रतिपादनम् ॥१-३३-१०॥
एतस्मिन्नेव काले तु चूली नाम महाद्युतिः
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥१-३३-११॥
तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते ।
सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥१-३३-१२॥
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।
उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः ॥१-३३-१३॥
स च तां कालयोगेन प्रोवाच रघुनन्दन ।
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥१-३३-१४॥
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् ।
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥१-३३-१५॥
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥१-३३-१६॥
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् ।
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥१-३३-१७॥
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम् ।
ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥१-३३-१८॥
स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा ।
काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः ।
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥१-३३-२०॥
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥१-३३-२१॥
यथाक्रमं तदा पाणिं जग्राह रघुनन्दन ।
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥१-३३-२२॥
स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः ।
युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा ॥१-३३-२३॥
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।
बभूव परमप्रीतो हर्षं लेभे पुनः पुनः ॥१-३३-२४॥
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम् ।
सदारं प्रेषयामास सोपाध्यायगणं तदा ॥१-३३-२५॥
सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम् ।
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ।
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥१-३३-२६॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३२॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
c2oxe08i4fsgo56bqe70g8qdjufy66j
संस्कृतस्य माहात्म्यम्
0
11092
341889
38104
2022-07-29T14:34:49Z
Mohit Dokania
7730
व्यवस्थितं कृतम्मया
wikitext
text/x-wiki
भाषासु मुख्या मधुरा प्राचीना विश्वतोमुखी ।
भाति संस्कृतभाषेयं सर्वदा सर्वदा सती ।।१।।
उन्नतेन स्थितिमता हिमवद्भूभृता यथा ।
त्वङ्गत्तरङ्गया पुण्यसरिता गङ्गया यथा ।।२।।
तथैव भारतोर्वीयं दिव्यसंस्कृतभाषया ।
सरस्वत्यापि विख्याता विभाति वसुधातले ।।३।।
इयं भारतसंस्कारकोशागारस्य कुञ्चिका ।
भाषान्तराणां माता वा धात्रि वा स्तन्यदा चिरम् ।।४।।
संस्कारवत्यो जगति सन्तु भाषाः परःशतम्।
तथापि संस्कृताभिख्या नान्यस्या दृश्यते क्वचित् ।।५।।
बृहस्पतिः पुरा दैविं प्रोवाचेन्द्राय भारतीम् ।
इन्द्रेण व्याकृता पश्चादियं देवहितैषिणा ।।६।।
संस्कृत्य संस्कृत्य पदानीह वाक्यं करोति हि ।
तेन संस्कृतभाषेति भाष्यकारः पतञ्जलिः ।।७।।
आर्याणां मातृभाषेयमार्यावर्तनिवासिनाम् ।
आसीत् पुरा पाणिनीये भाषाशब्देन वर्णिता ।।८।।
मृतभाषेति जल्पन्तु मृतसंजीविनीमिमाम् ।
पामराः पण्डितम्मन्याः परमार्थपराङ्मुखाः ।।९।।
पूर्णापि स्वीचकारैषा भाषान्तरपदान्यपि ।
सरिद्भ्यो नीरमादत्ते सम्पूर्णोऽप्यम्भसां निधिः ।।१०।।
देशभाषाविकासार्थं तत्तद् भाषासु पण्दिताः ।
स्वीकृर्वन्ति यथाकामं संस्क्रुतात् पदसंचयम् ।।११।।
सम्परिभ्यां करोतौ सुट्' भुषणार्थे विधीयते ।
तेन भूषितभाषेति विख्याता पाणिनेर्मते ।।१२।।
न केवलं भूषिता सा भूषयत्यपि भाषकान् कुमारसम्भवे काव्ये कालिदासवचो यथा ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषोतश्च' इति ।।१३।।
द्विजानां व्यवयहारो हि संस्कृतेनैव सर्वदा ।
आसीदिति ज्ञातमिह वाल्मीकेर्वचनामृतात् ।।१४।।
आरण्यकाण्डे वातापिकथायां दृश्यते किल ।
धृत्वेल्वलो विप्ररूपं संस्कृते व्याजहार ह' ।।१५।।
धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् ।
आमन्त्रयति विप्रान् स्म श्राद्धमुद्दिश्य निर्घृणः' ।।१६।।
हनुमत्कृतशङ्कापि सुन्दरे काण्ड ईरिता ।
एतदेव ज्ञापयति संस्कृतस्य स्थितिं तदा ।।१७।।
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृतम्' ।
रावणं मन्यमाना सा सीता भीता मविष्यति ।।१८।।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' ।
चिद्रूपिणी सा वागेव शब्दब्रह्माह्वय परा ।।१९।।
दिवोऽवतीर्णा गङ्गेव लोकानुग्रहतत्परा ।
प्रत्यात्मवृत्ति दृष्टा सा पश्यन्ती प्रतिभा मता ।।२०।।
भाषावैविध्यमापन्ना मध्यमारूपमाश्रिता ।
वक्तृश्रोतृमनःसिद्धा वर्तते संहृतक्रमा ।।२१।।
ध्वनिरूपमथापन्ना वैखरी वाक् प्रकाशते ।
व्यवहारे मनुष्याणां साहाय्यं कुर्वती सदा ।।२२।।
वाल्मीकिव्यासमुख्यैश्च लालिता पोषिता चिरम् ।
जीयात् समाः सहस्रं सा ज्योतीरूपा सरस्वती ।।२३।।
अशक्नुवद्भिव्यर्हर्तुं देशभाषान्तरे बुधैः ।
स्वीकृतं संस्कृतमिति श्रीहर्षोऽप्यवदत् सुधीः ।।२४।।
अन्योन्यभाषान्वबोधभीतेः संस्कृत्रिमासु व्यवहारवत्सु ।
दिग्भ्यः समेतेषु नरेषु तेषु सौवर्गवर्गो स्वजनैरचिह्नि ।।२५।। - - नैषध १०. ३४
काश्मीरे जन्मभाषावत् संस्कृतं प्राकृतं तथा ।
स्त्रीणामपि मुंखेष्वासीदित्येवं बिल्हणोऽब्रवीत् ।।२६।।
ब्रूमः सारस्वतजनिभुवः किं निधेः कौतुकानाम् यस्यानेकाद्भुतगुणकथाकीर्णामृतस्य ।
यत्र स्त्रीणामपि किमपरं जन्मभाषावदेव प्रत्यावासं विलसति वचः संस्कृतं प्राकृतं च ।।२७।।
- - विक्रमाङ्कदेवचरितम् १८. ६
ov91uth4m1vyzp3t75uzxn4o7mk92ie
स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः १२
0
16239
341890
307806
2022-07-30T00:07:23Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">।। ऋषभ उवाच ।। ।।
नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ।। १ ।।
शुचौ देशे समासीनो यथावत्कल्पितासनः ।।
जितेंद्रियो जितप्राणश्चिंतयेच्छिवमव्ययम् ।। २।।
हृत्पुंडरीकांतरसन्निविष्टं स्वतेजसा व्याप्तनभोवकाशम् ।।
अतींद्रियं सूक्ष्ममनंतमाद्यं ध्यायेत्परानंदमयं महेशम् ।। ३ ।।
ध्यानावधूताखिलकर्मबंधश्चिरं चिदानंदनिमग्नचेताः ।।
षडक्षरन्याससमाहितात्मा शैवेन कुर्या त्कवचेन रक्षाम् ।। ४ ।।
मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे ।।
तन्नाम दिव्यं वरमंत्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ।। ५ ।।
सर्वत्र मां रक्षतु विश्वमूर्त्तिर्ज्योतिर्मयानंदघनश्चिदात्मा ।।
अणोरणीयानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ।। ६ ।।
यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः ।।
योऽपां स्वरूपेण नृणां करोति संजीनं सोऽवतु मां जलेभ्यः ।। ७ ।।
कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।।
स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ।। ८ ।।
प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः।।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्रम् ।। ९ ।।
कुठारवेदांकुशपाशशूलकपालढक्काक्षगुणान्दधानः ।।
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ।। ३.३.१२.१० ।।
कुंदेन्दुशंखस्फटिकावभासो वेदाक्षमालावरदाभयांकः ।।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योधिजातोवतु मां प्रतीच्याम् ।। ११ ।।
वराक्षमालाभयटंकहस्तः सरोजकिंजल्कसमानवर्णः ।।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ।। १२ ।।
वेदाभयेष्टांकुशटंकपाशकपालढक्काक्षकशूलपाणिः ।।
सितद्युतिः पंचमुखोऽवतान्मामीशान ऊर्द्ध्वं परमप्रकाशः ।। १३ ।।
मूर्धानमव्यान्मम चंद्रमौ लिर्भालं ममाव्यादथ भालनेत्रः ।।
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ।। १४ ।।
पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्या त्सततं कपाली ।।
वक्त्रं सदा रक्षतु पंचवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ।। १५ ।।
कंठं गिरीशोऽवतु नीलकंठः पाणिद्वयं पातु पिनाकपाणिः ।।
दोर्मूलमव्यान्मम धर्मबाहुर्वक्षःस्थलं दक्षमखांतकोऽव्यात् ।। १६ ।।
ममोदरं पातु गिरींद्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।।
हेरंबतातो मम पातु नाभिं पायात्कटी धूर्जटिरीश्वरो मे ।। १७ ।।
ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ।।
जंघायुगं पुंगवकेतुरव्यात्पादौ ममाव्या त्सुरवंद्यपादः ।। १८ ।।
महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः ।।
त्रियंबकः पातु तृतीययामे<ref>तु. वैश्वदेवं प्रातःसवनं अकुर्वत, वरुणप्रघासान्माध्यंदिनं सवनं , साकमेधान् पितृयज्ञं , त्र्यम्बकास्तत् तृतीयसवनं , तस्मात् तृतीयसवने विश्वं रूपं शस्यते-मैसं [https://sa.wikisource.org/s/1dvx ३.६.१०]</ref> वृषध्वजः पातु दिनांत्ययामे ।। ।। १९ ।।
पायान्निशादौ शशिशेखरो मां गंगाधरो रक्षतु मां निशीथे ।।
गौरीपतिः पातु निशावसाने मृत्युंजयो रक्षतु सर्वकालम् ।। ३.३.१२.२० ।।
अंतःस्थितं रक्षतु शंकरो मां स्थाणुः सदा पातु बहिःस्थितं माम् ।।
तदंतरे पातु पतिः पशूनां सदा शिवो रक्षतु मां समंतात् ।। २१ ।।
तिष्ठंतमव्या द्भुवनैकनाथः पायाद्व्रजंतं प्रमथाधिनाथः ।।
वेदांतवेद्योऽवतु मान्निषण्णं मामव्ययः पातु शिवः शयानम् ।। २२।।
मार्गेषु मां रक्षतु नीलकंठः शैलादिदुर्गेषु पुरत्रयारिः ।।
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्तिः ।। २३ ।।
कल्पांतकाटोपपटुप्रकोपः स्फुटाट्टहासोच्चलितांडकोशः ।।
घोरारिसेनार्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्रः।।२४।।
पत्त्यश्वमातंगघटावरूथसहस्रलक्षायुतकोटिभीषणम् ।।
अक्षौहिणीनां शतमाततायिनां छिंद्या न्मूढो घोरकुठारधारया ।। २५ ।।
निहंतु दस्यून्प्रलयानलार्चिर्ज्वलत्त्रिशूलं त्रिपुरांतकस्य ।।
शार्दूलसिंहर्क्षवृकादिहिंस्रान्संत्रासयत्वीशधनुःपिनाकम्।। ।।२६।।
दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्यदुर्भिक्षदुर्व्यसनदुःसहदुर्यशांसि।
उत्पाततापविषभीतिमसद्ग्रहार्तिव्याधींश्च नाशयतु मे जगतामधीशः।।२७।।
ओंनमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सकलतत्त्वविहाराय सकललोकैककर्त्रे सकललौकैकभर्त्रे सकललोकैकहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवरप्रदाय सकलदुरितार्तिभंजनाय सकलजगदभयंकराय सकललोकैकशंकराय शशांकशेखराय शाश्व तनिजाभासाय निर्गुणाय निरुपमाय नीरूपाय निराभासाय निरामयाय निष्प्रपंचाय निष्कलंकाय निर्द्वंद्वाय निःसंगाय निर्मलाय निर्गमाय नित्यरूपविभवाय निरुपमविभवाय निराधाराय नित्यशुद्धबुद्धपरिपूर्णसच्चिदानंदाद्वयाय परमशांतप्रकाशतेजोरूपाय जयजय महारुद्र महारौद्र भद्रावतार दुःखदावदारण महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वांगखड्गचर्मपाशांकुशडमरुशूलचापबाणगदाशक्तिभिं डिपालतोमरमुसलमुद्गरपट्टिशपरशुपरिघभुशुंडीशतघ्नीचक्राद्यायुधभीषणकरसहस्र मुखदंष्ट्राकराल विकटाट्टहासविस्फारितब्रह्मामण्डल नागेंद्र कुण्डल नागेंद्रहार नागेंद्रवलय नागेंद्रचर्मधर मृत्युंजय त्र्यंबक त्रिपुरांतक विरूपाक्ष विश्वेश्वर विश्वरूप वृषभवाहन विषभूषण विश्वतोमुख सर्वतो रक्षरक्ष मां ज्वलज्वल महामृत्युभयमपमृत्युभयं नाशयनाशय रोगभयमुत्सादयोत्सादय विषसर्पभयं शमयशमय चोरभयं मारयमारय मम शत्रूनुच्चा टयोच्चाटय शूलेन विदारयविदारय कुठारेण भिंधिभिंधि खड्गेन छिंधिछिंधि खट्वांगेन विपोथयविपोथय मुसलेन निष्पेषयनिष्पेषय बाणैः संताडय संताडय रक्षांसि भीषयभीषय भूतानि विद्रावयविद्रावय कूष्मांडवेतालमारीगणब्रह्मराक्षसान्संत्रासयसंत्रासय ममाभयं कुरुकुरु वित्रस्तं मामाश्वास याश्वासय नरकभयान्मामुद्धारयोद्धारय संजीवयसंजीवय क्षुत्तृड्भ्यां मामाप्याययाप्यायय दुःखातुरं मामानन्दयानंदय शिवकवचेन मामाच्छादया च्छादय त्र्यंबक सदाशिव नमस्तेनमस्तेनमस्ते ।।
।। ऋषभ उवाच ।। ।।
इत्येतत्कवचं शैवं वरदं व्याहृतं मया ।।
सर्वबाधाप्रशमनं रहस्यं सर्व देहिनाम् ।। २८ ।।
यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।।
न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् ।। २९ ।।
क्षीणायुर्मृत्युमापन्नो महारोगहतोऽपि वा ।।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विंदति ।। ३.३.१२.३० ।।
सर्वदारिद्र्यशमनं सौमंगल्यविवर्धनम् ।।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ।। ३१ ।।
महापातकसंघातैर्मुच्यते चोपपातकैः ।।
देहांते शिवमाप्नोति शिववर्मानुभावतः ।। ३२ ।।
त्वमपि श्रद्धया वत्स शैवं कवच मुत्तमम्।।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ।। ३३ ।।
।। सूत उवाच ।। ।।
इत्युक्त्वा ऋषभो योगी तस्मै पार्थिवसूनवे ।।
ददौ शंखं महारावं खड्गं चारिनिषूदनम् ।। ३४ ।।
पुनश्च भस्म संमंत्र्य तदंगं सर्वतोऽस्पृशत् ।।
गजानां षट्सहस्रस्य द्विगुणं च बलं ददौ ।। ३५ ।।
भस्मप्रभावात्संप्राप्य बलैश्वर्यधृतिस्मृतीः ।।
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ।। ३६ ।।
तमाह प्रांजलिं भूयः स योगी राजनंदनम् ।।
एष खड्गो मया दत्तस्तपोमंत्रानुभावतः ।। ३७ ।।
शितधारमिमं खड्गं यस्मै दर्शयसि स्फुटम् ।।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ।। ।। ३८ ।।
अस्य शंखस्य निह्रादं ये शृण्वंति तवाहिताः.।।
ते मूर्च्छिताः पतिष्यंति न्यस्तशस्त्रा विचेतना ।। ३९ ।।
खड्गशंखाविमौ दिव्यौ परसैन्यविनाशिनौ ।।
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ।। ३.३.१२.४० ।।
एतयोश्च प्रभावेन शैवेन कवचेन च ।।
द्विषट्सहस्रनागानां बलेन महतापि च ।।४१।।
भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।।
प्राप्य सिंहासनं पैत्र्यं गोप्तासि पृथिवीमिमाम् ।।४२।।
इति भद्रायुषं सम्यगनुशास्य समातृकम्।।
ताभ्यां संपूजितः सोऽथ योगी स्वैरगतिर्ययौ ।। ४३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खंडे सीमंतिनीमाहात्म्ये भद्रायूपाख्याने शिवकवचकथनं नाम द्वादशोऽध्यायः ।। १२ ।।
</span></poem>
ohi8d7hxlv8h6de68b2sfpqmahoxlzq
सदस्यः:V(g)
2
25211
341891
341193
2022-07-30T02:50:08Z
EmausBot
3495
बॉट: स्थानांतरित लक्ष्य [[सदस्यः:G(x)-former]] पृष्ठ पर टूटी हुई रीडायरेक्ट को ठीक करना।
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)-former]]
9vhg30k1e6nvvz0wv8aqv2lym7zg53g
पृष्ठम्:समयमातृका.pdf/३०
104
115164
341905
296554
2022-07-30T05:09:59Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=२८|center=काव्यमाला}}</noinclude><poem>
1,विक्रीय स्वगुणं निःखः स्वयं मांसमिव दिनः।
सद्यः पतति निःमत्वः पतितः केन पूज्यते ॥ ८८॥
गुणिनां चित्तवैकल्याङ्कणा निर्गुणवान्छया ।
हृदयेष्वेव सीवन्ति विधवानामिव स्तनाः ॥९॥
विद्वद्रिः परिवारिक्षाः सगुणतामायान्ति वित्तैर्वसः
शूरख समटैः कुलोचततरैः प्रख्यातसराताम् ।।
तस्माद्वित्तसमाश्रये गुणगणे विन्ते च नान्याश्रये
वित्तं वित्तमनन्यन्त्रित्तनियताः संपन्निमित्तं नुमः ॥ १० ॥
अग्लानमा म्वरस्य वराजनानन्दनमन्दिरस्थ
नित्यप्रकाशीत्सवसेवितस्य स्वर्गस्य वित्तस्य च को विशेषः ॥ St-
अशेषदोषापगमप्रकाशमित्रागमोत्साहमहोत्सवाईम् ।
विकासशोभा जनयत्वजस्रं धनं अनाना दिनमम्बुजानाम् ॥ ९२
वित्तेनाभिजनी गुणी परिजनी माती प्रमाणीकृतः
सर्जिन्तुरूपैति सानुपदवी कि वा बहु ब्रूमहे
वित्तेन व्रततीर्थसार्थसरणक्केशाभियोग बिना
तीर्यन्ते ततपातकव्यतिकरास्ते बह्महत्यादयः ॥ १३ ॥
चता यत्पुरा वृत्तं वाराणस्या स्वयं मया ।
श्रुतं विश्वततत्वस्य चरितं गृहमेधिनः ॥ ९४ ॥
तत्राभवगृहपतिर्घरातलवनाधिपः ।
द्विजन्मा श्रीधरो नाम महाब्धिरिव रत्नवान् ॥ ९५॥
अधिकल्पतरीस्तस्य राजाहवरभोजनैः ।
अवारितमभूद्रेहे भोज्यसत्र सदार्थिनाम् ॥ १६ ॥
तस्य विशमहलेषु अञ्जानेषु सदा गृहे ।
लोके युधिष्ठिरकथा स्थादस्कयां ययौ ॥ १७ ॥
ततः कवाचिदाचारनिर्भरतस्य समाययो
अनियतात्मा यतिगर जानात्मा कम दिव्योः ॥ १८॥</poem><noinclude></noinclude>
jwm1lb2tkbpt4nh137y462aifmu9ms2
पृष्ठम्:समयमातृका.pdf/३१
104
115165
341906
296555
2022-07-30T05:11:58Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=४ समयः]|center=समयमातृका|right=२९}}</noinclude><poem>
स पूज्यः पूजितस्तेन श्रद्धयोपनिमन्त्रितः |
माकशाला ययौ द्रष्टुं शिशतान्विताम् ॥ ९९ ॥
तत्रापश्यत्स सर्वोन्नव्यञ्जनादिगणोपरि ।
सित्तयज्ञोपवीताङ्के लम्बमानतनुं शवम् ॥ १०० |
स्ववद्भिस्तस्य गात्रेभ्यः सूक्ष्मशोणितबिन्दुभिः ।
अन सर्वजनादृष्टैः सिच्यमानं ददर्श सः ॥ १०१ ॥
दृष्ट्वा तदतिबीभत्स घृणासंकुचिताशयः ।
संस्ष्टकर्णः से ययौ ततस्तूर्णमलक्षितः ॥ १०२ ॥
अथ संवत्सरे याते पुनरभ्येत्य कौतुकात् ।
सो ऽपश्यन्मासहीनं तत्स्नायुबद्धं कलेवरम् ॥ १०३॥
शिरामुखशर्तस्तस्य शिस्त्रेहकणैश्चितम् ।
स दृष्ट्वा भोज्यमग मज्जगुप्सामीलितेक्षणः ॥ १०४ ॥
वर्षेण पुनरायातः सोऽस्थिशेषरावतैः ।
अन्नव्यञ्जनमद्रासीद्वयाप्तं द्वित्रैर्वसाकणैः ॥ १०५॥
कौतुकाइत्सरे याते सोऽपश्यत्पुनरागतः ।
कपालशेषकलनादश्नोपरि रजश्युतम् ।। १०६ ॥
पडिमोसस्थायातः शुद्धं शवविवर्जितम् ।
रम्यं महानसं दृष्ट्वा पुरोहितसुवाच सः ।। १०७ ॥
अहो गृहपतरस्य महासत्रेण पातकम् ।
क्षीणमल्पेन कालेन लोढ याचककोटिभिः ॥ १०८॥
चमूव पूर्वपुरुषोपार्जितास्य गृहाश्रया ।
ब्रह्महत्या शक्वती सात्र दानात्क्षयं गता ॥ १०९
यैस्तस्य भवने मुक्कं सैस्तत्पाप समाहृतम् ।
मात्र ऐसा मोक्कारमुपसर्पति ॥ ११० ॥
ब्रह्महत्या भवस्थापि या वभूव भयप्रदा
घनेन क्षत्रिता सेक्महोधनमहोवनम् ।। १११ ॥</poem><noinclude></noinclude>
l9m6fcs2yaiiklih1au2pwx7cebjzo5
पृष्ठम्:समयमातृका.pdf/३२
104
115166
341908
296556
2022-07-30T05:14:36Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=३०|center=काव्यमाला ।}}</noinclude><poem>
इत्युक्त्वा स शिलापट्टे लिखित्वा श्लोकमादरात् ।
पुरोहितेनार्च्यमानः प्रययौ ज्ञानलोचनः ॥ ११२ ॥
वाच्यमानः स विइद्भिः कस्तवाद्भुतवादिभिः (?) ।
श्लोकार्थगौरवरसान्मया तत्र स्वयं श्रुतः ॥ ११३ ॥
शमयति चितं पापं शापं विलुम्पति दुःसहं
कलयति कुल कल्याणानां कलङ्कङ्कणोज्झितम्
धनमकलुषं तीर्थे पुंसां तदेव महत्तपः
सुकृतनिधये श्रद्धावाने धनाय नमो नमः ।। ११४ ॥
एतदाकर्ण्य युक्तार्थमर्थस्तुतिमयं मया ।
नीत [दु]शापदेशानां समये सारतत्रताम् ॥ ११५ ॥
कुरु चित्तार्जन तूर्णं भवति योषिताम् ।
ने यौवनसहायोऽयं तनये कायविक्रमः ।। ११६ ॥
· तनुवडीवसन्तश्रीवेदनेन्दुशरनिशा ।
पयोधरोद्मश्रावट चपला यौवनद्युतिः ॥ ११७ ॥
तारुण्ये तरले विश्रमे ।
स्त्रीणां पीनस्तनाभोगा भोगा द्वित्रिदिनोत्सवः ॥ ११९
अयं मुखसरोरुहअमरविभ्रमः सुश्रुषां
कुचस्थलकुरङ्गकः ट्थुनितम्बलीला शिखी
यौवनमदोद्यश्चरात चारुकान्तिच्छटा-
कुलन्त्रिवलिकूलिनीपुलिनराजहंसश्चिरम् ॥ ११९ ॥
आलानमुल्मूल्य सुखाभिधानं तारुण्यनागे गमनोद्यतेऽस्मिन् ।
पलायते कामिगणेऽजनानां विसर्दभीत्येव कुचाः पतन्ति ।। १२
युवतितटिनीश्रावृंदकालः सपोनपयोधरः
कृतमदभरारम्भः कामी विलासशिखण्डिनाम् ।
मदनपवनालील
</poem>
{{rule}}<noinclude>। इति पाठ्
*तक्यौवत इति पाot.</noinclude>
79b23vynzdvffs35aaw9feo4c9hgwv1
पृष्ठम्:समयमातृका.pdf/३३
104
115167
341909
296557
2022-07-30T05:16:00Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=४ समयः]|center=समयमातृका ।|right=३१}}</noinclude><poem>
क्रीडा वडीकुसुमसमये रागपद्माकराके.
दर्षीयाने वदनशश भत्कार्तिकेऽस्मिन् ।
याते मुग्धद्रविणतुल्या योक्ने कामिमित्रे
पण्यस्त्रीणां व्रजति सहसा दुर्दशाशेषता श्रीः ॥ १२२॥
न तु यौवनमात्रेण लभन्ते ललनाः प्रियम्
भोगार्हा हद्धकरिणी तरुणी हरिणी बने ।। १२३ ॥
रूपवत्यदुतास्मीति कान्ते त्याज्यस्त्वयां मदः ।
बने मयूरा: गुप्यन्ति बलिमश्चन्ति वायसाः ॥ १२४ ॥
पूर्णा वाचला……..ते जनाः ।
क्षीणोऽपि वृद्धिमायाति कुटिलैककल: शशी ॥ १२५ ॥
भ्रूयुग्मं कुसुमेषुकार्मुकलतालावण्यलीलाहर
वक्रं न्यकृतचन्द्रबिम्बमधरो बिम्बप्रभातस्करः
नेत्ररसायनं किमपर सुश्रोणि तत्रापि ते
शिक्षाहीनतया मदद्विरदयस्प्राप्नोति नार्थक्रियाम् ॥ १२६ ॥
तवेयं योवनंतरोश्छाया विस्मयकारिणी ।
यया कामुकलोकस्य स्मस्तापः प्रवर्तते ॥ १२७॥
रागसागरसंजातविद्रुमद्रुमपछवैः ।
तबाधरे स्मितरुचिः करोति कुसुमश्रमम् ।। १२८ ॥
माति सचन्दनतिलकं कालागुरुकुटिलपलवाभरणम्
वदनं नन्दनमेतङ्गुलतिकालास्थललितं ते ॥ १२९ ॥
यातः सुन्दरि सतरा स्तनभारपरिश्रमः शनकैः ।
प्रोषितशैशवशोकादिव मध्यः कृशतरत्वं ते ॥ १३० ॥
तथाप्युपायशून्येन रूपेणानेन सुन्दरि
त प्राप्यन्ते प्रकृष्टेन प्रयत्नेनैव संपदः ॥ १३१॥
अवती ललितापि न शोभते तनुतरार्थकदर्शन यान्विता ।
सकधिमक्तिरिवार्थवती पर व्रजति वेशवः स्गृहणीयताम् ॥ १३२ ॥</poem><noinclude></noinclude>
6kfp1w9hs1gr8h4wfb5ve3cseht8orl
पृष्ठम्:समयमातृका.pdf/३४
104
115168
341910
296558
2022-07-30T05:17:28Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=३२|center=काव्यमाला ।}}</noinclude><poem>
संसक्तेषु सुरमयी धनगुणाधानेषु लक्ष्मीमयी
स्फीतार्थेषु सुधामयी विषमयो निष्कान्तवित्तेषु च ।
वेश्या शङ्खमयी नितान्तकुटिला सङ्क्रावलीनेषु या
देवानामपि सुनु मोहजननी क्षीरोदवेलेवे सा ॥ १३३ ॥
इति तया वचनामृतमर्पित श्रवणपेयमवाप्य कलावती ।
जनाने मे द्रविणाधिगमोचितं परिचयं कथयेति जगाद साम् ॥ १३४
इति श्रीक्षेमेन्द्रविरचिताय समयमातृका पूजाघरोपन्यासो (2) नाम
{{center|चतुर्थः समयः ।
पुश्चमः समयः}}
अथ मन्मथमत्तानां करिणामिव कामिनाम्
बन्धाय बन्धकौशिक्षामाचचक्षे जरच्छिखा ॥ १ ॥
श्रूयतां पुत्रि सर्वत्र विचित्रोपायवृत्तये ।
गया दहितृवात्सल्यादथ्य किचित्तदुच्यते ॥ २ ॥
पूर्व भावपरीक्षैव कार्या यत्नेन कामिनामु
ज्ञातरागविभागानां कर्तव्या त्यागसंग्रहौ ॥ ३ ॥
कुसुम्भरागः सिन्दूररागः कुकुमरागवान्
लाक्षारागोऽथ मानिष्ठो रागः काषायरागमृत् ॥ ४॥
हारिद्रो नीलरामश्वेत्यष्टौ वर्णानुकारिणः ।
सुवर्णरागस्ताम्राख्यो रीतिरागस्तथापरः ।। १ ।।
रागः सीसकसंज्ञश्च लौहो सणिसमुद्भवः ।
काचरागस्तथा शैलो ह्यष्टो धावनुकारिणः ॥ ६ ॥
सांध्यरागस्तया चान्द्रस्तयेन्द्रायुध एव च ।
वैद्युताङ्कारकेत्वाख्यरविरागास्तथैव च ॥ ७ ॥
राहुरागोऽष्टमश्रुति रामा गगनसङ्गिनः ।
श्रोन्योऽसिराराक्ष रमनाम अयस्तथा ॥ C</poem><noinclude></noinclude>
049mtxtx00bk3sl6g1s86bfnckh4x4q
पृष्ठम्:समयमातृका.pdf/३५
104
115169
341911
296559
2022-07-30T05:19:32Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=समयः|center=समयमातृका|right=३३}}</noinclude><poem>
वग्रामो घाणराजश्व मानसो बुद्धिसभवः
“अहंकाराभिधान श्रेत्यष्टाविन्द्रियसंज्ञकाः ॥ ९ ॥
कृषरागोऽश्वरागश्च ककलासाइयस्तथा ।
मेषरागः श्वरागश्च खररागस्तथापरः ॥ १० ॥
माजररागो हस्त्याख्यश्चेत्यष्टौ प्राणिभेदाः ।
शुकरागो हंसरागस्तथा पारावताभिधः ॥ ११ ॥
मायूरश्यटकाख्यश्व छकबाकुसमुद्भवः
को किलो जीवजीवाख्यश्रेयष्टौ पक्षिजातयः ॥ १२ ॥
केशरागोऽस्थिरागश्च नखाख्यः पाणिसंगतः ।
दन्तरागस्तथा पादरागस्तिलकरागवान् ॥ १३ ॥
कर्णपुराभिधानश्रेत्यष्टावङ्गविभाविनः ।
छायारागस्तथा भूतरागोपस्मारवानपि ।। १४ |
ग्रहरायोऽथ गान्धर्वो यक्षाख्यः क्षोमरागभूत् ।।
पिशाचराग इत्वष्टो महारागाः प्रकीर्तिता ॥ १५ ॥
कौमुमः कुम्परागा नारको दामि ।
मद्यरामः कुष्ठरागो विसर्पाख्याश्चताभिधः ॥ १३ ॥
आमरोऽष्यथ पातङ्गी वृश्चिकाख्यो ज्वराभिवः
भ्रमाख्यः स्मृतिजन्मा च रतिरागो अहाभिवः ॥ १७ ॥
सगो रुधिरसज्ञश्च षोडशेते प्रकीर्णकार 1
संक्षिप्त लक्षण तेषां क्रमेण श्रूयतामिदम् ॥ १८ ॥
कोसम्मो रक्षितः स्थायी वाणानश्यत्युपेक्षितः ।
स्वभावरूक्षः सैन्दूरः स्नेहश्लेषेण धार्यते ॥ १२ ॥
अल्पलीनः सुखायेंत्र घनो दुःखाय कोमः ।
तप्तः शिष्यत्ति लाक्षाडू श्लेष मायाति शीतल ॥ २६ ॥
तेसः शीतश्र माशिष्टो स्थिरसोमक्षमः समः ।
स्थिरी रोक्ष्येण कापायः स्नेहयोगेन नश्यति ॥ २१ ॥
</poem><noinclude>कोज्य इति पाठः,</noinclude>
19ameg9l7ajx1efwxcwpsmrv07r0c3u
341913
341911
2022-07-30T05:20:10Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=समयः|center=समयमातृका|right=३३}}</noinclude><poem>
वग्रामो घाणराजश्व मानसो बुद्धिसभवः
“अहंकाराभिधान श्रेत्यष्टाविन्द्रियसंज्ञकाः ॥ ९ ॥
कृषरागोऽश्वरागश्च ककलासाइयस्तथा ।
मेषरागः श्वरागश्च खररागस्तथापरः ॥ १० ॥
माजररागो हस्त्याख्यश्चेत्यष्टौ प्राणिभेदाः ।
शुकरागो हंसरागस्तथा पारावताभिधः ॥ ११ ॥
मायूरश्यटकाख्यश्व छकबाकुसमुद्भवः
को किलो जीवजीवाख्यश्रेयष्टौ पक्षिजातयः ॥ १२ ॥
केशरागोऽस्थिरागश्च नखाख्यः पाणिसंगतः ।
दन्तरागस्तथा पादरागस्तिलकरागवान् ॥ १३ ॥
कर्णपुराभिधानश्रेत्यष्टावङ्गविभाविनः ।
छायारागस्तथा भूतरागोपस्मारवानपि ।। १४ |
ग्रहरायोऽथ गान्धर्वो यक्षाख्यः क्षोमरागभूत् ।।
पिशाचराग इत्वष्टो महारागाः प्रकीर्तिता ॥ १५ ॥
कौमुमः कुम्परागा नारको दामि ।
मद्यरामः कुष्ठरागो विसर्पाख्याश्चताभिधः ॥ १३ ॥
आमरोऽष्यथ पातङ्गी वृश्चिकाख्यो ज्वराभिवः
भ्रमाख्यः स्मृतिजन्मा च रतिरागो अहाभिवः ॥ १७ ॥
सगो रुधिरसज्ञश्च षोडशेते प्रकीर्णकार 1
संक्षिप्त लक्षण तेषां क्रमेण श्रूयतामिदम् ॥ १८ ॥
कोसम्मो रक्षितः स्थायी वाणानश्यत्युपेक्षितः ।
स्वभावरूक्षः सैन्दूरः स्नेहश्लेषेण धार्यते ॥ १२ ॥
अल्पलीनः सुखायेंत्र घनो दुःखाय कोमः ।
तप्तः शिष्यत्ति लाक्षाडू श्लेष मायाति शीतल ॥ २६ ॥
तेसः शीतश्र माशिष्टो स्थिरसोमक्षमः समः ।
स्थिरी रोक्ष्येण कापायः स्नेहयोगेन नश्यति ॥ २१ ॥
</poem>
{{rule}}<noinclude>कोज्य इति पाठः,</noinclude>
62ii6p0y24gg8hs24xi1lwc71cjzvwc
पृष्ठम्:समयमातृका.pdf/३६
104
115170
341914
296560
2022-07-30T05:21:23Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=३४|center=काव्यमाला ।}}</noinclude><poem>
सुरक्षितोऽपि हारिद्रः क्षणेनैव विरज्यते ।
नीलो देहक्षयस्थायी वार्यमाणोऽपि निश्चलः ॥ २२ ॥
सौवर्णश्छेदनिर्घर्षतापस्तुल्यरुचिः सदा ।
मृज्यमानस्य वैमल्यं ताम्रसंज्ञस्य नान्यथा ॥ २३॥
रोतिनाम्नस्तु मालिन्यं स्नेहेनाप्युपजायते ।
सैसस्यादौ च मध्ये च क्षये च मलिना रुचिः ॥ २४ ॥
तीक्ष्णस्वभावाछोहत्य काठिन्याचे न नम्रता
मणिनामा च निर्व्याणः महजस्वच्छनिश्चलः ॥ २५ ॥
खमावभिदुरः काचसज्ञश्छलनिरीक्षकः ।
शैलोऽपि गौरवस्थायी हृदयाभावनीरसः ॥ २६ ॥
सांव्यश्चलच नित्यश्च कल्पदोषो दशाश्रयः
चन्द्ररागः प्रशान्तातिशीतलः क्षयवृद्धिमाकू ॥ २७
ऐन्द्रायुधो.बहुरुचिर्यक्रमायाविासभूः । ॐ
वैद्युतस्तरलारम्भद्दष्टनष्टविकारकत् ॥ २८ ॥
अङ्गारः स्त्रीजनावज्ञाज्वलितो लोहिताननः
केतुसंज्ञः स्फुटानर्थकारी बन्धवषादिभिः ॥ २९॥
आर्करतीक्ष्णतया नित्यसंतापः सततोदयः ।
मित्रक्षयैषी विषमो राहुरागो महाग्रहः ॥ २० ॥
श्रौत्रः कर्णेमुखास्यासाद्गुणोकर्णनतत्परः ।
अक्षिजन्मा पर रूपमात्रे परिणतरगृहः ॥ ३१॥
रासनो विविधात्त्वादमोज्यसहारलौल्यवान् ।
स्वन्मयः सर्वमुत्सृज्य सर्वाः ॥ २२ ॥
प्राणाख्यः पुष्पेधूंपादिभूरिसौरभलोभभृत् ।
मानसः सततास्वस्तस्टहामात्रमनोरथः ॥ ३३ ॥
बुद्ध्वाख्यो गुणवत्कान्तासक्तिव्यसनवर्णितः ।
अन्तराभित्रः अध्यसर्गमोहविलक्षणः ।। ३४ ॥</poem><noinclude></noinclude>
g9bgfsr8jsn83cs2t4osy4gjv4j6vkb
पृष्ठम्:समयमातृका.pdf/३७
104
115171
341915
296561
2022-07-30T05:23:03Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=१५ समयः]|center=समचमातृका ।|right=३६}}</noinclude><poem>
वृषसंज्ञश्च तारुण्यात्कायदर्पबलोद्रवः ।
अश्वस्तु रतमात्रार्थी तत्कालोद्यतकातरः ॥ ३५ ॥
चकलासाभिधानश्च स्त्रैणदर्शनचञ्चलः ।
मेषाख्यः शष्पकवलाभ्यासतुल्यरतिस्टहः ।। ३६॥
श्वाख्यो रत्यन्तविमुखः स्त्रीरहस्यप्रकाशकः ।
गार्दभः ऋरसंमतृप्तिमात्रपरायणः ॥ २७ ॥
माजौरजन्मा सातत्यादत्यन्त निकटस्थितिः
कौञ्चरः केशबन्धादिनिरपेक्षसमागमः ।। २८ ॥
शुकाभिधोऽन्तनिःस्नेहः कामं मुखसुखस्थितिः ।
इससेज्ञः सुखस्थित्या गुणदोषविभागकृत् ॥ ३९ ॥
पारावताख्यः सप्नेहरतिसर्वस्वलक्षणः
मायूरः स्ववपुः स्फीतरूपममदतत्तवान् ॥ ४० ॥
बहुशः सुरतातङ्गमात्रार्थी घटकाभिधः ।
क्रुकवाकुभवः कान्ताकैशलेशविभागवान् ॥ ११ ॥
कोकिलो मधुरालापः मभूतप्रसरत्कथः ।
जीवजीवकलेज्ञश्च परिचुम्वननिश्चलः ।। १२ ।
केशाख्यः समदिवसस्थायी कृच्छ्रानुरञ्जकः ।
अस्थिसंस्थोऽन्तरस्थश्च प्रच्छन्नस्त्रेहजीवितः ॥ ४३ ॥
नखाभिख्यो मासमात्रस्थायी याति शनैः शनैः ।
पाणिनामा प्रबुद्धोऽपि बद्धमुष्टेने लक्ष्यते ॥ ४४ ॥
दन्तामियो यस्ताम्बललीलामात्ररुचिः सदा ।।
पादाख्यश्वरणालीनः अणामेव केवलम् ।। १९ ॥
'तिलकप्रतिमो नीचस्योचमस्त्री समागमः
कशेपूरथ कौटिल्यात्कगेलंयोऽतिकत्यतः ॥ ४६
सर्वत्रानुवरः शोषकारी छापावहासिर ।
अधातचित स्तब्यालयों मूतमला विनंतनः ॥ ४</poem><noinclude></noinclude>
qzd9zgztwmgq0bk6skdb4bgls60zw0q
पृष्ठम्:समयमातृका.pdf/३८
104
115172
341917
296562
2022-07-30T05:24:23Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=३६|center=काव्यमाला ।}}</noinclude><poem>
अपस्माराभिधः क्रूरकोपाक्षेपः क्षणे क्षणे ।
ग्रहो वस्त्राञ्चलग्राही सजने विजने पथि ॥ ४८ ॥
गान्धव गीतनुत्ताहिरससंसकमानसः ।
यक्षः क्षिप्तो न नियाति गृहावृत्तिविचक्षणः ॥ ४९ ॥
यत्तत्प्रलापशुखरः क्षोभाख्यस्त्यक्तयन्त्रणः
पैशाचश्चाशुचिरतरतीब्रक्षतविदारणः ॥ ५० ॥
कौसुमः क्षणिकोदारः पूजामात्रपरिग्रहः
नमोऽपि कौम्मः शकलश्लेषे लिष्ट इवेक्ष्यते ॥ ५१
नारङ्गः सरसोऽप्यन्तर्वहिस्तीक्ष्णः कटुः परम् ।
बहुगर्भतया रूढो हृदये दाडिमाभिधः ॥ ५२ ॥
क्षणक्षैब्योपमो माद्यः स्वस्थो वैलक्ष्यलक्षणः ।।
बीभत्साचारवरस्यात्कृष्ठाख्यो ऽतिजुगुप्तितः ॥ १३ ॥
वैरूप्यं च समायाति च्छेदेनेवाङ्ग मर्मणाम् ।
चिताभिवानः सर्वाङ्गदाही चश्यमयोगजः ।। ५४ ।।
आमरः कौतुकास्वादमात्री नवनवोन्मुखः (
पातङ्कः कामिनीदीप्तिरसिकः क्षयनिर्भरः ॥ ५५ ॥
वृश्चिकाख्यो व्यथादायी द्वेण्योऽप्यत्वन्तनिश्चलः ।
त्यक्ताहारोऽतिसंतापनष्टच्छायो ज्वराभिधः ॥ १६ ।।।
भ्रमनामा मतिभ्रंशांचकारूड इवाकुल,
स्मरणाख्यः प्रियस्मृत्वा कृतान्यस्त्रीसमागमः ॥ १७ ॥
रतिग्रहः सदा स्वप्ने समाप्तसुरतोत्सवः ।
रोधिरः कलहे रक्तपातनचस्य वर्धते ॥ १८ ॥
इस्यशीतिः समासेन रागभेदाः प्रकीर्तिताः (
विस्तरेण पुतस्तेषां कः सख्यां कर्तुमर्हति ॥ १९ ॥
सहजनार्जन स्यात्पर्व वारविलासिनी |
वेश्यानां पद्मिनीना च मित्रायत्ता वियतयः ||een</poem><noinclude></noinclude>
8ajln8p0hdymi0z550eeo0pluqxkcsa
पृष्ठम्:समयमातृका.pdf/३९
104
115173
341918
296563
2022-07-30T05:26:29Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=२ समयः]|center=समयमातृका ।|right=३७}}</noinclude><poem>
सुहृद्भिरेव जानाति कामुकानां धनं गुणम् ।
हृदयग्रहणोपायं शीलं रक्तापरक्तताम् ।। ६१ ॥
महाधनस्य सुहृदा कामिनां प्रेमशालिनाम् ।
प्रच्छन्नसुरतेनापि कुर्यादाराधनं सदा ॥ १२ ॥
एको वित्तवतः मनुः पितृहीन सुयौबने ।
मुग्धे भूर्भुणि कायस्थः कामिस्पर्वी वणिक्तुतः ॥ ३३ ॥
नित्यातुरामात्यवैद्यप्रतिद्धस्य गुरोः सुतः ।
प्रच्छन्नकामो जौड्य घनः ॥ ६४ ॥
नपुंसकमवादस्य प्रशमार्थी फलाशनः
मत्तो धूर्तसहायश्च राजरानुर्निरङ्कुश्ः ।। ६५ ॥
ग्राभ्यो धातृद्विजसुतः प्राप्तलासश्च गायनः
सद्यः सार्थपतिः प्राप्तः श्रीमान्दैवपरायणः ॥ १६॥
गतानुगतिको मूर्खः शास्त्रोन्मादश्च पण्डितः ।
नित्यक्षीवस्थ वेश्यानां जङ्गमाः कल्पपादपाः || ६७ ॥
प्रथम प्राधिता वेश्या न क्षणोऽस्तीत्युदाहरेत्
जनस्थाय स्वभावो हि तुलभामवमन्यते ।। ६८ ।।
शिरशूलादिक व्याधिमनित्यम जुग प्रितम् ।
अवहारोपयोगाय पूर्वमेव समादिशेत् ।। ६९ ॥
पत्नी कुर्यादनबत्तिपूर्व पूर्व महार्थस्य वरोपचारम्
द्रव्येस्त्वया मन्त्रजपादिभिर्वा वशीकृतास्मीति वदेव सर्वम् ॥ ७० ॥
स्वयं प्रदत्तेऽपि नखशते च शङ्केत तइक्तिविवादशीलम् ।
मिन्देत्प्रकानं जननी विरुद्धां गच्छेत्स्वयं वेश्म च कामुकस्य ॥ ७१ ॥
विदेशयात्रामपि मन्त्रयेत तेनैव सार्धं विहितानुकन्या ।
सप्तस्थ कुर्यात्परिचम्बनं च गुणस्तुति चापविवोपभाजः ॥ ७२ ॥
स्वप्ने तदैव अल्पेत्सराग सत्रे व तज्ञामनिबद्धमेव
न वास्य तति मरतेषु गच्छेद्रययस्य कुर्याच्च महानषेधम् ॥ ७३ ॥
</poem><noinclude>जटाधरः इति पाठक</noinclude>
mk6vrgvune0l3abouws7f2ibc6h6x2b
341920
341918
2022-07-30T05:27:32Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Kalpana Jayanna" />{{rh|left=२ समयः]|center=समयमातृका ।|right=३७}}</noinclude><poem>
सुहृद्भिरेव जानाति कामुकानां धनं गुणम् ।
हृदयग्रहणोपायं शीलं रक्तापरक्तताम् ।। ६१ ॥
महाधनस्य सुहृदा कामिनां प्रेमशालिनाम् ।
प्रच्छन्नसुरतेनापि कुर्यादाराधनं सदा ॥ १२ ॥
एको वित्तवतः मनुः पितृहीन सुयौबने ।
मुग्धे भूर्भुणि कायस्थः कामिस्पर्वी वणिक्तुतः ॥ ३३ ॥
नित्यातुरामात्यवैद्यप्रतिद्धस्य गुरोः सुतः ।
प्रच्छन्नकामो जौड्य घनः ॥ ६४ ॥
नपुंसकमवादस्य प्रशमार्थी फलाशनः
मत्तो धूर्तसहायश्च राजरानुर्निरङ्कुश्ः ।। ६५ ॥
ग्राभ्यो धातृद्विजसुतः प्राप्तलासश्च गायनः
सद्यः सार्थपतिः प्राप्तः श्रीमान्दैवपरायणः ॥ १६॥
गतानुगतिको मूर्खः शास्त्रोन्मादश्च पण्डितः ।
नित्यक्षीवस्थ वेश्यानां जङ्गमाः कल्पपादपाः || ६७ ॥
प्रथम प्राधिता वेश्या न क्षणोऽस्तीत्युदाहरेत्
जनस्थाय स्वभावो हि तुलभामवमन्यते ।। ६८ ।।
शिरशूलादिक व्याधिमनित्यम जुग प्रितम् ।
अवहारोपयोगाय पूर्वमेव समादिशेत् ।। ६९ ॥
पत्नी कुर्यादनबत्तिपूर्व पूर्व महार्थस्य वरोपचारम्
द्रव्येस्त्वया मन्त्रजपादिभिर्वा वशीकृतास्मीति वदेव सर्वम् ॥ ७० ॥
स्वयं प्रदत्तेऽपि नखशते च शङ्केत तइक्तिविवादशीलम् ।
मिन्देत्प्रकानं जननी विरुद्धां गच्छेत्स्वयं वेश्म च कामुकस्य ॥ ७१ ॥
विदेशयात्रामपि मन्त्रयेत तेनैव सार्धं विहितानुकन्या ।
सप्तस्थ कुर्यात्परिचम्बनं च गुणस्तुति चापविवोपभाजः ॥ ७२ ॥
स्वप्ने तदैव अल्पेत्सराग सत्रे व तज्ञामनिबद्धमेव
न वास्य तति मरतेषु गच्छेद्रययस्य कुर्याच्च महानषेधम् ॥ ७३ ॥
</poem>
{{rule}}<noinclude>जटाधरः इति पाठक</noinclude>
q4xk8k05ivbywvtsbitzp69ypblvn63
पृष्ठम्:समयमातृका.pdf/४०
104
115174
341921
299827
2022-07-30T05:29:04Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४०|center=काव्यमाला ।}}</noinclude><poem>
तामब्रवीत्तत्परिभोगयोग्य प्रातर्नव कामुकमीक्षमाणः
विलोक्य कङ्कः शयनोत्थिताना पण्याङ्गनानां गणयन्विचेष्टाः ॥ ७
आसन्नमित्रागममुध्यमानसमागमे वासरवल्लभस्थे
नियन्ति दीपा इवं रात्रिभोग्या पश्य प्रभात गणिकागृहेभ्यः ॥ ९ ॥
एष प्रबुद्धः सहसा जटामलीलाशिवः कुक्कुटकूजितेन
गृहान्नलिन्याः परिहत्व राजस्थ्या कुमार्गेण नटं प्रयाति ॥ ९ ॥
एते निधेर्निग्रहभहसूनोः टष्टा विटा रात्रिमुख प्रभाते
कर्तुं महत्ताः ट्युभोज्यभरिव्ययाय मद्राभवने विभागम् ॥ १० ॥
जाप्ते गृहहारमनङ्गसारे महाविटे पश्य वसन्तसेना
शून्यप्रभुप्तापि पुरः समेत्य निशीथभोग कथयत्यसत्यम् ॥ ११ ॥
भनाइदा त्रोटितकर्णपाली मतङ्गनाम्रो गणपालकेन
आत्मापराध विनिगूहमानो विरोति रामा जननी जनाये ॥ १२॥
निर्गच्छतो ग्रामनियोगिनो ऽस्य ददाति गुप्तस्य समेत्य पश्चात् ।
इद तथेद च परः महेयमित्यादि संदेशशतानि वृद्धा ॥ १३ ॥
समस्थितेय सह माधवेन कोडशं ध्रुवं पातुननङ्गलेखा ।
अग्रे यदस्या मधुकुम्भवाही मेषं विकर्षन्पुरुषः प्रयाति ॥ १४ ॥
टक्कस्य सा चलितम्य · विप्राय यत्स्कन्दकदानकाले ।
प्रसाधनाय स्वयमेव गन्तुं समुद्यतां पश्य शशाङ्कलेखा ॥ १९ ॥
उद्यानलीलागमन निशायां सुनिश्चिते मलिकयार्जुनस्य ।
कृतः प्रभाते नवचीनवस्त्रदान विना पश्य मुहूर्तविघ्नः ॥ १६ ॥
मेषप्रदस्येन्द्रवसोर्द्विजस्य भुक्त्वा प्रभूर्ते निशि, कालखण्डम् |
विचिकार्ता विरह षहेतुर्वेद्यार्थिनी क्रन्दति कुटनीयम् ॥ १७ ॥
वैद्योऽप्यसौ मण्डलगुल्मनामा प्रभातचारी नगराजितानि ।
समुद्यतः पूंगफलानि दातुं कुराङ्गेकाये निजमुष्टियौः ॥ १८॥
कङ्कालनाम्ना निशि गायनेन बारावहारानिशसमभाण्डा ।
गृह्णाति का तो चरणस्ष्टशोऽस्य वस्वाकं कुण्डघटादिमूल्यात् ।। १९ ॥ ॥</poem><noinclude></noinclude>
nnqhhcnunuo1mgr6yfj1rujtc4aexqy
पृष्ठम्:समयमातृका.pdf/४१
104
115175
341928
299828
2022-07-30T06:19:48Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=समयः ]|center=समयमातृका ।|right=४१}}</noinclude><poem>
प्राप्तस्य शंभोर्वणिजस्तु वारे सुप्तस्य शून्ये शयने निशायाम् ।
नन्दा समेत्यापरकामिगेहात्सविप्रलम्भं शपथं करोति ॥ २० ॥
पितुर्गृहाद्भूरिविभूषणानि प्राप्तं गृहीत्वा मदनं मृणाली ।
निगृह्य संदर्शयति स्वगेहं शून्यं तमन्विष्टमुपागतानाम् ।। २१ ॥
भोज्यं जिना पाटलिका प्रविष्टं मुष्टिप्रदं श्रोत्रियमत्रिरात्रम् ।
शुष्कान्नदाता पितृकार्यमेतत्किं किं करोषीत्वसकृद्रवीति ॥ २२ ॥
मार्जारजिह्वा जननी हरिण्याः पद्यस्थ भोज्यं निशि लुण्ठितं यत् ।
तस्मिन्गते तद्विजने विशङ्काः पश्य प्रभाते कवलीकरोति ॥ २३ ॥
ईर्ष्याविशेषात्कृतकोपवादसंमूर्छितायां मलयं रमण्याम् ।
विभूषणं तोषणमाशु किंचिदस्यै प्रयच्छेति वदन्ति सख्यः ॥ २४ ॥
रामेण कृष्णीकृतकेश एष बलीविशेषस्कुटवृद्धभावः ।।
योगागृहं शम्बरसारनामा यागाय युग्येन गुरुः प्रयाति ॥ २६
अयं जनस्थानविनाशहेतुः केतुः खरक्रूरतया प्रसिद्धः ।
आस्थानभट्टश्चिटिवत्सनामा प्रयाति युग्येन विशीर्णवस्त्रः ॥ २६ ॥
उच्चैश्चिरात्सोधनिषक्तदृष्टिरश्वाधिरूढः कमलोऽधिकारी।
कलावति त्वामयमीक्षमाणः शूलार्पिताकारतुलां विभर्तिः ॥ २७ ॥
श्रीखण्डोज्ज्वलमल्लिकातिलकवानक्षामहेमाङ्गद-
छिन्नश्लिष्टविनष्टनासिकतया प्रख्यातजारज्वरः
एष त्वामवलोक्य मालवपतेर्दूतः प्रपश्चाभिधः
पश्योद्वेष्टनिवेष्टनानि कुरुते भोगीव भस्त्राहतः ॥ २८ ॥
एष प्रख्यातकूटः कपटविटघटानर्मकर्मप्रगल्मः
श्रीगुप्तो नाम धूर्तः सकलकलिकलाकल्पनामूलदेवः ।
दृष्ट्वा दुरात्प्रसिद्धां तव नवजननीमञ्जलिश्लिष्टहस्तः
पश्याक्ष्णा दत्तसंज्ञः स्मितचलचिवुकः स्तोतुमेतां प्रवृतः ॥ २९ ॥
पातालोत्तालतालुभविततवदनस्पष्टदृष्टोग्रदंष्ट्रा
विश्वग्रासावहेलाकुलितशिखिशिखाविभ्रमोहान्तजिह्वा।
</poem><noinclude></noinclude>
k108hn3ld9ncldv0v5i806cclmk29u8
पृष्ठम्:समयमातृका.pdf/४२
104
115177
341944
299830
2022-07-30T07:36:12Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४२|center=काव्यमाला ।}}</noinclude><poem>
मेषाणां चण्डमुण्डाहरणकटकटारावपिष्टास्थिसंस्था
सिद्धा शुष्कातिपूर्णा जयति भगवती कुट्टनी चण्डघण्टा ॥ ३० ॥
एष स्फीतधनस्य लोभवसतेः पापस्य मूर्तिस्पृशः
शङ्खाख्यस्य महावाणिजः पङ्काभिधानः सुतः
आकृष्टः प्रतिवेश्मनिर्गतविटैः सारङ्गमुग्धः शिशुः
सुभ्रू त्वां तुषराशिलोलचटकाकारः समुद्वीक्षते ॥ ३१ ॥
एष निधिर्विधिना तव नूनं मेषमतिर्विहितः प्रहितो वा ।
स्थूलमुखः ष्टथुचूलकलापः स्कन्धयुगाञ्चितकर्णसुवर्णः ॥ ३२ ॥
इत्यादि कङ्केन वितर्क्यमाणं वणिक्सुतं दृक्पतितं विचार्य।
मनोरथाभ्यर्थितलाभतुष्टा कङ्कालिका सस्मितमित्युवाच ॥ ३३ ॥
निर्यताम्बूललालालवशबलवलद्धीवक्रावलोकी
रक्तोपानद्युगोद्यत्सरसरमुखरप्रस्खलत्पादचारैः ।
एवंरूपोऽतिमुन्धः शिशुरखिलधनावाप्तये बन्धकीना-
मक्लेशाराधनार्हः स्वयमुपनमति प्रायशः पण्यपुण्यैः ॥ ३४ ॥
कलावति त्वन्मुखनिश्चलोऽयं महाविटश्चारणचक्रचारैः ।
निवेदितोऽग्रे तव देवतायाः शिशुः पशुर्भोगविभूतिकामैः ॥ ३५ ॥
पार्श्वे त्वमेषां व्रजः कङ्क तूर्णं दूतं करिष्यन्ति भवन्तमेते ।
तयेति दत्तोचित शासनोऽसौ जगाम सौधादवरुह्य हृष्टः ॥ ३६ ॥
{{center|इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां षष्ट: समय,
सप्तमः समयः}}
अथाययौ शनैः श्रीभान्नवोद्भूतमनोभवः
लतालिङ्गनकृद्धालः कालः कुसुमलाञ्छनः ॥ १ ॥
संभोगसुखसंपन्तिः पराधीनेव कामिनाम् ।
आललम्बे वनेशाशामितीचाकलयन्रविः ॥ २ ॥
</poem>
{{rule}}<noinclude>च पद इति पाठः २. निर्गुट' इति पार,</noinclude>
flt08tjd2lcx4kx01c7bskt6ygzdj7u
341948
341944
2022-07-30T08:21:19Z
अनुनाद सिंह
1115
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४२|center=काव्यमाला ।}}</noinclude><poem>
मेषाणां चण्डमुण्डाहरणकटकटारावपिष्टास्थिसंस्था
सिद्धा शुष्कातिपूर्णा जयति भगवती कुट्टनी चण्डघण्टा ॥ ३० ॥
एष स्फीतधनस्य लोभवसतेः पापस्य मूर्तिस्पृशः
शङ्खाख्यस्य महावाणिजः पङ्काभिधानः सुतः
आकृष्टः प्रतिवेश्मनिर्गतविटैः सारङ्गमुग्धः शिशुः
सुभ्रू त्वां तुषराशिलोलचटकाकारः समुद्वीक्षते ॥ ३१ ॥
एष निधिर्विधिना तव नूनं मेषमतिर्विहितः प्रहितो वा ।
स्थूलमुखः ष्टथुचूलकलापः स्कन्धयुगाञ्चितकर्णसुवर्णः ॥ ३२ ॥
इत्यादि कङ्केन वितर्क्यमाणं वणिक्सुतं दृक्पतितं विचार्य।
मनोरथाभ्यर्थितलाभतुष्टा कङ्कालिका सस्मितमित्युवाच ॥ ३३ ॥
निर्यताम्बूललालालवशबलवलद्धीवक्रावलोकी
रक्तोपानद्युगोद्यत्सरसरमुखरप्रस्खलत्पादचारैः ।
एवंरूपोऽतिमुन्धः शिशुरखिलधनावाप्तये बन्धकीना-
मक्लेशाराधनार्हः स्वयमुपनमति प्रायशः पण्यपुण्यैः ॥ ३४ ॥
कलावति त्वन्मुखनिश्चलोऽयं महाविटश्चारणचक्रचारैः ।
निवेदितोऽग्रे तव देवतायाः शिशुः पशुर्भोगविभूतिकामैः ॥ ३५ ॥
पार्श्वे त्वमेषां व्रजः कङ्क तूर्णं दूतं करिष्यन्ति भवन्तमेते ।
तयेति दत्तोचित शासनोऽसौ जगाम सौधादवरुह्य हृष्टः ॥ ३६ ॥
{{center|इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां षष्ट: समयः।
----
'''सप्तमः समयः।'''}}
अथाययौ शनैः श्रीभान्नवोद्भूतमनोभवः
लतालिङ्गनकृद्धालः कालः कुसुमलाञ्छनः ॥ १ ॥
संभोगसुखसंपन्तिः पराधीनेव कामिनाम् ।
आललम्बे वनेशाशामितीचाकलयन्रविः ॥ २ ॥
</poem>
{{rule}}
----
१. 'चर्ममुण्डा' इति पाठः । २. निर्गुट इति पाठः ।<noinclude>च पद इति पाठः २. निर्गुट' इति पार,</noinclude>
h487vovdlx73mnre9pfn5qohhlk28y4
341949
341948
2022-07-30T08:24:27Z
अनुनाद सिंह
1115
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४२|center=काव्यमाला ।}}</noinclude><poem>
मेषाणां चण्डमुण्डाहरणकटकटारावपिष्टास्थिसंस्था
सिद्धा शुष्कातिपूर्णा जयति भगवती कुट्टनी चण्डघण्टा ॥ ३० ॥
एष स्फीतधनस्य लोभवसतेः पापस्य मूर्तिस्पृशः
शङ्खाख्यस्य महावाणिजः पङ्काभिधानः सुतः
आकृष्टः प्रतिवेश्मनिर्गतविटैः सारङ्गमुग्धः शिशुः
सुभ्रू त्वां तुषराशिलोलचटकाकारः समुद्वीक्षते ॥ ३१ ॥
एष निधिर्विधिना तव नूनं मेषमतिर्विहितः प्रहितो वा ।
स्थूलमुखः ष्टथुचूलकलापः स्कन्धयुगाञ्चितकर्णसुवर्णः ॥ ३२ ॥
इत्यादि कङ्केन वितर्क्यमाणं वणिक्सुतं दृक्पतितं विचार्य।
मनोरथाभ्यर्थितलाभतुष्टा कङ्कालिका सस्मितमित्युवाच ॥ ३३ ॥
निर्यताम्बूललालालवशबलवलद्धीवक्रावलोकी
रक्तोपानद्युगोद्यत्सरसरमुखरप्रस्खलत्पादचारैः ।
एवंरूपोऽतिमुन्धः शिशुरखिलधनावाप्तये बन्धकीना-
मक्लेशाराधनार्हः स्वयमुपनमति प्रायशः पण्यपुण्यैः ॥ ३४ ॥
कलावति त्वन्मुखनिश्चलोऽयं महाविटश्चारणचक्रचारैः ।
निवेदितोऽग्रे तव देवतायाः शिशुः पशुर्भोगविभूतिकामैः ॥ ३५ ॥
पार्श्वे त्वमेषां व्रजः कङ्क तूर्णं दूतं करिष्यन्ति भवन्तमेते ।
तयेति दत्तोचित शासनोऽसौ जगाम सौधादवरुह्य हृष्टः ॥ ३६ ॥
{{center|इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां षष्ट: समयः।
----
'''सप्तमः समयः।'''}}
अथाययौ शनैः श्रीभान्नवोद्भूतमनोभवः
लतालिङ्गनकृद्धालः कालः कुसुमलाञ्छनः ॥ १ ॥
संभोगसुखसंपन्तिः पराधीनेव कामिनाम् ।
आललम्बे वनेशाशामितीचाकलयन्रविः ॥ २ ॥
</poem>
{{rule}}
----
१. 'चर्ममुण्डा' इति पाठः । २. निर्गुट इति पाठः ।<noinclude>च पद इति पाठः २. निर्गुट' इति पार,</noinclude>
gxf1kcykzdexvxmzcfcm0cri34ch1v0
पृष्ठम्:समयमातृका.pdf/४३
104
115178
341961
299931
2022-07-30T11:21:05Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=७. समयः]|center=समयमातृका।|right=४३}}</noinclude><poem>
दक्षिणानिलसोच्छ्वासा लसत्कुसुमपाण्डुराः ।
जातजृम्भा ययुस्तन्व्यो लताः सोत्कण्ठतामिव ।। ३ ॥
दग्धेऽन्धकद्विषा रोषात्पुराणे पञ्चसायके ।
नवं विनिर्ममे काममृतुराजप्रजापतिः ॥ ४ ॥
प्रस्खलत्कोकिलालापा गांयन्त्यो भृङ्गशिञ्जितैः ।
वेश्या इव मधुक्षीवा विरेजुर्वनराजयः ॥ ५ ॥
नवकिसलयलेखापङ्क्तिसङ्गे लतानां
नखमुखलिपिलीलालोभिनीमाकलय्य ।
मधुमदपरिरम्भे भेजिरे लोहितत्वं
स्थलकमलवनानामीर्ष्ययेवाननानि ।। ६.
क्षैण्यशामं शिशिरसमयं वृद्धमुत्सृज्यं दूरे
त्यक्त्वा शीतं तरुणमसंकृद्गाढरागानुबन्धम्
उद्यानश्रीर्मधुमभिमतं बालमेवालिलिङ्ग
प्रायः स्त्रीणां वयसि नियतिर्नास्ति कार्यार्थिनीनाम् ॥ ७ ॥
अथ नापितदूतेन कृतद्वित्रगतागता ।
मिथ्या कृतनिषेधापि ग्रहणाग्रहणे शिशोः ॥८॥
कथंचिदभ्यर्थनया गृहीतार्था कलावती ।
संध्यायां मण्डनासक्ता ययौ वासकसज्जताम् ॥ ९ ॥ (युगलकम्)
कपोले कस्तूरीस्फुटकुटिलपञ्चाकुरलिपि-
र्ललाटे कार्पूरं तिलकमलकालीपरिसरे ।
तनौ लीना हेमद्युतिपरिचिता कुङ्कुमरुचिः
स तस्याः कोऽप्यास्त्रील्ललितमधुरो मण्डनविधिः ॥ १० ॥
प्रौढकामुकसंभोगसाक्षिणी बालसंगमे ।
नोचितास्मीति तामूचे लज्जया नतमेखला ॥ ११ ॥
हारिणी सा तनुलता हारिणी च कुचस्थली ।
दृष्टिश्च हारिणी तस्या बभौ स्मरविहारिणी ॥ १२ ॥
</poem><noinclude></noinclude>
3voyae0ukofma09tsoyu9y51fw2r349
पृष्ठम्:समयमातृका.pdf/४४
104
115179
341962
299932
2022-07-30T11:22:08Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४४|center=काव्यमाला।}}</noinclude><poem>
अत्रान्तरे वणिक्सूनुर्विवेश गणिकागृहम् ।
आसन्नलाभाभिमुखैरावृतं क्षेत्रवासिभिः ॥ १३ ॥
कर्णसंसक्तमुक्ताङ्ककनकस्थूलबालकः ।
बहुहेमभराक्रान्तिसव्यथ श्रवणद्वयः ॥ १४ ॥
कण्ठाभरणमध्यस्थहैमरक्षाचतुष्टयः ।
जननीहस्तविन्यस्त सर्षपाङ्कितचूलिकः ॥ १६ ॥
राजावर्तमणिस्थूलगुलिकाभ्यां विराजितम् ।
राजतं चरणालीनं बिभ्राणः कटकद्वयम् ॥ १६ ॥.
मुहुर्दीर्धाञ्चलदशां स्त्रस्तां संकलयन्पटीम् ।
बहुचूर्णकताम्बूलदग्धास्यकृतसीकृतः ॥ १७ ॥
सः प्रविश्य प्रकाशाशां ददर्शादर्शमादरात् ।
कलावतीं कलाकान्तललितामिव शर्वरीम् ॥ १८ ॥
कथं लालनयोग्योऽयं बालः संभोगभाग्भवेत् ।
इतीय तारहारेण सस्मितस्तनमण्डलात् ।। १९ ॥
द्रविणक्षयदीक्षायां वैचक्षण्यकृतक्षणाः ।
ऋत्विजः सप्त विविशुः पुरस्तस्य महाविटाः ॥ २० ॥
निर्गुटः क्षीणसाराख्यो दिविरः कलंमाकरः ।
रेचक्री भरताचार्यः क्षुण्णपाणिस्तुलाधरः ।। २३ ।।
गणकः सिंहगुप्तश्च तिक्तनामा भिषक्सुतः ।
कटिः कुटिलकश्चेति भोगाम्भोरुहषट्पदाः ॥ २२ ॥
वेश्यासमागमेः शैलीं शिक्षितः स विटैर्बहि ।
प्रविश्य कामिनीपार्श्वे प्रौढवत्समुपाविशत् ।। २३ ।।
वाससाच्छाद्य नासार्धमप्रस्तावकटूत्कटात् ।
नर्मगोष्टीं स विदधे शिक्षितां, शुकपाठवत् २४ ।
ततः प्रविश्यः कङ्काली गृहोतोच्चतरासना
रञ्जनाय पुरश्चक्रे विटानां कपटस्तुतिम् ॥ २५
</poem>
{{rule}}<noinclude></noinclude>
5njqr6a2yaebbpka55jhgkvrdmnxoe5
पृष्ठम्:समयमातृका.pdf/४५
104
115181
341967
299933
2022-07-30T11:40:24Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=समयः]|center=समयमातृका।|right=४५}}</noinclude><poem>
धन्योऽयं बालकः श्रीमान्भवद्भिर्यस्य संगतिः ।
युष्मत्परिचयः पुण्यपरिपाकेन लभ्यते ॥ २६ ॥
शिशुरप्ययमस्माकं कामुकोऽभिमतः परम् ।
बाल एवं सहस्रांशुः कमलिन्या विकासकृत् ।। २७ ।।
इत्यादिमिः स्तुतिपदैः कुट्टन्या विटमण्डले ।
स्वीकृते भूरभूत्क्षिप्रं ताम्बूलावेलपाटला ॥ २८ ॥
ततः काली कलावत्या धात्री वेतालिकाभिधा।
ताम्बूलदानावसरप्रहर्षाकुलितावदत् ॥ २९ ॥
अत्यल्पः परिवारोऽयं ताम्बूलप्रणयी स्थितः ।
नास्माकमन्यवेश्यानामिवासंख्यः परिग्रहः ॥ ३० ॥
कङ्कः प्रथमपूज्योऽयं देवाकृतिरुदारधीः ।
यस्यानुरोधात्सुलभा दुर्लभापि कलावती ॥ ३१ ॥
जामाता गौरवार्होऽयं पूज्यः कन्यार्पणेन नः ।
शाङ्खिकः कमलो नाम संमानं पूर्वमर्हति ॥ ३१ ॥
अयं पितुः कलावत्याः प्रेतकार्यप्रतिग्रही।
ह्यः पर्वदिवसावाप्त "शक्तिर्महाव्रती ॥ ३३ ॥
अयं स्थलपतेः सूनुः कपिलः कलशाभिधः ।
गुरुभ्राता कलावत्याः कल्पपालो मधुप्रदः ।
मृदङ्गोदरनामायं कलावत्याः स्वसुः पतिः ।
मातुल: कलहो नाम बिन्दुसारः सहोदरः ॥ ३५ ॥
इयं दत्तकपुत्रस्य कलावत्याः कलायुषः ।
धात्री कलावती नाम रुग्णचन्द्रश्च तत्पतिः ।। ३६ ॥
अयं भरतभाषाज्ञः काम्नो भागवतात्मनः ।
जायनः खरदासोऽयं महामात्यस्य वल्लमः ॥ ३७
निगिलः सूपकाराख्यः कुम्भकारश्च कर्परः
बकश्छत्रधरश्चायं खञ्जनो युग्यवाहनः ॥ ३८ ॥
</poem><noinclude></noinclude>
de9f8xyli99sjhi9uacmeuynk9w21dx
पृष्ठम्:समयमातृका.pdf/४६
104
115182
341968
299934
2022-07-30T11:41:52Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४६|center=काव्यमाला ।}}</noinclude><poem>
रतिशर्मा द्विजन्मायं गणिकाग्रहशान्तिकृत् ।
आरामिकः करालोऽयं कीलवर्तश्च नाविकः ॥ ३९ ।।
उद्यानपालः कन्दोऽयं मुकुलाख्यश्च पौष्पिकः ।
चर्मकर्मदत्तोऽयं मारच्छिद्रश्च धावकः ॥ ४० ।।
बहिरास्ते व चाण्डाली क्रोशन्ती घर्वराभिधा।
डोम्बश्चण्डरवाख्यश्च कोष्ठागारजहारिकः ॥ ४१ ॥
ताम्बूलं देयमेतेभ्यः प्रहेयं प्रातरेव तु ।
सख्यै शम्बरमालायै गुरवे दम्भभूतये ॥ ४२ ॥
उक्त्वेति पूगफललुण्ठिनिविष्टचित्ता.
वैतालिका विविधवेशवनीप्रविष्टाः
चक्रुः प्रभूतमधुपानविवर्णमाना-
स्ताम्बूलदानबहुमानगतागतानि ।। ४३ ॥
ततः क्षीवैरसंभाव्यं कत्थमानैर्विटैः परम्
उद्वेजितेव रजनी धूपव्याजेन निर्ययौ ।। ४४ ॥
नृपस्य बाहुर्बुधि दक्षिणोऽहं ममैव राज्यं कलमान्तरस्थम्
मयि स्थिते तिष्ठति नाट्यशास्त्रं सूते तुला वित्तपतिश्रियं मे ॥ ४५ ॥
त्रैलोक्यवृत्तं गणितेन वेद्मि मयैव भोजस्य कृता चिकित्सा
भुक्ता मया भूपतयः स्वसूक्तैरित्यूचिरे गद्यमदोद्धतास्ते ॥ ४६ ॥
विसृष्टास्ते कलावत्या ताम्बूलार्पणलीलया ।
निर्ययुः कलयन्तोऽन्तर्भाविनी भोज्यसंपदम् ॥ ४७ ॥
अथ वितत्तवितानं हंसशुम्रोपधानं
शयनममललीनप्रच्छदाच्छादिताग्रम् ।
अभजत हरिणाक्षी क्षीबमादाय बालं
निजपरिजननर्मस्मेरवक्राम्बुजश्रीः ॥ १८ ॥
</poem>
{{rule}}<noinclude>गेहशान्तिकुत इतिः पाठः</noinclude>
7vbc15in9qx25o8yl4357eteqwqzc41
पृष्ठम्:समयमातृका.pdf/४७
104
115184
341969
299935
2022-07-30T11:43:56Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८ समयः|center=समयमातृका ।|right=४५}}</noinclude><poem>
शिशुतररमणेऽस्याः कौसुमामोदलुभ्य-
द्भ्रमरनिपातैर्पूर्णमानाः प्रकामम् ।
प्रसरदगुरुधूमश्यामलाग्रा बभूवु-
र्वलितविरतवक्रा लज्जयेव प्रदीपा ४९ ॥
{{center|इति श्रीक्षेमेन्द्रविरचितायां समयमातृकायां कामुकसमागमो नाम सप्तमः समय:
अष्टमः समय:}}
अथ सितकिरणरतिश्रमखिन्नेव विनिद्रतारकारजनी ।
प्राभातिकसलिललवस्वेदवती क्षामतां प्रययौ ॥ १ ॥
गणिका ततः प्रभाते सकलनिशाजागरेण ताम्राक्षी ।
रात्रिसुखप्रश्नपरां प्रोवाच समेत्य कङ्कालीम् ॥ २ ॥
शृणु मातः शिशुवयसस्तस्य स्फुटतामकालपुष्टस्य ।
यस्याल्पकस्य बहुले मरिचकणस्येव तीक्ष्णत्वम् ॥ ३ ॥
आरोपितः सः चेत्या खट्टामत्युन्नतां शनैः शिशुकः ।
निश्चलतनुर्मुर्हूत धूर्तः स च कृतकसुप्तोऽभूत् ॥ ४ ॥
ललनासुलभकुतूहलचपलतयालिङ्गितः स्वयं स मया
तत्क्षणनवसुरतान्ते सहसा निश्चेष्टतां प्रथयौ ॥ ६ ॥
पूगफलमस्य लग्नं ज्ञात्वेति मया स शीतसलिलार्द्रम्
दत्त्वा वक्षति हस्तं प्रलयभयाल्लम्भितः संज्ञाम् ।।
लब्धास्वादः स ततश्चटकरतिर्मी प्रजागरो मूर्तः ।
खेदक्लान्तामकरोद्गणनातीतैः समारोहैः ॥ ७ ॥
बालमुखं तरुणतरं रभसरसेन प्रबोधयन्त्या तम्
कष्टं मयैव कृष्टो ज्वलिताङ्गारः स्वहस्तेन ॥ ८॥
रोदिति शिशुरिति दयया यस्य न दशनक्षतं मया दत्तम्
तेन ममाधरबिम्बं पश्य शुकेनेव खण्डितं बहुशः ॥ ९ ॥
मुहुरारोहणहेलापरिरम्मैर्वासनीकृतं तेन ।
शिशुसंगमात्क्षणं मे लज्जितमिव नोन्ननाम कुचयुगलम् ॥ १० ॥
</poem>
{{rule}}<noinclude></noinclude>
qfiw01nke7d8s8ey8rsekdiurx9846e
पृष्ठम्:समयमातृका.pdf/४८
104
115185
341970
299938
2022-07-30T11:45:18Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४६|center=काव्यमाला ।}}</noinclude><poem>
रतिशर्मा द्विजन्मायं गणिकाग्रहशान्तिकृत् ।
आरामिकः करालोऽयं कीलवर्तश्च नाविकः ।। ३९ ॥
उद्यानपालः कन्दोऽयं मुकुलाख्यश्च पौष्पिकः
चर्मकद्वर्मदत्तोऽयं मारच्छिद्रश्च धावकः ॥ ४०
बहिरास्ते च चाण्डाली क्रोशन्ती घर्घराभिधा ।
डोम्बश्वण्डरवाख्यश्च कोष्ठागारप्रहारिकः ॥ ४१ ॥
ताम्बूलं देयमेतेभ्यः प्रहेयं प्रातरेव तु ।
सख्यै शम्बरमालायै गुरवे दम्भभूतये ॥ ४२ ॥
उक्त्वेति पूगफललुण्ठिनिविष्टचित्ता
वैतालिका विविधवेशवनीप्रविष्टाः ।
चक्रुः प्रभूतमधुपानविधूर्णमाना-
स्ताम्बूलदानबहुमानगतागतानि ॥ १३ ॥
ततः क्षीबैरसंसाव्यं कत्थमानैर्विटैः परम् ।
उद्वेजितेव. रजनी धूपव्याजेन निर्ययौ ।। ४४ ॥
नृपस्य बाहुर्युधि दक्षिणोऽहं ममैव राज्यं कलमान्तरस्थम् ।
मयि स्थिते तिष्ठति नाट्यशास्त्रं सूते तुला वित्तपतिश्रियं में ।। ४९
त्रैलोक्यवृतं गणितेन वेद्मि मयैव भोजस्य कृता चिकित्सा ।।
भुक्ता मया भूपतयः स्वसूक्तैरित्यूचिरे मद्यमदोद्धतास्ते ॥ ४६॥
विसृष्टास्ते कलावत्या ताम्बूलार्पणलीलया।"
निर्ययुः कलयन्तोऽन्तर्भाविनीं भोज्यसंपदम् ॥ ४७ ॥
अथ विततबितानं हंसशुभ्रोपधान
शयनममलचीनप्रच्छदाच्छादिताग्रम् ।
अभजत हरिणाक्षीं क्षीबमादाय बालं
निजपरिजननर्मस्मेरवक्राम्बुजश्रीः ॥ ४८
</poem>
{{rule}}<noinclude>शान्तिकृत' इति पाठ,</noinclude>
1a9m1ca5p93d72wji7euwgpzswacoor
पृष्ठम्:समयमातृका.pdf/४९
104
115186
341971
299941
2022-07-30T11:46:52Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८ समयः]|center=समयमातृका|right=४७}}</noinclude><poem>
शिशुतररमणेऽस्याः कौसमामोदलुभ्य-
द्भमरभरनिपातैचूर्णमानाः प्रकामम्
प्रसरदगुरुधूमश्यामलाग्रा बभूवु-
र्वलितविरतवका लज्जयेव प्रदीपाः ।। ४९ ॥
{{center|श्रीक्षेमेन्द्रविरचितायां समयमातृकायां कामुकसमागमो नाम सप्तमः समयः
अष्टमः-समयः।}}
अथ सितकिरणरतिश्रमखिन्नेव विनिद्रतारकारजनी
प्राभातिकसलिललवस्वेदवती क्षामता प्रययौ ॥ १ ॥
गणिका ततः प्रभाते सकलनिशाजागरेण ताम्राक्षी
रात्रिसुखप्रश्नपरां प्रोवाच समेत्य कङ्कालीम् ॥ २ ॥
शृणु मातः शिशुवयमस्तस्य स्फुटतामकालपुष्टस्य ।
यस्याल्पकस्य बहुलं मरिचकणस्येव तीक्ष्णत्वम् ।। ३ ।।
आरोपितः स चेट्या खट्वामत्युन्नतां शनैः शिशुकः ।
निश्चलतनुर्मुहूर्तं धूर्तः स च कृतकसुप्तोऽभूत् ॥ ४
ललनासुलभकुतूहलचपलतयालिङ्गितः स्वयं स मया
तत्क्षणनवसुस्तान्ते सहसा निश्चेष्टतां प्रययौ ।। ५ ।।
पूगफलमस्य लग्नं ज्ञात्वेति मया स शीतसलिलार्द्रम्
दत्त्वा वक्षास हस्तं प्रलयभयाल्लम्भितः संज्ञाम् ।। ६ ।।
लब्धास्वादः स ततश्चटकरतिर्मा प्रजागरो मूर्त:
खेदक्लान्तामकरोद्गणनातीतैः समारोहैः ॥ ७ ॥
बालमुखं तरुणतरं रभसरसेन प्रबोधयन्त्या तम् ।
कष्टं मयैव कृष्टो ज्वलिताङ्गारः स्वहस्तेन ॥ ८ ॥
रोदिति शिशुरिति दयया यस्य न दशलक्षतं मया दत्तम् ।
तेन ममाघरबिम्बं पश्य शुकेनेव खण्डितं बहुशः
मुहुरारोहणहेलापरिरम्भैर्वामनीकृतं तेन ।
शिशुसंगमात्क्षणं मे लज्जितमिव नोन्ननाम कुचथुगलम् ।। १५ ।।
</poem>
{{rule}}<noinclude></noinclude>
0z8aqp85s4n87659oypowrbpp7zsdrq
पृष्ठम्:समयमातृका.pdf/५०
104
115188
341972
299955
2022-07-30T11:47:58Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४८|center=काव्यमाला ।}}</noinclude><poem>
अहमस्थाननखक्षतविक्षततनुवल्लरी परं तेन ।
गुप्तिं कथं करिष्ये विदग्धजनसंगमेऽङ्गानाम् ॥ ११ ॥
उक्त्वेति वाररमणी निखिलनिशीथप्रजागरोद्विग्ना ।
क्षोणीं निरीक्षमाणा वैलक्ष्येण क्षणं तस्थौ ।। १२ ।।
तासवदत्कङ्काली सस्मितवदना विटङ्कदंष्ट्राभिः ।
भोगोद्भवे विटानां मनोरथं पाटयन्तीव ।। १३ ।।
एवंविधैव मुग्धे परिशीलितहट्टचेटकटुकानाम् ।
प्रौढिः कण्टकतीक्ष्णा भवति परं पण्यजीवनशिशूनाम् ॥ १४ ॥
पितृभवनहतं नियतं हस्तगत विद्यते धनं तस्य ।
भवति न तद्विधमधिकं प्रागल्भ्यं रिक्तहस्तस्य ॥ १५ ॥
विलनिहितद्रविणकणश्चपलगतिमूषकोऽप्यलं प्लवते ।
दानक्षीणस्तन्द्रीं सुषिरकरः कुञ्जरो भजते ॥ १६ ॥
विटविनिवारणयुक्त्या निर्मक्षिकमाक्षिकोपमः सहसा ।
गत्वा करोमि तावत्तवोपजीव्यं वणिक्तनयम् ॥ १७ ॥
अस्माकमङ्गमङ्गं पायोपनतं महाधननिधानम् ।
दासीसुताः किमेते खादन्ति विटाः प्रसङ्गेनः ॥ १८ ॥
इत्युक्त्वा तूर्णतरं शय्याभवनस्थित समस्येत्य ।
शिशुमवदत्कङ्काली विजनकथाकेलितन्त्रेण ॥ १९ ।।
अपि पुत्र रात्रिरखिला सुखेन ते कुमुदहासिनी याता
बन्धनयोग्योऽस्माकं कलावतीहृदयचोरस्त्वम् ।। २० ।
ध्यानं वलनंम्भ जृम्भणमुच्छ्वसनं वेपनं परिस्खलनम् ।
त्वत्संगमेऽपि यस्याः किं कुरुते निर्गते त्वयि सा ॥ २१ ॥
लङ्घिततरुणसमुद्रा कलावती यत्पटाञ्चले लग्ना।
यामर्चयते दूतैर्दक्षिणदिग्वल्लभो भोजः ।। २२ ।।
जन्मान्तरेऽनुबद्धा यदि नेयं संगतिः कृता विधिना
तत्किं त्वयि मम जाता परलोके पुत्र कार्याशा ॥ २३ ॥
</poem><noinclude></noinclude>
6rydqqmfs27y3bf73jsprovoc9w3aon
पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५१३
104
116865
341886
324140
2022-07-29T13:40:27Z
Geeta g hegde
6704
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४३२|center=सटीकलोचनोपेतध्वन्यालोके}}
{{rule}}</noinclude>
{{gap}}अविवक्षितवाच्यस्तु ध्वनिर्गुणवृत्तेः कथं भिद्यते । तस्य प्रभेदद्वये
गुणवृत्तिप्रभेदद्वयरूपता लक्ष्यत एव यतः । अयमपि न दोषः । यस्मादवि-
वक्षितवाच्यो ध्वनिर्गुणवृत्तिमार्गाश्रयोऽपि भवति न तु गुणवृत्तिरूप एव !
गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यते । व्यञ्जकत्वं च यथोक्तचारुत्वहेतुं
{{rule}}
{{center|{{bold|लोचनम्}}}}
{{gap}}एवमभ्युपगमं प्रदर्श्याक्षेपं दर्शयति-अविवक्षितेति । तुशब्दः पूर्वस्माद्विशेषं
वीतयति । तस्येति । अविवक्षितवाच्यस्य यत्प्रभेदद्वयं तस्मिन् गौणलाक्षणिकत्वात्मकं
प्रकारद्वयं लक्ष्यते निर्भास्यत इत्यर्थः। एतत्परिहरति-अयमपीति । गुणवृत्तेर्यो
मार्गः प्रभेदद्वयं स आश्रयो निमित्ततया प्राकक्ष्यानिवेशी यस्येत्यर्थः । एतच्च पूर्वमेव
निर्णीतम् । ताद्रूप्याभावे हेतुमाह-गुणवृत्तिरिति । गौणलाक्षणिकरूपोभयी अपी.
त्यर्थः । ननु व्यञ्जकत्वेन कथं शून्या गुणवृत्तिर्भवति, यतः पूर्वमेवोक्तम्-
{{Block center|<poem>मुख्या वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥ इति ।</poem>}}
{{gap}}न हि प्रयोजनशून्य उपचारः प्रयोजनांशनिवेशी च व्यञ्जनव्यापार इति भवद्भि-
रेवाभ्यधायोत्याशङ्कयाभिमतं व्यञ्जकत्वं विश्रान्तिस्थानरूपं तत्र नास्तीत्याह-व्यञ्जक-
{{center|{{bold|बालप्रिया}}}}
{{gap}}लोचने-दर्शयतीति । पूर्वपक्षीति शेषः गुणवृत्तीत्यादेर्विवरणम्-
गौणेत्यादि। लक्ष्यत इत्यस्यार्थान्तरभ्रमनोदनाय विवृणोति-निर्भास्यत इति ।
न हीत्यादिनोक्तप्रकारेणेति शेषः । प्राक्कक्ष्येति ।व्यञ्जनातः पूर्वकक्ष्येत्यर्थः ।
पूर्वमेवेति । न हीत्यादिग्रन्थे 'भ्रम धार्मिके त्यादिगाथाव्याख्यानावसरे वेत्यर्थः ।
ताद्रूप्याभाव इति । गुणवृत्तिरूपत्वाभाव इत्यर्थः । ननु गुणवृत्तिहिं व्यञ्जक-
त्वशून्यापि दृश्यत इत्यनेनैवाविविक्षितवाच्यस्य गुणवृत्तिरूपत्वाभावे सिद्ध व्यञ्ज-
कत्वञ्चेत्यादिग्रन्थः किमर्थं इत्यतस्तद्ग्रन्थमवतारयति-नन्वित्यादि । ननु पूर्वो.
क्तिरन्यपरैवास्त्वित्यत आह-न हीत्यादि । इतीत्यादि । अन्यवाक्यं तिष्ठतु
इति भवद्भिरेवाभ्यधायि चेत्यर्थः । अभिमतमित्यस्यैव विवरणम् -विश्रान्तिस्था.
नरूपमिति । तत्रेति । गुणवृत्तिमात्र इत्यर्थः । नास्तीति । व्यञ्जकत्वं न व्यञ्जनक-
रणत्वमात्रमत्र विवक्षतं, किन्तु विश्रान्तिस्थान भूतव्यञ्जनकरणत्वम् । तत्तु चारुत्वहेतु.
व्यङ्गयव्यञ्जनं विना न भवतीत्यर्थः । व्यञ्जकत्वशून्यापि दृश्यत इत्युक्तस्यैव विवरणं
वृत्तौ 'गुणवृत्तिस्त्वित्यादि । गुणवृत्तिस्तु वाच्यधर्माश्रयेणेव व्यङ्गयमात्राश्रयेण च सम्भ-
वति । सा अभेदोपचाररूपा यथेत्याद्यन्वयो यापीत्यादिवाक्ये वाच्येत्यादेर्व्यङ्गयेत्यादे-
श्चानुषङ्गश्च बोध्यः । तत्र वाच्यधर्माश्रयेणेत्येतत्प्रकृतानुगुणं विवृणोति लोचने-<noinclude></noinclude>
b300wmd055f6756sxjcd7tkmu72bvca
पृष्ठम्:शङ्करदिग्विजयः.djvu/४७
104
117915
341907
314181
2022-07-30T05:13:59Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />{{rh|left=सर्गः ५]|center=संन्यासग्रहणम्|right=41}}</noinclude><poem>इतिहासपुराणभारतस्मृतिशास्त्राणि पुनःपुनर्मुदा ।
विबुधैः सुबुधो विलोकयन्सकलज्ञत्वपदं प्रपेदिवान् ॥१०६
स पुनः पुनरैक्षतादराद्वरवैयासिकशान्तिवाक्ततीः ।
समगादुपशान्तिसंभवां सकलज्ञत्ववदेव शुद्धताम् ॥१०७
असत्प्रपञ्जश्चतुराननोऽपि सन्नभोगयोगी पुरुषोत्तमोऽपि सन् ।
अनङ्गजेताऽप्यविरूपदर्शनो जयत्यपूर्वो जगदद्वयीगुरुः ॥ १०८
{{gap}}आलोक्याननपङ्कजेन दधतं वाणी सरोजासनं
{{gap}}{{gap}}शश्वत्सन्निहितक्षमाश्रियममुं विश्वम्भरं पूरुषम् ।
{{gap}}आर्याराधितकोमला कमलं कामद्विषं कोविदाः
{{gap}}{{gap}}शंकन्ते भुवि शङ्करं व्रतिकुलालङ्कारमङ्कागताः॥१०९
{{gap}}एकस्मिन् पुरुषोत्तमे रतिमती सत्तामयोन्युद्भवां
{{gap}}{{gap}}मायाभिक्षुहतामनेकपुरुषासक्तिभ्रमान्निष्ठराम् ।
{{gap}}जित्वा तान् बुधवैरिणः प्रियतया प्रत्याहरद्यश्चिरा-
{{gap}}{{gap}}दास्ते तापसकैतवात् त्रिजगतां त्राता स नः शङ्करः ॥ ११०
इति श्रीमाधवीये तदाशुद्धाष्टमवृत्तगः ।
संक्षेपशङ्करजये चतुर्थः सर्ग आभवत् ॥</poem>
{{center|<small>आदितः श्लोकाः 384</small>}}
{{center|{{bold|अथ पञ्चमः सर्गः ॥ ५ ॥}}}}
{{center|॥ संन्यासग्रहणम् ॥}}
<poem>इति सप्तमहायनेऽखिलश्रुतिपारंगततां गतो वटुः ।
परिवृत्य गुरोः कुलाद् गृहे जननीं पर्यचरन्महायशाः ॥१
परिचरञ्जननीं निगमं पठन्नपि हुताशरवीं सवनद्वयम् ।
मनुवरैनियतं परिपूजयञ्छिशुरवर्तत संस्तरणियथा ॥२
</poem><noinclude></noinclude>
q5ayi2sy1mx1kkonxq4y3lp91ajsboe
पृष्ठम्:अद्भुतसागरः.djvu/२१२
104
125457
341878
341750
2022-07-29T12:31:14Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{bold|{{rh|left=१९७|center=केत्वद्भुतावर्त्तः ।}}}}</noinclude>{{bold|<poem>{{gap}}नद्यश्चासृक्प्रवाहिन्यः सोमे समुपधूपिते ।
{{gap}}अथ यत्रोदितः केतुर्लोहिताङ्गं प्रधूपयेत्
{{gap}}तदा प्रायः प्रदह्यन्ते ग्रामाश्च नगराणि च ॥
{{gap}}रक्तवर्णाश्च पशवस्तथैव मृगपक्षिणः ।
{{gap}}रक्तपुष्पफला वृक्षाः सर्वे चाग्न्युपजीविनः ॥
{{gap}}हिरण्यं रजतं लोहं ताम्रसीसकमेव च ।
{{gap}}मणिरत्नं तथा वज्रं सर्वमेवोपहन्यते ॥
{{gap}}हिरण्यकारा कर्मकारास्ताम्रकांस्यादिकारकाः ।
{{gap}}प्राप्नुवन्ति वधं घोरं लोहिताङ्गे प्रधूपिते ॥
{{gap}}अथ यत्रोदितः केतुर्बुधं समुपधूपयेत् ।
{{gap}}तदा प्रजानां ये श्रेष्ठास्तेषां विन्द्यान्महद्भयम् ॥
{{gap}}पौराश्चात्र विनश्यन्ति वणिक्पथोपजीविनः ।
{{gap}}मृयन्ते राजपुत्राश्च राजकन्यास्तथैव च ॥
{{gap}}प्राज्ञा मेधाविनः शूराः कुमाराश्च विशेषतः ।
{{gap}}गर्भाश्चात्र विनश्यन्ति बुधे समुपधूपिते ॥
{{gap}}अथ यत्रोदितः केतुर्गुरुं समुपधूपयेत् ।
{{gap}}तत्र विद्याविशेषेण ब्राह्मणानामुपद्रवम् ॥
{{gap}}प्राज्ञा मेधाविनश्चैव तथैवाश्रमवासिनः ।
{{gap}}वाचा ये चोपजीवन्ति श्रेष्ठा जनपदाश्रये ॥
{{gap}}मद्राः कैकेयशाल्वाश्च नराः काशीनरास्तथा ।
{{gap}}कोशलाः कुरुपाञ्चाला मत्स्याश्च सह चेदिभिः ॥
{{gap}}एतद्देशमनुष्याश्च राजानश्च तदाश्रयाः ।
{{gap}}सर्व एते विनश्यन्ति गुरौ समुपधूपिते ॥
</poem>}}<noinclude></noinclude>
1731f2c0x3468oh6dc144171svivzy8
पृष्ठम्:अद्भुतसागरः.djvu/२१३
104
125458
341879
341751
2022-07-29T12:35:42Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=१९८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}यदा तु भार्गवं प्राप्य धूमकेतुः प्रधूपयेत् ।
{{gap}}तरा ससैन्या वध्यन्ते यात्रोद्युक्ता नराधिपाः ॥
{{gap}}यात्रागताश्च ये सार्था वसुमन्तश्च ये जनाः ।
{{gap}}क्षत्रिया योमुख्याश्च ख्यातविद्याश्च ये जनाः ॥
{{gap}}महाविपाश्च ये नागास्तथाऽन्ये ये च जन्तवः |
{{gap}}तथा वा वारणः सर्वे भयमृच्छन्ति दारुणम् ॥
{{gap}}अथ यत्रोदितः केतुर्धूपयेत् तु शनैश्चरम् ।
{{gap}}तदा म्लेच्छगणाः सर्वे भयमृच्छन्ति दारुणम् ॥
{{gap}}कृष्णवर्णाश्च पशवस्तथैव मृगपक्षिणः ।
{{gap}}कृष्णपुष्पफला वृक्षा वराहा महिषास्तथा ॥
{{gap}}राधाः केकाः सुपर्णाश्च कपोताः शकचिलकाः |
{{gap}}सर्व एते विनश्यन्ति मित्रपुत्रं प्रधूपिते ॥
{{gap}}यदा प्रधूपयेत् केतुः सप्तपन् ध्रुवमेव च ।
{{gap}}तदा लोकाः क्षयं यान्ति सलिलं चापि शुष्यति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}मुनीनभिजितं ध्रुवं मघवतश्च भं संस्पृशन् ।
{{gap}}शिखी धनविनाशकृत् कुशलकर्महा शोकदः ||
{{gap}}भुजङ्गममथ स्पृशेद्भवति वृष्टिनाशो ध्रुवम् ।
{{gap}}क्षयं व्रजति विद्रुतो जनपदश्च व्यालाकुलः ॥</poem>}}
<small>भार्गवीये ।</small>
{{bold|<poem>{{gap}}यस्मिन् देशे शिरस्तस्य स देशः पीड्यते ध्रुवम् ।
{{gap}}मध्ये तु मध्यपीडा स्याद्यतः पुच्छं ततो जयः ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|यस्यां दिशि केतोः शिखा दीप्ता भवति तद्देशं नृपतिरभियुञ्जीत ।}}<noinclude></noinclude>
huw5bejwxgvfcf8npdisjk0gdabvp2e
341880
341879
2022-07-29T12:41:08Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=१९८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}यदा तु भार्गवं प्राप्य धूमकेतुः प्रधूपयेत् ।
{{gap}}तरा ससैन्या वध्यन्ते यात्रोद्युक्ता नराधिपाः ॥
{{gap}}यात्रागताश्च ये सार्था वसुमन्तश्च ये जनाः ।
{{gap}}क्षत्रिया योद्धृमुख्याश्च ख्यातविद्याश्च ये जनाः ॥
{{gap}}महाविपाश्च ये नागास्तथाऽन्ये ये च जन्तवः ।
{{gap}}तथा वा वारणः सर्वे भयमृच्छन्ति दारुणम् ॥
{{gap}}अथ यत्रोदितः केतुर्धूपयेत् तु शनैश्चरम् ।
{{gap}}तदा म्लेच्छगणाः सर्वे भयमृच्छन्ति दारुणम् ॥
{{gap}}कृष्णवर्णाश्च पशवस्तथैव मृगपक्षिणः ।
{{gap}}कृष्णपुष्पफला वृक्षा वराहा महिषास्तथा ॥
{{gap}}गृध्राः केकाः सुपर्णाश्च कपोताः शूकचिल्लकाः ।
{{gap}}सर्व एते विनश्यन्ति मित्रपुत्रे प्रधूपिते ॥
{{gap}}यदा प्रधूपयेत् केतुः सप्तपन् ध्रुवमेव च ।
{{gap}}तदा लोकाः क्षयं यान्ति सलिलं चापि शुष्यति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}मुनीनभिजितं ध्रुवं मघवतश्च भं संस्पृशन् ।
{{gap}}शिखी धनविनाशकृत् कुशलकर्महा शोकदः ॥
{{gap}}भुजङ्गममथ स्पृशेद्भवति वृष्टिनाशो ध्रुवम् ।
{{gap}}क्षयं व्रजति विद्रुतो जनपदश्च व्यालाकुलः ॥</poem>}}
<small>भार्गवीये ।</small>
{{bold|<poem>{{gap}}यस्मिन् देशे शिरस्तस्य स देशः पीड्यते ध्रुवम् ।
{{gap}}मध्ये तु मध्यपीडा स्याद्यतः पुच्छं ततो जयः ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|यस्यां दिशि केतोः शिखा दीप्ता भवति तद्देशं नृपतिरभियुञ्जीत ।}}<noinclude></noinclude>
k4fhgnnmdvbnkcf4g38lpbrop9zmer2
341881
341880
2022-07-29T12:41:22Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=१९८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}यदा तु भार्गवं प्राप्य धूमकेतुः प्रधूपयेत् ।
{{gap}}तरा ससैन्या वध्यन्ते यात्रोद्युक्ता नराधिपाः ॥
{{gap}}यात्रागताश्च ये सार्था वसुमन्तश्च ये जनाः ।
{{gap}}क्षत्रिया योद्धृमुख्याश्च ख्यातविद्याश्च ये जनाः ॥
{{gap}}महाविपाश्च ये नागास्तथाऽन्ये ये च जन्तवः ।
{{gap}}तथा वा वारणः सर्वे भयमृच्छन्ति दारुणम् ॥
{{gap}}अथ यत्रोदितः केतुर्धूपयेत् तु शनैश्चरम् ।
{{gap}}तदा म्लेच्छगणाः सर्वे भयमृच्छन्ति दारुणम् ॥
{{gap}}कृष्णवर्णाश्च पशवस्तथैव मृगपक्षिणः ।
{{gap}}कृष्णपुष्पफला वृक्षा वराहा महिषास्तथा ॥
{{gap}}गृध्राः केकाः सुपर्णाश्च कपोताः शूकचिल्लकाः ।
{{gap}}सर्व एते विनश्यन्ति मित्रपुत्रे प्रधूपिते ॥
{{gap}}यदा प्रधूपयेत् केतुः सप्तपन् ध्रुवमेव च ।
{{gap}}तदा लोकाः क्षयं यान्ति सलिलं चापि शुष्यति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}मुनीनभिजितं ध्रुवं मघवतश्च भं संस्पृशन् ।
{{gap}}शिखी धनविनाशकृत् कुशलकर्महा शोकदः ॥
{{gap}}भुजङ्गममथ स्पृशेद्भवति वृष्टिनाशो ध्रुवम् ।
{{gap}}क्षयं व्रजति विद्रुतो जनपदश्च व्यालाकुलः ॥</poem>}}
<small>भार्गवीये ।</small>
{{bold|<poem>{{gap}}यस्मिन् देशे शिरस्तस्य स देशः पीड्यते ध्रुवम् ।
{{gap}}मध्ये तु मध्यपीडा स्याद्यतः पुच्छं ततो जयः ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|यस्यां दिशि केतोः शिखा दीप्ता भवति तद्देशं नृपतिरभियुञ्जीत ।}}<noinclude></noinclude>
a2lup21oiz9ke2cdvk5y9ay2hpe2ap1
पृष्ठम्:अद्भुतसागरः.djvu/२१४
104
125459
341882
341752
2022-07-29T12:50:35Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वाद्भुतावर्त्तः ।|right=१९९}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|<poem>यस्यां दिशि समुत्तिष्ठेत् तां दिशं नाभियोजयेत् ।
यतः शिखा यतो धूमस्ततो यायान्नराधिपः ॥
प्रतिलोमं त यः केतोर्जयार्थी याति पार्थिवः ।
सामात्यवाहनवलः स नाशमुपगच्छति ॥</poem>}}
<small>गार्गोये ।</small>
{{bold|<poem>यतो धूमस्ततो यात्रा यतो ज्योतिस्ततो जयः ।
यतः स्थानं ततः पीडा केतुनामुदये भवेत् ॥
प्रतिलोमं तु यः केतुं कृत्वा सेनां प्रयोजयेत् ।
जायते तस्य सेनाया भयं घोरं पराजयः ॥
यां दिशं धूपयेत् केतुर्न तत्राभिमुखो व्रजेत् ।
यस्यां दिशि प्रतिष्ठत हन्ति तां स विशेषतः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>नम्रा यतः शिखिशिखाऽभिसृतो यतो वा
ऋक्षं च यत् स्पृशति तत्कथिताँश्च देशान् ।
दिव्यप्रभावनिहतान् स यथा गरुत्मान्
भुङ्क्ते महीं नरपतिः परभोगिभोगान् ॥</poem>}}
<small>वटकणिकायाम् ।</small>
{{bold|<poem>उदयास्तमनाधूमनसंयोगाकारवर्णदिकपातैः ।
फलनिर्देशो दिवसैर्मासान्मासैश्च वर्षाणि ॥</poem>}}
<small>बृहत्संहितायाम् ।</small>
{{bold|<poem>यावन्त्यहानि दृश्यो मासैस्तावद्भिरेव फलपाकः ।
मासैरब्दानि वदेत् प्रथमात् पक्षत्रयात् परतः ॥</poem>}}
<small>गर्गश्च ।</small>
{{bold|यावन्त्यहानि दृश्येत तावन्मासान् फलं वदेत् ।}}<noinclude></noinclude>
iendpmfwimovupk7mt5jv2q9bczave9
341883
341882
2022-07-29T12:52:09Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वाद्भुतावर्त्तः ।|right=१९९}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}यस्यां दिशि समुत्तिष्ठेत् तां दिशं नाभियोजयेत् ।
{{gap}}यतः शिखा यतो धूमस्ततो यायान्नराधिपः ॥
{{gap}}प्रतिलोमं त यः केतोर्जयार्थी याति पार्थिवः ।
{{gap}}सामात्यवाहनवलः स नाशमुपगच्छति ॥</poem>}}
<small>गार्गोये ।</small>
{{bold|<poem>{{gap}}यतो धूमस्ततो यात्रा यतो ज्योतिस्ततो जयः ।
{{gap}}यतः स्थानं ततः पीडा केतुनामुदये भवेत् ॥
{{gap}}प्रतिलोमं तु यः केतुं कृत्वा सेनां प्रयोजयेत् ।
{{gap}}जायते तस्य सेनाया भयं घोरं पराजयः ॥
{{gap}}यां दिशं धूपयेत् केतुर्न तत्राभिमुखो व्रजेत् ।
{{gap}}यस्यां दिशि प्रतिष्ठत हन्ति तां स विशेषतः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}नम्रा यतः शिखिशिखाऽभिसृतो यतो वा
{{gap}}ऋक्षं च यत् स्पृशति तत्कथिताँश्च देशान् ।
{{gap}}दिव्यप्रभावनिहतान् स यथा गरुत्मान्
{{gap}}भुङ्क्ते महीं नरपतिः परभोगिभोगान् ॥</poem>}}
<small>वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}उदयास्तमनाधूमनसंयोगाकारवर्णदिकपातैः ।
{{gap}}फलनिर्देशो दिवसैर्मासान्मासैश्च वर्षाणि ॥</poem>}}
<small>बृहत्संहितायाम् ।</small>
{{bold|<poem>{{gap}}यावन्त्यहानि दृश्यो मासैस्तावद्भिरेव फलपाकः ।
{{gap}}मासैरब्दानि वदेत् प्रथमात् पक्षत्रयात् परतः ॥</poem>}}
<small>गर्गश्च ।</small>
{{bold|{{gap}}यावन्त्यहानि दृश्येत तावन्मासान् फलं वदेत् ।}}<noinclude></noinclude>
r8g2nweooyeuvi7qefuzwsqc72t0ywu
पृष्ठम्:अद्भुतसागरः.djvu/२१५
104
125460
341884
341753
2022-07-29T13:02:30Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२००|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}यावन्मासाँस्तु दृश्येत तावतोऽब्दाँस्तु वैकृतम् ॥
{{gap}}त्रिपक्षात् परतः कर्म पच्यतेऽस्य शुभाशुभम् ।
{{gap}}सद्यः समुदिते केतौ फलं नेहादिशेद्बुधः ॥
{{gap}}एवं त्रिपक्षात् परतः पापसंज्ञे विनिर्दिशेत् ।
{{gap}}शोभनेऽपि तथा केतौ फलं दर्शनतो वदेत् ॥
{{gap}}यस्य यस्य विशेषेण पाककालो न दर्शितः ।</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिकेषु केतूत्पातेषु केतुग्रहपूजापूर्विका ग्रहधूपने वा धूपितग्रहपूजापूर्विका च प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिककलगुरुलाघवमवगम्य कर्त्तव्या -इति ।}}
<small>अथ विहितविशेषशान्तिजा: केतूत्पाता: ।</small>
<small>तत्र नारदः ।</small>
{{bold|<poem>{{gap}}अकस्मादृश्यते केतुरुदयेऽस्तमये यदा ।
{{gap}}हन्त्यस्यान्तःपुरं राज्ञो ज्वरपित्तोद्भवो भवेत् ॥
{{gap}}इन्द्रनीलमणेश्चैव हेमरत्नसमन्वितम् ।
{{gap}}केतुं कृत्वा प्रदातव्यो ब्राह्मणाय तपखिने ।</poem>}}
<small>मयूरचित्रेऽप्येतद्वचनमधिकृतम् ।</small>
<small>शान्तिस्तु ।</small>
{{bold|<poem>{{gap}}दधिमधुकृताक्तानां पुष्पाणामयुतं ततः ।
{{gap}}जुहुयादिन्द्रनीलस्य केतुं दद्याद्द्विजातये ॥
{{gap}}भूषितं हेमरत्नाद्यैस्ततः संपद्यते शुभम् ।
{{gap}}अथ वा वैष्णवी शान्तिश्चतुष्कर्म तथैव च ॥
{{gap}}विष्णोरराटमन्त्रेण जुहुयाद्घृतसंप्लुताः ।
{{gap}}अष्टोत्तरसहस्राणि द्वादशाथ प्रयत्नतः ॥
{{gap}}समिधोऽश्वत्थवृक्षस्य ब्राह्मणाँस्तर्पयेत् ततः ।</poem>}}<noinclude></noinclude>
mzj8egt2yqgndoo0tdvxrmdi9j4jfsa
341885
341884
2022-07-29T13:03:14Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२००|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}यावन्मासाँस्तु दृश्येत तावतोऽब्दाँस्तु वैकृतम् ॥
{{gap}}त्रिपक्षात् परतः कर्म पच्यतेऽस्य शुभाशुभम् ।
{{gap}}सद्यः समुदिते केतौ फलं नेहादिशेद्बुधः ॥
{{gap}}एवं त्रिपक्षात् परतः पापसंज्ञे विनिर्दिशेत् ।
{{gap}}शोभनेऽपि तथा केतौ फलं दर्शनतो वदेत् ॥
{{gap}}यस्य यस्य विशेषेण पाककालो न दर्शितः ।</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिकेषु केतूत्पातेषु केतुग्रहपूजापूर्विका ग्रहधूपने वा धूपितग्रहपूजापूर्विका च प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिककलगुरुलाघवमवगम्य कर्त्तव्या -इति ।}}
<small>अथ विहितविशेषशान्तिजा: केतूत्पाता: ।</small>
<small>तत्र नारदः ।</small>
{{bold|<poem>{{gap}}अकस्मादृश्यते केतुरुदयेऽस्तमये यदा ।
{{gap}}हन्त्यस्यान्तःपुरं राज्ञो ज्वरपित्तोद्भवो भवेत् ॥
{{gap}}इन्द्रनीलमणेश्चैव हेमरत्नसमन्वितम् ।
{{gap}}केतुं कृत्वा प्रदातव्यो ब्राह्मणाय तपखिने ।</poem>}}
<small>मयूरचित्रेऽप्येतद्वचनमधिकृतम् ।</small>
<small>शान्तिस्तु ।</small>
{{bold|<poem>{{gap}}दधिमधुकृताक्तानां पुष्पाणामयुतं ततः ।
{{gap}}जुहुयादिन्द्रनीलस्य केतुं दद्याद्द्विजातये ॥
{{gap}}भूषितं हेमरत्नाद्यैस्ततः संपद्यते शुभम् ।
{{gap}}अथ वा वैष्णवी शान्तिश्चतुष्कर्म तथैव च ॥
{{gap}}विष्णोरराटमन्त्रेण जुहुयाद्घृतसंप्लुताः ।
{{gap}}अष्टोत्तरसहस्राणि द्वादशाथ प्रयत्नतः ॥
{{gap}}समिधोऽश्वत्थवृक्षस्य ब्राह्मणाँस्तर्पयेत् ततः ।</poem>}}<noinclude></noinclude>
tm5a8ogeo0b3erexrudr4yjgf2m6vn6
पृष्ठम्:शङ्करदिग्विजयः.djvu/४४
104
125490
341872
2022-07-29T12:09:34Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>{{gap}}दोषाणामनृतस्य कार्मणमसञ्चिन्तात ते र्निष्कुटं {{gap}}{{gap}}देहादौ मुनिशेखरोक्तिरतुलाऽहंकारमुत्कृन्तति ॥८५ {{gap}}तथागतपथाहतक्षपणकप्रथालक्षण- {{gap}}{{gap}}प्रतारणहता... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=38|center=श्रीमच्छङ्करदिग्विजये|right=[चतुर्थः}}</noinclude><poem>{{gap}}दोषाणामनृतस्य कार्मणमसञ्चिन्तात ते र्निष्कुटं
{{gap}}{{gap}}देहादौ मुनिशेखरोक्तिरतुलाऽहंकारमुत्कृन्तति ॥८५
{{gap}}तथागतपथाहतक्षपणकप्रथालक्षण-
{{gap}}{{gap}}प्रतारणहतानुवर्त्यखिलजीवसञ्जीवनी ।
{{gap}}हरत्यतिदुरत्ययं भवभयं गुरूक्तिर्नृणा-
{{gap}}{{gap}}मनाधुनिकभारतीजरठशुक्तिमुक्तामणिः ॥८६
{{gap}}झंझामारुतवेलितामरधुनीकल्लोलकोलाहल -
{{gap}}{{gap}}प्राम्भारकसगर्थ्यनिर्भरजरीजम्भद्रचोनिर्झरा: ।
{{gap}}नैकालीकमतालिधूलिपटलीमर्मच्छिदः सद्गुरो-
{{gap}}{{gap}}रुदुर्मतिघमदुर्मतिकृताशान्ति निकृन्तन्ति नः ॥८७
{{gap}}उन्मीलन्नवम लिसौरभपरीरम्भ प्रियंभावुकाः
{{gap}}{{gap}}मन्दारपरन्दबृन्द विलुउन्माधुर्यधुर्या गिरः ।
{{gap}}उद्गीर्णा गुरुणा विपारकरुणावाराकरेणाऽऽदरात्
{{gap}}{{gap}}सच्चेतो रमयन्ति हन्त मदयन्त्यामोदयन्ति द्रुतम् ॥८८
{{gap}}धारावाहिसुखानुभूतिमुनिवाग्धरासुधाराशिषु
{{gap}}{{gap}}क्रीडन्द्वैतिवचः सुकः पुनरनुक्रीडेत मुढेतरः ।
{{gap}}चित्रं काञ्चनमम्बरं परिदधच्चित्ते विधत्ते मुहुः
{{gap}}{{gap}}कञ्चित्कच्चर दुष्पटच्चरजरत्कन्थानुबद्धादरम् ॥८९
{{gap}}तत्तादृक्षमुनिक्षपाकरवच: शिक्षासपक्षाशयः
{{gap}}{{gap}}क्षारं क्षीरमुदीक्षते बुधजनो न क्षौद्रमाकांक्षति ।
{{gap}}रूक्षां क्षेपयति क्षितौ खलु सितां नेक्षं क्षणं प्रेक्षते
{{gap}}{{gap}}द्राक्षां नापि दिदृक्षते न कदलीं क्षुद्रां जिघृक्षयलम् ॥ ९०
{{gap}}विक्रीता मधुना निजा मधुरता दत्ता मुदा द्राक्षया
{{gap}}{{gap}}क्षीरैः पात्रधियाऽर्पिता युधि जिताल्लुब्धा बलादिक्षुतः ।
{{gap}}न्यस्ता चोरभयेन हन्त सुधया यस्मादतस्तद्विरां
{{gap}}{{gap}}माधुर्यस्य समृद्धिरद्भुततरा नान्यत्र सा वीक्ष्यते ॥ ९१</poem><noinclude></noinclude>
ew19e977vo5zhctybvayjswghcdjljq
पृष्ठम्:शङ्करदिग्विजयः.djvu/४५
104
125491
341873
2022-07-29T12:15:35Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ {{gap}}कर्पूरेण ऋणीकृतं मृगमदेनाधीत्य सम्पादितं {{gap}}{{gap}}मल्लीभिश्विर सेवनादुपगतं क्रीतं तु काश्मीरजैः । {{gap}}प्राप्तं चौरतया पटीरतरुणा यत्सौरभं तद्विरा- {{gap}}{{gap}}{{gap}}मक्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ४]|center=कौमारचरितवर्णनम्|right=39}}</noinclude>{{gap}}कर्पूरेण ऋणीकृतं मृगमदेनाधीत्य सम्पादितं
{{gap}}{{gap}}मल्लीभिश्विर सेवनादुपगतं क्रीतं तु काश्मीरजैः ।
{{gap}}प्राप्तं चौरतया पटीरतरुणा यत्सौरभं तद्विरा-
{{gap}}{{gap}}{{gap}}मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादृशः ॥९२
{{gap}}अप्सां द्रप्सं सुलिप्सं चिरतरमचरं क्षीरमद्राक्ष मिक्षु
{{gap}}{{gap}}साक्षाद्राक्षामचक्षं मधुरसमधयं प्रागविन्दं परन्दम् ।
{{gap}}मोचामाचाममन्यो मधुरिमगिरमा शङ्कराचार्यवाचा-
{{gap}}{{gap}}माचान्तो हन्त किं तैरलमपि सुधासारसीसारसीना ॥९३
{{gap}}संतप्तानां भवदवशुभिः स्फारकर्पूरदृष्टिः
{{gap}}{{gap}}मुक्तायष्टिः प्रकृतिविमला मोक्षलक्ष्मीमृगाक्ष्याः ।
{{gap}}अद्वैतात्मानवधिकसुवासारकासारहंसी
{{gap}}{{gap}}बुद्धेः शुद्धयै भवतु भगवत्पाइदिव्योक्तिधारा ॥९४
{{gap}}आम्नायान्तालवला विमलतरसुरेशा दिसूक्ताम्बुसिक्ता
{{gap}}{{gap}}कैवल्याशापलाशा विबुधजनपन:सालजालाधिरूढा ।
{{gap}}तत्वज्ञानप्रसूना स्फुरदमृतफला सेवनीया द्विजैर्या
{{gap}}{{gap}}सा मे सोमावतंसावतरगुरुवचोवल्लिरस्तु प्रशस्त्यै ॥९५
{{gap}}नृत्यद्भूतेशवल्गन्मुकुट तटरटत्स्वर्धुनीस्पर्धिनीभि-
{{gap}}{{gap}}र्वाग्भिन्निभिन्नकूलोच्चलदमृतसर: सारिणीधोरणीभिः ।
{{gap}}उद्वेलद्द्वैतवादिस्वमतपरिणताहं क्रियाहुक्रियाभि-
{{gap}}{{gap}}भांति श्रीशङ्करायः सततमुपनिषदाहिनी गाहिनीभिः ॥९६
{{gap}}साहङ्कारसुरासुरावलिकराकृष्टभ्रमन्मन्दर-
{{gap}}{{gap}}क्षुब्धक्षीरपयोब्धिवीचिसचिवैः सूक्तैः सुधावर्षणात् ।
{{gap}}जङ्घा लैर्भवदानपावक शिखाजालैर्जटालात्मनां
{{gap}}{{gap}}जन्तूनां जलदः कथं स्तुतिगिरां वैदेशिको देशिकः ॥९७
कलशाब्धिकचाक चिक्षमं क्षणदाधीशगदागदिप्रियम् ।
रजताद्रिभुजाभुजिक्रियं चतुरं तस्य यशः स्म राजते ॥९८<noinclude></noinclude>
qexfp5l9yza9jryisn633a038w8snzw
341874
341873
2022-07-29T12:15:53Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ४]|center=कौमारचरितवर्णनम्|right=39}}</noinclude><poem>{{gap}}कर्पूरेण ऋणीकृतं मृगमदेनाधीत्य सम्पादितं
{{gap}}{{gap}}मल्लीभिश्विर सेवनादुपगतं क्रीतं तु काश्मीरजैः ।
{{gap}}प्राप्तं चौरतया पटीरतरुणा यत्सौरभं तद्विरा-
{{gap}}{{gap}}{{gap}}मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादृशः ॥९२
{{gap}}अप्सां द्रप्सं सुलिप्सं चिरतरमचरं क्षीरमद्राक्ष मिक्षु
{{gap}}{{gap}}साक्षाद्राक्षामचक्षं मधुरसमधयं प्रागविन्दं परन्दम् ।
{{gap}}मोचामाचाममन्यो मधुरिमगिरमा शङ्कराचार्यवाचा-
{{gap}}{{gap}}माचान्तो हन्त किं तैरलमपि सुधासारसीसारसीना ॥९३
{{gap}}संतप्तानां भवदवशुभिः स्फारकर्पूरदृष्टिः
{{gap}}{{gap}}मुक्तायष्टिः प्रकृतिविमला मोक्षलक्ष्मीमृगाक्ष्याः ।
{{gap}}अद्वैतात्मानवधिकसुवासारकासारहंसी
{{gap}}{{gap}}बुद्धेः शुद्धयै भवतु भगवत्पाइदिव्योक्तिधारा ॥९४
{{gap}}आम्नायान्तालवला विमलतरसुरेशा दिसूक्ताम्बुसिक्ता
{{gap}}{{gap}}कैवल्याशापलाशा विबुधजनपन:सालजालाधिरूढा ।
{{gap}}तत्वज्ञानप्रसूना स्फुरदमृतफला सेवनीया द्विजैर्या
{{gap}}{{gap}}सा मे सोमावतंसावतरगुरुवचोवल्लिरस्तु प्रशस्त्यै ॥९५
{{gap}}नृत्यद्भूतेशवल्गन्मुकुट तटरटत्स्वर्धुनीस्पर्धिनीभि-
{{gap}}{{gap}}र्वाग्भिन्निभिन्नकूलोच्चलदमृतसर: सारिणीधोरणीभिः ।
{{gap}}उद्वेलद्द्वैतवादिस्वमतपरिणताहं क्रियाहुक्रियाभि-
{{gap}}{{gap}}भांति श्रीशङ्करायः सततमुपनिषदाहिनी गाहिनीभिः ॥९६
{{gap}}साहङ्कारसुरासुरावलिकराकृष्टभ्रमन्मन्दर-
{{gap}}{{gap}}क्षुब्धक्षीरपयोब्धिवीचिसचिवैः सूक्तैः सुधावर्षणात् ।
{{gap}}जङ्घा लैर्भवदानपावक शिखाजालैर्जटालात्मनां
{{gap}}{{gap}}जन्तूनां जलदः कथं स्तुतिगिरां वैदेशिको देशिकः ॥९७
कलशाब्धिकचाक चिक्षमं क्षणदाधीशगदागदिप्रियम् ।
रजताद्रिभुजाभुजिक्रियं चतुरं तस्य यशः स्म राजते ॥९८
</poem><noinclude></noinclude>
b3pih0mhdfs94bt0h5ev5iisjjugwvq
पृष्ठम्:शङ्करदिग्विजयः.djvu/४६
104
125492
341875
2022-07-29T12:22:53Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>परिशुद्धकथासु निर्जितो यशसा तस्य कृताङ्कन: शशी । स्वकलङ्क निवृत्तयेऽधुनाऽप्युदधौ मज्जति सेवते शिवम् ॥९९ {{gap}}घम्मिल्ले नवमल्लिवल्लिकुसुम स्रकल्पना शिल्पि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=40|center=श्रीमच्छङ्करदिग्विजये|right=[ चतुर्थः}}</noinclude><poem>परिशुद्धकथासु निर्जितो यशसा तस्य कृताङ्कन: शशी ।
स्वकलङ्क निवृत्तयेऽधुनाऽप्युदधौ मज्जति सेवते शिवम् ॥९९
{{gap}}घम्मिल्ले नवमल्लिवल्लिकुसुम स्रकल्पना शिल्पिनो
{{gap}}{{gap}}भद्र श्रीरसचित्रचित्रितकृतः कान्ते ललाटान्तरे ।
{{gap}}तारावल्यनुहारिहारलतिकानिर्माणकर्माणुका:
{{gap}}{{gap}}कण्ठे दिवसुदृशां मुनीश्वरयशःपूरा : नमः पूरकाः ॥१००
{{gap}}उत्सङ्गेषु दिगङ्गना निघते तारा: कराकर्षिका:
{{gap}}{{gap}}रागाद् द्यौरवलम्ब्य चुम्बति वियद्गङ्गा समालिङ्गति ।
{{gap}}लोकालोकदरी मसीदति फणी शेषोऽस्य दत्ते रति
{{gap}}{{gap}}त्रैलोक्ये गुरुराजकीर्तिश शिनः सौन्दर्यमत्यद्भुतम् ॥१०१
{{gap}}संपाता मुनिशेखरस्य हरितामन्तेषु सांकाशिनं
{{gap}}{{gap}}कल्लोला यशसः शशाङ्ककिराणानालक्ष्य सांहासिनम् ।
{{gap}}कुर्वन्ति प्रथयन्ति दुर्मदसुधावैदग्ध्यसंलोपिनं
{{gap}}{{gap}}सम्यग् घ्नन्ति च विश्वजांघिकतमः संघातसांघातिनम् ॥ १०२
{{gap}}सोत्कण्ठाकुण्ठकण्ठीरवनखवरक्षुण्णमत्तेभकुम्भ-
{{gap}}{{gap}}प्रत्ययोन्मुक्तमुक्तामणिगणसुषमाबद्धदोर्युद्धलीला ।
{{gap}}मन्थाद्रिक्षुब्धदुग्धार्णवनिकट समुल्लोलकल्लालमैत्री-
{{gap}}{{gap}}पात्रीभूता प्रभूता जयति यतिपतेः कीर्तिमाला विशाला ॥ १०३
{{gap}}लोकालोकदरि प्रसीदसि चिरार्दिक शङ्करश्रीगुरु-
{{gap}}{{gap}}प्रोद्यत्कीर्तिनिशाकरं प्रियतमं संश्लिष्य संतुष्यसि ।
{{gap}}त्वं चाप्युत्पलिनि प्रहृष्यसि चिरात्कस्तत्र हेतुस्तयो-
{{gap}}{{gap}}रित्यं प्रश्नगिरां परस्परमभूत्स्मेरत्वमेवोत्तरम् ॥१०४
{{gap}}दुर्वाराखर्वगर्वाहितबुधजनतातुलवातूळवेगो
{{gap}}{{gap}}निर्वाधागाधबोधामृत किरणसमुन्मेषदुग्धाम्बुराशिः ।
{{gap}}निष्प्रत्यहं प्रसर्पद्भवदवदहनोसन्तापमेघो
{{gap}}{{gap}}जागर्ति स्फीतकीर्तिर्जगति यतिपतिः शङ्कराचार्यवर्यः ॥ १०५
</poem><noinclude></noinclude>
grmnr3gw52ink35ngqnzlvaw9uibilu
पृष्ठम्:तपतीसंवरणम्.djvu/२१
104
125493
341892
2022-07-30T04:05:57Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
•
".
सूत्रधारः - (नेपथ्याभिमुखमवलोक्य) अये अयं मम शिष्यः शि-
वदासो विदूषकभूमिकामादायेत एवाभिवर्त्तते । श्रान्ता च
-
त्वम् । अहमपि शिष्यगुणसङ्क्रान्तमात्मप्रयोगप्रतिबिम्बं
द्रष्टुं कुतूहली । तदावां प्रेक्षकौ भवावः ।
अपि च -
-
तनयसमुद्भवहेतोरमुतो नियमान्निवत्ततासि मया ।
संवरणेन यथेयं साल्वसुता सार्वभौमेन ॥ ३ ॥
( इति निष्क्रान्तौ )
स्थापना |
दुराशयेति फलादर्शनेनालभ्यत्वबुद्ध्या वैराग्येण दुराशयेति कथनम् । आत्मनो-
अधिकारः गानपात्रप्रवेशादिः ॥
अथ प्रयोगातिशयेन सूच्यसूचनेनोपसंहाराय अनन्तरोचितपात्रभूमिकाव-
लम्बिनं शिष्यमालोक्याह – अये इत्यादि । उचितकाले अविलम्बितं प्रयोगार-
म्भेण महर्षः । मम शिष्य इति वात्सल्यं सूचितम् । विदूषकभूमिकामादायेत एवा-
भिवर्त्तते राज्ञो नर्मसचिवस्य वेषमवलम्ब्य यवनिकान्तरमलङ्करोति । अतः प्रयो-
गस्यारब्धत्वाद् आवां सामाजिकवत् प्रेक्षकौ भवावः । कथं प्रयोक्तॄणां प्रेक्षकत्वाङ्गी-
कार इत्यत्र हेतुमाह -- त्वं श्रान्ता । श्रान्तिः प्रस्तुतेन नियमक्लेशादिना । अहं
निजप्रयोगप्रतिबिम्बमालोकायतुं कुतूहली चेति शिष्यजनसंक्रान्तं चतुर्विधाभिनय-
शिक्षया निर्मले मुकुरे मुखादिप्रतिबिम्बमिव एकरूपतया परिस्फुटमात्मप्रयोगस्य
प्रतिबिम्बमालोकयितुं तत्प्रयोगचातुर्यमनुभवितुं परीक्षितुं चौत्सुक्यवान् । दान्तिक-
त्वेन प्रस्तुतं स्वार्थं घटयति — तनयेत्यादि । अमुतः नियमात् त्वया प्रस्तुतात्
फलाभावनिश्चयेन केवलं क्लेशावहात् । अतः दुराशयेति त्वया वैराग्यप्रकाशनाच
मया निवर्त्तिता | अतः परं न क्लेशः सोढव्यः । पुत्रोत्पत्त्युपायस्त्वयैव सूत्रितः ।
अतस्तूष्णीमास्स्व । अस्मद्वृत्तान्तस्य सब्रह्मचारी अयं महाराजः संवरणः, अनेन<noinclude></noinclude>
bq51r78copt5qy5lxxpy0l63icu8gjj
341893
341892
2022-07-30T04:20:43Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
•
".
सूत्रधारः - (नेपथ्याभिमुखमवलोक्य) अये अयं मम शिष्यः शि-
वदासो विदूषकभूमिकामादायेत एवाभिवर्त्तते । श्रान्ता च
-
त्वम् । अहमपि शिष्यगुणसङ्क्रान्तमात्मप्रयोगप्रतिबिम्बं
द्रष्टुं कुतूहली । तदावां प्रेक्षकौ भवावः ।
अपि च -
-
तनयसमुद्भवहेतोरमुतो नियमान्निवर्त्ततासि मया ।
संवरणेन यथेयं साल्वसुता सार्वभौमेन ॥ ३ ॥
( इति निष्क्रान्तौ )
स्थापना |
दुराशयेति फलादर्शनेनालभ्यत्वबुद्ध्या वैराग्येण दुराशयेति कथनम् । आत्मनो-
अधिकारः गानपात्रप्रवेशादिः ॥
अथ प्रयोगातिशयेन सूच्यसूचनेनोपसंहाराय अनन्तरोचितपात्रभूमिकाव-
लम्बिनं शिष्यमालोक्याह – अये इत्यादि । उचितकाले अविलम्बितं प्रयोगार-
म्भेण प्रहर्षः । मम शिष्य इति वात्सल्यं सूचितम् । विदूषकभूमिकामादायेत एवा-
भिवर्त्तते राज्ञो नर्मसचिवस्य वेषमवलम्ब्य यवनिकान्तरमलङ्करोति । अतः प्रयो-
गस्यारब्धत्वाद् आवां सामाजिकवत् प्रेक्षकौ भवावः । कथं प्रयोक्तॄणां प्रेक्षकत्वाङ्गी-
कार इत्यत्र हेतुमाह -- त्वं श्रान्ता । श्रान्तिः प्रस्तुतेन नियमक्लेशादिना । अहं
निजप्रयोगप्रतिबिम्बमालोकायतुं कुतूहली चेति शिष्यजनसंक्रान्तं चतुर्विधाभिनय-
शिक्षया निर्मले मुकुरे मुखादिप्रतिबिम्बमिव एकरूपतया परिस्फुटमात्मप्रयोगस्य
प्रतिबिम्बमालोकयितुं तत्प्रयोगचातुर्यमनुभवितुं परीक्षितुं चौत्सुक्यवान् । दार्ष्टन्तिक-
त्वेन प्रस्तुतं स्वार्थं घटयति — तनयेत्यादि । अमुतः नियमात् त्वया प्रस्तुतात्
फलाभावनिश्चयेन केवलं क्लेशावहात् । अतः दुराशयेति त्वया वैराग्यप्रकाशनाच्च
मया निवर्त्तिता | अतः परं न क्लेशः सोढव्यः । पुत्रोत्पत्त्युपायस्त्वयैव सूत्रितः ।
अतस्तूष्णीमास्स्व । अस्मद्वृत्तान्तस्य सब्रह्मचारी अयं महाराजः संवरणः, अनेन<noinclude></noinclude>
3tey1mv5ag3a5e10cbc9xe5w4ck53h6
पृष्ठम्:तपतीसंवरणम्.djvu/२२
104
125494
341894
2022-07-30T04:21:04Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
(ततः प्रविशति विह्वलाङ्गो विदूषकः)
S
विदूषकः – (अङ्गानि संवाहयन् शुत्कृत्य) (क) अज्ज खु अहं पच्चूसे एव्व
'देविं सळ्ळराअपुत्तिं पुत्तीआदो णिअमादो णिवत्तिअ
सिविणसवणत्थं सिग्घं आअच्छत्ति वअस्सेण कञ्जुइमुहेण
णिउत्तो अस्सआणेण गदुअ अणुट्ठिअणिओओ अहं
आअच्छंतो राअवीहीअं तेण दुव्विणीदंतुरएण पत्थोति ।
देण अविहेआणि मे गत्ताणि । तह वि वअस्सरस परसं
उवसप्पिडें घेत्तिस्सम् । (नीचिकया परिक्रामन् पुरतो बिलोक्य )
अहो मम पहावो, जं सव्वो एव्व हत्थिणपुरवत्थव्वो
(क) अद्य खलु अहं प्रत्यूष एव 'देवीं साल्वराजपुत्रीं पुत्रीयान्नियमान्निवर्त्त्य
स्वप्नश्रवणार्थं शीघ्रमागच्छे'ति वयस्येन कञ्चुकिमुखेन नियुक्तोऽश्वयानेन
गत्वानुष्ठितनियोगोऽहमागच्छन् राजवीभ्यां तेन दुर्विनीततुरगेण पर्यस्तोऽ-
स्मि । तेनाविधेयानि मे गात्राणि तथापि वयस्यस्य पार्श्वमुपसर्पितुं ग्रही-
यथा इयं साल्वराजपुत्री अलाभनिश्चयेन तनयसमुद्भवहेतोः षण्मुखसेवनादिनिय-
मात् नर्मसचिवप्रेषणेन निवर्तिता तथा इति ॥
एवं कविप्रशंसनं तन्नामकथनं तपतीसंवरणशब्देन रूपकनामधेयं नायक-
स्वरूपं पूर्वनायिकायामपत्यालाभनिश्चयेन व्रतादिनिवर्तनं भाविनं परिणयनोद्यमम्
अनन्तरप्रवेक्ष्यमाणपात्रस्वरूपं नायकस्य सार्वभौमत्वमुद्यमं च सूचयित्वा पात्रदर्शन-
पूर्वकं कथास्थापनं कृत्वा तयोर्निर्गतयोरङ्कादौ प्रमेयौचित्येन प्रथमं विदूषकप्रवेशः ।
अत्र स्वल्पतया विष्कम्भाविषयं देवीनिवर्तनस्वप्नादिकं सूचयितुमङ्कार्थानुगुण्येन
अश्वगमनाकाशगमनप्रार्थनादिकं केवलं स्वार्थ प्रहसनं राजसल्लाँपादि प्रकटयितुं
चास्य प्रथमप्रवेशः । अत एव अद्येत्यादिना सूच्यार्थमनूद्य प्रहसनप्रस्तावः । त-
च्छेषतयाङ्गसंवाहनशूत्कारादिकम् | अद्येत्यादि । पुत्रीयात् पुत्रोत्पत्तिहितात् । अश्व-
1. 'दवाहेन' इति क. ख. पाठ..
‘अग्रतो' इति ख. पाठः
२. ‘तुं घे’ इति ख. पाठः:
४. 'प्पभाओ' इति ख. पाठः<noinclude></noinclude>
dpqwtspvmdhs0cpa5gm8bnygmhngge0
341895
341894
2022-07-30T04:25:37Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
(ततः प्रविशति विह्वलाङ्गो विदूषकः)
S
विदूषकः – (अङ्गानि संवाहयन् शुत्कृत्य) (क) अज्ज खु अहं पच्चूसे एव्व
'देविं सळ्ळराअपुत्तिं पुत्तीआदो णिअमादो णिवत्तिअ
सिविणसवणत्थं सिग्घं आअच्छत्ति वअस्सेण कञ्जुइमुहेण
णिउत्तो अस्सआणेण गदुअ अणुट्ठिअणिओओ अहं
आअच्छंतो राअवीहीअं तेण दुव्विणीदंतुरएण पल्लत्थोह्मि।
देण अविहेआणि मे गत्ताणि । तह वि वअस्सरस पस्सं
उवसप्पिउं घेत्तिस्सम् । (नीचिकया परिक्रामन् पुरतो विलोक्य )
अहो मम प्पहावो, जं सव्वो एव्व हत्थिणपुरवत्थव्वो
(क) अद्य खलु अहं प्रत्यूष एव 'देवीं साल्वराजपुत्रीं पुत्रीयान्नियमान्निवर्त्त्य
स्वप्नश्रवणार्थं शीघ्रमागच्छे'ति वयस्येन कञ्चुकिमुखेन नियुक्तोऽश्वयानेन
गत्वानुष्ठितनियोगोऽहमागच्छन् राजवीभ्यां तेन दुर्विनीततुरगेण पर्यस्तोऽ-
स्मि । तेनाविधेयानि मे गात्राणि तथापि वयस्यस्य पार्श्वमुपसर्पितुं ग्रही-
यथा इयं साल्वराजपुत्री अलाभनिश्चयेन तनयसमुद्भवहेतोः षण्मुखसेवनादिनिय-
मात् नर्मसचिवप्रेषणेन निवर्तिता तथा इति ॥
एवं कविप्रशंसनं तन्नामकथनं तपतीसंवरणशब्देन रूपकनामधेयं नायक-
स्वरूपं पूर्वनायिकायामपत्यालाभनिश्चयेन व्रतादिनिवर्तनं भाविनं परिणयनोद्यमम्
अनन्तरप्रवेक्ष्यमाणपात्रस्वरूपं नायकस्य सार्वभौमत्वमुद्यमं च सूचयित्वा पात्रदर्शन-
पूर्वकं कथास्थापनं कृत्वा तयोर्निर्गतयोरङ्कादौ प्रमेयौचित्येन प्रथमं विदूषकप्रवेशः ।
अत्र स्वल्पतया विष्कम्भाविषयं देवीनिवर्तनस्वप्नादिकं सूचयितुमङ्कार्थानुगुण्येन
अश्वगमनाकाशगमनप्रार्थनादिकं केवलं स्वार्थं प्रहसनं राजसल्लाँपादि प्रकटयितुं
चास्य प्रथमप्रवेशः । अत एव अद्येत्यादिना सूच्यार्थमनूद्य प्रहसनप्रस्तावः । त-
च्छेषतयाङ्गसंवाहनशूत्कारादिकम् | अद्येत्यादि । पुत्रीयात् पुत्रोत्पत्तिहितात् । अश्व-
1. 'दवाहेन' इति क. ख. पाठ..
‘अग्रतो' इति ख. पाठः
२. ‘तुं घे’ इति ख. पाठः:
४. 'प्पभाओ' इति ख. पाठः<noinclude></noinclude>
2rb0kmq2x8aoz6w8qklxxh0iaec3l7n
पृष्ठम्:तपतीसंवरणम्.djvu/२३
104
125495
341896
2022-07-30T04:25:59Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
जणो अस्सो पारासरिओ त्ति अप्फुडं आळवंतो हास-
गिरोह दुप्पेक्खमुहो हसिढुं अहसिढुंअ अपारअन्तो प
ज्जाउळो होइ । (नेपथ्याभिमुखमवलोक्य) एसो वअस्सो प
रिसमाविअपडिकम्मविहाणो इदो एव्व आअच्छदि । ता
कीस अत्ताणं खेदइस्सं । एत्थ एव्व चिट्ठिस्सं । (स्थितः)।
ष्यामि । अहो मम प्रभावो, यत्सर्व एव हस्तिनपुरवास्तव्यो जनः अश्वः पाराशर्य
इत्यस्फुटमालपन् हासनिरोधदुष्प्रेक्षमुखो हसितुमहसितुं चापारयन् पर्याकुलो
भवति । एष वयस्यः परिसमापितप्रतिकर्मविधान इत एवागच्छति । तत् किम-
र्थमात्मानं खेदयिष्यामि । अत्रैव स्थास्यामि ॥
यानेन अश्वरूपेण यानेन वाहनेन । पल्लत्थो ह्मि पर्यस्तोऽस्मि । घेत्तिस्स ग्रहीष्यामि
अविधेयत्वादाकृष्य नेप्यामि । नीचिकया वक्रीकृताङ्गत्वमवलम्ब्य | हत्थिणपु-
रवत्थव्बो हस्तिनपुरवास्तव्यः हस्तिनपुरवासी, कर्त्तरि तव्यत्प्रत्ययः । अस्मत्प्रभा-
वेण हसितुमसामर्थ्य हास्यप्रकर्षण अहसितुम् । अत एव वाक्यस्यापूर्णतया
अस्फुटालापः । परिसमापितप्रतिकर्मविधानः प्रतिकर्म प्रसाधनम् अलङ्करणम् । उप-
लक्षणमिदं प्राभातिकानुष्ठानस्य | आत्मानं विवशं देहम् । चिट्ठिस्सं स्थास्यामि ॥
तत्वम् ।
अथ नायकप्रवेशः । अत्र नायकस्वरूपे निरूप्यमाणे सान्तस्ताप इत्युक्त्या
अपुत्रत्वेनाकृतार्थतया च नैश्चिन्त्याद्यभावेन सचिवायत्तसिद्धित्वेऽपि नास्य ललि-
उदात्तत्वमेव । नायिकान्तरपरिग्रहभोगोत्सुकत्वादिकं पुत्रोत्प-
त्तिशेषतयां । अत एवादावपत्यमहिमसमर्थनं, 'न सुतसमुद्भवलाभादपर'
(अङ्क. १. श्लो. ९.) इति सुतस्य प्रीतिहेतुत्वकथनम्, अन्ते 'किं वा दत्तो
न वंशकरः सुत' (अङ्क ६. लो. १४.) इति सुतस्य परमप्रयोजनत्वक-
थनं च । रसश्च शृङ्गारोऽङ्गी । सोऽपि कामानुबद्धधर्मप्रधानः । हास्यादीनि
तदङ्गभूतानि । तत्र दक्षिणस्योत्तमाधममध्यमभेदेन त्रैविध्यं तेष्वेकोऽयम् । एवं
प्रविष्टस्य चिन्ताप्रकारः । स्वप्ने सूर्यवचनेन नायिकायां तनयोत्पत्त्यभावनिश्चयेन
खिन्नः प्रातरेव कृत्यं निर्वर्त्य स्वप्ननिवेदनार्थमाहूतं वयस्यमनालक्ष्य कथनत्वरया
सपरिवारः स्वयं निर्गतः पितृविषयम् ऋणवन्धं निरूप्य पुत्रविषयेण ममताति-<noinclude></noinclude>
3zzdnmrr5ywwf0n3dfko2gd1kqqxdao
341897
341896
2022-07-30T04:30:56Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
जणो अस्सो पारासरिओ त्ति अप्फुडं आळवंतो हास-
णिरोह दुप्पेक्खमुहो हसिदुं अहसिदुं अ अपारअन्तो प
ज्जाउळो होइ । (नेपथ्याभिमुखमवलोक्य) एसो वअस्सो प
रिसमाविअपडिकम्मविहाणो इदो एव्व आअच्छदि । ता
कीस अत्ताणं खेदइस्सं । एत्थ एव्व चिट्ठिस्सं । (स्थितः)।
ष्यामि । अहो मम प्रभावो, यत्सर्व एव हस्तिनपुरवास्तव्यो जनः अश्वः पाराशर्य
इत्यस्फुटमालपन् हासनिरोधदुष्प्रेक्षमुखो हसितुमहसितुं चापारयन् पर्याकुलो
भवति । एष वयस्यः परिसमापितप्रतिकर्मविधान इत एवागच्छति । तत् किम-
र्थमात्मानं खेदयिष्यामि । अत्रैव स्थास्यामि ॥
यानेन अश्वरूपेण यानेन वाहनेन । पल्लत्थो ह्मि पर्यस्तोऽस्मि । घेत्तिस्स ग्रहीष्यामि
अविधेयत्वादाकृष्य नेप्यामि । नीचिकया वक्रीकृताङ्गत्वमवलम्ब्य | हत्थिणपु-
रवत्थव्वो हस्तिनपुरवास्तव्यः हस्तिनपुरवासी, कर्त्तरि तव्यत्प्रत्ययः । अस्मत्प्रभा-
वेण हसितुमसामर्थ्यं हास्यप्रकर्षेण अहसितुम् । अत एव वाक्यस्यापूर्णतया
अस्फुटालापः । परिसमापितप्रतिकर्मविधानः प्रतिकर्म प्रसाधनम् अलङ्करणम् । उप-
लक्षणमिदं प्राभातिकानुष्ठानस्य | आत्मानं विवशं देहम् । चिट्ठिस्सं स्थास्यामि ॥
तत्वम् ।
अथ नायकप्रवेशः । अत्र नायकस्वरूपे निरूप्यमाणे सान्तस्ताप इत्युक्त्या
अपुत्रत्वेनाकृतार्थतया च नैश्चिन्त्याद्यभावेन सचिवायत्तसिद्धित्वेऽपि नास्य ललि-
तत्वम्। अत उदात्तत्वमेव । नायिकान्तरपरिग्रहभोगोत्सुकत्वादिकं पुत्रोत्प-
त्तिशेषतयां । अत एवादावपत्यमहिमसमर्थनं, 'न सुतसमुद्भवलाभादपर'
(अङ्क. १. श्लो. ९.) इति सुतस्य प्रीतिहेतुत्वकथनम्, अन्ते 'किं वा दत्तो
न वंशकरः सुत' (अङ्क ६. लो. १४.) इति सुतस्य परमप्रयोजनत्वक-
थनं च । रसश्च शृङ्गारोऽङ्गी । सोऽपि कामानुबद्धधर्मप्रधानः । हास्यादीनि
तदङ्गभूतानि । तत्र दक्षिणस्योत्तमाधममध्यमभेदेन त्रैविध्यं तेष्वेकोऽयम् । एवं
प्रविष्टस्य चिन्ताप्रकारः । स्वप्ने सूर्यवचनेन नायिकायां तनयोत्पत्त्यभावनिश्चयेन
खिन्नः प्रातरेव कृत्यं निर्वर्त्य स्वप्ननिवेदनार्थमाहूतं वयस्यमनालक्ष्य कथनत्वरया
सपरिवारः स्वयं निर्गतः पितृविषयम् ऋणबन्धं निरूप्य पुत्रविषयेण ममताति-<noinclude></noinclude>
8x9y2xeo8q8c6iezl3zth4wqdx6hhag
पृष्ठम्:तपतीसंवरणम्.djvu/२४
104
125496
341898
2022-07-30T04:31:37Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
(ततः प्रविशति सान्तस्तापः सपरिवारो राजा)
राजा – (सबिमर्शम्) अहोनुखलु अपत्याभिधानस्य पदार्थान्तरस्य
B
महिमा । कुतः
प्रियतनयवियोगे पुत्रिणां खेदवृत्ते-
विगणयितुमियत्तां कः पुमानुत्सहेत ।
प्रसवगुणवियुक्तां मन्यमानस्य देवी-
मपि मम हृदि तापो जृम्भते दुनिंवारः ॥ ४ ॥
१०
शयेन तस्य महत्त्वं विमृशन्नाह - अहोनुखल्वित्यादि । अपत्याभिधानस्य
अपत्यनामधेयस्य अभिधानमेवास्याद्यतनमिति तथोक्तम् । पदार्थान्तरस्य महिमा
हृद्यतादिभिर्गुणैर्वैशिष्ट्यं चित्ताकर्षकत्वं च । लोके गुणोत्तराणां मणिहिरण्यादीनां
गजाश्वादीनां प्रियतमासुहृत्प्रभृतीनाम् एतत्पङ्किनिवेशोचितं न सौभाग्यम् अत एव
पदार्थान्तरस्येत्युक्तम् । अहोनुखल्बिति निपातसमुदाय आश्चर्यद्योतकः । आश्चर्य-
विषयमहिमोपाधित्वेनात्र सम्बध्यते । महिमा आश्चर्यभूत इत्यर्थः । किमस्याश्चर्य-
त्वमिति समर्थनाय कुत इत्याकाङ्क्षामुद्भाव्य कथयति-प्रियतन येत्यादि । देवीं प्रसव-
गुणवियुक्तां मन्यमानस्य ममापि हृदि दुनिंवारस्तापो जृम्भते । देवीं सौशील्या-
दिना द्योतमानां गृहिणीम् । प्रसवगुणवियुक्तां प्रसवोचितगुणवियुक्तां वन्ध्याम् ।
मन्यमानस्य इदानीमेवाप्तवचनेन निश्चिन्वानस्य । ममापि अजातपुत्रस्येत्यर्थः ।
दुर्निवारः विचारादिभिर्निवारयितुमशक्यः । तापः मनोज्वरः । जृम्भते ममापि
विषयस्यादर्शनेऽपि सङ्कल्पमात्रेण प्रतिक्षणं वर्द्धते । एवं स्थिते पुत्रिणां पुत्रवतां
पित्रादीनाम्। प्रियतनयस्य गुणबाहुल्येन प्रियस्य पुत्रस्य वियोगे आत्यन्तिके आ-
न्तरालिके वा । खेदवृत्तेः खेदे वृत्तिः खेदवृत्तिः खेदानुभवः । खेदस्य वृत्तिर्वा ।
खेदः सन्तापः । तस्या इयत्ताम् । विगणयितुं ईदृशीति परिच्छेत्तुम् । कः पुमान्
सर्वज्ञोऽपि । उत्सहेत उत्साहमवलम्बितुं शक्नुयात् । न कोऽपीत्यर्थः । अत्र अन्ये-
षां पदार्थानां मणिहिरण्यादीनां विनाशो लब्धस्य व्यथयतितरां, न वनुदयः
इति युक्त्या सिद्धस्य नाश एव व्यथावहः न त्वनुद्भवः । अस्य त्वजन्मैवात्यन्त-
तापहेतुः, किं पुनर्जातस्यापायः इत्यस्य विशेषः । अत एव महिम्न आश्चर्यकर-<noinclude></noinclude>
44wu0y1sk4xnunnilbgpiz1cw3x73gr
341899
341898
2022-07-30T04:35:09Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
(ततः प्रविशति सान्तस्तापः सपरिवारो राजा)
राजा – (सविमर्शम्) अहोनुखलु अपत्याभिधानस्य पदार्थान्तरस्य
B
महिमा । कुतः
प्रियतनयवियोगे पुत्रिणां खेदवृत्ते-
र्विगणयितुमियत्तां कः पुमानुत्सहेत ।
प्रसवगुणवियुक्तां मन्यमानस्य देवी-
मपि मम हृदि तापो जृम्भते दुर्निंवारः ॥ ४ ॥
१०
शयेन तस्य महत्त्वं विमृशन्नाह - अहोनुखल्वित्यादि । अपत्याभिधानस्य
अपत्यनामधेयस्य अभिधानमेवास्याद्यतनमिति तथोक्तम् । पदार्थान्तरस्य महिमा
हृद्यतादिभिर्गुणैर्वैशिष्ट्यं चित्ताकर्षकत्वं च । लोके गुणोत्तराणां मणिहिरण्यादीनां
गजाश्वादीनां प्रियतमासुहृत्प्रभृतीनाम् एतत्पङ्किनिवेशोचितं न सौभाग्यम् अत एव
पदार्थान्तरस्येत्युक्तम् । अहोनुखल्विति निपातसमुदाय आश्चर्यद्योतकः । आश्चर्य-
विषयमहिमोपाधित्वेनात्र सम्बध्यते । महिमा आश्चर्यभूत इत्यर्थः । किमस्याश्चर्य-
त्वमिति समर्थनाय कुत इत्याकाङ्क्षामुद्भाव्य कथयति-प्रियतन येत्यादि । देवीं प्रसव-
गुणवियुक्तां मन्यमानस्य ममापि हृदि दुर्निंवारस्तापो जृम्भते । देवीं सौशील्या-
दिना द्योतमानां गृहिणीम् । प्रसवगुणवियुक्तां प्रसवोचितगुणवियुक्तां वन्ध्याम् ।
मन्यमानस्य इदानीमेवाप्तवचनेन निश्चिन्वानस्य । ममापि अजातपुत्रस्येत्यर्थः ।
दुर्निवारः विचारादिभिर्निवारयितुमशक्यः । तापः मनोज्वरः । जृम्भते ममापि
विषयस्यादर्शनेऽपि सङ्कल्पमात्रेण प्रतिक्षणं वर्द्धते । एवं स्थिते पुत्रिणां पुत्रवतां
पित्रादीनाम्। प्रियतनयस्य गुणबाहुल्येन प्रियस्य पुत्रस्य वियोगे आत्यन्तिके आ-
न्तरालिके वा । खेदवृत्तेः खेदे वृत्तिः खेदवृत्तिः खेदानुभवः । खेदस्य वृत्तिर्वा ।
खेदः सन्तापः । तस्या इयत्ताम् । विगणयितुं ईदृशीति परिच्छेत्तुम् । कः पुमान्
सर्वज्ञोऽपि । उत्सहेत उत्साहमवलम्बितुं शक्नुयात् । न कोऽपीत्यर्थः । अत्र अन्ये-
षां पदार्थानां मणिहिरण्यादीनां विनाशो लब्धस्य व्यथयतितरां, न त्वनुदयः
इति युक्त्या सिद्धस्य नाश एव व्यथावहः न त्वनुद्भवः । अस्य त्वजन्मैवात्यन्त-
तापहेतुः, किं पुनर्जातस्यापायः इत्यस्य विशेषः । अत एव महिम्न आश्चर्यकर-<noinclude></noinclude>
qve15oz8v7ymsrfxwgnhmye0mkupsms
पृष्ठम्:तपतीसंवरणम्.djvu/२५
104
125497
341900
2022-07-30T04:35:43Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
मया हि प्रातरेव
स्वप्नप्रतिष्ठापनप्रयोजनायाहूतः
प्रियव
—
यस्यः पाराशर्यो नाद्याप्यायातः । (समन्तादवलोक्य) अये अ-
नुन्मिषितबालातपोऽयं दिवसावतारः । तथा हि
शालीनां परिपच्यमानकणिशश्रेणीशिखापाटलै-
रप्रौढैरतिमात्रमर्कमहसामग्रैरनालीढया ।
सङ्कोचाधिपश्चिमाशमपरिध्वस्तावकाशं दृशा-
मद्यापि स्थितमम्बुराशिलहरीतन्व्या तमोमात्रया ॥ ५ ॥
-
त्वम् । अपिशब्दो भिन्नक्रमः ॥ ४ ॥ एवमपत्यमहत्त्वं समर्थ्य स्वप्ननिवेदने त्वरमाणो
वयस्यस्य विलम्बनेन खिन्न आह - मया हीत्यादि । स्वमप्रतिष्ठापनप्रयोजनाय
प्रतिष्ठापनम् इदं मया दृष्टमिति श्रोतरि समर्पणं तेन प्रयोजनमनन्तरकर्तव्यादि-
निरूपणं तदर्थं, केवलप्रतिष्ठापनस्य निरुपयोगत्वात् । प्रतिष्ठापनस्यापि साध्यत्व-
मनुक्तसिद्धम् । यद्येवं न योज्यते प्रतिष्ठापनाय इत्येवालम् । प्रियवयस्य इत्यन्त-
रङ्गत्वेन स्वप्नसमर्पणयोग्यत्वं प्रकाशितम् । अद्यापीति प्रतिपालनेनाल्पस्यापि का
लस्य दैर्घ्यं कल्पयित्वोक्तिः । हिशब्दस्य स्वस्थानं विमुच्य नञा समन्वय एव
शरणं न हीति । अथ प्राभातिकीं शोभामवलोक्य कथयति — अये इत्यादि ।
अये इति स्मरणे । मया कालातिपातो निरूपितः । दिवसस्य तथा न प्रौढत्वं जा-
तम् । यतः अनुन्मिषितबालातपः बालातपस्यापि व्याप्तिः व्याप्यदेशव्यापित्वं न
परिपूर्णम् । तत्साधनायोपक्रमते — तथा हीति । दृश्यत इति शेषः । शालीना-
मित्यादि । तमोमात्रया अद्यापि अधिपश्चिमाशं स्थितमित्यन्वयः । मात्रा लेशः ।
अद्यापि प्रभाते प्रकटेऽपि । अघिपश्चिमाशं पश्चिमाशापर्यन्तेषु, दिगन्तरेषु तेज:-
प्रसरेण निरस्तत्वाद् अधिपश्चिमाशमित्युक्तम् । तत्रापि तुच्छत्वं मात्रयेत्यनेनो-
क्तम् । तमोंऽशस्य प्रमाणमाह—— अम्बुराशिलहरीतन्व्या सन्निहितस्य अम्बुराशे-
स्तरङ्गकणवत् स्वल्पया । अद्यापि स्थीयत इति वक्तव्ये स्थितमित्युक्त्या निर्वा-
णोन्मुखप्रदीपवत् स्थित्यामपि कार्याक्षमत्वं सूचितम् । अत एवोक्तं सङ्कोचाद्
दृशामपरिध्वस्तावकाशमिति । सङ्कोचात् नष्टशेषत्वेनाल्पतया । दृशां नयनरश्मीनाम् ।
अवकाशः विषयप्रसरमार्गः यथा न परिध्वस्तो भवति तथेति क्रियाविशेषणम् ।
-<noinclude></noinclude>
trkphhvapmxgzm2vphr14u6m6kysgn2
341901
341900
2022-07-30T04:44:59Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
मया हि प्रातरेव
स्वप्नप्रतिष्ठापनप्रयोजनायाहूतः
प्रियव
—
यस्यः पाराशर्यो नाद्याप्यायातः । (समन्तादवलोक्य) अये अ-
नुन्मिषितबालातपोऽयं दिवसावतारः । तथा हि
शालीनां परिपच्यमानकणिशश्रेणीशिखापाटलै-
रप्रौढैरतिमात्रमर्कमहसामग्रैरनालीढया ।
सङ्कोचाधिपश्चिमाशमपरिध्वस्तावकाशं दृशा-
मद्यापि स्थितमम्बुराशिलहरीतन्व्या तमोमात्रया ॥ ५ ॥
-
त्वम् । अपिशब्दो भिन्नक्रमः ॥ ४ ॥ एवमपत्यमहत्त्वं समर्थ्य स्वप्ननिवेदने त्वरमाणो
वयस्यस्य विलम्बनेन खिन्न आह - मया हीत्यादि । स्वमप्रतिष्ठापनप्रयोजनाय
प्रतिष्ठापनम् इदं मया दृष्टमिति श्रोतरि समर्पणं तेन प्रयोजनमनन्तरकर्तव्यादि-
निरूपणं तदर्थं, केवलप्रतिष्ठापनस्य निरुपयोगत्वात् । प्रतिष्ठापनस्यापि साध्यत्व-
मनुक्तसिद्धम् । यद्येवं न योज्यते प्रतिष्ठापनाय इत्येवालम् । प्रियवयस्य इत्यन्त-
रङ्गत्वेन स्वप्नसमर्पणयोग्यत्वं प्रकाशितम् । अद्यापीति प्रतिपालनेनाल्पस्यापि का
लस्य दैर्घ्यं कल्पयित्वोक्तिः । हिशब्दस्य स्वस्थानं विमुच्य नञा समन्वय एव
शरणं न हीति । अथ प्राभातिकीं शोभामवलोक्य कथयति — अये इत्यादि ।
अये इति स्मरणे । मया कालातिपातो निरूपितः । दिवसस्य तथा न प्रौढत्वं जा-
तम् । यतः अनुन्मिषितबालातपः बालातपस्यापि व्याप्तिः व्याप्यदेशव्यापित्वं न
परिपूर्णम् । तत्साधनायोपक्रमते — तथा हीति । दृश्यत इति शेषः । शालीना-
मित्यादि । तमोमात्रया अद्यापि अधिपश्चिमाशं स्थितमित्यन्वयः । मात्रा लेशः ।
अद्यापि प्रभाते प्रकटेऽपि । अघिपश्चिमाशं पश्चिमाशापर्यन्तेषु, दिगन्तरेषु तेज:-
प्रसरेण निरस्तत्वाद् अधिपश्चिमाशमित्युक्तम् । तत्रापि तुच्छत्वं मात्रयेत्यनेनो-
क्तम् । तमोंऽशस्य प्रमाणमाह—— अम्बुराशिलहरीतन्व्या सन्निहितस्य अम्बुराशे-
स्तरङ्गकणवत् स्वल्पया । अद्यापि स्थीयत इति वक्तव्ये स्थितमित्युक्त्या निर्वा-
णोन्मुखप्रदीपवत् स्थित्यामपि कार्याक्षमत्वं सूचितम् । अत एवोक्तं सङ्कोचाद्
दृशामपरिध्वस्तावकाशमिति । सङ्कोचात् नष्टशेषत्वेनाल्पतया । दृशां नयनरश्मीनाम् ।
अवकाशः विषयप्रसरमार्गः यथा न परिध्वस्तो भवति तथेति क्रियाविशेषणम् ।
-<noinclude></noinclude>
c17hja3nf3q9f9dc8bm942e4osdxgep
पृष्ठम्:अद्भुतसागरः.djvu/२१६
104
125498
341902
2022-07-30T05:04:06Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=२०१}}}}</noinclude>{{bold|<poem>{{bold|}}पर्वोक्तेन तु मन्त्रेण दद्याद्वत्सवृषादिकम् ॥
{{bold|}}कुसुम्भस्याथ वा होमः केतुं कृण्वेति मन्त्रतः ।
इन्द्रनीलं सुवर्णं च दातव्यं च द्विजन्मने ॥</poem>}}{{bold|<poem></poem>}}
<small>भार्गवोये ।</small>
{{bold|<poem>{{bold|}}उत्थानं चैव केतूनां विनाशयेति हि स्मृतम् ।
{{bold|}}तस्मादाथर्वणैर्मन्त्रैः शमनं कारयेद्बुधः ॥
{{bold|}}आराधिताः शमं यान्ति ते ह्युत्पाता न संशयः ।
{{bold|}}होमैर्जपैश्च विविधैर्दानैश्च बहुरूपकैः ॥
{{bold|}}तस्य यत्र शिरोदेशस्तत उत्थाय वा व्रजेत् ।
{{bold|}}धनं वा सर्वमुत्सृज्य मृत्योर्मुच्येत वा न वा ॥
{{bold|}}दत्वा च पृथिवीं सर्वां राजा शान्तिं नियच्छति</poem>}} ।
<small>अथ वर्णाद्भुते ।</small>
{{bold|<poem>{{bold|}}केतूस्थिते तु सर्वस्मिन् भये तु समुपस्थिते ।
{{bold|}}महाशान्तिं प्रकुर्वन्ति विविधां भूरिदक्षिणाम् ॥
{{bold|}}उपयाति शमं सर्वं प्रजानां च सुखं भवेत् ।
{{bold|}}राजानो मुदितास्तत्र पालयन्ति वसुन्धराम् ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{bold|}}यस्याभिषेकनक्षत्रं जन्म कर्मभं तथा ।
{{bold|}}देशर्क्षं पीडयेत् केतुः सशान्तिपरमो भवेत् ॥</poem>}}
{{bold|{{bold|}}केतुपीडितेष्वभिषेकादिनक्षत्रेषु केतुग्रहपूर्विका नाडीनक्षत्राद्भुतविहिता सामान्यशान्तिः कर्त्तव्या । तां च नाडीनक्षत्राद्भुतावर्त्ते लिखिष्यामः ।}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{bold|}}एतत् ते केतुचक्रं तु केतुसंभव एव च ।
{{bold|}}लक्षणं दर्शनं चैव यथावत् परिकीर्त्तितम् ॥
{{bold|}}एतच्छिष्याय दातव्यं ब्राह्मणाय महात्मने ।</poem>}}<noinclude></noinclude>
6p29sz1aa829se3kumyetr7lgq52cbg
341903
341902
2022-07-30T05:07:34Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=२०१}}}}</noinclude>{{bold|<poem>{{gap}}पर्वोक्तेन तु मन्त्रेण दद्याद्वत्सवृषादिकम् ॥
{{gap}}कुसुम्भस्याथ वा होमः केतुं कृण्वेति मन्त्रतः ।
{{gap}}इन्द्रनीलं सुवर्णं च दातव्यं च द्विजन्मने ॥</poem>}}
<small>भार्गवोये ।</small>
{{bold|<poem>{{gap}}उत्थानं चैव केतूनां विनाशयेति हि स्मृतम् ।
{{gap}}तस्मादाथर्वणैर्मन्त्रैः शमनं कारयेद्बुधः ॥
{{gap}}आराधिताः शमं यान्ति ते ह्युत्पाता न संशयः ।
{{gap}}होमैर्जपैश्च विविधैर्दानैश्च बहुरूपकैः ॥
{{gap}}तस्य यत्र शिरोदेशस्तत उत्थाय वा व्रजेत् ।
{{gap}}धनं वा सर्वमुत्सृज्य मृत्योर्मुच्येत वा न वा ॥
{{gap}}दत्वा च पृथिवीं सर्वां राजा शान्तिं नियच्छति</poem>}} ।
<small>अथ वर्णाद्भुते ।</small>
{{bold|<poem>{{gap}}केतूस्थिते तु सर्वस्मिन् भये तु समुपस्थिते ।
{{gap}}महाशान्तिं प्रकुर्वन्ति विविधां भूरिदक्षिणाम् ॥
{{gap}}उपयाति शमं सर्वं प्रजानां च सुखं भवेत् ।
{{gap}}राजानो मुदितास्तत्र पालयन्ति वसुन्धराम् ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यस्याभिषेकनक्षत्रं जन्म कर्मभं तथा ।
{{gap}}देशर्क्षं पीडयेत् केतुः सशान्तिपरमो भवेत् ॥</poem>}}
<small>{{gap}}केतुपीडितेष्वभिषेकादिनक्षत्रेषु केतुग्रहपूर्विका नाडीनक्षत्राद्भुतविहिता सामान्यशान्तिः कर्त्तव्या । तां च नाडीनक्षत्राद्भुतावर्त्ते लिखिष्यामः ।</small>
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}एतत् ते केतुचक्रं तु केतुसंभव एव च ।
{{gap}}लक्षणं दर्शनं चैव यथावत् परिकीर्त्तितम् ॥
{{gap}}एतच्छिष्याय दातव्यं ब्राह्मणाय महात्मने ।</poem>}}<noinclude></noinclude>
cdgqu2lc78fq4s2uwuealwo250l3kxv
341904
341903
2022-07-30T05:08:07Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=केत्वद्भुतावर्त्तः ।|right=२०१}}}}</noinclude>{{bold|<poem>{{gap}}पर्वोक्तेन तु मन्त्रेण दद्याद्वत्सवृषादिकम् ॥
{{gap}}कुसुम्भस्याथ वा होमः केतुं कृण्वेति मन्त्रतः ।
{{gap}}इन्द्रनीलं सुवर्णं च दातव्यं च द्विजन्मने ॥</poem>}}
<small>भार्गवोये ।</small>
{{bold|<poem>{{gap}}उत्थानं चैव केतूनां विनाशयेति हि स्मृतम् ।
{{gap}}तस्मादाथर्वणैर्मन्त्रैः शमनं कारयेद्बुधः ॥
{{gap}}आराधिताः शमं यान्ति ते ह्युत्पाता न संशयः ।
{{gap}}होमैर्जपैश्च विविधैर्दानैश्च बहुरूपकैः ॥
{{gap}}तस्य यत्र शिरोदेशस्तत उत्थाय वा व्रजेत् ।
{{gap}}धनं वा सर्वमुत्सृज्य मृत्योर्मुच्येत वा न वा ॥
{{gap}}दत्वा च पृथिवीं सर्वां राजा शान्तिं नियच्छति</poem>}}।
<small>अथ वर्णाद्भुते ।</small>
{{bold|<poem>{{gap}}केतूस्थिते तु सर्वस्मिन् भये तु समुपस्थिते ।
{{gap}}महाशान्तिं प्रकुर्वन्ति विविधां भूरिदक्षिणाम् ॥
{{gap}}उपयाति शमं सर्वं प्रजानां च सुखं भवेत् ।
{{gap}}राजानो मुदितास्तत्र पालयन्ति वसुन्धराम् ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यस्याभिषेकनक्षत्रं जन्म कर्मभं तथा ।
{{gap}}देशर्क्षं पीडयेत् केतुः सशान्तिपरमो भवेत् ॥</poem>}}
<small>{{gap}}केतुपीडितेष्वभिषेकादिनक्षत्रेषु केतुग्रहपूर्विका नाडीनक्षत्राद्भुतविहिता सामान्यशान्तिः कर्त्तव्या । तां च नाडीनक्षत्राद्भुतावर्त्ते लिखिष्यामः ।</small>
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}एतत् ते केतुचक्रं तु केतुसंभव एव च ।
{{gap}}लक्षणं दर्शनं चैव यथावत् परिकीर्त्तितम् ॥
{{gap}}एतच्छिष्याय दातव्यं ब्राह्मणाय महात्मने ।</poem>}}<noinclude></noinclude>
pjf0cudxmfevvnh9g2wk46jmx24xh9b
पृष्ठम्:शङ्करदिग्विजयः.djvu/४८
104
125499
341912
2022-07-30T05:19:33Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>शिशुमुदीक्ष्य युवाऽपि न मन्युमान् दिशति वृद्धतमोऽपि निजासनम् । अपि करोति जनः करयोर्युगं बशगतो विहिताञ्जलि तत्क्षणात् ॥३ मृदु वचचरितं कुशलां मति वपुरनुत्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=42|center=श्रीमच्छङ्करदिग्विजये|right=[ पञ्चमः}}</noinclude><poem>शिशुमुदीक्ष्य युवाऽपि न मन्युमान् दिशति वृद्धतमोऽपि निजासनम् ।
अपि करोति जनः करयोर्युगं बशगतो विहिताञ्जलि तत्क्षणात् ॥३
मृदु वचचरितं कुशलां मति वपुरनुत्तममास्पद मोजसाम् ।
सकलमेतदुदीक्ष्य सुतस्य सा सुखमवाप निरर्गलमम्बिका ॥४
जातु मन्दगमनाऽस्य हि माता स्नातुमम्बुनिधिगां प्रतियाता ।
आतपोयकिरणे रविबिंबे सा तपःकुशतनुर्विललम्बे ॥५
शङ्करस्तदनु शङ्कितचित्तः पङ्कजैविंगतपङ्कजला: ।
वीजयन्नुपगतो गतमोहां तां जनेन सदनं सह निन्ये ॥६
सोऽथ नेतुमनवद्यचरित्रः सानोऽन्तिक मृषीश्वरपुत्रः ।
अस्तवीज्जल धिगां कवियैस्तुतः स्फुरदलंकृतपयैः ॥७
ईहितं तव भविष्यति काल्ये यो हितं जगत इच्छसि बाल्ये ।
इत्यवाप्य स चरं तटिनीतः सत्यवाक् सदनमाप विनीतः ॥८
प्रातरेव समलोकत लोकः शीतवात तशीकरपूतः ।
नूतनामित्र धुनीं प्रवहन्तीं माधवस्य समया सदनं ताम् ॥९
एवमेनमतिमर्त्यचरित्रं सेवमानजनदैन्यलवित्रम् |
केरलक्षितिपतिर्हि दिक्षुः माहिणोत्सचिवपातभिक्षुः ॥१०
सोऽप्यतन्द्रितमभीरुपदाभिः प्राप्य तं यदनु सद्विरदाभिः ।
उक्तिभिः सरसमञ्जुपदाभिः शक्तिभृत्समम जिज्ञपदाभिः ॥११
यस्य नैव सहशो भुवि वोद्धा दृश्यते रणशिरःसु च योद्धा ।
तस्य केरलनृपस्य नियोगाद् दृश्यसे मम च सत्कृतियोगात् ॥१२
राजिताभ्रवसनैर्विलसन्तः पूजिता: सदसि यस्य वसन्तः ।
पण्डिताः सरसवादकथाभिः खण्डितापर गिरोऽवितथाभिः ॥१३
सोऽयमाजिजितसर्वमहीप: स्तूयमानचरण: कुलदीपः ।
पादरेणुपवनं भवभाजामादरेण तव विन्दतु राजा ॥१४
</poem><noinclude></noinclude>
n2t0jmgknl6sv5rnvys4i1x4awmuu2o
पृष्ठम्:शङ्करदिग्विजयः.djvu/४९
104
125500
341916
2022-07-30T05:23:13Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>एष सिन्धुरपरी मदपूर्णो दोषगन्धरहितः प्रवितीर्णः । अस्तु तेऽद्य रजसा परिपूतं वस्तुतो नृपगृहं शुचिभूतम् ॥१५ इत्युदीर्य परिसाघितदोत्यं प्रत्युदीरितसदुक्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्ग: ५]|center=संन्यासग्रहणम्|right=43}}</noinclude><poem>एष सिन्धुरपरी मदपूर्णो दोषगन्धरहितः प्रवितीर्णः ।
अस्तु तेऽद्य रजसा परिपूतं वस्तुतो नृपगृहं शुचिभूतम् ॥१५
इत्युदीर्य परिसाघितदोत्यं प्रत्युदीरितसदुक्तिममात्यम् ।
अत्युदारमृ षिभिः परिशस्तं प्रत्युवाच वचनं क्रमशस्तम् ॥१६
भैक्षमन्नमजिनं परिधानं रूक्षमेव नियमेन विधानम् ।
कर्म दातृवर शास्ति वटूनां शर्मदायिनिगमाप्तिपट्नाम् ॥१७
कर्म नैजपपहाय कुभांगैः कुर्महेऽह किमु कुम्भिपुरोगैः ।
इच्छया सुखममात्य यथेतं गच्छ नाथमसकृत्कथयेत्थम् ॥१८
प्रत्युत क्षितिभृताऽखिलवर्णा वृत्युपाहरणतो विगतर्णाः ।
धर्मवर्त्मनिरता रचनीयाः कर्म वर्ज्यमिति नो वचनीयाः ॥१९
इत्यमुष्य वचनादकलङ्क: प्रत्यगात्पुनरमात्यमृगाङ्कः ।
वृत्तमस्य स निशम्य धरापः सत्तमस्य सविधं स्वयमाप ॥२०
भूसुरार्भकवरैः परिवीतं भासुरोडुपगभस्त्युपवीतम् ।
अच्छजहुसुतया विलसन्तं सुच्छविं नगमिव द्रुमवन्तम् ॥२१
चर्म कृष्णहरिणस्य दधानं कर्म कृत्स्त्रमुचितं विदधानम् ।
नूतनाम्बुदनिभाम्बरवन्तं पूतनारिसहजं तुलयन्तम् ॥२२
जातरूपरुचिमुञ्जसुधाम्ना छातरूपकटिमद्भुतधाम्ना ।
नाक भूजमिव सत्कृतिलब्धं पाकपीतलतिकापरिरब्धम् ॥२३
सस्मितं मुनिवरस्य कुमारं विस्मितो नग्पतिर्बहुवारम् ।
संविधाय विनतिं वरदाने तं विधातृसदृशं अवि मेने ॥२४
तेन पृष्टकुशलः क्षितिपाल: स्वेन सृष्टमथ शात्रवकालः ।
हाटकायुतसमर्पणपूर्व नाटकत्रयमत्रोचदपूर्वम् ॥२५
तद्साईगुणरीतिविशिष्टं भद्रसन्धिरुचिरं सुकवीष्टम् ।
संग्रहेण स निशम्य सुवाचं तं गृहाण वरमित्यमुमुचे ॥२६</poem><noinclude></noinclude>
pp8e1srnjwcsf92zfhgq8cszh0t6zkl
पृष्ठम्:शङ्करदिग्विजयः.djvu/५०
104
125501
341919
2022-07-30T05:27:09Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>तां नितान्तहृदयङ्गमसारां गां निशम्य तुलितामृतधाराम् । भूपतिः स रचिताञ्जलिबन्ध: स्वोपमं सुतमियेष सुसन्धः ॥२७ नो हिताय मम हाटकमेतद्देहि नस्तु गृहवासिजनाय... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=44|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चमः}}</noinclude><poem>तां नितान्तहृदयङ्गमसारां गां निशम्य तुलितामृतधाराम् ।
भूपतिः स रचिताञ्जलिबन्ध: स्वोपमं सुतमियेष सुसन्धः ॥२७
नो हिताय मम हाटकमेतद्देहि नस्तु गृहवासिजनाय ।
ईहितं तव भविष्यति शीघ्रं याहि पूर्णमनसेत्यवदत्तम् ॥२८
राजवर्यकुलवृद्धिनिमित्तां व्याजद्दार रहसिश्रुतिवित्ताम् ।
इष्टिमस्य सकलेष्टविधातुस्तुष्टिमाप हि तया क्षितिनेता ॥२९
स विशेषविदा सभाजितः कविमुख्येन कलाभृतां वरः ।
अगमत्कृतकृत्यधी र्निजां नगरीमस्य गुणानुदीरयन् ॥३०
बहवः श्रुतिपारदृश्वनः कवयोऽध्यैषत शङ्कराद्दूरोः ।
महतः सुमहान्ति दर्शनान्यधिगन्तुं फणिराजकौशलीम् ॥३१
पठितं श्रुतमादरात्पुनः पुनरालोक्य रहस्यनूनकम्
प्रविभज्य निमञ्जतः सुखे स विधेयान् विदधेतमां सुधीः ॥३२
{{gap}}सर्वार्थतन्त्र विदपि प्रकृतोपचारैः
{{gap}}{{gap}}शास्त्रोक्तभक्तयतिशयेन विनीतशाली ।
{{gap}}सन्तोषयन् स जननीमनयत्कियन्ति
{{gap}}{{gap}}संमानितो द्विजवरैर्दिवसानि धन्यः ॥३३
{{gap}}सा शङ्करस्य शरणं स च तज्जनन्या
{{gap}}{{gap}}अन्योन्ययोग विरहस्त्वनयोरसह्यः ।
{{gap}}नो वोदुमिच्छति तथाऽध्यमनुष्यभावान्
{{gap}}{{gap}}मेरुं गतः किमपि वाञ्छति दुष्प्रदेशम् ॥३४
कृतविद्यममुं चिकीर्षवः श्रितगार्हस्थ्यमथासबन्धवः ।
अनुरूपगुणामचिन्तयन्ननवद्येषु कुलेषु कन्यकाम् ॥३५
अथ जातु दिदृक्षवः कलाववतीर्ण मुनयः पुरद्विषम् ।
उपमन्युदधीचिगौतमत्रितलागस्त्यमुखाः समाययुः ॥३६</poem><noinclude></noinclude>
hwac3dgn6fduoand0mp7c4y9ovivrou
पृष्ठम्:शङ्करदिग्विजयः.djvu/५१
104
125502
341922
2022-07-30T05:30:11Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>प्रणिपत्य स भक्तिसंनतः प्रसवित्र्या सह तान्विधानवित् । विधिवन्मधुपर्कपूर्वया प्रतिजग्राह सपर्यया मुनीन् ॥३७ विहिताञ्जलिना विपश्चिता विनयोक्त्याऽर्पि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ५]|center=संन्यासग्रहणम्|right=45}}</noinclude><poem>प्रणिपत्य स भक्तिसंनतः प्रसवित्र्या सह तान्विधानवित् ।
विधिवन्मधुपर्कपूर्वया प्रतिजग्राह सपर्यया मुनीन् ॥३७
विहिताञ्जलिना विपश्चिता विनयोक्त्याऽर्पित विवरा अमी ।
ऋषय: परमार्थसंश्रया अमुना साकमचीकरन कथा: ॥३८
निजगाद कथान्तरे सुनीजननी तस्य समस्तदर्शिनः ।
वयमद्य कृतार्थतां गता भगवन्तो यदुपागता गृहान् ॥३९
क कलिर्वहुदोषभाजनं क च युष्पच्चरणावलोकनम् ।
तद्लभ्यत चेत्पुराकृतं सुकृतं नः किमिति प्रपञ्चये ॥४०
शिशुरेष किलातिशैशवे यदशेषागमपारगोऽभवत् ।
महिमाऽपि यदद्भुतोऽस्य तद् द्वयमेतत्कुरुते कुतुहलम् ॥४१
करुणाद्रहशाऽनुगृह्यते स्वयमागत्य भवद्भिरण्ययम् ।
वदतास्य पुराकृतं तपः क्षममाकर्णयितुं मया यदि ॥४२
इति सादरमीरितां तया गिग्माकर्ण्य महर्षिसंसदि ।
प्रतिवक्तुमभिमचोदितो घटजन्मा प्रवयाः प्रचक्रमे ॥४३
तनयाय पुरा पतिव्रते तत्र पत्या तपसा प्रमादितः ।
स्मितपूर्वमुपाददे बचो रजनीवल्लभ खण्डमण्डनः ॥४४
वरयस्व शतायुषः सुतानपि वा सर्वविदं मितायुषम् ।
सुतमे कमिती रितः शिवं सति सर्वज्ञमयाचतात्मजम् ॥४५
तद भीप्सितसिद्धये शिवस्तव भाग्यात्तनयो यशस्विनि ।
स्वयमेव बभूव सर्वविन्न ततोऽन्योऽस्ति यतः सुरेष्वपि ॥४६
इति तद्वचनं निशम्य सा मुनिवर्य पुनरव्यवोचत ।
कियदापुरमुष्य भो मुने सकलज्ञोऽस्यनुकम्पया वद ॥४७
शरदोऽष्ट पुनस्तथाऽष्ट ते तनयस्यास्य तथाऽप्यसौ पुनः ।
निवसिष्यति कारणान्तराद्भुवनेऽस्मिन् दश षट् च वत्सरान ॥४८</poem><noinclude></noinclude>
1zwhi88fejvanr05lr496oml6oeyogc
पृष्ठम्:शङ्करदिग्विजयः.djvu/५२
104
125503
341923
2022-07-30T05:33:56Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>इति वादिनि भाविनीं कथामृषिमुख्ये घटजे निवार्य तम् । ऋषयः सह तेन शङ्करं समुपामन्त्र्य ययुर्यथागतम् ॥४९ सृणिना करिणीव सार्दिता शुचिना शैवलिनीव शोषिता । मरुत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=46|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चमः}}</noinclude><poem>इति वादिनि भाविनीं कथामृषिमुख्ये घटजे निवार्य तम् ।
ऋषयः सह तेन शङ्करं समुपामन्त्र्य ययुर्यथागतम् ॥४९
सृणिना करिणीव सार्दिता शुचिना शैवलिनीव शोषिता ।
मरुता कदलीव कम्पिता मुनिवाचा सुतवत्सलाऽभवत् ॥५०
अथ शोकपरीतचेतनां द्विजराडित्यमुवाच मातरम् ।
अवगम्य च संसृतिस्थितिं किमकाण्डे परिदेवना तव ॥५१
प्रवलानिल वेग वेल्लितध्वजचीनांशुकको टिचञ्चले ।
अपि मृढमतिः कलेबरे कुरुते कः स्थिरबुद्धिमम्बिके ॥५२
कति नाम सुता न लालिताः कति वा नेह वधुरभुञ्जि हि ।
क्वनु ते क्वच ताः कवा वयं भवसंगः खलु पान्थसंगमः ॥५३
भ्रमतां भववर्त्मनि भ्रमान्न हि किंचित्सुखमम्ब लक्षये ।
तदवाप्य चतुर्थमाश्रमं प्रयतिष्ये भवबन्धमुक्तये ॥५४
इति कर्णकंठोरभाषणश्रवणाद्वाष्पपिनद्धकण्ठया ।
द्विगुणीकृतशोकया तथा जगदे गद्गदवाक्यया मुनिः ॥५५
त्यज बुद्धिमिमां शृणुष्व मे गृहमेधी भव पुत्रमाप्नुहि ।
यज च क्रतुभिस्ततो यतिर्भवितास्यङ्ग सतामयं क्रमः ॥५६
कथमेकतनुभवा त्वया रहिता जीवितुमुत्सहेऽवला ।
अनयैव शुचौर्ध्वदेहिकं प्रमृतायां मयि कः करिष्यति ॥५७
त्वमशेष विदध्यपास्य मां जरठां वत्स कथं गमिष्यसि ।
द्रवते हृदयं कथं न ते न कथंकारमुपैति वा दयाम् ॥५८
एवं व्यथां तां बहुधाऽऽश्रयन्तीमपास्तमोहैबहु भिर्बचोभिः ।
अम्बामशोकां व्यदधाद्विधिज्ञः शुद्धाष्टमेऽचिन्तयदेतदन्तः ॥५९
मम न मानसमिच्छति संसृति न च पुनर्जननी विजिहासति ।
न च गुरुर्जननी तदुदीक्षते तदनुशासनमीषदपेक्षितम् ॥६०</poem><noinclude></noinclude>
ai41n2arzayix01uujvo3bu92h3co0k
पृष्ठम्:शङ्करदिग्विजयः.djvu/५३
104
125504
341924
2022-07-30T05:38:08Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem> इति विचिन्त्य स जातु मिमंक्षया बहुजलां सरितं समुपाययौ । जलमगाहत तत्र समग्रहीज्जलचरश्चरणे जलमीयुषः ॥६१ स च रुरोद जले जलचारिणा घृतपदो हियतेऽम्ब करोमि किम् ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ५]|center=संन्यासग्रहणम्|right=47}}</noinclude><poem>
इति विचिन्त्य स जातु मिमंक्षया बहुजलां सरितं समुपाययौ ।
जलमगाहत तत्र समग्रहीज्जलचरश्चरणे जलमीयुषः ॥६१
स च रुरोद जले जलचारिणा घृतपदो हियतेऽम्ब करोमि किम् ।
चलितुमेकपदं न पारये बलवता वितोरुमुखेन ह ॥६२
गृहगता जननी दुपावृणोत्परवशताप सरितम् ।
मम मृरे: प्रथमं शरणं धवस्तदनु मे शरणं तनयोऽभवत् ॥६३
सच मरिष्यति नक्रवशं गतः शिव न मेऽजनि हन्त पुरा मृतिः ।
इति शुशोच जनन्यपि तीरगा जलगतात्मजवक्तूगतेक्षणा ॥६४
त्यजति नूनमयं चरणं चलो जलचरोडम्ब तवानुमतेन मे ।
सकलसंन्यसने परिकल्पिते यदि तवानुमतिः परिकल्पये ॥६५
इति शिशौ चक्रिता वदति स्फुटं व्यधित साऽनुपर्ति द्रुतमम्बिका ।
सति सुते भविता मम दर्शनं मृतवतस्तदु नेति विनिश्चयः ॥६६
तदनु संन्यसनं मनसा व्यवादथ मुमोच शिशुं खलनककः ।
शिशु रुपेत्य सरित्तटमत्रसन प्रसुवमेतदुवाच शुचाऽऽकृताम् ॥६७
{{gap}}मातर्विधेयमनुशाधि यदत्र कार्य
{{gap}}{{gap}}संन्यासिना तदु करोगि न सन्दिहेऽहम् ।
{{gap}}वाशने तब यथेष्टममी प्रदद्यु-
{{gap}}{{gap}}गृहन्ति ये धनमिदं मम पैतृकं यत् ॥६८
{{gap}}देहेऽम्ब रोगवश च सनाभयोऽप्री
{{gap}}{{gap}}द्रक्ष्यन्ति शक्तिमनुसृत्य मृतिमसङ्गे ।
{{gap}}अर्थग्रहाज्जनभयाच्च यथाविधानं
{{gap}}{{gap}}कुर्युव संस्कृतिममी न विभेयमीषत् ॥६९
यज्जीवितं जलचरस्य मुखात्तदिष्टं संन्याससंगरवशान्त्रम देहपाते ।
संस्कार मेत्य विधिवत्रु शङ्कर त्वं नो चेलसूय मम कि फलमीरय त्वम् ॥</poem><noinclude></noinclude>
8xiciea1vtedzlq91e67gut8jle4vy3
पृष्ठम्:शङ्करदिग्विजयः.djvu/५४
104
125505
341925
2022-07-30T05:42:22Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>{{gap}}अहथम्ब रात्रिसमये समयान्तरे वा {{gap}}{{gap}}संचिन्तय स्ववशगाऽवशगाऽथवा माम् । {{gap}}एष्यामि तत्र समयं सकलं विहाय {{gap}}{{gap}}विश्वासमाप्नुहि मृतावपि संस्करिष्ये ॥७१ {{gap}}स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=48|center=श्रीमच्छङ्करदिग्विजये|right=[ पञ्चमः}}</noinclude><poem>{{gap}}अहथम्ब रात्रिसमये समयान्तरे वा
{{gap}}{{gap}}संचिन्तय स्ववशगाऽवशगाऽथवा माम् ।
{{gap}}एष्यामि तत्र समयं सकलं विहाय
{{gap}}{{gap}}विश्वासमाप्नुहि मृतावपि संस्करिष्ये ॥७१
{{gap}}संन्यस्त वाञ्छिशुरयं विधवामनाथां
{{gap}}{{gap}}क्षिप्त्वेति मां प्रति कदाऽपि न चिन्तनीयम् ।
{{gap}}यावन्मया स्थितवता फलमापनीयं
{{gap}}{{gap}}मातस्तत: शतगुणं फलमापयिष्ये ॥७२
इत्थं स्वमातरमनुग्रहणेच्छुरुक्त्वा प्रोचे सनाभिजनमेष विचक्षणाग्यः ।
संन्यासकल्पितमना व्र जितोऽस्मि दूरं तां निक्षिपामि जननीमधवां भवत्सु ॥
एवं सनाभिजनमुत्तममुत्तमाग्य: श्रीमातृकार्यमभिभाष्य करद्वयेन ।
सम्प्रार्थयन् स्वजननीं विनयेन तेषु न्यक्षेपयन्नयनजाम्बु निषिञ्चमानाम् ॥
आत्मीयमन्दिरसमीपगतामथासौ चक्रे विदरगनदीं जननीहिताय ।
तत्तीरसंश्रितयद्वहधाम किंचित्सा निम्नगाऽऽरभत ताडयितुं तरः ॥ ७५
वर्षासु वर्षति हरौ जलमेत्य किंचिदन्तःपुरं भगवतोऽपनुनोद मृत्स्नाम् ।
आरब्ध मूर्तिरनघा चलितुं क्रमेण देवोऽविभेदिव न मुञ्चति भीरुहिंसाम् ॥
प्रस्थातुकाममनघं भगवान नङ्गवाचाऽवदत्कथमपि प्रणिपत्य मातुः ।
पादारविन्दयुगलं परिगृह्य चाज्ञां श्रीशङ्करं जनहितैकरसं स कृष्णः ॥ ७७
आनेष्ट दूरगनदी कृपया भवान् यां सा माऽतिमात्रमनिशं बहुलोर्मिहस्तैः ।
क्लिश्नाति ताडनपरा वद कोऽभ्युपायो वस्तुं क्षमे न नितरां द्विजपुत्र यासि ॥
आकर्ण्य वाचमिति तामतनुं गुरुर्न: मोद्धत्य कृष्णमचलं शनकैर्भुजाभ्याम् ।
प्रातिष्ठिपन्निकट एव न यत्र बाधा नधेत्युदीर्य सुखमास्स्व चिराय चेति ॥
{{gap}}तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा-
{{gap}}{{gap}}मादाय संसृतिमहाब्धिविरक्तिमान् सः ।
{{gap}}गन्तुं मनो व्यधित संन्यसनाय दूरं
{{gap}}{{gap}}कि नौस्थितः पतितुमिच्छति वारिराशौ ॥८०
</poem><noinclude></noinclude>
iwvod83q540od236mkf7hl0fmibpsln
पृष्ठम्:शङ्करदिग्विजयः.djvu/५५
104
125506
341926
2022-07-30T05:46:58Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>{{gap}}इत्थं सुधी: स निरवग्रहमातृलक्ष्मी- {{gap}}{{gap}}शानुग्रहो घटजबोधितभाविवेदी । {{gap}}एकान्ततो विगतभोगपदार्थकृष्ण: {{gap}}{{gap}}कृष्णे प्रतीचि निरतो निरगानिशान्तात् ॥८१ यस... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ५]|center=संन्यासग्रहणम्|right=49}}</noinclude><poem>{{gap}}इत्थं सुधी: स निरवग्रहमातृलक्ष्मी-
{{gap}}{{gap}}शानुग्रहो घटजबोधितभाविवेदी ।
{{gap}}एकान्ततो विगतभोगपदार्थकृष्ण:
{{gap}}{{gap}}कृष्णे प्रतीचि निरतो निरगानिशान्तात् ॥८१
यस्य त्रिनेत्रापर विग्रहस्य कामेन नास्थीयत हक्पथेऽपि ।
तन्मूलक: संसृतिपाशबन्धः कथं प्रसज्येत महानुभावे ॥८२
{{gap}}स्मरेण किल मोहितौ विधिविधू च जातूत्पथौ
{{gap}}{{gap}}तथाऽहमपि मोहिनीकुच कचा दिवीक्षापरः ।
{{gap}}अगामहह मोहिनी मिति विमृश्य सोऽजागरीत्
{{gap}}{{gap}}यतीशवपुषा शिवः स्मरकृतार्तिवार्तो ज्झितः ॥८३
{{gap}}निष्पत्राकुरुतासुरानपि सुरान् मारः सपत्राऽकरो-
{{gap}}{{gap}}दप्यन्यानिह निष्कुलाऽकृततरां गन्धर्वविद्याधरान् ।
{{gap}}यो धानुष्कवरो नराननलसात्कृत्वोदलासीदलं
{{gap}}{{gap}}यस्तम्मिन्ननुशरतैष मुनिभिर्वर्ण्यः कथं शङ्करः ॥ ८४
{{gap}}शान्तिश्चावशयन्मनो गतिमुखा दान्तिर्न्यरुद्ध क्रिया:
{{gap}}{{gap}}आधात्ता विषयान्तरादुपरतिः शान्तिमृदुत्वं व्यधात् ।
{{gap}}ध्यानैकोत्सुकतां समाधिविततिश्चक्रे तथाऽऽस प्रिया
{{gap}}{{gap}}श्रद्धा हन्त वसुमथाऽस्य तु कुतो वैराग्यतो वेद्मि नो ॥ ८५
विजनतावनितापरितोषितो विधिवितीर्णकृतात्मतनुस्थितिः ।
परिहरन ममतां गृहगोचरां हृदयगेन शिवेन समं ययौ ॥८६
{{gap}}गच्छन्वनानि सरितो नगराणि शैलान
{{gap}}{{gap}}ग्रामाञ्जनानपि पशून् पथि सोऽपि पश्यन् ।
{{gap}}नन्वेंन्द्रजालिक वाद्भुतमिन्द्रजालं
{{gap}}{{gap}}ब्रह्मैवमेव परिदर्शयतीति मेने ॥८७
वादिभिर्निज निजाध्व कर्शितां वर्तयन् पथि जरदूवीं निजे ।
दण्डभेकमवहज्जगद्गुरुर्दण्डिताखिलकदध्वमण्डलः ॥८८</poem><noinclude></noinclude>
ebz24qkexjbw0638dzjwfxshz44p6nf
पृष्ठम्:शङ्करदिग्विजयः.djvu/५६
104
125507
341927
2022-07-30T05:50:58Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>{{gap}}सारङ्गा इव विश्वकद्धभिरहंकुर्वद्भिरुच्छृंखलै- {{gap}}{{gap}}र्जल्पाकैः परमर्मभेदनकलाकण्डूलजिह्वाञ्चलैः । {{gap}}पाखण्डैरिह कान्दिशी कमनसः के नामयुर्वेदिका : {{gap}}{{ga... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=50|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चमः}}</noinclude><poem>{{gap}}सारङ्गा इव विश्वकद्धभिरहंकुर्वद्भिरुच्छृंखलै-
{{gap}}{{gap}}र्जल्पाकैः परमर्मभेदनकलाकण्डूलजिह्वाञ्चलैः ।
{{gap}}पाखण्डैरिह कान्दिशी कमनसः के नामयुर्वेदिका :
{{gap}}{{gap}}क्लेशं दण्डधरो यदि स्मन मुनिस्त्राता जगद्देशिकः ॥ ८९
दण्डान्वितेन धृतरागनवाम्बरेण गोविन्दनाथवन मिन्दुभवातटस्थम् ।
तेन प्रविष्टमजनिष्ट दिनावसाने चण्डत्विषा च शिखरं चरमाचलस्य ॥ ९०
तीरद्रुमागतमरुद्विगतश्रमः सन् गोविन्दनाथवनमध्यतलं लुलोके ।
शंसन्ति यत्र तरवो वसति मुनीनां शाखाभिरुज्ज्वलमृगाजिनवल्कलाभिः ॥
आदेशमेकमनुयोक्तुमयं व्यवस्यन् प्रादेशमात्र विवरप्रतिहारभाजम् ।
तत्र स्थितेन कथितां यमिनां गप्पेन गोविन्ददेशिकगुहां कुतुकी ददर्श ॥ ९२
यस्य प्रपन्नपरितोषदुहो गुहायाः स त्रिः प्रदक्षिणपरिक्रमणं विधाय ।
द्वारं प्रति प्रणिपतञ्जनतापुरोगं तुष्टाव तुष्टहृदयस्तमपास्तशोकम् ॥ ९३
पर्यतां भजति यः पतगेन्द्रकेतोः पादाङ्गदत्वमथवा परमेश्वरस्य ।
तस्यैव मूर्ध्नि घृतसाब्धिमहीघ्रभूमेः शेषस्य विग्रहमशेषमहं भजे त्वाम् ॥
दृष्टा पुरा निजसहस्रमुखीमभैपुरन्तेवसन्त इति तामपहाय शान्तः ।
एकाननेन भुवि यस्त्ववतीर्य शिष्यानन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥
उरगपतिमुखादधीत्य साक्षात्स्वयमवनेर्विवरं प्रविश्य येन ।
प्रकटितमचलातले सयोगं जगदुपकारपरेण शब्दभाष्यम् ॥९६
तमखिलगुणपूर्ण व्यासपुत्रस्य शिष्यादधिगतपरमार्थ गौडपादान्महर्षेः ।
अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां मसृमरमहिमानं पापमेकान्तभक्त्या ॥
तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं दिष्ट्या समाधिषदरुद्ध विसृष्ट चित्तम् ।
गोविन्ददेशिकमुवाच ततो बचोभिः प्राचीनपुण्यजनितात्मविबोधचिकैः ॥
{{gap}}स्वामिनहं न पृथिवी न जलं न तेजो
{{gap}}{{gap}}न स्पर्शनो न गगनं न च तद्गुणा वा ।
{{gap}}नापीन्द्रियाण्यपि तु विद्धि ततोऽवशिष्टो
{{gap}}{{gap}}यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥९९</poem><noinclude></noinclude>
q3tm8zikbh8nzanq8dlrrmfcq1yijbt
पृष्ठम्:तपतीसंवरणम्.djvu/२६
104
125508
341929
2022-07-30T06:56:58Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
(पुरतो विलोक्य)
अये असौ वयस्यः पाराशर्यः किमप्युद्विग्न इव तिष्ठति ।
तत् को नु खल्वस्यायासहेतुः ।
विदूषकः– (उपसृत्य कथमपि दक्षिणं पाणिमुन्नमयन्) (क) जेदु भवं ।
(क) जयतु भवान् ।
सङ्कोचेन नयनरश्मिनिरोधाभावे स्थितेऽपि न कार्य करत्ववत्तयावस्थितिनवेक्षिता
इति अद्यापि स्थितमित्यनेन प्रकाशितम् । दिनोदये एवमपि कथं स्थितमित्यत्र
हेतुमाह — अर्कमहसामग्रैरनालीढया अर्कमहसाम् अरुणकिरणानाम् । अग्रैः
प्रान्तभागैः। अनालीढया ईषदप्यस्पृष्टया । तत्र सति कथं लेशस्यापि स्थितिरिति
भावः । भुवनतमःसंहारसरलानामर्कमहसां कथं तमोलेशनिरसनापाटवमित्य-
त्राह—अतिमात्रमप्रौढैः उदयसमनन्तरप्रसरणेन बालतया अतितरामनुद्धतैः अत
एव मण्डलोपान्तमजहद्भिः झटिति दिगन्तव्याप्तिमनवलम्बमानैः । अप्रौढतायां
हृद्यतामाह —शालीनामित्यादि । शार्लानां 'क्षुण्णः सितः स्मृतः शालिः' इति
लक्षितानां तुषापनयने धवलतण्डुलानां शुकधान्यविशेषाणाम् । परिपच्यमानाः स्वय
मेव पाकं प्रतिपद्यमानाः याः कणिशश्रेण्यः तासां शिखावत् शूकवत् पाटलैः ।
अग्राणां बहुत्वात् श्रेणीत्युक्तम् । अनेन कोमलत्वं दृश्यत्वं चोक्तम् । रश्मिव्याप्तौ
सत्यां बालातपोन्मेष इति तद्व्याप्तिकथनेनानुन्मिषितबालातपत्वं समर्थितम् । अत्र
दिनावस्थामवेक्ष्य स्ववृत्तान्तस्मरणं व्यज्यते । मम जन्म सन्तत्यनुदयेन सिद्धमपि
न फलवत् । तत्र समीहितप्रतिबन्धकतया दुरितशेषो वर्तते । पुण्योपचयेन तदु-
न्मूलने साध्यसिद्धिर्भवेद् इति ॥ ५ ॥ उषःकालावस्थां वर्णयित्वा अन्विष्यमाणं
सहसा दृष्ट्वा तद्वैवश्यदर्शनेन साशङ्कमाह - • असौ इत्यादि । किमप्युद्विग्न इव
तिष्ठति केनापि हेतुना उद्विग्न इव पीडित इव | हेत्वनिश्चयेन इवेत्युक्तिः । उद्वेग-
श्चित्तपीडा । तिष्ठतीत्यनेन देहपीडा कल्यते पूर्वं दर्शने झटिति समीपोपसर्पणमेव
दृष्टम् | इदानीं तिष्ठत्येव । अतो देहस्य वैवश्यं ज्ञायते । उभयमपेक्ष्य हेतुशङ्का ।
आयासः देहमनसोः परिश्रमः ॥
१२
अथ विदूषकः प्रहसनार्थं पुरस्कृत्य स्ववृत्तिं निवेदयति वैवश्यद्योतनाय -
कथमपीति । दक्षिणहस्तोन्नयनम् आशीर्वादशेषतया ॥
१. 'परिक्रम्य )' इति क. पाठः,<noinclude></noinclude>
7q4krgok2piz8yc15ge65dkvel12ymw
पृष्ठम्:तपतीसंवरणम्.djvu/२७
104
125509
341930
2022-07-30T06:57:27Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
राजा - सखे ! कथमयथापुरस्तवायमवयवव्यापारः ।
en av
विदूषकः– (क) पसादौदिसओ ।
राजा — कोऽभिप्रायः ।
----
ALF
विदूषकः— (सहासम्) (ख) अणक्खरं अणाआरसूइदं पि अत्थं
उप्पेक्खिअ भणन्तो तुमं एहि अक्खरळक्खिअं आआर-
सूइदं पि एदं जाणिदुं अकुसळो होहि । ता कहिं दे ग अं
पण्डिच्चं ।
राजा - ननु भवादृशामम्भोधिगम्भीरचेतसामतिदुरवबोधाश्चित्त-
-
(क) प्रसादातिशयः ।
(ख) अनक्षरमनाकारसूचितमप्यर्थमुत्प्रेक्ष्य भणन् त्वमिदानीमक्षरलक्षितमाकार-
सूचितमप्येतद् ज्ञातुमकुशलो भवसि । तत् क्व ते गतं पाण्डित्यम् ।
-
तद्वैवश्यं दृष्ट्वा पूर्वं शङ्कितस्य प्रश्नः - सखे ! कथमित्यादि । सखे! इति
समसुखदुःखत्वं हि सख्यम् । तत् कथं मत्संविभागं विना त्वया देहवैवश्यदुःख-
मनुभूयते तन्निमित्तकथनेन व्यसनसंविभागी भवेत्यर्थः ॥
(प्रसादातिशय इति) प्रसादातिशयस्य मूलकारणत्वं हृदि निधाय एव-
मुक्तिः ॥
एवं प्रसादवैवश्ययोर्हेतुहेतुमद्भावस्यापरिस्फुटत्वेन कोऽभिप्रायः इति प्रश्नः ॥
तत्र प्रहसनेनाक्षिपति–अनक्षरम् अनुक्तम् । अनाकारसूचितं नयनविका-
रादिभिरप्रकाशितम् अर्थम् । उत्प्रेक्ष्य विचारदृष्टया निश्चित्य | भणन् सर्वदा व्य-
वहरन् । इदानीम् अक्षरलक्षितं “प्रसादातिशय” इति शब्देन प्रकाशितप्रायम् ।
आकारेण शरीरसन्निवेशेन सूचितं च ज्ञातुमकुशलो भवसि । तत् व गतं ते
पाण्डित्यम् इति तन्मनोवैवश्यमनवधाय प्रहसनाक्षेपः ।।
तत्रालीकप्रशंसया तत् प्रहसनमनुसृत्य परिस्फुटोक्तिं प्रार्थयते-नन्वित्यादि-
ना । आत्मनो हृदयव्याक्षेपमनिरूप्य तेनाङ्गीकृतं प्रहसनार्थमनिच्छन्नपि दाक्षिण्ये-
नाङ्गीकृतवान् । अत एवमुक्तिः ॥
१. 'दातिस' इति घ. पाठ:. २. इदं पदं क-ख. पुस्तकयोर्नास्ति. ३. इदं पदं क ख.
पुस्तकयोर्नास्ति.<noinclude></noinclude>
nu3j0nbza7jvxauqjvyh1th1tjak80i
341932
341930
2022-07-30T07:00:57Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
राजा - सखे ! कथमयथापुरस्तवायमवयवव्यापारः ।
en av
विदूषकः– (क) पसादादिसओ ।
राजा — कोऽभिप्रायः ।
----
ALF
विदूषकः— (सहासम्) (ख) अणक्खरं अणाआरसूइदं पि अत्थं
उप्पेक्खिअ भणन्तो तुमं एह्णिं अक्खरळक्खिअं आआर-
सूइदं पि एदं जाणिदुं अकुसळो होहि । ता कहिं दे ग अं
पण्डिच्चं ।
राजा - ननु भवादृशामम्भोधिगम्भीरचेतसामतिदुरवबोधाश्चित्त-
-
(क) प्रसादातिशयः ।
(ख) अनक्षरमनाकारसूचितमप्यर्थमुत्प्रेक्ष्य भणन् त्वमिदानीमक्षरलक्षितमाकार-
सूचितमप्येतद् ज्ञातुमकुशलो भवसि । तत् क्व ते गतं पाण्डित्यम् ।
-
तद्वैवश्यं दृष्ट्वा पूर्वं शङ्कितस्य प्रश्नः - सखे ! कथमित्यादि । सखे! इति
समसुखदुःखत्वं हि सख्यम् । तत् कथं मत्संविभागं विना त्वया देहवैवश्यदुःख-
मनुभूयते तन्निमित्तकथनेन व्यसनसंविभागी भवेत्यर्थः ॥
(प्रसादातिशय इति) प्रसादातिशयस्य मूलकारणत्वं हृदि निधाय एव-
मुक्तिः ॥
एवं प्रसादवैवश्ययोर्हेतुहेतुमद्भावस्यापरिस्फुटत्वेन कोऽभिप्रायः इति प्रश्नः ॥
तत्र प्रहसनेनाक्षिपति–अनक्षरम् अनुक्तम् । अनाकारसूचितं नयनविका-
रादिभिरप्रकाशितम् अर्थम् । उत्प्रेक्ष्य विचारदृष्टया निश्चित्य | भणन् सर्वदा व्य-
वहरन् । इदानीम् अक्षरलक्षितं “प्रसादातिशय” इति शब्देन प्रकाशितप्रायम् ।
आकारेण शरीरसन्निवेशेन सूचितं च ज्ञातुमकुशलो भवसि । तत् व गतं ते
पाण्डित्यम् इति तन्मनोवैवश्यमनवधाय प्रहसनाक्षेपः ।।
तत्रालीकप्रशंसया तत् प्रहसनमनुसृत्य परिस्फुटोक्तिं प्रार्थयते-नन्वित्यादि-
ना । आत्मनो हृदयव्याक्षेपमनिरूप्य तेनाङ्गीकृतं प्रहसनार्थमनिच्छन्नपि दाक्षिण्ये-
नाङ्गीकृतवान् । अत एवमुक्तिः ॥
१. 'दातिस' इति घ. पाठ:. २. इदं पदं क-ख. पुस्तकयोर्नास्ति. ३. इदं पदं क ख.
पुस्तकयोर्नास्ति.<noinclude></noinclude>
hlkp3r51akcx4wuc2osg0961jii6bt2
पृष्ठम्:शङ्करदिग्विजयः.djvu/५७
104
125510
341931
2022-07-30T07:00:54Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>{{gap}}आकर्ण्य शङ्करमुनेर्वचनं तदित्य- {{gap}}{{gap}}मद्वैतदर्शनसमुत्थमुपात्तहर्षः । {{gap}}स माह शङ्कर स शङ्कर एव साक्षा- {{gap}}{{gap}}ज्जातस्त्वमित्यहमवैमि समाधिदृष्टया ॥१०० {{gap... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ५ ]|center=संन्यासग्रहणम्|right=51}}</noinclude><poem>{{gap}}आकर्ण्य शङ्करमुनेर्वचनं तदित्य-
{{gap}}{{gap}}मद्वैतदर्शनसमुत्थमुपात्तहर्षः ।
{{gap}}स माह शङ्कर स शङ्कर एव साक्षा-
{{gap}}{{gap}}ज्जातस्त्वमित्यहमवैमि समाधिदृष्टया ॥१००
{{gap}}तस्योपदर्शितवतश्चरणौ गुहाया
{{gap}}{{gap}}द्वारे न्यपूजयदुपेत्य स शङ्करायः ।
{{gap}}आचार इत्युपदिदेश स तत्र तस्मै
{{gap}}{{gap}}गोविन्दपादगुरवे स गुरुर्मुनीनाम् ॥१०१
शङ्करः सविनयैरुपचारैर भ्यतोषयदसौ गुरुमेनम् ।
ब्रह्म तद्विदितमप्युपलिप्सुः सम्प्रदायपरिपालनबुद्धया ॥ १०२
भक्तिपूर्वकृततत्परिचर्यातोषितोऽधिकतरं यतिवर्यः ।
ब्रह्मतामुपदिदेश चतुर्भिर्वेदशे वरवचोभिरमुष्मै ॥१०३
साम्प्रदायिकपराशर पुत्रप्रोक्तसूत्रमतगत्यनुरोधात् ।
शास्त्रगूढहृदयं हि दयालोः कृत्स्नमप्ययमबुद्ध रुबुद्धिः ॥ १०४
{{gap}}व्यासः पराशरसुतः किल सत्यवत्यां
{{gap}}{{gap}}तस्यात्मजः शुकपामुनिः प्रथितानुभावः ।
{{gap}}तच्छिष्यतामुपगतः किल गौडदो
{{gap}}{{gap}}गोविन्दनाथमुनिरस्य च शिष्यभूतः ॥१०५
{{gap}}शुश्राव तस्य निकटे किल शास्त्रजालं
{{gap}}{{gap}}याणोजगमगतस्त्वनन्तात् ।
{{gap}}शब्दाम्बुराशिम खिलं समयं विधाय
{{gap}}{{gap}}यश्चाखिलानि भुवनानि बिभर्ति मूर्ध्ना ॥१०६
सोऽधिगम्य चरमाश्रममार्य: पूर्वपुण्यनिचयैरधिगम्यम् ।
स्थानमर्च्यमपि हंसपुरोगैरुन्नतं ध्रुव इवैत्य चकाशे ॥१०७
छन्नमूर्तिरतिपाटलशाटी पल्लवेन रुरुचे यतिराजः ।
वासरोपरमरक्तपयोदाच्छादितो हिमगिरेरिव कूटः ॥१०८
</poem><noinclude></noinclude>
kegk65xtk1nk3wu9l2m6gtqfdntfdhu
341933
341931
2022-07-30T07:01:14Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ५ ]|center=संन्यासग्रहणम्|right=51}}</noinclude><poem>{{gap}}आकर्ण्य शङ्करमुनेर्वचनं तदित्य-
{{gap}}{{gap}}मद्वैतदर्शनसमुत्थमुपात्तहर्षः ।
{{gap}}स माह शङ्कर स शङ्कर एव साक्षा-
{{gap}}{{gap}}ज्जातस्त्वमित्यहमवैमि समाधिदृष्टया ॥१००
{{gap}}तस्योपदर्शितवतश्चरणौ गुहाया
{{gap}}{{gap}}द्वारे न्यपूजयदुपेत्य स शङ्करायः ।
{{gap}}आचार इत्युपदिदेश स तत्र तस्मै
{{gap}}{{gap}}गोविन्दपादगुरवे स गुरुर्मुनीनाम् ॥१०१
शङ्करः सविनयैरुपचारैर भ्यतोषयदसौ गुरुमेनम् ।
ब्रह्म तद्विदितमप्युपलिप्सुः सम्प्रदायपरिपालनबुद्धया ॥ १०२
भक्तिपूर्वकृततत्परिचर्यातोषितोऽधिकतरं यतिवर्यः ।
ब्रह्मतामुपदिदेश चतुर्भिर्वेदशे वरवचोभिरमुष्मै ॥१०३
साम्प्रदायिकपराशर पुत्रप्रोक्तसूत्रमतगत्यनुरोधात् ।
शास्त्रगूढहृदयं हि दयालोः कृत्स्नमप्ययमबुद्ध रुबुद्धिः ॥ १०४
{{gap}}व्यासः पराशरसुतः किल सत्यवत्यां
{{gap}}{{gap}}तस्यात्मजः शुकपामुनिः प्रथितानुभावः ।
{{gap}}तच्छिष्यतामुपगतः किल गौडदो
{{gap}}{{gap}}गोविन्दनाथमुनिरस्य च शिष्यभूतः ॥१०५
{{gap}}शुश्राव तस्य निकटे किल शास्त्रजालं
{{gap}}{{gap}}याणोजगमगतस्त्वनन्तात् ।
{{gap}}शब्दाम्बुराशिम खिलं समयं विधाय
{{gap}}{{gap}}यश्चाखिलानि भुवनानि बिभर्ति मूर्ध्ना ॥१०६
सोऽधिगम्य चरमाश्रममार्य: पूर्वपुण्यनिचयैरधिगम्यम् ।
स्थानमर्च्यमपि हंसपुरोगैरुन्नतं ध्रुव इवैत्य चकाशे ॥१०७
छन्नमूर्तिरतिपाटलशाटी पल्लवेन रुरुचे यतिराजः ।
वासरोपरमरक्तपयोदाच्छादितो हिमगिरेरिव कूटः ॥१०८
</poem><noinclude></noinclude>
rawth861vrh3mikht4s0rx4v2jocow4
पृष्ठम्:तपतीसंवरणम्.djvu/२८
104
125511
341934
2022-07-30T07:01:36Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
वृत्तयः । प्रस्पष्टमभिधीयताम् ।
।
विदूषकः - (क) जइ एव्वं कहइस्सं । अहं आरूढहयो गदुअ
णिवत्तिअ देविं णियमादो आअच्छन्तो राजवीहीअं तेण
दुरण कंदुअर्काळं मए कीळन्तेण कहिं पि पक्विन्तो
ह्मि । तैदो चिन्तिअं च मए । अज्ज आसणस्स अत्थिर-
दाए अस्सारोहणेण गअणगमणस्स अद्धमेतं सिक्खिअं,
ता देवासुरविपरिइदम्बरगमणस्स वअस्सस्स सआसा-
दो सअळं सिक्खिस्सं त्ति । ता उवदिसदु मे वअस्सो ।
राजा — मूर्ख! अस्यां क्रियायामकिञ्चित्करा मादृशामुपदेशाः ।
पश्य-
१४
(क) यद्येवं कथयिष्यामि । अहमारूढहयो गत्वा निवर्त्त्य देवीं नियमादागच्छन्
राजवीथ्यां तेन दुष्टतुरगेण कन्दुकक्रीडं मया क्रीडता कापि प्रक्षिप्तोऽस्मि ।
ततश्चिन्तितं च मया । अद्यासनस्यास्थिरतयाश्वारोहणेन गगनगमनस्यार्द्धमात्रं
शिक्षितम् । तद् देवासुरविमर्दपरिचिताम्बरगमनस्य वयस्यस्य सकाशात्
सकलं शिक्षिष्य इति । तदुपदिशतु मे वयस्यः ।
एवं नृपबुद्धिमविज्ञाय स्वनियोगानुष्ठानमनूद्य पुनरपि प्रहसनशेषतया तुर-
गणतनेन सिद्धस्याम्बरगमनस्य शेषोपदेशं प्रार्थयते - उपदिशतु मे वयस्य इति ॥
-
इमं प्रहसनार्थं जानन्नपि तदनुबन्धस्य प्रकृतानुपयोगेन विच्छेदमवेक्ष्य
तत्प्रार्थनायां वस्तुतां भावयित्वा अलीककोपेन प्रतिक्षिपति - मूर्खेत्यादि । त्वया
मदभिप्रायमविज्ञायास्थाने प्रहसनव्याप्तिः क्रियते, मयापि त्वत्प्रहसनं सत्यं भा-
वायत्वोत्तरं कथ्यते इत्यभिप्रायः । तदनुगुणं प्रतिक्षिपति - अस्यामित्यादि । अ-
स्यामम्बरगमनक्रियायाम् । अकिञ्चित्कराः निरुपयोगाः । मादृशां राजधर्ममुद्वहताम् ।
१. इदं पदं घ. पुस्तके नास्ति. २. ‘त्तो।' इति क-ख-ग-पुस्तकेषु पाठः.
क-ख-पुस्तकयोर्नास्ति,
३. इदं पदं<noinclude></noinclude>
9yzenmf72kj0yuemsptvali8cbwjquf
341936
341934
2022-07-30T07:23:51Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
वृत्तयः । प्रस्पष्टमभिधीयताम् ।
।
विदूषकः - (क) जइ एव्वं कहइस्सं । अहं आरूढहयो गदुअ
णिवत्तिअ देविं णियमादो आअच्छन्तो राजवीहीअं तेण
दुठ्ठतुरएण कंदुअक्कीळं मए कीळन्तेण कहिं पि पक्वित्तो
ह्मि । तैदो चिन्तिअं च मए । अज्ज आसणस्स अत्थिर-
दाए अस्सारोहणेण गअणगमणस्स अद्धमेतं सिक्खिअं,
ता देवासुरविमद्दपरिइदम्बरगमणस्स वअस्सस्स सआसा-
दो सअळं सिक्खिस्सं त्ति । ता उवदिसदु मे वअस्सो ।
राजा — मूर्ख! अस्यां क्रियायामकिञ्चित्करा मादृशामुपदेशाः ।
पश्य-
१४
(क) यद्येवं कथयिष्यामि । अहमारूढहयो गत्वा निवर्त्त्य देवीं नियमादागच्छन्
राजवीथ्यां तेन दुष्टतुरगेण कन्दुकक्रीडं मया क्रीडता कापि प्रक्षिप्तोऽस्मि ।
ततश्चिन्तितं च मया । अद्यासनस्यास्थिरतयाश्वारोहणेन गगनगमनस्यार्द्धमात्रं
शिक्षितम् । तद् देवासुरविमर्दपरिचिताम्बरगमनस्य वयस्यस्य सकाशात्
सकलं शिक्षिष्य इति । तदुपदिशतु मे वयस्यः ।
एवं नृपबुद्धिमविज्ञाय स्वनियोगानुष्ठानमनूद्य पुनरपि प्रहसनशेषतया तुर-
गणतनेन सिद्धस्याम्बरगमनस्य शेषोपदेशं प्रार्थयते - उपदिशतु मे वयस्य इति ॥
-
इमं प्रहसनार्थं जानन्नपि तदनुबन्धस्य प्रकृतानुपयोगेन विच्छेदमवेक्ष्य
तत्प्रार्थनायां वस्तुतां भावयित्वा अलीककोपेन प्रतिक्षिपति - मूर्खेत्यादि । त्वया
मदभिप्रायमविज्ञायास्थाने प्रहसनव्याप्तिः क्रियते, मयापि त्वत्प्रहसनं सत्यं भा-
वायत्वोत्तरं कथ्यते इत्यभिप्रायः । तदनुगुणं प्रतिक्षिपति - अस्यामित्यादि । अ-
स्यामम्बरगमनक्रियायाम् । अकिञ्चित्कराः निरुपयोगाः । मादृशां राजधर्ममुद्वहताम् ।
१. इदं पदं घ. पुस्तके नास्ति. २. ‘त्तो।' इति क-ख-ग-पुस्तकेषु पाठः.
क-ख-पुस्तकयोर्नास्ति,
३. इदं पदं<noinclude></noinclude>
2e3lueiw2886ibpf5zq0t688ddwdcnh
पृष्ठम्:अद्भुतसागरः.djvu/२१७
104
125512
341935
2022-07-30T07:23:32Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०२|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}नित्यशुश्रूषमाणाय ब्रह्मचर्यपराय च ॥
{{gap}}निर्गुणायापि पुत्राय न दद्यात् केतुसम्भवम् ।</poem>}}
<small>इति महाराजाधिराजनिश्शङ्करश्रीमद्वल्लालसेनदेव विरचितेऽनुसागरे केत्वद्भुतावर्त्तः ।</small>
{{center|{{bold|अथ ध्रुवाद्यद्भुतावर्त्तः ।}}}}
<small>तत्रागस्त्योदयास्तमयमाह ब्रह्मगुप्ताचार्यः ।</small>
{{bold|<poem>{{gap}}“राशिचतुष्केण यदा स्वर्क्षभयुतेन भवति तुल्योऽर्कः ।
{{gap}}उदयोऽगस्त्यस्य मुनेश्चक्रार्धाच्छोधितेऽस्तमयः"<ref>ब्रह्मस्पुटसिद्धान्ते नोपलभ्यतेऽयं श्लोकः ।</rfe> ॥</poem>}}
<small>अथ शुभसूचकागस्त्यलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>शातकुम्भसदृशं स्फटिकाभं तर्पयन्निव महीं किरणाद्यैः ।
दृश्यते यदि ततः प्रचुरान्ना भूर्भवत्यभयरोगजनाढ्या ॥</poem>}}
<small>अथाशुभसूचकागस्त्यलक्षणमाह पराशरः ।</small><small></small>
{{bold|संवृतः पुररोधाय स्पन्दनो भयाय-इति ।}}
<small>संवृतः स्वल्पः ।</small>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}रोगान् करोति कपिलः परुषस्त्ववृष्टिं
{{gap}}{{gap}}धूम्रो गवामशुभकृत् स्फुरणो भयाय ।
{{gap}}माञ्जिष्ठरागसदृशः क्षुधमाहवं न
{{gap}}{{gap}}कुर्यादणुश्च पुररोधमगस्त्यनामा ॥</poem>}}
<small>अथ वर्णफलम् । तत्र गर्गः ।</small>
{{bold|<poem>शङ्खकुन्देन्दुगोक्षीरमृणालरजतप्रभः ।
दृश्यते यद्यगस्त्यः स्यात् सुभिक्षक्षेमकारकः ॥</poem>}}
{{rule}}<noinclude></noinclude>
to1c4nvz68o5ww90yd49ipxwmnq395g
341938
341935
2022-07-30T07:24:48Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०२|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}नित्यशुश्रूषमाणाय ब्रह्मचर्यपराय च ॥
{{gap}}निर्गुणायापि पुत्राय न दद्यात् केतुसम्भवम् ।</poem>}}
<small>इति महाराजाधिराजनिश्शङ्करश्रीमद्वल्लालसेनदेव विरचितेऽनुसागरे केत्वद्भुतावर्त्तः ।</small>
{{center|{{bold|अथ ध्रुवाद्यद्भुतावर्त्तः ।}}}}
<small>तत्रागस्त्योदयास्तमयमाह ब्रह्मगुप्ताचार्यः ।</small>
{{bold|<poem>{{gap}}“राशिचतुष्केण यदा स्वर्क्षभयुतेन भवति तुल्योऽर्कः ।
{{gap}}उदयोऽगस्त्यस्य मुनेश्चक्रार्धाच्छोधितेऽस्तमयः" <ref>ब्रह्मस्पुटसिद्धान्ते नोपलभ्यतेऽयं श्लोकः ।</rfe> ॥</poem>}}
<small>अथ शुभसूचकागस्त्यलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>शातकुम्भसदृशं स्फटिकाभं तर्पयन्निव महीं किरणाद्यैः ।
दृश्यते यदि ततः प्रचुरान्ना भूर्भवत्यभयरोगजनाढ्या ॥</poem>}}
<small>अथाशुभसूचकागस्त्यलक्षणमाह पराशरः ।</small><small></small>
{{bold|संवृतः पुररोधाय स्पन्दनो भयाय-इति ।}}
<small>संवृतः स्वल्पः ।</small>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}रोगान् करोति कपिलः परुषस्त्ववृष्टिं
{{gap}}{{gap}}धूम्रो गवामशुभकृत् स्फुरणो भयाय ।
{{gap}}माञ्जिष्ठरागसदृशः क्षुधमाहवं न
{{gap}}{{gap}}कुर्यादणुश्च पुररोधमगस्त्यनामा ॥</poem>}}
<small>अथ वर्णफलम् । तत्र गर्गः ।</small>
{{bold|<poem>शङ्खकुन्देन्दुगोक्षीरमृणालरजतप्रभः ।
दृश्यते यद्यगस्त्यः स्यात् सुभिक्षक्षेमकारकः ॥</poem>}}
{{rule}}<noinclude></noinclude>
t7ac2tnbpjc0jim8581i8l0lerq8kn4
341939
341938
2022-07-30T07:26:52Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०२|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}नित्यशुश्रूषमाणाय ब्रह्मचर्यपराय च ॥
{{gap}}निर्गुणायापि पुत्राय न दद्यात् केतुसम्भवम् ।</poem>}}
<small>इति महाराजाधिराजनिश्शङ्करश्रीमद्वल्लालसेनदेव विरचितेऽनुसागरे केत्वद्भुतावर्त्तः ।</small>
{{center|{{bold|अथ ध्रुवाद्यद्भुतावर्त्तः ।}}}}
<small>तत्रागस्त्योदयास्तमयमाह ब्रह्मगुप्ताचार्यः ।</small>
{{gap}}“राशिचतुष्केण यदा स्वर्क्षभयुतेन भवति तुल्योऽर्कः ।
{{gap}}उदयोऽगस्त्यस्य मुनेश्चक्रार्धाच्छोधितेऽस्तमयः" <ref>ब्रह्मस्पुटसिद्धान्ते नोपलभ्यतेऽयं श्लोकः ।</ref> ॥
<small>अथ शुभसूचकागस्त्यलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>शातकुम्भसदृशं स्फटिकाभं तर्पयन्निव महीं किरणाद्यैः ।
दृश्यते यदि ततः प्रचुरान्ना भूर्भवत्यभयरोगजनाढ्या ॥</poem>}}
<small>अथाशुभसूचकागस्त्यलक्षणमाह पराशरः ।</small><small></small>
{{bold|संवृतः पुररोधाय स्पन्दनो भयाय-इति ।}}
<small>संवृतः स्वल्पः ।</small>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}रोगान् करोति कपिलः परुषस्त्ववृष्टिं
{{gap}}{{gap}}धूम्रो गवामशुभकृत् स्फुरणो भयाय ।
{{gap}}माञ्जिष्ठरागसदृशः क्षुधमाहवं न
{{gap}}{{gap}}कुर्यादणुश्च पुररोधमगस्त्यनामा ॥</poem>}}
<small>अथ वर्णफलम् । तत्र गर्गः ।</small>
{{bold|<poem>शङ्खकुन्देन्दुगोक्षीरमृणालरजतप्रभः ।
दृश्यते यद्यगस्त्यः स्यात् सुभिक्षक्षेमकारकः ॥</poem>}}
{{rule}}<noinclude></noinclude>
8wzm9w06wpigahkzrzsefo8x44orw6k
341942
341939
2022-07-30T07:27:40Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०२|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}नित्यशुश्रूषमाणाय ब्रह्मचर्यपराय च ॥
{{gap}}निर्गुणायापि पुत्राय न दद्यात् केतुसम्भवम् ।</poem>}}
<small>इति महाराजाधिराजनिश्शङ्करश्रीमद्वल्लालसेनदेव विरचितेऽनुसागरे केत्वद्भुतावर्त्तः ।</small>
{{center|{{bold|अथ ध्रुवाद्यद्भुतावर्त्तः ।}}}}
<small>तत्रागस्त्योदयास्तमयमाह ब्रह्मगुप्ताचार्यः ।</small>
{{bold|<poem>{{gap}}“राशिचतुष्केण यदा स्वर्क्षभयुतेन भवति तुल्योऽर्कः ।
{{gap}}उदयोऽगस्त्यस्य मुनेश्चक्रार्धाच्छोधितेऽस्तमयः" <ref>ब्रह्मस्पुटसिद्धान्ते नोपलभ्यतेऽयं श्लोकः ।</ref> ॥</poem>}}
<small>अथ शुभसूचकागस्त्यलक्षणं वराहसंहितायाम् ।</small>
{{bold|<poem>शातकुम्भसदृशं स्फटिकाभं तर्पयन्निव महीं किरणाद्यैः ।
दृश्यते यदि ततः प्रचुरान्ना भूर्भवत्यभयरोगजनाढ्या ॥</poem>}}
<small>अथाशुभसूचकागस्त्यलक्षणमाह पराशरः ।</small><small></small>
{{bold|संवृतः पुररोधाय स्पन्दनो भयाय-इति ।}}
<small>संवृतः स्वल्पः ।</small>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}रोगान् करोति कपिलः परुषस्त्ववृष्टिं
{{gap}}{{gap}}धूम्रो गवामशुभकृत् स्फुरणो भयाय ।
{{gap}}माञ्जिष्ठरागसदृशः क्षुधमाहवं न
{{gap}}{{gap}}कुर्यादणुश्च पुररोधमगस्त्यनामा ॥</poem>}}
<small>अथ वर्णफलम् । तत्र गर्गः ।</small>
{{bold|<poem>शङ्खकुन्देन्दुगोक्षीरमृणालरजतप्रभः ।
दृश्यते यद्यगस्त्यः स्यात् सुभिक्षक्षेमकारकः ॥</poem>}}
{{rule}}<noinclude></noinclude>
jml2gofgg3i4wyqsmtqeni05p5t3s7e
पृष्ठम्:तपतीसंवरणम्.djvu/२९
104
125513
341937
2022-07-30T07:24:23Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
पवनविजयमार्गा मन्त्रसिद्धिप्रकारा
मुनिवरवचनं वा देवतानां प्रसादाः ।
उपचयिभिरुदर्कस्वादुभिः पुण्यपूरै-
रपगतदुरितौघानम्बरे वर्तयन्ति ॥ ६ ॥
विदूषकः-- (क) अळं एदिणा । अणुप्फुळ्ळं दे वदणकमळं सन्दा-
वगव्भं पिसुणेई हिअअं । को एत्थ हेदू ।
१५
(क) अलमेतेन । अनुत्फुल्लं ते वदनकमलं सन्तापगर्भ पिशुनयति हृदयम् ।
कोऽत्र हेतुः ।
-
केन पुनस्तत् सिद्ध्यतीत्यत्राह- पवनेत्यादि । योगशास्त्रेषु बहुप्रकारमुक्तत्वात्
मार्गा इति बहुवचनम् । मन्त्राणां सिद्धिः मन्त्रैः सिद्धिर्वा | मुनिवरवचनं 'तवैतद्
भवत्वि'ति मुनिवराणामनुग्रहः । देवतानां प्रसादाः । तत्र न वचनापेक्षा । अधि-
कारिसापेक्षमेतेषां स्वातन्त्र्यमित्याह - उपचयिभिरित्यादि । उपचयिभिः पुनः पुन
रार्जनेन प्रवृद्धैः । उदर्कस्वादुभिः रसावहैः । पुण्यपूरैः इष्टापूर्त्तादिपुण्यसञ्चयैः ।
अपगतदुरितौघान् स्वयमेव दूरीभूतदुरितसञ्चयान् । अत्र पुण्यपूराणामुपचयः न
केवलं पुण्यमात्रस्येत्यतिप्राचुर्य विवक्षितम् । अत्रैवम्भूतानामधिकारः । अधिकारिणां
वर्तन एव पूर्वोक्तानां प्रयोजकत्वम् । ततः परस्परापेक्षायामेव साध्यसिद्धिरित्येता-
नम्बरे वर्तयन्तीत्युक्तम् ॥ ६॥
एवं प्रहसनार्थ सत्यवत् कल्पयित्वा किञ्चिदमर्षगर्भ नायकस्याक्षेपवचनमा-
कर्ण्य तदानीं मुखवैवर्ण्य चावधाय नर्मसचिव आत्मनोऽनवसरभाषितमाशङ्कय
तत्कथनशेषं निवार्य पृच्छति - अलमित्यादि । भवन्मनोवृत्तिमविज्ञाय मया आ-
त्माधिकारोचितं यत्किञ्चिद् भाषितं जानतापि भवता मां प्रत्यमर्षेण तत् सत्यवद्
भावयित्वा प्रतिक्षिप्तम् । अत्र ममैवापराधः । अनेनैवालम् । अतः परं भवन्तं
पृच्छामि अनुत्फुल्लं भवतो वदनकमलम् । इदानीमेवैवं दृष्टम् । पूर्व नित्यविकस्वर-
मेव, नान्यकमलवत् पर्यायेण सङ्कोचविकासयुक्तम् । अतो हृदयं सन्तापगर्भ पिशु-
नयति । वदनम्लानिकार्येणान्तःसन्तापोऽनुमातुं शक्यः । तत् कोऽत्र हेतुः । वैव-.
१. 'णअदि' इति क. पाठ:
-<noinclude></noinclude>
a39ymtoqd6wx44mzjtk5rs3ldor7r8e
341940
341937
2022-07-30T07:26:54Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
पवनविजयमार्गा मन्त्रसिद्धिप्रकारा
मुनिवरवचनं वा देवतानां प्रसादाः ।
उपचयिभिरुदर्कस्वादुभिः पुण्यपूरै-
रपगतदुरितौघानम्बरे वर्तयन्ति ॥ ६ ॥
विदूषकः-- (क) अळं एदिणा । अणुप्फुळ्ळं दे वदणकमळं सन्दा-
वगव्भं पिसुणेई हिअअं । को एत्थ हेदू ।
१५
(क) अलमेतेन । अनुत्फुल्लं ते वदनकमलं सन्तापगर्भ पिशुनयति हृदयम् ।
कोऽत्र हेतुः ।
-
केन पुनस्तत् सिद्ध्यतीत्यत्राह- पवनेत्यादि । योगशास्त्रेषु बहुप्रकारमुक्तत्वात्
मार्गा इति बहुवचनम् । मन्त्राणां सिद्धिः मन्त्रैः सिद्धिर्वा | मुनिवरवचनं 'तवैतद्
भवत्वि'ति मुनिवराणामनुग्रहः । देवतानां प्रसादाः । तत्र न वचनापेक्षा । अधि-
कारिसापेक्षमेतेषां स्वातन्त्र्यमित्याह - उपचयिभिरित्यादि । उपचयिभिः पुनः पुन
रार्जनेन प्रवृद्धैः । उदर्कस्वादुभिः रसावहैः । पुण्यपूरैः इष्टापूर्त्तादिपुण्यसञ्चयैः ।
अपगतदुरितौघान् स्वयमेव दूरीभूतदुरितसञ्चयान् । अत्र पुण्यपूराणामुपचयः न
केवलं पुण्यमात्रस्येत्यतिप्राचुर्य विवक्षितम् । अत्रैवम्भूतानामधिकारः । अधिकारिणां
वर्तन एव पूर्वोक्तानां प्रयोजकत्वम् । ततः परस्परापेक्षायामेव साध्यसिद्धिरित्येता-
नम्बरे वर्तयन्तीत्युक्तम् ॥ ६॥
एवं प्रहसनार्थ सत्यवत् कल्पयित्वा किञ्चिदमर्षगर्भ नायकस्याक्षेपवचनमा-
कर्ण्य तदानीं मुखवैवर्ण्य चावधाय नर्मसचिव आत्मनोऽनवसरभाषितमाशङ्कय
तत्कथनशेषं निवार्य पृच्छति - अलमित्यादि । भवन्मनोवृत्तिमविज्ञाय मया आ-
त्माधिकारोचितं यत्किञ्चिद् भाषितं जानतापि भवता मां प्रत्यमर्षेण तत् सत्यवद्
भावयित्वा प्रतिक्षिप्तम् । अत्र ममैवापराधः । अनेनैवालम् । अतः परं भवन्तं
पृच्छामि अनुत्फुल्लं भवतो वदनकमलम् । इदानीमेवैवं दृष्टम् । पूर्व नित्यविकस्वर-
मेव, नान्यकमलवत् पर्यायेण सङ्कोचविकासयुक्तम् । अतो हृदयं सन्तापगर्भ पिशु-
नयति । वदनम्लानिकार्येणान्तःसन्तापोऽनुमातुं शक्यः । तत् कोऽत्र हेतुः । वैव-.
१. 'णअदि' इति क. पाठ:
-<noinclude></noinclude>
dj5c0tomulzwr5ldfflnvp417hendrb
पृष्ठम्:तपतीसंवरणम्.djvu/३०
104
125514
341941
2022-07-30T07:27:13Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
राजा - सखे ! सम्यगुपलक्षितम् । अतीतायां खलु रात्रौ स्वप्ने
-
सूर्योपस्थानमातन्वतः -
आराद् दृष्टं चलदलपुटैदीर्घिकापद्मिनीना-
मन्मीलन्मुकुलनयनैः प्रस्फुरद्भृङ्गतारैः ।
तुच्छीकुर्वत तुहिनकणिकाजालकं मे पुरस्ता-
दाविर्भूतं किरणनिकरैरम्बरादर्कबिम्बम् ॥ ७ ॥
ये॑न सन्तापोऽनुमितः । अत्र सन्तापे को हेतुः । परिपूर्णकृत्यस्य तवेदानीं सन्ता-
पस्य किं निमित्तमित्यर्थः ॥
-
-
इति विवक्षितार्थसोपानायमानं तद्वचनमाकर्ण्य नायकः लाघापूर्वमाह -
सखे! सम्यगुपलक्षितम् इदानीं तव सखित्वमतिहृद्यं जातम् । सम्यगुपलक्षितं
सम्यग् यथातत्त्वमनुमितम् । अतः कारणं शृणु - अतीतायां खलु रजन्यां स्वप्ने
सूर्योपस्थानमातन्वतो मे पुरस्ताद् अम्बरादर्कबिम्बमाविर्भूतमित्यन्वयः । अतीतायां
खलु अतीतायामेव न राज्यन्तरे इत्यवधारणे खलुशब्दः । तेन प्रतीतेरविस्मृतिः
प्रकाश्यते । स्वप्ने सूर्योपस्थानादिरूपेण स्वप्नो दृष्ट इत्यर्थः । आतन्वत इति अनु-
तिष्ठतः । मे पुरस्ताद् अर्कबिम्बं बिम्बशब्देन तस्यैव दृष्टिगोचरत्वं जातम् ।
तदानीं तत्प्रादुर्भावकार्यमपि परिस्फुटं दृष्टं दीर्घिकापद्मिनीनाम् उपस्थानपरिगृही-
तायां दीर्घिकायां याः पद्मिन्यः कमलोत्पत्तिभूमयः नायिकाः तासाम् । अर्द्धान्मी-
लद्भिः विकासारम्भेण अर्द्धविकस्वरैः मुकुलैरेव नयनैः । आरात् समीपे । दृष्टं
नयनानामपि प्रेमकृतमर्जोन्मीलनमारोपवशात् सिद्धम् । नयनानां दर्शने कर्तृत्व-
मारोपितम् । कीदृशैः अर्द्धान्मीलनवशाच्चलानि विश्लेषभाजि दलान्येव पुटानि
येषां । तथा प्रस्फुरन्तः भृङ्गा एव ताराः येषां तैः । आरादित्यनेनारोपितमौत्सुक्यं
प्रकाशितम् । निजपरिलालननित्यदीक्षितस्य कान्तस्य सन्निधौ कान्तानामेवं प्रेम-
दृष्टिपातो युक्त एव । अत्र नयनानां मुकुलत्वेन दलानां पुटत्वेन भृङ्गाणां तारा-
त्वेन च समारोपस्य शाब्दत्वात् पद्मिनीनां नायिकात्वारोपस्यार्थत्वमित्येकदेशविव-
र्त्तिरूपकम् । किरणनिकरैः तुहिनकणिकाजालकं तुच्छीकुर्वत् । एवमुदयकालका-
र्यकथनेन जाग्रद्दर्शनवत् स्वप्नदर्शनस्य परिस्फुटत्वं प्रकाशितम् । मे पुरस्तादित्यनेन
मदपेक्षया प्रादुर्भाव इति ॥ ७ ॥<noinclude></noinclude>
8ahwyhhi4mmdq1uhgwkf978osapj4w3
341943
341941
2022-07-30T07:31:38Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
राजा - सखे ! सम्यगुपलक्षितम् । अतीतायां खलु रात्रौ स्वप्ने
-
सूर्योपस्थानमातन्वतः -
आराद् दृष्टं चलदलपुटैदीर्घिकापद्मिनीना-
मर्द्धोन्मीलन्मुकुलनयनैः प्रस्फुरद्भृङ्गतारैः ।
तुच्छीकुर्वत तुहिनकणिकाजालकं मे पुरस्ता-
दाविर्भूतं किरणनिकरैरम्बरादर्कबिम्बम् ॥ ७ ॥
ये॑न सन्तापोऽनुमितः । अत्र सन्तापे को हेतुः । परिपूर्णकृत्यस्य तवेदानीं सन्ता-
पस्य किं निमित्तमित्यर्थः ॥
-
-
इति विवक्षितार्थसोपानायमानं तद्वचनमाकर्ण्य नायकः श्लाघापूर्वमाह -
सखे! सम्यगुपलक्षितम् इदानीं तव सखित्वमतिहृद्यं जातम् । सम्यगुपलक्षितं
सम्यग् यथातत्त्वमनुमितम् । अतः कारणं शृणु - अतीतायां खलु रजन्यां स्वप्ने
सूर्योपस्थानमातन्वतो मे पुरस्ताद् अम्बरादर्कबिम्बमाविर्भूतमित्यन्वयः । अतीतायां
खलु अतीतायामेव न राज्यन्तरे इत्यवधारणे खलुशब्दः । तेन प्रतीतेरविस्मृतिः
प्रकाश्यते । स्वप्ने सूर्योपस्थानादिरूपेण स्वप्नो दृष्ट इत्यर्थः । आतन्वत इति अनु-
तिष्ठतः । मे पुरस्ताद् अर्कबिम्बं बिम्बशब्देन तस्यैव दृष्टिगोचरत्वं जातम् ।
तदानीं तत्प्रादुर्भावकार्यमपि परिस्फुटं दृष्टं दीर्घिकापद्मिनीनाम् उपस्थानपरिगृही-
तायां दीर्घिकायां याः पद्मिन्यः कमलोत्पत्तिभूमयः नायिकाः तासाम् । अर्द्धान्मी-
लद्भिः विकासारम्भेण अर्द्धविकस्वरैः मुकुलैरेव नयनैः । आरात् समीपे । दृष्टं
नयनानामपि प्रेमकृतमर्द्धोन्मीलनमारोपवशात् सिद्धम् । नयनानां दर्शने कर्तृत्व-
मारोपितम् । कीदृशैः अर्द्धोान्मीलनवशाच्चलानि विश्लेषभाञ्जि दलान्येव पुटानि
येषां । तथा प्रस्फुरन्तः भृङ्गा एव ताराः येषां तैः । आरादित्यनेनारोपितमौत्सुक्यं
प्रकाशितम् । निजपरिलालननित्यदीक्षितस्य कान्तस्य सन्निधौ कान्तानामेवं प्रेम-
दृष्टिपातो युक्त एव । अत्र नयनानां मुकुलत्वेन दलानां पुटत्वेन भृङ्गाणां तारा-
त्वेन च समारोपस्य शाब्दत्वात् पद्मिनीनां नायिकात्वारोपस्यार्थत्वमित्येकदेशविव-
र्त्तिरूपकम् । किरणनिकरैः तुहिनकणिकाजालकं तुच्छीकुर्वत् । एवमुदयकालका-
र्यकथनेन जाग्रद्दर्शनवत् स्वप्नदर्शनस्य परिस्फुटत्वं प्रकाशितम् । मे पुरस्तादित्यनेन
मदपेक्षया प्रादुर्भाव इति ॥ ७ ॥<noinclude></noinclude>
9b7ryv2wdgyejyp4q2d8jgusibmenr0
पृष्ठम्:अद्भुतसागरः.djvu/२१८
104
125515
341945
2022-07-30T07:39:51Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=धुवाद्यद्भुतावर्त्तः ।|right=२०३}}}}</noinclude><small>पराशरः ।</small>
{{bold|<poem>सुस्निग्धवर्णः श्वेतश्च शातकुम्भसमप्रभः ।
मुनिः क्षेमसुभिक्षाय प्रजानामभयाय च ॥</poem>}}
<small>तथा ।</small>
{{bold|नीलोऽतिवर्षाय। अग्निपरुपरूक्षाभो रोगाय । कपिलो वृष्टिनिग्रहाय । धूमाभो गवामभावाय । माञ्जिष्ठः क्षुच्छस्त्रभयाय ।}}
<small>गर्गस्तु ।</small>
{{bold|<poem>वैश्वानरार्चिःप्रतिमो मांसशोणितकर्दमैः ।
रणर्भयैश्च विविधैः किंचिच्छेषायते प्रजाः ॥
अथ सोत्पातागस्त्यफलं वराहसंहितायाम् ।
उत्कया विनिहतः शिखिना वा क्षुद्भयं मरकमेव विधत्ते ।</poem>}}
<small>पराशरश्च ।</small>
{{bold|<poem>हन्यादुल्का यदाऽगस्त्यं केतुर्वाऽप्युपधूपयेत् ।
दुर्भिक्षं जनमारश्च तदा जगति जायते ॥</poem>}}
<small>अथ सप्तर्षीणामद्भुनानि ।</small>
{{bold|<poem>भुजवसुदश १०८२ मितशाके श्रीमद्वालसेनराज्यादौ ।
वर्षेकषष्टि-६१भोगो मुनिभिर्विहितो विशाखायाम् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षाणाम् ।
प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः ॥</poem>}}
{{bold|<poem>पूर्वे भागे भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात् ।
तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च ॥
पुलहः क्रतुरिति भगवानासन्नानुक्रमेण पूर्वाद्याः ।
तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥</poem>}}
{{rule}}
प्रागुदयतोऽप्यविवराट्टजून् नयति तत्र संयुक्ताः । इति अ. ।<noinclude></noinclude>
dfkc4ql0s3th0uh8mh34lbem5s5uwv9
341946
341945
2022-07-30T07:41:16Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=धुवाद्यद्भुतावर्त्तः ।|right=२०३}}}}</noinclude><small>पराशरः ।</small>
{{bold|<poem>सुस्निग्धवर्णः श्वेतश्च शातकुम्भसमप्रभः ।
मुनिः क्षेमसुभिक्षाय प्रजानामभयाय च ॥</poem>}}
<small>तथा ।</small>
{{bold|नीलोऽतिवर्षाय। अग्निपरुपरूक्षाभो रोगाय । कपिलो वृष्टिनिग्रहाय । धूमाभो गवामभावाय । माञ्जिष्ठः क्षुच्छस्त्रभयाय ।}}
<small>गर्गस्तु ।</small>
{{bold|<poem>वैश्वानरार्चिःप्रतिमो मांसशोणितकर्दमैः ।
रणर्भयैश्च विविधैः किंचिच्छेषायते प्रजाः ॥
अथ सोत्पातागस्त्यफलं वराहसंहितायाम् ।
उत्कया विनिहतः शिखिना वा क्षुद्भयं मरकमेव विधत्ते ।</poem>}}
<small>पराशरश्च ।</small>
{{bold|<poem>हन्यादुल्का यदाऽगस्त्यं केतुर्वाऽप्युपधूपयेत् ।
दुर्भिक्षं जनमारश्च तदा जगति जायते ॥</poem>}}
<small>अथ सप्तर्षीणामद्भुनानि ।</small>
{{bold|<poem>भुजवसुदश १०८२ मितशाके श्रीमद्वालसेनराज्यादौ ।
वर्षेकषष्टि-६१भोगो मुनिभिर्विहितो विशाखायाम् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षाणाम् ।
प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः<ref>प्रागुदयतोऽप्यविवराट्टजून् नयति तत्र संयुक्ताः । इति अ. ।</ref> ॥</poem>}}
{{bold|<poem>पूर्वे भागे भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात् ।
तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च ॥
पुलहः क्रतुरिति भगवानासन्नानुक्रमेण पूर्वाद्याः ।
तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥</poem>}}
{{rule}}<noinclude></noinclude>
5tbktqustbumsizwy5xztz0smg1as0j
341947
341946
2022-07-30T07:42:43Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=धुवाद्यद्भुतावर्त्तः ।|right=२०३}}}}</noinclude><small>पराशरः ।</small>
{{bold|<poem>{{gap}}सुस्निग्धवर्णः श्वेतश्च शातकुम्भसमप्रभः ।
{{gap}}मुनिः क्षेमसुभिक्षाय प्रजानामभयाय च ॥</poem>}}
<small>तथा ।</small>
{{bold|{{gap}}नीलोऽतिवर्षाय। अग्निपरुपरूक्षाभो रोगाय । कपिलो वृष्टिनिग्रहाय । धूमाभो गवामभावाय । माञ्जिष्ठः क्षुच्छस्त्रभयाय ।}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}वैश्वानरार्चिःप्रतिमो मांसशोणितकर्दमैः ।
{{gap}}रणर्भयैश्च विविधैः किंचिच्छेषायते प्रजाः ॥
{{gap}}अथ सोत्पातागस्त्यफलं वराहसंहितायाम् ।
{{gap}}उत्कया विनिहतः शिखिना वा क्षुद्भयं मरकमेव विधत्ते ।</poem>}}
<small>पराशरश्च ।</small>
{{bold|<poem>{{gap}}हन्यादुल्का यदाऽगस्त्यं केतुर्वाऽप्युपधूपयेत् ।
{{gap}}दुर्भिक्षं जनमारश्च तदा जगति जायते ॥</poem>}}
<small>अथ सप्तर्षीणामद्भुनानि ।</small>
{{bold|<poem>{{gap}}भुजवसुदश १०८२ मितशाके श्रीमद्वालसेनराज्यादौ ।
{{gap}}वर्षेकषष्टि-६१भोगो मुनिभिर्विहितो विशाखायाम् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षाणाम् ।
{{gap}}प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः<ref>प्रागुदयतोऽप्यविवराट्टजून् नयति तत्र संयुक्ताः । इति अ. ।</ref> ॥</poem>}}
{{bold|<poem>{{gap}}पूर्वे भागे भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात् ।
{{gap}}तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च ॥
{{gap}}पुलहः क्रतुरिति भगवानासन्नानुक्रमेण पूर्वाद्याः ।
{{gap}}तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी ॥</poem>}}
{{rule}}<noinclude></noinclude>
peno1frdwarf1fhfffjilp36f9h5n8y
पृष्ठम्:Manasollasa part 2.pdf/१८
104
125516
341950
2022-07-30T08:38:43Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:15
reminds one of Sri Valmiki's remark :—
:::कुर्वन्ति कुसुमापीडाः शिरस्तु सुरभीनमी ।
:::मेघप्रकाशैः फलकैर्दाक्षिणात्या नरा यथा ॥ रामायण २-९३-१३
while describing the Chitrakuta mountain. To have a tuft of hair of a
considerable size on the crown of the head is a southern custom even
now and in the Madras Presidency one comes across men also with
garlands put on the Sikha. It may be remarked here that the author does
not refer to the Pūjā of the Istadevata which is usually done after Snāna.
After Malyopabhoga comes the Bhusopabhoga (enjoyment of
ornaments). In the beginning of the chapter the author deals with
various kinds of pearls and precious stones, more or less on the same
line as in the second विंशति. While talking of diamonds he uses the line
वैराकरमवं वज्रं विप्रजातीयमुत्तमम् । which means that the diamond produced in the
mine is of the highest (ब्राह्मण) quality. Then he describes the
ornaments with pearls and precious stones and deals with separate
ornaments for men and women. Some of the ornaments described in the
Mānasollāsa may be said to be current in modern times e. g. the
ornament called Särika, for instance, is current now and it is called Sari
in Marathi. Though fashions in ornaments are always in a flux, we can
nevertheless find them used even in modern days. Ornaments like Keyūra
etc. are also found in both Northern and Southern India bearing either the
same or an entirely different name. It is, however, noteworthy that there
is no mention of any ornament for the nose which very probably was
introduced after the advent of the Muhammedans.
Then comes the Asanopabhoga (enjoyment of seats). In this
section, various kinds of royal seats are described; the Mangalasana seems
----
1. In Marathi वैरागर means the mine of diamonds (see Molesworth's dictionary).
But no Marathi dictionary gives the etymology of the word. वैर (Tamil) = a
diamond and आकर = a mine. Thus वैराकर or वैरागर (cf. वैरागरे च सोपारे कलौ बज्रसुमुद्भवः ।
मानसोल्लास Pt. Iie diamonds are produced in वैरागर and सोपारा (i. e. शूर्पारक the modern
near Bombay on the B. B. & C. I. Ry.) means a mine of diamonds. The
place near the diamond mines (r) became known as ; even now it is known
as in their district of the ar division in the Central Provinces.
There were diamond-mines near this place ca the river Satin. Thus it seems that
the influence of the Tamil language was felt as far as C. P. owing perhaps to
its influence on Canarese.
2. चंद्र, सूर्य, मूद, राखडी, केतकी, केवडा, कमरपट्टा, विंरोद्या, जोडवीं, पिंपळपान, बुगड्या, वेढें
were being used a few years back. All these are mentioned in मानसोल्लास with
slightly different names.<noinclude></noinclude>
i8vwxpbbnncsagsnrqhxl5t4rnqkajw
पृष्ठम्:Manasollasa part 2.pdf/१९
104
125517
341951
2022-07-30T08:47:43Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:16
to be the chauranga in Marathi (a table), pavitrasana a chair, majjanäsana
a big table or sofa which are used in places other than the Darbar hall
where Simhasana is the only seat that is used.
Then comes the Chamarabhoga (enjoyment of a chauri in Marathi)
or a bushy tail of the chamara used as a fly-whisk or a fan. This section
includes fanning by (fans made of) Tadapatra, Morchela or Kürchaka made up
of the feathers of a peacock and the Välaka Vyajana i. e. the fan made up
of Vala (or वाळा in Marathi).
Then comes the Asthānabhoga (enjoyment of holding the Darbar).
The king should sit on the throne placed in the assembly hall (Darbar hall)
and ask his Pratīhāra to send a Sarvävähana (general invitation) to
attend the Darbar. In response to the general invitation, first the women
of the harem are allowed to enter the assembly hall. They come in
palanquins fitted with curtains and accompanied by staff bearers (attendants
on women's apartments) who carry sticks made of teak wood or cane.
The chief duty of the staff bearer is to cry out "Go away, Go away" in
order to make room for the palanquin to pass through crowded roads. The
ladies of the harem, according to their positions, occupy their respective
seats on all sides of the throne except the front. Their eyes are generally
turned towards the king or they cast occasional glances at him in order
that he may be in a pleasant mood. Other invited ladies come to the
assembly hall on horses, mares or on foot. Thus women of different
ages enter the hall finely dressed and richly adorned with ornaments of
gold and jewels. Here the author incidentally gives striking
characteristics of the women belonging to different nationalities adjoining
his territory. He carefully describes women of Kuntala, Dravida,
Mahārāṣṭra, Andhra and Gurjara but does not mention those of his own
territory. The countries mentioned in this connection in a minor way
fix the boundary of the territory over which Someśvara ruled.
In this connection peculiarities in dress of द्रविड and गुर्जर women as stated in the body of the text, remind one of the beautiful श्लोक quoted in the commentary of the काव्यप्रकाश text " कामिनीकुचकलशवत् गूढं चमत्करोति."
(5th उल्लास.).
----
:1. काश्विद् द्रविडकामिन्यः प्रकाशितपयोधराः ॥ --- मानसोल्लास
:2. गुर्जय वनिताः काश्विदापाणिकृतकञ्चुकाः ॥ --- मानसोल्लास
:3. नान्धीपयोधर इवातितरां प्रकाशो
::नो गुर्जरीस्तन इवातितरां निगूढः ।
::अर्थों गिरामपिहितः पिहितश्व कश्चिद
::सौभाग्यमति मरहट्टयध्रुकुचाभः ॥ --- काव्यप्रकाश 6th उल्लास-टीका.<noinclude></noinclude>
7z3fcqw6t4m3yn99xozodx52c2xhgga
पृष्ठम्:Manasollasa part 2.pdf/२०
104
125518
341952
2022-07-30T08:52:26Z
अनुनाद सिंह
1115
/* अपरिष्कृतम् */ :17 The commentator seems to be a Northerner as he does not clearly understand the difference between the ary and fe ladies and confounds all the southern ladies with a ladies. Hence a perfect agreement is seen between the two lines: काश्विद् द्रबेिडकामिन्यः प्रकाशितपयोधराः । and area : 1 Similarly, the description of the dress of Gujarati ladie... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="अनुनाद सिंह" /></noinclude>:17
The commentator seems to be a Northerner as he does not
clearly understand the difference between the ary and fe ladies and
confounds all the southern ladies with a ladies. Hence a perfect
agreement is seen between the two lines: काश्विद् द्रबेिडकामिन्यः प्रकाशितपयोधराः ।
and area
: 1 Similarly, the description of the dress of
Gujarati ladies stated by these different authorities exactly tallies in sense.
Gujarati ladies of to-day have the uttariya (upper garment) put
on in such a way that the left hand is kept visible. This seems to be the
custom of the Andhra¹ ladies also, so much so, that it attracted the attention
of the King Someśvara. It is noteworthy, however, that he gives no special
characteristics of Canarese women although he is himself a Canarese king,
loving Canarese language and script and ruling over a Canarese speaking
country. Either he identifies with fe or he omits of because he
thinks it to be quite a well known thing. The Western grs are known as
कुन्तलप्रभुs i. e. the lords of कुन्तल country with its capital at कल्याणपुर or कल्याणी.
Now-a-days
seems to be the vernacular of this country. All
these women are taken as an ornament of the Darbar. It seems that
some are Purdah ladies while others are not; they can attract the attention
of whosoever happens to look at them.
After the entry of the ladies of the harem and other invited
women, come all the princes modestly bowing to the king and
take their respective seats in front of him. The Purohita (priest)
dressed in white takes his seat near the princes. Then come the Amatya,
Mantri, Sachiva etc. who form part of the second of the seven Angas (limbs
of the kingdom). They sit in their proper places when ordered by the
king. Then come the Mandaladhiśvaras (rulers or Governors of districts
or provinces) and Samantāmātyakas (the feudatory princes or their
ministers) who are required to sit in front of the king to the right and
left in their proper places as ordered by the king. Then enter the officers
of the state and are seated in their respective seats. Here the author
----
:1. आन्ध्रनार्यो घराः काश्विदपसव्योत्तरीयकाः । -- मानसोल्लास.
:2. मानसोल्लास Pt. 1, 15 gives no distinction between मन्त्रि or सचिव. From अमात्याध्याय
in Pt. I it seems that अमात्यs are different ministers or companions of the king.<noinclude></noinclude>
7308d99qmu3wqu4f3eah0b2llrfliw0
341953
341952
2022-07-30T08:57:27Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:17
The commentator seems to be a Northerner as he does not
clearly understand the difference between the ary and fe ladies and
confounds all the southern ladies with a ladies. Hence a perfect
agreement is seen between the two lines: काश्विद् द्रबेिडकामिन्यः प्रकाशितपयोधराः ।
and नान्ध्रीपयोधर इवातितरां प्रकाशः। Similarly, the description of the dress of
Gujarati ladies stated by these different authorities exactly tallies in sense.
Gujarati ladies of to-day have the uttariya (upper garment) put
on in such a way that the left hand is kept visible. This seems to be the
custom of the Andhra¹ ladies also, so much so, that it attracted the attention
of the King Someśvara. It is noteworthy, however, that he gives no special
characteristics of Canarese women although he is himself a Canarese king,
loving Canarese language and script and ruling over a Canarese speaking
country. Either he identifies कुन्तल with कर्णाटक or he omits कर्णाटक because he
thinks it to be quite a well known thing. The Western चालुक्यs are known as
कुन्तलप्रभुs i. e. the lords of कुन्तल country with its capital at कल्याणपुर or कल्याणी.
Now-a-days मराठी seems to be the vernacular of this country. All
these women are taken as an ornament of the Darbar. It seems that
some are Purdah ladies while others are not; they can attract the attention
of whosoever happens to look at them.
After the entry of the ladies of the harem and other invited
women, come all the princes modestly bowing to the king and
take their respective seats in front of him. The Purohita (priest)
dressed in white takes his seat near the princes. Then come the Amatya,
Mantri, Sachiva etc. who form part of the second of the seven Angas (limbs
of the kingdom). They sit in their proper places when ordered by the
king. Then come the Mandaladhiśvaras (rulers or Governors of districts
or provinces) and Samantāmātyakas (the feudatory princes or their
ministers) who are required to sit in front of the king to the right and
left in their proper places as ordered by the king. Then enter the officers
of the state and are seated in their respective seats. Here the author
----
:1. आन्ध्रनार्यो घराः काश्विदपसव्योत्तरीयकाः । -- मानसोल्लास.
:2. मानसोल्लास Pt. 1, 15 gives no distinction between मन्त्रि or सचिव. From अमात्याध्याय
in Pt. I it seems that अमात्यs are different ministers or companions of the king.<noinclude></noinclude>
5upc9nmamoe3kev4vh6prw7a0ph24y7
पृष्ठम्:अद्भुतसागरः.djvu/२१९
104
125519
341954
2022-07-30T09:19:13Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०४|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।
{{gap}}“सप्तर्षीणामुदाराणां समवच्छाद्यते प्रभा"<ref>३ अ, २६ श्लो. ।</ref> <ref></ref>।</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}उल्कयाऽमिहता रूक्षाः स्फुरणा रजसा हताः ।
{{gap}}ऋषयः सर्वलोकानां विनाशाय सभूभृताम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}उल्काशनिघूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः ।
{{gap}}हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}उल्कया केतुना वाऽपि धूमेन रजसाऽपि वा ।
{{gap}}हता विवर्णाः स्वल्पा वा किरणैः परिवर्जिताः ॥
{{gap}}स्वं स्वं वर्गं तदा ह्रन्युर्मुनयः सर्व एव ते ।
{{gap}}विपुलाः स्निग्धवर्णाश्च स्ववर्गपरिपोषकाः ॥</poem>}}
<small>एतेषां वर्गानाह पराशरः ।</small>
{{bold|<poem>{{gap}}देवदानवगन्धर्वाः सिद्धपन्नगराक्षसाः ।
{{gap}}नागा विद्याधराः सर्वे मरीचेः परिकीर्त्तिताः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}गन्धर्वदेवदानवमन्त्रौषधिसिद्धनागयक्षाणाम् ।
{{gap}}पीडाकरो मरीचिर्ज्ञेयो विद्याधराणां च ॥</poem>}}
<small>उल्काहतपीडाकर इति सम्बन्धः ।</small>
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यवनाः पारदाश्चैव काम्बोजा दरदाः शकाः ।
{{gap}}वसिष्ठस्य विनिर्दिष्टास्तापसा वनमाश्रिताः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|{{gap}}शकयवनदरदपारदकाम्बोजाँस्तापसान् वनोपेतान् ।}}
{{rule}}<noinclude></noinclude>
chba7cilpdmek08d32kidut0ktrvd3r
341955
341954
2022-07-30T09:20:06Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०४|center=अद्भुतसागरे}}}}</noinclude><small>भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“सप्तर्षीणामुदाराणां समवच्छाद्यते प्रभा"<ref>३ अ, २६ श्लो. ।</ref> <ref></ref>।</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}उल्कयाऽमिहता रूक्षाः स्फुरणा रजसा हताः ।
{{gap}}ऋषयः सर्वलोकानां विनाशाय सभूभृताम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}उल्काशनिघूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः ।
{{gap}}हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}उल्कया केतुना वाऽपि धूमेन रजसाऽपि वा ।
{{gap}}हता विवर्णाः स्वल्पा वा किरणैः परिवर्जिताः ॥
{{gap}}स्वं स्वं वर्गं तदा ह्रन्युर्मुनयः सर्व एव ते ।
{{gap}}विपुलाः स्निग्धवर्णाश्च स्ववर्गपरिपोषकाः ॥</poem>}}
<small>एतेषां वर्गानाह पराशरः ।</small>
{{bold|<poem>{{gap}}देवदानवगन्धर्वाः सिद्धपन्नगराक्षसाः ।
{{gap}}नागा विद्याधराः सर्वे मरीचेः परिकीर्त्तिताः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}गन्धर्वदेवदानवमन्त्रौषधिसिद्धनागयक्षाणाम् ।
{{gap}}पीडाकरो मरीचिर्ज्ञेयो विद्याधराणां च ॥</poem>}}
<small>उल्काहतपीडाकर इति सम्बन्धः ।</small>
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यवनाः पारदाश्चैव काम्बोजा दरदाः शकाः ।
{{gap}}वसिष्ठस्य विनिर्दिष्टास्तापसा वनमाश्रिताः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|{{gap}}शकयवनदरदपारदकाम्बोजाँस्तापसान् वनोपेतान् ।}}
{{rule}}<noinclude></noinclude>
284dxguznbnrr84fhp133qvo63tilom
341956
341955
2022-07-30T09:20:38Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०४|center=अद्भुतसागरे}}}}</noinclude><small>भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“सप्तर्षीणामुदाराणां समवच्छाद्यते प्रभा"<ref>३ अ, २६ श्लो. ।</ref>।</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}उल्कयाऽमिहता रूक्षाः स्फुरणा रजसा हताः ।
{{gap}}ऋषयः सर्वलोकानां विनाशाय सभूभृताम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}उल्काशनिघूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः ।
{{gap}}हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}उल्कया केतुना वाऽपि धूमेन रजसाऽपि वा ।
{{gap}}हता विवर्णाः स्वल्पा वा किरणैः परिवर्जिताः ॥
{{gap}}स्वं स्वं वर्गं तदा ह्रन्युर्मुनयः सर्व एव ते ।
{{gap}}विपुलाः स्निग्धवर्णाश्च स्ववर्गपरिपोषकाः ॥</poem>}}
<small>एतेषां वर्गानाह पराशरः ।</small>
{{bold|<poem>{{gap}}देवदानवगन्धर्वाः सिद्धपन्नगराक्षसाः ।
{{gap}}नागा विद्याधराः सर्वे मरीचेः परिकीर्त्तिताः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}गन्धर्वदेवदानवमन्त्रौषधिसिद्धनागयक्षाणाम् ।
{{gap}}पीडाकरो मरीचिर्ज्ञेयो विद्याधराणां च ॥</poem>}}
<small>उल्काहतपीडाकर इति सम्बन्धः ।</small>
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यवनाः पारदाश्चैव काम्बोजा दरदाः शकाः ।
{{gap}}वसिष्ठस्य विनिर्दिष्टास्तापसा वनमाश्रिताः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|{{gap}}शकयवनदरदपारदकाम्बोजाँस्तापसान् वनोपेतान् ।}}
{{rule}}<noinclude></noinclude>
53xnfb2hv9yrhrx3fscrdddu71gh0h7
341957
341956
2022-07-30T09:20:56Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०४|center=अद्भुतसागरे}}}}</noinclude><small>भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“सप्तर्षीणामुदाराणां समवच्छाद्यते प्रभा"<ref>३ अ, २६ श्लो. ।</ref>।</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}उल्कयाऽमिहता रूक्षाः स्फुरणा रजसा हताः ।
{{gap}}ऋषयः सर्वलोकानां विनाशाय सभूभृताम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}उल्काशनिघूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः ।
{{gap}}हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै ॥</poem>}}
<small>गर्गस्तु ।</small>
{{bold|<poem>{{gap}}उल्कया केतुना वाऽपि धूमेन रजसाऽपि वा ।
{{gap}}हता विवर्णाः स्वल्पा वा किरणैः परिवर्जिताः ॥
{{gap}}स्वं स्वं वर्गं तदा ह्रन्युर्मुनयः सर्व एव ते ।
{{gap}}विपुलाः स्निग्धवर्णाश्च स्ववर्गपरिपोषकाः ॥</poem>}}
<small>एतेषां वर्गानाह पराशरः ।</small>
{{bold|<poem>{{gap}}देवदानवगन्धर्वाः सिद्धपन्नगराक्षसाः ।
{{gap}}नागा विद्याधराः सर्वे मरीचेः परिकीर्त्तिताः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}गन्धर्वदेवदानवमन्त्रौषधिसिद्धनागयक्षाणाम् ।
{{gap}}पीडाकरो मरीचिर्ज्ञेयो विद्याधराणां च ॥</poem>}}
<small>उल्काहतपीडाकर इति सम्बन्धः ।</small>
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यवनाः पारदाश्चैव काम्बोजा दरदाः शकाः ।
{{gap}}वसिष्ठस्य विनिर्दिष्टास्तापसा वनमाश्रिताः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|{{gap}}शकयवनदरदपारदकाम्बोजाँस्तापसान् वनोपेतान् ।}}
{{rule}}<noinclude></noinclude>
61sz61f2cwed6c9lizrq3oddzcusd1x
पृष्ठम्:अद्भुतसागरः.djvu/२२०
104
125520
341958
2022-07-30T09:39:25Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ध्रुवाद्यद्भुतावर्त्तः ।|right=२०५}}}}</noinclude>{{bold|<poem>{{gap}}हन्ति वसिष्ठाभिहतो विवृद्धिदो रश्मिसम्पन्नः ॥
{{gap}}अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}धीमन्तो ब्राह्मणा ये च ज्ञानविज्ञानपारगाः ।
{{gap}}रूपलावण्यसंयुक्ता मुनेरङ्गिरसः स्मृताः ॥</poem>}}
<small>वराहसंहितयोस्तु<ref>वटकणिकाबृहत्संहितयोरिति ।</ref> ।</small>
{{bold|<poem>{{gap}}अत्रेः कान्तारभवा जलजान्यम्भोनिधिः सरितः ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}कान्तारजास्तथाऽम्भोजान्यत्रेनद्यः ससागराः ।</poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}रक्षः पिशाचदानवदैत्यभुजङ्गाः स्मृताः पुलस्त्यस्य ।</poem>}}
<small>पराशरश्च ।</small>
{{bold|<poem>{{gap}}पिशाचा दानवा दैत्या भुजङ्गा राक्षसास्तथा ।
{{gap}}पुलस्त्यस्य विनिर्दिष्टाः पुष्पमूलफलं च यत् ॥
{{gap}}तत्सर्वं पुलहस्योक्तं यज्ञा यज्ञकृतश्च ये ।
{{gap}}क्रतोरेव विनिर्दिष्टा वेदज्ञा ब्राह्मणास्तथा ॥</poem>}}
<small>अत्र पुष्पम् मूलफलं पुलहस्य यज्ञादयः क्रतोरिति सम्बन्धः ।</small>
<small>तथा च वराहसंहिताया।</small>
{{bold|<poem>{{gap}}पुलहस्य फलमूलं क्रतोस्तु यज्ञाः सुयज्ञकृतः ।</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षय निमित्तम् ।</small>
{{bold|<poem>{{gap}}“या चैषा विश्रुता राजँस्त्रैलोक्ये साधुसंमता ।
{{gap}}अरुन्धरी तयाऽप्येष वसिष्ठः पृष्ठतः कृतः<ref>२ अ, ३१ श्लो. ।</ref> ॥</poem>}}
{{bold|{{gap}}अगस्त्यसप्तर्विध्रुवाणामशुभलक्षणं विष्णुधर्मोत्तरे । आगस्त्योऽरुणो रूक्षः श्यावो रेणल्कयोपहतः शिखिशिखाध्वस्तो भयाय । एवंविधाः सप्तर्षयश्च । एवंविधे ध्रुवे त्रैलोक्यमपि पोड्यते ।}}
{{rule}}<noinclude></noinclude>
kzisp4aidk545xzkcllo0jdrh87ueok
341959
341958
2022-07-30T09:41:55Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ध्रुवाद्यद्भुतावर्त्तः ।|right=२०५}}}}</noinclude>{{bold|<poem>{{gap}}हन्ति वसिष्ठाभिहतो विवृद्धिदो रश्मिसम्पन्नः ॥
{{gap}}अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}धीमन्तो ब्राह्मणा ये च ज्ञानविज्ञानपारगाः ।
{{gap}}रूपलावण्यसंयुक्ता मुनेरङ्गिरसः स्मृताः ॥</poem>}}
<small>वराहसंहितयोस्तु<ref>वटकणिकाबृहत्संहितयोरिति ।</ref> ।</small>
{{bold|<poem>{{gap}}अत्रेः कान्तारभवा जलजान्यम्भोनिधिः सरितः ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}कान्तारजास्तथाऽम्भोजान्यत्रेनद्यः ससागराः ।</poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}रक्षः पिशाचदानवदैत्यभुजङ्गाः स्मृताः पुलस्त्यस्य ।</poem>}}
<small>पराशरश्च ।</small>
{{bold|<poem>{{gap}}पिशाचा दानवा दैत्या भुजङ्गा राक्षसास्तथा ।
{{gap}}पुलस्त्यस्य विनिर्दिष्टाः पुष्पमूलफलं च यत् ॥
{{gap}}तत्सर्वं पुलहस्योक्तं यज्ञा यज्ञकृतश्च ये ।
{{gap}}क्रतोरेव विनिर्दिष्टा वेदज्ञा ब्राह्मणास्तथा ॥</poem>}}
<small>अत्र पुष्पम् मूलफलं पुलहस्य यज्ञादयः क्रतोरिति सम्बन्धः ।</small>
<small>तथा च वराहसंहिताया।</small>
{{bold|<poem>{{gap}}पुलहस्य फलमूलं क्रतोस्तु यज्ञाः सुयज्ञकृतः ।</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षय निमित्तम् ।</small>
{{bold|<poem>{{gap}}“या चैषा विश्रुता राजँस्त्रैलोक्ये साधुसंमता ।
{{gap}}अरुन्धरी तयाऽप्येष वसिष्ठः पृष्ठतः कृतः<ref>२ अ, ३१ श्लो. ।</ref> ॥</poem>}}
<small>अगस्त्यसप्तर्विध्रुवाणामशुभलक्षणं विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}आगस्त्योऽरुणो रूक्षः श्यावो रेणल्कयोपहतः शिखिशिखाध्वस्तो भयाय । एवंविधाः सप्तर्षयश्च । एवंविधे ध्रुवे त्रैलोक्यमपि पोड्यते ।</poem>}}
{{rule}}<noinclude></noinclude>
h6sjdh3qhhc4cmbcs22m0e9ur3nb7hp
पृष्ठम्:अद्भुतसागरः.djvu/२२१
104
125521
341960
2022-07-30T09:59:12Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०६|center=अद्भुतसागरे}}}}</noinclude>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
{{bold|<poem>{{gap}}“ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्त्तते"<ref>३ अ, १७ श्लो. ।</ref> ।</poem>}}
<small>अथर्वमुनिः ।</small>
{{bold|<poem>{{gap}}यवक्रोतोऽथ रैभ्यश्च नारदः पर्वतस्तथा ।
{{gap}}कण्वश्च रैभ्यपुत्राश्च अर्वावसुपरावसू ।
{{gap}}सप्तैते स्थावरा ज्ञेयाः सह सूर्येण सर्पिण ।
{{gap}}स्थावराणां नरेन्द्राणां प्राच्यानां पक्षमाश्रिताः ॥
{{gap}}स्वस्त्यात्रेयो मृगव्याधो रुरुधः प्रचुरस्तथा ।
{{gap}}प्रभासश्चन्द्रहासश्च तथाऽगस्त्यः प्रतापवान् ॥
{{gap}}दृढव्रतस्त्रिशङ्कुश्च अजो वैश्वानरो मृगः ।
{{gap}}अरुणः श्वदतश्चैव याम्यायां स्थावराः स्मृताः ॥
{{gap}}गौतमोऽत्रिर्वसिटश्च विश्वामित्रश्च काश्यपः ।
{{gap}}ऋचीकपुत्रस्तु तथा भारद्वाजश्च वीर्यवान् ॥
{{gap}}एते सप्त महात्मान उदीच्यां स्थावराः स्मृताः ।
{{gap}}शिशुमारेण सहिता ध्रुवेण च महात्मना ।
{{gap}}पुलस्त्यः पुलहः सोमो भृगुरङ्गिरसा सह ।
{{gap}}हाहा हुहुश्व विज्ञेया विष्णहृदयमुत्तमम्
{{gap}}एतेषां स्थावराणां तु नियतानीति बुद्धिमान् ।
{{gap}}अवस्थानानि सर्वेषां दिक्षु रूपाणि लक्षयेत् ॥
{{gap}}प्रभान्वितानि श्वेतानि स्निग्धानि विमलानि च ।
{{gap}}अर्चिष्मन्ति प्रसन्नानि तानि कुर्युः प्रजा प्रजाहितम्।</poem>}}
{{rule}}<noinclude></noinclude>
ngrnfo3zmx8ifn9cot9vy68afv202rs
पृष्ठम्:अद्भुतसागरः.djvu/२२२
104
125522
341963
2022-07-30T11:27:59Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२०७}}}}</noinclude>{{bold|<poem>{{gap}}ह्रस्वाण्यस्नेहयुक्तानि न भवाय भवन्ति हि ॥
{{gap}}यत्किंचित् स्थावरं लोके तत् प्रसन्नेषु वर्धते ।
{{gap}}क्रूरस्थेषु प्रसन्नेषु स्थावरं परिहीयते ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिष्वगस्त्याद्यद्भुतेषु अगस्त्यादिपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>अत्रानुक्तफलपाकसमयविशेषणादगस्याद्यद्भुताना संवत्सरेण फलपाको बोद्धव्यः ।</small>
<small>तथा च पराशरः ।</small>
{{bold|<poem>{{gap}}तत्रोत्पातफलं दिव्यं पूर्णे वर्षे विपच्यते -इति ।</poem>}}
<small>{{gap}}इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरेऽगस्त्य सप्तर्षिध्रुवाद्यद्भुतावर्त्तः ।</small>
{{center|{{bold|अथ ग्रहयुद्धाद्यद्भुतावर्त्तः ।}}}}
<small>तत्र गर्गः ।</small>
{{bold|<poem>{{gap}}छादनं रोधनं चैव रश्मिमर्दस्तथैव च ।
{{gap}}अपसव्यं ग्रहाणां च चतुर्धा युद्धमुच्यते ॥</poem>}}
<small>{{gap}}छादनं सकल विम्बाछादनम् । छादने सति भेदनं भवति । रोधनं किंचिदपवारणम् । एतदेवोल्लेखनम् ।</small>
<small>{{gap}}यदाह काश्यपः ।</small>
{{bold|<poem>{{gap}}भेदोल्लेखांशुसंमर्दा अपसव्यस्तथा परः ।
{{gap}}ततो योगो भवेदेषामेकांशकसमापनान् ॥</poem>}}
<small>{{gap}}असंयुक्तबिम्बयोरन्योन्यरश्मिसंश्लेषोऽशुसंमर्दः सुसंनिहितासंयुक्तरश्मिप्रमण्डलयोः समदक्षिणोत्तराव-स्थिभिरपसव्यम् । एवमेतान्यपसव्यादीनि प्रतिलोमानि सन्निधितारतम्याद्भवन्ति ।</small><noinclude></noinclude>
ohgggv4d6j7f4z1ace2nf7srp5xe24k
341964
341963
2022-07-30T11:28:54Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२०७}}}}</noinclude>{{bold|<poem>{{gap}}ह्रस्वाण्यस्नेहयुक्तानि न भवाय भवन्ति हि ॥
{{gap}}यत्किंचित् स्थावरं लोके तत् प्रसन्नेषु वर्धते ।
{{gap}}क्रूरस्थेषु प्रसन्नेषु स्थावरं परिहीयते ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिष्वगस्त्याद्यद्भुतेषु अगस्त्यादिपूजापूर्विका प्रभूतकनकान्नगोमही-दानादिका सामान्यशान्तिरौत्पातिफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>अत्रानुक्तफलपाकसमयविशेषणादगस्याद्यद्भुताना संवत्सरेण फलपाको बोद्धव्यः ।</small>
<small>तथा च पराशरः ।</small>
{{bold|<poem>{{gap}}तत्रोत्पातफलं दिव्यं पूर्णे वर्षे विपच्यते -इति ।</poem>}}
<small>{{gap}}इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरेऽगस्त्य सप्तर्षिध्रुवाद्यद्भुतावर्त्तः ।</small>
{{center|{{bold|अथ ग्रहयुद्धाद्यद्भुतावर्त्तः ।}}}}
<small>तत्र गर्गः ।</small>
{{bold|<poem>{{gap}}छादनं रोधनं चैव रश्मिमर्दस्तथैव च ।
{{gap}}अपसव्यं ग्रहाणां च चतुर्धा युद्धमुच्यते ॥</poem>}}
<small>{{gap}}छादनं सकल विम्बाछादनम् । छादने सति भेदनं भवति । रोधनं किंचिदपवारणम् । एतदेवोल्लेखनम् ।</small>
<small>{{gap}}यदाह काश्यपः ।</small>
{{bold|<poem>{{gap}}भेदोल्लेखांशुसंमर्दा अपसव्यस्तथा परः ।
{{gap}}ततो योगो भवेदेषामेकांशकसमापनान् ॥</poem>}}
<small>{{gap}}असंयुक्तबिम्बयोरन्योन्यरश्मिसंश्लेषोऽशुसंमर्दः सुसंनिहितासंयुक्तरश्मिप्रमण्डलयोः समदक्षिणोत्तराव-स्थिभिरपसव्यम् । एवमेतान्यपसव्यादीनि प्रतिलोमानि सन्निधितारतम्याद्भवन्ति ।</small><noinclude></noinclude>
2vgjwqhonhsl9auc797reca2v7t8pmf
341965
341964
2022-07-30T11:29:27Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२०७}}}}</noinclude>{{bold|<poem>{{gap}}ह्रस्वाण्यस्नेहयुक्तानि न भवाय भवन्ति हि ॥
{{gap}}यत्किंचित् स्थावरं लोके तत् प्रसन्नेषु वर्धते ।
{{gap}}क्रूरस्थेषु प्रसन्नेषु स्थावरं परिहीयते ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिष्वगस्त्याद्यद्भुतेषु अगस्त्यादिपूजापूर्विका प्रभूतकनकान्नगोमही-दानादिका सामान्यशान्तिरौत्पातिफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>अत्रानुक्तफलपाकसमयविशेषणादगस्याद्यद्भुताना संवत्सरेण फलपाको बोद्धव्यः ।</small>
<small>तथा च पराशरः ।</small>
{{bold|<poem>{{gap}}तत्रोत्पातफलं दिव्यं पूर्णे वर्षे विपच्यते -इति ।</poem>}}
<small>{{gap}}इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरेऽगस्त्य सप्तर्षिध्रुवाद्यद्भुतावर्त्तः ।</small>
{{center|{{bold|अथ ग्रहयुद्धाद्यद्भुतावर्त्तः ।}}}}
<small>तत्र गर्गः ।</small>
{{bold|<poem>{{gap}}छादनं रोधनं चैव रश्मिमर्दस्तथैव च ।
{{gap}}अपसव्यं ग्रहाणां च चतुर्धा युद्धमुच्यते ॥</poem>}}
<small>{{gap}}छादनं सकल विम्बाछादनम् । छादने सति भेदनं भवति । रोधनं किंचिदपवारणम् । एतदेवोल्लेखनम् ।</small>
<small>{{gap}}यदाह काश्यपः ।</small>
{{bold|<poem>{{gap}}भेदोल्लेखांशुसंमर्दा अपसव्यस्तथा परः ।
{{gap}}ततो योगो भवेदेषामेकांशकसमापनान् ॥</poem>}}
<small>{{gap}}असंयुक्तबिम्बयोरन्योन्यरश्मिसंश्लेषोऽशुसंमर्दः सुसंनिहितासंयुक्तरश्मिप्रमण्डलयोः समदक्षिणोत्तराव-स्थिभिरपसव्यम् । एवमेतान्यपसव्यादीनि प्रतिलोमानि सन्निधितारतम्याद्भवन्ति ।</small><noinclude></noinclude>
5912wjqksjn7qy3j0a6dnv3hwdth960
341966
341965
2022-07-30T11:29:53Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२०७}}}}</noinclude>{{bold|<poem>{{gap}}ह्रस्वाण्यस्नेहयुक्तानि न भवाय भवन्ति हि ॥
{{gap}}यत्किंचित् स्थावरं लोके तत् प्रसन्नेषु वर्धते ।
{{gap}}क्रूरस्थेषु प्रसन्नेषु स्थावरं परिहीयते ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिष्वगस्त्याद्यद्भुतेषु अगस्त्यादिपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>अत्रानुक्तफलपाकसमयविशेषणादगस्याद्यद्भुताना संवत्सरेण फलपाको बोद्धव्यः ।</small>
<small>तथा च पराशरः ।</small>
{{bold|<poem>{{gap}}तत्रोत्पातफलं दिव्यं पूर्णे वर्षे विपच्यते -इति ।</poem>}}
<small>{{gap}}इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरेऽगस्त्य सप्तर्षिध्रुवाद्यद्भुतावर्त्तः ।</small>
{{center|{{bold|अथ ग्रहयुद्धाद्यद्भुतावर्त्तः ।}}}}
<small>तत्र गर्गः ।</small>
{{bold|<poem>{{gap}}छादनं रोधनं चैव रश्मिमर्दस्तथैव च ।
{{gap}}अपसव्यं ग्रहाणां च चतुर्धा युद्धमुच्यते ॥</poem>}}
<small>{{gap}}छादनं सकल विम्बाछादनम् । छादने सति भेदनं भवति । रोधनं किंचिदपवारणम् । एतदेवोल्लेखनम् ।</small>
<small>{{gap}}यदाह काश्यपः ।</small>
{{bold|<poem>{{gap}}भेदोल्लेखांशुसंमर्दा अपसव्यस्तथा परः ।
{{gap}}ततो योगो भवेदेषामेकांशकसमापनान् ॥</poem>}}
<small>{{gap}}असंयुक्तबिम्बयोरन्योन्यरश्मिसंश्लेषोऽशुसंमर्दः सुसंनिहितासंयुक्तरश्मिप्रमण्डलयोः समदक्षिणोत्तराव-स्थिभिरपसव्यम् । एवमेतान्यपसव्यादीनि प्रतिलोमानि सन्निधितारतम्याद्भवन्ति ।</small><noinclude></noinclude>
1dukkup0253v6ur125it7mbuqcnedbh
पृष्ठम्:अद्भुतसागरः.djvu/२२३
104
125523
341973
2022-07-30T11:48:18Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०८|center=अद्भुतसागरे}}}}</noinclude><small>पराशरतन्त्रे ।</small>
{{bold|{{gap}}अथ भगवन्तमनन्ततपसं पराशरकथान्ते शान्तशार्ङ्गधरः कृताञ्जलिः संपूज्योवाच । यत् सूत्रमुक्तं भगवता युद्धमिति तत्संशयो नः कथमुपर्युपरिव्यवस्थानां ग्रहाणां समागमः स्वर्गे वाऽपिविग्रहोऽस्तीति । तमुवाच भगवान् । एवमेतत् सौम्य | किन्तु योगदर्शनतः शुभाशुभं दर्शयन्ति प्रजानाम् ।}}
<small>वरासंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}{{gap}}वियति चरतां ग्रहाणामुपर्युपर्यात् स्वमार्गसंस्थानाम् ।
{{gap}}{{gap}}अतिदूराद्दग्विषये समतामित्र संप्रयातानाम् ॥
{{gap}}{{gap}}आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दनासव्यैः ।
{{gap}}{{gap}}युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥</poem>}}
<small>{{gap}}पराशरेण त्वपसव्यमनभिधायारोहणेन चतुष्प्रकारत्वमुक्तम् ।</small>
<small>{{gap}}तद्यथा ।</small>
{{bold|{{gap}}भेदनमारोहणमुल्लेखनं रश्मिसंसर्गश्च - इति । ग्रहयुद्धं चतुर्विधमाचक्षते कुशलाः । तेषां पूर्वः पूर्वो गरीयान् इति । संयुक्तयोः सपर्याधोऽवस्थितिरारोहणम् ।}}
<small>{{gap}}इदं चोल्लेख एवान्तर्भवतीति गर्गादिभिर्नोक्तम् । पूर्वपूर्वो गरीयानिति । गुरुत्वमशुभफलतया ।</small>
<small>{{gap}}भार्गवीये ।</small>
{{bold|<poem>{{gap}}{{gap}}असव्यो विग्रहं ब्रूयात् संग्रामं रश्मिसंकुले ।
{{gap}}{{gap}}लेखनेऽमात्यपीडा स्याद्भेदने तु जनक्षयः ॥</poem>}}
<small>{{gap}}वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}{{gap}}भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च ।
{{gap}}{{gap}}उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥
{{gap}}{{gap}}अंशुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दाः ।</poem>}}<noinclude></noinclude>
1yen6auwalt5yrxedhwejqimz1q0wpb
341974
341973
2022-07-30T11:49:06Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०८|center=अद्भुतसागरे}}}}</noinclude><small>पराशरतन्त्रे ।</small>
{{bold|{{gap}}अथ भगवन्तमनन्ततपसं पराशरकथान्ते शान्तशार्ङ्गधरः कृताञ्जलिः संपूज्योवाच । यत् सूत्रमुक्तं भगवता युद्धमिति तत्संशयो नः कथमुपर्युपरिव्यवस्थानां ग्रहाणां समागमः स्वर्गे वाऽपिविग्रहोऽस्तीति । तमुवाच भगवान् । एवमेतत् सौम्य | किन्तु योगदर्शनतः शुभाशुभं दर्शयन्ति प्रजानाम् ।}}
<small>वरासंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}{{gap}}वियति चरतां ग्रहाणामुपर्युपर्यात् स्वमार्गसंस्थानाम् ।
{{gap}}{{gap}}अतिदूराद्दग्विषये समतामित्र संप्रयातानाम् ॥
{{gap}}{{gap}}आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दनासव्यैः ।
{{gap}}{{gap}}युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥</poem>}}
<small>{{gap}}पराशरेण त्वपसव्यमनभिधायारोहणेन चतुष्प्रकारत्वमुक्तम् ।</small>
<small>{{gap}}तद्यथा ।</small>
{{bold|{{gap}}भेदनमारोहणमुल्लेखनं रश्मिसंसर्गश्च - इति । ग्रहयुद्धं चतुर्विधमाचक्षते कुशलाः । तेषां पूर्वः पूर्वो गरीयान् इति । संयुक्तयोः सपर्याधोऽवस्थितिरारोहणम् ।}}
<small>{{gap}}इदं चोल्लेख एवान्तर्भवतीति गर्गादिभिर्नोक्तम् । पूर्वपूर्वो गरीयानिति । गुरुत्वमशुभफलतया ।</small>
<small>{{gap}}भार्गवीये ।</small>
{{bold|<poem>{{gap}}{{gap}}असव्यो विग्रहं ब्रूयात् संग्रामं रश्मिसंकुले ।
{{gap}}{{gap}}लेखनेऽमात्यपीडा स्याद्भेदने तु जनक्षयः ॥</poem>}}
<small>{{gap}}वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}{{gap}}भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च ।
{{gap}}{{gap}}उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥
{{gap}}{{gap}}अंशुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दाः ।</poem>}}<noinclude></noinclude>
d7fcquh0dqyrql9of3imbm5y0rrtko9
341975
341974
2022-07-30T11:49:59Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०८|center=अद्भुतसागरे}}}}</noinclude><small>पराशरतन्त्रे ।</small>
{{bold|{{gap}}अथ भगवन्तमनन्ततपसं पराशरकथान्ते शान्तशार्ङ्गधरः कृताञ्जलिः संपूज्योवाच । यत् सूत्रमुक्तं भगवता युद्धमिति तत्संशयो नः कथमुपर्युपरिव्यवस्थानां ग्रहाणां समागमः स्वर्गे वाऽपिविग्रहोऽस्तीति । तमुवाच भगवान् । एवमेतत् सौम्य । किन्तु योगदर्शनतः शुभाशुभं दर्शयन्ति प्रजानाम् ।}}
<small>वरासंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}{{gap}}वियति चरतां ग्रहाणामुपर्युपर्यात् स्वमार्गसंस्थानाम् ।
{{gap}}{{gap}}अतिदूराद्दग्विषये समतामित्र संप्रयातानाम् ॥
{{gap}}{{gap}}आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दनासव्यैः ।
{{gap}}{{gap}}युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥</poem>}}
<small>{{gap}}पराशरेण त्वपसव्यमनभिधायारोहणेन चतुष्प्रकारत्वमुक्तम् ।</small>
<small>{{gap}}तद्यथा ।</small>
{{bold|{{gap}}भेदनमारोहणमुल्लेखनं रश्मिसंसर्गश्च - इति । ग्रहयुद्धं चतुर्विधमाचक्षते कुशलाः । तेषां पूर्वः पूर्वो गरीयान् इति । संयुक्तयोः सपर्याधोऽवस्थितिरारोहणम् ।}}
<small>{{gap}}इदं चोल्लेख एवान्तर्भवतीति गर्गादिभिर्नोक्तम् । पूर्वपूर्वो गरीयानिति । गुरुत्वमशुभफलतया ।</small>
<small>{{gap}}भार्गवीये ।</small>
{{bold|<poem>{{gap}}{{gap}}असव्यो विग्रहं ब्रूयात् संग्रामं रश्मिसंकुले ।
{{gap}}{{gap}}लेखनेऽमात्यपीडा स्याद्भेदने तु जनक्षयः ॥</poem>}}
<small>{{gap}}वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}{{gap}}भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च ।
{{gap}}{{gap}}उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥
{{gap}}{{gap}}अंशुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दाः ।</poem>}}<noinclude></noinclude>
qv57n8ipyahhx6g4mhaqry6gdqyyni2
341976
341975
2022-07-30T11:50:41Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२०८|center=अद्भुतसागरे}}}}</noinclude><small>पराशरतन्त्रे ।</small>
{{bold|{{gap}}अथ भगवन्तमनन्ततपसं पराशरकथान्ते शान्तशार्ङ्गधरः कृताञ्जलिः संपूज्योवाच । यत् सूत्रमुक्तं भगवता युद्धमिति तत्संशयो नः कथमुपर्युपरिव्यवस्थानां ग्रहाणां समागमः स्वर्गे वाऽपिविग्रहोऽस्तीति । तमुवाच भगवान् । एवमेतत् सौम्य । किन्तु योगदर्शनतः शुभाशुभं दर्शयन्ति प्रजानाम् ।}}
<small>वरासंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}{{gap}}वियति चरतां ग्रहाणामुपर्युपर्यात् स्वमार्गसंस्थानाम् ।
{{gap}}{{gap}}अतिदूराद्दग्विषये समतामित्र संप्रयातानाम् ॥
{{gap}}{{gap}}आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दनासव्यैः ।
{{gap}}{{gap}}युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥</poem>}}
<small>{{gap}}पराशरेण त्वपसव्यमनभिधायारोहणेन चतुष्प्रकारत्वमुक्तम् ।</small>
<small>{{gap}}तद्यथा ।</small>
{{bold|{{gap}}भेदनमारोहणमुल्लेखनं रश्मिसंसर्गश्च - इति । ग्रहयुद्धं चतुर्विधमाचक्षते कुशलाः । तेषां पूर्वः पूर्वो गरीयान् इति । संयुक्तयोः सपर्याधोऽवस्थितिरारोहणम् ।}}
<small>{{gap}}इदं चोल्लेख एवान्तर्भवतीति गर्गादिभिर्नोक्तम् । पूर्वपूर्वो गरीयानिति । गुरुत्वमशुभफलतया ।</small>
<small>{{gap}}भार्गवीये ।</small>
{{bold|<poem>{{gap}}{{gap}}असव्यो विग्रहं ब्रूयात् संग्रामं रश्मिसंकुले ।
{{gap}}{{gap}}लेखनेऽमात्यपीडा स्याद्भेदने तु जनक्षयः ॥</poem>}}
<small>{{gap}}वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}{{gap}}भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च ।
{{gap}}{{gap}}उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥
{{gap}}{{gap}}अंशुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दाः ।</poem>}}<noinclude></noinclude>
1gvll0jmw1zzfl13r3m0oe3icpsxt5j
पृष्ठम्:तपतीसंवरणम्.djvu/३१
104
125524
341977
2022-07-30T11:53:15Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
विदूषकः -(क) तदो तदो ।
wpadniente
राजा. • ततस्तस्माद् भक्तिभारावर्जितमौलिं प्रणमन्तमन्तरेण
मामासीदतिगम्भीरा भारती ।
विदूषकः – (ख) केरिसी ।
राजा-
." वत्स ! संवरण !
66
दयितां तव तन्वङ्गीं साल्वराजसुतामिमाम् ।
अवेहि प्रसवापेतां शरचूतलतामिव' ॥ ८ ॥
इति । अनन्तरमन्तरधत्त च भगवान् । अहं च प्राभा-
तिकमङ्गलगीतिभिः प्रतिबोधितोऽस्मि ।
(क) ततस्ततः ।
(ख) कीदृशी ।
स्वमश्रवणे शेषश्रवणापेक्षया तस्य प्रश्नमनुसृत्य स्वप्नशेषमाह - तत इ-
त्यादि । ततः आविर्भावसमनन्तरमेव । तस्माद् बिम्बाद् । भक्तिभारावर्जितमौलिः
नम्रशिराः अहं प्रणतः । विशेषणेन प्रणामस्य परिपूर्तिः प्रकाश्यते । तथा प्रण-
मन्तं मामन्तरेण मामुद्दिश्य । अतिगम्भीरा अतिनिगूढाभिप्राया भारती आसीत् ।
तस्मादित्यनेन वक्तृमुखं न दृष्टं बिम्बादुद्भूतेत्येव ज्ञातम् ॥
तजिज्ञासया पृच्छति -- कीदृशीति ॥
वत्स ! संवरण ! इत्यादि भारतीप्रकारः । वत्स ! संवरण ! इत्यनेन पुत्र-
वद् वात्सल्यातिशयः प्रकाशितः । दयितामिति तन्वङ्गीं साल्वराजसुतामिति
सौरूप्याभिजन्मादिभिस्तव दयितात्वमस्यां युक्तमेवेति सम्माननं गम्यते । प्रसवापे-
तामवेहीति प्रसवस्यैव निषेधेन पुत्रोत्पत्तिशङ्का दूरतो निरस्ता । शरच्चूतलतामिवेति
अत्यन्तासम्भावनाप्रकाशकेन दृष्टान्तेन तादृश्यपास्या गृहस्थितिरिति दृढीकृतम् ।
वत्सेत्यादिसंबोधनेन तन्वङ्गीमित्यादिना च कारुण्यपात्रत्वमस्माकं प्रकाशितम् ।
प्रसवापेतामवेहीत्यनेनानिष्टार्थश्चान्ते बोधित इति अनुग्रहो वा निग्रहो वा तत्र
फलितः । किमर्थं स्वयं प्रादुर्भूय कथनमिति ज्ञातुमशक्यम् । तत एवातिगम्भीरे-
१. 'मौलि' इति ख. पाठ.. २. 'कीरि' इति घ. पाठ:
।<noinclude></noinclude>
9wrn46vc37fvo07oc1qvdkic1x6jecp