विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.22
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका)
0
15879
342033
342014
2022-07-31T18:13:06Z
Puranastudy
1572
wikitext
text/x-wiki
[[ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)|प्रथमा पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका २ (द्वितीय पञ्चिका)|द्वितीया पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका)|तृतीया पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)|चतुर्थी पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ५ (पञ्चम पञ्चिका)|पञ्चमी पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ६ (षष्ठम् पञ्चिका)|षष्ठी पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ७ (सप्तम पञ्चिका)|सप्तमी पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ८ (अष्टम पञ्चिका)|अष्टमी पञ्चिका]]
<poem><span style="font-size: 14pt; line-height: 200%">
<ref>तृतीयपञ्चिकायाः प्रथमोऽध्यायः
प्रउगशस्त्रनिरूपणारम्भः
स्तोत्रशस्त्रसङ्ख्यासाम्यविधिः ( ' सो सा सम्मा ')
प्रउगशस्त्रीयाणां सप्तानां तृचानां विधानम्
आध्वर्यवेषु सारस्वतमन्त्राम्नायाभावात् सारस्वतग्रहाभावः
सर्वेषामेव ग्रहाणां पठितशस्त्रत्वम्</ref>ग्रहोक्थं वा एतद्यत्प्रउगं नव प्रातर्ग्रहा गृह्यन्ते नवभिर्बहिष्पवमाने स्तुवते स्तुते स्तोमे दशमं गृह्णाति हिंकार इतरासां दशमः सो सा सम्मा वायव्यं शंसति तेन वायव्य उक्थवानैन्द्रवायवं शंसति तेनैन्द्रवायव उक्थवान्मैत्रावरुणं शंसति तेन मैत्रावरुण उक्थवानाश्विनं शंसति तेनाश्विन उक्थवानैन्द्रं शंसति तेन शुक्रामन्थिना उक्थवन्तौ वैश्वदेवं शंसति तेनाऽऽग्रयण उक्थवान्सारस्वतं शंसति न सारस्वतो ग्रहोऽस्ति वाक्तु सरस्वती ये तु केच वाचा ग्रहा गृह्यन्ते ते ऽस्य सर्वे शस्तोक्थाः उक्थिनो भवन्ति य एवं वेद॥3.1॥</span></poem>
[[File:ऐन्द्रवायवग्रह Aindravaya ritual.jpg|thumb|ऐन्द्रवायवग्रह ]]
[[File:द्विदेवत्यग्रह२ Dual Divinity vessel2.jpg|thumb|ऐन्द्रवायव + मैत्रावरुणग्रहौ]]
[[File:द्विदेवत्यग्रह३ Dual-Divinity vessels3.jpg|thumb|ऐन्द्रवायव + मैत्रावरुण + आश्विन्ग्रहाः]]
<poem><span style="font-size: 14pt; line-height: 200%"><ref>प्रउगशस्त्रस्य तद्वेदनस्य च प्रशंसनम् .
प्रकारान्तरेण पुनः प्रशंसनम्
प्रथमादिसप्ततृचानां विधानतात्पर्यम्
अनुष्ठातुर्वेदितुश्च प्रशंसनम्</ref>अन्नाद्यं वा एतेनावरुन्द्धे यत्प्रउगमन्याऽन्या देवता प्रउगे शस्यतेऽन्यदन्यदुक्थं प्रउगे क्रियतेऽन्यदन्यदस्यान्नाद्यं ग्रहेषु ध्रियते य एवं वेदैतद्ध वै यजमानस्याध्यात्मतममिवोक्थं यत्प्रउगं तस्मादेनैनैतदुपेक्ष्यतममिवेत्याहुरेतेन ह्येनं होता संस्करोतीति वायव्यं शंसति तस्मादाहुर्वायुः प्राणः प्राणो रेतो रेतः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यद्वायव्यं शंसति प्राणमेवास्य तत्संस्करोत्यैन्द्रवायवं शंसति यत्र वाव प्राणस्तदपानो यदैन्द्रवायवं शंसति प्राणापानावेवास्य तत्संस्करोति मैत्रावरुणं शंसति तस्मादाहुश्चक्षुः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यन्मैत्रावरुणं शंसति चक्षुरेवास्य तत्संस्करोत्याश्विनं शंसति तस्मात्कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति यदाश्विनं शंसति श्रोत्रमेवास्य तत्संस्करोत्यैन्द्रं शंसति तस्मात्कुमारं जातं संवदन्ते प्रतिधारयति वै ग्रीवा अथो शिर इति यदैन्द्रं शंसति वीर्यमेवास्य तत्संस्करोति वैश्वदेवं शंसति तस्मात्कुमारो जातः पश्चेव प्रचरति वैश्वदेवानि ह्यङ्गानि यद्वैश्वदेवं शंसत्यङ्गान्येवास्य तत्संस्करोति सारस्वतं शंसति तस्मात्कुमारं जातं जघन्या वागाविशति वाग्घि सरस्वती यत्सारस्वतं शंसति वाचमेवास्य तत्संस्करोत्येष वै जातो जायते सर्वाभ्य एताभ्यो देवताभ्यः सर्वेभ्य उक्थेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः प्रउगेभ्यः सर्वेभ्यः सवनेभ्यो य एवं वेद यस्य चैवं विदुष एतच्छंसन्ति॥3.2॥
<ref>प्रकारान्तरेण पुनः प्रशंसनम्
सामर्थ्यस्य प्रदर्शनं प्रश्नोत्तराभ्याम्
प्रथमादिसप्ततृचानामनिष्टफलत्वप्रदर्शनम्
इष्टफलसामर्थ्यप्रदर्शनम्</ref>प्राणानां वा एतदुक्थं यत्प्रउगं सप्त देवताः शंसति सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधाति किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माऽऽह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत प्राणेनैनं व्यर्धयानीति वायव्यमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धम् प्राणेनैवैनं तद्व्यर्धयति यं कामयेत प्राणापानाभ्यामेनं व्यर्धयानीत्यैन्द्रवायवमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं प्राणापानाभ्यामेवैनं तद्व्यर्धयति यं कामयेत चक्षुषैनं व्यर्धायनीति मैत्रावरुणमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं चक्षुषैवैनं तद्व्यर्धयति यं कामयेत श्रोत्रेणैनं व्यर्धयानीत्याश्विनमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं श्रोत्रेणैवैनं तद्व्यर्धयति यं कामयेत वीर्येणैनं व्यर्धयानीत्यैन्द्रमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं वीर्येणैवैनां तद्व्यर्धयति यं कामयेताङ्गैरेनं व्यर्धयानीति वैश्वदेवमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धमङ्गैरेवैनं तद्व्यर्धयति यं कामयेत वाचैनं व्यर्धयानीति सारस्वतमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं वाचैवैनं तद्व्यर्धयति यमु कामयेत सर्वैरेनमङ्गैः सर्वेणात्मना समर्धयानीत्येतदेवास्य यथापूर्वमृजुक्लृप्तं शंसेत्सर्वैरेवैनं तदङ्गैः सर्वेणात्मना समर्धयति सर्वैरङ्गैः सर्वेणात्मना समृध्यते य एवं वेद॥3.3॥
<ref>स्तोत्रशस्त्रयोः देवतावैलक्षण्यविषयकः प्रश्नः, तत्समाधानञ्च
प्रउगशस्त्रस्य प्रथमतृचे अग्नेर्वायुसारूप्यप्रतिपादनम्
द्वितीयतृचे अग्नेरिन्द्रवायुसारूप्यप्रतिपादनम्
तृतीयतृचे अग्नेर्मित्रावरुणसारूप्यप्रतिपादनम्
चतुर्थतृचे अग्नेरश्विद्वयसारूप्यप्रतिपादनम्
पञ्चमतृचे अग्नेरिन्द्रसारूप्यप्रतिपादनम्
षष्ठतृचे अग्नेर्विश्वेषां देवानां सारूप्यप्रतिपादनम्
प्रउगशस्त्रस्य सप्तमतृचे अग्नेस्सरस्वतीसारूप्यप्रतिपादनम्
सप्तसु तृचेषु अग्नेर्वाय्वादिसारूप्योपसंहारः
याज्याया विधानम्</ref>तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रमाग्नेयीषु सामगा स्तुवते वायव्यया होता प्रतिपद्यते कथमस्याऽऽग्नेय्योऽनुशस्ता भवन्तीति। अग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः। स यदग्निः प्रवानिव दहति तदस्य वायव्यं रूपं तदस्य तेनानुशंसति। अथ यद्द्वैधमिव कृत्वा दहति द्वौ वा इन्द्रवायू तदस्यैन्द्रवायवं रूपं तदस्य तेनानुशंसति। अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपं तदस्य तेनानुशंसति। स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपं तं यद्घोरसंस्पर्शं सन्तं मित्रकृत्येवोपासते तदस्य मैत्रं रूपं तदस्य तेनानुशंसति। अथ यदेनं द्वाभ्यां बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति द्वौ वा अश्विनौ तदस्याऽऽश्विनं रूपं तदस्य तेनानुशंसति। अथ यदुच्चैर्घोष स्तनयन्बबबा कुर्वन्निव दहति यस्माद्भूतानि विजन्ते तदस्यैन्द्रं रूपं तदस्य तेनानुशंसति। अथ यदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपं तदस्य तेनानुशंसति। अथ यत्स्फूर्जयन्वाचमिव वदन्दहति तदस्य सारस्वतं रूपं तदस्य तेनानुशंसति। एवमु हास्य वायव्ययैव प्रतिपद्यमानस्य तृचेन तृचेनैवैताभिर्देवताभिः स्तोत्रियोऽनुशस्तो भवति। विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना। पिबा मित्रस्य धामभिरिति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति॥3.4॥ (11.4) (75)
<ref>शस्त्रयाज्यान्ते पठनीयस्य वषट्कारस्य विधिः
बषट्कारान्ते अनुवषट्कारस्य विधानम्
अनुवषट्कारप्रशंसार्थो विचारः.
अनुवषट्कारप्रशंसार्थं विचारान्तरम्</ref>देवपात्रं वा एतद्यद्वषट्कारो वषट्करोति देवपात्रेणैव तद्देवतास्तर्पयति। अनुवषट्करोति तद्यथा ऽदो ऽश्वान्वा गा वा पुनरभ्याकारं तर्पयन्त्येवमेवैतद्देवताः पुनरभ्याकारं तर्पयन्ति यदनुवषट्करोति। इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यानथ कस्मात्पूर्वस्मिन्नेव जुह्वति पूर्वस्मिन्वषट्कुर्वन्तीति। यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेन धिष्ण्यान्प्रीणाति। असंस्थितान्सोमान्भक्षयन्तीत्याहुर्येषां नानुवषट्करोति को नु सोमस्य स्विष्टकृद्भाग इति। यद्वा सोमस्याग्ने वीहीत्यनुवषटकरोति तेनैव संस्थितान्सोमान्भक्षयन्ति स उ एव सोमस्य स्विष्टकृद्भागो वषट्करोति॥3.5॥ (11.5) (76)
<ref>वषट्कारमाश्रित्याभिचारप्रयोगकथनम्
वषट्कारस्य स्वरूपनिर्णयपूर्वकं व्याख्यानम्
स्वरूपव्याख्याने ऋषिनामोल्लेखः
पूर्वोत्तरभागयोः प्रशंसनम्
वज्रो धामच्छद् रिक्त इति त्रिविधत्वम्</ref>वज्रो वा एष यद्वषट्कारो यं द्विष्यात्तं ध्यायेद्वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति षळ् इति वषट्करोति षड्वा ऋतव ऋतूनेव तत्कल्पयत्यृतून्प्रतिष्ठापयत्यृतून्वै प्रतितिष्ठत इदं सर्वमनुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद तदु ह स्माह हिरण्यदन्बैद एतानि वा एतेन षट्प्रतिष्ठापयति द्यौरन्तरिक्षे प्रतिष्ठितान्तरिक्षं पृथिव्यां पृथिव्यप्स्वापः सत्ये सत्यं ब्रह्मणि ब्रह्म तपसीत्येता एव तत्प्रतिष्ठाः प्रतितिष्ठन्तीरिदं सर्वम-नुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद वौषळ् इति वषट्करोत्यसौ वाव वावृतवः षळ् एतमेव तदृतुष्वादधात्यृतुषु प्रतिष्ठापयति यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति॥3.6॥
<ref>वज्रस्वरूपप्रदर्शनम्
धामच्छत्स्वरूपप्रदर्शनम्
रिक्तस्वरूपप्रदर्शनम्
इष्टानिष्टफलप्राप्तिसामर्थ्यप्रदर्शनम्
याज्यावषट्कारयोः नैरन्तर्यविधानम्</ref>त्रयो वै वषट्कारा वज्रो धामच्छद्रिक्तः स यमेवोच्चैर्बलि वषट्करोति स वज्रस्तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै तस्मात्स भ्रातृव्यवता वषट्कृत्योऽथ यः समः संततोऽनिर्हाणर्चः स धामच्छत्तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्योऽथ येनैव षळ् अवराध्नोति स रिक्तो रिणक्त्यात्मानं रिणक्ति यजमानं पापीयान्वषट्कर्ता भवति पापीयान्यस्मै वषट्करोति तस्मात्तस्याशां नेयात्किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्य ऋचं ब्रूयात्तथैवास्य वषट्कुर्यात्सदृशमेवैनं तत्करोति यं कामयेत पापीयान्स्यादित्युच्चैस्तरामस्य ऋचमुक्त्वा शनैस्तरां वषट्कुर्यात्पापीयांसमेवैनं तत्करोति यं कामयेत श्रेयान्स्यादिति शनैस्तरामस्य ऋचमुक्त्वोच्चैस्तरां वषट्कुर्याच् छ्रिय एवैनं तच्छ्रियामादधाति संततमृचा वषट्कृत्यं संतत्यै। संधीयते प्रजया पशुभिर्य एवं वेद॥3.7॥
<ref>वषट्कारस्य पाठकाले होतुर्देवताध्यानविधिः
पाठजन्यदोषप्रशमनायानुमन्त्रणम्
पाठदोषशान्तये अनुमन्त्रणमन्त्रविचारः
अनुमन्त्रणमन्त्रविचारे सिद्धान्तः
यजुर्मन्त्रः-वषट्कारानुमन्त्रणार्थः प्रथमः
द्वितीयः
तृतीयः</ref>यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्साक्षादेव तद्देवतां प्रीणाति प्रत्यक्षाद्देवतां यजति। वज्रो वै वषट्कारः स एष प्रहृतोऽशान्तो दीदाय तस्य हैतस्य न सर्व इव शान्तिं वेद न प्रतिष्ठां तस्माद्धाप्येतर्हि भूयानिव मृत्युस्तस्य हैषैव शान्तिरेषा प्रतिष्ठा वागित्येव तस्माद्वषट्कृत्य वषट्कृत्य वागित्यनुमन्त्रयेत स एनं शान्तो न हिनस्ति। वषट्कार मा मां प्रमृक्षो माऽहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठाऽसि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेति वषट्कारमनुमन्त्रयेत। तदु ह स्माऽऽह दीर्घमेतत्सदप्रभ्वोजः सह ओजः। इत्येव वषट्कारमनुमन्त्रयेत। ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ। प्रियेणैवैनं तद्धाम्ना समर्धयति। प्रियेण धाम्ना समृध्यते य एवं वेद। वाक्च वै प्राणापानौ च वषट्कारस्य एते वषट्कृते वषट्कृते व्युत्क्रामन्ति ताननुमन्त्रयेत वागोजः सह ओजो मयि प्राणापानावित्यात्मन्येव तद्धोता वाचं च प्राणापानौ च प्रतिष्ठापयति सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥3.8॥ (11.8) (79)
<ref>प्रशंसनम् प्रैषस्य, प्रैषशब्दनिर्वचनञ्च
पुरोरुचः, पुरोरुक्शब्दनिर्वचनञ्च
वेदेः, वेदिशब्दनिर्वचनञ्च
ग्रहस्य, ग्रहशब्दनिर्वचनञ्च
निविदाम्, निविच्छब्दनिर्वचनञ्च
पुरोनुवाक्यामन्त्रेभ्यः प्रैषमन्त्राणां दीर्घत्वम्
प्रैषकर्त्तुः प्रह्वत्वविधानम्</ref>यज्ञो वै देवेभ्य उदक्रामत्तं प्रैषैः प्रैषमैच्छन्यत्प्रैषैः प्रैषमैच्छंस्तत्प्रैषाणां प्रैषत्वम्। तं पुरोरुग्भिः प्रारोचयन्यत्पुरोरुग्भिः प्रारोचयंस्तत्पुरोरुचां पुरोरुक्त्वम्। तं वेद्यामन्वविन्दन्यद्वेद्यामन्वविन्दंस्तद्वेदेर्वेदित्वम्। तं वित्तं ग्रहैर्व्यगृह्णत यद्वित्तं ग्रहैर्व्यगृह्णत तद् ग्रहाणां ग्रहत्वम्। तं वित्त्वा निविद्भिर्न्यवेदयन्यद्वित्त्वा निविद्भिर्न्यवेदयंस्तन्निविदां निवित्त्वम्। महद्वावनष्टैष्यभ्यल्पं वेच्छति यतरो वाव तयोर्ज्याय इवाभीच्छति स एव तयोः साधीय इच्छति। य उ एव प्रैषान्वर्षीयसो वर्षीयसो वेद स उ एव तान्साधीयो वेद नष्टैष्यंह्येतद्यत्प्रैषाः। तस्मात्प्रह्वस्तिष्ठन्प्रेष्यति॥3.9॥ (11.9) (80)
<ref>निविदां प्रातस्सवने शस्त्राणां पुरस्तात् प्रयोगः
माध्यन्दिने सवने शस्त्राणां मध्ये प्रयोगः
तृतीयसवने शस्त्राणामन्ते प्रयोगः
सवनत्रये विहितस्य स्थानत्रयस्य वस्त्रवयनसाम्येन प्रशंसा</ref>गर्भा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते तस्मात्पराञ्चो गर्भा धीयन्ते पराञ्चः संभवन्ति। यन्मध्यतो मध्यंदिने धीयन्ते तस्मान्मध्ये गर्भा धृताः। यदन्ततस्तृतीयसवने धीयन्ते तस्मादमुतोऽर्वाञ्चो गर्भाः प्रजायन्ते प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद। पेशा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते यथैव प्रवयणतः पेशः कुर्यातादृक्ततद्यन्मध्यतो मध्यंदिने धीयन्ते यथैव मध्यतः पेशः कुर्यात्तादृक्तद्यदन्ततस्तृतीयसवने धीयन्ते यथैवाव प्रज्जनतः पेशः कुर्यात्तादृक्तत्। सर्वतो यज्ञस्य पेशसा शोभते य एवं वेद॥3.10॥ (11.10) (81)
<ref>सूर्यसादृश्येन निविदः प्रशंसनम्
एकैकस्मिन् पादे अवसानविधानम्
शंसकाय होत्रे अश्वदानविधिः
द्वादशषु पदेषु कस्याप्यतिक्रमनिषेधः
पदानां विपर्यासनिषेधः
संश्लेषणनिषेधः
मध्यमयोः संश्लेषणविधिः
प्रक्षेपस्याश्रयभूते सूक्ते कश्चिन्नियमाः
प्रक्षेपस्य तृतीयसवने विशेषः
निविद्धानीयेन सूक्तेन निविदतिक्रमनिषेधः
निवित्प्रक्षेपविस्मृतौ पुनस्तत्सूक्ते प्रक्षेपनिषेधः
तादृशान्यसूक्ते प्रक्षेपविधिः
तत्र यस्मिन्नाहृते सूक्ते निवित् प्रक्षिप्यते, ततः पुरस्तात् पाठ्यं सूक्तम्
नूतननिविद्धानीयसूक्तस्य पुरःपाठ्यस्य सूक्तस्यर्चा तात्पर्यान्वाख्यानम्</ref>सौर्या वा एता देवता यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते मध्यतो मध्यंदिनेंततस्तृतीयसवन आदित्यस्यैव तद्व्रतमनु पर्यावर्तन्ते। पच्छो वै देवा यज्ञं समभरंस्तस्मात्पच्छो निविदः शस्यन्ते। यद्वै तद्देवाय यज्ञं समभरंस्तस्मादश्वः समभवत्तस्मादाहुरश्वं निविदां शंस्त्रे दद्यादिति तदु खलु वरमेव ददति। न निविदः पदमयतीयात्। यन्निविदः पदमतीयाद्यस्य तच्छिद्रं कुर्याद्यज्ञस्य वै छिद्रं स्रवद्यजमानोऽनु पापीयान्भवति तस्मान्न निविदः पदमतीयात्। न निविदः पदे विपरिहरेद्यन्निविदः पदे विपरिहरेन्मोहयेद्यज्ञं मुग्धो यजमानः स्यात्तस्मान्न निविदः पदे विपरिहरेत्। न निविदः पदे समस्येद्यन्निविदः पदेसमस्येद्यज्ञस्य तदायुः संहरेत्प्रमायुको यजमानः स्यात्तस्मान्न निविदः पदे समस्येत्। प्रेदं ब्रह्म प्रेदं क्षत्त्रमित्येते एव समस्येद् ब्रह्मक्षत्त्रयोः संश्रित्यै तस्माद्ब्रह्म च क्षत्त्रं च संश्रिते। न तृचं न चतुर्ऋचमतिमन्येत निविद्धानमेकैकं निविदः पदमृचं सूक्तं प्रति तस्मान्न तृचं न चतुर्ऋचमतिमन्येत निविद्धानं निविदा ह्येव स्तोत्रमतिशस्तं भवति। एकां परिशिष्य तृतीयसवने निविदं दध्यात्। यदहे परिशिष्य दध्यात्प्रजननंतदुपहन्याद्गर्भैस्तत्प्रजा व्यर्धयेत्तस्मादेकामेव परिशिष्य तृतीयसवने निविदं दध्यात्। न सूक्तेन निविदमतिपद्येत। येन सूक्तेन निविदमतिपद्येत न तत्पुनरुपनिवर्तेत वास्तुहमेव तत्। अन्यत्तद्दैवतं तच्छन्दसं सूक्तमाहृत्य तस्मिन्निविदं दध्यात्। मा प्रगाम पथो वयमिति पुरस्तात्सूक्तस्य शंसति। पथो वा एष प्रैति यो यज्ञे मुह्यति मा यज्ञादिन्द्र सोमिन इति यज्ञादेव तन्न प्रच्यवते। माऽन्तः स्थुर्नो अरातय इत्यरातीयत एव तदपहन्ति। यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः। तमाहुतं नशीमहीति। प्रजा वैतन्तुः प्रजामेवास्मा एतत्संतनोति। मनो न्वाहुवामहे नाराशंसेन सोमेनेति। मनसा वै यज्ञस्तायते मनसा क्रियते। सैव तत्र प्रायश्चित्तिः प्रायश्चित्तिः॥3.11॥ (11.11) (82)
<ref>तृतीयपञ्चिकाया द्वितीयोऽध्यायः
प्रातस्सवने होतुराहावविधिः
अध्वर्योः प्रतिगरविधिः
यजुर्मन्त्रः-प्रातस्सवने शस्त्रात् पुरस्ताद्धोतुराहावस्त्र्यक्षरः
शस्त्रात् पुरस्तादध्वर्योः प्रतिगरः पञ्चाक्षरः
शस्त्रात् परस्तात् होतुराहावश्चतुरक्षरः
शस्त्रात् परस्तादध्वर्योः प्रतिगरश्चतुरक्षरः
माध्यन्दिनसवने शस्त्रात् पुरस्ताद्धोतुराहावः षडक्षरः
शस्त्रात् पुरस्तादध्वर्योः प्रतिगरः पञ्चाक्षरः
शस्त्रात्परस्ताद्धोतुराहावः सप्ताक्षरः
शस्त्रात्परस्तादध्वर्योः प्रतिगरश्चतुरक्षरः
तृतीयसवने शस्त्रात् पुरस्ताद्धोतुराहावः सप्ताक्षरः
शस्त्रात् पुरस्तादध्वर्योः प्रतिगरः पञ्चाक्षरः
शस्त्रात्परस्ताद्धोतुराहाव एकादशाक्षरः
तृतीयसवने शस्त्रात्परस्तादध्वर्योः प्रतिगर एकाक्षरः
आहावप्रतिगरौ प्रातस्सवने होत्रध्वर्य्वोः
माध्यन्दिनसवने
तृतीयसवने
आहावप्रतिगरयोर्द्विर्द्विर्मन्त्रयोरक्षरसङ्ख्यासङ्कलनया छन्दोनिर्णये मन्त्रः</ref>देवविशः कल्पयितव्या इत्याहुश्छन्दश्छन्दसि प्रतिष्ठाप्यमिति शोंसा-वोमित्याह्वयते प्रातःसवने त्र्?यक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदष्टाक्षरं सम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तत्पुर-स्तात्प्रातःसवनेऽचीक्लृपतामुक्थं वाचीत्याह शस्त्वा चतुरक्षरमोमुक्थशा इ-त्यध्वर्युश्चतुरक्षरं तदष्ठाक्षरंसम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तदुभयतः प्रातःसवनेऽचीक्लृपतामध्वर्यो शोंसावोमित्याह्वयते मध्यंदिने षळक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदेकादशाक्षरं सम्पद्यत एका-दशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तत्पुरस्तान्मध्यंदिनेऽचीक्लृपतामुक्थं वाची-न्द्रायेत्याह शस्त्वा सप्ताक्षरमोमुक्थशा इत्यध्वर्युश्चतुरक्षरं तदेकादशाक्षरं सम्पद्यत एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तदुभयतो मध्यं-दिनेऽचीक्लृपतामध्वर्यो शोशोंसावोमित्याह्वयते तृतीयसवने सप्ताक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तद्द्वादशाक्षरं सम्पद्यते द्वादशाक्षार वै जगती जगतिमेव तत्पुरस्तात्तृतीयसवनेऽचीक्लृपतामुक्थं वाचीन्द्राय देवेभ्य इत्याह शस्त्वैकादशाक्षरमोमित्यध्वर्युरेकाक्षरं तद्द्वा-दशाक्षरं सम्पद्यते द्वादशाक्षर वै जगती जगतीमेव तदुभयतस्तृतीयसव-नेऽचीक्लृपतां तदेतदृषिः पश्यन्नभ्यनूवाच यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत यद्वा जगज्जगत्याहितम्पदं य इत्तद्विदुस्ते अमृतत्वमानशुरित्येतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति। कल्पयति देवविशो य एवं वेद॥3.12॥
<ref>आख्यायिका-छन्दस्सु अनुष्टुभो मुख्यत्वप्रतिपादिका </ref>प्रजापतिर्वै यज्ञं छन्दांसि देवेभ्यो भागधेयानि व्यभजत्स गायत्रीमेवाग्नये वसुभ्यः प्रातःसवनेऽभजत्त्रिष्टुभमिन्द्राय रुद्रेभ्यो मध्यंदिने जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यस्तृतीयसवनेऽथास्य यत्स्वं छन्द आसीदनुष्टुप् तामुदन्तमभ्युदौहदच्छावाकीयामभि सैनमब्रवीदनुष्टुप्त्वं न्वेव देवानाम्पापिष्ठोऽसि यस्य तेऽहं स्वं छन्दोऽस्मि याम्मोदन्तमभ्युदौहीरच्छावाकीयामभीति तदजानात्स स्वं सोममाहरत्स स्वे सोमेऽग्रम्मुखमभि पर्याहरदनुष्टुभं तस्माद्वनुष्टुबग्रिया मुख्या युज्यते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेद स्वे वै स तत्सोमेऽकल्पयत्तस्माद्यत्र क्व च यजमानवशो भवति कल्पत एव यज्ञोऽपि। तस्यै जनतायै कल्पते यत्रैवं विद्वान्यजमानो वशी यजते॥3.13॥</span></poem>
{{सायणभाष्यम्|
अथानुष्टुभो मुख्यत्वेन प्रशंसां कर्तुमाख्यायिकामाह-
पुरा पजापतिः सर्वं जगत्सृष्ट्वा सवनत्रयात्मकं यज्ञं गायत्र्यादीनि च्छन्दांसि च देवतार्थं भागधेयानि भागविशेषरूपाणि कृत्वा व्यभजद्विभक्तवान् । केन प्रकारेणेति स उच्यते । यज्ञे यत्प्रातःसवनमस्ति तस्मिन्गायत्रीमेवाग्न्यर्थमष्टवसुदेवार्थं च विभक्तवान् । माध्यंदिनसवने त्रिष्टुभमिन्द्रार्थमेकादशरुद्रार्थं च विभक्तवान् । तृतीयसवने जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यश्च विभक्तवान् । । एवं सत्यनुष्टुबेका परिशिष्टा तस्या वृत्तान्तमाह -
अथाग्न्यादीनां वस्वादीनां च च्छन्दोविभागानन्तरमस्य प्रजापतेः स्वभूतमनुष्टुबाख्यं यच्छन्द आसीत्तामनुष्टुभमुदन्तमभि यज्ञस्य कंचित्प्रान्तदेशमभिलक्ष्योदौहदपसारितवान् । कुत्र देश इति तदुच्यते--अच्छावाकीयामभीति । अच्छावाक वदस्वेत्येवमध्वर्युणोक्तोऽच्छावाको यां ब्रूते सेयमृगच्छावाकीया तामभिलक्ष्योदूढवाननुष्टुभमच्छावाकीयां कृतवानित्यर्थः । तेन कुपिता साऽनु . ष्टुबेवैनं प्रजापतिमब्रवीन्नु हे प्रजापते देवानां मध्ये त्वमेव पापिष्ठोऽसि । यस्य पापिष्ठस्य प्रजापतेस्तवाहं छन्दोऽस्मि । अग्निवस्वादयः पूर्वं छन्दोरहितास्तादृशेभ्योऽपि च्छन्दांसि दत्तवानसि । अहं तु पूर्वमेव त्वदीया तादृशीं मां त्वत्तोऽपसार्याच्छावाकीयामभिलक्ष्योदूढवानसि । अतो मदुपेक्षया भवतः पापिष्ठत्वमित्यनुष्टुभोऽभिप्रायः । तत्सर्वमनुष्टुभा प्रोक्तमुपालम्भरूपं प्रजापतिर्जातवान् । ज्ञात्वा च तदुपालम्भपरिहारार्थं स्वकीयं सोमयागमाहरत् । स तु तस्मिन्सोमयागेऽयं श्रेष्ठं प्रारम्भरूपं यन्मुखमस्ति तदभिलक्ष्यानुष्टुभं पर्याहरत्तत्र नीतवानित्यर्थः । तस्मादु तस्मादेव कारणादियमनुष्टुबग्न्या श्रेष्ठा सती सर्वेषां सवनानां मुख्या मुखे भवा प्रारम्भाकालीना प्रयुज्यते ।
एतद्वेदनं प्रशंसति--
वेदिता स्वकीयज्ञातीनां मध्येऽग्रे भवोऽग्न्यो ज्येष्ठो मुख्यो व्यवहारनिर्वाहकः । स श्रेष्ठतां विद्यावृत्तादिगुणैः श्रेष्ठत्वं प्राप्नोति । प्रजापतिन्यायेन यजमानस्यापि सवनीययागादावनुष्टुप्प्रयोगं दर्शयति--
यस्मात्स प्रजापतिः स्वकर्तृकं एव सोमयागे तत्सवनेष्वनुष्टुभो मुख्यता मकल्पयत्तस्मादिदानीमपि यत्र क्वापि यागे यज्ञो यजमानवशो भवति । स कल्पत एव । अवैकल्येनानुष्ठास्यामीत्यभिप्रेत्वानुष्टुभः सवनानामादौ प्रयोगे सति यज्ञस्य यजमानवशत्वं तत्र यज्ञो वैकल्यरहितो भवतीत्यर्थः। उक्तवाक्यार्थमेव वाक्यान्तरेण स्पष्टी करोति--
यत्र यस्यां जनसभायामेवमनुष्टुभो महिमानं विद्वान्यजमानो वशी स्ववशो भूत्वा तस्मिन्ननुष्टुभः प्रयोगे सावधानो भूत्वा यजते तस्यै जनतायै तस्यां जनसभायां कल्पते यज्ञः प्रयोजनसमर्थो भवति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्ये द्वादशाध्याये द्वितीयः खण्डः ॥ २॥ ( १३ ) [८४]
}}
<poem><span style="font-size: 14pt; line-height:200%">455
<ref>प्रातस्सवनादिषु त्रिषु सवनेषु छन्दोदेवतानां निर्णयः
आख्यायिका-प्रातस्सवने अनुष्टुम्माहात्म्यवर्णनार्था
माध्यन्दिनसवने
तृतीयसवने
पौर्वापर्यबोधनं बहिष्पवमानस्तोत्राज्यशस्त्रयोः
आज्यस्तोत्र-प्रउगशस्त्रयोः
माध्यन्दिनपवमानस्तोत्र-मरुत्वतीयशस्त्रयोः
पौर्वापर्यबोधनम् आर्भवपवमानस्तोत्र-वैश्वदेवशस्त्रयोः
यज्ञायज्ञीयसाम--वैश्वानरीयसूक्त्योः प्रशंसा</ref>अग्निर्वै देवानां होतासीत्तम्मृत्युर्बहिष्पवमानेऽसीदत्सोऽनुष्टुभाज्यम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तमाज्येऽसीदत्स प्रउगेण प्रत्यपद्यत मृत्युमेव तत्प-र्यक्रामत्तम्माध्यंदिने पवमानेऽसीदत्सोऽनुष्टुभा मरुत्वतीयम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तम्माध्यंदिने बृहतीषु नाशक्नोत्सत्तुम्प्राणा वै बृहत्यः प्राणानेव तन्नाशक्नोद्व्यवैतुं तस्मान्माध्यंदिने होता बृहतीषु स्तोत्रियेणैव प्रतिपद्यते प्राणा वै बृहत्यः प्राणानेव तदभि प्रतिपद्यते तं तृतीयपवमानेऽसीदत्सोऽनुष्टुभा वैश्वदेवम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तं यज्ञायज्ञीयेऽसीदत्स वैश्वानरीये-णाग्निमारुतम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामद्वज्रो वै वैश्वानरीयम्प्रतिष्ठा यज्ञायज्ञीयं वज्रेणैव तत्प्रतिष्ठाया मृत्युं नुदते स सर्वान्पाशान्सर्वान्स्था-णून्मृत्योरतिमुच्य स्वस्त्येवोदमुच्यत स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥3.14॥
<ref>मरुत्वतीयशस्त्रस्य प्रयोगसङ्ग्रहश्लोकः
प्रतिपदृचः प्रशंसा
प्रतिपत्तृचस्य स्वरूपं विधिश्च
अनुचरतृचस्य स्वरूपं विधिश्च
इन्द्रनिहवाख्यप्रगाथस्योल्लेखः</ref>इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगच्छत्स परमामेव परावतमगच्छदनुष्टुब्वै परमा परावद्वाग्वा अनुष्टुप् स वाचं प्रविश्याशयत्तं सर्वाणि भूतानि विभज्यान्वैछंस्तं पूर्वेद्युः पितरोऽविन्दन्नुत्तरमहर्देवास्तस्मात्पूर्वेद्युः पितृभ्यः क्रियत उत्तरमहर्देवान्यजन्ते तेऽब्रुवन्नभिषुणवामैव तथा वाव न आशिष्ठमागमिष्यतीति तथेति तेऽभ्यषुण्वंस्त आ त्वा रथां यथोतय इत्येवैनमावर्तयन्निदं वसो सुतमन्ध इत्येवैभ्यः सुतकीर्त्यामाविरभवदिन्द्र नेदीय एदिहीत्येवैनं मध्यं प्रापादयन्तागतेन्द्रेण यज्ञेन यजते सेन्द्रेण यज्ञेन राध्नोति य एवं वेद॥3.15॥
<ref>स्वापिमत्प्रगाथस्योल्लेखः
आख्यायिका -- इन्द्रनिहवप्रगाथस्य प्रशंसार्था
शाखान्तरीयः इन्द्रनिहवः प्रगाथः (वालखिल्यः)</ref>इन्द्रं वै वृत्रं जघ्निवांसं नास्तृतेति मन्यमानाः सर्वा देवता अजहुस्तं मरुत एव स्वापयो नाजहुः प्राणा वै मरुतः स्वापयः प्राणा हैवैनं तं नाजहुस्तस्मादेषोऽच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति। अपि ह यद्यैन्द्रमेवात ऊर्ध्वं छन्दः शस्यते तद्ध सर्वं मरुत्वतीयं भवत्येष चेदच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति॥3.16॥ (12.5) (87)
<ref>मरुत्वतीयशस्त्रस्य ब्राह्मणस्पत्यप्रगाथविधिः
ब्राह्मणस्पत्यप्रगाथप्रशंसा
स्तोत्रशस्त्रयोः वैलक्षण्याशङ्का, तन्निरासश्च
धाय्यानामृचां समुल्लेखादयः
धाय्यानाममन्त्राणां शंसनादिकम्
इन्द्रनिहव-ब्राह्मणस्पत्यप्रगाथयोरस्तुतयोः शंसनं कथमिति प्रश्नः
इन्द्रनिहव-ब्राह्मणस्पत्यप्रगाथयोरपि स्तुतत्वस्वीकारः
प्रगाथप्रग्रथन प्रकारोपदेशः
त्रिच्छन्दाः पञ्चदशो माध्यन्दिनः पवमानः</ref>ब्राह्मणस्पत्यम्प्रगाथं शंसति बृहस्पतिपुरोहिता वै देवा अजयन्स्वर्गं लोकं व्यस्मिँ ल्लोकेऽजयन्त तथैवैतद्यजमानो बृहस्पतिपुरोहित एव जयति स्वर्गं लोकं व्यस्मिँ ल्लोके जयते तौ वा एतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तदाहुर्यन्न किं चनास्तुतं सत्पुनरादायं शस्यतेऽथ कस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते इति पवमानोक्थं वा एतद्यन्मरुत्वतीयं षट्सु वा अत्र गायत्रीषु स्तुवते षट्सु बृबतीषु तिसृषु त्रिष्टुप्सु स वा एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानस्तदाहुः कथं त एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानोऽनुशास्तो भवतीति ये एव गाय त्र्?या उत्तरे प्रतिपदो यो गाय-त्रोऽनुचरस्ताभिरेवास्य गायत्र्योऽनुशस्ता भवन्त्येताभ्यामेवास्य प्रगाथाभ्या-म्बृहत्योऽनुशस्ता भवन्ति तासु वा एतासु बृहतीषु सामगा रौरवयौ-धाजयाभ्याम्पुनरादायं स्तुवते तस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तच्छस्त्रेण स्तोत्रमन्वैति ये एव त्रिष्टुभौ धाय्ये यत्त्रैष्टुभं निवि-द्धानम्ताभिरेवास्य त्रिष्टुभोऽनुशस्ता भवन्त्येवमु हास्यैष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानो नुशस्तो भवति य एवं वेद॥3.17॥
<ref>निविद्धानीयशब्दव्युत्पत्तिः </ref>धाय्याः शंसति धाय्याभिर्वै प्रजापतिरिमाँ ल्लोकानधयद्यं-यं काममकामयत तथैवैतद्यजमानो धाय्याभिरेवेमाँ ल्लोकान्धयति यं-यं कामां कामयते य एवं वेद यदेव धाय्याः यत्रयत्र वै देवा यज्ञस्य छिद्रं निरजानंस्तद्धाय्याभिर-पिदधुस्तद्धाय्यानां धाय्यात्वमछिद्रे ण हास्य यज्ञेनेष्टम्भवति य एवं वेद यद्वेव धाय्याः स्यूम हैतद्यज्ञस्य यद्धाय्यास्तद्यथा सूच्या वासः संदधदियादे-वमेवैताभिर्यज्ञस्य छिद्रं संदधदेति य एवं वेद यद्वेव धाय्याः तान्यु वा एतान्युपसदामेवोक्थानि यद्धाय्या <ref>ऋ.[[ऋग्वेदः सूक्तं ३.२०|३.२०.४]]</ref>अग्निर्नेतेत्याग्नेयी प्रथमोपसत्तस्या एतदुक्थं त्वं सोम क्रतुभिरिति<ref>ऋ. [[ऋग्वेदः सूक्तं १.९१|१.९१.२]]</ref> सौम्या द्वितीयोपसत्तस्या एतदुक्थम्पिन्वन्त्यप इति<ref>ऋ. [[ऋग्वेदः सूक्तं १.६४|१.६४.६]]</ref> वैष्णवी तृतीयोपसत्तस्या एतदुक्थं यावन्तं ह वै सौम्येनाध्वरेणेष्ट्वा लोकं जयति तमत एकैकयोपसदा जयति य एवं वेद यश्चैवं विद्वान्धाय्याः शंसति तद्धैक आहुस्तान्वो मह इति<ref>ऋ. [[ऋग्वेदः सूक्तं २.३४|२.३४.११]]</ref> शंसेदेतां वाव वयम्भरतेषु शस्यमानामभिव्यजानीम इति वदन्तस्तत्तन्नादृत्यं यदेतां शंसेदीश्वरः पर्जन्योऽवर्ष्टोः पिन्वन्त्यप इत्येव<ref>ऋ. [[ऋग्वेदः सूक्तं १.६४|१.६४.६]]</ref> शंसेद्वृष्टिवनि पदम्मरुत इति मारुतमत्यं न मिहे वि नयन्तीति विनीतवद्यद्विनीतवत्तद्विक्रान्तवद्यद्विक्रान्तवत्तद्वैष्णवं वाजिनमितीन्द्रो वै वाजी तस्यां वा एतस्यां चत्वारि पदानि वृष्टिवनि मारुतं वैष्णवमैन्द्रं सा वा एषा तृतीयसवनभाजना सती मध्यंदिने शस्यते तस्माद्धेदम्भरतानाम्पशवः सायंगोष्ठाः सन्तो मध्यंदिने संगविनीमायन्ति सो जगती जागता हि पशव आत्मा यजमानस्य मध्यंदिनस्तद्यजमाने पशून्दधाति॥3.18॥
<ref>मरुत्वतीयशस्त्रस्य मरुत्वतीयप्रगाथविधानम्
निविद्धानीयसूक्तविधिः
निविद्धानीयसूक्तस्य सञ्जयमितिसंज्ञाया निदानाख्यानम्
गौरिवीतसंज्ञाया निदानाख्यम्
मध्ये निवित्प्रक्षेपस्थानस्योपदेशः
परिधानीयानामशब्दस्य व्याख्यानम्
निवित्पदानां प्रशंसनम्
सूक्तस्यादौ मध्येऽन्त्ये च निविदां शंसनं वैश्यनाशकरम्
निविदामादौ मध्येऽन्त्ये च सूक्तस्य शंसनं क्षत्रियनाशकरम्
निविदामादावन्ते चाहावमन्त्रपाठो यजमानस्य उभयत प्रजानाशकरः</ref>मरुत्वतीयं प्रगाथं शंसति पशवो वै मरुतः पशवः प्रगाथः पशूनामवरुद्ध्यै। जनिष्ठा उग्रः सहसे तुरायेति ([[ऋग्वेदः सूक्तं १०.७३|१०.७३]]) सूक्तं शंसति तद्वा एतद्यजमानजननमेव सूक्तं यजमानं ह वा एतेन यज्ञाद्देवयोन्यै प्रजनयति। तत्संजयं भवति सं च जयति वि च जयते। एतद्गौरिवीतं गौरिवीतिर्ह वै शाक्त्यो नेदिष्ठं स्वर्गस्य लोकस्यागच्छत्स एतत्सूक्तमपश्यत्तेन स्वर्गं लोकमजयत्तथैवैतद्यजमान एतेन सूक्तेन स्वर्गं लोकं जयति। तस्यार्धाः शस्त्वाऽर्धाः परिशिष्य मध्ये निविदं दधाति। स्वर्गस्य हैष लोकस्य रोहो यन्निवित्। स्वर्गस्य हैतल्लोकस्याऽऽक्रमणं यन्निवित्तामाक्रममाण इव शंसेदुपैव यजमानं निगृह्णीत योऽस्य प्रियः स्यादिति नु स्वर्गकामस्य। अथाभिचरतो यः कामयेत क्षत्त्रेण विशं हन्यामिति त्रिस्तर्हि निविदा सूक्तं विशंसेत्क्षत्त्रं वै निविद्विट्सूक्तं क्षत्त्रेणैव तद्विशं हन्ति। यः कामयेत विशा क्षत्त्रं हन्यामिति त्रिस्तर्हि सूक्तेन निविदं विशंसेत्क्षत्त्रं वै निविद्विट्सूक्तं विशैव तत्क्षत्त्रं हन्ति। य उ कामयेतोभयत एनं विशः पर्यवच्छिनदानीत्युभयतस्तर्हि निविदं व्याह्वयीतोभयत एवैनं तद्विशः पर्यवच्छिनत्ति। इति न्वभिचरत इतरथा त्वेव स्वर्गकामस्य। वयः सुपर्णा उपसेदुरिन्द्रमिति([[ऋग्वेदः सूक्तं १०.७३|१०.७३.११]]) उत्तमया परिदधाति। प्रियमेधा ऋषयो नाधमानाः। अप ध्वान्तमू्र्णुहीति येन तमसा प्रावृतो मन्येत तन्मनसा गच्छेदप हैवास्मात्तल्लुप्यते। पूर्धि चक्षुरिति चक्षुषी मरीमृज्येत। आजरसं ह चक्षुष्मान्भवति य एवं वेद। मुमुग्ध्यस्मान्निधयेव बद्धानिति पाशा वै निधा मुमुग्ध्यस्मान्पाशादिव बद्धानित्येव तदाह॥3.19॥ (12.8) (90)
<ref>आख्यायिका --मरुत्वतीयशस्त्रस्य तद्याज्यायाश्च प्रशंसार्था
वृत्रशब्दस्य श्रौतं निर्वचनम्
मरुतामिन्द्रकृतोपकारस्योल्लेखः
तस्यैतस्यार्थस्य मन्त्रसंवादेन दृढीकरणम्
मरुतामिन्द्रदत्तभागानां परिगणनम्
मरुत्वतीयशस्त्रस्य याज्याया विधानम्, प्रशंसा च</ref>इन्द्रो वै वृत्रं हनिष्यन्सर्वा देवता अब्रवीदनु मोपतिष्ठध्वमुप मा ह्वयध्वमिति तथेति तं हनिष्यन्त आद्र वन्सोऽवेन्मां वै हनिष्यन्त आद्रवन्ति हन्तेमान्भीषया इति तानभिप्राश्वसीत्तस्य श्वसथादीषमाणा विश्वे देवा अद्र वन्मरुतो हैनं नाजहुः प्रहर भगवो जहि वीरयस्वेत्येवैनमेतां वाचं वदन्त उपातिष्ठन्त तदेतदृषिः पश्यन्नभ्यनूवाच वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा आजहुर्ये सखायः मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासीति(ऋ.[[ऋग्वेदः सूक्तं ८.९६|८.९६.७]]) सोऽवेदिमे वै किल मे सचिवा इमे माऽकामयन्त हन्तेमानस्मिन्नुक्थ आभजा इति तानेतस्मिन्नुक्थ आभजदथ हैते तर्ह्युभे एव निष्केवल्ये उक्थे आसतुर्मरुत्वतीयं ग्रहं गृह्णाति मरुत्वतीयं प्रगाथं शंसति मरुत्वतीयं सूक्तं शंसति मरुत्वतीयां निविदं दधाति मरुतां सा भक्तिर्मरुत्वतीयमुक्थं शस्त्वा मरुत्वतीयया यजति यथाभागं तद्देवताः प्रीणाति ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिरिति(ऋ.[[ऋग्वेद: सूक्तं ३.४७|३.४७.४]]) यत्रयत्रैवैभिर्व्यजयत यत्र वीर्यमकरोत्तदेवैतत्समनुवेद्येन्द्रेणैनान्ससोमपीथान्करोति॥3.20॥
<ref>निष्केवल्यशस्त्रस्य प्रयोगसङ्ग्रहश्लोकः
आख्यायिका-निष्केवल्यशस्त्रविधानार्था
इन्द्रस्य महत्त्वप्रयुक्त सत्कारविशेषस्योद्धारस्य करणीयत्वेन व्यवस्था
'क-शब्दस्य प्रजापतिवाचित्वे उदाहरणम्
उद्धारे देवानां स्वापेक्षितभागप्रार्थना</ref>इन्द्रो वै वृत्रं हत्वा सर्वा विजितीर्विजित्याब्रवीत्प्रजापतिमहमेतदसानि यत्त्व-महम्महानसानीति स प्रजापतिरब्रवीदथ कोऽहमिति यदेवैतदवोच इत्य-ब्रवीत्ततो वै को नाम प्रजापतिरभवत्को वै नाम प्रजापतिर्यन्महा-निन्द्रोऽभवत्तन्महेन्द्र स्य महेन्द्र त्वं स महान्भूत्वा देवता अब्रवीदुद्धारम्म उद्धरतेति यथाप्येतर्हीछति यो वै भवति यः श्रेष्ठतामश्नुते स महान्भवति तं देवा अब्रुवन् स्वयमेव ब्रूष्व यत्ते भविष्यतीति स एतम्माहेन्द्रं ग्रहमब्रूत माध्यंदिनं सवनानां निष्केवल्यमुक्थानां त्रिष्टुभं छन्दसाम्पृष्ठं साम्नां तमस्मा उद्धारमुदहरनु उदस्मा उद्धारं हरन्ति य एवं वेद तां देवा अब्रुवन्सर्वं वा अवोचथा अपि नोऽत्रास्त्विति स नेत्यब्रवीत्कथं वोऽपिस्यादिति तमब्रुवन्नप्येव नो स्तु मघवन्निति तानीक्षतैव॥3..21॥
<ref>आख्यायिका-निष्केवल्यशस्त्रयाज्याविधानार्था
निष्केवल्यशस्त्रीयधाय्यायाः प्रशंसार्था
निष्केवल्यशस्त्रात् पुरस्ताद् गेयस्य स्तोत्रियसाम्नस्तृचविधानार्था
लौकिकोदाहरणेन सामस्वरूपप्रशंसा
निष्केवल्यशस्त्रस्य याज्याया मन्त्रः, तद्व्याख्या च
धाय्याया विधानम्
याज्यायाः प्रशंसा
याज्यापाठे विशेषविधिः</ref>ते देवा अब्रुवन्नियं वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नामास्यामेवेच्छामहा इति तथेति तस्यामैच्छन्त सैनानब्रवीत्प्रातर्वः प्रतिवक्तास्मीति तस्मात्स्त्रियः पत्याविच्छन्ते तस्मादु स्त्र्यिनुरात्रम्पत्याविच्छते तां प्रातरुपायन्सैतदेव प्रत्यपद्यत यद्वावान पुरुतमं पुराषाळ् ([https://sa.wikisource.org/s/139e १०.७४.६]) आ वृत्रहेन्द्रो नामान्यप्राः अचेति प्रासहस्पतिस्तुविष्मानितीन्द्रो वै प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तदिति यदेवैतदवोचामाकरत्तदित्येवैनांस्तदब्रवीत्ते देवा अब्रुवन्नप्यस्या इहास्तु या नोऽस्मिन्न वै कमविददिति तथेति तस्या अप्यत्राकुर्वंस्तस्मादेषात्रापि शस्यते यद्वावान पुरुतमं पुराषाळ् इति सेना वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नाम को नाम प्रजापतिः श्वशुरस्तद्यास्य कामे सेना जयेत्तस्या अर्धात्तिष्ठंस्तृणमुभयतः परिछिद्येतरां सेनामभ्यस्येत्प्रासहे कस्त्वा पश्यतीति तद्यथैवादः स्नुषा श्वशुराळ् लज्जमाना निलीयमानैत्येवमेव सा सेना भज्यमाना निलीयमानैति यत्रैवं विद्वांस्तृणमुभयतः परिछिद्येतरां सेनां अभ्यस्यति प्रासहे कस्त्वा पश्यतीति तानिन्द्र उवाचापि वोऽत्रास्त्विति ते देवा अब्रुवन्विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च देवता अक्षरभाजः करोत्यक्षरमक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेतानायतनवान्स्यादित्यविराजास्य यजेद्गायत्र्या वा त्रिष्टुभा वान्येन वा छन्दसा वषट्कुर्यादनायतनवन्तमेवैनं तत्करोति यं कामयेतायतनवान्स्यादिति विराजाऽस्य यजेत्पिबा सोममिन्द्र मन्दतु त्वेत्येतयायतनवन्तमेवैनं तत्करोति॥3.22॥
<ref>आख्यायिका ऋक्सामयोः मिथुनम्
सामसादृश्येन प्रशंसा
निष्केवल्यशस्त्रस्य प्रकारान्तरेण प्रशंसा
पुनः प्रकारान्तरेण प्रशंसा
गृहस्थपुरुषसादृश्येन प्रशंसा</ref>ऋक्च वा इदमग्रे साम चाऽऽस्तां सैव नाम ऋगासीदमो नाम साम सा वा ऋक्सामोपावदन्मिथुनं संभवाव प्रजात्या इति नेत्यब्रवीत्साम ज्यायान्वा अतो मम महिमेति ते द्वे भूत्वोपावदतां तेन प्रतिचन समवदत तास्तिस्रो भूत्वोपावदंस्तत्तिसृभिः समभवद्यत्तिसृभिः समभवत्तस्मात्तिसृभिः स्तुवन्ति तिसृभिरुद्गायन्ति तिसृभिर्हि साम संमितं तस्मादेकस्य बह्व्यो जाया भवन्ति नैकस्यै बहवः सह पतयो यद्वै तत्सा चामश्च समभवतां तस्सामाभवत्तत्साम्नः सामत्वम्। सामन्भवति य एवं वेद। यो वै भवति यः श्रेष्ठतामश्नुते स सामन्भवत्यसामन्य् इति हि निन्दन्ति। ते वै पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतामाहावश्च हिंकारश्च प्रस्तावश्च प्रथमा च ऋगुद्गीथश्च मध्यमा च प्रतिहारश्चोत्तमा च निधनं च वषट्कारश्च। ते यत्पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतां तस्मादाहुः पाङ्क्तो यज्ञः पाङ्क्ताः पशव इति। यदु विराजं दशिनीमभिसमपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्यां प्रतिष्ठित इति। आत्मा वै स्तोत्रियः प्रजाऽनुरूपः पत्नी धाय्या पशवः प्रगाथो गृहाः सूक्तम्। स वा अस्मिंश्च लोकेऽमुष्मिंश्च प्रजया पशुभिश्च गृहेषु वसति य एवं वेद॥3.23॥ (12.12) (94)
<ref>स्तोत्रियसामविधिः
अनुरूपसामविधिः
धाय्यायाः शंसनविधिः
निष्केवल्यशस्त्रस्य प्रगाथस्य शंसनविधिः
निविद्धानीय सूक्तस्य विधिः
निविद्धानीये सूक्ते ध्वनिविशेषविधिः
</ref>स्तोत्रियं शंसत्यात्मा वै स्तोत्रियः। तं मध्यमया वाचा शंसत्यात्मानमेव तत्संस्कुरुते। अनुरूपं शंसति प्रजा वा अनुरूपः। स उच्चैस्तरामिवानुरूपः शंस्त्व्यः प्रजामेव तच्छ्रेयसीमात्मनः कुरुते। धाय्यां शंसति पत्नी वै धाय्या। सा नीचैस्तरामिव धाय्या शंस्तव्या। अप्रतिवादिनी हास्य गृहेषु पत्नी भवति यत्रैवं विद्वान्नीचैस्तरां धाय्यां शंसति। प्रगाथं शंसति। स स्वरवत्या वाचा शंस्तव्यः पशवो वै स्वरः पशवः प्रगाथः पशूनामवरुद्ध्यै। इन्द्रस्य नु वीर्याणि प्रवोचमिति सूक्तं शंसति। तद्वा एतत्प्रियमिन्द्रस्य सूक्तं निष्केवल्यं हैरण्यस्तूपमेतेन वै सूक्तेन हिरण्यस्तूप आङ्गिरस इन्द्रस्य प्रियं धामोपागच्छत्स परमं लोकमजयत्। उपेन्द्रस्य प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद। गृहा वै प्रतिष्ठा सूक्तं तत्प्रतिष्ठिततमया वाचा शंस्तव्यं तस्माद्यद्यपि दूर इव पशूँल्लभते गृहानेवैनानाजिगमिषति गृहा हि पशूनां प्रतिष्ठा प्रतिष्ठा॥3.24॥ (12.13) (95)
<ref>आख्यायिका-तृतीयसवनविधानार्था
तत्र सोमाहरणार्थमुत्पतत्सु छन्दस्सु जगतीवृत्तान्तकथनम्
त्रिष्टुभो वृत्तान्तकथनम्</ref>सोमो वै राजामुष्मिँल्लोक आसीत्तं देवाश्च ऋषयश्चाभ्याध्यायन्कथमयमस्मान्सोमो राजागच्छेदिति तेऽब्रुवंश्छन्दांसि यूयं न इमं सोमं राजानमाहरतेति तथेति ते सुपर्णा भूत्वोदपतंस्ते यत्सुपर्णा भूत्वोदपतंस्तदेतत्सौपर्णमित्याख्यानविद आचक्षते छन्दांसि वै तत्सोमं राजानमच्छाचरंस्तानि ह तर्हि चतुरक्षराणिचतुरक्षराण्येव छन्दांस्यासन्सा जगती चतुरक्षरा प्रथमोदपतत्सा पतित्वार्धमध्वनो गत्वाश्राम्यत्सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत्तस्मात्तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति जागता हि पशवो जगती हि तानाहरदथ त्रिष्टुबुदपतत्सा पतित्वा भूयोऽर्धादध्वनो गत्वाश्राम्यत्सा परास्यैकमक्षरं त्र्यक्षरा भूत्वा दक्षिणा हरन्ती पुनरभ्यवापतत्तस्मान्मध्यंदिने दक्षिणा नीयन्ते त्रिष्टुभो लोके त्रिष्टुब्भि ता आहरत्॥3.25॥
<ref>गायत्री वृत्तान्तकथनम्
स्वानभ्राजादीनां सोमपालकत्वान्वाख्यानम्
गायत्र्या गन्धर्वेण सह युद्धवृत्तान्तः
शल्यकस्योत्पत्तिकथा, वशाया उत्पत्तिकथा च
निर्दंशिसर्पस्य उत्पत्तिकथा, स्वजस्योत्पत्तिकथा च
मन्थावलानामुत्पत्तिकथा, गण्डूपदानामुत्पत्तिकथा च
अन्धाहेरुत्पत्तिकथा</ref>ते देवा अब्रुवन्गायत्रीं त्वं न इमं सोमं राजानमाहरेति सा तथेत्यब्रवीत्तां वै मा सर्वेण स्वस्त्ययनेनानुमन्त्रयध्वमिति तथेति सोदपतत्तां देवाः सर्वेण स्वस्त्ययनेनान्वमन्त्रयन्त प्रेति चेति चेत्येतद्वै सर्वं स्वस्त्ययनं यत्प्रेति चेति तद्योऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रेति चेति चेति स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति। सा पतित्वा सोमपालान्भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगभ्णाद्यानि चेतरे छन्दसी अक्षराण्यजहितां तानि चोपसमगृभ्णात्। तस्या अनुविसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत्तच्छल्यकोऽभवत्तस्मात्स नखमिव यद्वशमस्रवत्सा वशाऽभवत्तस्मात्सा हविरिवाथ यः शल्यो यदनीकमासीत्स सर्पो निर्दंश्यभवत्सहसः स्वजो यानि पर्णानि ते मन्थावला यानि स्नावानि ते गण्डूपदा यत्तेजनं सोऽन्धाहिः सो सा तथेषुरभवत्॥3.26॥ (13.2) (97)
<ref>सवनत्रयस्य उत्पत्तिकथा </ref>सा यद्दक्षिणेन पदा समगृभ्णात्तत्प्रातःसवनमभवत्तद्गायत्री स्वमायतनमकुरुत तस्मात्तत्समृद्धतमं मन्यन्ते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेदाथ यत्सव्येन पदा समगृ्भ्णात्तन्माध्यंदिनं सवनमभवत्तद्विस्रंसत तद्विस्रस्तं नान्वाप्नोत्पूर्वं सवनं ते देवाः प्राजिज्ञासन्त तस्मिंस्त्रिष्टुभं छन्दसामदधुरिन्द्रं देवतानां तेन तत्समावद्वीर्यमभवत्पूर्वेण सवनेनोभाभ्यां सवनाभ्यां समावद्वीर्याभ्यां समावज्जामीभ्यां राध्नोति य एवं वेदाथ यन्मुखेन समगृभ्णात्तत्तृतीयसवनमभवत्। तस्य पतन्ती रसमधयत्तद्धीतरसं नान्वाप्नोत्पूर्वे सवने ते देवाः प्राजिज्ञासन्त तत्पशुष्वपश्यंस्तद्यदाशिरममवनयन्त्याज्येन पशुना चरन्ति तेन तत्समावद्वीर्यमभवत्पूर्वाभ्यां सवनाभ्याम्। सर्वैः सवनैः समावद्वीर्यैः समावज्जामिभीराध्नोति य एवं वेद॥3.27॥ (13.3) (98)
<ref>आख्यायिका-छन्दसामक्षरसङ्ख्यानिरूपणार्था </ref>ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेतां वित्तं नावक्षराण्यनुपर्यागुरिति नेत्यब्रवीद्गायत्री यथावित्तमेव न इति ते देवेषु प्रश्नमैतां ते देवा अब्रुवन् यथावित्तमेव व इति तस्माद्धाप्येतर्हि वित्त्यां व्याहुर्यथावित्तमेव न इति ततो वा अष्टाक्षरा गाय त्र्?यभव त्त्र्?यक्षरा त्रिष्टुबेकाक्षरा जगती साष्टाक्षरा गायत्री प्रातःसवनमुदयछन्नाशक्नोत्त्रिष्टुप्त्र्यक्षरा माध्यंदिनं सवनमुद्यन्तुं तां गाय- त्र्?यह्रवीदायान्यपि मेऽत्रास्त्विति सा तथेत्यब्रवीत्त्रिष्टुप् तां वै मैतैरष्टाभि-रक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गाय त्र्?यै मध्यंदिने यन्मरुत्वती-यस्योत्तरे प्रतिपदो यश्चानुचरः सैकादशाक्षरा भूत्वा माध्यंदिनं सवनमुदय-छन्नाशक्नोज्जगत्येकाक्षरा तृतियसवनमुद्यन्तुं तां गाय त्र्?यब्रवीदायान्यपि मेऽत्रा-स्त्विति सा तथेत्यब्रवीज्जगति तां वै मैतैरेकादशभिरक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गाय त्र्?यै तृतीयसवने यद्वैश्वदेवस्योत्तरे प्रतिपदो यश्चानुचरः सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयछत्ततो वा अष्टाक्षरा गाय त्र्?य-भवदेकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती सर्वैश्छन्दोभिः समावद्वीर्यैः समावज्जामिभी राध्नोति य एवं वेदैकं वै सत्तत्त्रेधाभवत्तस्मादाहुर्दातव्यमेवं विदुष इत्येकं हि सत्तत्त्रेधा भवत्॥3.28॥
<ref>तृतीयसवनस्यादौ आदित्यग्रहस्य विधिः
आदित्यग्रहस्य याज्याया विधानम्
आदित्यग्रहे अनुवषट्कारभक्षयोर्निषेधः
सावित्रग्रहविधिः, वैश्वदेवशस्त्रीयप्रतिपद्विधिश्च
निवित्पदद्वारा सावित्रग्रहस्य प्रशंसा
वैश्वदेवशस्त्रे वायुदेवताकाया ऋचो विधिः</ref>ते देवा अब्रुवन्नादित्यान्युष्माभिरिदं सवनमुद्यछामेति तथेति तस्मादा-दित्यारम्भणं तृतीयसवनमादित्यग्रहः पुरस्तात्तस्य यजत्य् आदित्यासो अदितिर्मादयन्तामिति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानु-वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणा आदित्या नेत्प्राणान्संस्थापयानीति त आदित्या अब्रुवन्सवितारं त्वयेदं सह सवनमुद्यछामेति तथेति तस्मात्सावित्री प्रतिपद्भवति वैश्वदेवस्य सावित्रग्रहः पुरस्तात्तस्य यजति दमूना देवः सविता वरेण्य इति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानुन्वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणः सविता नेत्प्राणं संस्थापयानीत्युभे वा एष एते सवने विपिबति यत्सविता प्रातःसवनं च तृतीयसवनं च तद्य-त्पिबवत्सावि त्र्?यै निविदः पदम्पुरस्ताद्भवति मद्वदुपरिष्टादुभयोरेवैनं तत्सव-नयोराभजति प्रातःसवने च तृतीयसवने च बह्व्यः प्रातर्वायव्याः शस्यन्त एका तृतीयसवने तस्मादूर्ध्वाः पुरुषस्य भूयांसः प्राणा यच्चावाञ्चो द्यावापृथिवीयं शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठासावमुत्र तद्यद्द्यावापृथिवीयं
शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति॥3.29॥
<ref>द्यावापृथिवीदेवताकस्य सूक्तस्य विधिः
आर्भवसूक्तस्य विधानम्
आख्यायिका आर्भवसूक्तीयधाय्याविधानार्था
आर्भवसूक्तस्याभितो धाय्ययोः विधानम्
तत्रैव अपरयोः ऋचोर्विधानम्
मनुष्यगन्धादृभूणामन्तर्द्धानम्</ref>आर्भवं शंसत्यृभवो वै देवेषु तपसा सोमपीथमभ्यजयंस्तेभ्यः प्रातःसवने-ऽवाचिकल्पयिषंस्तानग्निर्वसुभिः प्रातःसवनादनुदत तेभ्यो माध्यंदिने सवने-ऽवाचिकल्पयिषंस्तानिन्द्रो रुद्रै र्माध्यंदिनात्सवनादनुदत तेभ्यस्तृतीयसवने-ऽवाचिकल्पयिषंस्तान्विश्वे देवा अनोनुद्यन्त नेह पास्यन्ति नेहेति स प्रजा-पतिरब्रवीत्सवितारं तव वा इमेऽन्तेवासास्त्वमेवैभिः सम्पिबस्वेति स तथेत्य-ब्रवीत्सविता तान्वै त्वमुभयतः परिपिबेति तान्प्रजापतिरुभयतः पर्यपिबत्ते एते धाय्ये अनिरुक्ते प्राजापत्ये शस्येते अभित आर्भवं सुरुपकृत्नुमूतयेऽयं वेन-श्चोदयत्पृश्निगर्भा इति प्रजापतिरेवैनांस्तदुभयतः परिपिबति तस्मादु श्रेष्ठी पात्रे रोचयत्येव यं कामयते तं तेभ्यो वै देवा अपैवाबीभत्सन्त मनुष्यगन्धात्त एते धाय्ये अन्तरदधत येभ्यो मातैवा पित्र इति॥3.30॥
<ref>वैश्वदेवसूक्तस्य शंसनविधिः
आहावपर्याहावयोर्लौकिकदृष्टान्तेन प्रशंसापूर्वको विधिः
तत्र पर्याहावप्रशंसने दृष्टान्तान्तरम्
धाय्यानां शस्त्रयाज्यानां च प्रकृतौ विकृतौ चानन्यत्वविधिः
वैश्वदेवशस्त्रस्य समुदायाकारेण प्रशंसा
शंसन पूर्वकाले दिग्ध्यानविधिः
परिधानीयाया ऋचः - शंसनविधिः
शंसने प्रकार विशेषः
भूमिस्पर्शविधिः
वैश्वदेव्या याज्याया विधानम्</ref>वैश्वदेवं शंसति यथा वै प्रजा एवं वैश्वदेवं तद्यथाऽन्तरं जनता एवं सूक्तानि यथारण्यान्येवं धाय्यास्तदुभयतो धाय्यां पर्याह्वयते तस्मात्तान्यरण्यानि सन्त्यनरण्यानि मृगैश्च वयोभिश्चेति ह स्माह यथा वै पुरुष एवं वैश्वदेवं तस्य यथावन्तरमङ्गान्येवं सूक्तानि यथा पर्वाण्येवं धाय्यास्तदुभयतो धाय्यां पर्याह्वयते तस्मात्पुरुषस्य पर्वाणि शिथिराणि सन्ति दृळ्हानि ब्रह्मणाऽऽहितानि धृतानि मूलं वा एतद्यज्ञस्य यद्धाय्याश्च याज्याश्च तद्यदन्यान्या धाय्याश्च याज्याश्च कुर्युरुन्मूलमेव तद्यज्ञं कुर्युस्तस्मात्ताः समान्य एव स्युः पाञ्चजन्यं वा एतदुक्थं यद्वैश्वदेवं सर्वेषां वा एतत्पञ्चजनानामुक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां चैतेषां वा एतत्पञ्चजनानामुक्थं सर्व एनं पञ्चजना विदुरैनं पञ्चिन्यै जनतायै हविनो गच्छन्ति य एवं वेद सर्वदेवत्यो वा एष होता यो वैश्वदेवं शंसति सर्वा दिशो ध्यायेच्छंसिष्यन्सर्वास्वेव तद्दिक्षु रसं दधाति यस्यामस्य दिशि द्वेष्यः स्यान्न तां ध्यायेदनुहायैवास्य तद्वीर्यमादत्तेऽदितिर्द्यौरदितिरन्तरिक्षमित्युत्तमया परिदधातीयं वा अदितिरियं द्यौरियं अन्तरिक्षमदितिर्माता स पिता स पुत्र इतीयं वै मातेयं पितेयं पुत्रो विश्वे देवा अदितिः पञ्च जना इत्यस्यां वै विश्वे देवा अस्यां पञ्चजनाः अदितिर्जातमदितिर्जनित्वमितीयं वै जातमियं जनित्वं द्विः पच्छः परिदधाति चतुष्पादा वै पशवः पशूनामवरुद्ध्यै सकृदर्धर्चशः प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति सदैव पञ्चजनीयया परिदध्यात्तदुपस्पृशन्भूमिं परिदध्यात्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयति विश्वे देवाः शृणुतेमं हवं म इति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति॥3.31॥
<ref>घृतयागसोम्ययागयोर्याज्याविधिः
सौम्यायाज्यायाः प्रशंसा, अनुस्तरण्या गोः प्रशंसा च
घृतयागसहितस्य सौम्यचरोः प्रशंसा, होतुराज्यावेक्षणविधिश्च
वषट्कर्त्तुर्होतुरेव प्रथमतः सौम्यचरोर्भक्षणावेक्षणे, ततश्छन्दोगानाम्</ref>आग्नेयी प्रथमा घृतयाज्या सौमी सौम्ययाज्या वैष्णवी घृतयाज्या त्वं सोम पितृभिः संविदान इति सौम्यस्य पितृमत्या यजति। घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति तस्यैतामनुस्तरणीं कुर्वन्ति यत्सौम्यः पितृभ्यो वा अनुस्तरणी तस्मात्सौम्यस्य पितृमत्या यजति। अवधिषुर्वा एतत्सोमं यदभ्यसुषवुस्तदेनं पुनः संभावयन्ति। पुनराप्याययन्त्युपसदां रूपेणोपसदां किल वै तद्रूपं यदेता देवता अग्निः सोमो विष्णुरिति। प्रतिगृह्य सौम्यं होता पूर्वश्छन्दोगेभ्योऽवेक्षेत। तं हैके पूर्वं छन्दोगेभ्यो हरन्ति तत्तथा न कुर्याद् वषट्कर्ता प्रथमः सर्वभक्षान्भक्षयतीति ह स्माऽऽह तेनैव रूपेण तस्माद् वषट्कर्तैव पूर्वोऽवेक्षेताथैनं छन्दोगेभ्यो हरन्ति॥3.32॥ (13.8) (103)
<ref>आख्यायिका -आग्निमारुतशस्त्रविधानार्था
रुद्रेण सह देवानां संवादः
रुद्रप्रजापत्योर्वृत्तान्तवर्णनम्
मनुष्योत्पत्तिवृत्तान्तवर्णनम्
मानुषनाम निर्वचनम्</ref>प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये तामृश्यो भूत्वा रोहितं भूतामभ्यैत्तं देवा अपश्यन्नकृतं वै प्रजापतिः करोतिति ते तमैच्छन्य एनमारिष्यत्येतमन्योन्यस्मिन्नाविन्दंस्तेषां या एव घोरतमास्तन्व आसंस्ता एकधा समभरंस्ताः संभूता एष देवोऽभवत्तदस्यैतद्भूतवन्नाम। भवति वै स योऽस्यैतदेवं नाम वेद। तं देवा अब्रुवन्नयं वै प्रजापतिरकृतमकरिमं विध्येति स तथेत्यब्रवीत्स वै वो वरं वृणा इति वृणीष्वेति स एतमेव वरमवृणीत पशूनामाधिपत्यं तदस्यैतत्पशुमन्नाम। पशुमान्भवति योऽस्यैतदेवं नाम वेद। तमभ्यायत्याविध्यत्स विद्ध ऊर्ध्व उदप्रपतत्तमेतं मृग इत्याचक्षते य उ एव मृगव्याधः स उ एव स या रोहित्सा रोहिणी यो एवेषुस्त्रिकाण्डा सो एवेषुस्त्रिकाण्डा। तद्वा इदं प्रजापते रेतः सिक्तमधावत्तत्सरोऽभवत्ते देवा अब्रुवन्मेदं प्रजापते रेतो दुषदिति यदब्रुवन्मेदं प्रजापते रेतोदुषदिति तन्मादुषमभवत्तन्मादुषस्य मादुषत्वं मादुषं ह वै नामैतद्यन्मानुषं सन्मानुषमित्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः॥3.33॥ (13.9) (104)
<ref>आदित्यादिदेवतोत्पत्तिवर्णनम्
भृग्वादीनाम् ऋषीणामुत्पत्तिवर्णनम्
पशूत्पत्तिवृत्तान्तवर्णनम्
आग्निमारुते शस्त्रे शंसनीयायाः ऋचो विधिः
तस्यामेवर्चि शाखान्तरीयपाठस्य वर्जनीयत्वम्
शंसनीयर्गन्तरविधिः
शंसनीयद्वितीयर्ग् प्रशंसा</ref>तदग्निना पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्न प्राच्यावयत्तदग्निना वैश्वानरेण पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्वैश्वानरः प्राच्यावयत्तस्य यद्रेतसः प्रथममुददीप्यत तदसावादित्योऽभवद्यद् द्वितीयमासीत्तद्भृगुरभवत्तं वरुणो न्यगृह्णीत तस्मात्स भृगुर्वारुणिरथ यत्तृतीयमदीदेदिव त आदित्या अभवन्येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्यदङ्गाराः पुनरवशान्ता उददीप्यन्त तद्बृहस्पतिरभवद्यानि परिक्षाणान्यासंस्ते कृष्णा पशवोऽभवन्या लोहिनी मृत्तिका ते रोहिता अथ यद्भस्मासीत्तत्परुष्यं व्यसर्पद्गौरो गवय ऋश्य उष्ट्रो गर्दभ इति ये चैतेऽरुणाः पशवस्ते च तान्वा एष देवोऽभ्यवदत मम वा इदम्मम वै वास्तुहमिति तमेतयर्चा निरवादयन्त यैषा रौद्री शस्यत आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः त्वं नो वीरो अर्वति क्षमेथा इति ब्रूयान्नाभि न इत्यनभिमानुको हैष देवः प्रजा भवति प्र जायेमहि रुद्रिय प्रजाभिरिति ब्रूयान्न रुद्रेत्येतस्यैव नाम्नः परिहृत्यै तदु खलु शं नः करतीत्येव शंसेच् छमिति प्रतिपद्यते सर्वस्मा एव शान्त्यै नृभ्यो नारिभ्यो गव इति पुमांसो वै नरः स्त्रियो नार्यः सर्वस्मा एव शान्त्यै सोऽनिरुक्ता रौद्री शान्ता सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद। सो गायत्री ब्रह्म वै गायत्री ब्रह्मणैवैनं तं नमस्यति॥3.34॥
<ref>आग्निमारुतशस्त्रस्य वैश्वानरीयसूक्तेनारम्भविधिः
वैश्वानरीयसूक्ते विशेषविधिः
तत्र प्रामादिकस्य वर्णादिलोपरूपापराधस्य प्रतीकारः
मारुतसूक्तस्य शंसनविधिः
आग्निमारुतशस्त्रस्य प्रगाथद्वयस्य शंसनविधिः
प्रगाथद्वयस्य शंसनस्थाननिर्देशः</ref>वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते वैश्वानरो वा एतद्रेतः सिक्तं प्राच्यावयत्तस्माद्वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते। अनवानं प्रथम ऋक्शंस्तव्याऽग्नीन्वा एषोऽर्चींष्यशान्तान्प्रसीदन्नेति य आग्निमारुतं शंसति प्राणेनैव तदग्नींस्तरति। अधीयन्नुपहन्यादन्यं विवक्तारमिच्छेत्तमेव तत्सेतुं कृत्वा तरति। तस्मादाग्निमारुते न व्युच्यमेष्टव्यो विवक्ता। मारुतं शंसति मरुतो ह वा एतद्रेतः सिक्तं धून्वन्तः प्राच्यावयंस्तस्मान्मारुतं शंसति। यज्ञा यज्ञा वो अग्नये देवो वो द्रविणोदा इति मध्ये योनिं चानुरूपं च शंसति तद्यन्मध्ये योनिं चानुरूपं च शंसति तस्मान्मध्ये योनिर्धृता। यदु द्वे सूक्ते शस्त्वा शंसति प्रतिष्ठयोरेव तदुपरिष्टात्प्रजननं दधाति प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद॥3.35॥ (13.11) (106)
<ref>जातवेदस्य सूक्तस्य शंसनविधिः
आपोहिष्ठीयसूक्तस्य शंसनविधि
अहिर्बुध्न्यदेवताकाया ऋचः शंसनविधिः</ref>जातवेदस्यं<ref>ऋ. [https://sa.wikisource.org/s/1344 १.१४३.१]</ref> शंसति प्रजापतिः प्रजा आसृजत ताः सृष्टाः पराच्य एवायन्न व्यावर्तन्त त अग्निना पर्यगच्छत्ता अग्निमुपावर्तन्त तमेवाद्याप्युपावृत्ताः सोऽब्रवीज्जाता वै प्रजा अनेनाविदमिति यदब्रवीज्जाता वै प्रजा अनेनाविदमिति तज्जातवेदस्यमभवत्तज्जातवेदसो जातवेदस्त्वं ता अग्निना परिगता निरुद्धाः शोचन्त्यः दीध्यत्योऽतिष्ठंस्ता अद्भिरभ्यषिञ्चत्तस्मादुपरिष्टाज्जातवेदस्यस्य आापोहिष्ठीयं<ref>ऋ. [https://sa.wikisource.org/s/13lv १०.९.१]</ref> शंसति तस्मात्तच्छमयतेव शंस्तव्यं ता अद्भिरभिषिच्य निजास्यैवामन्यत तासु वा अहिना बुध्न्येन परोक्षात्तेजोऽदधादेष ह वा [https://puranastudy.angelfire.com/pur_index2/ahirbudhnya.htm अहिर्बुध्न्यो] यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन परोक्षात्तेजो दधाति तस्मादाहुर्जुह्वदेवाजुह्वतो वसीयानिति॥3.36॥
<ref>देवपत्नीदेवताकयोर्ऋचोः शंसनविधिः
राकादेवताकाया ऋचः शंसनविधिः
देवपत्नीराकादेवताकयोः ऋचोः शंसने पौवपर्यविचारः, तत्रपत्नीनां पूर्वभावित्वम्
राकाया भगिनीत्वेन पश्चाद्भावित्वमिति सिद्धान्तः
पावीरवीनामर्चः शंसनविधिः
यामीपित्र्ययोः शंसने पौर्वापर्यविचारः
यामीद्वयस्य शंसनविधानम्
पित्र्याणां तिसृणाम् ऋचां शंसनविधि।
पित्र्यास्वृक्षु व्याहावाव्याहवयोर्विचारः</ref>देवानाम्पत्नीः शंसत्यनूचीरग्निं गृहपतिं तस्मादनूची पत्नी गार्हपत्यमास्ते तदाहू राकाम्पूर्वां शंसेज्जाम्यै वै पूर्वपेयमिति तत्तन्नादृत्यं देवानामेव पत्नीः पूर्वाः शंसेदेष ह वा एतत्पत्नीषु रेतो दधाति यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन पत्नीषु प्रत्यक्षाद्रे तो दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद तस्मात्समानोदर्या स्वसान्योदार्ययै जायाया अनुजीविनी जीवति राकां शंसति राका ह वा एताम्पुरुषस्य सेवनीं सीव्यति यैषा शिश्नेऽधि पुमांसोऽस्य पुत्रा जायन्ते य एवं वेद पावीरवीं शंसति वाग्वै सरस्वती पावीरवी वाच्येव तद्वाचम्दधाति तदाहुर्यामीम्पूर्वां शंसेत् पि त्र्?यामिति यामीमेव पूर्वां शंसेदिमं यम प्रस्तरमा हि सीदेति राज्ञो वै पूर्वपेयं तस्माद्यामीमेव पूर्वां शंसेन्मातली कव्यैर्यमो अङ्गिरोभिरिति काव्यानामनूचीं शंसत्यवरेणैव वै देवान्काव्याः परेणैव पितॄंस्तस्मात्काव्यानामनूचीं शंसत्युदीरतामवर उत्परास इति पि त्र्?याः शंसत्युन्मध्यमाः पितरः सोम्यास इति ये चैवावमा ये च परमा ये च मध्यमास्तान्सर्वाननन्तरायम्पॄणात्याहम्पितॄन्सुविदत्राँ अवित्सीति द्वितीयां शंसति बर्हिषदो ये स्वधया सुतस्येत्येतद्ध वा एषाम्प्रियं धाम यद्बर्हिषद इति प्रियेणैवैनांस्तद्धाम्ना समर्धयति प्रियेण धाम्ना समृध्यते य एवं वेदेदम्पितृभ्यो नमो अस्त्वद्येति नमस्कारवतीमन्ततः शंसति तस्मादन्ततः पितृभ्यो नमस्क्रियते तदाहुर्व्याहावम्पि त्र्?याः शंसेदव्याहावामिति व्याहावमेव शंसेदसंस्थितं वै पितृयज्ञस्य साध्वसंस्थितं वा एष पितृयज्ञं संस्थापयति योऽव्याहावं शंसति तस्माद्व्याहावमेव शंस्तव्यम्॥3.37॥
<ref>ऐन्द्रीणां चतसृणाम् ऋचां शंसनविधिः
ऐन्द्रीशंसनकालेऽध्वर्योः प्रतिगरमन्त्रे विशेषविधिः
वैष्णुवारुण्या ऋचः शंसनविधिः
वैष्णव्या ऋचः शंसनविधिः
प्राजापत्याया ऋचः शंसनविधिः
परिधानीयायाः विधिः व्याख्यानश्च
परिधानकाले होतुर्भूमिस्पर्शविधिः
आग्निमारुतयाज्याया विधानम्
तृतीयपञ्चिकायाः चतुर्थोऽध्यायः</ref>स्वादुष्किलायम्मधुमाँ उतायमितीन्द्रस्यैन्द्रीरनुपानीयाः शंसत्येताभिर्वा इन्द्रस्तृतीयसवनमन्वपिबत्तदनुपानीयानामनुपानीयात्वम् माद्यन्तीव वै तर्हि देवता यदेता होता शंसति तस्मादेतासु मद्वत्प्रतिगीर्यं ययोरोजसा स्कभिता रजांसीति वैष्णुवारुणीमृचं शंसति विष्णुर्वै यज्ञस्य दुरिष्टम्पाति वरुणः स्विष्टं तयोरुभयोरेव शान्त्यै विष्णोर्नु कं वीर्याणि प्र वोचमिति वैष्णवीं शंसति यथा वै मत्यमेवं यज्ञस्य विष्णुस्तद्यथा दुष्कृष्टं दुर्मतीकृतं सुकृष्टं सुमतीकृतं कुर्वन्नियादेवमेवैतद्यज्ञस्य दुष्टुतं दुःशस्तं सुष्टुतं सुशस्तं कुर्वन्नेति यदेतां होता शंसति तन्तुं तन्वन्रजसो भानुमन्विहीति प्राजापत्यां शंसति प्रजा वै तन्तुः प्रजामेवास्मा एतत्संतनोति ज्योतिष्मतः पथो रक्ष धिया कृतानिति देवयाना वै ज्योतिष्मन्तः पन्थानस्तानेवास्मा एतद्वितनोत्यनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनमित्येवैनं तन्मनोः प्रजया संतनोति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवम्वेदैवा न इन्द्रो मघवा विरप्शीत्युत्तमया परिदधातीयं वा इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वेतीयं वै सत्या चर्षणीधृदनर्वा त्वं राजा जनुषां धेह्यस्मे इतीयं वै राजा जनुषामधि श्रवो माहिनं यज्जरित्र इतीयं वै माहिनं यज्ञः श्रवो यजमानो जरिता यजमानायैवैतामाशिषमाशास्ते तदुपस्पृशन्भूमिम्परिदध्यात्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयत्यग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिरित्याग्निमारुतमुक्थं शस्त्वाग्निमारुत्या यजति यथाभागं तद्देवताः प्रीणाति प्रीणाति॥3.38॥
<ref>आख्यायिका-अग्निष्टोमस्य सर्वंक्रतुप्रकृतित्वद्योतिका
अग्नेर्युद्धप्रकारवर्णना
अग्निष्टोमस्य छन्दस्त्रय-सवनत्रय-युक्तत्वेन स्तुतिः
गायत्रीसाम्येन स्तुतिः
संवत्सरसाम्येन स्तुतिः
समुद्रसाम्येन स्तुतिः</ref>देवा वा असुरैर्युद्धमुपप्रायन्विजयाय तानग्निर्नान्वकामयतैतुं तं देवा अब्रुवन्न् अपि त्वमेह्यस्माकं वै त्वमेकोऽसीति स नास्तुतोऽन्वेष्यामीत्यब्रवीत्स्तुत नु मेति तं ते समुत्क्रम्योपनिवृत्यास्तुवंस्तान्स्तुतोऽनुप्रैत्स त्रिःश्रेणिर्भूत्वा त्र्यनीकोऽसुरान्युद्धमुपप्रायद्विजयाय त्रिःश्रेणिरिति छन्दांस्येव श्रेणीरकुरुत त्र्यनीक इति सवनान्येवानीकानि तानसम्भाव्यम्पराभावयत्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद सा वा एषा गायत्र्येव यदग्निष्टोमश्चतुर्विंशत्यक्षरा वै गायत्री चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तद्वै यदिदमाहुः सुधायां ह वै वाजि सुहितो दधातीति गायत्री वै तन्न ह वै गायत्री क्षमा रमत ऊर्ध्वा ह वा एषा यजमानमादाय स्वारेतित्यग्निष्टोमो वै तन्न ह वा अग्निष्टोमः क्षमा रमत ऊर्ध्वो ह वा एष यजमानमादाय स्वरेति स वा एष संवत्सर एव यदग्निष्टोमश्चतुर्विंशत्यर्धमासो वै संवत्सरश्चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तं यथा समुद्रं श्रोत्या एवं सर्वे यज्ञक्रतवोऽपियन्ति॥3.39॥</span></poem>
[[File:सोमक्रयणम् Soma purchase.jpg|thumb|सोमक्रयणम्]]
[[File:आतिथ्येष्टिः Guest Soma.jpg|thumb|आतिथ्येष्टिः.]]
<poem><span style="font-size: 14pt; line-height: 200%"><ref>अग्निष्टोमादर्वाचीनानां यज्ञानामग्निष्टोमप्राप्तिः
पाकयज्ञानां सप्तत्वादिवर्णनम्
दीक्षणीयेष्टिगतेडोपह्वानसादृश्येन पाकयज्ञानामग्निष्टोमप्राप्तिः
अग्निहोत्रस्य अग्निष्टोमप्राप्तिः
अग्निष्टोमगतप्रायणीयेष्टिसादृश्येन दर्शपूर्णमासयोरग्निष्टोमप्राप्तिः
अग्निष्टोमगतसोमद्वारा सर्वेषामौषधीनामग्निष्टोमप्राप्ति
अग्निष्टोमगतातिथ्यकर्मद्वारा चातुर्मास्ययागानामग्निष्टोमप्राप्तिः
प्रवर्ग्यसाम्येन दाक्षायणयज्ञस्याग्निष्टोमप्राप्तिः
पशुद्रव्यसाम्यात् पशुबन्धानामग्निष्टोमप्राप्तिः
दधिघर्मव्यवहारसाम्यादिडादधयज्ञस्याग्निष्टोमप्राप्तिः</ref>दीक्षणीयेष्टिस्तायते तामेवानु याः काश्चेष्टयस्ताः सर्वा अग्निष्टोममपियन्तीळामुपह्वयत इळाविधा वै पाकयज्ञा इळामेवानु ये केच पाकयज्ञास्ते सर्वेऽग्निष्टोममपियन्ति सायं प्रातरग्निहोत्रं जुह्वति सायंप्रातर्व्रतं प्रयच्छन्ति स्वाहाकारेणाग्निहोत्रं जुह्वति स्वाहाकारेण व्रतं प्रयच्छन्ति स्वाहाकारमेवान्वग्निहोत्रमग्निष्टोममप्येति पञ्चदश प्रायणीये [https://sa.wikisource.org/s/en2 सामिधेनी]रन्वाह पञ्चदश दर्शपूर्णमासयोः प्रायणीयमेवानु दर्शपूर्णमासावग्निष्टोममपीतः सोमं राजानं क्रीणन्त्यौषधो वै सोमो राजौषधिभिस्तं भिषज्यन्ति यं भिषज्यन्ति सोममेव राजानं क्रीयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोममपियन्त्यग्नि[https://sa.wikisource.org/s/erp मातिथ्ये] मन्थन्त्यग्निं [http://vipin48.tripod.com/pur_index11/chaturmasa.htm चातुर्मास्ये]ष्वातिथ्यमेवानु चातुर्मास्यान्यग्निष्टोममपियन्ति पयसा प्रवर्ग्ये चरन्ति पयसा दाक्षायणयज्ञे प्रवर्ग्यमेवानु दाक्षायणयज्ञोऽग्निष्टोममप्येति पशुरुपवसथे भवति तमेवानु ये के च पशुबन्धास्ते सर्वेऽग्निष्टोममपियन्तीळादधो नाम यज्ञक्रतुस्तं दध्ना चरन्ति दध्ना दधिघर्मे दधिघर्ममेवान्विळादधोऽग्निष्टोममप्येति॥3.40॥</span></poem>
<poem><span style="font-size: 14pt; line-height: 200%"><ref>उक्थ्यक्रतोरग्निष्टोमप्रवेशप्रदर्शनाय उक्थ्यक्रतुवर्णनम्
अतिरात्राप्तोर्यामयोः क्रत्वोरग्निष्टोमप्रवेशप्रदर्शनाय तयोर्वर्णनम्
अग्निष्टोमात् प्राचीनानां यज्ञानां पराचीनानां क्रतूनाञ्चोल्लेखः
षोडशिचमसानां तत्पर्यायाणाञ्च वर्णनम्
षोडशिस्तोत्रसामस्यावृत्त्यैकविंशस्तोमसम्पादनम्
अग्निष्टोमे सर्वयज्ञक्रतूनामन्तर्भावस्योपसंहारः
अग्निष्टोमीयस्तोत्रियर्च्चा नवत्यधिकशतसङ्ख्यापरिगणनम्
अग्निष्टोमीयानां नवत्यधिकशतसङ्ख्याकानाम् ऋचामेकविंशतिसङ्ख्या-
. कांस्त्रिवृत्स्तोमान् परिकल्प्य तस्याद्वित्यसाम्यादग्निष्टोमप्रशंसा
अग्निष्टोमीयानां नवत्यधिकशतसङ्ख्यानाम् ऋचामेकविंशतिसङ्ख्याकां-
स्त्रिवृत्स्तोमान् परिकल्प्य गवामयनसत्रसाम्यादग्निष्टोमप्रशंसा
एकेनाग्निष्टोमानुष्ठानेनैव सर्वयज्ञक्रतुफलावाप्तिवेदनप्रशंसा</ref>इति नु पुरस्तादथोपरिष्टात्पञ्चदशोक्थ्यस्य स्तोत्राणि पञ्चदश शस्त्राणि स मासो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सर-मेवानूक्थ्योऽग्निष्टोममप्येत्युक्थ्यमपियन्तमनु वाजपेयोऽप्येत्युक्थ्यो हि स भवति द्वादश रात्रेः पर्यायाः सर्वे पञ्चदशास्ते द्वौ-द्वौ सम्पद्य त्रिंशदेकविंशं षोळशि साम त्रिवृत्संधिः सा त्रिंशत्स मासस्त्रिंशन्मासस्य रात्रयो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सरमेवान्वतिरात्रोऽग्निष्टोममप्येत्यतिरात्रमपियन्तमन्वप्तोर्यामोऽप्येत्यतिरात्रो हि स भवत्येतद्वै ये च पुरस्ताद्ये चोपरिष्टाद्यज्ञक्रतवस्ते सर्वेऽग्निष्टोममपियन्ति तस्य संस्तुतस्य नवतिशतं स्तोत्रियाः सा या नवतिस्ते दश त्रिवृतोऽथ या नवतिस्ते दशाथ या दश तासामेका स्तोत्रियोदेति त्रिवृत्परिशिष्यते सोऽसावेकविंसोऽध्या-हितस्तपति विषुवान्वा एष स्तोमानां दश वा एतस्मादर्वाञ्चास्त्रिवृतो दश पराञ्चो मध्य एष एकविंश उभयतोऽध्याहितस्तपति तद्याऽसौ स्तोत्रियोदेति सैतस्मिन्नध्यूळ्हा स यजमानस्तद्दैवं क्षत्रं सहो बलमश्नुते ह वै दैवं क्षत्रं सहो बलमेतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद॥3.41॥
<ref>आख्यायिका-अग्निष्टोमस्य चतुष्टोमत्वेन प्रशंसार्था
तत्र त्रिवृत्स्तोमस्तोत्रस्य प्रशंसादि
पञ्चदशस्तोमस्तोत्रस्य प्रशंसादि
सप्तदशस्तोमस्तोत्रस्य प्रशंसादि
एकविंशस्तोमस्तोत्रस्य प्रशंसादि
अग्निष्टोमस्य त्रिवृदादिस्तोमचतुष्टयसाध्यत्वेन प्रशंसाया उपसंहारः
अग्निष्टोमप्रयोगे त्रिष्टुबादीनां चतुर्णां स्तोमानां समुच्चयविधिः
अग्निष्टोमस्य अनुष्ठातृवेदित्रोस्तुल्यफलाधिकारित्वेन स्तुतिः</ref>देवा वा असुरैर्विजिग्याना ऊर्ध्वाः स्वर्गं लोकमायन्सोऽग्निर्दिविस्पृगूर्ध्व उदश्रयत स स्वर्गस्य लोकस्य द्वारमवृणोदग्निर्वै स्वर्गस्य लोकस्याधिपतिस्तं वसवः प्रथमा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते त्रिवृता स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तं रुद्रा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते पञ्चदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तमादित्या आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते सप्तदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तं विश्वे देवा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं त एकविंशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छन्नेकैकेन वै तं देवाः स्तोमेनास्तुन्वंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छन्नथ हैनमेष एतैः सर्वैः स्तोमैः स्तौति यो यजते यश्चैनमेवं वेदाती तू तमर्जाता अति ह वा एनमर्जते स्वर्गं लोकमभि य एवं वेद॥3.42॥
<ref>अग्निष्टोम- चतुष्टोम -ज्योतिष्टोम- नाम्नां निर्वचनानि
अग्निष्टोमस्याद्यन्तराहित्येन प्रशंसा
यज्ञगाथा- अग्निष्टोमस्य आद्यन्ततुल्यत्त्वज्ञापिका
अग्निष्टोमस्य आद्यन्ततुल्यत्वे विचारः</ref>स वा एषोऽग्निरेव यदग्निष्टोमस्तं यदस्तुवंस्तस्मादग्निस्तोमस्तमग्निस्तोमं सन्तमग्निष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। तं यच्चचतुष्टया देवाश्चतुर्भिः स्तोमैरस्तुवंस्तस्माच्चतुस्तोमस्तं चतुस्तोमं सन्तं चतुष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। अथ यदेनमूर्ध्वं सन्तं ज्योतिर्भूतमस्तुवंस्तस्माज्ज्योतिस्तोमस्तं ज्योतिस्तोमं सन्तं ज्योतिष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। स वा एषोऽपूर्वोऽनपरो यज्ञक्रतुर्यथा रथचक्रमनन्तमेवं यदग्निष्टोमस्तस्य यथैव प्रायणं तथोदयनम्। तदेषाऽभि यज्ञगाथा गीयते यदस्य पूर्वमपरं तदस्य यद्वस्यापरं तद्वस्य पूर्वम्। अहेरिव सर्पणं शाकलस्य न विजानन्ति यतरत्परस्तादिति। यथा ह्येवास्य प्रायणमेवमुदयनमसदिति। तदाहुर्यत्त्रिवृत्प्रायणमेकविंशमुदयनं केन ते समे इति। यो वा एकविंशस्त्रिवृद्वै सोऽथो यदुभौ तृचौ तृचिनाविति ब्रूयात्तेनेति॥3.43॥ (14.5) (114)
<ref>अग्निष्टोमस्य साह्नत्वेनादित्यसाम्यात् स्तुतिः
अनुष्ठाने त्वरायानिषेधः
त्रिषु सवनेषु शस्त्रस्योत्तरोत्तरध्वन्याधिक्यविधिः
सूर्यस्योदयास्तमयाभावात् तृतीयसवनेऽपि त्वरानिषेधसिद्धिः
सूर्यस्योदयास्तमयव्यवहारनिदानम्
सूर्यस्योदयास्तमयाभावज्ञानप्रशंसा
</ref>यो वा एष तपत्येषोऽग्निष्टोम एष साह्नस्तं सहैवाह्ना संस्थापयेयुः साह्नो वै नाम। तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति। यद्ध वा इदं पूर्वयोः सवनयोरसंत्वरमाणाश्चरन्ति तस्माद्धेदं प्राच्यो ग्रामता बहुलाविष्टा अथ यद्धेदं तृतीयसवने संत्वरमाणाश्चरन्ति तस्माद्धेतं प्रत्यञ्चि दीर्घारण्यानि भवन्ति तथा ह यजमानः प्रमायुको भवति। तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति। स एतमेव शस्त्रेणानु पर्यावर्तेत यदा वा एष प्रातरुदेत्यथ मन्द्रं तपति तस्मान्मन्द्रया वाचा प्रातःसवने शंसेदथ यदाऽभ्येत्यथ बलीयस्तपति तस्माद्बलीयस्या वाचा मध्यंदिने शंसेदथ यदाऽभितरामेत्यथ बलिष्ठतमं तपति तस्माद्बलिष्ठतमया वाचा तृतीयसवने शंसेदेवं शंसेद्यदि वाच ईशीत वाग्घि शस्त्रं यया तु वाचोत्तरोत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येतैतत्सुशस्ततममिव भवति। स वा एष न कदाचनास्तमेति नोदेति। तं यदस्तमेतीति मन्यन्तेऽह्न एव तदन्तमित्वाऽथाऽऽत्मानं विपर्यस्यते रात्रीमेवावस्तात्कुरुतेऽहः परस्तात्। अथ यदेनं प्रातरुदेतीति मन्यन्ते रात्रेरेव तदन्तमित्वाऽथाऽऽत्मानं विपर्यस्यतेऽहरेवावस्तात्कुरुते रात्रिं परस्तात्। स वा एष न कदाचन निम्रोचति। न ह वै कदाचन निम्रोचत्येतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद य एवं वेद॥3.44॥ (14.6) (115)
<ref>आख्यायिका-दीक्षणीयेष्टिसंस्थाख्यापनार्था
दीक्षणीयेष्टेः पत्नीसंयाजान्तत्वतिरूपणम्
प्रायणीयेष्टेः शंयुवाकान्तत्वनिरूपणम्
आतिथ्येष्टेः इडान्तत्वनिरूपणम
उपसदिष्टिषु अनुष्ठेयविशेषप्रदर्शनम्
अग्नीषोमीयपशावनुष्ठेयविशेषप्रदर्शनम्
दीक्षणीयादीष्टिषु होतुरनुवचनस्य मन्द्रस्वरविधिः
अग्नीषोमीयपशौ होतुरनुवचनस्य यथेच्छस्वरविधिः
ज्योतिष्टोमस्याम्नादिप्राप्त्युपायभूतत्वाख्यानम्
तत्र ब्राह्मणानामेवार्त्विज्यविधानम्
ब्राह्मणेन छन्दोभिश्च सयुग् भूत्वा यज्ञसम्पादनम्</ref>यज्ञो वै देवेभ्योऽन्नाद्यमुदक्रामत्ते देवा अब्रुवन्यज्ञो वै नोऽन्नाद्यमुदक्रमीदन्विमं यज्ञमन्नं अन्विच्छामेति तेऽब्रुवन्कथमन्विच्छामेति ब्राह्मणेन च छन्दोभिश्चेत्यब्रुवंस्ते ब्राह्मणं छन्दोभिरदीक्षयंस्तस्यान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्हि दीक्षणीयायामिष्टावान्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति तमनु न्यायमन्ववायंस्ते प्रायणीयमतन्वत तम्प्रायणीयेन नेदीयोऽन्वा-गच्छंस्ते कर्मभिः समत्वरन्त तच्छंय्वन्तमकुर्वंस्तस्माद्धाप्येतर्हि प्रायणीयं शंय्वन्तमेव भवति तमनु न्यायमन्ववायंस्त आतिथ्यमतन्वत तमातिथ्येन नेदीयोऽन्वागच्छंस्ते कर्मभिः समत्वरन्त तदिळान्तमकुर्वंस्तस्माद्धाप्येतर्ह्यातिथ्यमिळान्तमेव भवति तमनु न्यायमन्ववायंस्त उपसदोऽतन्वत तमुपसद्भिर्नेदीयोऽन्वागच्छंस्ते कर्मभिः समत्वरन्त ते तिस्रः सामिधेनीरनूच्य तिस्रो देवता अयजंस्तस्माद्धाप्येतर्ह्युपसत्सु तिस्र एव सामिधेनीरनूच्य तिस्रो देवता यजन्ति तमनु न्यायमन्ववायंस्त उपवसथमतन्वत तमुपवसथ्येऽहन्याप्नुवंस्त-माप्त्वान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्ह्युपवसथ आन्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति तस्मादेतेषु पूर्वेषु कर्मसु शनैस्तरां-शनैस्तरामिवानुब्रूयादनूत्सरमिव हि ते तमायांस्तस्मादुपवसथे यावत्या वाचा कामयीत तावत्यानुब्रूयादाप्तो हि स तर्हि भवतीती तमाप्त्वाब्रुवंस्तिष्ठस्व नोऽन्नाद्यायेति स नेत्यब्रवीत्कथं वस्तिष्ठेयेति तानीक्षतैव तमब्रुवन्ब्राह्मणेन च नश्छन्दोभिश्च सयुग्भूत्वान्नाद्याय तिष्ठस्वेति तथेति तस्माद्धाप्येतर्हि यज्ञः सयुग्भूत्वा देवेभ्यो हव्यं वहति ब्राह्मणेन च च्छन्दोभिश्च॥3.45॥
<ref>जग्ध-गीर्ण-वान्त-तुल्यार्त्विज्यकारिब्राह्मणानामधिकारनिषेधः
ब्राह्मणानां जग्धतुल्यार्त्विज्यनिरूपणम्
गीर्णतुल्यार्त्विज्यनिरूपणम्
वान्ततुल्यार्त्विज्यनिरूपणम्
ज्योतिष्टोमानुष्ठाने प्रमादकृतस्य स्वल्पार्त्विज्यदोषस्य परिहाराय
कर्मान्ते वामदेव्यसामगानरूपप्रायश्चित्तविधिः
प्रायश्चित्तार्थगेये वामदेव्यनामस्तोत्रियसाम्नि त्रेधा विभज्य तत्र पुरुषः
-इतिशब्दस्य प्रक्षेपप्रकारोपदेशः</ref>त्रीणि ह वै यज्ञे क्रियन्ते जग्धं गीर्णं वान्तं तद्धैतदेव जग्धं यदाशंसमानमार्त्विज्यं कारयत उत वा मे दद्यादुत वा मा वृणीतेति तद्ध तत्पराङेव यथा जग्धं न हैव तद्यजमानं भुनक्त्यथ हैतदेव गीर्णं यद्बिभ्यदार्त्विज्यं कारयत उत वा मा न बाधेतोत वा मे न यज्ञवेशसं कुर्यादिति तद्ध तत्पराङेव यथा गीर्णं न हैव तद्यजमानं भुनक्त्यथ हैतदेव वान्तं यदभिशस्यमानमार्त्विज्यं कारयते यथा ह वा इदं वान्तान्मनुष्या बीभत्सन्त एवं तस्माद्देवास्तद्ध तत्पराङेव यथा वान्तं न हैव तद्यजमानं भुनक्ति स एतेषां त्रयाणामाशां नेयात्तं यद्येतेषां त्रयाणामेकंचिदकाममभ्याभवेत्तस्यास्ति वामदेव्यस्य स्तोत्रे प्रायश्चित्तिरिदं वा वामदेव्यं यजमानलोकोऽमृतलोकः स्वर्गो लोकस्तत्त्रिभिरक्षरैर्न्यूनं तस्य स्तोत्र उपसृप्य त्रेधाऽऽत्मानं विगृह्णीयात् पुरुष इति स एतेषु लोकेष्वात्मानं दधात्यस्मिन्यजमानलोकेऽस्मिन्नमृतलोकेऽस्मिन्स्वर्गे लोके स सर्वां दुरिष्टिमत्येति। अपि यदि समृद्धा इव ऋत्विजः स्युरिति ह स्मा हाथ हैतज्जपेदेवेति॥3.46॥
<ref>देविकानामपञ्चहविषां निर्वपनविधिः
गायत्रं त्रैष्टुभं जागतमानुष्टुभमनु अन्यानि छन्दांसि
विद्वतप्रसिद्ध्या छन्दसां प्रशंसा
देविकानां पञ्चहविःषु पौर्वापर्यविचारः
तत्र बहूनां जायानामेकपतिकत्वमिति दृष्टान्तोपन्यासः</ref>छन्दांसि वै देवेभ्यो हव्यमूढ्वा श्रान्तानि जघनार्धे यज्ञस्य तिष्ठन्ति यथाश्वो वाश्वतरो वोहिवांस्तिष्ठेदेवं तेभ्य एतम्मैत्रावरुणम्पशुपुरोळाशमनु देविका-हवींषि निर्वपेद्धात्रे पुरोळाशं द्वादशकपालं यो धाता स वषट्कारोऽनुमत्यै चरुं यानुमतिः सा गायत्री राकायै चरुं या राका सा त्रिष्टुप् सिनीवाल्यै चरुं या सिनीवाली सा जगती कुह्वै चरुं या कुहूः सानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवाति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुर्धातारमेव सर्वासाम्पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यं समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां धातारम्पुरस्ताद्यजति तदासु सर्वासु मिथुनं दधाति। इति नु देविकानाम्॥3.47॥</span></poem>
{{टिप्पणी|
जिस प्रकार अमावस्या के दो प्रकार हैं-- सिनीवाली और कुहू, इसी प्रकार पूर्णमासी दो प्रकार की है अनुमति अर्थात चतुर्दशी से मिली हुई और राका दूसरे पक्ष की प्रतिपदा से जुड़ी हुई ।
}}
<poem><span style="font-size: 14pt; line-height: 200%">631
<ref>देवीदेवताकानां पञ्चहविषां निर्वपनविधि।
गतश्रीणां परिगणनम् (श्रुतवान्, ग्रामणीः, राजन्यः)
देविकानाम्नां देवीनाम्नां च हविषां विकल्पेन प्रयोगविधिः
प्रजाकामस्य समुच्चयविधिः
धनकामस्य समुच्चयविधिः
समुच्चयफल दृष्टान्तोल्लेखः</ref>अथ देवीनां सूर्याय पुरोळाशमेककपालं यः सूर्यः स धाता स उ एव वषट्कारो दिवे चरुं या द्यौः सानुमतिः सो एव गायत्र्युषसे चरुं योषाः सा राका सो एव त्रिष्टुब्गवे चरुं या गौः सा सिनीवाली सो एव जगती पृथिव्यै चरुं या पृथिवी सा कुहूः सो एवानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुः सूर्यमेव सर्वासां पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यां समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां सूर्यम्पुर-स्ताद्यजति तदासु सर्वासु मिथुनं दधाति ता या इमास्ता अमूर्या अमूस्ता इमा अन्यतराभिर्वाव तं काममाप्नोति य एतासूभयीषु ता उभयीर्गतश्रियः प्रजातिकामस्य संनिर्वपेन्न त्वेषिष्यमाणस्य यदेना एषिष्यमाणस्य संनिर्वपेदीश्वरो हास्य वित्ते देवा अरन्तोर्यद्वा अयमात्मनेऽलममंस्तेति ता ह शुचिवृक्षो गौपलायनो वृद्धद्युम्नस्याभिप्रतारिणस्योभयीर्यज्ञे संनिरुवाप तस्य ह रथगृत्सं गाहमानं दृष्ट्वोवाचेत्थमहमस्य राजन्यस्य देविकाश्च देवीश्चोभयीर्यज्ञे सममादयं यदस्येत्थं रथगृत्सो गाहत इति चतुःषष्टिः कवचिनः शश्वद्धास्य ते पुत्रनप्तार आसुः॥3.48॥
<ref>आख्यायिका-उक्थ्यक्रतोर्विधानार्था
एह्यू षु ब्रवाणि-इत्यृगाम्नानबीजकथनम्
प्रसङ्गतो भरद्वाजस्य ऋषेः स्वरूपवर्णनम्
साकमश्वनामसाम्नः नामनिर्वचनम्
उक्थस्तोत्रनिष्पादकत्वम्
प्रमंहिष्ठीयनामसाम्ना उक्थस्तोत्रप्रणयनम्</ref>अग्निष्टोमं वै देवा अश्रयन्तोक्थान्यसुरास्ते समावद्वीर्या एवाऽऽसन्न व्यवर्तन्त तान्भरद्वाज ऋषीणामपश्यदिमे वा असुरा उक्थेषु श्रितास्तानेषां न कश्चन पश्यतीति सोऽग्निमुदह्वयत्। एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिर इति। असुर्या ह वा इतरा गिरः। सोऽग्निरुपोत्तिष्ठन्नब्रवीत्किंस्विदेव मह्यं कृशो दीर्घः पलितो वक्ष्यतीति। भरद्वाजो ह वै कृशो दीर्घः पलित आस। सोऽब्रवीदिमे वा असुरा उक्थेषु श्रितास्तान्वो न कश्चन पश्यतीति। तानग्निरश्वो भूत्वाऽभ्यत्यद्रवद्यदग्निरश्वो भूत्वाऽभ्यत्यद्रवत्तत्साकमश्वं सामाभवत्तत्साकमश्वस्य साकमश्वत्वम्। तदाहुः साकमश्वेनोक्थानि प्रणयेदप्रणीतानि वाव तान्युक्थानि यान्यन्यत्र साकमश्वादिति। प्रमंहिष्ठीयेन प्रणयेदित्याहुः प्रमंहिष्ठीयेन वै देवा असुरानुक्थेभ्यः प्राणुदन्त। तत्प्राहैव प्रमंहिष्ठीयेन नयेत्प्र साकमश्वेन॥3.49॥ (15.5) (120)
<ref>उक्थशस्त्रेषु प्रथमचमसगणे मैत्रावरुणस्य शस्त्रसूक्तविधिः
द्वितीयचमसगणे ब्राह्मणाच्छंसिनः शस्त्रसूक्तविधिः
तृतीयचमसगणे अच्छावाकस्य शस्त्रसूक्तविधिः
सूक्तानां द्विदेवताकत्वेन प्रशंसा
उक्थ्यक्रतौ पोतुर्नेष्टुश्च ऋतुयाज-प्रस्थितयाज्यामन्त्राणां विधिः</ref>ते वा असुरा मैत्रावरुणस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्वरुणस्तस्मादैन्द्रावरुणं मैत्रावरुणस्तृतीयसवने शंसतीन्द्रश्च हि तान्वरुणश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा ब्राह्मणाच्छंसिन उक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्बृहस्पतिस्तस्मादैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसी तृतीयसवने शंसतीन्द्रश्च हि तान्बृहस्पतिश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा अच्छावाकस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्विष्णुस्तस्मादैन्द्रावैष्णवमच्छावाकस्तृतीयसवने शंसतीन्द्रश्च हि तान्विष्णुश्च ततोऽनुदेतां द्वन्द्वमिन्द्रेण देवताः शस्यन्ते द्वन्द्वं वै मिथुनं तस्माद्द्वन्द्वान्मिथुनं प्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदाथ हैते पोत्रीयाश्च नेष्ट्रीयाश्च चत्वार ऋतुयाजाः षळृचः सा विराड्दशिनी तद्विराजि यज्ञं दशिन्यां प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति॥3.50॥
</span></poem>
bw402jmzsw8a9ivvsvdm1idnuc11g7r
शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ४/ब्राह्मण १
0
19017
342038
337018
2022-08-01T04:39:44Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">४.४.१ सावित्रग्रहः
मनो ह वा अस्य सविता । तस्मात्सावित्रं गृह्णाति प्राणो ह वा अस्य सविता तमेवास्मिन्नेतत्पुरस्तात्प्राणं दधाति यदुपांशु गृह्णाति तमेवास्मिन्नेतत्पश्चात्प्राणं दधाति यत्सावित्रं गृह्णाति ताविमा उभयतः प्राणौ हितौ यश्चायमुपरिष्टाद्यश्चाधस्तात् - ४.४.१.१
ऋतवो वै संवत्सरो यज्ञः । तेऽदः प्रातःसवने प्रत्यक्षमवकल्प्यन्ते यदृतुग्रहान्गृह्णात्यथैतत्परोऽक्षं माध्यन्दिने सवनेऽवकल्प्यन्ते यदृतुपात्राभ्यां मरुत्वतीयान्गृह्णाति न वा अत्रर्तुभ्य इति कं चन ग्रहं गृह्णन्ति नर्तुपात्राभ्यां कश्चन ग्रहो गृह्यते - ४.४.१.२
एष वै सविता य एष तपति । एष उ एव सर्व ऋतवस्तदृतवः संवत्सरस्तृतीयसवने प्रत्यक्षमवकल्प्यन्ते तस्मात्सावित्रं गृह्णाति - ४.४.१.३
तं वा उपांशुपात्रेण गृह्णाति । मनो ह वा ऽऽअस्य सविता प्राण उपांशुस्तस्मादुपांशुपात्रेण गृह्णात्यन्तर्यामपात्रेण वा समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि - ४.४.१.४
आग्रयणाद्गृह्णाति । मनो ह वा अस्य सवितात्माऽऽग्रयण आत्मन्येवैतन्मनो दधाति प्राणो ह वा अस्य सविताऽऽत्माग्रयण आत्मन्येवैतत्प्राणं दधाति - ४.४.१.५
अथातो गृह्णात्येव । वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम उपयामगृहीतोऽसि सावित्रोऽसि चनोधाश्चनोधा असि चनो मयि धेहि जिन्व यज्ञं जिन्व यज्ञपतिम्भगायेति - ४.४.१.६
तं गृहीत्वा न सादयति । मनो ह वा अस्य सविता तस्मादिदमसन्नं मनः प्राणो ह वा अस्य सविता तस्मादयमसन्नः प्राणः संचरत्यथाह देवाय सवित्रेऽनुब्रूहीत्याश्राव्याह देवाय सवित्रे प्रेष्येति वषट्कृते जुहोति नानुवषट्करोति मनो ह वा अस्य सविता नेन्मनोऽग्नौ प्रवृणजानीति प्राणो ह वा अस्य सविता नेत्प्राणमग्नौ प्रवृणजानीति - ४.४.१.७
वैश्वदेवग्रहः
अथाभक्षितेन पात्रेण । वैश्वदेवं ग्रहं गृह्णाति तद्यदभक्षितेन पात्रेण वैश्वदेवं ग्रहं गृह्णाति न वै सावित्रस्यानुवषट्करोत्येतस्माद्वै वैश्वदेवं ग्रहं ग्रहीष्यन्भवति तदस्य वैश्वदेवेनैवानुवषट्कृतो भवति - ४.४.१.८
यद्वेव वैश्वदेवं ग्रहं गृह्णाति । मनो ह वा अस्य सविता सर्वमिदं विश्वे देवा इदमेवैतत्सर्वं मनसः कृतानुकरमनुवर्त्म करोति तदिदं सर्वं मनसः कृतानुकरमनुवर्त्म - ४.४.१.९
यद्वेव वैश्वदेवं ग्रहं गृह्णाति । प्राणो ह वा अस्य सविता सर्वमिदं विश्वे देवाअस्मिन्नेवैतत्सर्वस्मिन्प्राणोदानौ दधाति ताविमावस्मिन्त्सर्वस्मिन्प्राणोदानौ हितौ - ४.४.१.१०
यद्वेव वैश्वदेवं ग्रहं गृह्णाति । वैश्वदेवं वै तृतीयसवनं तदुच्यत एव सामतो यस्माद्वैश्वदेवं तृतीयसवनमुच्यत ऋक्तोऽथैतदेव यजुष्टः पुरश्चरणतो यदेतं महावैश्वदेवं गृह्णाति - ४.४.१.११</span></poem>
[[File:आधवनीय-पूतभृत Aadhavaniya-Putabhrita.jpg|thumb|400px|आधवनीय-पूतभृत ]]
<poem><span style="font-size: 14pt; line-height: 200%">तं वै पूतभृतो गृह्णाति । वैश्वदेवो वै पूतभृदतो हि देवेभ्य उन्नयन्त्यतो मनुष्येभ्योऽतः पितृभ्यस्तस्माद्वैश्वदेवः पूतभृत् - ४.४.१.१२
तं वा अपुरोरुक्कं गृह्णाति । विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति सर्वं वै विश्वेदेवा यदृचो यद्यजूंषि यत्सामानि स यदेवैनं विश्वेभ्यो देवेभ्यो गृह्णाति तेनो हास्यैष पुरोरुङ्मान्भवति तस्मादपुरोरुक्कं गृह्णाति - ४.४.१.१३
अथातो गृह्णात्येव । उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठान इति प्राणो वै सुशर्मा सुप्रतिष्ठानो बृहदुक्षाय नम इति प्रजापतिर्वै बृहदुक्षः प्रजापतये नम इत्येवैतदाह विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं देवेभ्यो गृह्णात्यथेत्य प्राङुपविशति - ४.४.१.१४
स यत्रैतां होता शंसति । एकया च दशभिश्च स्वभूते द्वाभ्यामिष्टये विंशती च तिसृभिश्च वहसे त्रिंशता च नियुद्भिर्वायविह ता विमुञ्चेति तदेतस्यां वायव्यायामृचि पात्राणि विमुच्यन्ते वायुप्रणेत्रा वै पशवः प्राणो वै वायुः प्राणेन हि पशवश्चरन्ति - ४.४.१.१५
स ह देवेभ्यः पशुभिरपचक्राम । तं देवाः प्रातःसवनेऽन्वमन्त्रयन्त स नोपाववर्त तं माध्यन्दिने सवनेऽन्वमन्त्रयन्त स ह नैवोपाववर्त तं तृतीयसवनेऽन्वमन्त्रयन्त - ४.४.१.१६
स होपावर्त्स्यन्नुवाच । यद्व उपावर्तेय किं मे ततः स्यादिति त्वयैवैतानि पात्राणि युज्येरंस्त्वया विमुच्येरन्निति तदेनेनैतत्पात्राणि युज्यन्ते यदैन्द्रवायवाग्रान्प्रातःसवने गृह्णात्यथैनेनैतत्पात्राणि विमुच्यन्ते यदाह नियुद्भिर्वायविह ता विमुञ्चेति पशवो वै नियुतस्तत्पशुभिरेवैतत्पात्राणि - ४.४.१.१७
स यत्प्रातःसवन उपावर्त्स्यत् । गायत्रं वै प्रातःसवनं ब्रह्म गायत्री ब्राह्मणेषु ह पशवोऽभविष्यन्नथ यन्माध्यन्दिने सवन उपावर्त्स्यदैन्द्रं वै माध्यन्दिनं सवनं क्षत्रमिन्द्रः क्षत्रियेषु ह पशवोऽभविष्यन्नथ यत्तृतीयसवन उपावर्तत वैश्वदेवं वै तृतीयसवनं सर्वमिदं विश्वे देवास्तस्मादिमे सर्वत्रैव पशवः - ४.४.१.१८
</span></poem>
nolkh6cbe8iths60dlgcf30y3gtky19
342039
342038
2022-08-01T04:50:01Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">४.४.१ सावित्रग्रहः
मनो ह वा अस्य सविता । तस्मात्सावित्रं गृह्णाति प्राणो ह वा अस्य सविता तमेवास्मिन्नेतत्पुरस्तात्प्राणं दधाति यदुपांशु गृह्णाति तमेवास्मिन्नेतत्पश्चात्प्राणं दधाति यत्सावित्रं गृह्णाति ताविमा उभयतः प्राणौ हितौ यश्चायमुपरिष्टाद्यश्चाधस्तात् - ४.४.१.१
ऋतवो वै संवत्सरो यज्ञः । तेऽदः प्रातःसवने प्रत्यक्षमवकल्प्यन्ते यदृतुग्रहान्गृह्णात्यथैतत्परोऽक्षं माध्यन्दिने सवनेऽवकल्प्यन्ते यदृतुपात्राभ्यां मरुत्वतीयान्गृह्णाति न वा अत्रर्तुभ्य इति कं चन ग्रहं गृह्णन्ति नर्तुपात्राभ्यां कश्चन ग्रहो गृह्यते - ४.४.१.२
एष वै सविता य एष तपति । एष उ एव सर्व ऋतवस्तदृतवः संवत्सरस्तृतीयसवने प्रत्यक्षमवकल्प्यन्ते तस्मात्सावित्रं गृह्णाति - ४.४.१.३
तं वा उपांशुपात्रेण गृह्णाति । मनो ह वा ऽऽअस्य सविता प्राण उपांशुस्तस्मादुपांशुपात्रेण गृह्णात्यन्तर्यामपात्रेण वा समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि - ४.४.१.४
आग्रयणाद्गृह्णाति । मनो ह वा अस्य सवितात्माऽऽग्रयण आत्मन्येवैतन्मनो दधाति प्राणो ह वा अस्य सविताऽऽत्माग्रयण आत्मन्येवैतत्प्राणं दधाति - ४.४.१.५
अथातो गृह्णात्येव । वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम उपयामगृहीतोऽसि सावित्रोऽसि चनोधाश्चनोधा असि चनो मयि धेहि जिन्व यज्ञं जिन्व यज्ञपतिम्भगायेति - ४.४.१.६
तं गृहीत्वा न सादयति । मनो ह वा अस्य सविता तस्मादिदमसन्नं मनः प्राणो ह वा अस्य सविता तस्मादयमसन्नः प्राणः संचरत्यथाह देवाय सवित्रेऽनुब्रूहीत्याश्राव्याह देवाय सवित्रे प्रेष्येति वषट्कृते जुहोति नानुवषट्करोति मनो ह वा अस्य सविता नेन्मनोऽग्नौ प्रवृणजानीति प्राणो ह वा अस्य सविता नेत्प्राणमग्नौ प्रवृणजानीति - ४.४.१.७
वैश्वदेवग्रहः
अथाभक्षितेन पात्रेण । वैश्वदेवं ग्रहं गृह्णाति तद्यदभक्षितेन पात्रेण वैश्वदेवं ग्रहं गृह्णाति न वै सावित्रस्यानुवषट्करोत्येतस्माद्वै वैश्वदेवं ग्रहं ग्रहीष्यन्भवति तदस्य वैश्वदेवेनैवानुवषट्कृतो भवति - ४.४.१.८
यद्वेव वैश्वदेवं ग्रहं गृह्णाति । मनो ह वा अस्य सविता सर्वमिदं विश्वे देवा इदमेवैतत्सर्वं मनसः कृतानुकरमनुवर्त्म करोति तदिदं सर्वं मनसः कृतानुकरमनुवर्त्म - ४.४.१.९
यद्वेव वैश्वदेवं ग्रहं गृह्णाति । प्राणो ह वा अस्य सविता सर्वमिदं विश्वे देवाअस्मिन्नेवैतत्सर्वस्मिन्प्राणोदानौ दधाति ताविमावस्मिन्त्सर्वस्मिन्प्राणोदानौ हितौ - ४.४.१.१०
यद्वेव वैश्वदेवं ग्रहं गृह्णाति । वैश्वदेवं वै तृतीयसवनं तदुच्यत एव सामतो यस्माद्वैश्वदेवं तृतीयसवनमुच्यत ऋक्तोऽथैतदेव यजुष्टः पुरश्चरणतो यदेतं महावैश्वदेवं गृह्णाति - ४.४.१.११</span></poem>
[[File:आधवनीय-पूतभृत Aadhavaniya-Putabhrita.jpg|thumb|400px|आधवनीय-पूतभृत ]]
<poem><span style="font-size: 14pt; line-height: 200%">तं वै पूतभृतो<ref>युनज्मि वायुमन्तरिक्षेण ते सह उत्तरस्य हविर्धानस्योपरिष्टान्नीडे आधवनीयम् । युनज्मि वाचꣳ सह सूर्येण ते प्रधुरे पूतभृतम् ।(आश्वलायनश्रौतप्रयोगः)।</ref> गृह्णाति । वैश्वदेवो वै पूतभृदतो हि देवेभ्य उन्नयन्त्यतो मनुष्येभ्योऽतः पितृभ्यस्तस्माद्वैश्वदेवः पूतभृत् - ४.४.१.१२
तं वा अपुरोरुक्कं गृह्णाति । विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति सर्वं वै विश्वेदेवा यदृचो यद्यजूंषि यत्सामानि स यदेवैनं विश्वेभ्यो देवेभ्यो गृह्णाति तेनो हास्यैष पुरोरुङ्मान्भवति तस्मादपुरोरुक्कं गृह्णाति - ४.४.१.१३
अथातो गृह्णात्येव । उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठान इति प्राणो वै सुशर्मा सुप्रतिष्ठानो बृहदुक्षाय नम इति प्रजापतिर्वै बृहदुक्षः प्रजापतये नम इत्येवैतदाह विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं देवेभ्यो गृह्णात्यथेत्य प्राङुपविशति - ४.४.१.१४
स यत्रैतां होता शंसति । एकया च दशभिश्च स्वभूते द्वाभ्यामिष्टये विंशती च तिसृभिश्च वहसे त्रिंशता च नियुद्भिर्वायविह ता विमुञ्चेति तदेतस्यां वायव्यायामृचि पात्राणि विमुच्यन्ते वायुप्रणेत्रा वै पशवः प्राणो वै वायुः प्राणेन हि पशवश्चरन्ति - ४.४.१.१५
स ह देवेभ्यः पशुभिरपचक्राम । तं देवाः प्रातःसवनेऽन्वमन्त्रयन्त स नोपाववर्त तं माध्यन्दिने सवनेऽन्वमन्त्रयन्त स ह नैवोपाववर्त तं तृतीयसवनेऽन्वमन्त्रयन्त - ४.४.१.१६
स होपावर्त्स्यन्नुवाच । यद्व उपावर्तेय किं मे ततः स्यादिति त्वयैवैतानि पात्राणि युज्येरंस्त्वया विमुच्येरन्निति तदेनेनैतत्पात्राणि युज्यन्ते यदैन्द्रवायवाग्रान्प्रातःसवने गृह्णात्यथैनेनैतत्पात्राणि विमुच्यन्ते यदाह नियुद्भिर्वायविह ता विमुञ्चेति पशवो वै नियुतस्तत्पशुभिरेवैतत्पात्राणि - ४.४.१.१७
स यत्प्रातःसवन उपावर्त्स्यत् । गायत्रं वै प्रातःसवनं ब्रह्म गायत्री ब्राह्मणेषु ह पशवोऽभविष्यन्नथ यन्माध्यन्दिने सवन उपावर्त्स्यदैन्द्रं वै माध्यन्दिनं सवनं क्षत्रमिन्द्रः क्षत्रियेषु ह पशवोऽभविष्यन्नथ यत्तृतीयसवन उपावर्तत वैश्वदेवं वै तृतीयसवनं सर्वमिदं विश्वे देवास्तस्मादिमे सर्वत्रैव पशवः - ४.४.१.१८
</span></poem>
qbyp3c77ns5r374x55y6gw3f90xpfn9
श्रीमद्भागवतपुराणम्/स्कन्धः ४/अध्यायः १३
0
19337
342035
261270
2022-08-01T00:28:09Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[../../]]
| author = वेदव्यासः
| translator =
| section = अध्यायः १३
| previous = [[../अध्यायः १२|स्कन्धः ४, अध्यायः १२]]
| next = [[../अध्यायः १४|स्कन्धः ४, अध्यायः १४]]
| notes =
}}
<poem>
सूत उवाच -
निशम्य कौषारविणोपवर्णितं
ध्रुवस्य वैकुण्ठपदाधिरोहणम् ।
प्ररूढभावो भगवत्यधोक्षजे
प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥ १ ॥
विदुर उवाच -
(अनुष्टुप्)
के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत ।
कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत ॥ २ ॥
मन्ये महाभागवतं नारदं देवदर्शनम् ।
येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः ॥ ३ ॥
स्वधर्मशीलैः पुरुषैः भगवान् यज्ञपूरुषः ।
इज्यमानो भक्तिमता नारदेनेरितः किल ॥ ४ ॥
यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः ।
मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुमर्हसि ॥ ५ ॥
मैत्रेय उवाच -
ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् ।
सार्वभौमश्रियं नैच्छद् अधिराजासनं पितुः ॥ ६ ॥
स जन्मनोपशान्तात्मा निःसङ्गः समदर्शनः ।
ददर्श लोके विततं आत्मानं लोकमात्मनि ॥ ७ ॥
आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम् ।
अवबोधरसैकात्म्यं आनन्दं अनुसन्ततम् ॥ ८ ॥
अव्यवच्छिन्नयोगाग्नि दग्धकर्ममलाशयः ।
स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत ॥ ९ ॥
जडान्धबधिरोन्मत्त मूकाकृतिरतन्मतिः ।
लक्षितः पथि बालानां प्रशान्तार्चिः इवानलः ॥ १० ॥
मत्वा तं जडमुन्मत्तं कुलवृद्धाः समंत्रिणः ।
वत्सरं भूपतिं चक्रुः यवीयांसं भ्रमेः सुतम् ॥ ११ ॥
स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान् ।
पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् ॥ १२ ॥
पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः ।
प्रातर्मध्यन्दिनं सायं इति ह्यासन् प्रभासुताः ॥ १३ ॥
प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः ।
व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥ १४ ॥
स चक्षुः सुतमाकूत्यां पत्न्यां मनुं अवाप ह ।
मनोरसूत महिषी विरजान्नड्वला सुतान् ॥ १५ ॥
पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् ।
अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥ १६ ॥
उल्मुकोऽजनयत् पुत्रान् पुष्करिण्यां षडुत्तमान् ।
अङ्गं सुमनसं ख्यातिं क्रतुं अङ्गिरसं गयम् ॥ १७ ॥
सुनीथाङ्गस्य या पत्नी सुषुवे वेनमुल्बणम् ।
यद्दौःशील्यात्स राजर्षिः निर्विण्णो निरगात्पुरात् ॥ १८ ॥
यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल ।
गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् ॥ १९ ॥
अराजके तदा लोके दस्युभिः पीडिताः प्रजाः ।
जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः ॥ २० ॥
विदुर उवाच -
तस्य शीलनिधेः साधोः ब्रह्मण्यस्य महात्मनः ।
राज्ञः कथमभूद् दुष्टा प्रजा यद्विमना ययौ ॥ २१ ॥
किं वांहो वेन उद्दिश्य ब्रह्मदण्डं अयूयुजन् ।
दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥ २२ ॥
नावध्येयः प्रजापालः प्रजाभिरघवानपि ।
यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा ॥ २३ ॥
एतदाख्याहि मे ब्रह्मन् सुनीथात्मज चेष्टितम् ।
श्रद्दधानाय भक्ताय त्वं परावरवित्तमः ॥ २४ ॥
मैत्रेय उवाच -
अङ्गोऽश्वमेधं राजर्षिः आजहार महाक्रतुम् ।
नाजग्मुर्देवतास्तस्मिन् आहूता ब्रह्मवादिभिः ॥ २५ ॥
तं ऊचुः विस्मितास्तत्र यजमानमथर्त्विजः ।
हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥ २६ ॥
राजन्हवींष्यदुष्टानि श्रद्धयाऽऽसादितानि ते ।
छन्दांस्ययातयामानि योजितानि धृतव्रतैः ॥ २७ ॥
न विदामेह देवानां हेलनं वयमण्वपि ।
यन्न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः ॥ २८ ॥
मैत्रेय उवाच -
अङ्गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः ।
तत्प्रष्टुं व्यसृजद् वाचं सदस्यान् तदनुज्ञया ॥ २९ ॥
नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह ।
सदसस्पतयो ब्रूत किमवद्यं मया कृतम् ॥ ३० ॥
सदसस्पतय ऊचुः -
नरदेवेह भवतो नाघं तावन् मनाक् स्थितम् ।
अस्त्येकं प्राक्तनमघं यदिहेदृक् त्वमप्रजः ॥ ३१ ॥
तथा साधय भद्रं ते आत्मानं सुप्रजं नृप ।
इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२ ॥
तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः ।
यद् यज्ञपुरुषः साक्षाद् अपत्याय हरिर्वृतः ॥ ३३ ॥
तांस्तान् कामान् गरिर्दद्यान् यान् कामयते जनः ।
आराधितो यथैवैष तथा पुंसां फलोदयः ॥ ३४ ॥
इति व्यवसिता विप्राः तस्य राज्ञः प्रजातये ।
पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥ ३५ ॥
तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः ।
हिरण्मयेन पात्रेण सिद्धमादाय पायसम् ॥ ३६ ॥
स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् ।
अवघ्राय मुदा युक्तः प्रादात्पत्न्या उदारधीः ॥ ३७ ॥
सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे ।
गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥ ३८ ॥
स बाल एव पुरुषो मातामहमनुव्रतः ।
अधर्मांशोद्भवं मृत्युं तेनाभवद् अधार्मिकः ॥ ३९ ॥
स शरासनमुद्यम्य मृगयुर्वनगोचरः ।
हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥ ४० ॥
आक्रीडे क्रीडतो बालान् वयस्यान् अतिदारुणः ।
प्रसह्य निरनुक्रोशः पशुमारममारयत् ॥ ४१ ॥
तं विचक्ष्य खलं पुत्रं शासनैः विविधैर्नृपः ।
यदा न शासितुं कल्पो भृशं आसीत् सुदुर्मनाः ॥ ४२ ॥
प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः ।
कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥ ४३ ॥
यतः पापीयसी कीर्तिः अधर्मश्च महान् नृणाम् ।
यतो विरोधः सर्वेषां यत आधिरनन्तकः ॥ ४४ ॥
कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः ।
पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः ॥ ४५ ॥
कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् ।
निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः ॥ ४६ ॥
एवं स निर्विण्णमना नृपो गृहात्
निशीथ उत्थाय महोदयोदयात् ।
अलब्धनिद्रोऽनुपलक्षितो नृभिः
हित्वा गतो वेनसुवं प्रसुप्ताम् ॥ ४७ ॥
विज्ञाय निर्विद्य गतं पतिं प्रजाः
पुरोहितामात्यसुहृद्गणादयः ।
विचिक्युरुर्व्यामतिशोककातरा
यथा निगूढं पुरुषं कुयोगिनः ॥ ४८ ॥
अलक्षयन्तः पदवीं प्रजापतेः
हतोद्यमाः प्रत्युपसृत्य ते पुरीम् ।
ऋषीन् समेतान् अभिवन्द्य साश्रवो
न्यवेदयन् पौरव भर्तृविप्लवम् ॥ ४९ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
</poem>
[[fr:Le Bhâgavata Purâna/Livre IV/Chapitre 13]]
8tnbfye0axetjdlz5u9do7m4i7l50m4
तैत्तिरीयसंहिता(विस्वरः)/काण्डम् १/प्रपाठकः ८
0
19607
342034
341864
2022-07-31T20:36:30Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">1.8 प्रपाठक: 8 राजसूयः
1.8.1 अनुवाक 1 राजसूये अनुमत्यादयो यागाः
1 अनुमत्यै पुरोडाशम् अष्टाकपालं निर्वपति धेनुर् दक्षिणा ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतम् एककपालं कृष्णं वासः कृष्णतूषं दक्षिणा वीहि स्वाहाऽऽहुतिं जुषाणः । एष ते निर्ऋते भागो भूते हविष्मत्य् असि मुञ्चेमम् अꣳहसः स्वाहा नमो य इदं चकार । ऽआदित्यं चरुं निर्वपति वरो दक्षिणा । आग्नावैष्णवम् एकादशकपालं वामनो वही दक्षिणा । अग्नीषोमीयम्
2 एकादशकपालꣳ हिरण्यं दक्षिणा । ऐन्द्रम् एकादशकपालम् ऋषभो वही दक्षिणा । आग्नेयम् अष्टाकपालम् ऐन्द्रं दध्य् ऋषभो वही दक्षिणा । ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् प्रथमजो वत्सो दक्षिणा सौम्यꣳ श्यामाकं चरुं वासो दक्षिणा सरस्वते चरुम् मिथुनौ गावौ दक्षिणा ॥
1.8.2 अनुवाक 2 चातुर्मास्येषु वैश्वदेवपर्व
1 आग्नेयम् अष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुम् पौष्णं चरुम् मारुतꣳ सप्तकपालं वैश्वदेवीम् आमिक्षां द्यावापृथिव्यम् एककपालम् ॥ </span></poem>
{{सायणभाष्यम्|
<poem>
आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुं सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णम् चरुं मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम् ॥२॥
[ आग्नेयꣳ सौम्यं मारुतमष्टादश ]
आग्नेयम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपति । सौम्यम् । चरुम् । सावित्रम् । द्वादशकपालमिति द्वादश-कपालम् । सारस्वतम् । चरुम् । पौष्णम् । चरुम् । मारुतम् । सप्तकपालमिति सप्त--कपालम् । वैश्वदेवीमिति वैश्व--देवीम् । आमिक्षाम् । द्यावापृथिव्यमिति द्यावा-पृथिव्यम् । एककपालमित्येक - कपालम् ॥ २ ॥
[ मैसं १.१०.१; कासं ९.४; कपिस ८.७; शब्रा ५.२.३.१० ]
प्रथमानुवाके प्रायणीयादह्न उत्तरभाविन आनुमतादयोऽष्टाविष्टयो नैर्ऋतमन्त्राश्चोक्ताः। द्वितीये चातुर्मास्येषु प्रथमपर्वरूपं हविरष्टकं विधत्ते-आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुं मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम् ' इति ॥
स्पष्टोऽर्थः । एतेषां वैश्वदेवादीनां चातुर्मास्यानामानुमताद्यनन्तरभावित्वं पाठक्रमप्राप्तमापस्तम्बो विशदयति-"एताभिरन्वहमिष्ट्वा चातुर्मास्यान्यारभते तैः संवत्सरं यजते" (आपश्रौ १८.९.३-४) इति । तेषु चातुर्मास्येषु प्रथमपर्वणो वैश्वदेवस्य देशकालौ स एवाऽऽह- " प्राचीनप्रवणे वैश्वदेवेन यजते" (आपश्रौ ८.१.५) इति, "फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजते" (आपश्रौ ८.१.२) इति च ॥ तस्मिन् वैश्वदेवकर्मणि प्रथमभावीन्याग्नेयादीनि पञ्च हवींष्युपाख्याने प्रशंसति-“वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ताः सृष्टा न प्राजायन्त । सोऽग्निरकामयत । अहमिमाः प्रजनयेयमिति । स प्रजापतये शुचमदधात् । सोऽशोचत् प्रजामिच्छमानः। तस्माद्यं च प्रजा भुनक्ति यं च न। तावुभौ शोचतः प्रजामिच्छमानौ । तास्वग्निमप्यसृजत् । ता अग्निरध्यैत् । सोमो रेतो ऽदधात् । सविता प्राजनयत् । सरस्वती वाचमदधात् । पूषाऽपोषयत् । ते वा एते त्रिः संवत्सरस्य
प्रयुज्यन्ते । ये देवाः पुष्टिपतयः । संवत्सरो वै प्रजापतिः। संवत्सरेणैवास्मै प्रजाः प्राजनयत् " (तैब्रा १.६.२) इति ॥ पुरा कदाचित् प्रजापतिः प्रजाकामः संस्तत्साधनत्वेनेदं वैश्वदेवाख्यं कर्मानुष्ठाय तेनैव प्रजा असृजत । ताश्च सृष्टाः प्रजा न प्राजायन्त । स्वकीयान्यपत्यानि न लेभिरे । तदानीं प्रजापतिसृष्टाववस्थितः सोऽग्निर्मनस्येवमकामयत किमित्यपत्यरहिता इमाः प्रजा अहं प्रजनयेयमपत्योत्पादिकाः करिष्यामीति । एवं कामयमानः सोऽग्निः प्रजाः सृष्टवते प्रजापतये शोकमुत्पादितवान् । प्रजापतिसृष्टानां प्रजानामपत्याभावस्यापत्योत्पादनकामिना वह्निना स्मारितत्वात् प्रजापतौ वह्निः शोकोत्पादक उच्यते । सोऽग्निः प्रजापतेः शोकमुत्पाद्य स्वस्याऽप्यपत्याभावेन प्रजामपत्यरूपामिच्छमानोऽशोचत् । यस्मात् पुत्रवान् प्रजापतिः पौत्रमिच्छन्नशोचत् यस्मात् पुत्राभावादग्निरशोचत् तस्मात् लोकेऽपि यं पितरमुत्पन्ना पुत्ररूपा प्रजा भुनक्ति पालयति, यं चापत्यरहितमनुत्पन्ना प्रजा न पालयति तावुभावपि पौत्ररूपां पुत्ररूपां च प्रजामिच्छन्तौ तदलाभाच्छोचतः । प्रजापतिस्तासु प्रजासु प्रजामपत्यमुत्पादयितुम् इममग्निमप्यसृजदभ्यनुज्ञातवान् । अनुज्ञातः सोऽग्निस्ताः प्रजा अध्यैत् प्राप्तवान् मिथुनभावेन संगतवानित्यर्थः। ततः सोम आग्नेयं रेतस्तासु प्रजासु गर्भभावेन धारितवान् । ततः सविता प्रसवकाले प्राजनयत् प्रजाः। तेष्वपत्येषु सरस्वती वाचमदधात् संभाषितुमभ्यासं कारयामास । ततः संभाषमाणान् बालान् पूषाऽभ्यवर्धयत् । ये देवा अग्निसोमादयोऽपत्यपोषा अपत्यपालकास्त एतेऽग्न्यादयः पूषान्ताः पञ्च देवाः पुष्टिकरत्वेन संवत्सरस्य मध्ये चातुर्मास्येषु त्रिः प्रयुज्यन्ते । वैश्वदेववरुणप्रघाससाकमेधाख्येषु त्रिषु पर्वसु पञ्चानामेतेषामाग्नेयादीनां संचारित्वात् । सोऽयं प्रयोगत्रयकालः संवत्सर एव प्रजापतिरूपः । अतः प्रजापतिरूपेण प्रयोगत्रययुक्तेन संवत्सरेणैवास्मा अनुष्ठाने प्रजा उत्पादितवान् भवति ॥ पञ्च यागान् प्रशस्य षष्ठं प्रशंसति- "ताः प्रजा जाता मरुतोऽघ्नन् । अस्मानपि न प्रायुक्षतेति । स एतं प्रजापतिर्मारुतꣳ सप्तकपालमपश्यत् । तं निरवपत् । ततो वै प्रजाभ्योऽकल्पत । यन्मारुतो निरुप्यते यज्ञस्य क्लृप्त्यै। प्रजानामघाताय" (तैब्रा १.६.२) इति । एकोनपञ्चाशन्मरुत उत्पन्नास्ताः प्रजा हतवन्तः । केनाऽभिप्रायेण, अस्मानप्येतस्मिन् वैश्वदेवकर्मण्येताः प्रजा न प्रयुक्तवत्य इति । प्रजाभ्योऽकल्पत तासां प्रजानां रक्षणाय समर्थोऽभूत् । अतोऽयं षष्ठो यागो यज्ञस्य संपूर्त्यै प्रजानामहिंसायै च संपद्यते ॥ कपालसंख्यां प्रशंसति- "सप्तकपालो भवति । सप्तगणा वै मरुतः । गणश एवास्मै विशं कल्पयति" (तैब्रा १.६.२) इति । सप्तानां समूह एकैको गणः तादृशाश्च गणाः सप्तसंख्याकाः। तया सप्तसंख्ययाऽस्मै यजमानाय बहुगणरूपां प्रजां संपादयति ॥ सप्तमयागे द्रव्यं प्रशंसति- "स प्रजापतिरशोचत् । याः पूर्वाः प्रजा असृक्षि । मरुतस्ता अवधिषुः । कथमपराः सृजेयेति । तस्य शुष्म आण्डं भूतं निरवर्तत । तद्व्युदहरत् । तदपोषयत् । तत्प्राजायत । आण्डस्य वा एतद्रूपम् । यदामिक्षा। यद्व्युद्धरति । प्रजा एव तद्यजमानः पोषयति" (तैब्रा १.६.२) इति। तस्य प्रजापतेः शुष्मो बलमाण्डं भूतम् आण्डवत् पिण्डाकारं प्राप्य निर्गतं तत् पिण्डीभूतं व्युदहरद्विभज्योद्धृतवान् । उद्धृत्य च तत्पोषयित्वा प्रजारूपेणोदपादयत् क्षीरपिण्डरूपाया आमिक्षाया आण्डरूपत्वात् तद्व्युद्धरणेन प्रजापतिवद्यजमानः प्रजाः पोषयति पोषितवान् भवति । अनेनार्थवादेनापूर्वार्थत्वात् । व्युद्धरेदिति विधिरुन्नेतव्यः ॥ तदीयां देवतां प्रशंसति-" वैश्वदेव्यामिक्षा भवति। वैश्वदेव्यो वै प्रजाः। प्रजा एवास्मै प्रजनयति" (तैब्रा १.६.२) इति । बहुभिर्देवैरग्न्यादिभिरुक्तप्रकारेणोत्पादितत्वात् प्रजानां वैश्वदेवत्वम् ॥ विभज्योद्धृतयोरामिक्षाभागयोर्वाजिनसेचन विधत्ते- "वाजिनमानयति । प्रजास्वेव प्रजातासु रेतो दधाति" (तैब्रा १.६.२) इति । दध्यानयनेन घनीभूतस्यामिक्षाशब्दवाच्यस्य क्षीरपिण्डस्य प्रजारूपेणाऽऽविर्भावः पूर्वार्थवादे निरूपितः । अतस्तस्मिन् पिण्डे वाजिनाख्येन क्षीरगतनीरेण सेचिते सति प्रजातासु प्रजासु रेतो धारितं भवति ॥ अष्टमयागदेवतां प्रशंसति- "द्यावापृथिव्य एककपालो भवति । प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयतः परिगृह्णाति " (तैब्रा १.६.२) इति ॥ अत्राऽऽदावुक्तानां पञ्चानां पाठप्राप्तं क्रमं प्रशंसति- "देवासुराः संयत्ता आसन् । सोऽग्निरब्रीत् । मामग्रे यजत । मया मुखेनासुराञ्जेष्यथेति । मां द्वितीयमिति सोमोऽब्रवीत् । मया राज्ञा जेष्यथेति । मा तृतीयमिति सविता । मया प्रसूता जेष्यथेति । मां चतुर्थीमिति सरस्वती। इन्द्रियं वोऽहं धास्यामीति । मां पञ्चममिति पूषा । मया प्रतिष्ठया जेष्यथेति । तेऽग्निना मुखेनासुरानजयन् । सोमेन राज्ञा । सवित्रा प्रसूताः । सरस्वतीन्द्रियमदधात् । पूषा प्रतिष्ठाऽऽसीत् । ततो वै देवा व्यजयन्त । यदेतानि हवीꣳषि निरुप्यन्ते विजित्यै" (तैब्रा १.६.२) इति । लोके हि युद्धार्थमुद्यतायां सेनायां केचन शूरा भटा मुखतो योद्धुं गच्छन्ति । तेषां युद्धं द्रष्टुं कश्चिद्राजा स्वामित्वेन संनिधत्ते । केचन दण्डहस्ताः पृष्ठतः स्थित्वा योद्धृनपरावृत्तये बलात् प्रेरयन्ति । अन्ये केचन दुन्दुभ्यादिजयघोषेण योद्धृणामुत्साहं जनयन्ति । अपरा कियत्यपि सेना पुरोगताया युध्यन्त्याः सेनायाः पृष्ठतः सहायत्वेनावतिष्ठते । तानेतान् पञ्चविधव्यापारानग्न्यादयः क्रमेण स्वीकृतवन्तः । ततो देवानां जयोऽभूत् । अतोऽत्रापि पञ्चहविषां निर्वापे जयो भवति ॥ शाखान्तरगतेन ' उपवपन्ति ' इति वाक्येन वैश्वदेवादिषु चतुर्षु चातुर्मास्यपर्वसु साधारण्येनोत्तरवेद्युपवापः प्राप्तस्तमुपवापं वैश्वदेवपर्वणि प्रतिषेधति-"नोत्तरवेदिमुपवपति। पशवो वा उत्तरवेदिः। अजाता इव ह्येतर्हि पशवः” (तैब्रा १.६.२) इति । उत्तरवेदिसमीपे तदाभिमुख्येन यूपेषु पशूनां बन्धनादुत्तरवेदेः पशुत्वम् । पूर्वोक्तरीत्या वैश्वदेवस्य प्रजापतिसृष्टिसाधनत्वात् स्रष्टव्यासु प्रजास्वन्तर्भूतानां पशूनां वैश्वदेवादूर्ध्वमुत्पत्तिकालो न त्विदानीमतः पशुरूपोत्तरवेदिर्नात्रोपवपनीया ॥ तदेवमनुब्राह्मणगतेन ' वैश्वदेवेन वै प्रजापतिः' इत्यनुवाकेन वैश्वदेवपर्वगतान्याग्नेयादीन्यष्ट हवींषि प्रशस्तानि ॥
अथानुवाकान्तरेण वैश्वदेवपर्वगतानि विशेषाङ्गानि विधीयन्ते । तत्र चोदकप्राप्तस्य बर्हिषस्त्रैगुण्यं विधत्ते-“ त्रिवृद्बर्हिर्भवति । माता पिता पुत्रः। तदेव तन्मिथुनम् । उल्बं गर्भो जरायु । तदेव तन्मिथुनम् " (तैब्रा १.६.३) इति । मात्रादित्रयं यदस्ति तदेव पुत्रयुक्तत्वात् तन्मिथुनं सार्थकम् । गर्भस्यान्तर्वेष्टनमुल्बं बहिर्वेष्टनं जरायु । गर्भादित्रयं यदस्ति तदेव सारभूतेन गर्भेणोपेतत्वात् तन्मिथुनं सफलम् । उल्बजराय्वोर्द्वित्वसाम्येन मिथुनत्वम् । बर्हिषस्त्रैगुण्ये सति यथोक्तमिथुनद्वयसाम्यं संपद्यते ॥ विधत्ते-"त्रेधा बर्हिः संनद्धं भवति। त्रय इमे लोकाः। एष्वेव लोकेषु प्रतितिष्ठति" (तैब्रा १.६.३) इति । प्रकृतौ दर्भमुष्टीनां पृथग्बन्धनं न विहितं सूत्रकारेण-"अदित्यै रास्नाऽसीत्युदगग्रं वितत्य सुसंभृता त्वा संभरामीति तस्मिन्निधनानि संभृत्य" (आपश्रौ १.४.९) इति प्रसारिते शुल्बे मुष्टीनां संभरणमात्रस्यैवाभिधानात् । इह तु मुष्टित्रयस्य पृथग्बन्धनं विशेषः ॥ विधत्ते-" एकधा पुनः संनद्धं भवति । एक इव ह्ययं लोकः । अस्मिन्नेव तेन लोके प्रतितिष्ठति" (तैब्रा १.६.३) इति । पृथग्बद्धानां त्रयाणां मुष्टीनां पुनर्मिलित्वा बन्धनं कार्यम् । चोदकप्राप्तस्य बन्धनस्य त्रेधा बन्धनेन बाधप्राप्तौ प्रतिप्रसवरूपोऽयं विधिः ॥ चोदकेन सामान्यतः प्राप्तानां दर्भाणां पुष्पितत्वरूपं विशेषमत्र विधत्ते-" प्रसुवो भवन्ति । प्रथमजामेव पुष्टिमवरुन्द्धे " (तैब्रा १.६.३) इति । प्रसूनोपेता दर्भाः प्रसुवः ॥ विधत्ते-" प्रथमजो वत्सो दक्षिणा समृद्ध्यै " (तैब्रा १.६.३) इति ॥ अनूयाजार्थस्य द्रव्यस्य ग्रहणं विधत्ते-" पृषदाज्यं गृह्णाति । पशवो वै पृषदाज्यम् । पशूनेवावरुन्द्धे " (तैब्रा १.६.३) इति । दधिमिश्रमाज्यं पृषदाज्यम् ॥ ग्रहणे संख्यां विधत्ते-“ पञ्चगृहीतं भवति पाङ्क्ता हि पशवः” (तैब्रा १.६.३) इति। सपुच्छपादैः पञ्चभिर्युक्तत्वात् पङ्क्तिच्छन्दःसाध्यत्वाद्वा। पशूनां पाङ्क्तत्वम् ॥ मिश्रणं प्रशंसति-"बहुरूपं भवति । बहुरूपा हि पशवः समृद्ध्यै" (तैब्रा १.६.३) इति ॥ दधिबिन्दूनामाज्यबिन्दूनामनेकरूपत्वाद्बहुरूपत्वम् । गोमहिषादिरूपेण पशवो बहुरूपाः ॥ हविरासादनादूर्ध्वं सामिधेनीभ्यः पुरा मन्थनं विधत्ते-“अग्निं मन्थन्ति । अग्निमुखा वै प्रजापतिः प्रजा असृजत । यदग्निं मन्थन्ति । अग्निमुखा एव तत्प्रजा यजमानः सृजते" (तैब्रा १.६.३) इति । हविःसादनादूर्ध्वभावित्वमापस्तम्बो दर्शयति--" पञ्च होत्रा यजमानः सर्वाणि हवीꣳष्यासन्नान्यभिमृशति । पशुवन्निर्मन्थ्यः सामिधेन्यश्च " (आपश्रौ ८.२.१२-१३) इति । होतृमन्त्रब्राह्मणे श्रूयते--" तद्भूयोऽतप्यत । तस्मात् तेपानादग्निरजायत" (तैब्रा २.२.९) इति, "स प्रजननादेव प्रजा असृजत " (तैब्रा २.२.९) इति च । तत्राग्नेः प्रथमसृष्टत्वात् प्रजानामग्निमुखत्वम् ॥ शाखान्तराभिहितां प्रयाजानूयाजसंख्यां हृदि कृत्वा साङ्गं कर्म प्रशंसति-" नव प्रयाजा इज्यन्ते । नवानूयाजाः । अष्टौ हवीꣳषि । द्वावाघारौ। द्वावाज्यभागौ। त्रिꣳशत्संपद्यन्ते । त्रिꣳशदक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्द्धे " (तैब्रा १.६.३) इति । दशाक्षरपादैस्त्रिभिर्युक्तस्य विराट्छन्दसस्त्रिंशदक्षरत्वम् ॥ " अलंकरणकाल आज्येनैककपालमभिपूरयति " (आपश्रौ ८.२.१०) इत्यापस्तम्बेन यदुक्तं तदिदं द्वेधा प्रशस्य विधत्ते - " यजमानो वा एककपालः । तेज आज्यम् । यदेककपाल आज्यमानयति । यजमानमेव तेजसा समर्धयति । यजमानो वा एककपालः । पशव आज्यम् । यदेककपाल आज्यमानयति । यजमानमेव पशुभिः समर्धयति" (तैब्रा १.६.३) इति ॥ विशेषान्तरं विधातुं प्रस्तौति-" यदल्पमानयेत् । अल्पा एनं पशवोऽभुञ्जन्त उपतिष्ठेरन् । यद्बह्वानयेत् । बह्व एनं पशवो भुञ्जन्त उपतिष्ठेरन्" (तैब्रा १.६.३) इति । भुञ्जन्तः क्षीरदानादिना पालयन्तः, अभुञ्जन्त इति तद्विपर्ययः । पशूनामल्पत्वमपालयितृत्वं चेत्युभौ दोषौ । बहुत्वं पालयितृत्वं चेत्युभौ गुणौ ॥ तत्र गुणसंपादनेन प्रशंसन् विधत्ते-" बह्वानीयाऽऽविःपृष्ठं कुर्यात् । बहव एवैनं पशवो भुञ्जन्त उपतिष्ठन्ते" (तैब्रा १.६.३) इति । बह्वाज्ये पुरोडाशस्य पृष्ठमनिमज्ज्य यथा दृश्यते तथा बह्वाज्यमानयेत् । तथा सत्याज्यस्य बहुत्वात् पशूनामल्पत्वदोषो न भविष्यति । पुरोडाशपृष्ठस्याऽऽविर्भूतत्वादपालयितृत्वमपि न भवति ॥ कृत्स्नस्यापि पुरोडाशस्य होमं विधातुं प्रस्तौति-" यजमानो वा एककपालः । यदेककपालस्यावद्येत् । यजमानस्यावद्येत् । उद्वा माद्येद्यजमानः। प्र वा मीयेत" (तैब्रा १.६.३) इति । इतरपुरोडाशेषु भक्षणाद्यर्थमवशेष्य किंचिदेवावदीयते तद्वदत्राप्यवदानेन यजमानस्यावयवश्छिद्येत, अथ वोन्मत्तो भवेत् , यद्वा प्रमीयेत ॥ कृत्स्नहोमं विधत्ते-" सकृदेव होतव्यः। सकृदिव हि सुवर्गो लोकः” (तैब्रा १.६.३) इति । सकृदेव कृत्स्न एव । स्वर्गलोकस्य सकृत्त्वम् अखण्डितत्वम् ॥ एककपाले पूर्वमानीतस्य बह्वाज्यस्य होमं विधत्ते-“हुत्वाऽभिजुहोति यजमानमेव सुवर्गं लोकं गमयित्वा । तेजसा समर्धयति " (तैब्रा १.६.३) इति । आदौ पुरोडाशं हुत्वा तस्योपर्याज्यं जुहुयादित्यर्थः ॥ चोदकप्राप्तेनाऽऽहवनीयहोमेनैककपालं प्रशंसति-" यजमानो वा एककपालः । सुवर्गों लोक आहवनीयः । यदेककपालमाहवनीये जुहोति । यजमानमेव सुवर्गं लोकं गमयति " (तैब्रा १.६.३) इति ॥ कयाचिदुपपत्त्या पुरोडाशस्य चोदकप्राप्तं स्रुचा होममपोद्य हस्तेन होमः प्रसक्तस्तं वारयितुं स्रुचा होमस्य प्रतिप्रसवं विधत्ते--" यद्धस्तेन जुहुयात् । सुवर्गाल्लोकाद्यजमानमवविध्येत् । स्रुचा जुहोति । सुवर्गस्य लोकस्य समष्ट्यै " (तैब्रा १.६.३) इति । अवविध्येत् प्रच्यावयेत् । पुरोडाशो येन संनिवेशेन पात्रेऽवस्थितस्तेनैव संनिवेशेनाग्नौ तस्य स्थितिः शाखान्तरे विहिता। स्रुचा हूयमानस्त्ववाङ्मुखो वह्नौ पतेदतस्तद्विधिविरोधं परिहर्तुं हस्तेन होतव्यमित्येषा मन्दानामुपपत्तिः ॥ हुतस्य पुरोडाशस्य नैश्चल्यं विधातुं प्रस्तौति-" यत्प्राङ् पद्येत । देवलोकमभिजयेत् । यद्दक्षिणा पितृलोकम् । यत्प्रत्यक् । रक्षाꣳसि यज्ञꣳ हन्युः। यदुदङ्। मनुष्यलोकमभिजयेत्” (तैब्रा १.६.३) इति । यद्यपि लोकादिजयो न स्वरूपेण दोषस्तथाप्यधिकफलभावनायां सत्यां तावन्मात्रत्वं दोष एव ॥ विधत्ते - " प्रतिष्ठितो होतव्यः । एककपालं वै प्रतितिष्ठन्तं द्यावापृथिवी अनु प्रतितिष्ठतः । द्यावापृथिवी ऋतवः। ऋतून् यज्ञः । यज्ञं यजमानः । यजमानं प्रजाः । तस्मात् प्रतिष्ठितो होतव्यः " (तैब्रा १.६.३) इति । प्रागादिदिक्षु पतनपरिहारेण होमस्थान एवं प्रतिष्ठितो निश्चलो यथा भवति तथा होतव्यः । ऋतव इत्यादिष्वनु प्रतितिष्ठन्तीत्यादिकं द्रष्टव्यम् । तस्मादिति पूर्वस्य विधेरुपसंहारः। तदेतदुक्तं कृत्स्नहोमादिकमापस्तम्बेन स्पष्टमुदाहृतम्-" उपांशु प्रचरति । सर्वहुतमपर्यावर्तयन्नृजुं प्रतिष्ठितं न हस्तेन जुहुयात्" (आपश्रौ ६.२९.१९-३०.१) इति । स्रुचा होमेऽप्यपर्यावृत्तिं संप्रदायविद एवं संपादयन्ति-शिक्ये पुरोडाशमवस्थाप्य वामहस्तेन शिक्याग्रं धृत्वा दक्षिणहस्तेन स्रुचमधस्ताद्धारयित्वा तया स्रुचा होमं कुर्वन् वामहस्तेन शिक्यमीषदुद्धृत्य वह्नौ स्थापयेदिति ॥ वैश्वदेव्यामिक्षाया निःसृतं वाजिनशब्दाभिधेयं यन्नीरं तस्य वाजिसंज्ञकान् अग्निवायुसूर्यान् देवानुद्दिश्य यागं विधत्ते--" वाजिनो यजति । अग्निर्वायुः सूर्यः । ते वै वाजिनः । तानेव तद्यजति । अथो खल्वाहुः। छन्दाꣳसि वै वाजिन इति । तान्येव तद्यजति" (तैब्रा १.६.३) इति ॥ तस्य यागस्य कालं विधातुं प्रस्तौति-"ऋक्सामे वा इन्द्रस्य हरी सोमपानौ । तयोः परिधय आधानम् । वाजिनं भागधेयम् । यदप्रहृत्य परिधीञ्जुहुयात् । अन्तराधानाभ्यां घासं प्रयच्छेत् " (तैब्रा १.६.३) इति । हरी अश्वौ तयोर्वशीकरणाय मुखे प्रक्षिप्तो लोहविशेष आधानम् । अन्तर्मुखमध्येऽवस्थितमाधानं ययोस्तावन्तराधानौ । हस्तेन मुखे प्रक्षिप्यमाणः साज्यशर्करमुद्गादिपिण्डो घासस्तृणविशेषो वा। नह्याधानेऽन्तरवस्थिते सति घासो भक्षयितुं शक्यः ॥ विधत्ते--" प्रहृत्य परिधीन् जुहोति । निराधानाभ्यामेव घासं प्रयच्छति" (तैब्रा १.६.३) इति । परिधीनामग्नौ प्रहारेणाऽऽधानस्यापनीतत्वाद्घासो भक्षयितुं शक्यते । सोऽयं "काल आपस्तम्बेन स्पष्टीकृतः-" परिधीन् प्रहृत्य सꣳस्रावान्तं कृत्वा वाजिनपात्र उपस्तीर्यान्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गृह्णाति । नाभिघारयति" (आपश्रौ ८.३.६-७) इति ॥ तत्र पात्रे ग्रहणकाले पात्रस्याभिपूरणेनाधोवस्थितस्य बर्हिषो विशेषेण सेचनं विधत्ते--" बर्हिषि
विषिञ्चन् वाजिनमानयति । प्रजा वै बर्हिः। रेतो वाजिनम् । प्रजास्वेव रेतो दधाति" (तैब्रा १.६.३) इति ॥ सोमवत् परस्परोपहवपूर्वकं भक्षणमप्राप्तत्वादिह विधत्ते-" समुपहूय भक्षयन्ति । एतत्सोमपीथा ह्येते। अथो आत्मन्नेव रेतो दधते" (तैब्रा १.६.३) इति। वाजिनयागस्य सांनाय्यविकृतित्वेऽपि सांनाय्यवदिडाभक्षणं न कर्तव्यं किं तु सोमवद्भक्षयेत् । एतदेव वाजिनभक्षणं सोमपीथः सोमपानं येषामृत्विजां त एतत्सोमपीथाः ॥ वाजिनभक्षणे यजमानस्य चरमभक्षणं विधत्ते--" यजमान उत्तमो भक्षयति । पशवो वै वाजिनम् । यजमान एव पशून् प्रतिष्ठापयन्ति " (तैब्रा १.६.३) इति । एतस्मिन् वैश्वदेवकर्मणि मन्त्रे विशेषाभावात् मन्त्रकाण्डे प्रधानविधय एवाऽऽम्नाताः, अतो नास्ति विनियोगसंग्रहः ॥ अथ मीमांसा ॥ प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्--
" चातुर्मास्याद्यपर्वप्रोक्ताग्नेयाद्यष्टकान्तिमे(के)।
वैश्वदेवेति शब्दोक्तो “गुणः संघस्य नाम वा ॥
नामत्वे रूपराहित्यादविधिर्गुणता ततः ।
अग्न्यादिभिर्विकल्प्यन्ते विश्वे देवास्तु सप्तसु ॥
अनूद्याष्टौ यजेतेति तत्संघे नाम वर्णितम् ।।
अविधित्वेऽप्यर्थवत् स्यान्नाम प्राक्प्रवणादिषु ॥
इज्यन्तेऽत्र यजन्ते वा विश्वे देवा इतीदृशी ।
निरुक्तिर्न विकल्पः स्यादुत्पत्त्युत्पन्नशिष्टतः ॥” (जैन्या १.४.२७-३०)॥ - चातुर्मास्ययागस्य चत्वारि पर्वाणि वैश्वदेवो वरुणप्रघासः साकमेधः शुनासीर्यश्चेति । तेषु प्रथमे पर्वणि अष्टौ यागा विहिताः--" आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुं मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम् " (तैसं १.८.२) इति । तेषामष्टानां संनिधाविदमाम्नायते--" वैश्वेदेवेन यजेत" (आपश्रौ ८.१.५) इति । तत्राऽऽग्नेयादीन् यजेत, इत्यनूद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते । यद्यपि वैश्वदेव्यामिक्षायां विश्वे देवाः प्राप्तास्तथाऽप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तत्वाद्विधीयन्ते । तेष्वप्यग्न्यादिदेवताः सन्तीति चेत्तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम् । नामधेयत्वे तु नाममात्रस्याविधेयत्वाद्र्तव्यदेवतयोरभावेन यागस्यात्र स्वरूपासंभवाच्छ्रूयमाणो विधिरनर्थकः स्यात् । तस्माद्गुणविधिरिति प्राप्ते ब्रूमः--उत्पत्तिवाक्यैर्विहिताग्नेयादीनष्टौ यागान् यजेत इत्यनूद्याष्टानां संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते । न च विधित्वाभावेऽपि नामोपदेशवैयर्थ्यं “प्राचीनप्रवणे वैश्वदेवेन यजेत" (आपश्रौ ८.१.५) इत्यादिषु वैश्वदेवशब्देनैकेनैवाष्टानां संघस्य व्यवहर्तव्यत्वात् । नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा' आमिक्षायागे विश्वेषां देवानामिज्यमानतया तत्सहचरितानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्वम् । अथ वा विश्वे देवा अष्टानां कर्तार इति वैश्वदेवत्वम् । तथा च ब्राह्मणम्--" यद्विश्वे देवाः समयजन्त । तद्वैश्वदेवस्य वैश्वदेवत्वम् " (तैब्रा १.४.१०) इति । देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते । अग्न्यादय उत्पत्तिशिष्टत्वात् प्रबला विश्वे देवा अनुत्पन्नशिष्टत्वाद्दुर्बलाः । तस्माद्वैश्वदेवशब्दः कर्मनामधेयम् ॥
अत्रैव गुरुमतमाह-
" गुणनामत्वसंदेहादप्रमा चोदनेति चेत् ।
नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात् ॥” (जैन्या १.४.३१)॥
स्पष्टोऽर्थः॥
द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम्--
" गुणः कर्मान्तरं वा स्याद्वाजिभ्यो वाजिनं त्विति ।
गुणो देवाननूद्योक्तः समुच्चयविकल्पतः ॥
आमिक्षोत्पत्तिशिष्टत्वात् प्रबला तत्र वाजिनम् ।
गुणोऽप्रविश्य कर्मान्यत् कल्पयेद्वाजिदेवकम् ॥” (जैन्या २.२.२४-२५)॥
तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् ” (द्र. जैसू-शाभा ४.१.२२) इति श्रूयते । घनीभूतः पयःपिण्ड आमिक्षा तज्जलं वाजिनम् । तत्राऽऽमिक्षाद्रव्यभाजो ये विश्वे देवा उक्ताः ते वाजिभ्य इत्यनेनानूद्यन्ते। वाजोन्नमामिक्षारूपमेषामस्तीति तन्निष्पत्तेः । ताननूद्य वाजिन
द्रव्यरूपो गुणो विधीयते । तच्च द्रव्यमामिक्षाद्रव्येण सह समुच्चीयतां विकल्प्यतां वेति प्राप्ते ब्रूमः-उत्पत्तिशिष्टेनाऽऽमिक्षाद्रव्येणावरुद्धे वैश्वदेवयागे वाजिनद्रव्यस्य उत्पन्नशिष्टस्य प्रवेशाभावात् वाजिनशब्दो वाजिशब्दार्थस्य देवतान्तरतामापादयति । ततो द्रव्यदेवतालक्षणस्य रूपस्य भिन्नत्वात् कर्मान्तरम् ॥
चतुर्थाध्यायस्य प्रथमपादे चिन्तितम्—
" आमिक्षा वाजिनं च स्याद्दध्यानीतेः प्रयोजकम् ।
उताऽऽमिक्षैव सामर्थ्यं द्वयोस्तुल्यं ततोऽग्रिमः ॥
आमिक्षा पय एवात्र तच्छब्दान् मन्त्रतो रसात् ।
प्रयोजिकैका प्राधान्यादनुनिष्पादि वाजिनम् ॥” (जैन्या ४.१.१८-१९)॥
इदमाम्नायते-" तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् " (द्र. जैसू शाभा ४.१.२२) इति । तप्तपयसि दधिप्रक्षेपादामिक्षाद्रव्यं यथा निष्पद्यते तथा वाजिनद्रव्यमपीति दध्यानयनस्य जनकत्वसामर्थ्यमुभयद्रव्यविषयं तुल्यमेव । तस्मादुभयमपि प्रयोजकमिति प्राप्ते ब्रूमः-न द्रव्यान्तरमामिक्षा, किं तु पय एवेति तच्छब्दादिभिरवगम्यते । यस्मिन् पयसि दधिप्रक्षेपः साऽऽमिक्षेति तच्छब्देन पयः परामृश्यते । आमिक्षायागे पुरोनुवाक्यायामप्येवमाम्नातम्-" जुषन्तां युज्यं पयः" (ऋसं ६.५२.१०, तैसं २.४.१४) इति । पयोरसश्च मधुर आमिक्षायामनुवर्तते, न तु वाजिने । ततः प्राधान्येन पयसो घनीभावं कर्तुं दध्यानीतमित्यामिक्षैव प्रयोजिका । अनुनिष्पाद्येव वाजिनं न तु प्रयोजकम् ॥
अष्टमाध्यायस्य द्वितीयपादे चिन्तितम्--
" सुरावाजिनयोः सोमस्येष्टेर्वा सोमशब्दतः।
आद्यो मैवं हविःसाम्यात् सोमशब्दः प्रशस्तये ॥" (जैन्या ८.२.१)॥
सौत्रामण्यां सुराग्रहाः श्रुताः--" सुराग्रहान् गृह्णाति " (आपश्रौ १९.७.२) इत्यादिना । चातुर्मास्येषु वाजिनयागः श्रुतः- वाजिभ्यो वाजिनम् ' इति । तत्रोभयत्र सोमस्य विध्यन्तः कार्यः । " कुतः? " सोमो वै वाजिनं सुरा सोमः" (द्र. जैसू-शाभा ८.२.१) इति वाजिने सुरायां च सोमशब्दप्रयोगात् । सोमशब्दश्चाग्निहोत्रशब्दवद्धर्मानतिदिशतीति चेत् । मैवम् । ऐष्टिकहविःसाम्यात् । ओषधिविकृतं सुरा, सांनाय्यविकृतं वाजिनम् । तस्मादैष्टिको विध्यन्तः । सोमशब्दस्त्वर्थवादगतत्वान्नाग्निहोत्रादिनामवदतिदेशकः । यदि वाजिनस्य प्रतिपत्तिकर्मत्वान्नास्ति धर्मापेक्षा तर्ह्येतस्मिन्नंशे कृत्वाचिन्ताऽस्तु ॥ तत्रैवान्यच्चिन्तितम--
"द्वयोर्दध्नोऽथ पयस आमिक्षायां द्विजत्वतः।
द्वयोर्दध्नो घनत्वेन प्राधान्यात् पयसो भवेत् ॥” (जैन्या ८.२.४)॥
" तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा" (द्र. जैसू-शाभा ४.१.२२) इति श्रुतायामामिक्षायां "सांनाय्यगतयोः दधिपयसोः धर्मः कार्यः , आमिक्षाया उभयजन्यत्वादित्येकः पक्षः। घनत्वस्याऽऽधिक्याद्दधिधर्मा इति द्वितीयः पक्षः। पयस्यामिक्षामुत्पादयितुं सहकारित्वेन दध्यानीयते। ततः पयस एव मुख्यकारणत्वात्तद्धर्म एव न्याय्यः॥ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके द्वितीयोऽनुवाकः ॥ २॥
</poem>
}}
<poem><span style="font-size: 14pt; line-height: 200%">1.8.3 अनुवाक 3 चातुर्मास्येषु वरुणप्रघासपर्व
1 ऐन्द्राग्नम् एकादशकपालम् मारुतीम् आमिक्षां वारुणीम् आमिक्षां कायम् एककपालम् प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः । मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवया । मही ह्य् अस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः । यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच् छूद्रे यद् अर्य एनश् चकृमा वयम् । यद् एकस्याधि धर्मणि तस्यावयजनम् असि स्वाहा । अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वाऽस्तम् प्रेत सुदानवः ॥</span></poem>
{{सायणभाष्यम्|
<poem>
द्वितीये वैश्वदेवाख्यं प्रथमं पर्वोक्तं, तृतीये वरुणप्रघासाख्यं द्वितीयं पर्वोच्यते ॥
ऐन्द्राग्नमिति ॥ तत्र विशेषहवींषि चत्वारि विधत्ते–' ऐन्द्राग्नमेकादशकपालं मारुतीमामिक्षां वारुणीमामिक्षां कायमेककपालम्' इति । निर्वपतीति पूर्वानुवाकादनुवर्तते ॥ तानेतान् वरुणप्रघासान् विधातुं प्रस्तौति-"प्रजापतिः सविता भूत्वा प्रजा असृजत । ता एनमत्यमन्यन्त । ता अस्मादपाक्रामन् । ता वरुणो भूत्वा प्रजा वरुणेनाग्राहयत् । ताः प्रजा वरुणगृहीताः । प्रजापतिं पुनरुपाधावन् नाथमिच्छमानाः । स एतान् प्रजापतिर्वरुणप्रघासानपश्यत् । तान्निरवपत् । तैर्वै स प्रजा वरुणपाशादमुञ्चत् " (तैब्रा १.६.४) इति । सविता भूत्वोत्पादको भूत्वा। अत्यमन्यन्तावज्ञां कृतवत्यः । वरुणो भूत्वा अपक्रमणान्निवारको भूत्वा वरुणेन वरुणपाशरूपेण जलोदररोगेण । नाथं स्वामिनं रोगशान्तिप्रदम् । वरुणप्रघासानेतन्नामकान् यागविशेषान् ॥ इदानीं विधत्ते-" यद्वरुणप्रघासा निरुप्यन्ते । प्रजानामवरुणग्राहाय" (तैब्रा १.६.४) इति । अस्य पर्वणः कालमापस्तम्बो दर्शयति-" ततश्चतुर्षु मासेष्वाषाढ्यां श्रावण्यां वोदवसाय वरुणप्रघासैर्यजेत ” (आपश्रौ ८.५.१) इति । उदवसाय पूर्वदेशान्निर्गत्य ॥ अस्मिन् वरुणप्रघासपर्वणि द्वितीयां वेदिं विधातुं प्रस्तौति-" तासां दक्षिणो बाहुर्न्यक्न आसीत् । सव्यः प्रसृतः । स एतां द्वितीयां दक्षिणतो वेदिमुदहन् । ततो वै स प्रजानां दक्षिणं बाहुं प्रासारयत्" (तैब्रा १.६.४) इति । तासां प्रजानां न्यक्नः शीतवातरोगेण नितरां संकुचितः, वेदिमुदहन् वेदेरुद्धननं कृतवान् ॥ विधत्ते-“यद्द्वितीयां दक्षिणतो वेदिमुद्धन्ति । प्रजानामेव तद्यजमानो दक्षिणं बाहुं प्रसारयति। तस्माचातुर्मास्ययाज्यमुष्मिँल्लोक उभयाबाहुः । यज्ञाभिजितꣳ ह्यस्य” (तैब्रा १.६.४) इति । दक्षिणतश्चोदकप्राप्ताया वेदेर्दक्षिणभागे यस्माच्चातुर्मास्येषु वेदिद्वयमस्ति तस्मात्तद्याजी स्वर्गे बाहुद्वयोपेतो भवति । यद्यपि सर्वेषां बाहुद्वयमस्ति तथाऽप्येक एव बाहुस्तेषां सामर्थ्योपेतः । अत एवाऽऽम्नातम्- "तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तरः " (तैसं १.७.६) इति । अस्य तु बाहुद्वयमपि सामर्थ्यातिशयोपेतमिति विशेषः । तदेतदस्य यज्ञाभिजितमनेन यज्ञेन संपादितम् ॥ उभयोर्वेद्योर्मध्ये त्रयोदशाङ्गुलिपरिमितं व्यवधानं विधत्ते--" पृथमात्राद्वेदी असंभिन्ने भवतः । तस्मात् पृथमात्रं व्यꣳसौ" (तैब्रा १.६.४) इति । यस्माद्वेद्योरुक्तं व्यवधानं तस्माल्लोकेऽपि वामदक्षिणावंसौ पृथमात्रौ। यद्वा-पृथमानं त्रयोदशाङ्गुलपरिमाणं यथा भवति तथा विभक्तौ दृश्येते ॥ विधत्ते-" उत्तरस्यां वेद्यामुत्तरवेदिमुपवपति । पशवो वा उत्तरवेदिः। पशूनेवावरुन्द्धे । अथो यज्ञपरुषोऽनन्तरित्यै” (तैब्रा १.६.४)। यज्ञपरुषो यज्ञावयवस्यानन्तरित्या अन्तरायाभावार्थम् । उत्तरवेदेरभावे तद्रूपो यज्ञावयवोऽन्तरितः स्यात् ॥ वैश्वदेवपर्वण्युक्तानाम् 'आग्नेयमष्टाकपालम्' इत्यादीनां पञ्चहविषां ब्राह्मणमनुब्राह्मणं चात्राप्यतिदिशति- “एतद्ब्राह्मणान्येव पञ्च हवीꣳषि" (तैब्रा १.६.४) इति । आग्नेयादीनां पञ्चानां विधायकं पूर्वस्मिन् पर्वणि यद्ब्राह्मणमेतदेवास्मिन् पर्वणि ब्राह्मणं विधायकं येषां पञ्चानां तानि एतद्ब्राह्मणानि । अत्रापि तथैवाऽऽदौ पञ्च हवींष्यनुतिष्ठेदित्यर्थः ॥ मुख्यब्राह्मणे प्रथमं विहितस्यैन्द्राग्नस्यातिदिष्टपञ्चहविरानन्तर्यं विधत्ते-" अथैष ऐन्द्राग्नो भवति " (तैब्रा १.६.४) इति ॥ तस्मिन् यागे श्रुतौ देवौ प्रशंसति-"प्राणापानौ वा एतौ देवानाम् । यदिन्द्राग्नी। यदैन्द्राग्नो भवति । प्राणापानावेवावरुन्द्धे । ओजो बलं वा एतौ देवानाम् । यदिन्द्राग्नी । यदैन्द्राग्नो भवति । ओजो बलमेवावरुन्द्धे" (तैब्रा १.६.४) इति । ओजो मानस उत्साहो बलं शारीरमिति विशेषः ॥ मुख्यब्राह्मणविहितमामिक्षायागमनूद्य तद्देवताकावेव मेषीमेषौ यवमयौ विधत्ते “मारुत्यामिक्षा भवति । वारुण्यामिक्षा । मेषी च मेषश्च भवतः। मिथुना एव प्रजा वरुणपाशान्मुञ्चति" (तैब्रा १.६.४ ) इति । मारुत्यामिक्षा भवति मेषी च, वारुण्यामिक्षा भवति मेषश्चेति तत्तत्साहित्याभिधानार्थौ चकारौ। स्त्रीपुरुषरूपयोर्मेषीमेषयोरनुष्ठानेन मिथुनात्मिकाः प्रजा रोगान्मुक्ता भवन्ति ॥ मेषीमेषयोर्गणविशेषं विधत्ते-" लोमशौ भवतो मेध्यत्वाय" (तैब्रा १.६.४) इति । एतच्च सूत्रकारेण स्पष्टीकृतम् - " ऊर्णाभिर्मेषप्रतिकृती लोमशौ कुरुतः" (आपश्रौ ८.६.११) इति । तयोर्मेषीमेषयोः पुरतः शमीपर्णस्थापनं विधत्ते-" शमीपर्णान्युपवपति । घासमेवाऽऽभ्यामपि यच्छति" (तैब्रा १.६.४) इति । घासमपीत्यन्वयः ॥ शमीपर्णानां शताधिकसंख्यां विधातुं प्रस्तौति"-" प्रजापतिमन्नाद्यं नोपानमत् । स एतेन शतेध्मेन हविषाऽन्नाद्यमवारुन्द्ध । यत्परःशतानि शमीपर्णानि भवन्ति । अन्नाद्यस्यावरुद्ध्यै " (तैब्रा १.६.४) इति । अत्तुं योग्यं शाल्यादिजन्यं यदन्नं तत्प्रजापतिर्न प्राप्नोत् । स च प्रजापतिरेतेन शमीवृक्षजन्येन शतसंख्यायुक्तेन काष्ठसमूहेन दीपितेऽग्नौ हुतेन हविषा तदन्नाद्यं संपादितवान् । अतः परःशतानि शताधिकसंख्याकानि पर्णान्युपवपेत् ॥ तत्र करीरोद्वापं विधातुं प्रस्तौति" - सौम्यानि वै करीराणि । सौम्या खलु वा आहुतिर्दिवो वृष्टिं च्यावयति " (तैब्रा १.६.४ ) इति । करीरनामकान्यङ्कुराणि सोमवल्लीसदृशत्वात् सौम्यानि । आहुतिरपि सोमसंबन्धिनी वृष्टिहेतुः ॥ विधत्ते -"यत्करीराणि भवन्ति । सौम्ययैवाऽऽहुत्या दिवो वृष्टिमवरुन्द्धे " (तैब्रा १.६.४ ) इति । करीरशब्देन खर्जूरीफलान्युच्यन्त इति केचित् । तानि शमीपर्णवद्भक्ष्यत्वोपचारेण तयोः पुरत उपवपेत् । तथा च सूत्रकारः-“अथाऽऽभ्यां शमीपर्णकरीराण्युपवपति परःशतानि परःसहस्राणि च" (आपश्रौ ८.६.१३) इति ॥ नवमं यागं प्रशंसति-" काय एककपालो भवति । प्रजानां कन्त्वाय" (तैब्रा १.६.४) इति । सुखित्वायेत्यर्थः। कायः प्रजापतिदेवताकः ॥ दीपपात्रसदृशानि यवपिष्टनिर्मितानि पात्राणि विधत्ते - " प्रतिपूरुषं करम्भपात्राणि भवन्ति । जाता एव प्रजा वरुणपाशान्मुञ्चति । एकमतिरिक्तम् । जनिष्यमाणा एव प्रजा वरुणपाशान्मुञ्चति " (तैब्रा १.६.४) इति । दधिसिक्ता यवसक्तवः करम्भः । यजमानस्य गृहे यावन्तः पुरुषा मनुष्यास्तत्संख्यया पात्राणि विधायैकं पात्रमधिकं कुर्यात् । अत एव सूत्रकार आह-" आमपेषाणां पत्नी करम्भपात्राणि करोति । यावन्तो यजमानस्यामात्याः सस्त्रीकास्तावन्त्येकातिरिक्तानि" (आपश्रौ ८.५.४०-४१) इति ॥ तदेवमनुब्राह्मणगतेनानुवाकेन वरुणप्रघासादिविधयो देवताप्रंशसाश्चोक्ताः। अथानुवाकान्तरेण हविरासादनादिप्रयोगा उच्यन्ते । तत्र वेदिद्वये हविःसादनव्यवस्थां विधत्ते- " उत्तरस्यां वेद्यामन्यानि हवीꣳषि सादयति । दक्षिणायां मारुतीम् । अपधुरमेवैनां युनक्ति । अथो ओज एवाऽऽसामव
हरति । तस्माद्ब्रह्मणश्च क्षत्राच्च विशोऽन्यतोऽपक्रमिणीः" (तैब्रा १.६.५) इति । मारुत्या आमिक्षाया अन्यान्याग्नेयादीन्यष्टौ हवींषि । मरुतो देवानां मध्ये विशः । अतो मारुत्याः पृथग्वेदिसादनादेना विशोऽपधुरमेव युनक्ति अपक्रमणमेव प्रापयति । धुरो गमनमपधुरम् , धूःशब्देन बहुविधहविर्वहनयोग्या भूमिरुच्यते । सा चोत्तरगता वेदिस्तस्या अपगमनं यथा भवति तथा मरुद्रूपा एना विशो वेद्यन्तरे योजितवान् भवति । किं चाऽऽसां विशामोजो बलमवहरत्येव न्यक्करोत्येव । यस्माद्विशां न्यक्कारस्तस्मात् ब्राह्मणात् क्षत्रियात् चेमा विशोऽन्यतो ग्रामान्तरे "वाटिकान्तरे वाऽपक्रामन्ति ॥ प्रचारपौर्वापर्यं पाठेनैव प्राप्तं प्रशंसति-" मारुत्या पूर्वया प्रचरति । अनृतमेवावयजते । वारुण्योत्तरया। अन्तत एव वरुणमवयजते"
(तैब्रा १.६.५) इति । मारुत्या आमिक्षायाः प्रथमप्रचारेणानृतमयथाशास्त्रार्थानुष्ठानेन दोषमवयजते विनाशयति । वारुण्या आमिक्षाया उत्तरकालीनप्रचारेण वरुणं वरुणपाशरूपं जलोदररोगमन्तत एवावयजते सर्वथैव विनाशयति ॥ प्रचारात् प्राचीनेष्वङ्गेषु पूर्वोक्तपौर्वापर्यवैपरीत्यं विधत्ते-" यदेवाध्वर्युः करोति ।
तत्प्रतिप्रस्थाता करोति । तस्माद्यच्छ्रेयान् करोति । तत्पापीयान् करोति" (तैब्रा १.६.५) इति । अध्वर्युरुत्तरवेद्यवस्थिताया वारुण्या आमिक्षाया अनुष्ठाता, प्रतिप्रस्थाता तु दक्षिणवेद्यां मारुतीमनुतिष्ठति ।
तत्र यद्यदन्वाधानादिकमेकैकमङ्गमध्वर्युरनुतिष्ठति तत्तदङ्गं प्रतिप्रस्थाता तदनन्तरमेवाऽनुतिष्ठेत् । अत एव च लोकेऽपि संदिग्धेषु लौकिकवैदिकव्यवहारेषु श्रेयान् प्रामाणिकत्वेन संप्रतिपन्नः पुरुषो यदेव करोति तदेव पापीयान् मूढोऽपि करोति ॥ अत्र बौधायनेन यदिदमुक्तं-" अथ प्रतिप्रस्थाता पत्नीं पृच्छति पत्नि
कस्ते जार इति । असाविति तं वरुणो गृह्णातु" (बौश्रौ ५.७) इति, तदिदं विधत्ते-" पत्नीं वाचयति । मेध्यामेवैनां करोति । अथो तप एवैनामुपनयति" (तैब्रा १.६.५) इति । 'पापं प्रख्यापयेत् पापी' इति स्मृतिकारैरुक्तत्वात् विद्यमानं जारमुद्दिश्य पत्नीं वाचयेत् । तेन च प्रख्यापनेन पत्नीं यागयोग्यां करोति । किं च सभामध्ये मानहानिसहिष्णुत्वरूपं यत् तपः तदप्येनां पत्नीं प्रतिप्रस्थाता प्रापयति ॥ तस्याश्च पत्न्याः लज्जां मुक्त्वा जारनिर्देशं विधत्ते-" यज्जारꣳ सन्तं न प्रब्रूयात् ।
प्रियं ज्ञातिꣳ रुन्ध्यात् । असौ मे जार इति निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयति " (तैब्रा १.६.५) इति ॥
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः ॥
प्रघास्यानिति प्र-घास्यान् । हवामहे । मरुतः। यज्ञवाहस इति यज्ञ-वाहसः । ।
करम्भेणं। सजोषस इति स-जोषसः ॥
प्रघास्यानिति॥ मन्त्रकाण्डे प्रधानयागविधिभ्य ऊर्ध्वॆ प्रघास्यान्' 'मो षू णः' ' यद्ग्रामे' 'अक्रन् कर्म' (तैसं १.८.३) इत्येते चत्वारो मन्त्रा आम्नाताः । तत्र प्रथममन्त्रस्य विनियोगमापस्तम्ब आह-" प्रघास्यान् हवामहे ' इति प्रतिप्रस्थाता पत्नीमुदानयति" (आपश्रौ ८.६.१९) इति । पाठस्तु - 'प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः' इति ॥ वरुणपाशरूपं कर्म घ्नन्तीति वरुणप्रघासाः, तानर्हन्तीति वरुणप्रघास्याः । यज्ञं वहन्तीति यज्ञवाहसः । दधिसर्पिर्मिश्रैः सक्तुभिर्निष्पादितं पात्रजातं करम्भशब्देनोच्यते । तेन करम्भेण दक्षिणवेदिस्थितेऽग्नौ दंपतिभ्यां हूयमानेन परस्परं समानप्रीतयः सजोषसः । तथाविधान् मरुतः हवामहे आह्वयामः ॥ विधत्ते-“प्रघास्यान् हवामह इति पत्नीमुदानयति । अह्वतैवैनाम् " (तैब्रा १.६.५) इति । एनां पत्नीमनेन मन्त्रपाठेनाह्वतैवाऽऽहूतवानेव भवति ॥
अवशिष्टस्य मन्त्रत्रयस्य विनियोगमाहाऽऽपस्तम्ब:-" अथान्तरा वेदी गत्वा यजमानः पत्नी चोत्तरेणोत्तरां वेदिमैषीके शूर्पे करम्भपात्राण्योप्य शीर्षन्नधिनिधाय पुरस्तात् प्रत्यञ्चौ तिष्ठन्तौ दक्षिणेऽग्नौ शूर्पेण जुहुतः । मो षू ण इन्द्र इति यजमानः पुरोनुवाक्यामन्वाह यद्ग्राम इत्युभौ याज्याम् । अक्रन् कर्म कर्मकृत इति विपर्यन्तौ जपतः " (आपश्रौ ८.६.२३-२५) इति ॥
मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्नवया ।
मही ह्यस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः ॥
यद्ग्रामे यदरण्ये यत् सभायां यदिन्द्रिये । यच्छूद्रे यदर्य एनश्चकृमा वयम् ।
मो इति । स्विति । नः । इन्द्र । पृत्स्विति पृत्--सु । देव । अस्तु । स्म । ते । शुष्मिन् । अवया ।
मही । हि । अस्य । मीढुषः । यव्या । हविष्मतः । मरुतः । वन्दते । गीः ॥
यत् । ग्रामे । यत् । अरण्ये । यत् । सभायाम् । यत् । इन्द्रिये ।।
यत् । शूद्रे । यत् । अर्ये । एनः । चकृम । वयम् ।
मो ष्विति ॥ तत्र प्रथममन्त्रपाठस्तु-'मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्नवया । मही ह्यस्य मीढुषो यव्या। हविष्मतो मरुतो वन्दते गीः' इति ॥ हे इन्द्र देव, नः अस्मान् पृत्सु संग्रामेषु मो मैव प्रवर्तयेति शेषः। तदेतदप्रवर्तनं सु समीचीनं वैरिणामेवासंभवात् । हे शुष्मिन् बलवन् , ते तव प्रसादात् अवया अवयजनमनिष्टनाशनम् अस्तु स्म सर्वदा भवतु । यस्मात् कारणात् मीढुषो वृष्टिसेचनसमर्थस्य तव प्रसादादस्माकं मही भूमिः यव्या यवादिकृत्स्नधान्ययोग्या तस्मादनिष्टनाशनमित्यन्वयः । गीः अस्मदीया स्तुतिरूपा वाक् हविष्मतः करम्भपात्ररूपहविर्युक्तान् मरुतः वन्दते नमस्करोति स्तौतीत्यर्थः ॥
यदिति ॥ द्वितीयमन्त्रपाठस्तु-'यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्य एनश्चकृमा वयम् । यदेकस्याधि धर्मणि तस्यावयजनमसि स्वाहा' इति ॥ अत्र सप्त यच्छन्दा सप्तधा वाक्यमेदार्थाः । स चाऽऽदरार्थः। अर्ये स्वामिनि वैश्ये वा। एकस्य दंपत्योर्मध्ये कस्यचित् धर्मणि
१७. म४-°ष्टनिवारकमित्यन्वयः।
यदे(१)कस्याधि धर्मणि तस्यावयजनमसि स्वाहा ।
यत् (१)। एकस्य । अधीति । धर्मणि। तस्य । अवयजनमित्यव-यज॑नम् । असि । स्वाहा ॥
शास्त्रीये धर्मे वयं यजमानो दारा दासाश्च ग्रामादिविषये यत्पापमधिकं चकृम तस्य सर्वस्य अवयजनं विनाशकं हे करम्भपात्रजात, त्वम् असि, अतः स्वाहा त्वां ददामीत्यर्थः ॥ एतयोरुभयोर्याज्यापुरोनुवाक्ययोर्हौत्रत्वमपवदितुं विधत्ते- "यत्पत्नी पुरोनुवाक्यामनुब्रूयात् । निर्वीर्यो यजमानः स्यात् । यजमानोऽन्वाह । आत्मन्नेव वीर्यं धत्ते । उभौ याज्याꣳ सवीर्यत्वाय" (तैब्रा १.६.५) इति । याज्यादृष्टान्तेन पुरोनुवाक्यायामपि प्रसक्तां पत्नीमर्थवादेन वारयति ॥ पापरूपेण प्रविश्य वरुणो यज्ञघाती इति वरुणो याज्यायामेनःशब्देन विवक्षित इति दर्शयति-" यद्ग्रामे यदरण्य इत्याह । यथोदितमेव वरुणमवयजते " (तैब्रा १.६.५) इति ॥ दक्षिणवेदिगतेऽग्नौ होमं विधातुं प्रस्तौति--" यजमानदेवत्यो वा आहवनीयः । भ्रातृव्यदेवत्यो दक्षिणः । यदाहवनीये जुहुयात् । यजमानं वरुणपाशेन ग्राहयेत् " (तैब्रा १.६.५) इति। उत्तरदिक्स्थायां वेद्यामुत्तरवेद्युपवापेन निष्पन्न आहवनीयः। इतरवेदिगतोऽग्निर्दक्षिणः ॥ विधत्ते - " दक्षिणेऽग्नौ जुहोति । भ्रातृव्यमेव वरुणपाशेन ग्राहयति " (तैब्रा १.६.५) इति ॥ जुहूमपवदितुं विधत्ते--"शूर्पेण जुहोति । अन्यमेव वरुणमवयजते" (तैब्रा १.६.५) इति। अन्नसाधने शूर्पे भवमन्न्यं भोज्यद्रव्यविनाशिनमित्यर्थः ॥ होमे गुणद्वयं क्रमेण विधत्ते--" शीर्षन्नधिनिधाय जुहोति । शीर्षत एव वरुणमवयजते। प्रत्यङ्तिष्ठञ्जुहोति । प्रत्यङ्ङेव वरुणपाशान्निर्मुच्यते" (तैब्रा १.६.५) इति । करम्भपात्रपूर्णं शूर्पं शिरसि सकृन्निधाय पश्चाज्जुहुयात् , तेन शिरोरोगादिकं शाम्यति । पश्चिमाभिमुखेन होमेन प्रत्यङडेव वरुणस्य प्रतिकूलत्वेन प्रबल एव सन् वरुणपाशान्निष्कृष्टो मुच्यते ॥
अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा ।
देवेभ्यः कर्म कृत्वाऽस्तं प्रेत सुदानवः ॥ ३ ॥
(वयं यद्विꣳशतिश्च )
अक्रन् । कर्म । कर्मकृत इति कर्म-कृतः । सह । वाचा । मयोभुवेति मयः-भुवा । ५ देवेभ्यः । कर्म । कृत्वा । अस्तम् । प्रेति । इत । सुदानव इति सु-दानवः ॥ ३ ॥
अक्रन्निति ॥ तृतीयमन्त्रपाठस्तु-'अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा। देवेभ्यः कर्म कृत्वाऽस्तं प्रेत सुदानवः' इति ॥ कर्मकृतः अध्वर्युप्रमुखा यजमानपत्न्यन्ताः सर्वे, मयोभुवा मयः शिवं सुखम् । "यद्वै शिवम् । तन्मयः" (तैब्रा २.२.५) इति श्रुतेः। तत्सुखं भावयित्र्या मन्त्रोच्चारणरूपया वाचा सह करम्भपात्रहोमान्तं कर्म अक्रन् कृतवन्तः । हे सुदानवः सुष्ठु हविषः प्रदातारोऽध्वर्युप्रभृतयः, देवार्थमिदं कर्म कृत्वा अस्तं प्रेत स्वगृहं गच्छत॥ अस्मिन्मन्त्र उत्तरार्धतात्पर्यं दर्शयति-" अक्रन् कर्म कर्मकृत इत्याह । देवानृणं निरवदाय । अनृणा गृहानुपप्रेतेति वावैतदाह " (तैब्रा १.६.५) इति । देवान् प्रति प्रत्यर्पणीयं यदृणं तन्निरवदाय निःशेषेण प्रत्यर्प्य ॥ अथावभृथद्रव्यं विधातुं प्रस्तौति-" वरुणगृहीतं वा एतद्यज्ञस्य । यद्यजुषा गृहीतस्यातिरिच्यते । तुषाश्च निष्कासश्च" (तैब्रा १.६.५) इति । वारुणयागे मेषार्थेषु यवेषु ये तुषा यश्च निष्कासः पात्रलग्न आमिक्षांशलेपस्तदुभयं पूर्वं मन्त्रेण गृहीतस्य द्रव्यस्यातिरिक्तोंऽशः । अतो यज्ञसंबद्धमेतद्वरुणगृहीतमेव ॥ विधत्ते-"तुषैश्च निष्कासेन चावभृथमवैति । वरुणगृहीतेनैव वरुणमवजयते" (तैब्रा १.६.५) इति । अत्रावभृथशब्देन सौमिकावभृथधर्मोपेतं कर्मोच्यते ॥ तदेतत् प्रत्यभिज्ञापयितुं तत्रत्यविधीन् सार्थवादाननुवदति-" अपोऽवभृथमवैति । अप्सु वै वरुणः। साक्षादेव वरुणमवजयते । प्रतियुतो वरुणस्य पाश इत्याह । वरुणपाशादेव निर्मुच्यते । अप्रतीक्षमायन्ति । वरुणस्यान्तर्हित्यै। एधोऽस्येधिषीमहीत्याह। समिधैवाग्निं नमस्यन्त उपायन्ति । तेजोऽसि तेजो मयि धेहीत्याह। तेज एवाऽऽत्मन् धत्ते " ( तैब्रा १.६.५) इति । अपः प्रत्यवभृथमनुतिष्ठेदप्सु कुर्यादित्यर्थः। अपामधिपतित्वादप्सु वरुणस्तिष्ठति । अतोऽत्र होमेन वरुणं साक्षादेव व्यवधानमन्तरेणैव विनाशयति । कर्मानुष्ठानादूर्ध्वमुदकसमीपं 'प्रतियुतः' (तैसं १.४.४५) इत्यनेन मन्त्रेण परित्यजेत् । उदकेषु स्थितो यो वरुणस्य पाशः स एषः प्रतियुतः परित्यक्तः । परित्यज्य पृष्ठदेशमपश्यन्त एव प्रत्यागच्छेयुः। आगत्य 'एधोऽसि' 'तेजोऽसि' (तैसं १.४.४५) इति द्वाभ्यामाहवनीये समिधावादध्यात् । हेऽग्ने, एधोऽसि अनया समिधाऽभिवृद्धोऽसि । अतस्त्वत्प्रसादाद्वयमप्येधिषीमहि समृद्धा भवेम । समिज्जन्यज्वालया तेजोऽसि अतो मयि तेजः स्थापय ॥
अत्र विनियोगसंग्रहः-
"पत्न्याह्वानं प्रघास्येति प्रतिप्रस्थातृकर्म तत् ।
स्वामी मो ष्वित्यनुब्रूयाद्यद्गाम इति दंपती ॥
अक्रन्नित्यपि तावेव मन्त्राश्चत्वार ईरिताः" ॥१॥ इति ॥
अथ मीमांसा ॥ सप्तमाध्यायस्य प्रथमपादे चिन्तितम्-
"वैश्वदेवब्राह्मणस्यातिदेशो वादमात्रगः।
स वादाङ्गविधिस्थो वा इविर्विध्यन्वयाद्भवेत् ॥
अर्थवादैकनिष्ठोऽसौ मैवमङ्गविधेरपि।
समानः सोऽन्वयोऽङ्गानां विधिरप्यतिदिश्यताम् ॥” (जैन्या ७.१.७-८)॥
चातुर्मास्येषु वैश्वदेववरुणप्रघाससाकमेधशुनासीरीयनामकानि चत्वारि पर्वाणि । तत्र वैश्वदेवेऽष्टौ हवींषि विहितानि । " आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुं मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम्" (तैसं १०८०२) इति । तेषां हविषां ब्राह्मणेऽर्थवाद आम्नातः- " वार्त्रघ्नानि वा एतानि हवीꣳषि" (मैसं १.१०.५) इति । अङ्गविधयोऽपि तत्राऽऽम्नाताः-" त्रेधा संनद्धं बर्हिर्भवति त्रेधा संनद्ध इध्मः" (मैसं १.१०.७), " नव प्रयाजा इज्यन्ते । नवानूयाजाः " (तैब्रा १.६.३) इति । एवं स्थिते वरुणप्रघासेषु पूर्वोक्तान्याग्नेयादीनि पञ्च हवींषि विधाय तदीयं पूर्वोदाहृतं ब्राह्मणमेतेषु पञ्चस्वतिदिशति-" एतद्ब्राह्मणान्येव पञ्च हवीꣳषि, यद्ब्राह्मणानीतराणि" (द्र. तैब्रा १.६.४) इति । तत्रार्थवादमात्रस्यातिदेशो न्याय्यः । तस्य हविर्विधिभिः सह स्तुत्यस्तावकरूपेणान्वयसंभवादङ्गविधिना च तदसंभवादिति चेत् । मैवम् । उपकार्योपकारकभावेन हविषामङ्गानां चान्वयात् । तस्मादर्थवादसहितानामङ्गविधीनामतिदेशः ॥
तत्रैवान्यच्चिन्तितम् -
" श्रुतमेककपालस्य ब्राह्मणस्यातिदेशनम् ।
तत्पूर्ववत्तथैन्द्राग्न एतद्ब्राह्मण इत्यपि ॥" (जैन्या ७.१.९)॥
एककपालब्राह्मणं वैश्वदेववरुणप्रघासेषु पठितम् । ऐन्द्राग्नब्राह्मणं वरुणप्रघासेष्वाम्नातम् । एवं स्थिते साकमेधेषु विहितयोरेककपालैन्द्राग्नयोर्ब्राह्मणातिदेश आम्नायते-" एतद्ब्राह्मण ऐन्द्राग्न एतद्ब्राह्मण एककपालो यद्ब्राह्मण इतरश्चेतरश्च" (द्र. तैब्रा १.६.७) इति । तत्रोभयत्र पूर्वन्यायेनार्थवादविधिसहिताङ्गकाण्डस्य सर्वस्यातिदेशः । पूर्वन्यायस्य विषयप्राप्तये वक्ष्यमाणोदाहरणस्मारणाय वाक्यकथनम् ॥
एकादशाध्यायस्य द्वितीयपादे चिन्तितम् -
"मारुत्याः सार्धमष्टाभिरङ्गैस्तन्त्रं भिदाऽथ वा।
प्रयोगैकत्वतस्तन्त्रं भेदो देशस्य भेदतः ॥” (जैन्या ११.२.११)॥ वरुणप्रघासेष्वाग्नेयादीनि नव हवींषि विहितानि । तेषु मारुतीमामिक्षां प्रतिप्रस्थाता दक्षिणे विहारेऽनुतिष्ठति । इतराणि तु अष्टावध्वर्युरुत्तरे विहारेऽनुतिष्ठति । तेषामष्टानां प्रयोगैक्यात् तन्त्रेणाङ्गान्युभयवादिसंमतानि। तथा तान्येव मारुत्या अपीत्यत्रापि तन्त्रं प्राप्तम् । कुतः ? वरुणप्रघासान्तःपातित्वेन प्रयोगैक्यात् । नन्वत्र विहारभेद आम्नात:-- " पृथगग्नी प्रणयतः, पृथग्वेदी कुरुतः” इति, सोऽयं पृथगनुष्ठानाभावे व्यर्थः स्यात् । मैवम् । हविरासादनमात्रे तद्भेदोपयोगात् । “ अष्टावध्वर्युरुत्तरे विहारे हवीꣳष्यासादयति । मारुतीमेव प्रतिप्रस्थाता दक्षिणस्मिन्" (द. आपश्रौ ८.६.१४,१५) इति तद्विधानात् । तस्मात्तन्त्रमिति प्राप्ते ब्रूमः-देशभेदात् प्रयोगभेदे सत्यङ्गानुष्ठानमपि भिद्यते न च तस्य हविरासादनमात्रार्थता युक्ता । तदासादनस्य दृष्टहोमार्थत्वे सति त्यागेन अदृष्टार्थत्वकल्पनाप्रसङ्गात् न च प्रयोगभेदेनैवाऽऽसादनभेदस्यापि सिद्धौ वचनमनर्थकं स्यादिति वाच्यम् । अव्यवस्थानात् प्रतिप्रयोगप्राप्तौ तद्व्यवस्थार्थत्वात् । तस्माद्भेदेनाङ्गानुष्ठानम् ॥
तत्रैवान्यच्चिन्तितम् –
“कर्तृभेदो न वा तत्र भेदः स्यादङ्गभेदवत् ।
- पञ्चर्त्विग्वचनान्मैवं द्वयोरुक्त्या व्यवस्थितिः ॥” (जैन्या ११.२.१२)॥
तत्र पूर्वोक्तविषये प्रयोगभेदादाधाराद्यङ्गभेद इव होतृब्रह्मादीनां कर्तृणामपि भेद इति चेत् । मैवम् । वाचनिकपञ्चसंख्याविरोधात् । अध्वर्युप्रतिप्रस्थातृहोतृब्रह्माग्नीध्राः पञ्चर्त्विजश्चातुर्मास्येषु विहिताः "चातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजः " (द्र. आपश्रौ ८.५.१५) इति । यद्याग्नेयाद्यष्टके मारुत्यां च होत्रादिभेदः स्यात्तदा पञ्चसंख्या बाध्येत । ननु पञ्चसंख्यासिद्ध्यर्थमाग्नेयाद्यष्टके प्रतिप्रस्थाता प्राप्नुयात् । मारुत्यां चाध्वर्युः प्राप्त इति चेत् । सत्यम् । प्राप्तावेव तावुभावुभयत्र । व्यवस्था तु वचनाद्भविष्यति । तत्तु वचनं पूर्वत्रोदाहृतम् । तस्मान्नास्ति कर्तृभेदः॥
तत्रैवान्यच्चिन्तितम् –
" तत्रैव पत्नीसंयाजादौ तन्त्रं भिन्नताऽथ वा।
तन्त्रमग्न्यैक्यतो मैवं कर्तृभेदानिवारणात् ॥” (जैन्या ११.२.१३)॥
तत्रैवाऽऽग्नेयाद्यष्टके मारुत्यां च गार्हपत्ये होतव्येषु पत्नीसंयाजादिषु तन्त्रं युक्तम् । कुतः ? गार्हपत्यैकत्वात् । न हि आहवनीयवत् दक्षिणे विहारे गार्हपत्यः पृथगस्ति । तस्मात्तन्त्रमिति प्राप्ते ब्रूमः - न तावत् पूर्वोक्तः कर्तृभेदो निवारयितुं शक्यते । तथा सत्यध्वर्युणा हुताः पत्नीसंयाजाः प्रतिप्रस्थातृकर्तृकायां मारुत्यां कथमुपकुर्युः ? तस्मादध्वर्युः प्रतिप्रस्थाता च गार्हपत्ये पृथक्पत्नीसंयाजाञ्जुहुयाताम् ।
द्वादशाध्यायस्य प्रथमपादे चिन्तितम् --
"विहारभेदे निर्वापमन्त्रादेस्तन्त्रता न वा।
तन्त्रं द्वयोः स्मृतेः सिद्धेरुत्तमोक्त्या पृथग्भवेत् ॥” (जैन्या १२.१.१३)॥
वरुणप्रघासेष्वध्वर्युप्रतिप्रस्थात्रोर्विहारभेदेऽपि मन्त्रेष्वेकेनैव पठ्यमानेषु तयोरर्थस्मृतिसिद्धौ तन्त्रमिति इति चेत् । न । 'निर्वपामि' इत्युत्तमपुरुषार्थस्य पाठमन्तरेण स्मृत्यभावात् । तस्मादुभयोः पृथक् पाठः ॥
सप्तमाध्यायस्य तृतीयपादे चिन्तितम्
" निष्कासेन तुषैश्चावभृथं यन्तीत्यनूद्यते। न #
नीरोत्सेकः कर्मणो वा विधिः सौमिककर्मणः ॥
यो दर्शपूर्णमासाभ्यां वारुण्यां चोदनोद्गतः ।
व्युत्सेकोऽनूद्यतामेष मैवं कर्मणि सौमिके ॥
मुख्योऽवभृथशब्दोऽतस्तत्सादृश्यविवक्षया।
धर्मानतिदिशन् कर्म विधत्ते धर्मसंयुतम् ॥” (जैन्या ७.३.९-११)॥
वरुणप्रघासेषु श्रूयते-" वारुण्या निष्कासेन तुषैश्चावभृथमवयन्ति" (आपश्रौ ८.७१४) इति । निष्कास आमिक्षाया लेपः। “प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम्" (तैसं १.६.५) इत्यादिभिर्मन्त्रैः दर्शपूर्णमासयोर्दिक्षु सर्वास्वापो विविधमुत्सिच्यन्ते । सोऽयं व्युत्सेको वारुण्यामिक्षायामेव चोदकप्राप्तः अनूद्यते । अस्ति हि व्युत्सेकस्याऽप्यवभृथत्वम् । " एष वै दर्शपूर्णमासयोरवभृथः" (तैसं १:७.५) इति श्रुतत्वादिति प्राप्ते ब्रूमः-सौमिके कर्मण्यवभृथशब्दो मुख्यः। तस्य शब्दस्योद्भिदादिवद्विधेयक्रियासामानाधिकरण्येन नामधेयत्वात् तत्रैव वैदिकप्रयोगबाहुल्याच्च । व्युत्सेके त्वप्संबन्धात् उपचर्यते । न हि सौमिककर्मणीवापां व्युत्सेकेऽवभृथभावनामंशत्रयवतीं पश्यामः, येन तत्र मुख्यत्वमाशङ्क्येत । तस्मात् सौमिककर्मवाचिनमवभृथशब्दं वरुणप्रघासप्रकरणे प्रयुञ्जान आम्नायो मासाग्निहोत्रन्यायेन सौमिकधर्मानतिदिशन् कर्मान्तरं तद्धर्मसंयुक्तं विधत्ते । न च विपर्ययेणात्रैव मुख्योऽवभृथोऽस्त्विति शङ्कनीयम् । अपेक्षितस्य कर्मकलापस्यात्राभावात् । तस्मात् सौमिकधर्मोपेतकर्मान्तरविधिः ॥ । तत्रैवान्यच्चिन्तितम् -
"तत्र द्रव्यं पुरोडाशस्तुषनिष्कासकावुत ।
प्राप्तोऽवभृथशब्देन पुरोडाशोऽतिदेशतः ॥
तुषनिष्कासयोरत्र साक्षात् क्लृप्तोपदेशतः।
अतिदेशप्रापितस्य पुरोडाशस्य बाधनम् ॥” (जैन्या ७.३.१२-१३)॥
तत्र पूर्वोक्ते कर्मान्तरे धर्मातिदेशकेनावभृथशब्देन पुरोडाशोऽतिदिश्यते । अतिदेशश्चोपदेशात् दुर्बलः । तस्मात्तुषनिष्कासाभ्यां पुरोडाशो बाध्यते ॥ एकादशाध्यायस्य द्वितीयपादे चिन्तितम्-
" निष्कासावभृथे विप्रकर्षोऽथ प्रतिपादनम् ।
उतार्थकर्म पशुवदाद्योऽवभृथशब्दतः ॥
कर्मान्तरं तदाऽपि स्यात् प्रतिपत्तिः प्रयाजवत् ।।
प्राधान्यायार्थकर्म स्यात्तच्चावभृथधर्मकम् ॥” (जैन्या ११.२.१९-२०)॥
चातुर्मास्यगतेषु [ वरुणप्रघासेषु ] वारुणीमामिक्षां प्रकृत्येदमाम्नायते-" वारुण्या निष्कासेन तुषैश्चावभृथमवयन्ति " (आपश्री ८.७.१४) इति । अत्रायं प्रयोगप्रकार:- वरुणप्रघासेषु नव हवींषि । तेष्वष्टमं हविर्वारुण्यामिक्षा । नवमं हविः काय एककपालः । वारुण्यामिक्षायां यवपिष्टनिर्मितं मेषमवदधाति । तत आमिक्षासंयुक्तं मेषं सर्वमवदाय हुत्वा तत एककपालेन प्रचर्य भाण्डलिप्तेन वारुण्यामिक्षाया निष्कासेन "यवतुषैश्चावभृथमनुतिष्ठन्तीति । तत्र संशयः । किं वारुण्यामिक्षाया एकमंशं यवमयमेषसहितं पूर्वं प्रदाय पश्चादेककपालप्रचारादूर्ध्वं निष्कासरूपेणांशान्तरेण तुषैश्च प्रचरितव्यमित्येवं प्रचारस्य विप्रकर्षः, उत कर्मान्तरम् । तत्रापि किं प्रतिपत्तिकर्म, आहोस्वित् अर्थकर्म इति । तत्र विप्रकर्ष इति तावत् प्राप्तम् । कुतः ? पशौ तथा दृष्टत्वात् । प्रातःसवने वपया प्रचर्य तृतीयसवने हृदयायङ्गैः प्रचार इति सवनीयपशौ यथा प्रचारविप्रकर्षस्तद्वदत्रापीत्याद्यः पक्षः। तथा सत्यवभृथशब्दवैयर्थ्यप्रसङ्गात् कर्मान्तरमिति पक्षान्तरम् । तदाऽप्यामिक्षाहविःशेषस्य निष्कासस्यान्यस्मिन् कर्मणि हविष्ट्वायोगात् प्रयाजशेषन्यायेनेदं प्रतिपत्तिः स्यात् । यथा 'प्रयाजशेषेण हवींष्यभिघारयति' (द्र. तैसं २.६.१) इत्यत्र तच्छेषं संस्कर्तुमभिघारणमेवमत्रापि निष्कासः संस्क्रियत इति प्राप्ते ब्रूमः- तस्मिन् पक्षे निष्कासस्यैव संस्कार्यद्रव्यत्वेन "प्राधान्यान्निष्कासमिति विभक्तिव्यत्ययः स्यात् । अतोऽवभृथस्य प्राधान्यात् अर्थकर्मत्वमेव द्रष्टव्यम् । यदि चातुर्मास्येषु "नाऽवभृथस्तदा तद्धर्मातिदेशाय तन्नामनिर्देशोऽस्तु । तस्य तदीयद्रव्यशेषस्यापि कर्मान्तरे विनियोगो वाचनिकः । तस्मादर्थकर्म ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके तृतीयोऽनुवाकः ॥ ३॥</poem>
}}
<poem><span style="font-size: 14pt; line-height: 200%">1.8.4 अनुवाक 4 चातुर्मास्येषु साकमेध पर्व
1 अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालम् निर् वपति साकꣳ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यन्दिने चरुम् मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम् पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत । वस्नेव वि क्रीणावहा इषमूर्जꣳ शतक्रतो ॥ देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारम् इन् नि मे हरा निहारम्
2 नि हरामि ते ॥ मरुद्भ्यः क्रीडिभ्यः पुरोडाशꣳ सप्तकपालं निर् वपति साकꣳ सूर्येणोद्यताग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुम् पौष्णं चरुम् ऐन्द्राग्नम् एकादशकपालम् ऐन्द्रं चरुं वैश्वकर्मणम् एककपालम् ॥
[[/सायणभाष्यम्१|सायणभाष्यम्१]]
1.8.5 अनुवाक 5 साकमेधे महापितृयज्ञः
1 सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्यायै दुग्धे मन्थम् एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अन्व् अत्र पितरो यथाभागम् मन्दध्वम् । सुसंदृशं त्वा वयम् मघवन् मन्दिषीमहि । प्र नूनम् पूर्णवन्धुर स्तुतो यासि वशाꣳ अनु । योजा न्व् इन्द्र ते हरी ॥
2 अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्टया मती योजा न्व् इन्द्र ते हरी ॥ अक्षन् पितरो ऽमीमदन्त पितरो ऽतीतृपन्त पितरो ऽमीमृजन्त पितरः परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त् सुविदत्राꣳ अपीत यमेन ये सधमादम् मदन्ति ॥ मनो न्व् आ हुवामहे नाराशꣳसेन स्तोमेन पितृणां च मन्मभिः । आ
3 न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥ पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातꣳ सचेमहि ॥ यद् अन्तरिक्षम् पृथिवीम् उत द्यां यन् मातरम् पितरं वा जिहिꣳसिम । अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु माम् अनेनसम् ॥
[[/सायणभाष्यम्१|सायणभाष्यम्१]]
1.8.6 अनुवाक 6 साकमेधे त्रयम्बकहवींषि
1 प्रतिपूरुषम् एककपालान् निर् वपत्य् एकम् अतिरिक्तम् । यावन्तो गृह्याः स्मस् तेभ्यः कम् अकरम् पशूनाꣳ शर्मासि शर्म यजमानस्य शर्म मे यच्छ । एक एव रुद्रो न द्वितीयाय तस्थे । आखुस् ते रुद्र पशुस् तं जुषस्व । एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व भेषजं गवे ऽश्वाय पुरुषाय भेषजम् अथो अस्मभ्यम् भेषजꣳ सुभेषजम्
2 यथाऽसति सुगम् मेषाय मेष्यै अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् । यथा नः श्रेयसः करद् यथा नो वस्यसः करद् यथा नः पशुमतः करद् यथा नो व्यवसाययात् ॥ त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् । एष ते रुद्र भागस् तं जुषस्व तेनावसेन परो मूजवतो ऽतीहि । अवततधन्वा पिनाकहस्तः कृत्तिवासाः ॥
[[/सायणभाष्यम्१|सायणभाष्यम्१]]
1.8.7 अनुवाक 7 शुनासीर्यम्, इन्द्रतुरीयादि
1 ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यम् पयः सौर्यम् एककपालं द्वादशगवꣳ सीरं दक्षिणा । आग्नेयम् अष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुम् ऐन्द्रं दधि वारुणं यवमयं चरुं वहिनी धेनुर् दक्षिणा ये देवाः पुरःसदो ऽग्निनेत्रा दक्षिणसदो यमनेत्राः पश्चात्सदः सवितृनेत्रा उत्तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस् ते नः पान्तु ते नो ऽवन्तु तेभ्यः
2 नमस् तेभ्यः स्वाहा समूढꣳ रक्षः संदग्धꣳ रक्ष इदम् अहꣳ रक्षो ऽभि सं दहामि । अग्नये रक्षोघ्ने स्वाहा यमाय सवित्रे वरुणाय बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा
प्रष्टिवाही रथो दक्षिणा देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याꣳ रक्षसो वधं जुहोमि हतꣳ रक्षो ऽवधिष्म रक्षः । यद् वस्ते तद् दक्षिणा ॥
1.8.8 अनुवाक 8 देविकादि हवींषि
1 धात्रे पुरोडाशं द्वादशकपालं निर् वपति । अनुमत्यै चरुम् । राकायै चरुम् । सिनीवाल्यै चरुम् । कुह्वै चरुम् मिथुनौ गावौ दक्षिणा । आग्नावैष्णवम् एकादशकपालं निर् वपति । ऐन्द्रावैष्णवम् एकादशकपालम् । वैष्णवं त्रिकपालम् । वामनो वही दक्षिणा । अग्नीषोमीयम् एकादशकपालं निर् वपति । इन्द्रासोमीयम् एकादशकपालम् । सौम्यं चरुम् बभ्रुर् दक्षिणा सोमापौष्णं चरुं निर् वपति । ऐन्द्रापौष्णं चरुम् पौष्णं चरुम् श्यामो दक्षिणा वैश्वानरं द्वादशकपालं निर् वपति हिरण्यं दक्षिणा वारुणं यवमयं चरुम् अश्वो दक्षिणा ॥
1.8.9 अनुवाक 9 रत्निनां हवींषि
1 बार्हस्पत्यं चरुं निर् वपति ब्रह्मणो गृहे शितिपृष्ठो दक्षिणा । ऐन्द्रम् एकादशकपालꣳ राजन्यस्य गृह ऋषभो दक्षिणा । आदित्यं चरुम् महिष्यै गृहे धेनुर् दक्षिणा नैर्ऋतं चरुम् परिवृक्त्य्àइ गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटाँ दक्षिणा । आग्नेयम् अष्टाकपालꣳ सेनान्यो गृहे हिरण्यं दक्षिणा वारुणं दशकपालꣳ सूतस्य गृहे महानिरष्टो दक्षिणा मारुतꣳ सप्तकपालं ग्रामण्यो गृहे पृश्निर् दक्षिणा सावित्रं द्वादशकपालम्
2 क्षत्तुर् गृह उपध्वस्तो दक्षिणा । आश्विनं द्विकपालꣳ सम्ग्रहीतुर् गृहे सवात्यौ दक्षिणा पौष्णं चरुम् भागदुघस्य गृहे श्यामो दक्षिणा रौद्रं गावीधुकं चरुम् अक्षावापस्य गृहे शबल उद्वारो दक्षिणा । इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालम् प्रति निर् वपतीन्द्रायाꣳहोमुचे ऽयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यात् । मैत्राबार्हस्पत्यम् भवति श्वेतायै श्वेतवत्सायै दुग्धे स्वयम्मूर्ते स्वयम्मथित आज्य आश्वत्थे
3 पात्रे चतुःस्रक्तौ स्वयमवपन्नायै शाखायै कर्णाꣳश् चाकर्णाꣳश् च तण्डुलान् वि चिनुयाद् ये कर्णाः स पयसि बार्हस्पत्यो ये ऽकर्णाः स आज्ये मैत्रः स्वयंकृता वेदिर् भवति स्वयंदिनम् बर्हिः स्वयंकृत इध्मः सैव श्वेता श्वेतवत्सा दक्षिणा ॥
1.8.10 अनुवाक 10 देवसुवां हवींषि
1 अग्नये गृहपतये पुरोडाशम् अष्टाकपालं निर् वपति कृष्णानां व्रीहीणाꣳ सोमाय वनस्पतये श्यामाकं चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् आशूनां व्रीहीणाꣳ रुद्राय पशुपतये गावीधुकं चरुम् बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय पुरोडाशम् एकादशकपालम् महाव्रीहीणाम् मित्राय सत्यायाम्बानां चरुं वरुणाय धर्मपतये यवमयं चरुम् । सविता त्वा प्रसवानाꣳ सुवताम् अग्निर् गृहपतीनाꣳ सोमो वनस्पतीनाꣳ रुद्रः पशूनाम्
2 बृहस्पतिर् वाचाम् इन्द्रो ज्येष्ठानाम् मित्रः सत्यानां वरुणो धर्मपतीनाम् । ये देवा देवसुव स्थ त इमम् आमुष्यायणम् अनमित्राय सुवध्वम् महते क्षत्राय महत आधिपत्याय महते जानराज्याय । एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाꣳ राजा प्रति त्यन् नाम राज्यम् अधायि स्वां तनुवं वरुणो अशिश्रेच् छुचेर् मित्रस्य व्रत्या अभूमामन्महि महत ऋतस्य नाम सर्वे व्राता वरुणस्याभूवन् वि मित्र एवैर् अरातिम् अतारीद् असूषुदन्त यज्ञिया ऋतेन व्य् उ त्रितो जरिमाणं न आनड्
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि
1.8.11 अनुवाक 11 अभिषेकार्थ जलविषया मन्त्राः
1 अर्थेतः स्थापाम् पतिर् असि वृषाऽस्य् ऊर्मिर् वृषसेनो ऽसि व्रजक्षित स्थ मरुताम् ओज स्थ सूर्यवर्चस स्थ सूर्यत्वचस स्थ मान्दा स्थ वाशा स्थ शक्वरी स्थ विश्वभृत स्थ जनभृत स्थाग्नेस् तेजस्याः स्थापाम् ओषधीनाꣳ रसः स्थ । आपो देवीर् मधुमतीर् अगृह्णन्न् ऊर्जस्वती राजसूयाय चितानाः । याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥ राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त ॥
1.8.12 अनुवाक 12 अभिषेकजलसंस्कारमन्त्राः
1 देवीर् आपः सम् मधुमतीर् मधुमतीभिः सृज्यध्वम् महि वर्चः क्षत्रियाय वन्वानाः । अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः । अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि शुक्रा वः शुक्रेनोत् पुनामि चन्द्राश् चन्द्रेणामृता अमृतेन स्वाहा राजसूयाय चितानाः सधमादो द्युम्निनीर् ऊर्ज एता अनिभृष्टा अपस्युवो वसानः । पस्त्यासु चक्रे वरुणः सधस्थम् अपाꣳ शिशुः
2 मातृतमास्व् अन्तः ॥ क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि । आविन्नो अग्निर् गृहपतिर् आविन्न इन्द्रो वृद्धश्रवा आविन्नः पूषा विश्ववेदा आविन्नौ मित्रावरुणव् ऋतावृधाव् आविन्ने द्यावापृथिवी धृतव्रते आविन्ना देव्य् अदितिर् विश्वरूप्य् आविन्नोयम् असाव् आमुष्यायणो ऽस्यां विश्य् अस्मिन् राष्ट्रे महते क्षत्राय महत आधिपत्याय महते जानराज्याय । एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाꣳ राजा । इन्द्रस्य
3 वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्यात् । शत्रुबाधना स्थ पात मा प्रत्यञ्चम् पात मा तिर्यञ्चम् अन्वञ्चम् मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात हिरण्यवर्णाव् उषसां विरोके ऽयःस्थूणाव् उदितौ सूर्यस्याऽऽ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ॥
1.8.13 अनुवाक 13 दिग् व्यास्थापनमन्त्राः
1 समिधम् आ तिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथंतरꣳ सामाग्निर् देवता ब्रह्म द्रविणम् उग्राम् आ तिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदश स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणम् । विराजम् आ तिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदश स्तोमो वैरूपꣳ साम मरुतो देवता विड् द्रविणम् उदीचीम् आ तिष्ठानुष्टुप् त्वा
2 छन्दसाम् अवत्व् एक विꣳश स्तोमो वैराजꣳ साम मित्रावरुणौ देवता बलं द्रविणम् ऊर्ध्वाम् आ तिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिꣳशौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता वर्चो द्रविणम् ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः शुक्रज्योतिष् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माꣳश् च सत्यश् चर्तपाश् च
3 अत्यꣳहाः । अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहाꣳशाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा चराचरेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा
1.8.14 अनुवाक 14 अभिषेकः
1 सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् । अमृतम् असि मृत्योर् मा पाहि दिद्योन् मा पाहि । अवेष्टा दन्दशूकाः । निरस्तं नमुचेः शिरः सोमो राजा वरुणो देवा धर्मसुवश् च ये । ते ते वाचꣳ सुवन्तां ते ते प्राणꣳ सुवन्तां ते ते चक्षुः सुवन्तां ते ते श्रोत्रꣳ सुवन्ताम् । सोमस्य त्वा द्युम्नेनाभि षिञ्चाम्य् अग्नेः
2 तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुताम् ओजसा क्षत्राणां क्षत्रपतिर् असि । अति दिवस् पाहि समाववृत्रन्न् अधराग् उदीचीर् अहिम् बुध्नियम् अनु संचरन्तीः ताः पर्वतस्य वृषभस्य पृष्ठे नावश् चरन्ति स्वसिच इयानाः ॥ रुद्र यत् ते क्रयी परं नाम तस्मै हुतम् असि यमेष्टम् असि ॥ प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥
1.8.15 अनुवाक 15 रथेन विजयः
1 इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् । मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेन विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि मरुताम् प्रसवे जेषम् आप्तम् मनः सम् अहम् इन्द्रियेण वीर्येण पशूनाम् मन्युर् असि तवेव मे मन्युर् भूयात् । नमो मात्रे पृथिव्यै माहम् मातरम् पृथिवीꣳ हिꣳसिषम् मा
2 मां माता पृथिवी हिꣳसीत् । इयद् अस्य् आयुर् अस्य् आयुर् मे धेह्य् ऊर्ग् अस्य् ऊर्जम् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि । अग्नये गृह पतये स्वाहा सोमाय वनस्पतये स्वाहेन्द्रस्य बलाय स्वाहा मरुताम् ओजसे स्वाहा हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥
1.8.16 अनुवाक 16 जितवतो राज्ञः सेवोपचारः
1 मित्रो ऽसि वरुणो ऽसि सम् अहं विश्वैर् देवैः क्षत्रस्य नाभिर् असि क्षत्रस्य योनिर् असि स्योनाम् आ सीद सुषदाम् आ सीद मा त्वा हिꣳसीन् मा मा हिꣳसीत् । नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः । ब्रह्मा3न् त्वꣳ राजन् ब्रह्मासि सवितासि सत्यसवो ब्रह्मा3न् त्वꣳ राजन् ब्रह्मासीन्द्रो ऽसि सत्यौजाः ॥
2 ब्रह्मा3न् त्वꣳ राजन् ब्रह्माऽसि मित्रो ऽसि सुशेवो ब्रह्मा3न् त्वꣳ राजन् ब्रह्माऽसि वरुणो ऽसि सत्यधर्मा । इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तेन मे रध्य दिशो ऽभ्य् अयꣳ राजाऽभूत् सुश्लोका3ꣳ सुमङ्गला3ꣳ सत्यराजा3न् अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहा ॥
1.8.17 अनुवाक 17 संसृपां हवींषि
1 आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा सारस्वतं चरुं वत्सतरी दक्षिणा सावित्रं द्वादशकपालम् उपध्वस्तो दक्षिणा पौष्णं चरुꣳ श्यामो दक्षिणा बार्हस्पत्यं चरुꣳ शितिपृष्ठो दक्षिणैन्द्रम् एकदशकपालम् ऋषभो दक्षिणा वारुणं दशकपालम् महानिरष्टो दक्षिणा सौम्यं चरुम् बभ्रुर् दक्षिणा त्वाष्ट्रम् अष्टाकपालꣳ शुण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥
1.8.18 अनुवाक 18 दशपेयः
1 सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति पुण्डरिस्रजाम् प्र यच्छति दशभिर् वत्सतरैः सोमं क्रीणाति दशपेयो भवति शतम् ब्राह्मणाः पिबन्ति सप्तदशꣳ स्तोत्रम् भवति प्राकाशाव् अध्वर्यवे ददाति स्रजम् उद्गात्रे रुक्मꣳ होत्रे । अश्वम् प्रस्तोतृप्रतिहर्तृभ्याम् । द्वादश पष्ठौहीर् ब्रह्मणे वशाम् मैत्रावरुणाय । ऋषभम् ब्राह्मणाच्छꣳसिने वाससी नेष्टापोतृभ्याम् । स्थूरि यवाचितम् अच्छावाकाय । अनड्वाहम् अग्नीधे भार्गवो होता भवति श्रायन्तीयम् ब्रह्मसामम् भवति वारवन्तीयम् अग्निष्टोमसामम् । सारस्वतीर् अपो गृह्णाति ॥
1.8.19 अनुवाक 19 दिशामवेष्ट्यादि
1 आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा । ऐन्द्रम् एकादशकपालम् ऋषभो दक्षिणा वैश्वदेवं चरुम् पिशंगी पष्ठौही दक्षिणा मैत्रावरुणीम् आमिक्षां वशा दक्षिणा बार्हस्पत्यं चरुꣳ शितिपृष्ठो दक्षिणा । आदित्याम् मल्हां गर्भिणीम् आ लभते मारुतीम् पृश्निम् पष्ठौहीम् अश्विभ्याम् पूष्णे पुरोडाशं द्वादशकपालं निर् वपति सरस्वते सत्यवाचे चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् । तिसृधन्वꣳ शुष्कदृतिर् दक्षिणा ॥
1.8.20 अनुवाक 20 प्रयुजां हवींषि
1 आग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुम् । सावित्रं द्वादशकपालम् बार्हस्पत्यं चरुम् । त्वाष्ट्रम् अष्टाकपालम् । वैश्वानरं द्वादशकपालम् । दक्षिणो रथवाहनवाहो दक्षिणा सारस्वतं चरुं निर् वपति पौष्णं चरुम् मैत्रं चरुम् । वारुणं चरुम् । क्षैत्रपत्यं चरुम् आदित्यं चरुम् उत्तरो रथवाहनवाहो दक्षिणा ॥
1.8.21 अनुवाक 21 सौत्रामणी
1 स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन सृजामि सꣳ सोमेन सोमो ऽस्य् अश्विभ्याम् पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व पुनातु ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता । वारेण शश्वता तना ॥ वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥ कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥ आश्विनं धूम्रम् आ लभते सारस्वतम् मेषम् ऐन्द्रम् ऋषभम् ऐन्द्रम् एकादशकपालं निर् वपति सावित्रं द्वादशकपालं वारुणं दशकपालम् । सोमप्रतीकाः पितरस् तृप्णुत वडबा दक्षिणा ॥
1.8.22 अनुवाक 22 काम्ययाज्यापुरोनुवाक्याः
1 अग्नाविष्णू महि तद् वाम् महित्वं वीतं घृतस्य गुह्यानि नाम । दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतम् आ चरण्येत् ॥ अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमेदमे सुष्टुतीर् वावृधाना प्रति वां जिह्वा घृतम् उच् चरण्येत् ॥ प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । धीनाम् अवित्र्य् अवतु ॥ आ नो दिवो बृहतः
2 पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥ बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ॥ एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयꣳ स्याम पतयो रयीणाम् ॥ बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच् छवसा
3 ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥ आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाꣳसि सुक्रतू ॥ प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥ अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् । सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥ मक्षू देववतो रथः ॥
4 शूरो वा पृत्सु कासु चित् । देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ न यजमान रिष्यसि न सुन्वान न देवयो । असद् अत्र सुवीर्यम् उत त्यद् आश्वश्वियम् । नकिष् टं कर्मणा नशन् न प्र योषन् न योषति ॥ उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च
5 श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥ सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । आरे बाधेथां निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥ सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥ सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥ इमौ देवौ जायमानौ जुषन्तेमौ तमाꣳसि गूहताम् अजुष्टा । आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥
1.8.1 अनुवाक 1
राजसूये अनुमत्यादयो यागाः
1
अनुमत्यै पुरोडाशम् अष्टाकपालं निर्वपति धेनुर् दक्षिणा
ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतम् एककपालं कृष्णं वासः कृष्णतूषं दक्षिणा
वीहि स्वाहाऽऽहुतिं जुषाणः ।
एष ते निर्ऋते भागो भूते हविष्मत्य् असि मुञ्चेमम् अꣳहसः
स्वाहा नमो य इदं चकार ।
ऽआदित्यं चरुं निर्वपति वरो दक्षिणा ।
आग्नावैष्णवम् एकादशकपालं वामनो वही दक्षिणा ।
अग्नीषोमीयम्
2
एकादशकपालꣳ हिरण्यं दक्षिणा ।
ऐन्द्रम् एकादशकपालम् ऋषभो वही दक्षिणा ।
आग्नेयम् अष्टाकपालम् ऐन्द्रं दध्य् ऋषभो वही दक्षिणा ।
ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् प्रथमजो वत्सो दक्षिणा
सौम्यꣳ श्यामाकं चरुं वासो दक्षिणा
सरस्वते चरुम् मिथुनौ गावौ दक्षिणा ॥
1.8.2 अनुवाक 2
चातुर्मास्येषु वैश्वदेवपर्व
1
आग्नेयम् अष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुम् पौष्णं चरुम् मारुतꣳ सप्तकपालं वैश्वदेवीम् आमिक्षां द्यावापृथिव्यम् एककपालम् ॥
1.8.3 अनुवाक 3
चातुर्मास्येषु वरुणप्रघासपर्व
1
ऐन्द्राग्नम् एकादशकपालम् मारुतीम् आमिक्षां वारुणीम् आमिक्षां कायम् एककपालम्
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः ।
मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवया । मही ह्य् अस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः ।
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच् छूद्रे यद् अर्य एनश् चकृमा वयम् । यद् एकस्याधि धर्मणि तस्यावयजनम् असि स्वाहा ।
अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वाऽस्तम् प्रेत सुदानवः ॥
1.8.4 अनुवाक 4
चातुर्मास्येषु साकमेध पर्व
1
अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालम् निर् वपति साकꣳ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यन्दिने चरुम् मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्
पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत । वस्नेव वि क्रीणावहा इषमूर्जꣳ शतक्रतो ॥
देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारम् इन् नि मे हरा निहारम्
2
नि हरामि ते ॥
मरुद्भ्यः क्रीडिभ्यः पुरोडाशꣳ सप्तकपालं निर् वपति साकꣳ सूर्येणोद्यताग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुम् पौष्णं चरुम् ऐन्द्राग्नम् एकादशकपालम् ऐन्द्रं चरुं वैश्वकर्मणम् एककपालम् ॥
1.8.5 अनुवाक 5
साकमेधे महापितृयज्ञः
1
सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्यायै दुग्धे मन्थम्
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अन्व् अत्र पितरो यथाभागम् मन्दध्वम् ।
सुसंदृशं त्वा वयम् मघवन् मन्दिषीमहि । प्र नूनम् पूर्णवन्धुर स्तुतो यासि वशाꣳ अनु । योजा न्व् इन्द्र ते हरी ॥
2
अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्टया मती योजा न्व् इन्द्र ते हरी ॥
अक्षन् पितरो ऽमीमदन्त पितरो ऽतीतृपन्त पितरो ऽमीमृजन्त पितरः
परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त् सुविदत्राꣳ अपीत यमेन ये सधमादम् मदन्ति ॥
मनो न्व् आ हुवामहे नाराशꣳसेन स्तोमेन पितृणां च मन्मभिः ।
आ
3
न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥
पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातꣳ सचेमहि ॥
यद् अन्तरिक्षम् पृथिवीम् उत द्यां यन् मातरम् पितरं वा जिहिꣳसिम । अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु माम् अनेनसम् ॥
1.8.6 अनुवाक 6
साकमेधे त्रयम्बकहवींषि
1
प्रतिपूरुषम् एककपालान् निर् वपत्य् एकम् अतिरिक्तम् ।
यावन्तो गृह्याः स्मस् तेभ्यः कम् अकरम्
पशूनाꣳ शर्मासि शर्म यजमानस्य शर्म मे यच्छ ।
एक एव रुद्रो न द्वितीयाय तस्थे ।
आखुस् ते रुद्र पशुस् तं जुषस्व ।
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व
भेषजं गवे ऽश्वाय पुरुषाय भेषजम् अथो अस्मभ्यम् भेषजꣳ सुभेषजम्
2
यथाऽसति सुगम् मेषाय मेष्यै
अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् । यथा नः श्रेयसः करद् यथा नो वस्यसः करद् यथा नः पशुमतः करद् यथा नो व्यवसाययात् ॥
त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ।
एष ते रुद्र भागस् तं जुषस्व तेनावसेन परो मूजवतो ऽतीहि ।
अवततधन्वा पिनाकहस्तः कृत्तिवासाः ॥
1.8.7 अनुवाक 7
शुनासीर्यम्, इन्द्रतुरीयादि
1
ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यम् पयः सौर्यम् एककपालं द्वादशगवꣳ सीरं दक्षिणा ।
आग्नेयम् अष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुम् ऐन्द्रं दधि वारुणं यवमयं चरुं वहिनी धेनुर् दक्षिणा
ये देवाः पुरःसदो ऽग्निनेत्रा दक्षिणसदो यमनेत्राः पश्चात्सदः सवितृनेत्रा उत्तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस् ते नः पान्तु ते नो ऽवन्तु तेभ्यः
2
नमस् तेभ्यः स्वाहा
समूढꣳ रक्षः संदग्धꣳ रक्ष इदम् अहꣳ रक्षो ऽभि सं दहामि ।
अग्नये रक्षोघ्ने स्वाहा यमाय सवित्रे वरुणाय बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा
प्रष्टिवाही रथो दक्षिणा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याꣳ रक्षसो वधं जुहोमि हतꣳ रक्षो ऽवधिष्म रक्षः ।
यद् वस्ते तद् दक्षिणा ॥
1.8.8 अनुवाक 8
देविकादि हवींषि
1
धात्रे पुरोडाशं द्वादशकपालं निर् वपति ।
अनुमत्यै चरुम् ।
राकायै चरुम् ।
सिनीवाल्यै चरुम् ।
कुह्वै चरुम्
मिथुनौ गावौ दक्षिणा ।
आग्नावैष्णवम् एकादशकपालं निर् वपति ।
ऐन्द्रावैष्णवम् एकादशकपालम् ।
वैष्णवं त्रिकपालम् ।
वामनो वही दक्षिणा ।
अग्नीषोमीयम् एकादशकपालं निर् वपति ।
इन्द्रासोमीयम् एकादशकपालम् ।
सौम्यं चरुम् बभ्रुर् दक्षिणा
सोमापौष्णं चरुं निर् वपति ।
ऐन्द्रापौष्णं चरुम्
पौष्णं चरुम् श्यामो दक्षिणा
वैश्वानरं द्वादशकपालं निर् वपति हिरण्यं दक्षिणा
वारुणं यवमयं चरुम् अश्वो दक्षिणा ॥
1.8.9 अनुवाक 9
रत्निनां हवींषि
1
बार्हस्पत्यं चरुं निर् वपति ब्रह्मणो गृहे शितिपृष्ठो दक्षिणा ।
ऐन्द्रम् एकादशकपालꣳ राजन्यस्य गृह ऋषभो दक्षिणा ।
आदित्यं चरुम् महिष्यै गृहे धेनुर् दक्षिणा
नैर्ऋतं चरुम् परिवृक्त्य्àइ गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटाँ दक्षिणा ।
आग्नेयम् अष्टाकपालꣳ सेनान्यो गृहे हिरण्यं दक्षिणा
वारुणं दशकपालꣳ सूतस्य गृहे महानिरष्टो दक्षिणा
मारुतꣳ सप्तकपालं ग्रामण्यो गृहे पृश्निर् दक्षिणा
सावित्रं द्वादशकपालम्
2
क्षत्तुर् गृह उपध्वस्तो दक्षिणा ।
आश्विनं द्विकपालꣳ सम्ग्रहीतुर् गृहे सवात्यौ दक्षिणा
पौष्णं चरुम् भागदुघस्य गृहे श्यामो दक्षिणा
रौद्रं गावीधुकं चरुम् अक्षावापस्य गृहे शबल उद्वारो दक्षिणा ।
इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालम् प्रति निर् वपतीन्द्रायाꣳहोमुचे ऽयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यात् ।
मैत्राबार्हस्पत्यम् भवति श्वेतायै श्वेतवत्सायै दुग्धे स्वयम्मूर्ते स्वयम्मथित आज्य आश्वत्थे
3
पात्रे चतुःस्रक्तौ स्वयमवपन्नायै शाखायै
कर्णाꣳश् चाकर्णाꣳश् च तण्डुलान् वि चिनुयाद् ये कर्णाः स पयसि बार्हस्पत्यो ये ऽकर्णाः स आज्ये मैत्रः
स्वयंकृता वेदिर् भवति स्वयंदिनम् बर्हिः स्वयंकृत इध्मः
सैव श्वेता श्वेतवत्सा दक्षिणा ॥
1.8.10 अनुवाक 10
देवसुवां हवींषि
1
अग्नये गृहपतये पुरोडाशम् अष्टाकपालं निर् वपति कृष्णानां व्रीहीणाꣳ सोमाय वनस्पतये श्यामाकं चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् आशूनां व्रीहीणाꣳ रुद्राय पशुपतये गावीधुकं चरुम् बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय पुरोडाशम् एकादशकपालम् महाव्रीहीणाम् मित्राय सत्यायाम्बानां चरुं वरुणाय धर्मपतये यवमयं चरुम् ।
सविता त्वा प्रसवानाꣳ सुवताम् अग्निर् गृहपतीनाꣳ सोमो वनस्पतीनाꣳ रुद्रः पशूनाम्
2
बृहस्पतिर् वाचाम् इन्द्रो ज्येष्ठानाम् मित्रः सत्यानां वरुणो धर्मपतीनाम् ।
ये देवा देवसुव स्थ त इमम् आमुष्यायणम् अनमित्राय सुवध्वम् महते क्षत्राय महत आधिपत्याय महते जानराज्याय ।
एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाꣳ राजा
प्रति त्यन् नाम राज्यम् अधायि स्वां तनुवं वरुणो अशिश्रेच् छुचेर् मित्रस्य व्रत्या अभूमामन्महि महत ऋतस्य नाम
सर्वे व्राता वरुणस्याभूवन् वि मित्र एवैर् अरातिम् अतारीद् असूषुदन्त यज्ञिया ऋतेन व्य् उ त्रितो जरिमाणं न आनड्
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि
1.8.11 अनुवाक 11
अभिषेकार्थ जलविषया मन्त्राः
1
अर्थेतः स्थापाम् पतिर् असि वृषाऽस्य् ऊर्मिर् वृषसेनो ऽसि व्रजक्षित स्थ मरुताम् ओज स्थ सूर्यवर्चस स्थ सूर्यत्वचस स्थ मान्दा स्थ वाशा स्थ शक्वरी स्थ विश्वभृत स्थ जनभृत स्थाग्नेस् तेजस्याः स्थापाम् ओषधीनाꣳ रसः स्थ ।
आपो देवीर् मधुमतीर् अगृह्णन्न् ऊर्जस्वती राजसूयाय चितानाः । याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥
राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त ॥
1.8.12 अनुवाक 12
अभिषेकजलसंस्कारमन्त्राः
1
देवीर् आपः सम् मधुमतीर् मधुमतीभिः सृज्यध्वम् महि वर्चः क्षत्रियाय वन्वानाः ।
अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः ।
अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि
शुक्रा वः शुक्रेनोत् पुनामि चन्द्राश् चन्द्रेणामृता अमृतेन स्वाहा राजसूयाय चितानाः
सधमादो द्युम्निनीर् ऊर्ज एता अनिभृष्टा अपस्युवो वसानः । पस्त्यासु चक्रे वरुणः सधस्थम् अपाꣳ शिशुः
2
मातृतमास्व् अन्तः ॥
क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि ।
आविन्नो अग्निर् गृहपतिर् आविन्न इन्द्रो वृद्धश्रवा आविन्नः पूषा विश्ववेदा आविन्नौ मित्रावरुणव् ऋतावृधाव् आविन्ने द्यावापृथिवी धृतव्रते आविन्ना देव्य् अदितिर् विश्वरूप्य् आविन्नोयम् असाव् आमुष्यायणो ऽस्यां विश्य् अस्मिन् राष्ट्रे महते क्षत्राय महत आधिपत्याय महते जानराज्याय ।
एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाꣳ राजा ।
इन्द्रस्य
3
वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्यात् ।
शत्रुबाधना स्थ
पात मा प्रत्यञ्चम् पात मा तिर्यञ्चम् अन्वञ्चम् मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात
हिरण्यवर्णाव् उषसां विरोके ऽयःस्थूणाव् उदितौ सूर्यस्याऽऽ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ॥
1.8.13 अनुवाक 13 दिग् व्यास्थापनमन्त्राः
1
समिधम् आ तिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथंतरꣳ सामाग्निर् देवता ब्रह्म द्रविणम्
उग्राम् आ तिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदश स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणम् ।
विराजम् आ तिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदश स्तोमो वैरूपꣳ साम मरुतो देवता विड् द्रविणम्
उदीचीम् आ तिष्ठानुष्टुप् त्वा
2
छन्दसाम् अवत्व् एक विꣳश स्तोमो वैराजꣳ साम मित्रावरुणौ देवता बलं द्रविणम्
ऊर्ध्वाम् आ तिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिꣳशौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता वर्चो द्रविणम्
ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः
शुक्रज्योतिष् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माꣳश् च सत्यश् चर्तपाश् च
3
अत्यꣳहाः ।
अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहाꣳशाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा
पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा चराचरेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा
1.8.14 अनुवाक 14
अभिषेकः
1
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
अमृतम् असि मृत्योर् मा पाहि
दिद्योन् मा पाहि ।
अवेष्टा दन्दशूकाः ।
निरस्तं नमुचेः शिरः
सोमो राजा वरुणो देवा धर्मसुवश् च ये । ते ते वाचꣳ सुवन्तां ते ते प्राणꣳ सुवन्तां ते ते चक्षुः सुवन्तां ते ते श्रोत्रꣳ सुवन्ताम् ।
सोमस्य त्वा द्युम्नेनाभि षिञ्चाम्य् अग्नेः
2
तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुताम् ओजसा
क्षत्राणां क्षत्रपतिर् असि ।
अति दिवस् पाहि
समाववृत्रन्न् अधराग् उदीचीर् अहिम् बुध्नियम् अनु संचरन्तीः ताः पर्वतस्य वृषभस्य पृष्ठे नावश् चरन्ति स्वसिच इयानाः ॥
रुद्र यत् ते क्रयी परं नाम तस्मै हुतम् असि यमेष्टम् असि ॥
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥
1.8.15 अनुवाक 15
रथेन विजयः
1
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् ।
मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेन
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि
मरुताम् प्रसवे जेषम्
आप्तम् मनः
सम् अहम् इन्द्रियेण वीर्येण
पशूनाम् मन्युर् असि तवेव मे मन्युर् भूयात् ।
नमो मात्रे पृथिव्यै माहम् मातरम् पृथिवीꣳ हिꣳसिषम् मा
2
मां माता पृथिवी हिꣳसीत् ।
इयद् अस्य् आयुर् अस्य् आयुर् मे धेह्य् ऊर्ग् अस्य् ऊर्जम् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि ।
अग्नये गृह पतये स्वाहा सोमाय वनस्पतये स्वाहेन्द्रस्य बलाय स्वाहा मरुताम् ओजसे स्वाहा
हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥
1.8.16 अनुवाक 16
जितवतो राज्ञः सेवोपचारः
1
मित्रो ऽसि वरुणो ऽसि
सम् अहं विश्वैर् देवैः
क्षत्रस्य नाभिर् असि क्षत्रस्य योनिर् असि
स्योनाम् आ सीद सुषदाम् आ सीद
मा त्वा हिꣳसीन् मा मा हिꣳसीत् ।
नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः ।
ब्रह्मा3न् त्वꣳ राजन् ब्रह्मासि सवितासि सत्यसवो ब्रह्मा3न् त्वꣳ राजन् ब्रह्मासीन्द्रो ऽसि सत्यौजाः ॥
2
ब्रह्मा3न् त्वꣳ राजन् ब्रह्माऽसि मित्रो ऽसि सुशेवो ब्रह्मा3न् त्वꣳ राजन् ब्रह्माऽसि वरुणो ऽसि सत्यधर्मा ।
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तेन मे रध्य
दिशो ऽभ्य् अयꣳ राजाऽभूत्
सुश्लोका3ꣳ सुमङ्गला3ꣳ सत्यराजा3न्
अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहा ॥
1.8.17 अनुवाक 17
संसृपां हवींषि
1
आग्नेयम् अष्टाकपालं निर् वपति
हिरण्यं दक्षिणा सारस्वतं चरुं वत्सतरी दक्षिणा सावित्रं द्वादशकपालम् उपध्वस्तो दक्षिणा पौष्णं चरुꣳ श्यामो दक्षिणा बार्हस्पत्यं चरुꣳ शितिपृष्ठो दक्षिणैन्द्रम् एकदशकपालम् ऋषभो दक्षिणा वारुणं दशकपालम् महानिरष्टो दक्षिणा सौम्यं चरुम् बभ्रुर् दक्षिणा त्वाष्ट्रम् अष्टाकपालꣳ शुण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥
1.8.18 अनुवाक 18
दशपेयः
1
सद्यो दीक्षयन्ति
सद्यः सोमं क्रीणन्ति
पुण्डरिस्रजाम् प्र यच्छति
दशभिर् वत्सतरैः सोमं क्रीणाति
दशपेयो भवति
शतम् ब्राह्मणाः पिबन्ति
सप्तदशꣳ स्तोत्रम् भवति
प्राकाशाव् अध्वर्यवे ददाति
स्रजम् उद्गात्रे
रुक्मꣳ होत्रे ।
अश्वम् प्रस्तोतृप्रतिहर्तृभ्याम् ।
द्वादश पष्ठौहीर् ब्रह्मणे
वशाम् मैत्रावरुणाय ।
ऋषभम् ब्राह्मणाच्छꣳसिने
वाससी नेष्टापोतृभ्याम् ।
स्थूरि यवाचितम् अच्छावाकाय ।
अनड्वाहम् अग्नीधे
भार्गवो होता भवति
श्रायन्तीयम् ब्रह्मसामम् भवति
वारवन्तीयम् अग्निष्टोमसामम् ।
सारस्वतीर् अपो गृह्णाति ॥
1.8.19 अनुवाक 19
दिशामवेष्ट्यादि
1
आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा ।
ऐन्द्रम् एकादशकपालम् ऋषभो दक्षिणा
वैश्वदेवं चरुम् पिशंगी पष्ठौही दक्षिणा
मैत्रावरुणीम् आमिक्षां वशा दक्षिणा
बार्हस्पत्यं चरुꣳ शितिपृष्ठो दक्षिणा ।
आदित्याम् मल्हां गर्भिणीम् आ लभते
मारुतीम् पृश्निम् पष्ठौहीम्
अश्विभ्याम् पूष्णे पुरोडाशं द्वादशकपालं निर् वपति सरस्वते सत्यवाचे चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् ।
तिसृधन्वꣳ शुष्कदृतिर् दक्षिणा ॥
1.8.20 अनुवाक 20
प्रयुजां हवींषि
1
आग्नेयम् अष्टाकपालं निर् वपति
सौम्यं चरुम् ।
सावित्रं द्वादशकपालम्
बार्हस्पत्यं चरुम् ।
त्वाष्ट्रम् अष्टाकपालम् ।
वैश्वानरं द्वादशकपालम् ।
दक्षिणो रथवाहनवाहो दक्षिणा
सारस्वतं चरुं निर् वपति
पौष्णं चरुम्
मैत्रं चरुम् ।
वारुणं चरुम् ।
क्षैत्रपत्यं चरुम्
आदित्यं चरुम्
उत्तरो रथवाहनवाहो दक्षिणा ॥
1.8.21 अनुवाक 21
सौत्रामणी
1
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन सृजामि सꣳ सोमेन सोमो ऽस्य् अश्विभ्याम् पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व
पुनातु ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता । वारेण शश्वता तना ॥
वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
आश्विनं धूम्रम् आ लभते सारस्वतम् मेषम् ऐन्द्रम् ऋषभम्
ऐन्द्रम् एकादशकपालं निर् वपति सावित्रं द्वादशकपालं वारुणं दशकपालम् ।
सोमप्रतीकाः पितरस् तृप्णुत
वडबा दक्षिणा ॥
1.8.22 अनुवाक 22
काम्ययाज्यापुरोनुवाक्याः
1
अग्नाविष्णू महि तद् वाम् महित्वं वीतं घृतस्य गुह्यानि नाम । दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतम् आ चरण्येत् ॥
अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमेदमे सुष्टुतीर् वावृधाना प्रति वां जिह्वा घृतम् उच् चरण्येत् ॥
प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । धीनाम् अवित्र्य् अवतु ॥
आ नो दिवो बृहतः
2
पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ॥
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयꣳ स्याम पतयो रयीणाम् ॥
बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच् छवसा
3
ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥
आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाꣳसि सुक्रतू ॥
प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥
अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् । सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥
मक्षू देववतो रथः ॥
4
शूरो वा पृत्सु कासु चित् । देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥
न यजमान रिष्यसि न सुन्वान न देवयो । असद् अत्र सुवीर्यम् उत त्यद् आश्वश्वियम् । नकिष् टं कर्मणा नशन् न प्र योषन् न योषति ॥
उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च
5
श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥
सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । आरे बाधेथां निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥
सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥
सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥
इमौ देवौ जायमानौ जुषन्तेमौ तमाꣳसि गूहताम् अजुष्टा । आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥
</span></poem>
2qfpddrfkpoirxcrge2l2wudu16c015
342080
342034
2022-08-01T08:50:05Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">1.8 प्रपाठक: 8 राजसूयः
1.8.1 अनुवाक 1 राजसूये अनुमत्यादयो यागाः
1 अनुमत्यै पुरोडाशम् अष्टाकपालं निर्वपति धेनुर् दक्षिणा ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतम् एककपालं कृष्णं वासः कृष्णतूषं दक्षिणा वीहि स्वाहाऽऽहुतिं जुषाणः । एष ते निर्ऋते भागो भूते हविष्मत्य् असि मुञ्चेमम् अꣳहसः स्वाहा नमो य इदं चकार । ऽआदित्यं चरुं निर्वपति वरो दक्षिणा । आग्नावैष्णवम् एकादशकपालं वामनो वही दक्षिणा । अग्नीषोमीयम्
2 एकादशकपालꣳ हिरण्यं दक्षिणा । ऐन्द्रम् एकादशकपालम् ऋषभो वही दक्षिणा । आग्नेयम् अष्टाकपालम् ऐन्द्रं दध्य् ऋषभो वही दक्षिणा । ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् प्रथमजो वत्सो दक्षिणा सौम्यꣳ श्यामाकं चरुं वासो दक्षिणा सरस्वते चरुम् मिथुनौ गावौ दक्षिणा ॥
1.8.2 अनुवाक 2 चातुर्मास्येषु वैश्वदेवपर्व<ref>द्र. [https://sa.wikisource.org/s/2np0 आपस्तम्बीय श्रौतप्रयोगे] चातुर्मास्ये वैश्वदेवपर्व</ref>
1 आग्नेयम् अष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुम् पौष्णं चरुम् मारुतꣳ सप्तकपालं वैश्वदेवीम् आमिक्षां द्यावापृथिव्यम् एककपालम् ॥ </span></poem>
{{सायणभाष्यम्|
<poem>
आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुं सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णम् चरुं मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम् ॥२॥
[ आग्नेयꣳ सौम्यं मारुतमष्टादश ]
आग्नेयम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपति । सौम्यम् । चरुम् । सावित्रम् । द्वादशकपालमिति द्वादश-कपालम् । सारस्वतम् । चरुम् । पौष्णम् । चरुम् । मारुतम् । सप्तकपालमिति सप्त--कपालम् । वैश्वदेवीमिति वैश्व--देवीम् । आमिक्षाम् । द्यावापृथिव्यमिति द्यावा-पृथिव्यम् । एककपालमित्येक - कपालम् ॥ २ ॥
[ मैसं १.१०.१; कासं ९.४; कपिस ८.७; शब्रा ५.२.३.१० ]
प्रथमानुवाके प्रायणीयादह्न उत्तरभाविन आनुमतादयोऽष्टाविष्टयो नैर्ऋतमन्त्राश्चोक्ताः। द्वितीये चातुर्मास्येषु प्रथमपर्वरूपं हविरष्टकं विधत्ते-आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुं मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम् ' इति ॥
स्पष्टोऽर्थः । एतेषां वैश्वदेवादीनां चातुर्मास्यानामानुमताद्यनन्तरभावित्वं पाठक्रमप्राप्तमापस्तम्बो विशदयति-"एताभिरन्वहमिष्ट्वा चातुर्मास्यान्यारभते तैः संवत्सरं यजते" (आपश्रौ १८.९.३-४) इति । तेषु चातुर्मास्येषु प्रथमपर्वणो वैश्वदेवस्य देशकालौ स एवाऽऽह- " प्राचीनप्रवणे वैश्वदेवेन यजते" (आपश्रौ ८.१.५) इति, "फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजते" (आपश्रौ ८.१.२) इति च ॥ तस्मिन् वैश्वदेवकर्मणि प्रथमभावीन्याग्नेयादीनि पञ्च हवींष्युपाख्याने प्रशंसति-“वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ताः सृष्टा न प्राजायन्त । सोऽग्निरकामयत । अहमिमाः प्रजनयेयमिति । स प्रजापतये शुचमदधात् । सोऽशोचत् प्रजामिच्छमानः। तस्माद्यं च प्रजा भुनक्ति यं च न। तावुभौ शोचतः प्रजामिच्छमानौ । तास्वग्निमप्यसृजत् । ता अग्निरध्यैत् । सोमो रेतो ऽदधात् । सविता प्राजनयत् । सरस्वती वाचमदधात् । पूषाऽपोषयत् । ते वा एते त्रिः संवत्सरस्य
प्रयुज्यन्ते । ये देवाः पुष्टिपतयः । संवत्सरो वै प्रजापतिः। संवत्सरेणैवास्मै प्रजाः प्राजनयत् " (तैब्रा १.६.२) इति ॥ पुरा कदाचित् प्रजापतिः प्रजाकामः संस्तत्साधनत्वेनेदं वैश्वदेवाख्यं कर्मानुष्ठाय तेनैव प्रजा असृजत । ताश्च सृष्टाः प्रजा न प्राजायन्त । स्वकीयान्यपत्यानि न लेभिरे । तदानीं प्रजापतिसृष्टाववस्थितः सोऽग्निर्मनस्येवमकामयत किमित्यपत्यरहिता इमाः प्रजा अहं प्रजनयेयमपत्योत्पादिकाः करिष्यामीति । एवं कामयमानः सोऽग्निः प्रजाः सृष्टवते प्रजापतये शोकमुत्पादितवान् । प्रजापतिसृष्टानां प्रजानामपत्याभावस्यापत्योत्पादनकामिना वह्निना स्मारितत्वात् प्रजापतौ वह्निः शोकोत्पादक उच्यते । सोऽग्निः प्रजापतेः शोकमुत्पाद्य स्वस्याऽप्यपत्याभावेन प्रजामपत्यरूपामिच्छमानोऽशोचत् । यस्मात् पुत्रवान् प्रजापतिः पौत्रमिच्छन्नशोचत् यस्मात् पुत्राभावादग्निरशोचत् तस्मात् लोकेऽपि यं पितरमुत्पन्ना पुत्ररूपा प्रजा भुनक्ति पालयति, यं चापत्यरहितमनुत्पन्ना प्रजा न पालयति तावुभावपि पौत्ररूपां पुत्ररूपां च प्रजामिच्छन्तौ तदलाभाच्छोचतः । प्रजापतिस्तासु प्रजासु प्रजामपत्यमुत्पादयितुम् इममग्निमप्यसृजदभ्यनुज्ञातवान् । अनुज्ञातः सोऽग्निस्ताः प्रजा अध्यैत् प्राप्तवान् मिथुनभावेन संगतवानित्यर्थः। ततः सोम आग्नेयं रेतस्तासु प्रजासु गर्भभावेन धारितवान् । ततः सविता प्रसवकाले प्राजनयत् प्रजाः। तेष्वपत्येषु सरस्वती वाचमदधात् संभाषितुमभ्यासं कारयामास । ततः संभाषमाणान् बालान् पूषाऽभ्यवर्धयत् । ये देवा अग्निसोमादयोऽपत्यपोषा अपत्यपालकास्त एतेऽग्न्यादयः पूषान्ताः पञ्च देवाः पुष्टिकरत्वेन संवत्सरस्य मध्ये चातुर्मास्येषु त्रिः प्रयुज्यन्ते । वैश्वदेववरुणप्रघाससाकमेधाख्येषु त्रिषु पर्वसु पञ्चानामेतेषामाग्नेयादीनां संचारित्वात् । सोऽयं प्रयोगत्रयकालः संवत्सर एव प्रजापतिरूपः । अतः प्रजापतिरूपेण प्रयोगत्रययुक्तेन संवत्सरेणैवास्मा अनुष्ठाने प्रजा उत्पादितवान् भवति ॥ पञ्च यागान् प्रशस्य षष्ठं प्रशंसति- "ताः प्रजा जाता मरुतोऽघ्नन् । अस्मानपि न प्रायुक्षतेति । स एतं प्रजापतिर्मारुतꣳ सप्तकपालमपश्यत् । तं निरवपत् । ततो वै प्रजाभ्योऽकल्पत । यन्मारुतो निरुप्यते यज्ञस्य क्लृप्त्यै। प्रजानामघाताय" (तैब्रा १.६.२) इति । एकोनपञ्चाशन्मरुत उत्पन्नास्ताः प्रजा हतवन्तः । केनाऽभिप्रायेण, अस्मानप्येतस्मिन् वैश्वदेवकर्मण्येताः प्रजा न प्रयुक्तवत्य इति । प्रजाभ्योऽकल्पत तासां प्रजानां रक्षणाय समर्थोऽभूत् । अतोऽयं षष्ठो यागो यज्ञस्य संपूर्त्यै प्रजानामहिंसायै च संपद्यते ॥ कपालसंख्यां प्रशंसति- "सप्तकपालो भवति । सप्तगणा वै मरुतः । गणश एवास्मै विशं कल्पयति" (तैब्रा १.६.२) इति । सप्तानां समूह एकैको गणः तादृशाश्च गणाः सप्तसंख्याकाः। तया सप्तसंख्ययाऽस्मै यजमानाय बहुगणरूपां प्रजां संपादयति ॥ सप्तमयागे द्रव्यं प्रशंसति- "स प्रजापतिरशोचत् । याः पूर्वाः प्रजा असृक्षि । मरुतस्ता अवधिषुः । कथमपराः सृजेयेति । तस्य शुष्म आण्डं भूतं निरवर्तत । तद्व्युदहरत् । तदपोषयत् । तत्प्राजायत । आण्डस्य वा एतद्रूपम् । यदामिक्षा। यद्व्युद्धरति । प्रजा एव तद्यजमानः पोषयति" (तैब्रा १.६.२) इति। तस्य प्रजापतेः शुष्मो बलमाण्डं भूतम् आण्डवत् पिण्डाकारं प्राप्य निर्गतं तत् पिण्डीभूतं व्युदहरद्विभज्योद्धृतवान् । उद्धृत्य च तत्पोषयित्वा प्रजारूपेणोदपादयत् क्षीरपिण्डरूपाया आमिक्षाया आण्डरूपत्वात् तद्व्युद्धरणेन प्रजापतिवद्यजमानः प्रजाः पोषयति पोषितवान् भवति । अनेनार्थवादेनापूर्वार्थत्वात् । व्युद्धरेदिति विधिरुन्नेतव्यः ॥ तदीयां देवतां प्रशंसति-" वैश्वदेव्यामिक्षा भवति। वैश्वदेव्यो वै प्रजाः। प्रजा एवास्मै प्रजनयति" (तैब्रा १.६.२) इति । बहुभिर्देवैरग्न्यादिभिरुक्तप्रकारेणोत्पादितत्वात् प्रजानां वैश्वदेवत्वम् ॥ विभज्योद्धृतयोरामिक्षाभागयोर्वाजिनसेचन विधत्ते- "वाजिनमानयति । प्रजास्वेव प्रजातासु रेतो दधाति" (तैब्रा १.६.२) इति । दध्यानयनेन घनीभूतस्यामिक्षाशब्दवाच्यस्य क्षीरपिण्डस्य प्रजारूपेणाऽऽविर्भावः पूर्वार्थवादे निरूपितः । अतस्तस्मिन् पिण्डे वाजिनाख्येन क्षीरगतनीरेण सेचिते सति प्रजातासु प्रजासु रेतो धारितं भवति ॥ अष्टमयागदेवतां प्रशंसति- "द्यावापृथिव्य एककपालो भवति । प्रजा एव प्रजाता द्यावापृथिवीभ्यामुभयतः परिगृह्णाति " (तैब्रा १.६.२) इति ॥ अत्राऽऽदावुक्तानां पञ्चानां पाठप्राप्तं क्रमं प्रशंसति- "देवासुराः संयत्ता आसन् । सोऽग्निरब्रीत् । मामग्रे यजत । मया मुखेनासुराञ्जेष्यथेति । मां द्वितीयमिति सोमोऽब्रवीत् । मया राज्ञा जेष्यथेति । मा तृतीयमिति सविता । मया प्रसूता जेष्यथेति । मां चतुर्थीमिति सरस्वती। इन्द्रियं वोऽहं धास्यामीति । मां पञ्चममिति पूषा । मया प्रतिष्ठया जेष्यथेति । तेऽग्निना मुखेनासुरानजयन् । सोमेन राज्ञा । सवित्रा प्रसूताः । सरस्वतीन्द्रियमदधात् । पूषा प्रतिष्ठाऽऽसीत् । ततो वै देवा व्यजयन्त । यदेतानि हवीꣳषि निरुप्यन्ते विजित्यै" (तैब्रा १.६.२) इति । लोके हि युद्धार्थमुद्यतायां सेनायां केचन शूरा भटा मुखतो योद्धुं गच्छन्ति । तेषां युद्धं द्रष्टुं कश्चिद्राजा स्वामित्वेन संनिधत्ते । केचन दण्डहस्ताः पृष्ठतः स्थित्वा योद्धृनपरावृत्तये बलात् प्रेरयन्ति । अन्ये केचन दुन्दुभ्यादिजयघोषेण योद्धृणामुत्साहं जनयन्ति । अपरा कियत्यपि सेना पुरोगताया युध्यन्त्याः सेनायाः पृष्ठतः सहायत्वेनावतिष्ठते । तानेतान् पञ्चविधव्यापारानग्न्यादयः क्रमेण स्वीकृतवन्तः । ततो देवानां जयोऽभूत् । अतोऽत्रापि पञ्चहविषां निर्वापे जयो भवति ॥ शाखान्तरगतेन ' उपवपन्ति ' इति वाक्येन वैश्वदेवादिषु चतुर्षु चातुर्मास्यपर्वसु साधारण्येनोत्तरवेद्युपवापः प्राप्तस्तमुपवापं वैश्वदेवपर्वणि प्रतिषेधति-"नोत्तरवेदिमुपवपति। पशवो वा उत्तरवेदिः। अजाता इव ह्येतर्हि पशवः” (तैब्रा १.६.२) इति । उत्तरवेदिसमीपे तदाभिमुख्येन यूपेषु पशूनां बन्धनादुत्तरवेदेः पशुत्वम् । पूर्वोक्तरीत्या वैश्वदेवस्य प्रजापतिसृष्टिसाधनत्वात् स्रष्टव्यासु प्रजास्वन्तर्भूतानां पशूनां वैश्वदेवादूर्ध्वमुत्पत्तिकालो न त्विदानीमतः पशुरूपोत्तरवेदिर्नात्रोपवपनीया ॥ तदेवमनुब्राह्मणगतेन ' वैश्वदेवेन वै प्रजापतिः' इत्यनुवाकेन वैश्वदेवपर्वगतान्याग्नेयादीन्यष्ट हवींषि प्रशस्तानि ॥
अथानुवाकान्तरेण वैश्वदेवपर्वगतानि विशेषाङ्गानि विधीयन्ते । तत्र चोदकप्राप्तस्य बर्हिषस्त्रैगुण्यं विधत्ते-“ त्रिवृद्बर्हिर्भवति । माता पिता पुत्रः। तदेव तन्मिथुनम् । उल्बं गर्भो जरायु । तदेव तन्मिथुनम् " (तैब्रा १.६.३) इति । मात्रादित्रयं यदस्ति तदेव पुत्रयुक्तत्वात् तन्मिथुनं सार्थकम् । गर्भस्यान्तर्वेष्टनमुल्बं बहिर्वेष्टनं जरायु । गर्भादित्रयं यदस्ति तदेव सारभूतेन गर्भेणोपेतत्वात् तन्मिथुनं सफलम् । उल्बजराय्वोर्द्वित्वसाम्येन मिथुनत्वम् । बर्हिषस्त्रैगुण्ये सति यथोक्तमिथुनद्वयसाम्यं संपद्यते ॥ विधत्ते-"त्रेधा बर्हिः संनद्धं भवति। त्रय इमे लोकाः। एष्वेव लोकेषु प्रतितिष्ठति" (तैब्रा १.६.३) इति । प्रकृतौ दर्भमुष्टीनां पृथग्बन्धनं न विहितं सूत्रकारेण-"अदित्यै रास्नाऽसीत्युदगग्रं वितत्य सुसंभृता त्वा संभरामीति तस्मिन्निधनानि संभृत्य" (आपश्रौ १.४.९) इति प्रसारिते शुल्बे मुष्टीनां संभरणमात्रस्यैवाभिधानात् । इह तु मुष्टित्रयस्य पृथग्बन्धनं विशेषः ॥ विधत्ते-" एकधा पुनः संनद्धं भवति । एक इव ह्ययं लोकः । अस्मिन्नेव तेन लोके प्रतितिष्ठति" (तैब्रा १.६.३) इति । पृथग्बद्धानां त्रयाणां मुष्टीनां पुनर्मिलित्वा बन्धनं कार्यम् । चोदकप्राप्तस्य बन्धनस्य त्रेधा बन्धनेन बाधप्राप्तौ प्रतिप्रसवरूपोऽयं विधिः ॥ चोदकेन सामान्यतः प्राप्तानां दर्भाणां पुष्पितत्वरूपं विशेषमत्र विधत्ते-" प्रसुवो भवन्ति । प्रथमजामेव पुष्टिमवरुन्द्धे " (तैब्रा १.६.३) इति । प्रसूनोपेता दर्भाः प्रसुवः ॥ विधत्ते-" प्रथमजो वत्सो दक्षिणा समृद्ध्यै " (तैब्रा १.६.३) इति ॥ अनूयाजार्थस्य द्रव्यस्य ग्रहणं विधत्ते-" पृषदाज्यं गृह्णाति । पशवो वै पृषदाज्यम् । पशूनेवावरुन्द्धे " (तैब्रा १.६.३) इति । दधिमिश्रमाज्यं पृषदाज्यम् ॥ ग्रहणे संख्यां विधत्ते-“ पञ्चगृहीतं भवति पाङ्क्ता हि पशवः” (तैब्रा १.६.३) इति। सपुच्छपादैः पञ्चभिर्युक्तत्वात् पङ्क्तिच्छन्दःसाध्यत्वाद्वा। पशूनां पाङ्क्तत्वम् ॥ मिश्रणं प्रशंसति-"बहुरूपं भवति । बहुरूपा हि पशवः समृद्ध्यै" (तैब्रा १.६.३) इति ॥ दधिबिन्दूनामाज्यबिन्दूनामनेकरूपत्वाद्बहुरूपत्वम् । गोमहिषादिरूपेण पशवो बहुरूपाः ॥ हविरासादनादूर्ध्वं सामिधेनीभ्यः पुरा मन्थनं विधत्ते-“अग्निं मन्थन्ति । अग्निमुखा वै प्रजापतिः प्रजा असृजत । यदग्निं मन्थन्ति । अग्निमुखा एव तत्प्रजा यजमानः सृजते" (तैब्रा १.६.३) इति । हविःसादनादूर्ध्वभावित्वमापस्तम्बो दर्शयति--" पञ्च होत्रा यजमानः सर्वाणि हवीꣳष्यासन्नान्यभिमृशति । पशुवन्निर्मन्थ्यः सामिधेन्यश्च " (आपश्रौ ८.२.१२-१३) इति । होतृमन्त्रब्राह्मणे श्रूयते--" तद्भूयोऽतप्यत । तस्मात् तेपानादग्निरजायत" (तैब्रा २.२.९) इति, "स प्रजननादेव प्रजा असृजत " (तैब्रा २.२.९) इति च । तत्राग्नेः प्रथमसृष्टत्वात् प्रजानामग्निमुखत्वम् ॥ शाखान्तराभिहितां प्रयाजानूयाजसंख्यां हृदि कृत्वा साङ्गं कर्म प्रशंसति-" नव प्रयाजा इज्यन्ते । नवानूयाजाः । अष्टौ हवीꣳषि । द्वावाघारौ। द्वावाज्यभागौ। त्रिꣳशत्संपद्यन्ते । त्रिꣳशदक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्द्धे " (तैब्रा १.६.३) इति । दशाक्षरपादैस्त्रिभिर्युक्तस्य विराट्छन्दसस्त्रिंशदक्षरत्वम् ॥ " अलंकरणकाल आज्येनैककपालमभिपूरयति " (आपश्रौ ८.२.१०) इत्यापस्तम्बेन यदुक्तं तदिदं द्वेधा प्रशस्य विधत्ते - " यजमानो वा एककपालः । तेज आज्यम् । यदेककपाल आज्यमानयति । यजमानमेव तेजसा समर्धयति । यजमानो वा एककपालः । पशव आज्यम् । यदेककपाल आज्यमानयति । यजमानमेव पशुभिः समर्धयति" (तैब्रा १.६.३) इति ॥ विशेषान्तरं विधातुं प्रस्तौति-" यदल्पमानयेत् । अल्पा एनं पशवोऽभुञ्जन्त उपतिष्ठेरन् । यद्बह्वानयेत् । बह्व एनं पशवो भुञ्जन्त उपतिष्ठेरन्" (तैब्रा १.६.३) इति । भुञ्जन्तः क्षीरदानादिना पालयन्तः, अभुञ्जन्त इति तद्विपर्ययः । पशूनामल्पत्वमपालयितृत्वं चेत्युभौ दोषौ । बहुत्वं पालयितृत्वं चेत्युभौ गुणौ ॥ तत्र गुणसंपादनेन प्रशंसन् विधत्ते-" बह्वानीयाऽऽविःपृष्ठं कुर्यात् । बहव एवैनं पशवो भुञ्जन्त उपतिष्ठन्ते" (तैब्रा १.६.३) इति । बह्वाज्ये पुरोडाशस्य पृष्ठमनिमज्ज्य यथा दृश्यते तथा बह्वाज्यमानयेत् । तथा सत्याज्यस्य बहुत्वात् पशूनामल्पत्वदोषो न भविष्यति । पुरोडाशपृष्ठस्याऽऽविर्भूतत्वादपालयितृत्वमपि न भवति ॥ कृत्स्नस्यापि पुरोडाशस्य होमं विधातुं प्रस्तौति-" यजमानो वा एककपालः । यदेककपालस्यावद्येत् । यजमानस्यावद्येत् । उद्वा माद्येद्यजमानः। प्र वा मीयेत" (तैब्रा १.६.३) इति । इतरपुरोडाशेषु भक्षणाद्यर्थमवशेष्य किंचिदेवावदीयते तद्वदत्राप्यवदानेन यजमानस्यावयवश्छिद्येत, अथ वोन्मत्तो भवेत् , यद्वा प्रमीयेत ॥ कृत्स्नहोमं विधत्ते-" सकृदेव होतव्यः। सकृदिव हि सुवर्गो लोकः” (तैब्रा १.६.३) इति । सकृदेव कृत्स्न एव । स्वर्गलोकस्य सकृत्त्वम् अखण्डितत्वम् ॥ एककपाले पूर्वमानीतस्य बह्वाज्यस्य होमं विधत्ते-“हुत्वाऽभिजुहोति यजमानमेव सुवर्गं लोकं गमयित्वा । तेजसा समर्धयति " (तैब्रा १.६.३) इति । आदौ पुरोडाशं हुत्वा तस्योपर्याज्यं जुहुयादित्यर्थः ॥ चोदकप्राप्तेनाऽऽहवनीयहोमेनैककपालं प्रशंसति-" यजमानो वा एककपालः । सुवर्गों लोक आहवनीयः । यदेककपालमाहवनीये जुहोति । यजमानमेव सुवर्गं लोकं गमयति " (तैब्रा १.६.३) इति ॥ कयाचिदुपपत्त्या पुरोडाशस्य चोदकप्राप्तं स्रुचा होममपोद्य हस्तेन होमः प्रसक्तस्तं वारयितुं स्रुचा होमस्य प्रतिप्रसवं विधत्ते--" यद्धस्तेन जुहुयात् । सुवर्गाल्लोकाद्यजमानमवविध्येत् । स्रुचा जुहोति । सुवर्गस्य लोकस्य समष्ट्यै " (तैब्रा १.६.३) इति । अवविध्येत् प्रच्यावयेत् । पुरोडाशो येन संनिवेशेन पात्रेऽवस्थितस्तेनैव संनिवेशेनाग्नौ तस्य स्थितिः शाखान्तरे विहिता। स्रुचा हूयमानस्त्ववाङ्मुखो वह्नौ पतेदतस्तद्विधिविरोधं परिहर्तुं हस्तेन होतव्यमित्येषा मन्दानामुपपत्तिः ॥ हुतस्य पुरोडाशस्य नैश्चल्यं विधातुं प्रस्तौति-" यत्प्राङ् पद्येत । देवलोकमभिजयेत् । यद्दक्षिणा पितृलोकम् । यत्प्रत्यक् । रक्षाꣳसि यज्ञꣳ हन्युः। यदुदङ्। मनुष्यलोकमभिजयेत्” (तैब्रा १.६.३) इति । यद्यपि लोकादिजयो न स्वरूपेण दोषस्तथाप्यधिकफलभावनायां सत्यां तावन्मात्रत्वं दोष एव ॥ विधत्ते - " प्रतिष्ठितो होतव्यः । एककपालं वै प्रतितिष्ठन्तं द्यावापृथिवी अनु प्रतितिष्ठतः । द्यावापृथिवी ऋतवः। ऋतून् यज्ञः । यज्ञं यजमानः । यजमानं प्रजाः । तस्मात् प्रतिष्ठितो होतव्यः " (तैब्रा १.६.३) इति । प्रागादिदिक्षु पतनपरिहारेण होमस्थान एवं प्रतिष्ठितो निश्चलो यथा भवति तथा होतव्यः । ऋतव इत्यादिष्वनु प्रतितिष्ठन्तीत्यादिकं द्रष्टव्यम् । तस्मादिति पूर्वस्य विधेरुपसंहारः। तदेतदुक्तं कृत्स्नहोमादिकमापस्तम्बेन स्पष्टमुदाहृतम्-" उपांशु प्रचरति । सर्वहुतमपर्यावर्तयन्नृजुं प्रतिष्ठितं न हस्तेन जुहुयात्" (आपश्रौ ६.२९.१९-३०.१) इति । स्रुचा होमेऽप्यपर्यावृत्तिं संप्रदायविद एवं संपादयन्ति-शिक्ये पुरोडाशमवस्थाप्य वामहस्तेन शिक्याग्रं धृत्वा दक्षिणहस्तेन स्रुचमधस्ताद्धारयित्वा तया स्रुचा होमं कुर्वन् वामहस्तेन शिक्यमीषदुद्धृत्य वह्नौ स्थापयेदिति ॥ वैश्वदेव्यामिक्षाया निःसृतं वाजिनशब्दाभिधेयं यन्नीरं तस्य वाजिसंज्ञकान् अग्निवायुसूर्यान् देवानुद्दिश्य यागं विधत्ते--" वाजिनो यजति । अग्निर्वायुः सूर्यः । ते वै वाजिनः । तानेव तद्यजति । अथो खल्वाहुः। छन्दाꣳसि वै वाजिन इति । तान्येव तद्यजति" (तैब्रा १.६.३) इति ॥ तस्य यागस्य कालं विधातुं प्रस्तौति-"ऋक्सामे वा इन्द्रस्य हरी सोमपानौ । तयोः परिधय आधानम् । वाजिनं भागधेयम् । यदप्रहृत्य परिधीञ्जुहुयात् । अन्तराधानाभ्यां घासं प्रयच्छेत् " (तैब्रा १.६.३) इति । हरी अश्वौ तयोर्वशीकरणाय मुखे प्रक्षिप्तो लोहविशेष आधानम् । अन्तर्मुखमध्येऽवस्थितमाधानं ययोस्तावन्तराधानौ । हस्तेन मुखे प्रक्षिप्यमाणः साज्यशर्करमुद्गादिपिण्डो घासस्तृणविशेषो वा। नह्याधानेऽन्तरवस्थिते सति घासो भक्षयितुं शक्यः ॥ विधत्ते--" प्रहृत्य परिधीन् जुहोति । निराधानाभ्यामेव घासं प्रयच्छति" (तैब्रा १.६.३) इति । परिधीनामग्नौ प्रहारेणाऽऽधानस्यापनीतत्वाद्घासो भक्षयितुं शक्यते । सोऽयं "काल आपस्तम्बेन स्पष्टीकृतः-" परिधीन् प्रहृत्य सꣳस्रावान्तं कृत्वा वाजिनपात्र उपस्तीर्यान्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गृह्णाति । नाभिघारयति" (आपश्रौ ८.३.६-७) इति ॥ तत्र पात्रे ग्रहणकाले पात्रस्याभिपूरणेनाधोवस्थितस्य बर्हिषो विशेषेण सेचनं विधत्ते--" बर्हिषि
विषिञ्चन् वाजिनमानयति । प्रजा वै बर्हिः। रेतो वाजिनम् । प्रजास्वेव रेतो दधाति" (तैब्रा १.६.३) इति ॥ सोमवत् परस्परोपहवपूर्वकं भक्षणमप्राप्तत्वादिह विधत्ते-" समुपहूय भक्षयन्ति । एतत्सोमपीथा ह्येते। अथो आत्मन्नेव रेतो दधते" (तैब्रा १.६.३) इति। वाजिनयागस्य सांनाय्यविकृतित्वेऽपि सांनाय्यवदिडाभक्षणं न कर्तव्यं किं तु सोमवद्भक्षयेत् । एतदेव वाजिनभक्षणं सोमपीथः सोमपानं येषामृत्विजां त एतत्सोमपीथाः ॥ वाजिनभक्षणे यजमानस्य चरमभक्षणं विधत्ते--" यजमान उत्तमो भक्षयति । पशवो वै वाजिनम् । यजमान एव पशून् प्रतिष्ठापयन्ति " (तैब्रा १.६.३) इति । एतस्मिन् वैश्वदेवकर्मणि मन्त्रे विशेषाभावात् मन्त्रकाण्डे प्रधानविधय एवाऽऽम्नाताः, अतो नास्ति विनियोगसंग्रहः ॥ अथ मीमांसा ॥ प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्--
" चातुर्मास्याद्यपर्वप्रोक्ताग्नेयाद्यष्टकान्तिमे(के)।
वैश्वदेवेति शब्दोक्तो “गुणः संघस्य नाम वा ॥
नामत्वे रूपराहित्यादविधिर्गुणता ततः ।
अग्न्यादिभिर्विकल्प्यन्ते विश्वे देवास्तु सप्तसु ॥
अनूद्याष्टौ यजेतेति तत्संघे नाम वर्णितम् ।।
अविधित्वेऽप्यर्थवत् स्यान्नाम प्राक्प्रवणादिषु ॥
इज्यन्तेऽत्र यजन्ते वा विश्वे देवा इतीदृशी ।
निरुक्तिर्न विकल्पः स्यादुत्पत्त्युत्पन्नशिष्टतः ॥” (जैन्या १.४.२७-३०)॥ - चातुर्मास्ययागस्य चत्वारि पर्वाणि वैश्वदेवो वरुणप्रघासः साकमेधः शुनासीर्यश्चेति । तेषु प्रथमे पर्वणि अष्टौ यागा विहिताः--" आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुं मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम् " (तैसं १.८.२) इति । तेषामष्टानां संनिधाविदमाम्नायते--" वैश्वेदेवेन यजेत" (आपश्रौ ८.१.५) इति । तत्राऽऽग्नेयादीन् यजेत, इत्यनूद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते । यद्यपि वैश्वदेव्यामिक्षायां विश्वे देवाः प्राप्तास्तथाऽप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तत्वाद्विधीयन्ते । तेष्वप्यग्न्यादिदेवताः सन्तीति चेत्तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम् । नामधेयत्वे तु नाममात्रस्याविधेयत्वाद्र्तव्यदेवतयोरभावेन यागस्यात्र स्वरूपासंभवाच्छ्रूयमाणो विधिरनर्थकः स्यात् । तस्माद्गुणविधिरिति प्राप्ते ब्रूमः--उत्पत्तिवाक्यैर्विहिताग्नेयादीनष्टौ यागान् यजेत इत्यनूद्याष्टानां संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते । न च विधित्वाभावेऽपि नामोपदेशवैयर्थ्यं “प्राचीनप्रवणे वैश्वदेवेन यजेत" (आपश्रौ ८.१.५) इत्यादिषु वैश्वदेवशब्देनैकेनैवाष्टानां संघस्य व्यवहर्तव्यत्वात् । नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा' आमिक्षायागे विश्वेषां देवानामिज्यमानतया तत्सहचरितानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्वम् । अथ वा विश्वे देवा अष्टानां कर्तार इति वैश्वदेवत्वम् । तथा च ब्राह्मणम्--" यद्विश्वे देवाः समयजन्त । तद्वैश्वदेवस्य वैश्वदेवत्वम् " (तैब्रा १.४.१०) इति । देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते । अग्न्यादय उत्पत्तिशिष्टत्वात् प्रबला विश्वे देवा अनुत्पन्नशिष्टत्वाद्दुर्बलाः । तस्माद्वैश्वदेवशब्दः कर्मनामधेयम् ॥
अत्रैव गुरुमतमाह-
" गुणनामत्वसंदेहादप्रमा चोदनेति चेत् ।
नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात् ॥” (जैन्या १.४.३१)॥
स्पष्टोऽर्थः॥
द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम्--
" गुणः कर्मान्तरं वा स्याद्वाजिभ्यो वाजिनं त्विति ।
गुणो देवाननूद्योक्तः समुच्चयविकल्पतः ॥
आमिक्षोत्पत्तिशिष्टत्वात् प्रबला तत्र वाजिनम् ।
गुणोऽप्रविश्य कर्मान्यत् कल्पयेद्वाजिदेवकम् ॥” (जैन्या २.२.२४-२५)॥
तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् ” (द्र. जैसू-शाभा ४.१.२२) इति श्रूयते । घनीभूतः पयःपिण्ड आमिक्षा तज्जलं वाजिनम् । तत्राऽऽमिक्षाद्रव्यभाजो ये विश्वे देवा उक्ताः ते वाजिभ्य इत्यनेनानूद्यन्ते। वाजोन्नमामिक्षारूपमेषामस्तीति तन्निष्पत्तेः । ताननूद्य वाजिन
द्रव्यरूपो गुणो विधीयते । तच्च द्रव्यमामिक्षाद्रव्येण सह समुच्चीयतां विकल्प्यतां वेति प्राप्ते ब्रूमः-उत्पत्तिशिष्टेनाऽऽमिक्षाद्रव्येणावरुद्धे वैश्वदेवयागे वाजिनद्रव्यस्य उत्पन्नशिष्टस्य प्रवेशाभावात् वाजिनशब्दो वाजिशब्दार्थस्य देवतान्तरतामापादयति । ततो द्रव्यदेवतालक्षणस्य रूपस्य भिन्नत्वात् कर्मान्तरम् ॥
चतुर्थाध्यायस्य प्रथमपादे चिन्तितम्—
" आमिक्षा वाजिनं च स्याद्दध्यानीतेः प्रयोजकम् ।
उताऽऽमिक्षैव सामर्थ्यं द्वयोस्तुल्यं ततोऽग्रिमः ॥
आमिक्षा पय एवात्र तच्छब्दान् मन्त्रतो रसात् ।
प्रयोजिकैका प्राधान्यादनुनिष्पादि वाजिनम् ॥” (जैन्या ४.१.१८-१९)॥
इदमाम्नायते-" तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् " (द्र. जैसू शाभा ४.१.२२) इति । तप्तपयसि दधिप्रक्षेपादामिक्षाद्रव्यं यथा निष्पद्यते तथा वाजिनद्रव्यमपीति दध्यानयनस्य जनकत्वसामर्थ्यमुभयद्रव्यविषयं तुल्यमेव । तस्मादुभयमपि प्रयोजकमिति प्राप्ते ब्रूमः-न द्रव्यान्तरमामिक्षा, किं तु पय एवेति तच्छब्दादिभिरवगम्यते । यस्मिन् पयसि दधिप्रक्षेपः साऽऽमिक्षेति तच्छब्देन पयः परामृश्यते । आमिक्षायागे पुरोनुवाक्यायामप्येवमाम्नातम्-" जुषन्तां युज्यं पयः" (ऋसं ६.५२.१०, तैसं २.४.१४) इति । पयोरसश्च मधुर आमिक्षायामनुवर्तते, न तु वाजिने । ततः प्राधान्येन पयसो घनीभावं कर्तुं दध्यानीतमित्यामिक्षैव प्रयोजिका । अनुनिष्पाद्येव वाजिनं न तु प्रयोजकम् ॥
अष्टमाध्यायस्य द्वितीयपादे चिन्तितम्--
" सुरावाजिनयोः सोमस्येष्टेर्वा सोमशब्दतः।
आद्यो मैवं हविःसाम्यात् सोमशब्दः प्रशस्तये ॥" (जैन्या ८.२.१)॥
सौत्रामण्यां सुराग्रहाः श्रुताः--" सुराग्रहान् गृह्णाति " (आपश्रौ १९.७.२) इत्यादिना । चातुर्मास्येषु वाजिनयागः श्रुतः- वाजिभ्यो वाजिनम् ' इति । तत्रोभयत्र सोमस्य विध्यन्तः कार्यः । " कुतः? " सोमो वै वाजिनं सुरा सोमः" (द्र. जैसू-शाभा ८.२.१) इति वाजिने सुरायां च सोमशब्दप्रयोगात् । सोमशब्दश्चाग्निहोत्रशब्दवद्धर्मानतिदिशतीति चेत् । मैवम् । ऐष्टिकहविःसाम्यात् । ओषधिविकृतं सुरा, सांनाय्यविकृतं वाजिनम् । तस्मादैष्टिको विध्यन्तः । सोमशब्दस्त्वर्थवादगतत्वान्नाग्निहोत्रादिनामवदतिदेशकः । यदि वाजिनस्य प्रतिपत्तिकर्मत्वान्नास्ति धर्मापेक्षा तर्ह्येतस्मिन्नंशे कृत्वाचिन्ताऽस्तु ॥ तत्रैवान्यच्चिन्तितम--
"द्वयोर्दध्नोऽथ पयस आमिक्षायां द्विजत्वतः।
द्वयोर्दध्नो घनत्वेन प्राधान्यात् पयसो भवेत् ॥” (जैन्या ८.२.४)॥
" तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा" (द्र. जैसू-शाभा ४.१.२२) इति श्रुतायामामिक्षायां "सांनाय्यगतयोः दधिपयसोः धर्मः कार्यः , आमिक्षाया उभयजन्यत्वादित्येकः पक्षः। घनत्वस्याऽऽधिक्याद्दधिधर्मा इति द्वितीयः पक्षः। पयस्यामिक्षामुत्पादयितुं सहकारित्वेन दध्यानीयते। ततः पयस एव मुख्यकारणत्वात्तद्धर्म एव न्याय्यः॥ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके द्वितीयोऽनुवाकः ॥ २॥
</poem>
}}
<poem><span style="font-size: 14pt; line-height: 200%">1.8.3 अनुवाक 3 चातुर्मास्येषु वरुणप्रघासपर्व
1 ऐन्द्राग्नम् एकादशकपालम् मारुतीम् आमिक्षां वारुणीम् आमिक्षां कायम् एककपालम् प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः । मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवया । मही ह्य् अस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः । यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच् छूद्रे यद् अर्य एनश् चकृमा वयम् । यद् एकस्याधि धर्मणि तस्यावयजनम् असि स्वाहा । अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वाऽस्तम् प्रेत सुदानवः ॥</span></poem>
{{सायणभाष्यम्|
<poem>
द्वितीये वैश्वदेवाख्यं प्रथमं पर्वोक्तं, तृतीये वरुणप्रघासाख्यं द्वितीयं पर्वोच्यते ॥
ऐन्द्राग्नमिति ॥ तत्र विशेषहवींषि चत्वारि विधत्ते–' ऐन्द्राग्नमेकादशकपालं मारुतीमामिक्षां वारुणीमामिक्षां कायमेककपालम्' इति । निर्वपतीति पूर्वानुवाकादनुवर्तते ॥ तानेतान् वरुणप्रघासान् विधातुं प्रस्तौति-"प्रजापतिः सविता भूत्वा प्रजा असृजत । ता एनमत्यमन्यन्त । ता अस्मादपाक्रामन् । ता वरुणो भूत्वा प्रजा वरुणेनाग्राहयत् । ताः प्रजा वरुणगृहीताः । प्रजापतिं पुनरुपाधावन् नाथमिच्छमानाः । स एतान् प्रजापतिर्वरुणप्रघासानपश्यत् । तान्निरवपत् । तैर्वै स प्रजा वरुणपाशादमुञ्चत् " (तैब्रा १.६.४) इति । सविता भूत्वोत्पादको भूत्वा। अत्यमन्यन्तावज्ञां कृतवत्यः । वरुणो भूत्वा अपक्रमणान्निवारको भूत्वा वरुणेन वरुणपाशरूपेण जलोदररोगेण । नाथं स्वामिनं रोगशान्तिप्रदम् । वरुणप्रघासानेतन्नामकान् यागविशेषान् ॥ इदानीं विधत्ते-" यद्वरुणप्रघासा निरुप्यन्ते । प्रजानामवरुणग्राहाय" (तैब्रा १.६.४) इति । अस्य पर्वणः कालमापस्तम्बो दर्शयति-" ततश्चतुर्षु मासेष्वाषाढ्यां श्रावण्यां वोदवसाय वरुणप्रघासैर्यजेत ” (आपश्रौ ८.५.१) इति । उदवसाय पूर्वदेशान्निर्गत्य ॥ अस्मिन् वरुणप्रघासपर्वणि द्वितीयां वेदिं विधातुं प्रस्तौति-" तासां दक्षिणो बाहुर्न्यक्न आसीत् । सव्यः प्रसृतः । स एतां द्वितीयां दक्षिणतो वेदिमुदहन् । ततो वै स प्रजानां दक्षिणं बाहुं प्रासारयत्" (तैब्रा १.६.४) इति । तासां प्रजानां न्यक्नः शीतवातरोगेण नितरां संकुचितः, वेदिमुदहन् वेदेरुद्धननं कृतवान् ॥ विधत्ते-“यद्द्वितीयां दक्षिणतो वेदिमुद्धन्ति । प्रजानामेव तद्यजमानो दक्षिणं बाहुं प्रसारयति। तस्माचातुर्मास्ययाज्यमुष्मिँल्लोक उभयाबाहुः । यज्ञाभिजितꣳ ह्यस्य” (तैब्रा १.६.४) इति । दक्षिणतश्चोदकप्राप्ताया वेदेर्दक्षिणभागे यस्माच्चातुर्मास्येषु वेदिद्वयमस्ति तस्मात्तद्याजी स्वर्गे बाहुद्वयोपेतो भवति । यद्यपि सर्वेषां बाहुद्वयमस्ति तथाऽप्येक एव बाहुस्तेषां सामर्थ्योपेतः । अत एवाऽऽम्नातम्- "तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तरः " (तैसं १.७.६) इति । अस्य तु बाहुद्वयमपि सामर्थ्यातिशयोपेतमिति विशेषः । तदेतदस्य यज्ञाभिजितमनेन यज्ञेन संपादितम् ॥ उभयोर्वेद्योर्मध्ये त्रयोदशाङ्गुलिपरिमितं व्यवधानं विधत्ते--" पृथमात्राद्वेदी असंभिन्ने भवतः । तस्मात् पृथमात्रं व्यꣳसौ" (तैब्रा १.६.४) इति । यस्माद्वेद्योरुक्तं व्यवधानं तस्माल्लोकेऽपि वामदक्षिणावंसौ पृथमात्रौ। यद्वा-पृथमानं त्रयोदशाङ्गुलपरिमाणं यथा भवति तथा विभक्तौ दृश्येते ॥ विधत्ते-" उत्तरस्यां वेद्यामुत्तरवेदिमुपवपति । पशवो वा उत्तरवेदिः। पशूनेवावरुन्द्धे । अथो यज्ञपरुषोऽनन्तरित्यै” (तैब्रा १.६.४)। यज्ञपरुषो यज्ञावयवस्यानन्तरित्या अन्तरायाभावार्थम् । उत्तरवेदेरभावे तद्रूपो यज्ञावयवोऽन्तरितः स्यात् ॥ वैश्वदेवपर्वण्युक्तानाम् 'आग्नेयमष्टाकपालम्' इत्यादीनां पञ्चहविषां ब्राह्मणमनुब्राह्मणं चात्राप्यतिदिशति- “एतद्ब्राह्मणान्येव पञ्च हवीꣳषि" (तैब्रा १.६.४) इति । आग्नेयादीनां पञ्चानां विधायकं पूर्वस्मिन् पर्वणि यद्ब्राह्मणमेतदेवास्मिन् पर्वणि ब्राह्मणं विधायकं येषां पञ्चानां तानि एतद्ब्राह्मणानि । अत्रापि तथैवाऽऽदौ पञ्च हवींष्यनुतिष्ठेदित्यर्थः ॥ मुख्यब्राह्मणे प्रथमं विहितस्यैन्द्राग्नस्यातिदिष्टपञ्चहविरानन्तर्यं विधत्ते-" अथैष ऐन्द्राग्नो भवति " (तैब्रा १.६.४) इति ॥ तस्मिन् यागे श्रुतौ देवौ प्रशंसति-"प्राणापानौ वा एतौ देवानाम् । यदिन्द्राग्नी। यदैन्द्राग्नो भवति । प्राणापानावेवावरुन्द्धे । ओजो बलं वा एतौ देवानाम् । यदिन्द्राग्नी । यदैन्द्राग्नो भवति । ओजो बलमेवावरुन्द्धे" (तैब्रा १.६.४) इति । ओजो मानस उत्साहो बलं शारीरमिति विशेषः ॥ मुख्यब्राह्मणविहितमामिक्षायागमनूद्य तद्देवताकावेव मेषीमेषौ यवमयौ विधत्ते “मारुत्यामिक्षा भवति । वारुण्यामिक्षा । मेषी च मेषश्च भवतः। मिथुना एव प्रजा वरुणपाशान्मुञ्चति" (तैब्रा १.६.४ ) इति । मारुत्यामिक्षा भवति मेषी च, वारुण्यामिक्षा भवति मेषश्चेति तत्तत्साहित्याभिधानार्थौ चकारौ। स्त्रीपुरुषरूपयोर्मेषीमेषयोरनुष्ठानेन मिथुनात्मिकाः प्रजा रोगान्मुक्ता भवन्ति ॥ मेषीमेषयोर्गणविशेषं विधत्ते-" लोमशौ भवतो मेध्यत्वाय" (तैब्रा १.६.४) इति । एतच्च सूत्रकारेण स्पष्टीकृतम् - " ऊर्णाभिर्मेषप्रतिकृती लोमशौ कुरुतः" (आपश्रौ ८.६.११) इति । तयोर्मेषीमेषयोः पुरतः शमीपर्णस्थापनं विधत्ते-" शमीपर्णान्युपवपति । घासमेवाऽऽभ्यामपि यच्छति" (तैब्रा १.६.४) इति । घासमपीत्यन्वयः ॥ शमीपर्णानां शताधिकसंख्यां विधातुं प्रस्तौति"-" प्रजापतिमन्नाद्यं नोपानमत् । स एतेन शतेध्मेन हविषाऽन्नाद्यमवारुन्द्ध । यत्परःशतानि शमीपर्णानि भवन्ति । अन्नाद्यस्यावरुद्ध्यै " (तैब्रा १.६.४) इति । अत्तुं योग्यं शाल्यादिजन्यं यदन्नं तत्प्रजापतिर्न प्राप्नोत् । स च प्रजापतिरेतेन शमीवृक्षजन्येन शतसंख्यायुक्तेन काष्ठसमूहेन दीपितेऽग्नौ हुतेन हविषा तदन्नाद्यं संपादितवान् । अतः परःशतानि शताधिकसंख्याकानि पर्णान्युपवपेत् ॥ तत्र करीरोद्वापं विधातुं प्रस्तौति" - सौम्यानि वै करीराणि । सौम्या खलु वा आहुतिर्दिवो वृष्टिं च्यावयति " (तैब्रा १.६.४ ) इति । करीरनामकान्यङ्कुराणि सोमवल्लीसदृशत्वात् सौम्यानि । आहुतिरपि सोमसंबन्धिनी वृष्टिहेतुः ॥ विधत्ते -"यत्करीराणि भवन्ति । सौम्ययैवाऽऽहुत्या दिवो वृष्टिमवरुन्द्धे " (तैब्रा १.६.४ ) इति । करीरशब्देन खर्जूरीफलान्युच्यन्त इति केचित् । तानि शमीपर्णवद्भक्ष्यत्वोपचारेण तयोः पुरत उपवपेत् । तथा च सूत्रकारः-“अथाऽऽभ्यां शमीपर्णकरीराण्युपवपति परःशतानि परःसहस्राणि च" (आपश्रौ ८.६.१३) इति ॥ नवमं यागं प्रशंसति-" काय एककपालो भवति । प्रजानां कन्त्वाय" (तैब्रा १.६.४) इति । सुखित्वायेत्यर्थः। कायः प्रजापतिदेवताकः ॥ दीपपात्रसदृशानि यवपिष्टनिर्मितानि पात्राणि विधत्ते - " प्रतिपूरुषं करम्भपात्राणि भवन्ति । जाता एव प्रजा वरुणपाशान्मुञ्चति । एकमतिरिक्तम् । जनिष्यमाणा एव प्रजा वरुणपाशान्मुञ्चति " (तैब्रा १.६.४) इति । दधिसिक्ता यवसक्तवः करम्भः । यजमानस्य गृहे यावन्तः पुरुषा मनुष्यास्तत्संख्यया पात्राणि विधायैकं पात्रमधिकं कुर्यात् । अत एव सूत्रकार आह-" आमपेषाणां पत्नी करम्भपात्राणि करोति । यावन्तो यजमानस्यामात्याः सस्त्रीकास्तावन्त्येकातिरिक्तानि" (आपश्रौ ८.५.४०-४१) इति ॥ तदेवमनुब्राह्मणगतेनानुवाकेन वरुणप्रघासादिविधयो देवताप्रंशसाश्चोक्ताः। अथानुवाकान्तरेण हविरासादनादिप्रयोगा उच्यन्ते । तत्र वेदिद्वये हविःसादनव्यवस्थां विधत्ते- " उत्तरस्यां वेद्यामन्यानि हवीꣳषि सादयति । दक्षिणायां मारुतीम् । अपधुरमेवैनां युनक्ति । अथो ओज एवाऽऽसामव
हरति । तस्माद्ब्रह्मणश्च क्षत्राच्च विशोऽन्यतोऽपक्रमिणीः" (तैब्रा १.६.५) इति । मारुत्या आमिक्षाया अन्यान्याग्नेयादीन्यष्टौ हवींषि । मरुतो देवानां मध्ये विशः । अतो मारुत्याः पृथग्वेदिसादनादेना विशोऽपधुरमेव युनक्ति अपक्रमणमेव प्रापयति । धुरो गमनमपधुरम् , धूःशब्देन बहुविधहविर्वहनयोग्या भूमिरुच्यते । सा चोत्तरगता वेदिस्तस्या अपगमनं यथा भवति तथा मरुद्रूपा एना विशो वेद्यन्तरे योजितवान् भवति । किं चाऽऽसां विशामोजो बलमवहरत्येव न्यक्करोत्येव । यस्माद्विशां न्यक्कारस्तस्मात् ब्राह्मणात् क्षत्रियात् चेमा विशोऽन्यतो ग्रामान्तरे "वाटिकान्तरे वाऽपक्रामन्ति ॥ प्रचारपौर्वापर्यं पाठेनैव प्राप्तं प्रशंसति-" मारुत्या पूर्वया प्रचरति । अनृतमेवावयजते । वारुण्योत्तरया। अन्तत एव वरुणमवयजते"
(तैब्रा १.६.५) इति । मारुत्या आमिक्षायाः प्रथमप्रचारेणानृतमयथाशास्त्रार्थानुष्ठानेन दोषमवयजते विनाशयति । वारुण्या आमिक्षाया उत्तरकालीनप्रचारेण वरुणं वरुणपाशरूपं जलोदररोगमन्तत एवावयजते सर्वथैव विनाशयति ॥ प्रचारात् प्राचीनेष्वङ्गेषु पूर्वोक्तपौर्वापर्यवैपरीत्यं विधत्ते-" यदेवाध्वर्युः करोति ।
तत्प्रतिप्रस्थाता करोति । तस्माद्यच्छ्रेयान् करोति । तत्पापीयान् करोति" (तैब्रा १.६.५) इति । अध्वर्युरुत्तरवेद्यवस्थिताया वारुण्या आमिक्षाया अनुष्ठाता, प्रतिप्रस्थाता तु दक्षिणवेद्यां मारुतीमनुतिष्ठति ।
तत्र यद्यदन्वाधानादिकमेकैकमङ्गमध्वर्युरनुतिष्ठति तत्तदङ्गं प्रतिप्रस्थाता तदनन्तरमेवाऽनुतिष्ठेत् । अत एव च लोकेऽपि संदिग्धेषु लौकिकवैदिकव्यवहारेषु श्रेयान् प्रामाणिकत्वेन संप्रतिपन्नः पुरुषो यदेव करोति तदेव पापीयान् मूढोऽपि करोति ॥ अत्र बौधायनेन यदिदमुक्तं-" अथ प्रतिप्रस्थाता पत्नीं पृच्छति पत्नि
कस्ते जार इति । असाविति तं वरुणो गृह्णातु" (बौश्रौ ५.७) इति, तदिदं विधत्ते-" पत्नीं वाचयति । मेध्यामेवैनां करोति । अथो तप एवैनामुपनयति" (तैब्रा १.६.५) इति । 'पापं प्रख्यापयेत् पापी' इति स्मृतिकारैरुक्तत्वात् विद्यमानं जारमुद्दिश्य पत्नीं वाचयेत् । तेन च प्रख्यापनेन पत्नीं यागयोग्यां करोति । किं च सभामध्ये मानहानिसहिष्णुत्वरूपं यत् तपः तदप्येनां पत्नीं प्रतिप्रस्थाता प्रापयति ॥ तस्याश्च पत्न्याः लज्जां मुक्त्वा जारनिर्देशं विधत्ते-" यज्जारꣳ सन्तं न प्रब्रूयात् ।
प्रियं ज्ञातिꣳ रुन्ध्यात् । असौ मे जार इति निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयति " (तैब्रा १.६.५) इति ॥
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः ॥
प्रघास्यानिति प्र-घास्यान् । हवामहे । मरुतः। यज्ञवाहस इति यज्ञ-वाहसः । ।
करम्भेणं। सजोषस इति स-जोषसः ॥
प्रघास्यानिति॥ मन्त्रकाण्डे प्रधानयागविधिभ्य ऊर्ध्वॆ प्रघास्यान्' 'मो षू णः' ' यद्ग्रामे' 'अक्रन् कर्म' (तैसं १.८.३) इत्येते चत्वारो मन्त्रा आम्नाताः । तत्र प्रथममन्त्रस्य विनियोगमापस्तम्ब आह-" प्रघास्यान् हवामहे ' इति प्रतिप्रस्थाता पत्नीमुदानयति" (आपश्रौ ८.६.१९) इति । पाठस्तु - 'प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः' इति ॥ वरुणपाशरूपं कर्म घ्नन्तीति वरुणप्रघासाः, तानर्हन्तीति वरुणप्रघास्याः । यज्ञं वहन्तीति यज्ञवाहसः । दधिसर्पिर्मिश्रैः सक्तुभिर्निष्पादितं पात्रजातं करम्भशब्देनोच्यते । तेन करम्भेण दक्षिणवेदिस्थितेऽग्नौ दंपतिभ्यां हूयमानेन परस्परं समानप्रीतयः सजोषसः । तथाविधान् मरुतः हवामहे आह्वयामः ॥ विधत्ते-“प्रघास्यान् हवामह इति पत्नीमुदानयति । अह्वतैवैनाम् " (तैब्रा १.६.५) इति । एनां पत्नीमनेन मन्त्रपाठेनाह्वतैवाऽऽहूतवानेव भवति ॥
अवशिष्टस्य मन्त्रत्रयस्य विनियोगमाहाऽऽपस्तम्ब:-" अथान्तरा वेदी गत्वा यजमानः पत्नी चोत्तरेणोत्तरां वेदिमैषीके शूर्पे करम्भपात्राण्योप्य शीर्षन्नधिनिधाय पुरस्तात् प्रत्यञ्चौ तिष्ठन्तौ दक्षिणेऽग्नौ शूर्पेण जुहुतः । मो षू ण इन्द्र इति यजमानः पुरोनुवाक्यामन्वाह यद्ग्राम इत्युभौ याज्याम् । अक्रन् कर्म कर्मकृत इति विपर्यन्तौ जपतः " (आपश्रौ ८.६.२३-२५) इति ॥
मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्नवया ।
मही ह्यस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः ॥
यद्ग्रामे यदरण्ये यत् सभायां यदिन्द्रिये । यच्छूद्रे यदर्य एनश्चकृमा वयम् ।
मो इति । स्विति । नः । इन्द्र । पृत्स्विति पृत्--सु । देव । अस्तु । स्म । ते । शुष्मिन् । अवया ।
मही । हि । अस्य । मीढुषः । यव्या । हविष्मतः । मरुतः । वन्दते । गीः ॥
यत् । ग्रामे । यत् । अरण्ये । यत् । सभायाम् । यत् । इन्द्रिये ।।
यत् । शूद्रे । यत् । अर्ये । एनः । चकृम । वयम् ।
मो ष्विति ॥ तत्र प्रथममन्त्रपाठस्तु-'मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्नवया । मही ह्यस्य मीढुषो यव्या। हविष्मतो मरुतो वन्दते गीः' इति ॥ हे इन्द्र देव, नः अस्मान् पृत्सु संग्रामेषु मो मैव प्रवर्तयेति शेषः। तदेतदप्रवर्तनं सु समीचीनं वैरिणामेवासंभवात् । हे शुष्मिन् बलवन् , ते तव प्रसादात् अवया अवयजनमनिष्टनाशनम् अस्तु स्म सर्वदा भवतु । यस्मात् कारणात् मीढुषो वृष्टिसेचनसमर्थस्य तव प्रसादादस्माकं मही भूमिः यव्या यवादिकृत्स्नधान्ययोग्या तस्मादनिष्टनाशनमित्यन्वयः । गीः अस्मदीया स्तुतिरूपा वाक् हविष्मतः करम्भपात्ररूपहविर्युक्तान् मरुतः वन्दते नमस्करोति स्तौतीत्यर्थः ॥
यदिति ॥ द्वितीयमन्त्रपाठस्तु-'यद्ग्रामे यदरण्ये यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्य एनश्चकृमा वयम् । यदेकस्याधि धर्मणि तस्यावयजनमसि स्वाहा' इति ॥ अत्र सप्त यच्छन्दा सप्तधा वाक्यमेदार्थाः । स चाऽऽदरार्थः। अर्ये स्वामिनि वैश्ये वा। एकस्य दंपत्योर्मध्ये कस्यचित् धर्मणि
१७. म४-°ष्टनिवारकमित्यन्वयः।
यदे(१)कस्याधि धर्मणि तस्यावयजनमसि स्वाहा ।
यत् (१)। एकस्य । अधीति । धर्मणि। तस्य । अवयजनमित्यव-यज॑नम् । असि । स्वाहा ॥
शास्त्रीये धर्मे वयं यजमानो दारा दासाश्च ग्रामादिविषये यत्पापमधिकं चकृम तस्य सर्वस्य अवयजनं विनाशकं हे करम्भपात्रजात, त्वम् असि, अतः स्वाहा त्वां ददामीत्यर्थः ॥ एतयोरुभयोर्याज्यापुरोनुवाक्ययोर्हौत्रत्वमपवदितुं विधत्ते- "यत्पत्नी पुरोनुवाक्यामनुब्रूयात् । निर्वीर्यो यजमानः स्यात् । यजमानोऽन्वाह । आत्मन्नेव वीर्यं धत्ते । उभौ याज्याꣳ सवीर्यत्वाय" (तैब्रा १.६.५) इति । याज्यादृष्टान्तेन पुरोनुवाक्यायामपि प्रसक्तां पत्नीमर्थवादेन वारयति ॥ पापरूपेण प्रविश्य वरुणो यज्ञघाती इति वरुणो याज्यायामेनःशब्देन विवक्षित इति दर्शयति-" यद्ग्रामे यदरण्य इत्याह । यथोदितमेव वरुणमवयजते " (तैब्रा १.६.५) इति ॥ दक्षिणवेदिगतेऽग्नौ होमं विधातुं प्रस्तौति--" यजमानदेवत्यो वा आहवनीयः । भ्रातृव्यदेवत्यो दक्षिणः । यदाहवनीये जुहुयात् । यजमानं वरुणपाशेन ग्राहयेत् " (तैब्रा १.६.५) इति। उत्तरदिक्स्थायां वेद्यामुत्तरवेद्युपवापेन निष्पन्न आहवनीयः। इतरवेदिगतोऽग्निर्दक्षिणः ॥ विधत्ते - " दक्षिणेऽग्नौ जुहोति । भ्रातृव्यमेव वरुणपाशेन ग्राहयति " (तैब्रा १.६.५) इति ॥ जुहूमपवदितुं विधत्ते--"शूर्पेण जुहोति । अन्यमेव वरुणमवयजते" (तैब्रा १.६.५) इति। अन्नसाधने शूर्पे भवमन्न्यं भोज्यद्रव्यविनाशिनमित्यर्थः ॥ होमे गुणद्वयं क्रमेण विधत्ते--" शीर्षन्नधिनिधाय जुहोति । शीर्षत एव वरुणमवयजते। प्रत्यङ्तिष्ठञ्जुहोति । प्रत्यङ्ङेव वरुणपाशान्निर्मुच्यते" (तैब्रा १.६.५) इति । करम्भपात्रपूर्णं शूर्पं शिरसि सकृन्निधाय पश्चाज्जुहुयात् , तेन शिरोरोगादिकं शाम्यति । पश्चिमाभिमुखेन होमेन प्रत्यङडेव वरुणस्य प्रतिकूलत्वेन प्रबल एव सन् वरुणपाशान्निष्कृष्टो मुच्यते ॥
अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा ।
देवेभ्यः कर्म कृत्वाऽस्तं प्रेत सुदानवः ॥ ३ ॥
(वयं यद्विꣳशतिश्च )
अक्रन् । कर्म । कर्मकृत इति कर्म-कृतः । सह । वाचा । मयोभुवेति मयः-भुवा । ५ देवेभ्यः । कर्म । कृत्वा । अस्तम् । प्रेति । इत । सुदानव इति सु-दानवः ॥ ३ ॥
अक्रन्निति ॥ तृतीयमन्त्रपाठस्तु-'अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा। देवेभ्यः कर्म कृत्वाऽस्तं प्रेत सुदानवः' इति ॥ कर्मकृतः अध्वर्युप्रमुखा यजमानपत्न्यन्ताः सर्वे, मयोभुवा मयः शिवं सुखम् । "यद्वै शिवम् । तन्मयः" (तैब्रा २.२.५) इति श्रुतेः। तत्सुखं भावयित्र्या मन्त्रोच्चारणरूपया वाचा सह करम्भपात्रहोमान्तं कर्म अक्रन् कृतवन्तः । हे सुदानवः सुष्ठु हविषः प्रदातारोऽध्वर्युप्रभृतयः, देवार्थमिदं कर्म कृत्वा अस्तं प्रेत स्वगृहं गच्छत॥ अस्मिन्मन्त्र उत्तरार्धतात्पर्यं दर्शयति-" अक्रन् कर्म कर्मकृत इत्याह । देवानृणं निरवदाय । अनृणा गृहानुपप्रेतेति वावैतदाह " (तैब्रा १.६.५) इति । देवान् प्रति प्रत्यर्पणीयं यदृणं तन्निरवदाय निःशेषेण प्रत्यर्प्य ॥ अथावभृथद्रव्यं विधातुं प्रस्तौति-" वरुणगृहीतं वा एतद्यज्ञस्य । यद्यजुषा गृहीतस्यातिरिच्यते । तुषाश्च निष्कासश्च" (तैब्रा १.६.५) इति । वारुणयागे मेषार्थेषु यवेषु ये तुषा यश्च निष्कासः पात्रलग्न आमिक्षांशलेपस्तदुभयं पूर्वं मन्त्रेण गृहीतस्य द्रव्यस्यातिरिक्तोंऽशः । अतो यज्ञसंबद्धमेतद्वरुणगृहीतमेव ॥ विधत्ते-"तुषैश्च निष्कासेन चावभृथमवैति । वरुणगृहीतेनैव वरुणमवजयते" (तैब्रा १.६.५) इति । अत्रावभृथशब्देन सौमिकावभृथधर्मोपेतं कर्मोच्यते ॥ तदेतत् प्रत्यभिज्ञापयितुं तत्रत्यविधीन् सार्थवादाननुवदति-" अपोऽवभृथमवैति । अप्सु वै वरुणः। साक्षादेव वरुणमवजयते । प्रतियुतो वरुणस्य पाश इत्याह । वरुणपाशादेव निर्मुच्यते । अप्रतीक्षमायन्ति । वरुणस्यान्तर्हित्यै। एधोऽस्येधिषीमहीत्याह। समिधैवाग्निं नमस्यन्त उपायन्ति । तेजोऽसि तेजो मयि धेहीत्याह। तेज एवाऽऽत्मन् धत्ते " ( तैब्रा १.६.५) इति । अपः प्रत्यवभृथमनुतिष्ठेदप्सु कुर्यादित्यर्थः। अपामधिपतित्वादप्सु वरुणस्तिष्ठति । अतोऽत्र होमेन वरुणं साक्षादेव व्यवधानमन्तरेणैव विनाशयति । कर्मानुष्ठानादूर्ध्वमुदकसमीपं 'प्रतियुतः' (तैसं १.४.४५) इत्यनेन मन्त्रेण परित्यजेत् । उदकेषु स्थितो यो वरुणस्य पाशः स एषः प्रतियुतः परित्यक्तः । परित्यज्य पृष्ठदेशमपश्यन्त एव प्रत्यागच्छेयुः। आगत्य 'एधोऽसि' 'तेजोऽसि' (तैसं १.४.४५) इति द्वाभ्यामाहवनीये समिधावादध्यात् । हेऽग्ने, एधोऽसि अनया समिधाऽभिवृद्धोऽसि । अतस्त्वत्प्रसादाद्वयमप्येधिषीमहि समृद्धा भवेम । समिज्जन्यज्वालया तेजोऽसि अतो मयि तेजः स्थापय ॥
अत्र विनियोगसंग्रहः-
"पत्न्याह्वानं प्रघास्येति प्रतिप्रस्थातृकर्म तत् ।
स्वामी मो ष्वित्यनुब्रूयाद्यद्गाम इति दंपती ॥
अक्रन्नित्यपि तावेव मन्त्राश्चत्वार ईरिताः" ॥१॥ इति ॥
अथ मीमांसा ॥ सप्तमाध्यायस्य प्रथमपादे चिन्तितम्-
"वैश्वदेवब्राह्मणस्यातिदेशो वादमात्रगः।
स वादाङ्गविधिस्थो वा इविर्विध्यन्वयाद्भवेत् ॥
अर्थवादैकनिष्ठोऽसौ मैवमङ्गविधेरपि।
समानः सोऽन्वयोऽङ्गानां विधिरप्यतिदिश्यताम् ॥” (जैन्या ७.१.७-८)॥
चातुर्मास्येषु वैश्वदेववरुणप्रघाससाकमेधशुनासीरीयनामकानि चत्वारि पर्वाणि । तत्र वैश्वदेवेऽष्टौ हवींषि विहितानि । " आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुं मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालम्" (तैसं १०८०२) इति । तेषां हविषां ब्राह्मणेऽर्थवाद आम्नातः- " वार्त्रघ्नानि वा एतानि हवीꣳषि" (मैसं १.१०.५) इति । अङ्गविधयोऽपि तत्राऽऽम्नाताः-" त्रेधा संनद्धं बर्हिर्भवति त्रेधा संनद्ध इध्मः" (मैसं १.१०.७), " नव प्रयाजा इज्यन्ते । नवानूयाजाः " (तैब्रा १.६.३) इति । एवं स्थिते वरुणप्रघासेषु पूर्वोक्तान्याग्नेयादीनि पञ्च हवींषि विधाय तदीयं पूर्वोदाहृतं ब्राह्मणमेतेषु पञ्चस्वतिदिशति-" एतद्ब्राह्मणान्येव पञ्च हवीꣳषि, यद्ब्राह्मणानीतराणि" (द्र. तैब्रा १.६.४) इति । तत्रार्थवादमात्रस्यातिदेशो न्याय्यः । तस्य हविर्विधिभिः सह स्तुत्यस्तावकरूपेणान्वयसंभवादङ्गविधिना च तदसंभवादिति चेत् । मैवम् । उपकार्योपकारकभावेन हविषामङ्गानां चान्वयात् । तस्मादर्थवादसहितानामङ्गविधीनामतिदेशः ॥
तत्रैवान्यच्चिन्तितम् -
" श्रुतमेककपालस्य ब्राह्मणस्यातिदेशनम् ।
तत्पूर्ववत्तथैन्द्राग्न एतद्ब्राह्मण इत्यपि ॥" (जैन्या ७.१.९)॥
एककपालब्राह्मणं वैश्वदेववरुणप्रघासेषु पठितम् । ऐन्द्राग्नब्राह्मणं वरुणप्रघासेष्वाम्नातम् । एवं स्थिते साकमेधेषु विहितयोरेककपालैन्द्राग्नयोर्ब्राह्मणातिदेश आम्नायते-" एतद्ब्राह्मण ऐन्द्राग्न एतद्ब्राह्मण एककपालो यद्ब्राह्मण इतरश्चेतरश्च" (द्र. तैब्रा १.६.७) इति । तत्रोभयत्र पूर्वन्यायेनार्थवादविधिसहिताङ्गकाण्डस्य सर्वस्यातिदेशः । पूर्वन्यायस्य विषयप्राप्तये वक्ष्यमाणोदाहरणस्मारणाय वाक्यकथनम् ॥
एकादशाध्यायस्य द्वितीयपादे चिन्तितम् -
"मारुत्याः सार्धमष्टाभिरङ्गैस्तन्त्रं भिदाऽथ वा।
प्रयोगैकत्वतस्तन्त्रं भेदो देशस्य भेदतः ॥” (जैन्या ११.२.११)॥ वरुणप्रघासेष्वाग्नेयादीनि नव हवींषि विहितानि । तेषु मारुतीमामिक्षां प्रतिप्रस्थाता दक्षिणे विहारेऽनुतिष्ठति । इतराणि तु अष्टावध्वर्युरुत्तरे विहारेऽनुतिष्ठति । तेषामष्टानां प्रयोगैक्यात् तन्त्रेणाङ्गान्युभयवादिसंमतानि। तथा तान्येव मारुत्या अपीत्यत्रापि तन्त्रं प्राप्तम् । कुतः ? वरुणप्रघासान्तःपातित्वेन प्रयोगैक्यात् । नन्वत्र विहारभेद आम्नात:-- " पृथगग्नी प्रणयतः, पृथग्वेदी कुरुतः” इति, सोऽयं पृथगनुष्ठानाभावे व्यर्थः स्यात् । मैवम् । हविरासादनमात्रे तद्भेदोपयोगात् । “ अष्टावध्वर्युरुत्तरे विहारे हवीꣳष्यासादयति । मारुतीमेव प्रतिप्रस्थाता दक्षिणस्मिन्" (द. आपश्रौ ८.६.१४,१५) इति तद्विधानात् । तस्मात्तन्त्रमिति प्राप्ते ब्रूमः-देशभेदात् प्रयोगभेदे सत्यङ्गानुष्ठानमपि भिद्यते न च तस्य हविरासादनमात्रार्थता युक्ता । तदासादनस्य दृष्टहोमार्थत्वे सति त्यागेन अदृष्टार्थत्वकल्पनाप्रसङ्गात् न च प्रयोगभेदेनैवाऽऽसादनभेदस्यापि सिद्धौ वचनमनर्थकं स्यादिति वाच्यम् । अव्यवस्थानात् प्रतिप्रयोगप्राप्तौ तद्व्यवस्थार्थत्वात् । तस्माद्भेदेनाङ्गानुष्ठानम् ॥
तत्रैवान्यच्चिन्तितम् –
“कर्तृभेदो न वा तत्र भेदः स्यादङ्गभेदवत् ।
- पञ्चर्त्विग्वचनान्मैवं द्वयोरुक्त्या व्यवस्थितिः ॥” (जैन्या ११.२.१२)॥
तत्र पूर्वोक्तविषये प्रयोगभेदादाधाराद्यङ्गभेद इव होतृब्रह्मादीनां कर्तृणामपि भेद इति चेत् । मैवम् । वाचनिकपञ्चसंख्याविरोधात् । अध्वर्युप्रतिप्रस्थातृहोतृब्रह्माग्नीध्राः पञ्चर्त्विजश्चातुर्मास्येषु विहिताः "चातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजः " (द्र. आपश्रौ ८.५.१५) इति । यद्याग्नेयाद्यष्टके मारुत्यां च होत्रादिभेदः स्यात्तदा पञ्चसंख्या बाध्येत । ननु पञ्चसंख्यासिद्ध्यर्थमाग्नेयाद्यष्टके प्रतिप्रस्थाता प्राप्नुयात् । मारुत्यां चाध्वर्युः प्राप्त इति चेत् । सत्यम् । प्राप्तावेव तावुभावुभयत्र । व्यवस्था तु वचनाद्भविष्यति । तत्तु वचनं पूर्वत्रोदाहृतम् । तस्मान्नास्ति कर्तृभेदः॥
तत्रैवान्यच्चिन्तितम् –
" तत्रैव पत्नीसंयाजादौ तन्त्रं भिन्नताऽथ वा।
तन्त्रमग्न्यैक्यतो मैवं कर्तृभेदानिवारणात् ॥” (जैन्या ११.२.१३)॥
तत्रैवाऽऽग्नेयाद्यष्टके मारुत्यां च गार्हपत्ये होतव्येषु पत्नीसंयाजादिषु तन्त्रं युक्तम् । कुतः ? गार्हपत्यैकत्वात् । न हि आहवनीयवत् दक्षिणे विहारे गार्हपत्यः पृथगस्ति । तस्मात्तन्त्रमिति प्राप्ते ब्रूमः - न तावत् पूर्वोक्तः कर्तृभेदो निवारयितुं शक्यते । तथा सत्यध्वर्युणा हुताः पत्नीसंयाजाः प्रतिप्रस्थातृकर्तृकायां मारुत्यां कथमुपकुर्युः ? तस्मादध्वर्युः प्रतिप्रस्थाता च गार्हपत्ये पृथक्पत्नीसंयाजाञ्जुहुयाताम् ।
द्वादशाध्यायस्य प्रथमपादे चिन्तितम् --
"विहारभेदे निर्वापमन्त्रादेस्तन्त्रता न वा।
तन्त्रं द्वयोः स्मृतेः सिद्धेरुत्तमोक्त्या पृथग्भवेत् ॥” (जैन्या १२.१.१३)॥
वरुणप्रघासेष्वध्वर्युप्रतिप्रस्थात्रोर्विहारभेदेऽपि मन्त्रेष्वेकेनैव पठ्यमानेषु तयोरर्थस्मृतिसिद्धौ तन्त्रमिति इति चेत् । न । 'निर्वपामि' इत्युत्तमपुरुषार्थस्य पाठमन्तरेण स्मृत्यभावात् । तस्मादुभयोः पृथक् पाठः ॥
सप्तमाध्यायस्य तृतीयपादे चिन्तितम्
" निष्कासेन तुषैश्चावभृथं यन्तीत्यनूद्यते। न #
नीरोत्सेकः कर्मणो वा विधिः सौमिककर्मणः ॥
यो दर्शपूर्णमासाभ्यां वारुण्यां चोदनोद्गतः ।
व्युत्सेकोऽनूद्यतामेष मैवं कर्मणि सौमिके ॥
मुख्योऽवभृथशब्दोऽतस्तत्सादृश्यविवक्षया।
धर्मानतिदिशन् कर्म विधत्ते धर्मसंयुतम् ॥” (जैन्या ७.३.९-११)॥
वरुणप्रघासेषु श्रूयते-" वारुण्या निष्कासेन तुषैश्चावभृथमवयन्ति" (आपश्रौ ८.७१४) इति । निष्कास आमिक्षाया लेपः। “प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम्" (तैसं १.६.५) इत्यादिभिर्मन्त्रैः दर्शपूर्णमासयोर्दिक्षु सर्वास्वापो विविधमुत्सिच्यन्ते । सोऽयं व्युत्सेको वारुण्यामिक्षायामेव चोदकप्राप्तः अनूद्यते । अस्ति हि व्युत्सेकस्याऽप्यवभृथत्वम् । " एष वै दर्शपूर्णमासयोरवभृथः" (तैसं १:७.५) इति श्रुतत्वादिति प्राप्ते ब्रूमः-सौमिके कर्मण्यवभृथशब्दो मुख्यः। तस्य शब्दस्योद्भिदादिवद्विधेयक्रियासामानाधिकरण्येन नामधेयत्वात् तत्रैव वैदिकप्रयोगबाहुल्याच्च । व्युत्सेके त्वप्संबन्धात् उपचर्यते । न हि सौमिककर्मणीवापां व्युत्सेकेऽवभृथभावनामंशत्रयवतीं पश्यामः, येन तत्र मुख्यत्वमाशङ्क्येत । तस्मात् सौमिककर्मवाचिनमवभृथशब्दं वरुणप्रघासप्रकरणे प्रयुञ्जान आम्नायो मासाग्निहोत्रन्यायेन सौमिकधर्मानतिदिशन् कर्मान्तरं तद्धर्मसंयुक्तं विधत्ते । न च विपर्ययेणात्रैव मुख्योऽवभृथोऽस्त्विति शङ्कनीयम् । अपेक्षितस्य कर्मकलापस्यात्राभावात् । तस्मात् सौमिकधर्मोपेतकर्मान्तरविधिः ॥ । तत्रैवान्यच्चिन्तितम् -
"तत्र द्रव्यं पुरोडाशस्तुषनिष्कासकावुत ।
प्राप्तोऽवभृथशब्देन पुरोडाशोऽतिदेशतः ॥
तुषनिष्कासयोरत्र साक्षात् क्लृप्तोपदेशतः।
अतिदेशप्रापितस्य पुरोडाशस्य बाधनम् ॥” (जैन्या ७.३.१२-१३)॥
तत्र पूर्वोक्ते कर्मान्तरे धर्मातिदेशकेनावभृथशब्देन पुरोडाशोऽतिदिश्यते । अतिदेशश्चोपदेशात् दुर्बलः । तस्मात्तुषनिष्कासाभ्यां पुरोडाशो बाध्यते ॥ एकादशाध्यायस्य द्वितीयपादे चिन्तितम्-
" निष्कासावभृथे विप्रकर्षोऽथ प्रतिपादनम् ।
उतार्थकर्म पशुवदाद्योऽवभृथशब्दतः ॥
कर्मान्तरं तदाऽपि स्यात् प्रतिपत्तिः प्रयाजवत् ।।
प्राधान्यायार्थकर्म स्यात्तच्चावभृथधर्मकम् ॥” (जैन्या ११.२.१९-२०)॥
चातुर्मास्यगतेषु [ वरुणप्रघासेषु ] वारुणीमामिक्षां प्रकृत्येदमाम्नायते-" वारुण्या निष्कासेन तुषैश्चावभृथमवयन्ति " (आपश्री ८.७.१४) इति । अत्रायं प्रयोगप्रकार:- वरुणप्रघासेषु नव हवींषि । तेष्वष्टमं हविर्वारुण्यामिक्षा । नवमं हविः काय एककपालः । वारुण्यामिक्षायां यवपिष्टनिर्मितं मेषमवदधाति । तत आमिक्षासंयुक्तं मेषं सर्वमवदाय हुत्वा तत एककपालेन प्रचर्य भाण्डलिप्तेन वारुण्यामिक्षाया निष्कासेन "यवतुषैश्चावभृथमनुतिष्ठन्तीति । तत्र संशयः । किं वारुण्यामिक्षाया एकमंशं यवमयमेषसहितं पूर्वं प्रदाय पश्चादेककपालप्रचारादूर्ध्वं निष्कासरूपेणांशान्तरेण तुषैश्च प्रचरितव्यमित्येवं प्रचारस्य विप्रकर्षः, उत कर्मान्तरम् । तत्रापि किं प्रतिपत्तिकर्म, आहोस्वित् अर्थकर्म इति । तत्र विप्रकर्ष इति तावत् प्राप्तम् । कुतः ? पशौ तथा दृष्टत्वात् । प्रातःसवने वपया प्रचर्य तृतीयसवने हृदयायङ्गैः प्रचार इति सवनीयपशौ यथा प्रचारविप्रकर्षस्तद्वदत्रापीत्याद्यः पक्षः। तथा सत्यवभृथशब्दवैयर्थ्यप्रसङ्गात् कर्मान्तरमिति पक्षान्तरम् । तदाऽप्यामिक्षाहविःशेषस्य निष्कासस्यान्यस्मिन् कर्मणि हविष्ट्वायोगात् प्रयाजशेषन्यायेनेदं प्रतिपत्तिः स्यात् । यथा 'प्रयाजशेषेण हवींष्यभिघारयति' (द्र. तैसं २.६.१) इत्यत्र तच्छेषं संस्कर्तुमभिघारणमेवमत्रापि निष्कासः संस्क्रियत इति प्राप्ते ब्रूमः- तस्मिन् पक्षे निष्कासस्यैव संस्कार्यद्रव्यत्वेन "प्राधान्यान्निष्कासमिति विभक्तिव्यत्ययः स्यात् । अतोऽवभृथस्य प्राधान्यात् अर्थकर्मत्वमेव द्रष्टव्यम् । यदि चातुर्मास्येषु "नाऽवभृथस्तदा तद्धर्मातिदेशाय तन्नामनिर्देशोऽस्तु । तस्य तदीयद्रव्यशेषस्यापि कर्मान्तरे विनियोगो वाचनिकः । तस्मादर्थकर्म ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डेऽष्टमप्रपाठके तृतीयोऽनुवाकः ॥ ३॥</poem>
}}
<poem><span style="font-size: 14pt; line-height: 200%">1.8.4 अनुवाक 4 चातुर्मास्येषु साकमेध पर्व
1 अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालम् निर् वपति साकꣳ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यन्दिने चरुम् मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम् पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत । वस्नेव वि क्रीणावहा इषमूर्जꣳ शतक्रतो ॥ देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारम् इन् नि मे हरा निहारम्
2 नि हरामि ते ॥ मरुद्भ्यः क्रीडिभ्यः पुरोडाशꣳ सप्तकपालं निर् वपति साकꣳ सूर्येणोद्यताग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुम् पौष्णं चरुम् ऐन्द्राग्नम् एकादशकपालम् ऐन्द्रं चरुं वैश्वकर्मणम् एककपालम् ॥
[[/सायणभाष्यम्१|सायणभाष्यम्१]]
1.8.5 अनुवाक 5 साकमेधे महापितृयज्ञः
1 सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्यायै दुग्धे मन्थम् एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अन्व् अत्र पितरो यथाभागम् मन्दध्वम् । सुसंदृशं त्वा वयम् मघवन् मन्दिषीमहि । प्र नूनम् पूर्णवन्धुर स्तुतो यासि वशाꣳ अनु । योजा न्व् इन्द्र ते हरी ॥
2 अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्टया मती योजा न्व् इन्द्र ते हरी ॥ अक्षन् पितरो ऽमीमदन्त पितरो ऽतीतृपन्त पितरो ऽमीमृजन्त पितरः परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त् सुविदत्राꣳ अपीत यमेन ये सधमादम् मदन्ति ॥ मनो न्व् आ हुवामहे नाराशꣳसेन स्तोमेन पितृणां च मन्मभिः । आ
3 न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥ पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातꣳ सचेमहि ॥ यद् अन्तरिक्षम् पृथिवीम् उत द्यां यन् मातरम् पितरं वा जिहिꣳसिम । अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु माम् अनेनसम् ॥
[[/सायणभाष्यम्१|सायणभाष्यम्१]]
1.8.6 अनुवाक 6 साकमेधे त्रयम्बकहवींषि
1 प्रतिपूरुषम् एककपालान् निर् वपत्य् एकम् अतिरिक्तम् । यावन्तो गृह्याः स्मस् तेभ्यः कम् अकरम् पशूनाꣳ शर्मासि शर्म यजमानस्य शर्म मे यच्छ । एक एव रुद्रो न द्वितीयाय तस्थे । आखुस् ते रुद्र पशुस् तं जुषस्व । एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व भेषजं गवे ऽश्वाय पुरुषाय भेषजम् अथो अस्मभ्यम् भेषजꣳ सुभेषजम्
2 यथाऽसति सुगम् मेषाय मेष्यै अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् । यथा नः श्रेयसः करद् यथा नो वस्यसः करद् यथा नः पशुमतः करद् यथा नो व्यवसाययात् ॥ त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् । एष ते रुद्र भागस् तं जुषस्व तेनावसेन परो मूजवतो ऽतीहि । अवततधन्वा पिनाकहस्तः कृत्तिवासाः ॥
[[/सायणभाष्यम्१|सायणभाष्यम्१]]
1.8.7 अनुवाक 7 शुनासीर्यम्, इन्द्रतुरीयादि
1 ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यम् पयः सौर्यम् एककपालं द्वादशगवꣳ सीरं दक्षिणा । आग्नेयम् अष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुम् ऐन्द्रं दधि वारुणं यवमयं चरुं वहिनी धेनुर् दक्षिणा ये देवाः पुरःसदो ऽग्निनेत्रा दक्षिणसदो यमनेत्राः पश्चात्सदः सवितृनेत्रा उत्तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस् ते नः पान्तु ते नो ऽवन्तु तेभ्यः
2 नमस् तेभ्यः स्वाहा समूढꣳ रक्षः संदग्धꣳ रक्ष इदम् अहꣳ रक्षो ऽभि सं दहामि । अग्नये रक्षोघ्ने स्वाहा यमाय सवित्रे वरुणाय बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा
प्रष्टिवाही रथो दक्षिणा देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याꣳ रक्षसो वधं जुहोमि हतꣳ रक्षो ऽवधिष्म रक्षः । यद् वस्ते तद् दक्षिणा ॥
1.8.8 अनुवाक 8 देविकादि हवींषि
1 धात्रे पुरोडाशं द्वादशकपालं निर् वपति । अनुमत्यै चरुम् । राकायै चरुम् । सिनीवाल्यै चरुम् । कुह्वै चरुम् मिथुनौ गावौ दक्षिणा । आग्नावैष्णवम् एकादशकपालं निर् वपति । ऐन्द्रावैष्णवम् एकादशकपालम् । वैष्णवं त्रिकपालम् । वामनो वही दक्षिणा । अग्नीषोमीयम् एकादशकपालं निर् वपति । इन्द्रासोमीयम् एकादशकपालम् । सौम्यं चरुम् बभ्रुर् दक्षिणा सोमापौष्णं चरुं निर् वपति । ऐन्द्रापौष्णं चरुम् पौष्णं चरुम् श्यामो दक्षिणा वैश्वानरं द्वादशकपालं निर् वपति हिरण्यं दक्षिणा वारुणं यवमयं चरुम् अश्वो दक्षिणा ॥
1.8.9 अनुवाक 9 रत्निनां हवींषि
1 बार्हस्पत्यं चरुं निर् वपति ब्रह्मणो गृहे शितिपृष्ठो दक्षिणा । ऐन्द्रम् एकादशकपालꣳ राजन्यस्य गृह ऋषभो दक्षिणा । आदित्यं चरुम् महिष्यै गृहे धेनुर् दक्षिणा नैर्ऋतं चरुम् परिवृक्त्य्àइ गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटाँ दक्षिणा । आग्नेयम् अष्टाकपालꣳ सेनान्यो गृहे हिरण्यं दक्षिणा वारुणं दशकपालꣳ सूतस्य गृहे महानिरष्टो दक्षिणा मारुतꣳ सप्तकपालं ग्रामण्यो गृहे पृश्निर् दक्षिणा सावित्रं द्वादशकपालम्
2 क्षत्तुर् गृह उपध्वस्तो दक्षिणा । आश्विनं द्विकपालꣳ सम्ग्रहीतुर् गृहे सवात्यौ दक्षिणा पौष्णं चरुम् भागदुघस्य गृहे श्यामो दक्षिणा रौद्रं गावीधुकं चरुम् अक्षावापस्य गृहे शबल उद्वारो दक्षिणा । इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालम् प्रति निर् वपतीन्द्रायाꣳहोमुचे ऽयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यात् । मैत्राबार्हस्पत्यम् भवति श्वेतायै श्वेतवत्सायै दुग्धे स्वयम्मूर्ते स्वयम्मथित आज्य आश्वत्थे
3 पात्रे चतुःस्रक्तौ स्वयमवपन्नायै शाखायै कर्णाꣳश् चाकर्णाꣳश् च तण्डुलान् वि चिनुयाद् ये कर्णाः स पयसि बार्हस्पत्यो ये ऽकर्णाः स आज्ये मैत्रः स्वयंकृता वेदिर् भवति स्वयंदिनम् बर्हिः स्वयंकृत इध्मः सैव श्वेता श्वेतवत्सा दक्षिणा ॥
1.8.10 अनुवाक 10 देवसुवां हवींषि
1 अग्नये गृहपतये पुरोडाशम् अष्टाकपालं निर् वपति कृष्णानां व्रीहीणाꣳ सोमाय वनस्पतये श्यामाकं चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् आशूनां व्रीहीणाꣳ रुद्राय पशुपतये गावीधुकं चरुम् बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय पुरोडाशम् एकादशकपालम् महाव्रीहीणाम् मित्राय सत्यायाम्बानां चरुं वरुणाय धर्मपतये यवमयं चरुम् । सविता त्वा प्रसवानाꣳ सुवताम् अग्निर् गृहपतीनाꣳ सोमो वनस्पतीनाꣳ रुद्रः पशूनाम्
2 बृहस्पतिर् वाचाम् इन्द्रो ज्येष्ठानाम् मित्रः सत्यानां वरुणो धर्मपतीनाम् । ये देवा देवसुव स्थ त इमम् आमुष्यायणम् अनमित्राय सुवध्वम् महते क्षत्राय महत आधिपत्याय महते जानराज्याय । एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाꣳ राजा प्रति त्यन् नाम राज्यम् अधायि स्वां तनुवं वरुणो अशिश्रेच् छुचेर् मित्रस्य व्रत्या अभूमामन्महि महत ऋतस्य नाम सर्वे व्राता वरुणस्याभूवन् वि मित्र एवैर् अरातिम् अतारीद् असूषुदन्त यज्ञिया ऋतेन व्य् उ त्रितो जरिमाणं न आनड्
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि
1.8.11 अनुवाक 11 अभिषेकार्थ जलविषया मन्त्राः
1 अर्थेतः स्थापाम् पतिर् असि वृषाऽस्य् ऊर्मिर् वृषसेनो ऽसि व्रजक्षित स्थ मरुताम् ओज स्थ सूर्यवर्चस स्थ सूर्यत्वचस स्थ मान्दा स्थ वाशा स्थ शक्वरी स्थ विश्वभृत स्थ जनभृत स्थाग्नेस् तेजस्याः स्थापाम् ओषधीनाꣳ रसः स्थ । आपो देवीर् मधुमतीर् अगृह्णन्न् ऊर्जस्वती राजसूयाय चितानाः । याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥ राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त ॥
1.8.12 अनुवाक 12 अभिषेकजलसंस्कारमन्त्राः
1 देवीर् आपः सम् मधुमतीर् मधुमतीभिः सृज्यध्वम् महि वर्चः क्षत्रियाय वन्वानाः । अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः । अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि शुक्रा वः शुक्रेनोत् पुनामि चन्द्राश् चन्द्रेणामृता अमृतेन स्वाहा राजसूयाय चितानाः सधमादो द्युम्निनीर् ऊर्ज एता अनिभृष्टा अपस्युवो वसानः । पस्त्यासु चक्रे वरुणः सधस्थम् अपाꣳ शिशुः
2 मातृतमास्व् अन्तः ॥ क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि । आविन्नो अग्निर् गृहपतिर् आविन्न इन्द्रो वृद्धश्रवा आविन्नः पूषा विश्ववेदा आविन्नौ मित्रावरुणव् ऋतावृधाव् आविन्ने द्यावापृथिवी धृतव्रते आविन्ना देव्य् अदितिर् विश्वरूप्य् आविन्नोयम् असाव् आमुष्यायणो ऽस्यां विश्य् अस्मिन् राष्ट्रे महते क्षत्राय महत आधिपत्याय महते जानराज्याय । एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाꣳ राजा । इन्द्रस्य
3 वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्यात् । शत्रुबाधना स्थ पात मा प्रत्यञ्चम् पात मा तिर्यञ्चम् अन्वञ्चम् मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात हिरण्यवर्णाव् उषसां विरोके ऽयःस्थूणाव् उदितौ सूर्यस्याऽऽ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ॥
1.8.13 अनुवाक 13 दिग् व्यास्थापनमन्त्राः
1 समिधम् आ तिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथंतरꣳ सामाग्निर् देवता ब्रह्म द्रविणम् उग्राम् आ तिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदश स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणम् । विराजम् आ तिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदश स्तोमो वैरूपꣳ साम मरुतो देवता विड् द्रविणम् उदीचीम् आ तिष्ठानुष्टुप् त्वा
2 छन्दसाम् अवत्व् एक विꣳश स्तोमो वैराजꣳ साम मित्रावरुणौ देवता बलं द्रविणम् ऊर्ध्वाम् आ तिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिꣳशौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता वर्चो द्रविणम् ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः शुक्रज्योतिष् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माꣳश् च सत्यश् चर्तपाश् च
3 अत्यꣳहाः । अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहाꣳशाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा चराचरेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा
1.8.14 अनुवाक 14 अभिषेकः
1 सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् । अमृतम् असि मृत्योर् मा पाहि दिद्योन् मा पाहि । अवेष्टा दन्दशूकाः । निरस्तं नमुचेः शिरः सोमो राजा वरुणो देवा धर्मसुवश् च ये । ते ते वाचꣳ सुवन्तां ते ते प्राणꣳ सुवन्तां ते ते चक्षुः सुवन्तां ते ते श्रोत्रꣳ सुवन्ताम् । सोमस्य त्वा द्युम्नेनाभि षिञ्चाम्य् अग्नेः
2 तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुताम् ओजसा क्षत्राणां क्षत्रपतिर् असि । अति दिवस् पाहि समाववृत्रन्न् अधराग् उदीचीर् अहिम् बुध्नियम् अनु संचरन्तीः ताः पर्वतस्य वृषभस्य पृष्ठे नावश् चरन्ति स्वसिच इयानाः ॥ रुद्र यत् ते क्रयी परं नाम तस्मै हुतम् असि यमेष्टम् असि ॥ प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥
1.8.15 अनुवाक 15 रथेन विजयः
1 इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् । मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेन विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि मरुताम् प्रसवे जेषम् आप्तम् मनः सम् अहम् इन्द्रियेण वीर्येण पशूनाम् मन्युर् असि तवेव मे मन्युर् भूयात् । नमो मात्रे पृथिव्यै माहम् मातरम् पृथिवीꣳ हिꣳसिषम् मा
2 मां माता पृथिवी हिꣳसीत् । इयद् अस्य् आयुर् अस्य् आयुर् मे धेह्य् ऊर्ग् अस्य् ऊर्जम् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि । अग्नये गृह पतये स्वाहा सोमाय वनस्पतये स्वाहेन्द्रस्य बलाय स्वाहा मरुताम् ओजसे स्वाहा हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥
1.8.16 अनुवाक 16 जितवतो राज्ञः सेवोपचारः
1 मित्रो ऽसि वरुणो ऽसि सम् अहं विश्वैर् देवैः क्षत्रस्य नाभिर् असि क्षत्रस्य योनिर् असि स्योनाम् आ सीद सुषदाम् आ सीद मा त्वा हिꣳसीन् मा मा हिꣳसीत् । नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः । ब्रह्मा3न् त्वꣳ राजन् ब्रह्मासि सवितासि सत्यसवो ब्रह्मा3न् त्वꣳ राजन् ब्रह्मासीन्द्रो ऽसि सत्यौजाः ॥
2 ब्रह्मा3न् त्वꣳ राजन् ब्रह्माऽसि मित्रो ऽसि सुशेवो ब्रह्मा3न् त्वꣳ राजन् ब्रह्माऽसि वरुणो ऽसि सत्यधर्मा । इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तेन मे रध्य दिशो ऽभ्य् अयꣳ राजाऽभूत् सुश्लोका3ꣳ सुमङ्गला3ꣳ सत्यराजा3न् अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहा ॥
1.8.17 अनुवाक 17 संसृपां हवींषि
1 आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा सारस्वतं चरुं वत्सतरी दक्षिणा सावित्रं द्वादशकपालम् उपध्वस्तो दक्षिणा पौष्णं चरुꣳ श्यामो दक्षिणा बार्हस्पत्यं चरुꣳ शितिपृष्ठो दक्षिणैन्द्रम् एकदशकपालम् ऋषभो दक्षिणा वारुणं दशकपालम् महानिरष्टो दक्षिणा सौम्यं चरुम् बभ्रुर् दक्षिणा त्वाष्ट्रम् अष्टाकपालꣳ शुण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥
1.8.18 अनुवाक 18 दशपेयः
1 सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति पुण्डरिस्रजाम् प्र यच्छति दशभिर् वत्सतरैः सोमं क्रीणाति दशपेयो भवति शतम् ब्राह्मणाः पिबन्ति सप्तदशꣳ स्तोत्रम् भवति प्राकाशाव् अध्वर्यवे ददाति स्रजम् उद्गात्रे रुक्मꣳ होत्रे । अश्वम् प्रस्तोतृप्रतिहर्तृभ्याम् । द्वादश पष्ठौहीर् ब्रह्मणे वशाम् मैत्रावरुणाय । ऋषभम् ब्राह्मणाच्छꣳसिने वाससी नेष्टापोतृभ्याम् । स्थूरि यवाचितम् अच्छावाकाय । अनड्वाहम् अग्नीधे भार्गवो होता भवति श्रायन्तीयम् ब्रह्मसामम् भवति वारवन्तीयम् अग्निष्टोमसामम् । सारस्वतीर् अपो गृह्णाति ॥
1.8.19 अनुवाक 19 दिशामवेष्ट्यादि
1 आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा । ऐन्द्रम् एकादशकपालम् ऋषभो दक्षिणा वैश्वदेवं चरुम् पिशंगी पष्ठौही दक्षिणा मैत्रावरुणीम् आमिक्षां वशा दक्षिणा बार्हस्पत्यं चरुꣳ शितिपृष्ठो दक्षिणा । आदित्याम् मल्हां गर्भिणीम् आ लभते मारुतीम् पृश्निम् पष्ठौहीम् अश्विभ्याम् पूष्णे पुरोडाशं द्वादशकपालं निर् वपति सरस्वते सत्यवाचे चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् । तिसृधन्वꣳ शुष्कदृतिर् दक्षिणा ॥
1.8.20 अनुवाक 20 प्रयुजां हवींषि
1 आग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुम् । सावित्रं द्वादशकपालम् बार्हस्पत्यं चरुम् । त्वाष्ट्रम् अष्टाकपालम् । वैश्वानरं द्वादशकपालम् । दक्षिणो रथवाहनवाहो दक्षिणा सारस्वतं चरुं निर् वपति पौष्णं चरुम् मैत्रं चरुम् । वारुणं चरुम् । क्षैत्रपत्यं चरुम् आदित्यं चरुम् उत्तरो रथवाहनवाहो दक्षिणा ॥
1.8.21 अनुवाक 21 सौत्रामणी
1 स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन सृजामि सꣳ सोमेन सोमो ऽस्य् अश्विभ्याम् पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व पुनातु ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता । वारेण शश्वता तना ॥ वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥ कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥ आश्विनं धूम्रम् आ लभते सारस्वतम् मेषम् ऐन्द्रम् ऋषभम् ऐन्द्रम् एकादशकपालं निर् वपति सावित्रं द्वादशकपालं वारुणं दशकपालम् । सोमप्रतीकाः पितरस् तृप्णुत वडबा दक्षिणा ॥
1.8.22 अनुवाक 22 काम्ययाज्यापुरोनुवाक्याः
1 अग्नाविष्णू महि तद् वाम् महित्वं वीतं घृतस्य गुह्यानि नाम । दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतम् आ चरण्येत् ॥ अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमेदमे सुष्टुतीर् वावृधाना प्रति वां जिह्वा घृतम् उच् चरण्येत् ॥ प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । धीनाम् अवित्र्य् अवतु ॥ आ नो दिवो बृहतः
2 पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥ बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ॥ एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयꣳ स्याम पतयो रयीणाम् ॥ बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच् छवसा
3 ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥ आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाꣳसि सुक्रतू ॥ प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥ अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् । सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥ मक्षू देववतो रथः ॥
4 शूरो वा पृत्सु कासु चित् । देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ न यजमान रिष्यसि न सुन्वान न देवयो । असद् अत्र सुवीर्यम् उत त्यद् आश्वश्वियम् । नकिष् टं कर्मणा नशन् न प्र योषन् न योषति ॥ उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च
5 श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥ सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । आरे बाधेथां निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥ सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥ सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥ इमौ देवौ जायमानौ जुषन्तेमौ तमाꣳसि गूहताम् अजुष्टा । आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥
1.8.1 अनुवाक 1
राजसूये अनुमत्यादयो यागाः
1
अनुमत्यै पुरोडाशम् अष्टाकपालं निर्वपति धेनुर् दक्षिणा
ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतम् एककपालं कृष्णं वासः कृष्णतूषं दक्षिणा
वीहि स्वाहाऽऽहुतिं जुषाणः ।
एष ते निर्ऋते भागो भूते हविष्मत्य् असि मुञ्चेमम् अꣳहसः
स्वाहा नमो य इदं चकार ।
ऽआदित्यं चरुं निर्वपति वरो दक्षिणा ।
आग्नावैष्णवम् एकादशकपालं वामनो वही दक्षिणा ।
अग्नीषोमीयम्
2
एकादशकपालꣳ हिरण्यं दक्षिणा ।
ऐन्द्रम् एकादशकपालम् ऋषभो वही दक्षिणा ।
आग्नेयम् अष्टाकपालम् ऐन्द्रं दध्य् ऋषभो वही दक्षिणा ।
ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् प्रथमजो वत्सो दक्षिणा
सौम्यꣳ श्यामाकं चरुं वासो दक्षिणा
सरस्वते चरुम् मिथुनौ गावौ दक्षिणा ॥
1.8.2 अनुवाक 2
चातुर्मास्येषु वैश्वदेवपर्व
1
आग्नेयम् अष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुम् पौष्णं चरुम् मारुतꣳ सप्तकपालं वैश्वदेवीम् आमिक्षां द्यावापृथिव्यम् एककपालम् ॥
1.8.3 अनुवाक 3
चातुर्मास्येषु वरुणप्रघासपर्व
1
ऐन्द्राग्नम् एकादशकपालम् मारुतीम् आमिक्षां वारुणीम् आमिक्षां कायम् एककपालम्
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः ।
मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवया । मही ह्य् अस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः ।
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच् छूद्रे यद् अर्य एनश् चकृमा वयम् । यद् एकस्याधि धर्मणि तस्यावयजनम् असि स्वाहा ।
अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वाऽस्तम् प्रेत सुदानवः ॥
1.8.4 अनुवाक 4
चातुर्मास्येषु साकमेध पर्व
1
अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालम् निर् वपति साकꣳ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यन्दिने चरुम् मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्
पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत । वस्नेव वि क्रीणावहा इषमूर्जꣳ शतक्रतो ॥
देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारम् इन् नि मे हरा निहारम्
2
नि हरामि ते ॥
मरुद्भ्यः क्रीडिभ्यः पुरोडाशꣳ सप्तकपालं निर् वपति साकꣳ सूर्येणोद्यताग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुम् पौष्णं चरुम् ऐन्द्राग्नम् एकादशकपालम् ऐन्द्रं चरुं वैश्वकर्मणम् एककपालम् ॥
1.8.5 अनुवाक 5
साकमेधे महापितृयज्ञः
1
सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्यायै दुग्धे मन्थम्
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अन्व् अत्र पितरो यथाभागम् मन्दध्वम् ।
सुसंदृशं त्वा वयम् मघवन् मन्दिषीमहि । प्र नूनम् पूर्णवन्धुर स्तुतो यासि वशाꣳ अनु । योजा न्व् इन्द्र ते हरी ॥
2
अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्टया मती योजा न्व् इन्द्र ते हरी ॥
अक्षन् पितरो ऽमीमदन्त पितरो ऽतीतृपन्त पितरो ऽमीमृजन्त पितरः
परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त् सुविदत्राꣳ अपीत यमेन ये सधमादम् मदन्ति ॥
मनो न्व् आ हुवामहे नाराशꣳसेन स्तोमेन पितृणां च मन्मभिः ।
आ
3
न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥
पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातꣳ सचेमहि ॥
यद् अन्तरिक्षम् पृथिवीम् उत द्यां यन् मातरम् पितरं वा जिहिꣳसिम । अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु माम् अनेनसम् ॥
1.8.6 अनुवाक 6
साकमेधे त्रयम्बकहवींषि
1
प्रतिपूरुषम् एककपालान् निर् वपत्य् एकम् अतिरिक्तम् ।
यावन्तो गृह्याः स्मस् तेभ्यः कम् अकरम्
पशूनाꣳ शर्मासि शर्म यजमानस्य शर्म मे यच्छ ।
एक एव रुद्रो न द्वितीयाय तस्थे ।
आखुस् ते रुद्र पशुस् तं जुषस्व ।
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व
भेषजं गवे ऽश्वाय पुरुषाय भेषजम् अथो अस्मभ्यम् भेषजꣳ सुभेषजम्
2
यथाऽसति सुगम् मेषाय मेष्यै
अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् । यथा नः श्रेयसः करद् यथा नो वस्यसः करद् यथा नः पशुमतः करद् यथा नो व्यवसाययात् ॥
त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ।
एष ते रुद्र भागस् तं जुषस्व तेनावसेन परो मूजवतो ऽतीहि ।
अवततधन्वा पिनाकहस्तः कृत्तिवासाः ॥
1.8.7 अनुवाक 7
शुनासीर्यम्, इन्द्रतुरीयादि
1
ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यम् पयः सौर्यम् एककपालं द्वादशगवꣳ सीरं दक्षिणा ।
आग्नेयम् अष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुम् ऐन्द्रं दधि वारुणं यवमयं चरुं वहिनी धेनुर् दक्षिणा
ये देवाः पुरःसदो ऽग्निनेत्रा दक्षिणसदो यमनेत्राः पश्चात्सदः सवितृनेत्रा उत्तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस् ते नः पान्तु ते नो ऽवन्तु तेभ्यः
2
नमस् तेभ्यः स्वाहा
समूढꣳ रक्षः संदग्धꣳ रक्ष इदम् अहꣳ रक्षो ऽभि सं दहामि ।
अग्नये रक्षोघ्ने स्वाहा यमाय सवित्रे वरुणाय बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा
प्रष्टिवाही रथो दक्षिणा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याꣳ रक्षसो वधं जुहोमि हतꣳ रक्षो ऽवधिष्म रक्षः ।
यद् वस्ते तद् दक्षिणा ॥
1.8.8 अनुवाक 8
देविकादि हवींषि
1
धात्रे पुरोडाशं द्वादशकपालं निर् वपति ।
अनुमत्यै चरुम् ।
राकायै चरुम् ।
सिनीवाल्यै चरुम् ।
कुह्वै चरुम्
मिथुनौ गावौ दक्षिणा ।
आग्नावैष्णवम् एकादशकपालं निर् वपति ।
ऐन्द्रावैष्णवम् एकादशकपालम् ।
वैष्णवं त्रिकपालम् ।
वामनो वही दक्षिणा ।
अग्नीषोमीयम् एकादशकपालं निर् वपति ।
इन्द्रासोमीयम् एकादशकपालम् ।
सौम्यं चरुम् बभ्रुर् दक्षिणा
सोमापौष्णं चरुं निर् वपति ।
ऐन्द्रापौष्णं चरुम्
पौष्णं चरुम् श्यामो दक्षिणा
वैश्वानरं द्वादशकपालं निर् वपति हिरण्यं दक्षिणा
वारुणं यवमयं चरुम् अश्वो दक्षिणा ॥
1.8.9 अनुवाक 9
रत्निनां हवींषि
1
बार्हस्पत्यं चरुं निर् वपति ब्रह्मणो गृहे शितिपृष्ठो दक्षिणा ।
ऐन्द्रम् एकादशकपालꣳ राजन्यस्य गृह ऋषभो दक्षिणा ।
आदित्यं चरुम् महिष्यै गृहे धेनुर् दक्षिणा
नैर्ऋतं चरुम् परिवृक्त्य्àइ गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटाँ दक्षिणा ।
आग्नेयम् अष्टाकपालꣳ सेनान्यो गृहे हिरण्यं दक्षिणा
वारुणं दशकपालꣳ सूतस्य गृहे महानिरष्टो दक्षिणा
मारुतꣳ सप्तकपालं ग्रामण्यो गृहे पृश्निर् दक्षिणा
सावित्रं द्वादशकपालम्
2
क्षत्तुर् गृह उपध्वस्तो दक्षिणा ।
आश्विनं द्विकपालꣳ सम्ग्रहीतुर् गृहे सवात्यौ दक्षिणा
पौष्णं चरुम् भागदुघस्य गृहे श्यामो दक्षिणा
रौद्रं गावीधुकं चरुम् अक्षावापस्य गृहे शबल उद्वारो दक्षिणा ।
इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालम् प्रति निर् वपतीन्द्रायाꣳहोमुचे ऽयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यात् ।
मैत्राबार्हस्पत्यम् भवति श्वेतायै श्वेतवत्सायै दुग्धे स्वयम्मूर्ते स्वयम्मथित आज्य आश्वत्थे
3
पात्रे चतुःस्रक्तौ स्वयमवपन्नायै शाखायै
कर्णाꣳश् चाकर्णाꣳश् च तण्डुलान् वि चिनुयाद् ये कर्णाः स पयसि बार्हस्पत्यो ये ऽकर्णाः स आज्ये मैत्रः
स्वयंकृता वेदिर् भवति स्वयंदिनम् बर्हिः स्वयंकृत इध्मः
सैव श्वेता श्वेतवत्सा दक्षिणा ॥
1.8.10 अनुवाक 10
देवसुवां हवींषि
1
अग्नये गृहपतये पुरोडाशम् अष्टाकपालं निर् वपति कृष्णानां व्रीहीणाꣳ सोमाय वनस्पतये श्यामाकं चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् आशूनां व्रीहीणाꣳ रुद्राय पशुपतये गावीधुकं चरुम् बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय पुरोडाशम् एकादशकपालम् महाव्रीहीणाम् मित्राय सत्यायाम्बानां चरुं वरुणाय धर्मपतये यवमयं चरुम् ।
सविता त्वा प्रसवानाꣳ सुवताम् अग्निर् गृहपतीनाꣳ सोमो वनस्पतीनाꣳ रुद्रः पशूनाम्
2
बृहस्पतिर् वाचाम् इन्द्रो ज्येष्ठानाम् मित्रः सत्यानां वरुणो धर्मपतीनाम् ।
ये देवा देवसुव स्थ त इमम् आमुष्यायणम् अनमित्राय सुवध्वम् महते क्षत्राय महत आधिपत्याय महते जानराज्याय ।
एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाꣳ राजा
प्रति त्यन् नाम राज्यम् अधायि स्वां तनुवं वरुणो अशिश्रेच् छुचेर् मित्रस्य व्रत्या अभूमामन्महि महत ऋतस्य नाम
सर्वे व्राता वरुणस्याभूवन् वि मित्र एवैर् अरातिम् अतारीद् असूषुदन्त यज्ञिया ऋतेन व्य् उ त्रितो जरिमाणं न आनड्
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि
1.8.11 अनुवाक 11
अभिषेकार्थ जलविषया मन्त्राः
1
अर्थेतः स्थापाम् पतिर् असि वृषाऽस्य् ऊर्मिर् वृषसेनो ऽसि व्रजक्षित स्थ मरुताम् ओज स्थ सूर्यवर्चस स्थ सूर्यत्वचस स्थ मान्दा स्थ वाशा स्थ शक्वरी स्थ विश्वभृत स्थ जनभृत स्थाग्नेस् तेजस्याः स्थापाम् ओषधीनाꣳ रसः स्थ ।
आपो देवीर् मधुमतीर् अगृह्णन्न् ऊर्जस्वती राजसूयाय चितानाः । याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥
राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त ॥
1.8.12 अनुवाक 12
अभिषेकजलसंस्कारमन्त्राः
1
देवीर् आपः सम् मधुमतीर् मधुमतीभिः सृज्यध्वम् महि वर्चः क्षत्रियाय वन्वानाः ।
अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः ।
अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि
शुक्रा वः शुक्रेनोत् पुनामि चन्द्राश् चन्द्रेणामृता अमृतेन स्वाहा राजसूयाय चितानाः
सधमादो द्युम्निनीर् ऊर्ज एता अनिभृष्टा अपस्युवो वसानः । पस्त्यासु चक्रे वरुणः सधस्थम् अपाꣳ शिशुः
2
मातृतमास्व् अन्तः ॥
क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि ।
आविन्नो अग्निर् गृहपतिर् आविन्न इन्द्रो वृद्धश्रवा आविन्नः पूषा विश्ववेदा आविन्नौ मित्रावरुणव् ऋतावृधाव् आविन्ने द्यावापृथिवी धृतव्रते आविन्ना देव्य् अदितिर् विश्वरूप्य् आविन्नोयम् असाव् आमुष्यायणो ऽस्यां विश्य् अस्मिन् राष्ट्रे महते क्षत्राय महत आधिपत्याय महते जानराज्याय ।
एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाꣳ राजा ।
इन्द्रस्य
3
वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्यात् ।
शत्रुबाधना स्थ
पात मा प्रत्यञ्चम् पात मा तिर्यञ्चम् अन्वञ्चम् मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात
हिरण्यवर्णाव् उषसां विरोके ऽयःस्थूणाव् उदितौ सूर्यस्याऽऽ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ॥
1.8.13 अनुवाक 13 दिग् व्यास्थापनमन्त्राः
1
समिधम् आ तिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथंतरꣳ सामाग्निर् देवता ब्रह्म द्रविणम्
उग्राम् आ तिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदश स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणम् ।
विराजम् आ तिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदश स्तोमो वैरूपꣳ साम मरुतो देवता विड् द्रविणम्
उदीचीम् आ तिष्ठानुष्टुप् त्वा
2
छन्दसाम् अवत्व् एक विꣳश स्तोमो वैराजꣳ साम मित्रावरुणौ देवता बलं द्रविणम्
ऊर्ध्वाम् आ तिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिꣳशौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता वर्चो द्रविणम्
ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः
शुक्रज्योतिष् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माꣳश् च सत्यश् चर्तपाश् च
3
अत्यꣳहाः ।
अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहाꣳशाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा
पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा चराचरेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा
1.8.14 अनुवाक 14
अभिषेकः
1
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
अमृतम् असि मृत्योर् मा पाहि
दिद्योन् मा पाहि ।
अवेष्टा दन्दशूकाः ।
निरस्तं नमुचेः शिरः
सोमो राजा वरुणो देवा धर्मसुवश् च ये । ते ते वाचꣳ सुवन्तां ते ते प्राणꣳ सुवन्तां ते ते चक्षुः सुवन्तां ते ते श्रोत्रꣳ सुवन्ताम् ।
सोमस्य त्वा द्युम्नेनाभि षिञ्चाम्य् अग्नेः
2
तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुताम् ओजसा
क्षत्राणां क्षत्रपतिर् असि ।
अति दिवस् पाहि
समाववृत्रन्न् अधराग् उदीचीर् अहिम् बुध्नियम् अनु संचरन्तीः ताः पर्वतस्य वृषभस्य पृष्ठे नावश् चरन्ति स्वसिच इयानाः ॥
रुद्र यत् ते क्रयी परं नाम तस्मै हुतम् असि यमेष्टम् असि ॥
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयꣳ स्याम पतयो रयीणाम् ॥
1.8.15 अनुवाक 15
रथेन विजयः
1
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् ।
मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेन
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि
मरुताम् प्रसवे जेषम्
आप्तम् मनः
सम् अहम् इन्द्रियेण वीर्येण
पशूनाम् मन्युर् असि तवेव मे मन्युर् भूयात् ।
नमो मात्रे पृथिव्यै माहम् मातरम् पृथिवीꣳ हिꣳसिषम् मा
2
मां माता पृथिवी हिꣳसीत् ।
इयद् अस्य् आयुर् अस्य् आयुर् मे धेह्य् ऊर्ग् अस्य् ऊर्जम् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि ।
अग्नये गृह पतये स्वाहा सोमाय वनस्पतये स्वाहेन्द्रस्य बलाय स्वाहा मरुताम् ओजसे स्वाहा
हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥
1.8.16 अनुवाक 16
जितवतो राज्ञः सेवोपचारः
1
मित्रो ऽसि वरुणो ऽसि
सम् अहं विश्वैर् देवैः
क्षत्रस्य नाभिर् असि क्षत्रस्य योनिर् असि
स्योनाम् आ सीद सुषदाम् आ सीद
मा त्वा हिꣳसीन् मा मा हिꣳसीत् ।
नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः ।
ब्रह्मा3न् त्वꣳ राजन् ब्रह्मासि सवितासि सत्यसवो ब्रह्मा3न् त्वꣳ राजन् ब्रह्मासीन्द्रो ऽसि सत्यौजाः ॥
2
ब्रह्मा3न् त्वꣳ राजन् ब्रह्माऽसि मित्रो ऽसि सुशेवो ब्रह्मा3न् त्वꣳ राजन् ब्रह्माऽसि वरुणो ऽसि सत्यधर्मा ।
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तेन मे रध्य
दिशो ऽभ्य् अयꣳ राजाऽभूत्
सुश्लोका3ꣳ सुमङ्गला3ꣳ सत्यराजा3न्
अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहा ॥
1.8.17 अनुवाक 17
संसृपां हवींषि
1
आग्नेयम् अष्टाकपालं निर् वपति
हिरण्यं दक्षिणा सारस्वतं चरुं वत्सतरी दक्षिणा सावित्रं द्वादशकपालम् उपध्वस्तो दक्षिणा पौष्णं चरुꣳ श्यामो दक्षिणा बार्हस्पत्यं चरुꣳ शितिपृष्ठो दक्षिणैन्द्रम् एकदशकपालम् ऋषभो दक्षिणा वारुणं दशकपालम् महानिरष्टो दक्षिणा सौम्यं चरुम् बभ्रुर् दक्षिणा त्वाष्ट्रम् अष्टाकपालꣳ शुण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥
1.8.18 अनुवाक 18
दशपेयः
1
सद्यो दीक्षयन्ति
सद्यः सोमं क्रीणन्ति
पुण्डरिस्रजाम् प्र यच्छति
दशभिर् वत्सतरैः सोमं क्रीणाति
दशपेयो भवति
शतम् ब्राह्मणाः पिबन्ति
सप्तदशꣳ स्तोत्रम् भवति
प्राकाशाव् अध्वर्यवे ददाति
स्रजम् उद्गात्रे
रुक्मꣳ होत्रे ।
अश्वम् प्रस्तोतृप्रतिहर्तृभ्याम् ।
द्वादश पष्ठौहीर् ब्रह्मणे
वशाम् मैत्रावरुणाय ।
ऋषभम् ब्राह्मणाच्छꣳसिने
वाससी नेष्टापोतृभ्याम् ।
स्थूरि यवाचितम् अच्छावाकाय ।
अनड्वाहम् अग्नीधे
भार्गवो होता भवति
श्रायन्तीयम् ब्रह्मसामम् भवति
वारवन्तीयम् अग्निष्टोमसामम् ।
सारस्वतीर् अपो गृह्णाति ॥
1.8.19 अनुवाक 19
दिशामवेष्ट्यादि
1
आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा ।
ऐन्द्रम् एकादशकपालम् ऋषभो दक्षिणा
वैश्वदेवं चरुम् पिशंगी पष्ठौही दक्षिणा
मैत्रावरुणीम् आमिक्षां वशा दक्षिणा
बार्हस्पत्यं चरुꣳ शितिपृष्ठो दक्षिणा ।
आदित्याम् मल्हां गर्भिणीम् आ लभते
मारुतीम् पृश्निम् पष्ठौहीम्
अश्विभ्याम् पूष्णे पुरोडाशं द्वादशकपालं निर् वपति सरस्वते सत्यवाचे चरुꣳ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् ।
तिसृधन्वꣳ शुष्कदृतिर् दक्षिणा ॥
1.8.20 अनुवाक 20
प्रयुजां हवींषि
1
आग्नेयम् अष्टाकपालं निर् वपति
सौम्यं चरुम् ।
सावित्रं द्वादशकपालम्
बार्हस्पत्यं चरुम् ।
त्वाष्ट्रम् अष्टाकपालम् ।
वैश्वानरं द्वादशकपालम् ।
दक्षिणो रथवाहनवाहो दक्षिणा
सारस्वतं चरुं निर् वपति
पौष्णं चरुम्
मैत्रं चरुम् ।
वारुणं चरुम् ।
क्षैत्रपत्यं चरुम्
आदित्यं चरुम्
उत्तरो रथवाहनवाहो दक्षिणा ॥
1.8.21 अनुवाक 21
सौत्रामणी
1
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन सृजामि सꣳ सोमेन सोमो ऽस्य् अश्विभ्याम् पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व
पुनातु ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता । वारेण शश्वता तना ॥
वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
आश्विनं धूम्रम् आ लभते सारस्वतम् मेषम् ऐन्द्रम् ऋषभम्
ऐन्द्रम् एकादशकपालं निर् वपति सावित्रं द्वादशकपालं वारुणं दशकपालम् ।
सोमप्रतीकाः पितरस् तृप्णुत
वडबा दक्षिणा ॥
1.8.22 अनुवाक 22
काम्ययाज्यापुरोनुवाक्याः
1
अग्नाविष्णू महि तद् वाम् महित्वं वीतं घृतस्य गुह्यानि नाम । दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतम् आ चरण्येत् ॥
अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमेदमे सुष्टुतीर् वावृधाना प्रति वां जिह्वा घृतम् उच् चरण्येत् ॥
प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । धीनाम् अवित्र्य् अवतु ॥
आ नो दिवो बृहतः
2
पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ॥
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयꣳ स्याम पतयो रयीणाम् ॥
बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच् छवसा
3
ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥
आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाꣳसि सुक्रतू ॥
प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥
अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् । सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥
मक्षू देववतो रथः ॥
4
शूरो वा पृत्सु कासु चित् । देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥
न यजमान रिष्यसि न सुन्वान न देवयो । असद् अत्र सुवीर्यम् उत त्यद् आश्वश्वियम् । नकिष् टं कर्मणा नशन् न प्र योषन् न योषति ॥
उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च
5
श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥
सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । आरे बाधेथां निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥
सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥
सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥
इमौ देवौ जायमानौ जुषन्तेमौ तमाꣳसि गूहताम् अजुष्टा । आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥
</span></poem>
tl41m67fq3fqms689bky8dn5smczawb
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/10
104
27771
342157
340790
2022-08-01T11:41:59Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>{{rh|left=|center={{bold|I N T R O D U C T O N}}|right=}}
{{bold|Introductory}}
{{gap}}The ''Sphutanirnaya-Tantra,'' critically edited here with auto-commentary, is a comprehensive work on an important aspect of Hindu astronomical computation, to wit, the accurate determination (nirnaya) of the True Positions (sphuta) of the planets. The author, Acyuta (A. D. 1550-1620) was an astute astronomer hailing from Kerala in South India. He was a versatile scholar and original thinker on astronomy who enunciated, for the first time in Indian astronomy, the correction called “Reduction to the ecliptic”, in the work edited here, composed before 1593, and later explained its rationale in another work ''Rasigolasphutaniti (राशिगोलस्फुटानीति),'' composed specially for that purpose. The ''Sphutanirnaya'' belongs to that class of astronomical texts called Tantra, which are characterised by the enunciation of the planetary revolutions etc. in terms of the aeon (''yuga'') and the
commencement of the calculations from the beginning of the current ''Kali-yuga.''
{{bold|Sphuțanirnaya}}
{{gap}}This is a compact work in ninety verses, divided into five chapters devoted, respectively, to : (1) the enunciation of the astronomical constants as fixed by the author; (2) the computation of the Mean Positions of the planets in their respective orbital circles; (3) the reduction of the said Mean Positions to the Manda-epicycles; (4) the further reduction of the corrected Mean Positions to the celestial sphere (भगोल); (5) the reduction even of these to the centre of the earth (भूगोल); and (6) the still further reduction thereof to
{{rule}}
{{gap}}1. It might be of interest to note here that this correction was first intro
duced in Western astronomy by the Danish astronomer Tycho Brahe (A.D. 1546-1601).
{{gap}}2. Of the other two types of astronomical texts, the Siddhanta-s commence their calculations from the beginning of the Kalpa (which is equal to a thousand catur-yuga-s), while the Karana texts take as starting point any convenient
current date, for which the True Positions of the planets have been accurately calculated for use as zero positions.
{{rh|left={{bold|Sphuța. 2}}|center={{bold|ix}}|right=}}<noinclude></noinclude>
roa37hy2vja4782mk4e83w3z8qhfp2g
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/11
104
27773
342155
338872
2022-08-01T11:40:59Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>{{rh|left=x|center=SPHUTANIRNAYA-TANTRA|right=}}
the earth's surface ''(bhagola-prstha)''. The last will give the True
Position ''(sphuta)'' of the planets as seen by an observer stationed on the surface of the earth.
{{gap}}Born into the live astronomical tradition of the land and being, in himself an investigator, Acyuta has been responsible for initiating fresh lines of thought and introducing new calculations intended for better results, including the formula for the "Reduction to the ecliptic,” mentioned earlier. He noticed the fallacy, in the then current astronomical practice, of measuring the positions of all the planets as if they moved along the ecliptic (the Sun's path), while, in fact, they moved along their own different orbits ''(ksepa-vritta-s)'', each of which deviated slightly from the ecliptic. He argued that if the computed positions of the planets were to be accurate, the said deviation of their orbits should also be taken into consideration and adequate correction applied to their measurements on the ecliptic. Thus, he says in his ''Raśigolasphutānīti,'' verses 44 ff. :
{{Block center|<poem>चन्द्रादयः क्षेपवृत्ते भ्रमन्ति सततं यतः ।
ततः स्फुटोऽपि तेषां स्यात् स्वतोऽपि क्षेपवृत्तगः ॥
अस्मिन् पक्षे हि चन्द्रस्य राशिगोलस्फुटाप्तये ।
स्फुटीकरणतः पश्चात् कार्य यत्नान्तरं यतः ॥</poem>}}
On the basis of appropriate calculations in this regard, he enunciated in ''Sphutanirnaya'' 4.2, a detailed formula for the reduction of the Mean Moon to the ecliptic, a formula which could be extended to the other planets as well. It deserves to be noted that this formula agrees remarkably well with that enunciated in the West by Tycho Brahe and used in later computations. While the present publication is restricted to a critical edition of the ''Sphutanirnaya'' and its commentary, a translation of the work with a detailed analysis of the rationale of the several formulae and computational procedures depicted the rein is to follow, in due course.
{{rule}}
{{gap}}1. On this subject, see K.V. Sarma, A history of the Kerala school of Hindu astronomy, Hoshiarpur, 1972, pp. 1-6.
{{gap}}2. For an analysis of Acyuta's formula and its corre'ation with its modern counterpart, see K. V. Sarma, ''Radigolasphufaniti'' of Acyuta, ed. with trans. Adyar Library and Res. Centre, Adyar, Madras-(, Introduction, pp. 7-4.<noinclude></noinclude>
m5fzh7i4skr3lveaijh6uq83zlcqouk
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/12
104
27774
342153
338882
2022-08-01T11:40:14Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>{{rh|left=|center=INTRODUCTION|right= ΧI}}
{{bold|Acyuta, the author -}}
{{gap}}Acyuta is a prominent figure in the literary annals of Kerala where he is well known under his full name Trikkantiyur Acyuta Pisarati. “Tr-k-kanti-y-ar' (often Sanskritised into 'Sri-Kunda-pura'), situated near Tirur in South Malabar, was his home-town, and "Pisarati' was his surname indicating his caste, being one of the external functionaries of the Kerala temple. He was a profound scholar, especially in astronomy and grammar. He wielded a facile pen and some of his verses, particularly the illustrative verses added to his work Pravesaka, form exquisite pieces of poetry. Besides, he was proficient also in Ayurveda, as known from a pointed reference thereto by his famous pupil, Melputtur Narayana Bhattatiri, in an obituary verse composed by him at the demise of Acyuta ;
{{Block center|<poem>हे शब्दागम ! निर्दय विबुधतालुब्धैनिपीडिष्यसे
धाष्टचेंकप्रवणासि वैद्यसरणे ! नष्टोऽस्यलङ्कार भोः ! ।
हन्त ज्योतिषतन्त्र ! पर्यवसिता तिथ्यूक्षयोस्ते कथा
‘विद्यात्मा स्वरसंपद् ’ अत्रभवतामाधारभूर् अच्युतः ॥</poem>}}
{{bold|Acyuta's Teacher and Patron}}
{{gap}}Acyuta's teacher in astronomy was Jyesthadeva (A.D. 1500-1610), author of the well-known Yuktibhasa, an analytical work on mathematics and astronomy, and the astronomical manual Drkkarana. He is specifically mentioned by Acyuta towards the end of one of his works, the ''Uparagakriyakrama :''
{{Block center|<poem>‘प्रोक्तः प्रवयसो ध्यानात्? ज्येष्ठदेवस्य सद्गुरोः ।
विच्युताशेषदोषेणेत्यच्युतेन क्रियाक्रमः ॥</poem>}}
{{gap}}"Acyuta was a protégé of King Ravi Varma, a renowned patron of letters, who ruled over the principality of Vețțattu-nãdu (Sanskritised into 'Prakasa-visaya). Acyuta refers to him, in ''double''
{{rule}}
{{gap}}l. On Acyuta, see S. Venkitasubramonia Iyer, Acyuta Pisarati: His date and works, Journal of Oriental Research, 22 (1952-53) 40-46; Ulloor, ''Kerala Sahitya Charitram,'' Vol. II, (Trivandrum, 1954), pp. 319-26 ; Vatakkumkūr, ''Kerali ya Samskrita Sahitya Charitram,'' Vol. 11 (Trichur, 1947), pp. 748.57.
{{gap}}2. On Jyeshadeva, see K.V. Sarna, ''Jyesțhadeva'' and his identification as "the author of Yuktibhāga, ''Adyar Library Bulletin,'' 22 (1958) 350 ''Hist, of Ker. Astron., ibid.'', pp. 59-60,<noinclude></noinclude>
ouvm71v5l6laf89h2p1xfsr0cum9myw
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/13
104
27776
342152
338892
2022-08-01T11:39:27Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=xii|center={{bold|SPHUTANIRNAYA-TANTRA}}|right=}}</noinclude>
''entendre,'' in his Sphutanirnaya, 1.2 (see below, p. 2), and in the beginning of his grammatical work ''Pravesaka,'' in the verse :
{{Block center|<poem>लक्ष्म्या प्रकाशविषयं रञ्जयन्निजया निजम् ।
नित्यमुद्यन् विजयते सुकृतालम्बनं रविः ॥</poem>}}
{{bold|Acyuta's works}}
{{gap}}All the known works of Acyuta are on Jyotisa, except one, viz., Pravesaka. This latter work, in about 600 verses, is a masterly presentation of the fundamentals of Sanskrit grammar, with the rules clearly explained and lucidly illustrated.
Among his works on astronomy, the Sphutaniraaya, edited here with his own commentary, is of prime importance. Manuscripts of the work do not mention the name of the author and this omission has induced some scholars to doubt the correctness of the ascription of the work to Acyuta. However, the direct statement in the Rasigolasphuțānīti, 47.:
{{center|तत्प्रकारश्चाच्युतेन कीर्तितः ‘स्फुटनिर्णये' ।}}
followed by the citation of verse 42 of our Sphutanirnaya, viz., patonasya vidhos tu etc., and the reference to the author's patron King Ravi Varma in Sphutanirnaya 12, leave no doubt about the correctness of the above ascription.
{{gap}}Acyuta's ''Rasigolasphutaniti'', mentioned above, is a very interesting work which sets out, in 50 verses, the rationale of the Reduction to the ecliptic” in planetary computation. Another important work of Acyuta is the Karanottama, which, as he himself states in his own commentary to the work, had been composed with a view also to record the traditional astronomical methodologies and procedures, of course, as improved upon by him, lest they be lost to posterity ; ''cf''. {{bold|परमेश्वरादि-परीक्षकाचार्यपरम्परया गोप्यत्वेन स्वग्रन्थेष्वनिवेशितस्यापि न्यायविशेषस्य स्वगुरुमुखाद् गृहीतस्य बुद्धेर्वििस्मरणधर्मित्वात् कालान्तरे लोपो मा मूदिति प्रबन्धविशेषात्मकत्वेन कियत इति भाव:}} The work comprises of 119 verses, distributed in five chapters, entitled, respectively, ''Madhyama, Sphuta, Chaya,''
{{rule}}
{{gap}}1. Critically ed. with Trans. and introduction, by K.V. Sarma, Adyar, 1955.
{{gap}}2. Ed. with Acyuta's own commentary, by K. Raghavan Pillai, Trivandrum, 1964: Trivandrum Skt. Series, No. 213.
{{gap}}3. ''Ibid''..., P, 2.<noinclude></noinclude>
7len1cmad325sbw1q0nm78mpifr2ec0
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/17
104
27784
342149
338954
2022-08-01T11:36:08Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=xvi|center=SPHUTANiRNAÝA-TANTŘA|right=}}</noinclude>
This chronogram works out to A.D. 1621. An idea of his date of birth is provided by the date of Narayana Bhattatiri (born A.D. 1560). Allowing a difference of at least ten years between the teacher and
the pupil, Acyuta might be taken to have lived between A.D. 1550 and 1621.
{{bold|Manuscripts material}}
{{gap}}The present edition of Sphutanirnaya and its commentary is based on eight manuscripts of the text and six manuscripts of the commentary. All the manuscripts are in palm leaf and are inscribed in the Malayalam script prevalent in Kerala. In the case of two, viz., A and E, however, their modern transcripts were used for collation purposes. The Appendices are culled from matter found inscribed on the flyleaves, end folios and miscellaneous scraps, in certain astronomical codices.
{{bold|Manuscripts of the Text}}
{{gap}}1. Ms. A : A manuscript in the collection of the late Shri M. S. Srinivasa Sastri, Palghat. This ms., which contains also the commentary, leaves out several of the verses. Except for some obvious scribal errors, the matter in the ms. is perfect. The codex contains, besides the ''Sphutanirnaya'' and its commentary, the ''Uparagakriyakrama'' of Acyuta with a Malayalam commentary. It also carries the following post-colophonic statement which gives the date of the completion of the ms. as Kollam era 1042 (A.D. 1867) : Sri-Suryadi-sarvagrahebhyo namah. Kollam 1042-amantu Makara-masam 18 ''Budhan-azhcayun Anizhavum Dasamiyun kutiya divasam nannu muzhifiiiu ezhutiyvatu. Grantham arkkum kotukkarutu. Sri-Ganesaya namah.''
{{gap}}2. Ms. B : Ms. No. C. 809-C of the Kerala University Oriental Research Institute and Manuscripts Library, Trivandrum, described in the ''Des. Cata. of Skt. Miss. in the Curator’s Office Library, '' vol. IV, pp. 1503-4 and copied in the Library's Transcript No. 584. The ms. was procured from Shri Krishna Variyar, Vatakke Teruvu, Thiruvarppu (South Kerala). It is legible and generally correct and has passed through the hands of a reviser. It is old and crumbling, and not dated. The codex contains the following works : A. ''Tantrasangraha of Nilakantha Somayaji'' with the commentary of Sankara ;
{{rule|5em}}
{{gap}}1. S. Venkitasubramonia Iyer, Prakriyasarvasya of Narayathabhata A ''critical study,'' (Trivandrum, 1972), p. 20.<noinclude></noinclude>
nndxdb3ko8l5h4psl2oeqjqm39by7la
342150
342149
2022-08-01T11:37:15Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=xvi|center=SPHUTANiRNAÝA-TANTŘA|right=}}</noinclude>
This chronogram works out to A.D. 1621. An idea of his date of birth is provided by the date of Narayana Bhattatiri (born A.D. 1560). Allowing a difference of at least ten years between the teacher and
the pupil, Acyuta might be taken to have lived between A.D. 1550 and 1621.
{{bold|Manuscripts material}}
{{gap}}The present edition of Sphutanirnaya and its commentary is based on eight manuscripts of the text and six manuscripts of the commentary. All the manuscripts are in palm leaf and are inscribed in the Malayalam script prevalent in Kerala. In the case of two, viz., A and E, however, their modern transcripts were used for collation purposes. The Appendices are culled from matter found inscribed on the flyleaves, end folios and miscellaneous scraps, in certain astronomical codices.
{{bold|Manuscripts of the Text}}
{{gap}}1. Ms. A : A manuscript in the collection of the late Shri M. S. Srinivasa Sastri, Palghat. This ms., which contains also the commentary, leaves out several of the verses. Except for some obvious scribal errors, the matter in the ms. is perfect. The codex contains, besides the ''Sphutanirnaya'' and its commentary, the ''Uparagakriyakrama'' of Acyuta with a Malayalam commentary. It also carries the following post-colophonic statement which gives the date of the completion of the ms. as Kollam era 1042 (A.D. 1867) : Sri-Suryadi-sarvagrahebhyo namah. Kollam 1042-amantu Makara-masam 18 ''Budhan-azhcayun Anizhavum Dasamiyun kutiya divasam nannu muzhifiiiu ezhutiyvatu. Grantham arkkum kotukkarutu. Sri-Ganesaya namah.''
{{gap}}2. Ms. B : Ms. No. C. 809-C of the Kerala University Oriental Research Institute and Manuscripts Library, Trivandrum, described in the ''Des. Cata. of Skt. Miss. in the Curator’s Office Library, '' vol. IV, pp. 1503-4 and copied in the Library's Transcript No. 584. The ms. was procured from Shri Krishna Variyar, Vatakke Teruvu, Thiruvarppu (South Kerala). It is legible and generally correct and has passed through the hands of a reviser. It is old and crumbling, and not dated. The codex contains the following works : A. ''Tantrasangraha of Nilakantha Somayaji'' with the commentary of Sankara ;
---------
{{gap}}1. S. Venkitasubramonia Iyer, Prakriyasarvasya of Narayathabhata A ''critical study,'' (Trivandrum, 1972), p. 20.<noinclude></noinclude>
a5mcq5yayd4u3q2nhx6yqbt6i4bh3vg
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/25
104
27800
342147
339108
2022-08-01T11:33:33Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=xxiv|center=SPHUTANRNAYA-TANTRA|right=}}</noinclude>
{{gap}}{{bold|Appendix IX.}} ''Grahasphuta-parilekhah''. This is a very interesting work, couched in resonant ''sragdhara metre,'' perhaps complete in eight verses, but, of which its lone manuscript preserves only six. The author of this anonymous work observes, at the outset, that in computing the True Position of a planet as seen by an observer stationed on the surface of the earth, due cognisance has to be taken for his position being different from the centre of the celestial sphere as Well as from the centre of the earth, and due corrections effected. Detailed directions are then given for constructing diagrams to chart the True Positions of the different planets at any moment.
{{gap}}The work was discovered from among the uncatalogued and unidentified matter towards the end of Ms. No. C. 809-C of the Kerala Univ. Or. Res. Inst. and Mss. Library, in close continuation of the Sphutanirnaya with commentary, (No. C. 809-C, being our Text Ms. C). The verses preserved are generally free from errors and the only regret is that the manuscript is slightly damaged and is incomplete.
{{gap}}{{bold|Appendix X.}} ''Chayaganitam of Acyuta.'' The work instructs in detail the computation of the gnomon's shadow due to the Moon. The Ms. was found interspersed with certain other astronomical tracts in Ms. No. 4116 of the Maharaja's Palace Library, Trivandrum, This composite codex is catalogued under the general title ''Drigganitakramam'' in the Des. Cata. of the Mal. Mss. in H.H. The Maharaja's Palace Library, Trivandrum, vol. II, pp. 453-54 and as ''Jyā-vaidhrta-lāțaganaitam'' in the Revised Cata. of the Palace ''Granthappura'', p. 205. It is a moderately old plam leaf manuscript, inscribed in readable Malayalam script. But the writing is far from perfect, there being scribal errors, omissions and repetitions.
{{gap}}{{bold|Acknowledgements
}}
{{gap}}The twenty-two manuscripts which have formed the basis of the critical editions included in this publication belong, primarily, to three public repositories of South Indian manuscripts, viz., the Kerala University Oriental Research Institute and Manuscripts Library, Trivandrum, the Govt. Oriental Manuscripts Library, Madras, and the Govt. Sanskrit College Library, Tripunithura (Cochin). I am greatly indebted to the authorities of all these institutions for the co-operation which they have extended to me in my editorial work. I have used also certain manuscripts belonging to the private collections of the<noinclude></noinclude>
1gumbzput54lgx9aot9wy9il752rvex
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/28
104
27806
342146
339158
2022-08-01T11:32:23Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>{{center|अच्युतविरचितं}}
{{bold|{{center|स्फुटनिर्णयतन्त्रम्}}}}
{{center|तत्कृतया विवृत्याख्यया व्याख्यया समेतम्}}
{{rule|5em}}
{{center|अथ प्रथमोऽध्यायः}}
{{center|(मङ्गलाचरणम् )}}
{{Block center|<poem>ब्रह्माणं मिहिरं वसिष्ठपुलिशौ गर्ग मयं लोमशं
श्रीपत्यार्यभटौ वराहमिहिरं लल्लं च मुञ्जालकम् ।
गोविन्दं परमेश्वरं सतनयं श्री-नीलकण्ठं गुरुन्
वन्दे गोलविदश्च माधवमुखान् वाल्मीकिमुख्यान् कवीन् ॥१॥</poem>}}
{{rule}}
{{Block center|<poem>तत्रादौ वन्दितानेव नत्वा ब्रह्मादिकान् मया।
स्फुटनिर्णयतन्त्रस्य क्रियामार्गो विलिख्यते ॥</poem>}}
{{gap}}तत्रादौ शिष्टाचारसिद्धम् इष्टदेवतानमस्कारं करोति' कविःब्रह्माणमित्यादिना। मिहिरः सूर्यः । ब्रह्म-सूर्य-वसिष्ठ-पुलिश-लोमशाः पञ्च सिद्धान्त कर्तारः । मयोऽपि सूयं सिद्धान्तस्य प्रष्टुत्वादाचार्यः। गर्गतन्त्रस्यापि पञ्चसिद्धान्ततुल्यकक्ष्यत्वाद् गर्गस्य ब्रह्मादिमध्ये नमस्कारः कृतः। श्रीपतिः सिद्धान्तशेखरादीनां कर्ता। लल्लः शिष्यधीवृद्धिदाख्यस्य तन्त्रस्य कर्ता ।
{{rule}}
'''मूलम्''' :- 1. B. गुरुं
'''व्याख्या''' :-1. E.Om. करोति
{{gap}}2. E. Hapl. om. after this upto feara following.
{{gap}}3. A. शेखरादिकर्ता
'''स्फुटनिर्णयतन्त्रम् -१'''<noinclude></noinclude>
gnz3kh8diqwm4vuyk1z6e4xoc6zpznt
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/29
104
27808
342145
339163
2022-08-01T11:30:36Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=स्फुटनिर्णयतन्त्र |right=}}</noinclude>
{{Block center|<poem>उदेतु चेतोगगने रविः कविर्बुधश्च राजा मम मित्रनन्दनः ।
सुरेन्द्रपूज्यः क्षितिनन्दनस्तथा यथा तमःप्रत्यपि नावतिष्ठते ॥२॥
भक्त्या वृषारण्यगतं रमेशं नत्वा गणेशं च सरस्वतीं च ।
कर्तास्मि तन्त्रं स्फुटनिर्णयाख्यं पद्यैः षडध्यायगतैर्नवत्या ॥३॥</poem>}}
{{rule}}
मुञ्जालको मानसकर्ता। गोविन्दो मुहूर्तरत्नादिकर्ता। परमेश्वरो दृग्गणिताख्यस्य करणस्य कर्ता । तस्य तनयो दामोदराख्यः । तस्य शिष्यः श्रीनीलकण्ठः तन्त्रसंग्रहादीनां कर्ता । माधवो वेण्वारोहादीनां' कर्ता । तेषां नमस्कारेण स्वकरिष्यमाणतन्त्रस्य तत्कृतसिद्धान्तादिमूलत्वात् प्रामाण्यमावेदितम् । सृष्टिक्रमोऽप्यनेन सूचितः । आदौ ब्रह्मण उत्पत्तिः । ततः सूर्यादिग्रहाणां सृष्टिः। तत ऋषीणामित्यादि ॥१॥
{{gap}}एवं ब्रह्मादीन् नमस्कृत्य सूर्यादीन् ग्रहान् प्रार्थयते-उदेत्वित्यादिना । रविः कविः बुधः राजा' मित्रनन्दनः सुरेन्द्रपूज्यः क्षितिनन्दनश्च मम चेतोगगने तथा उदेतु, यथा तमःप्रत्यपि तमोलेशोऽपि, नावतिष्ठते, तथा प्रकाशताम् । कविः शुक्रः । राजा चन्द्रः। मित्रनन्दनः शनिः । सुरेन्द्रपूज्यो जीवः । कक्ष्याक्रमोऽप्यनेनोक्तः । मध्यकक्ष्यायां रविः। तदधःकक्ष्यासु शुक्रबुधचन्द्राः । ऊर्ध्वकक्ष्यासु शनिगुरुकुजाः । कक्ष्याक्रमेण चतुर्था वाराधिपाः । तदुक्तं आर्यभटाचार्यण-
{{rh|left=|center=शीध्रक्रमाच्चतुर्था भवन्ति सूर्योदयाद् दिनपाः।|right=}}
{{rh|left=|center=|right=(आर्यभटीयम्, काल० १६)}}
इति ।
{{gap}}तदानीन्तनो राजाप्यनेन श्लोकेन स्तुतः । रविः रविवर्माख्यः राजा मम चेतोगगने उदेतु । बुधः कविरित्यादीनि तद्विशेषणानि । मित्रनन्दनः सुहृदामाह्लादकरः । क्षितिनन्दनः क्षितिवासिनोनां प्रजानामानन्दकर इत्यर्थः ।
{{gap}}तमःप्रतीत्यत्र 'सुप्रतिना मात्रार्थे' (पाणिनिसूत्रम् २. १. ९) इत्यव्ययीभावसमासः । अवतिष्ठते इत्यत्र 'समवप्रविभ्यः स्थः' (पाणिनिसूत्रम् १. ३. २२) इत्यात्मनेपदम् ॥२॥
{{gap}}अथेष्टदेवतानमस्कारपूर्वकं चिकीर्षितग्रन्थस्य नामधेयादीन्याह-भक्त्या वृषारण्यगतमिति । वृषारण्याख्यक्षेत्रगतं रमावल्लभं गणनाथं सरस्वतीं च
{{rule}}
मूलम् :-- 1. E.Om. भक्त्या
{{gap}}2. B. F. तन्त्रस्फुट
व्याख्या :-1. A. वेण्वारोहणादीनां
{{gap}}2. G. Om, राजा<noinclude></noinclude>
375k90i94qpc1omoc5388utxzh5hutm
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/32
104
27814
342142
339189
2022-08-01T11:28:44Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=प्रधमोऽध्यायः|right=५}}</noinclude>{{center|(मन्वादिप्रमाणम् )}}
{{Block center|<poem> चतुर्दश स्युर्मनवो विधेर्दिने युगानि चैषां पृथगेकसप्ततिः ।
युगत्रयं प्राङ् मनुसृष्टितो गतं भविष्यदेषां प्रलयात् परं तथा ॥१०॥</poem>}}
{{gap}}अथ मन्वन्तरादीनां प्रमाणमाह-चतुर्दश स्युरिति। विधेर्दिने कल्पे चतुर्दश मनव: स्युः। तेषां मनूनां पृथक् प्रत्येकं एकसप्ततिर्युगानि च स्युः। मनुसृष्टितः स्वायंभुवाख्यस्य मनोः सृष्टेः प्राग युगत्रयं गतम् । एषां मनूनां प्रलयात् संहारात् परं तथा युगत्रयं भविष्यत् । विधेर्दिने इत्यनेन सृष्ट्यब्दकल्पनमनुचितमिति द्योतितम् । यत: सुरपितृमनुजानां सूर्यदर्शनकालो दिनं, तददर्शनकालो रात्रिः । ततो विधेरपि सूर्यस्य सृष्टयनन्तरं तदर्शनकालो दिनं, सूर्यसंहारात् परं तददर्शनकालो रात्रिः। स्वायंभुवमनोः' सृष्टि: कल्पे कञ्चित्कालमतीत्यैवेति हि पुराणप्रसिद्धिः । तथा च भागवते दर्शनं विदुरमैत्रेयसंवादे---
{{Block center|<poem>ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् ।
ज्ञात्वा तद्वृद्धये भूयश्चिन्तयामास कौरवः ॥
अहो अद्भुतमेतन्मेऽप्यावृतस्यापि नित्यदा।
न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ॥
एवं युक्तिकृतस्तस्य दैवं चावेक्षतस्तदा ।
कस्य रूपमभूद् द्वेधा' यत्कायमभिचक्षते ॥
ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ।
यस्तु तत्र पुमान् सोऽभून्मनुः स्वायंभुवः स्वराट् ॥
स्त्री' आसीच्छतरूपाख्या महिष्यस्य महात्मनः ।
तदा मैथुनधर्मेण प्रजा हयेषांबभूविरे ॥</poem>}}
{{rh|left=|center=|right=(भागवतपुराणे ३. १२. ४६-५४)
}}
इति। युगावसाने सर्वेषां भगणपरिपूर्तिरपि भागवतोक्ता---
{{Block center|<poem>यदा० चन्द्रश्च सूर्यश्च॥ तथा तिष्यबृहस्पती।
एकराशौ समेष्यन्ति तदा भवति तत् कृतम् ॥</poem>}}
{{rh|left=|center=|right=(भागवतपुराणे १२. २. २४) ॥१०॥}}
{{bold|मूलम्}} :- 1. E. युगत्रिक
{{bold|व्याख्या :}}-1. A. सूर्यसृष्टयनन्तरं 2. A. भुवाख्यस्य मनोः ; C. भुवस्य मनोः
{{gap}}3-9. B.C D.E.F. Gap for a few letters, but not uniformly.
in all the five mss. In B, the reviser has filled these
gaps.
{{gap}}10. A.B. यथा,{{gap}}{{gap}}11.Gap in all mss. for सूर्यश्च ।<noinclude></noinclude>
4rone6oyw97wm5ojxqzvmw6wsnhpww4
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/36
104
27822
342141
339210
2022-08-01T11:26:52Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=अथ द्वितीयोऽध्यायः|right=}}</noinclude>
{{center|( कल्यादिध्रुवः )}}
{{Block center|<poem>रन्ध्राङ्गसायककृतैर्भगणान् . ग्रहाणां
हत्वाऽयुतेन विभजेत् गतपर्ययाः स्युः ।
शिष्टं निहत्य रविभिर् खगुणैश्च षष्ट्या
तेनैव भांशककला विकलाश्च लब्धाः ॥१॥</poem>}}
{{gap}}अथ उक्तैर्भगणादिभिः कल्यादिध्रुवानयनमाह-रन्ध्राङ्गसायककृतरिति । . ग्रहाणाम् इन्द्वादीनां भगणान् ‘धृतशिवः' (७५६९) इत्यनेन निहत्य अयुतेन (१०,०००) विभजेत् । लब्धा गतभगणाः स्युः। शिष्टं द्वादशभिर्निहत्य अयुतेन लब्धा राशयः, शिष्टं त्रिंशता निहत्य अयुतेन लब्धा भागाः, शिष्टं षष्टया निहत्य अयुतेन लब्धाः कलाः, शिष्टं षष्टया निहत्य प्रयुतेन लब्धा विकलाश्च भवन्ति ।
{{gap}}अत्रेयमुपपत्तिः-ये षण्मनवो गताः, तेषां कालस्य एकैकमेकसप्ततियुगात्मकत्वात् एकसप्ततिः षड्गुणिताः षड्विशत्यधिकचतुश्शती (४२६) युगसंख्या भवति। तस्यां पुनः मनुसृष्टेः प्राग् गतं युगत्रयम् , सप्तमस्य मनोर्गतानि सप्तविंशतियुगानि च क्षप्याणि । ततः षट्पञ्चाशदधिका चतुश्शती (४५६) जायते। तस्यां पुनरष्टाविंशस्य युगस्य कृतत्रेताद्वापराख्यं दशांशनवकं क्षेप्यम् । तत्र सवर्णीकृतानामेव मिथो योगार्हत्वाद् दशघ्नेषु गतेषु युगेषु' नवकं क्षिप्यते । ततो 'धृतश्शिवः' (४५६९) इात युगदशांशकाः कल्यादौ गता भवन्ति । कल्पस्य युगसहस्रात्मकत्वात् कल्पे अयुतसंख्या युगदशांशाः स्युः । तत्रेदं त्रैराशिकम्--यद्ययुतेन युगदशांशः कल्पभगणा लभ्यन्ते, ततः कल्यादौ गतैरेतैर्युगदशांशैः कति भगणा लभ्यन्त इति। अत्र अयुतं प्रमाणम् । रन्ध्राङ्गसायक कृताः (४५६९) इच्छाराशिः। कल्पभगणाः फल राशिः । फलराशिमिच्छाराशिना निहत्य प्रमाणराशिना विह्रत्य' लब्धमिच्छाफलं भवति। तदुक्तमार्यभटाचार्येण----
{{gap}}त्रैराशिकफलराशिं तमथेच्छाराशिना हतं कृत्वा ।
{{gap}}लब्धं प्रमाणभजितं तस्मादिच्छाफलमिदं स्यात् ॥
{{rh|left=|center=|right=(आर्यभटीये गणितपादे २६)}}
{{rule}}
{{bold|व्याख्या:}}-1. A.C.F. गतयुगेषु
{{gap}}2. B.C.E. Om. सायक
{{gap}}3. A.विभज्य
{{bold|स्फुटनिर्णयतन्त्रम्-२}}<noinclude></noinclude>
17zinjiwxoz7j9ksahmhoeinshvy5ef
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/41
104
27833
342134
339245
2022-08-01T11:10:41Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१४|center=स्फुटनिर्णयतन्त्रे|right=}}</noinclude>{{rule}}
सूर्यमध्यमस्य राशिभागकलाविकलाभिः' पृथक् पृथक् निहत्य सूर्यस्य कल्पभगणैविभजेत् ।
{{gap}}तत्र राशिघ्नेभ्यो ग्रहभगणेभ्यो लब्धा राशयः । तत्र शिष्टं त्रिंशता निहत्य भागध्नेषु संयोज्य लब्ध.भागाः। तत्रापि शिष्टं षष्टया निहत्य कलाघ्नेषु संयोज्य लब्धा लिप्ताः । तत्रापि शिष्टं षष्टया निहत्य विकलाघ्नेषु भगणेषु संयोज्य सूर्यभगणैर्लब्धा विकलाश्च भवन्ति । ततो यथास्वं संवत्सरादिध्रुवर्युक्तास्ते चन्द्रादीनां मध्यमा भवन्ति ॥ ११॥
{{center|'''॥ इति स्फुटनिर्णयविवृतो मंध्यमानयनं नाम द्वितीयोऽध्यायः ॥'''}}
{{rule}}
{{bold|व्याख्या :-}}1. D. Hapl. om. from सूर्य to सूर्यस्य below.
{{gap}}2. E. विकलासुभिः (wr.)
{{gap}}3. A.ज्यं ततो लब्धाः ; C.E. ज्य ततो लब्धाः<noinclude></noinclude>
gk9o3ozg7gu3os41mh3sdxi13sw6jfq
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/45
104
27841
342133
339359
2022-08-01T11:09:33Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१५|center=स्फुटनिर्णयतन्त्रे|right=}}</noinclude>
{{Block center|<poem>शिष्टेन शोध्यानिजकोटियोगा-
दाप्तो हरो, व्यासमनेन हृत्वा ॥ ९ ॥
लब्धं क्षिपेच्छोधितमौर्विंकायाः
संख्याघ्नतत्त्वाश्विषु तद्धनुः स्यात् ।
दोःकोटिजीवे मृदुवृत्तभागै
र्हते खतर्काग्निहुते फले स्तः ॥ १० ॥</poem>}}
{{Block center|<poem>स्वल्पचापघनषष्ठभागतो विस्तरार्धकृतिभक्तवर्जितम् ।
स्वल्पचापमिह शिञ्जिनी भवेत् तद्युतोऽल्पकगुणोऽसकृद् धनुः ॥११॥
भुजाफलं मेषतुलादियाते केन्दे क्रमेणाहुर्ऋणं धनं च ।
प्रायेण केन्द्रे मृगकर्कटादौ कोटीफलस्यापि धनर्णता स्यात्॥१२॥</poem>}}
{{rule}}
इत्यादिनोक्तः । चापार्हमौर्व्या वर्गं व्यासार्धवर्गाद् विशोध्य शिष्टस्य मूलं . तस्याः स्वकोटिरित्यर्थ: । अथ यावती पठितज्या शोध्या तां विशोध्य शिष्टेन शोध्यान्निजकोटिज्ययोर्योंगादाप्तो हारः । हारेण व्यासं हृत्वा लब्धं शोधितज्यासंख्याहतेषु 'तत्वाश्वि’षु (२२५) क्षिपेत् । तच्चापं स्यात् ।
{{gap}}अथ दो:कोटिज्याभ्यां तत्फलानयनमाह-दो:कोटिरिति । केन्द्रस्य दोःकोटिज्ये मृदुवृत्तभागैः 'सार्धा विश्वे'त्यादि (श्लो० १.१२) पठितैर्मान्दवृत्तांशकैर्निहत्य षष्टयुत्तरशतत्रयेण विभज्य लब्धे भुजाकोटिफले भवतः ॥ १० ॥
{{gap}}अथ ज्याचापानयने विशेषमाह- स्वल्पचापेति । स्वल्पचापं घनीकृत्य तस्य षष्ठांशाद् व्यासार्धवर्गेणाप्तं फलं स्वल्पचापाद् विशोध्य' शिष्टा ज्या भवति । तथा स्वल्पज्याघनषष्ठांशाद् विस्तरार्धकृतिभक्तसहिता स्वल्पज्या धनुर्भवति । पुनस्तस्य धनुषोऽपि धनषष्ठांशाद् व्यासार्धवर्गाप्तसहिता स्वल्पज्या धनुर्भवतीति ॥ ११ ॥
{{gap}}अथ भुजाकोटि'फलयोः ऋणधनज्ञानायाह-भुजाफलमिति । प्रायेणेति क्वचिद् व्यभिचारो दर्शितः ॥ १२ ॥
{{rule}}
{{bold|मूलम्}} – 1. All the mss. om. क. It is supplied on the evidence of the extraction of this verse in other works like Putumana Somayāji's Karaņapaddhati, 6. 19. {{gap}} 2. A. धनाख्यमू
{{bold|व्याल्या :}}-1. A. विशोघ्यम्
{{gap}}2. C.D.E. घनु -ंgap - भवतीति
{{gap}}3. D. om. कोटि<noinclude></noinclude>
ltjymqrk46sht969jym0ib4uz7eb5r7
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/48
104
27847
342131
339371
2022-08-01T11:08:36Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=तृतीयोडध्यायः|right=२१}}</noinclude>{{center|(मन्दस्फुटगतिः )}}
{{Block center|<poem>कृतकोटिफलं त्रिजीवया विहृतं दोःफलवर्गतस्तु यत् ।
मृगकर्कटकादिकेऽमुना युतहीनं फलमत्र कोटिजम् ॥ १९ ॥
दिनकेन्द्रगतिध्नमुद्धरेत् कृतकोटीफल'या त्रिजीवया ।
फलपूर्वफलैक्यतो दलं दिनभुक्तेरपि संस्कृतिर्भेवेत् ॥ २० ॥</poem>}}
{{center|( अयनचलनम् )}}
{{Block center|<poem>आयनस्य चलनस्य पर्यया लक्षषट्कमथ तस्य मध्यमात्।
बाहुचापमिह भागितं पृथग् राशिभेदवशतस्त्रिधा न्यसेत् ॥२१॥</poem>}}
{{rule}}
{{gap}}अथ गत्यानयने विशेषमाह- कृतकोटिफलं त्रिजीवयेति द्वाभ्यां श्लोकाभ्याम् । केन्द्रे मृगकर्कटादौ कोटिफलं त्रिज्यायां घनमृणं च कृत्वा तया दो:फलवर्ग हृत्वा लब्धं कोटिफले संस्कूर्यात् । केन्द्रे मृगादिगे' घनम्, कर्कयादिगे” ऋणमिति । पुनस्तत्कोटिफलं दिनकेन्द्रगत्या हत्वा कोटिफलसंस्कृतया त्रिज्यया विभज्य यल्लब्धं° तस्मिन् 'कोटिफलाहतकेद्रगते:'' (श्लो० ३.१४ ) इत्यादिन्यायेनानीतं फलं संयोज्य अर्धीकृतं दिनभुक्तौ संस्कुर्यात् । केन्द्रे कर्क्यादिगे' धनम्, मृगादिगे” ऋणमिति । सा मन्दस्फुटगतिर्भवति ॥ १९-२० ॥ "
{{gap}}अथैवमानीतानां मन्दस्फुटानां मध्यसावनसिद्धत्वात् स्फुटसावनसिद्धये संस्कारान्तरं कार्यम् । तदर्थं प्रथमं अयनचलनानयनमाह-आयनस्येति । अयनचलनस्य कल्पभगणाः लक्षषट्कमिताः । तस्य मध्यमं यथोक्तमानयेत् । तद्यथा-कल्यब्देभ्यो ‘नानारथेना'प्ता ( ७२०० ) गतभगणाः । शिष्टाद् ‘अनन्ते°न° (६००) आप्ता राशयः । शिष्टा'न्नखै'(२०)राप्ता भागाः । शिष्टं त्रिगुणितं लिप्ताः ।
अथातो मध्यमाद् भुजामानीय भुजराशीन् पृथक् पृथग् भागीकृत्य विन्यसेत् । तत्र आद्यस्य राशेः केवलेषु भागेषु, द्वितीयस्य राशेर्भागान्
{{rule}}
{{bold|मूलम्}}:- 1. C.D. om. फल {{gap}} 2. C.D. indicate an extra gap.
{{bold|डयड्या}} :- 1 A. मकरादिके {{gap}}2. As ककयदिके
{{gap}}3. B.D. om. यत् in यल्लब्धं {{gap}}4. A. कर्कटकादिगे
{{gap}}5. A. मकरदिगे {{gap}} 6. B.C. अन्तेन (wr.)<noinclude></noinclude>
jkp2on5lc1edg10xl227qpww7wvcpog
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/54
104
27858
342130
339597
2022-08-01T11:07:48Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=चतुर्थोडध्यायः|right=२७}}</noinclude>
{{center|( विक्षेपस्फुटः )}}
{{Block center|<poem>विक्षेपवर्गान्वितकर्णवर्गान्मूलं श्रुतिः क्षेपहराभिधाना ।
त्तेपस्त्रिमौर्व्या निहतोऽनयाप्तः स्पष्टो भगोले कुजपूर्वकाणाम् ॥७॥</poem>}}
{{center|( शीघ्रगतिः )}}
{{Block center|<poem>कर्णस्य बाहोश्च फलस्य कृत्योर्विश्लेषमूलं गतिहारकाख्यम्।
तेनोद्धृतं बाहुफलस्य वर्गात् स्वर्णाह्वये कोटिफले धनर्णम् ॥ ८ ॥
तेनाहता केन्द्रगतिर्हंराप्ता स्वमान्दभुक्तौ मकरादिकेन्द्रे ।
कोटीफलाद् वर्गफलेऽधिकेऽल्पे स्वर्णं क्रमात्स्यादिह कर्कटादौ ॥ ९ ॥</poem>}}
{{center|( बुधशुक्रयोः स्फुटः )}}
{{Block center|<poem>ज्ञशुक्रयोस्तु स्फुटवृत्तभागान् विक्षेपकोटीमृदुकर्णनिध्नान् ।
अशीतिनिघ्न्या विभजेत् त्रिमौर्व्या लब्धं भवेदन्त्यफलाभिधानम् ॥१०॥</poem>}}
{{rule}}
{{gap}}अथ विक्षेपस्यापि भगोलस्फुटक्रियामाह—विक्षेपवर्गान्वितेति । विक्षेपवर्ग शैघ्रकर्णवर्गेन संयोज्य मूलीकुर्यात्। स विक्षेपहारकर्णः। विक्षेपं त्रिज्यया निहत्य विक्षेपहारकर्णेन विभज्य लब्धाः कुजजीवमन्दानां भगोलविक्षेपाः ॥ ७ ॥
{{gap}}अथ एषां शैघ्रगत्यानयनमाह-कर्णस्य बाहोश्चेत्यादि । शैघ्रकर्णस्य वर्गात् भुजाफलवर्ग विशोध्य शिष्टस्य मूलं गतिहारको नाम । भुजाफलवर्गं गतिहारकेण हृत्वाऽऽप्तं मकरादौ कोटिफलेन संयोजयेत् । कर्क्यादौ' विश्लेषयेत् । तेन केन्द्रगतिं निहत्य गतिहारेणाप्तं मन्दभुक्तौ संस्कुर्यात् । केन्द्रे मृगादिगे धनम् । कर्क्यादिगे तु कोटीफलाद् वर्गफलेऽधिके धनम् , अल्पके त्वृणम्। मान्दगते: शोध्यफलेऽधिके वक्रगतिः ॥ ८-९॥
{{gap}}अथ बुधशुक्रयोः स्फुटप्रकारमाह-ज्ञशुक्रयोरिति । बुधशुक्रयोरपि प्राग्वच्छीघ्रकेन्द्रात् भुजाकोटिज्ये तत्कालपरिधीश्चानीय परिध्यंशान् विक्षेपकोटया निहित्य, मान्दकणेंन निहित्य अशीतिहतया त्रिज्यया विभजेत् । लब्धं अन्त्यफलं नाम ॥ १० ॥
{{rule}}
{{bold|व्याख्या :}}–1. A.B. कर्कटादो
{{gap}}2. All mss. read only परिध्यंशो<noinclude></noinclude>
6ugn4e1fs1eoy24j38y1eilbq55wsmy
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/57
104
27864
342120
339612
2022-08-01T10:52:30Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=३०|center=स्फुटनिर्णयतन्त्रे|right=}}</noinclude>
{{center|(शीघ्रस्फुटे मतान्तरम् )}}
{{Block center|<poem>येषां मते भवति शैघ्रवृतेर्दलस्य
वृद्धिः क्षयश्च मृदुकर्णविपर्ययेण ॥
तेषां मृदुश्रुतिपदे मृदुकर्णयुक्त-
त्रिज्यादलं किल मतं परिधिस्फुटार्थम् ॥ १६ ॥</poem>}}
{{center|इति स्फुटनिर्णयतन्त्रे भगोलस्फुटानयनं नाम चतुर्थोऽध्यायः ॥}}
{{gap}}'ग्रथ 'शैघ्रस्फुटे विवक्षांन्तरमाह-येषां मते इति । येषामाचार्याणां मते शैघ्रपरिधेरर्धस्य मान्दकर्णविपर्यंयेण वृद्धिक्षयौ भवतः, तेषां मते परिधिभागस्फुटार्थं मान्दकर्णेन यत्कर्मोक्तं तन्मन्दकर्ण°युक्त*त्रिज्यार्धेन कर्तव्मम् । अन्यत् तुल्यमेव ॥ १६ ॥
{{center|इति स्फुटनिर्णयविवृतौ भगोलस्फुटानयनं नाम चतुर्थोऽध्यायः ॥}}
{{rule}}
'''हयास्या''' :- 1. B. om. Betto भागस्फुटार्थम्, two lines below.
{{gap}}2. D. Hapl. om. from शैघ्न to शैघ्न in the next line.
{{gap}}3. D.E. मान्दकर्ण
{{gap}}4. D. om. युक्त<noinclude></noinclude>
hk0qxfm2hsoiskrpmtygumng43xzigp
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/62
104
27874
342119
340148
2022-08-01T10:50:52Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=षष्ठोऽध्यायः|right=}}</noinclude>{{center|( उदयलग्नम् )}}
{{Block center|<poem>लम्बाहतां कालविलग्नदोर्ज्यां दृक्क्षेपकोटया विभजेत् फलस्य ।
चापं भवेदौदयिकं विलग्नमाद्ये पदे कालविलग्नकस्य ॥ ४ ॥
तस्य द्वितीये तु पदे धनुस्तच्चक्रार्धतः शुद्धिमुशन्ति लग्नम् ।
चक्रार्धयुक्तं तु पदे तृतीये संशोधितं मण्डलतश्चतुर्थे ॥ ५ ॥</poem>}}
{{center|(दृग्गतिः शङ्कुश्च )}}
{{Block center|<poem>कृतायनांशाद् ग्रहतो विशोध्य त्रिभाढयलग्नं,' भुजकोटिजीवे। ।
दृक्क्षेपकोटया निहतस्त्रिमौर्व्या भक्ते क्रमाद् दृग्गति-शङ्कुसंज्ञे ॥६॥</poem>}}
{{rule}}
{{gap}}अथ उदयलग्नानयनमाह-लम्बाहतामित्यादि । काललग्नस्य भुजाज्यां लम्बकेन निहत्य वृक्षेपकोटया विभज्याऽप्तस्य यच्चापं तत् काललग्नस्याद्यपदगतत्वे केवलमेवोदयलग्नम् । काललग्नस्य द्वितीयपदे तु राशिषट्काद् विशोधितं तच्चापमुदयलग्नम् । तृतीयपदे राशिषट्कसहितम् । चतुर्थे पदे मण्डलाद् विशोधितं च तदुदयलग्नं भवति ॥ ४-५॥
{{gap}}कृतायनांशादिति । उदयलग्नं राशित्रयेण सहितं उच्चलग्नम् । कृतायनांशाद् भूगोलग्रहस्फुटाद् उच्चलग्नं विशोध्य शिष्टं केन्द्रम् । ततो दोःकोटिज्ये आनीय तयोर्दोर्ज्या दृक्क्षेपकोटया निहत्य त्रिज्यया विभज्याऽप्ता दृग्गतिः। तथा दोःकोटिज्यामपि दृक्क्षेपकोटया निहत्य त्रिज्यया विभज्याऽप्तः शङ्कुः ॥६॥
{{rule}}
{{bold|मूलम्}} :- 1. C.D. त्रिभागलग्नं (wr.); F.H. त्रिमालग्न (wr.).
{{bold|व्याख्या}} :-1. B.C.F. यत्कालं for यच्चापं
{{gap}}2. Some mss. defective : B.C. स्याद्य-gap-त्वे ; D.E. स्यादप-gap
स्वे ; E. स्याद्यपदत्वे
{{gap}}3. B.D.E. चतुर्थपदे<noinclude></noinclude>
s53pp8bpnbwcu7ggtcutm3wdc5lqgtq
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/65
104
27880
342116
340385
2022-08-01T10:48:44Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=स्फुटनिर्णयतन्त्रे|right=}}</noinclude>{{rule}}
{{gap}}अथ मङ्गलाचरण'पूर्वकं तन्त्रमुपसंहरति-''गुरुचरणेति'' । श्रीगुरुचरणाब्जपरिचर्या विशुद्धहृदयेन मया विरचितमपीदं तन्त्रं यन्त्रप्रकारगणितगोलज्ञै परीक्ष्य । दृक्संवादविसंवादादिपरीक्षया हि तन्त्रस्य परीक्षितत्वं स्यात् । अपि च एनं तन्त्रं पठनाश्नुष्ठानादिभि’रतिशयेन बहुमन्यमानाः सूर्यादि ग्रहाणामनुग्रहेण आध्यात्मिकादिभिर्दुःखैविरहिताः सुखभाजो भवेयुरिति शिवम् ॥ ११ ॥
{{center|''इति स्फुटनिर्णयविवृतौ''
''भूपृष्ठस्फुटानयनं नाम षष्ठोऽध्यायः ॥''}}
{{center|॥ समाप्ता चेयं स्फुटनिर्णयविवृतिः ॥}}
{{rule}}
{{bold|व्याख्या}} :-1. A. मङ्गलानुचरण
{{gap}}2. Mss. read only र्य for र्या
{{gap}}3. B.C.D. E. पाठाना
{{gap}}4. B.C.D.E.F. om भि
{{gap}}5. B.C.D.E. भूगोल(wr.)
{{gap}}6. A. Post-colophonic statement : दो:(?)कोटीफलं दोःफलकोटिकायां' इति श्लोके (''Sphata.'' 3.15) कर्णानयनं सूर्येन्द्वोः सूक्ष्मः । "त्रिज्याघ्नदोः:फलेन" ( ''Sphuta.'' 3.18) इति कर्णः प्रायिकमन्दकर्णः । भकेन्द्रखेटान्तरवृ केन्द्रग्रहान्तरबुँ ओन्नु तन्ने । [This sentence in Malayalam means :'' bhakendra-khetantara'' is the same as ''kendra-grahantara''. ] 'तत्कोटिमौव्य' इत्यत्र (''Sphuța''. 4.1 1) महतोऽल्पं शोधयेत् ।<noinclude></noinclude>
qcwjkmi40srnovdc9w3a0mneblrpv7c
342118
342116
2022-08-01T10:49:47Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=स्फुटनिर्णयतन्त्रे|right=}}</noinclude>{{rule}}
{{gap}}अथ मङ्गलाचरण'पूर्वकं तन्त्रमुपसंहरति-'''गुरुचरणेति''' । श्रीगुरुचरणाब्जपरिचर्या विशुद्धहृदयेन मया विरचितमपीदं तन्त्रं यन्त्रप्रकारगणितगोलज्ञै परीक्ष्य । दृक्संवादविसंवादादिपरीक्षया हि तन्त्रस्य परीक्षितत्वं स्यात् । अपि च एनं तन्त्रं पठनाश्नुष्ठानादिभि’रतिशयेन बहुमन्यमानाः सूर्यादि ग्रहाणामनुग्रहेण आध्यात्मिकादिभिर्दुःखैविरहिताः सुखभाजो भवेयुरिति शिवम् ॥ ११ ॥
{{center|'''इति स्फुटनिर्णयविवृतौ'''
'''भूपृष्ठस्फुटानयनं नाम षष्ठोऽध्यायः ॥'''}}
{{center|॥ समाप्ता चेयं स्फुटनिर्णयविवृतिः ॥}}
{{rule}}
{{bold|व्याख्या}} :-1. A. मङ्गलानुचरण
{{gap}}2. Mss. read only र्य for र्या
{{gap}}3. B.C.D. E. पाठाना
{{gap}}4. B.C.D.E.F. om भि
{{gap}}5. B.C.D.E. भूगोल(wr.)
{{gap}}6. A. Post-colophonic statement : दो:(?)कोटीफलं दोःफलकोटिकायां' इति श्लोके (''Sphata.'' 3.15) कर्णानयनं सूर्येन्द्वोः सूक्ष्मः । "त्रिज्याघ्नदोः:फलेन" ( ''Sphuta.'' 3.18) इति कर्णः प्रायिकमन्दकर्णः । भकेन्द्रखेटान्तरवृ केन्द्रग्रहान्तरबुँ ओन्नु तन्ने । [This sentence in Malayalam means :'' bhakendra-khetantara'' is the same as ''kendra-grahantara''. ] 'तत्कोटिमौव्य' इत्यत्र (''Sphuța''. 4.1 1) महतोऽल्पं शोधयेत् ।<noinclude></noinclude>
g5dlp75zft98dg375eb8te1irbt4eyv
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/99
104
27948
342074
341599
2022-08-01T07:31:44Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{rh|left='''प्रतीकः श्लोकसंख्या''' I|center=|right='''प्रतीकः श्लोकसंख्या'''}}
{{rh|left=अज्ञानेनाधिसम्पत{{gap}} App. v. 10 I|center=|right=कल्पोदितैः खेचर {{gap}}{{gap}}{{gap}}V.1}}
{{rh|left=अतीश्य कल्पे{{gap}}{{gap}} " I i,5 I|center=|right=कल्यन्वनिहता नवेन्दु{{gap}}{{gap}}{{gap}} 2.5}}
{{rh|left=अत्रादिवर्षादिभवात्{{gap}}{{gap}} " I ii 16m I|center=|right=कल्यादिजेः स्वध्रुवकैः{{gap}}App.{{gap}} I.ii.3}}
{{rh|left=अनूननम्येन{{gap}}{{gap}} " I i 15 I|center=|right=कल्यादिभूताः खलु{{gap}}{{gap}}"{{gap}} I.i.18}}
{{rh|left=अनूननूस्नानन {{gap}}{{gap}} " I. i 6|center=|right=कल्यादौ स्युरमो{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}2 2}}
{{rh|left= " {{gap}}{{gap}}{{gap}} " V 4|center=|right=कुर्यादनुनयाभ्यस्ते{{gap}}App{{gap}}III{{gap}}{{gap}}4 }}
{{rh|left=अनूनसिद्धिसौख्योनम्{{gap}}{{gap}} " VI 1|center=|right=कृतं त्रेता द्वापराख्यं{{gap}}{{gap}}{{gap}}{{gap}}I.11}}
{{rh|left=अप्रजेनाभिमोगो{{gap}}{{gap}} " VI 2|center=|right=कृतकोटिफलं{{gap}}{{gap}}{{gap}}{{gap}}3.19}}
{{rh|left=अब्दान्तवारे घटिका {{gap}}{{gap}} 2 8|center=|right=कृतायनांशस्य रवेः{{gap}}{{gap}}{{gap}}{{gap}}3.23 }}
{{rh|left=अभिवन्द्य गुरुन्{{gap}}{{gap}} App. II 1|center=|right=कृतायनांशाद् ग्रहतो{{gap}}{{gap}}{{gap}}{{gap}}6.6}}
{{rh|left=अभीष्टवारे तिथयो {{gap}}{{gap}} " I ii. 8|center=|right=कृतायनांशो विदधीत{{gap}}{{gap}}{{gap}}{{gap}}6.1}}
{{rh|left=आदावुच्चाल्यवृत्तं{{gap}}{{gap}} " IX 4|center=|right=कृत्स्नस्य मान्दपरिधेः{{gap}}{{gap}}{{gap}}{{gap}}3.16}}
{{rh|left=आनन्दभावेन विना {{gap}}{{gap}} " I. i. 21|center=|right=केन्द्रग्रहान्तरमिनो{{gap}}{{gap}}{{gap}}{{gap}}4.15 }}
{{rh|left=आयनस्य चलनस्य{{gap}}{{gap}} 3. 21|center=|right=केन्द्र त्रिभोने तु{{gap}}{{gap}}{{gap}}{{gap}}3.5}}
{{rh|left=इन्दूचभान्वोः {{gap}}{{gap}} 5. 2|center=|right=कोटिफलाहतकेन्द्र{{gap}}{{gap}}{{gap}}{{gap}}3.14}}द्
{{rh|left=इन्दूच्यसूर्यान्तर {{gap}} {{gap}} 5 1|center=|right=कोटीफलं दोःफल}}
{{rh|left=इन्दूच्चोनितभानु {{gap}} {{gap}} App. X. 1|center=|right=कोलम्बवर्षागत{{gap}}{{gap}}{{gap}}{{gap}}2.3}}
{{rh|left=उहेतु चेतोगमने {{gap}} {{gap}} 1. 2 |center=|right={{gap}}{{gap}}"{{gap}}{{gap}}App.{{gap}}I.ii.1}}
{{rh|left=एतद्दिनौघं रवि{{gap}} {{gap}} App. I.ii.9c|center=|right=क्रमेण केन्द्रे मृग{{gap}}{{gap}}{{gap}}{{gap}}3,17}}
{{rh|left=एवं चन्द्रार्कयोस्तु{{gap}}{{gap}} " IX 5|center=|right=क्रान्तिज्याक्षहताव{{gap}}{{gap}}{{gap}}{{gap}}App.{{gap}}3. 27 }}
{{rh|left=कर्णव्यासर्धंवृत्तं {{gap}} {{gap}} " IX 3|center=|right=क्त्रियादिनिघ्नाद् रवि{{gap}}{{gap}}App. I.ii.10}}
{{rh|left=कर्णस्य बाहोश्च {{gap}} {{gap}} 4 8|center=|right=क्षिप्त्वार्कवाराद्{{gap}}{{gap}}{{gap}}{{gap}}" I.ii.6}}
{{rh|left=कलिवासरादभीष्टात् {{gap}} {{gap}} " IV 1|center=|right=क्षेपः कृतो योऽत्रक्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}5,6}}
{{rh|left=कले समाः खेचर {{gap}}{{gap}} 2 4 |center=|right=क्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}I,15}}
{{rh|left=" {{gap}} {{gap}} App. I. ii.2|center=|right=क्षेपादन्त्यफलाहतात्{{gap}}{{gap}}{{gap}}{{gap}}4.14}}<noinclude></noinclude>
to6riyjhys95vnkb0cyl5taaeqg8a67
342075
342074
2022-08-01T07:33:27Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{rh|left='''प्रतीकः श्लोकसंख्या''' {{gap}}I|center=|right='''प्रतीकः श्लोकसंख्या'''}}
{{rh|left=अज्ञानेनाधिसम्पत{{gap}} App. v. 10 {{gap}}I|center=|right=कल्पोदितैः खेचर {{gap}}{{gap}}{{gap}}V.1}}
{{rh|left=अतीश्य कल्पे{{gap}}{{gap}} " I i,5 {{gap}}I|center=|right=कल्यन्वनिहता नवेन्दु{{gap}}{{gap}}{{gap}} 2.5}}
{{rh|left=अत्रादिवर्षादिभवात्{{gap}}{{gap}} " I ii 16m {{gap}}I|center=|right=कल्यादिजेः स्वध्रुवकैः{{gap}}App.{{gap}} I.ii.3}}
{{rh|left=अनूननम्येन{{gap}}{{gap}} " I i 15 {{gap}}I|center=|right=कल्यादिभूताः खलु{{gap}}{{gap}}"{{gap}} I.i.18}}
{{rh|left=अनूननूस्नानन {{gap}}{{gap}} " I. i 6|center=|right=कल्यादौ स्युरमो{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}2 2}}
{{rh|left= " {{gap}}{{gap}}{{gap}} " V 4|center=|right=कुर्यादनुनयाभ्यस्ते{{gap}}App{{gap}}III{{gap}}{{gap}}4 }}
{{rh|left=अनूनसिद्धिसौख्योनम्{{gap}}{{gap}} " VI 1|center=|right=कृतं त्रेता द्वापराख्यं{{gap}}{{gap}}{{gap}}{{gap}}I.11}}
{{rh|left=अप्रजेनाभिमोगो{{gap}}{{gap}} " VI 2|center=|right=कृतकोटिफलं{{gap}}{{gap}}{{gap}}{{gap}}3.19}}
{{rh|left=अब्दान्तवारे घटिका {{gap}}{{gap}} 2 8|center=|right=कृतायनांशस्य रवेः{{gap}}{{gap}}{{gap}}{{gap}}3.23 }}
{{rh|left=अभिवन्द्य गुरुन्{{gap}}{{gap}} App. II 1|center=|right=कृतायनांशाद् ग्रहतो{{gap}}{{gap}}{{gap}}{{gap}}6.6}}
{{rh|left=अभीष्टवारे तिथयो {{gap}}{{gap}} " I ii. 8|center=|right=कृतायनांशो विदधीत{{gap}}{{gap}}{{gap}}{{gap}}6.1}}
{{rh|left=आदावुच्चाल्यवृत्तं{{gap}}{{gap}} " IX 4|center=|right=कृत्स्नस्य मान्दपरिधेः{{gap}}{{gap}}{{gap}}{{gap}}3.16}}
{{rh|left=आनन्दभावेन विना {{gap}}{{gap}} " I. i. 21|center=|right=केन्द्रग्रहान्तरमिनो{{gap}}{{gap}}{{gap}}{{gap}}4.15 }}
{{rh|left=आयनस्य चलनस्य{{gap}}{{gap}} 3. 21|center=|right=केन्द्र त्रिभोने तु{{gap}}{{gap}}{{gap}}{{gap}}3.5}}
{{rh|left=इन्दूचभान्वोः {{gap}}{{gap}} 5. 2|center=|right=कोटिफलाहतकेन्द्र{{gap}}{{gap}}{{gap}}{{gap}}3.14}}द्
{{rh|left=इन्दूच्यसूर्यान्तर {{gap}} {{gap}} 5 1|center=|right=कोटीफलं दोःफल}}
{{rh|left=इन्दूच्चोनितभानु {{gap}} {{gap}} App. X. 1|center=|right=कोलम्बवर्षागत{{gap}}{{gap}}{{gap}}{{gap}}2.3}}
{{rh|left=उहेतु चेतोगमने {{gap}} {{gap}} 1. 2 |center=|right={{gap}}{{gap}}"{{gap}}{{gap}}App.{{gap}}I.ii.1}}
{{rh|left=एतद्दिनौघं रवि{{gap}} {{gap}} App. I.ii.9c|center=|right=क्रमेण केन्द्रे मृग{{gap}}{{gap}}{{gap}}{{gap}}3,17}}
{{rh|left=एवं चन्द्रार्कयोस्तु{{gap}}{{gap}} " IX 5|center=|right=क्रान्तिज्याक्षहताव{{gap}}{{gap}}{{gap}}{{gap}}App.{{gap}}3. 27 }}
{{rh|left=कर्णव्यासर्धंवृत्तं {{gap}} {{gap}} " IX 3|center=|right=क्त्रियादिनिघ्नाद् रवि{{gap}}{{gap}}App. I.ii.10}}
{{rh|left=कर्णस्य बाहोश्च {{gap}} {{gap}} 4 8|center=|right=क्षिप्त्वार्कवाराद्{{gap}}{{gap}}{{gap}}{{gap}}" I.ii.6}}
{{rh|left=कलिवासरादभीष्टात् {{gap}} {{gap}} " IV 1|center=|right=क्षेपः कृतो योऽत्रक्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}5,6}}
{{rh|left=कले समाः खेचर {{gap}}{{gap}} 2 4 |center=|right=क्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}I,15}}
{{rh|left=" {{gap}} {{gap}} App. I. ii.2|center=|right=क्षेपादन्त्यफलाहतात्{{gap}}{{gap}}{{gap}}{{gap}}4.14}}<noinclude></noinclude>
bqsjy51h65of0hj6gajvajaj4rp9vp5
342077
342075
2022-08-01T08:07:18Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{rh|left='''प्रतीकः श्लोकसंख्या''' {{gap}}I|center=|right='''प्रतीकः श्लोकसंख्या'''}}
{{rh|left=अज्ञानेनाधिसम्पत{{gap}} App. v. 10 {{gap}}I|center=|right=कल्पोदितैः खेचर {{gap}}{{gap}}{{gap}}V.1}}
{{rh|left=अतीश्य कल्पे{{gap}}{{gap}} " I i,5 {{gap}}I|center=|right=कल्यन्वनिहता नवेन्दु{{gap}}{{gap}}{{gap}} 2.5}}
{{rh|left=अत्रादिवर्षादिभवात्{{gap}}{{gap}} " I ii 16m {{gap}}I|center=|right=कल्यादिजेः स्वध्रुवकैः{{gap}}App.{{gap}} I.ii.3}}
{{rh|left=अनूननम्येन{{gap}}{{gap}} " I i 15 {{gap}}I|center=|right=कल्यादिभूताः खलु{{gap}}{{gap}}"{{gap}} I.i.18}}
{{rh|left=अनूननूस्नानन {{gap}}{{gap}} " I. i 6{{gap}}I|center=|right=कल्यादौ स्युरमो{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}2 2}}
{{rh|left= " {{gap}}{{gap}}{{gap}} " V 4|center=|right=कुर्यादनुनयाभ्यस्ते{{gap}}App{{gap}}III{{gap}}{{gap}}4 }}
{{rh|left=अनूनसिद्धिसौख्योनम्{{gap}}{{gap}} " VI 1{{gap}}I|center=|right=कृतं त्रेता द्वापराख्यं{{gap}}{{gap}}{{gap}}{{gap}}I.11}}
{{rh|left=अप्रजेनाभिमोगो{{gap}}{{gap}} " VI 2{{gap}}I|center=|right=कृतकोटिफलं{{gap}}{{gap}}{{gap}}{{gap}}3.19}}
{{rh|left=अब्दान्तवारे घटिका {{gap}}{{gap}} 2 8{{gap}}I|center=|right=कृतायनांशस्य रवेः{{gap}}{{gap}}{{gap}}{{gap}}3.23 }}
{{rh|left=अभिवन्द्य गुरुन्{{gap}}{{gap}} App. II 1|center=|right=कृतायनांशाद् ग्रहतो{{gap}}{{gap}}{{gap}}{{gap}}6.6}}
{{rh|left=अभीष्टवारे तिथयो {{gap}}{{gap}} " I ii. 8{{gap}}I|center=|right=कृतायनांशो विदधीत{{gap}}{{gap}}{{gap}}{{gap}}6.1}}
{{rh|left=आदावुच्चाल्यवृत्तं{{gap}}{{gap}} " IX 4|center=|right=कृत्स्नस्य मान्दपरिधेः{{gap}}{{gap}}{{gap}}{{gap}}3.16}}
{{rh|left=आनन्दभावेन विना {{gap}}{{gap}} " I. i. 21{{gap}}I|center=|right=केन्द्रग्रहान्तरमिनो{{gap}}{{gap}}{{gap}}{{gap}}4.15 }}
{{rh|left=आयनस्य चलनस्य{{gap}}{{gap}} 3. 21|center=|right=केन्द्र त्रिभोने तु{{gap}}{{gap}}{{gap}}{{gap}}3.5}}
{{rh|left=इन्दूचभान्वोः {{gap}}{{gap}} 5. 2{{gap}}I|center=|right=कोटिफलाहतकेन्द्र{{gap}}{{gap}}{{gap}}{{gap}}3.14}}द्
{{rh|left=इन्दूच्यसूर्यान्तर {{gap}} {{gap}} 5 1{{gap}}I|center=|right=कोटीफलं दोःफल}}
{{rh|left=इन्दूच्चोनितभानु {{gap}} {{gap}} App. X. 1{{gap}}I|center=|right=कोलम्बवर्षागत{{gap}}{{gap}}{{gap}}{{gap}}2.3}}
{{rh|left=उहेतु चेतोगमने {{gap}} {{gap}} 1. 2 {{gap}}I|center=|right={{gap}}{{gap}}"{{gap}}{{gap}}App.{{gap}}I.ii.1}}
{{rh|left=एतद्दिनौघं रवि{{gap}} {{gap}} App. I.ii.9c{{gap}}I|center=|right=क्रमेण केन्द्रे मृग{{gap}}{{gap}}{{gap}}{{gap}}3,17}}
{{rh|left=एवं चन्द्रार्कयोस्तु{{gap}}{{gap}} " IX 5{{gap}}I|center=|right=क्रान्तिज्याक्षहताव{{gap}}{{gap}}{{gap}}{{gap}}App.{{gap}}3. 27 }}
{{rh|left=कर्णव्यासर्धंवृत्तं {{gap}} {{gap}} " IX 3{{gap}}I|center=|right=क्त्रियादिनिघ्नाद् रवि{{gap}}{{gap}}App. I.ii.10}}
{{rh|left=कर्णस्य बाहोश्च {{gap}} {{gap}} 4 8{{gap}}I|center=|right=क्षिप्त्वार्कवाराद्{{gap}}{{gap}}{{gap}}{{gap}}" I.ii.6}}
{{rh|left=कलिवासरादभीष्टात् {{gap}} {{gap}} " IV 1{{gap}}I|center=|right=क्षेपः कृतो योऽत्रक्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}5,6}}
{{rh|left=कले समाः खेचर {{gap}}{{gap}} 2 4 {{gap}}I|center=|right=क्षेपाः शशाङ्कात्{{gap}}{{gap}}{{gap}}{{gap}}I,15}}
{{rh|left=" {{gap}} {{gap}} App. I. ii.2{{gap}}{{gap}}I|center=|right=क्षेपादन्त्यफलाहतात्{{gap}}{{gap}}{{gap}}{{gap}}4.14}}<noinclude></noinclude>
of999wuvgmztbm1bcnkw607as2qsiw1
अग्निपुराणम्/अध्यायः ११९
0
47032
342036
216128
2022-08-01T01:02:05Z
Puranastudy
1572
wikitext
text/x-wiki
महाद्वीपादि
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
लक्षयोजनविस्तारं जम्बूद्वीपं समावृतम् ।११९.००१
लक्ष्ययोजनमनेन क्षीरोदेन समन्ततः ॥११९.००१
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः<ref></ref>(१) ।११९.००२
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरास्तथा ॥११९.००२
स्याच्छान्तभयः शिशिरः सुखोदय इतः परः ।११९.००३
आनन्दश्च शिवः क्षेमो ध्रुवस्तन्नामवर्षकं ॥११९.००३
मर्यादाशैलो गोमेधश्चन्द्रो नारददुन्द्भी ।११९.००४
सोमकः सुमनाः शैलो वैभ्राजास्तज्जनाः शुभाः ॥११९.००४
नद्यः प्रधानाः सप्तात्र प्लक्षाच्छाकान्तिकेषु च ।११९.००५
जीवनं पञ्चसास्रं धर्मो वर्णाश्रमात्मकः<ref>वर्णाश्रमात्मज इति ख.. , घ.. , ज.. च</ref>(२) ॥११९.००५
आर्यकाः कुरवश्चैव विविंशा भाविनश्च ते ।११९.००६
विप्राद्यास्तैश्च सोमोऽर्च्यो द्विलक्षश्चाब्धिलक्षकः ॥११९.००६
मानेनेक्षुरसोदेन वृतो द्विगुणशाल्मलः ।११९.००७
वपुष्मतः सप्त पुत्राः शाल्मलेशास्तथाभवन् ॥११९.००७
श्वेतोऽथ हरितश्चैव जीमूतो लोहितः क्रमात् ।११९.००८
वैद्युतो मानसश्चैव सुप्रभो नाम वर्षकः ॥११९.००८
द्विगुणो द्विगुणेनैव सुरोदेन समावृतः ।११९.००९
कुमुदश्चानलश्चैव<ref>कुमुदश्चोन्नतश्चैवेति ख.. , ग.. , घ.. , ङ.. च</ref>(३) तृतीयस्तु वलाहकः ॥११९.००९
द्रोणः कंकोऽथ<ref>कर्कोऽथेति क..</ref>(४) महिषः ककुद्मान् सप्त निम्नगाः ।११९.०१०
कपिलाश्चारुणाः पीताः कृष्णाः स्युर्ब्राह्मणादयः ॥११९.०१०
वायुरूपं यजन्ति स्म सुरोदेनायमावृतः<ref>सुरोदेन समावृत इति घ.</ref>) ।११९.०११
ज्योतिष्मतः कुशेशाः स्युरुद्भिजो धेनुमान् सुतः ॥११९.०११
द्वैरथो लंवनो धैर्यः कपिलश्च प्रभाकरः ।११९.०१२
विप्राद्या दधिमुख्यास्तु ब्रह्मरूपं यजन्ति ते ॥११९.०१२
विद्रुमो<ref>रुद्राभ इति क.. । विक्रम इति ख.. , छ.. च</ref>(१) हेमशैलश्च द्युतिमान् पुष्पवांस्तथा ।११९.०१३
कुशेशयो हरिः शैलो वर्षार्थं मन्दराचलः ॥११९.०१३
वेष्टितोऽयं घृतोदेन क्रौञ्चद्वीपेन सोऽप्यथ ।११९.०१४
क्रौञ्चेश्वराः द्युतिमतः पुत्रास्तन्नामवर्षकाः ॥११९.०१४
कुशलो मनोनुगश्चोष्णः प्रधानोऽथान्धकारकः ।११९.०१५
मुनिश्च दुन्दुभिः सप्त सप्त शैलाश्च निम्नगाः<ref>कुशल इत्यादिः, निम्नगा इत्यन्तः पाठो झ.. पुस्तके नास्ति</ref>(२) ॥११९.०१५
क्रौञ्चश्च वाम्नश्चैव तृतीयश्चान्धकारकः<ref>तृतीयश्चानुकारक इति घ.. , झ.. च</ref>(३) ।११९.०१६
देववृत्पुण्डरीकश्च दुन्दुभिर्द्विगुणो मिथः ॥११९.०१६
द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा ।११९.०१७
पुष्कराः पुष्कला धन्यास्तीर्था<ref> पुष्कलावत्यां तीर्था इति घ.</ref>(४) विप्रादयो हरिम् ॥११९.०१७
यजन्ति क्रौञ्चद्वीपस्तु दधिमण्डोदकावृतः ।११९.०१८
संवृतः शाकद्वीपेन हव्याच्छाकेश्वराः सुताः ॥११९.०१८
जलदश्च कुमारश्च सुकुमारो मणीवकः ।११९.०१९
कुशोत्तरथो मोदाकी द्रुमस्तन्नामवर्षकाः ॥११९.०१९
उदयाख्यो जलधरो रैवतः श्यामकोद्रकौ ।११९.०२०
आम्विकेयस्तथा रम्यः केशरी सप्त निम्नगाः ॥११९.०२०
मगा मगधमनस्या<ref>आगाम्यगधमालस्या इति ख.. , छ.. च</ref>(१) मन्दगाश्च द्विजातयः<ref>द्विजादय इति क.. , ख.. , ग.. , छ.. च</ref>(२) ।११९.०२१
यजन्ति सूर्यरूपं तु<ref>सूर्यरूपन्ते इति घ.. , ज.. च</ref>(३) शाकः क्षीराब्धिना वृतः ॥११९.०२१
पुष्करेणावृतः सोऽपि द्वौ पुत्रौ सवनस्य च ।११९.०२२
मसावीतो धातकिश्च वर्षे द्वे नामचिह्निते<ref> वर्षे द्वे भागचिह्निते इति झ..</ref>(४) ॥११९.०२२
एकोऽद्रिर्मानसाख्योऽत्र मध्यतो वलयाकृतिः ।११९.०२३
योजनानां सहस्राणि विस्तारोच्छ्रायतः समः ॥११९.०२३
जीवनं दशसाहस्रं सुरैर्ब्रह्मात्र पूज्यते ।११९.०२४
स्वादूदकेनोदधिना वेष्टितो द्वीपमानतः ॥११९.०२४
ऊनातिरिक्तता चापां समुद्रेषु न जायते ।११९.०२५
उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥११९.०२५
दशोत्तराणि पञ्चैव<ref>पञ्चात्रेति ग.. , ङ.. च</ref>(५) अङ्गुलानां शतानि वै ।११९.०२६
अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां<ref>समुद्राणामिति ग.. , ङ.. , झ.. च</ref>(६) महामुने ॥११९.०२६
स्वादूदका बहुगुणा<ref>वादूदका द्वित्रिगुणेति ख.. , छ.. च । स्वादूदका तु द्विगुणेति घ.. , ज.. च । स्वादूदका तु द्विगुणेति ग.. , ङ.. च</ref>(७) भूर्हैमी जन्तुवर्जिता ।११९.०२७
लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥११९.०२७
लोकालोकस्तु तमसावृतोऽथाण्डकटाहतः ।११९.०२८
भूमिः साण्डकटाहेन पञ्चाशत्कोटिविस्तरा<ref>पञ्चाशत्कोटिविस्तृतेति छ.</ref>(८) ॥११९.०२८
इत्याग्नेये महपुराणे द्वीपादिवर्णनं नामैकोनविंशत्यधिकशततमोऽध्यायः ॥
</span></poem>
r38nd2yxft2smsej1p7w8f0qihmfga4
342037
342036
2022-08-01T01:06:02Z
Puranastudy
1572
wikitext
text/x-wiki
महाद्वीपादि
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
लक्षयोजनविस्तारं जम्बूद्वीपं समावृतम् ।११९.००१
लक्ष्ययोजनमनेन क्षीरोदेन समन्ततः ॥११९.००१
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः<ref>द्वीपस्तथा स्मृत इति झ..</ref>(१) ।११९.००२
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरास्तथा ॥११९.००२
स्याच्छान्तभयः शिशिरः सुखोदय इतः परः ।११९.००३
आनन्दश्च शिवः क्षेमो ध्रुवस्तन्नामवर्षकं ॥११९.००३
मर्यादाशैलो गोमेधश्चन्द्रो नारददुन्द्भी ।११९.००४
सोमकः सुमनाः शैलो वैभ्राजास्तज्जनाः शुभाः ॥११९.००४
नद्यः प्रधानाः सप्तात्र प्लक्षाच्छाकान्तिकेषु च ।११९.००५
जीवनं पञ्चसास्रं धर्मो वर्णाश्रमात्मकः<ref>वर्णाश्रमात्मज इति ख.. , घ.. , ज.. च</ref>(२) ॥११९.००५
आर्यकाः कुरवश्चैव विविंशा भाविनश्च ते ।११९.००६
विप्राद्यास्तैश्च सोमोऽर्च्यो द्विलक्षश्चाब्धिलक्षकः ॥११९.००६
मानेनेक्षुरसोदेन वृतो द्विगुणशाल्मलः ।११९.००७
वपुष्मतः सप्त पुत्राः शाल्मलेशास्तथाभवन् ॥११९.००७
श्वेतोऽथ हरितश्चैव जीमूतो लोहितः क्रमात् ।११९.००८
वैद्युतो मानसश्चैव सुप्रभो नाम वर्षकः ॥११९.००८
द्विगुणो द्विगुणेनैव सुरोदेन समावृतः ।११९.००९
कुमुदश्चानलश्चैव<ref>कुमुदश्चोन्नतश्चैवेति ख.. , ग.. , घ.. , ङ.. च</ref>(३) तृतीयस्तु वलाहकः ॥११९.००९
द्रोणः कंकोऽथ<ref>कर्कोऽथेति क..</ref>(४) महिषः ककुद्मान् सप्त निम्नगाः ।११९.०१०
कपिलाश्चारुणाः पीताः कृष्णाः स्युर्ब्राह्मणादयः ॥११९.०१०
वायुरूपं यजन्ति स्म सुरोदेनायमावृतः<ref>सुरोदेन समावृत इति घ.</ref>) ।११९.०११
ज्योतिष्मतः कुशेशाः स्युरुद्भिजो धेनुमान् सुतः ॥११९.०११
द्वैरथो लंवनो धैर्यः कपिलश्च प्रभाकरः ।११९.०१२
विप्राद्या दधिमुख्यास्तु ब्रह्मरूपं यजन्ति ते ॥११९.०१२
विद्रुमो<ref>रुद्राभ इति क.. । विक्रम इति ख.. , छ.. च</ref>(१) हेमशैलश्च द्युतिमान् पुष्पवांस्तथा ।११९.०१३
कुशेशयो हरिः शैलो वर्षार्थं मन्दराचलः ॥११९.०१३
वेष्टितोऽयं घृतोदेन क्रौञ्चद्वीपेन सोऽप्यथ ।११९.०१४
क्रौञ्चेश्वराः द्युतिमतः पुत्रास्तन्नामवर्षकाः ॥११९.०१४
कुशलो मनोनुगश्चोष्णः प्रधानोऽथान्धकारकः ।११९.०१५
मुनिश्च दुन्दुभिः सप्त सप्त शैलाश्च निम्नगाः<ref>कुशल इत्यादिः, निम्नगा इत्यन्तः पाठो झ.. पुस्तके नास्ति</ref>(२) ॥११९.०१५
क्रौञ्चश्च वाम्नश्चैव तृतीयश्चान्धकारकः<ref>तृतीयश्चानुकारक इति घ.. , झ.. च</ref>(३) ।११९.०१६
देववृत्पुण्डरीकश्च दुन्दुभिर्द्विगुणो मिथः ॥११९.०१६
द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा ।११९.०१७
पुष्कराः पुष्कला धन्यास्तीर्था<ref> पुष्कलावत्यां तीर्था इति घ.</ref>(४) विप्रादयो हरिम् ॥११९.०१७
यजन्ति क्रौञ्चद्वीपस्तु दधिमण्डोदकावृतः ।११९.०१८
संवृतः शाकद्वीपेन हव्याच्छाकेश्वराः सुताः ॥११९.०१८
जलदश्च कुमारश्च सुकुमारो मणीवकः ।११९.०१९
कुशोत्तरथो मोदाकी द्रुमस्तन्नामवर्षकाः ॥११९.०१९
उदयाख्यो जलधरो रैवतः श्यामकोद्रकौ ।११९.०२०
आम्विकेयस्तथा रम्यः केशरी सप्त निम्नगाः ॥११९.०२०
मगा मगधमनस्या<ref>आगाम्यगधमालस्या इति ख.. , छ.. च</ref>(१) मन्दगाश्च द्विजातयः<ref>द्विजादय इति क.. , ख.. , ग.. , छ.. च</ref>(२) ।११९.०२१
यजन्ति सूर्यरूपं तु<ref>सूर्यरूपन्ते इति घ.. , ज.. च</ref>(३) शाकः क्षीराब्धिना वृतः ॥११९.०२१
पुष्करेणावृतः सोऽपि द्वौ पुत्रौ सवनस्य च ।११९.०२२
मसावीतो धातकिश्च वर्षे द्वे नामचिह्निते<ref> वर्षे द्वे भागचिह्निते इति झ..</ref>(४) ॥११९.०२२
एकोऽद्रिर्मानसाख्योऽत्र मध्यतो वलयाकृतिः ।११९.०२३
योजनानां सहस्राणि विस्तारोच्छ्रायतः समः ॥११९.०२३
जीवनं दशसाहस्रं सुरैर्ब्रह्मात्र पूज्यते ।११९.०२४
स्वादूदकेनोदधिना वेष्टितो द्वीपमानतः ॥११९.०२४
ऊनातिरिक्तता चापां समुद्रेषु न जायते ।११९.०२५
उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥११९.०२५
दशोत्तराणि पञ्चैव<ref>पञ्चात्रेति ग.. , ङ.. च</ref>(५) अङ्गुलानां शतानि वै ।११९.०२६
अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां<ref>समुद्राणामिति ग.. , ङ.. , झ.. च</ref>(६) महामुने ॥११९.०२६
स्वादूदका बहुगुणा<ref>वादूदका द्वित्रिगुणेति ख.. , छ.. च । स्वादूदका तु द्विगुणेति घ.. , ज.. च । स्वादूदका तु द्विगुणेति ग.. , ङ.. च</ref>(७) भूर्हैमी जन्तुवर्जिता ।११९.०२७
लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥११९.०२७
लोकालोकस्तु तमसावृतोऽथाण्डकटाहतः ।११९.०२८
भूमिः साण्डकटाहेन पञ्चाशत्कोटिविस्तरा<ref>पञ्चाशत्कोटिविस्तृतेति छ.</ref>(८) ॥११९.०२८
इत्याग्नेये महपुराणे द्वीपादिवर्णनं नामैकोनविंशत्यधिकशततमोऽध्यायः ॥
</span></poem>
ai8yc64a2czs2vsqqlfl8f0rimesxm4
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/६८
104
82443
342114
340726
2022-08-01T10:44:56Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=५६}}</noinclude>{{gap}}'''राजा'''(सहर्षम् )किमाह भवान् ।
{{gap}}'''काञ्चुकीयः'''-तत्रभवतामात्येन शाळङ्कायनेन गृहीतो वत्सराजः ।
{{gap}}'''राजा'''-उदयनः ।
{{gap}}'''काञ्चुकीयः'''--अथकम् ।
{{gap}}'''राजा''' --शतानीकस्य पुत्रः ।
{{gap}}'''काञ्चुकीयः'''--दृढम् ।
{{gap}}'''राजा'''-सहस्रनीकस्य नप्ता ।
{{gap}}'''काञ्चुकीयः'''--स एव।
{{gap}}'''राजा'''--कौशाम्बीशः।
{{gap}}'''काञ्चुकीयः''' सुव्यक्तम् ।
{{gap}}'''राजा''' “गान्धर्ववित्तकः ।
{{gap}}'''काञ्चुकीयः'''--एवं ब्रुवन्ति ।
{{gap}}'''राजा'''-वत्सराजो ननु ।
{{gap}}'''काञ्चुकीयः''' -अथाकिं , वत्सराजः।
{{gap}}'''राजा''' -अथ किमुपरतो यौगन्धरायणः।
{{gap}}'''कञ्चुकीयः'''-न खलु , कौशाम्ब्य किल ।
{{gap}}'''राजा'''--यद्येवं , न गृहीतो वत्सराजः ।
{{gap}}'''काञ्चुकीयः'''-श्रद्धत्तां महासेनः।
{{rule}}
{{gap}}उपजातहर्षोऽप्यसंभावनया पृच्छति-किमिस्यादि ॥
{{gap}}तत्रभवतेश्यादयस्रयोदश संवादा असंभावनानिमित्कंधुनःपुनःप्रक्ष्नतदुत्तररूपाः । गान्धर्मवित्तकः गीतकळायां लोकविदितः ॥
{{gap}}जीवति यौगन्धरायणे वत्सराजग्रहणमसम्भवीति बुद्धया पुनः पृच्छतिअथेत्यादि । उपरतः प्रमीतः ।
{{gap}}न खल्विति । न खलु नैवोपरतः । कौशाम्ब्य वत्सराजधान्यां । वर्तत इति
शेषः । किळेति वार्तायाम् ॥
{{gap}}यद्येवमित्यादिना ग्रहणाविस्रम्भं पुनशविष्कृतमपनेतुमाह--क्षङ्गतामित्यादि । श्रद्धत्तां विश्वसितु ॥<noinclude></noinclude>
pevnclf3pax2i8swuzlrou2l56ekl7e
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८३
104
82458
342081
196605
2022-08-01T09:01:36Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center= तृतीयोऽङ्कः । |right=७१}}</noinclude>पडिहस्थीकिदं भवे। निरूप्य) जदि बि एसो बलंआरी बहुकेहि रूवेहि अविणअं करेदि । भोदु पेक्खिस्सं दाव अहं । भो ! एदं खु मम मोदअमळ्ळां
{{rule}}
शुद्धवातमेवोद्गिरामि। अथवा लोहितकात्यायन्याः सम्बन्धि मम सम्बन्धीति
कृत्वा शिवेन प्रतिहस्तीकृतं भवेत् । यद्यप्येष ब्रह्मचारी बहुकै रूपैरविनयं
करोति । भवतु प्रेक्षिष्ये तावदहम् । भोः ! एष खलु मम मोदकमल्लंकः
{{rule}}
त्वात् तस्याः स्वभूतं वस्तु वत्सराजरूपम् । मम संबन्धीति कृत्वा मद्वयमनायासेन कौशाम्बीं नेतुं शक्यमिति तन्मनोवृत्तितत्त्वज्ञानान्मत्वा । मोदकं प्रियं , कर्तव्यतया सङ्केतितपूर्वे कौशम्बीप्रयाणविषयं मन्त्रणकर्मेत्यर्थः । प्रतिहस्तीकृतं भवेत्
अप्रधानीकृतं भवेत् , फलस्यान्थथासुलभत्वभ्रमादू अनवक्ष्यकर्तव्यमिति विचारितं
भवेत् । इह काक्वा न भवेदित्यर्थः । कल्याणबुद्धौ तस्मिन् समयलङ्घनदौर्जन्यस्यासंभाव्यवदित्यभिप्रायः । इत्याभ्यन्तरोऽर्थः । अत्र हस्तं प्रतिगतं प्रतिहस्तम् , अतत् तत् सम्पद्यमानं कृतं प्रतिहस्तीकृतामित्याद्येऽर्थे व्युत्पत्तिः ; द्वितीये तु
प्रतिहस्तः प्रतिनिधिः अप्रधानम् । शेषं समानम् ।
{{gap}}जदिवीति । यद्यपीति पश्चान्तरशङ्कायाम , अथवेत्यर्थः। बहुकैः रूपैः उपलक्षितः कामरूपी । एषः पुरोवर्ती ब्रह्मचारी वर्णी। अर्थात् शून्याशिवालयप्रतिष्ठितो
गणाधिपः । अविनयं दुर्वृत्तं मोदकापहाररूपं । करोति कृतवान् किं प्रियमोदकत्वात् । इह काकुः खोऽयं हास्यानुगुणो बाह्योऽर्थः । बहुकैः रूपैः अनेकैः
प्रकारैः । प्रतिजनशुभाशुभादेशन-प्रतिजनचिकित्सन प्रतिजनवाचालत्वादिभिरुपलक्षितः । एषः ब्रह्म तपश्वरितुं शीलमस्येति ब्रह्मचारी श्रमणकःअर्थाद् रुमण्वान् ।
अविनयं करोति , नञर्थकाक्वा मन्त्रभेदलक्षणमपचारं न कृतवानित्यर्थः। सर्वत्र
गत्वरोऽप्ययं तीव्रव्रतनिष्ठया मन्त्रगुप्तिव्रतान् प्राणात्ययेऽपि न प्रमाद्यदित्यमिप्रायः । तदित्थं यौगन्धरायणानागमनहेतूनां बाधं समर्थितवता विदूषकेण स्वहृदये
तदागमनप्रत्याश लब्धप्रतिष्ठा सूचितेति बोद्धव्यम् ।
{{gap}}भोदु इति । भवतु , अहं प्रेक्षिष्ये तावत् । शिवगृहं साकल्येन परिशोधयिष्यामि , क्क वर्तते मे मोदकमल्लक इति इति बाह्योऽर्थः। शिवस्य दर्शनसेवां
करिष्यामीत्याभ्यन्तरः करिष्यमाणवरप्रार्थनानुगुण: । यौगन्धरायणो यावदायति
तावत् तं प्रतीक्षध्ये इति वा ।
{{gap}}भो एदमिति । एष खलु मोद कमल्लकः शिवस्य पादमूले तिष्ठतीति स्पष्टो
बाह्योऽर्थः । मम, मोदकमल्लकः प्रशस्तं प्रियं वासवदत्तासहितवत्सराजहर-<noinclude></noinclude>
535fa2h12b8l9ivhoruhl9c94ks1369
पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१२
104
104057
342078
266502
2022-08-01T08:28:00Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>:३
:;पञ्चलक्षणनिदानम् १ ।
ज्ञानं प्रयोजनं, फलञ्चास्य चिकित्सितमित्यवधेयम् ॥ ३॥
:निदानं (१) पूर्वरूपाणि रूपाण्युपशयस्तथा।
:सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ ४॥
रोगस्य पञ्च ज्ञानोपाया भवन्ति, तान् बोधयितमाह --निदानमित्यादि।
निदान व्याधिनिश्चयकरणं, निदीयने निश्चायते व्याधिरने निव्युत्पत्तः । निश-
ब्दो निश्चयवाचकः । यथाऽऽह वरमचि:-"नि निश्चयनिषेधयोरिति । “क-
रणाधिकरणयोश्चतिकरणे ल्युट प्रत्ययः। पूर्वरूपाणि, रूपाणि, तथा
उपशयः,सम्प्रातिश्चति, रोगाणाम् आमयाना, विज्ञानं विशिष्टज्ञानं, पञ्च-
धा-पञ्चप्रकारंगा, स्मृतं = कथितम् । गृह पिभिरिनि शंपः। ननु निदानादिप-
अम व्याधिबोधक वेकानव रोगाणां वोधमम्भवेऽन्येषां ग्रहणं व्यर्थमिति चंद , न,
भिन्नप्रयोजनकत्वात् । तथा हि मंकीर्णलक्षणेऽनभिव्यक्तलक्षणे वा व्याधी रोगा-
णामुपशयं विना बाधासम्भवस्तस्मात् तदावश्यकमेवाप्यन्येषां प्रयोजनवशादुपा-
द्वानमावश्यकमिति । तदुक्तं चरके पतलिना-"गृढलिङ्ग व्याधिमुपशयानुप-
शयाभ्यां परीक्षेतेति । मुश्रुतेऽपि----"अभ्यङ्गस्नेहस्वेदाद्यैर्वातरोगो न
शाम्यति । विकारस्तत्र विज्ञेयो दुष्टमत्रास्ति शोणितमिति ॥ ४ ॥
निदानमाह- '''निमित्तहेत्वायतनप्रत्ययोत्थानकारणः ।
:निदानमाहुः पर्याय्यैः ........॥५॥
निदानस्य पर्यायानाह-निमित्तेति । निमित्तञ्च, हेतुश्च, आयतना,
प्रत्ययश्च, उत्थानच, कारणञ्चेति निमित्तहेत्वायतनप्रत्ययोत्थानकारणानि
तैस्तथोक्तैः, पर्यायः, निदानमाहुः, मनीषिण इति शेषः । निदानं हि द्विविधं-
सन्निकृष्टविप्रकृष्टभेदात् । सन्निकृष्टो यथा-प्रकुपिता बातादयो दोषा ज्वरादिक-
मुत्पादयन्ति । विप्रकृष्टो यथा-हेमन्ते सञ्चितः कफो वसन्ते प्रबुप्यतीति । एतैः
शब्दरभिधीयमानत्वं निदानत्वं, लक्षणं तु संतिकर्तव्यताको रोगोत्पादकहेतु-
निदानमिति ॥५॥
पूर्वरूपमाह--..
.प्राएं येन लक्ष्यते ।
:उत्पित्सुरामयो दोष-विशेषेणानधिष्टितः ।
:लिङ्गमव्यक्तमल्पत्वाद्वयाधीनां तद्यथायथम् ॥ ६ ॥
----
(१) जायते जन्म रोगाणां येन केनापि हेतुना।
:प्रकोपश्चापि दोषाणां निदानं तद्विदुर्बुधाः।<noinclude></noinclude>
3f4kyxmbi96gy83qi96y7cckxe8thr3
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३५
104
117923
342050
314190
2022-08-01T06:33:56Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />{{rh|left=सर्गः१३]|center=ब्रह्मविद्याविचार:|right=129}}</noinclude><poem>स्फारद्वारपयाणद्विरदमदसमुल्लोलकल्लोलभृङ्गी-
सङ्गीतोल्लासभङ्गीमुखरितहरितः संपदोऽकिंपचानः ।
निष्ठीब्यन्तेऽतिदुरादधिगतभगवत्पादसिद्धान्तकाष्ठा-
निष्ठासम्पद्विज़म्भनिरवधिसुखदस्वात्मलाभकलोभैः ॥ ८८
समिन्धानो मन्थाचलमथितसिन्धुदरभव-
सुधाफेनामेनामृतरुचि निभेनाऽऽत्मयशसा ।
निरुधानो दृष्टया परमहह पन्थानमसतां
पराधृष्यैः शिष्यैररमत विशिष्यैष मुनिराम् ॥८९
इति श्रीमाधवीये-तद्धस्तधाच्यादिसंश्रयः ।
संक्षेपशङ्करजये सर्गोऽयं द्वादशोऽभवत् ॥ १२ ॥</poem>
{{center|आदितः श्लोकाः 1312}}
{{Block center|अथ त्रयोदशः सर्गः ॥ १३ ॥}}
{{center|ब्रह्मविद्याविचारः ॥}}
<poem>ततः कदाचित् पणिपत्य भक्त्या सुरेश्वरार्यो गुरुवात्मदेशम् ।
शारीरकेऽत्यन्तगभीरभावे वृत्ति स्फुटं कर्तुमना जगाद ॥१
मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् ।
तदिदं पुरुषस्य जीवितं यदयं जोवति भक्तिमान् गुरौ ॥२
इतींरिते शिष्यवरेण शिष्यं प्रोचे गरीयानतिहृष्टचेताः ।
मत्कस्य भाष्यस्य विधेयमिष्टं निबन्धनं वार्तिकनामधेयम् ॥ ३
द्रष्टुं सतर्क भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्तिः ।
तथाऽपि भावत्ककटाक्षपाते यते यथाशक्ति निवन्धनाय ॥ ४
अस्त्वेव मित्यार्यपदाभ्यनुज्ञामादाय मूर्धा स विनिर्जगाम ।
अथाम्बुजा ईयिताः सतीर्थास्तं चित्सुखाद्या रहसीत्थमूचुः ॥ ५
योऽयं प्रयत्नः क्रियते हिताय हिताय नायं विफलत्वनर्थम् ।
प्रत्येकमे गुरवे निवेद्य बोद्धा स्वयं कर्मणि तत्परश्च ॥६</poem><noinclude></noinclude>
qntjdg9u5bd30eug6vcpe66kyj3cwhd
आपस्तम्बीय श्रौतप्रयोगः/वैश्वदेवं पर्व
0
124887
342079
339530
2022-08-01T08:34:07Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">
॥ अथ वैश्वदेवं पर्व ॥
प्राचीनप्रवणे वैश्वदेवेन यजते । वैश्वदेवेन यक्ष्ये इति सङ्कल्प्य । विद्युदसि । अग्नीन् विहृत्य अन्वादधाति । वैश्वदेवꣳ हविरिदमेषां मयि । आमावास्यं तन्त्रम् । इषे त्वोर्जे त्वा शाखामाच्छिनत्ति । अप उपस्पृश्य । इमां प्राचीमुदीचीमिषमूर्जमभिसᳪँ、स्कृताम् । बहुपर्णामशुष्काग्राꣳ हरामि पशुपामहम् आहरति । वायवस्स्थोपायवस्स्थ तया षट्कृत्वो षडवरार्ध्यान् वत्सानपाकरोति । अत्र व्रतप्रवेशः । पयस्वतीरोषधय इत्याद्यादित्योपस्थानान्तम् । देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया विश्वेभ्यो देवेभ्यो देवभागमूर्जस्वती: पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा वस्स्तेन ईशत माघशꣳस: शाखया गोचराय गा: प्रस्थापयति । प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्वा । शुद्धा अपस्सुप्रपाणे पिबन्तीश्शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्तु प्रस्थिता अनुमन्त्रयते । ध्रुवा अस्मिन् गोपतौ स्यात बह्वी: यजमानस्य गृहानभ्येति । यजमानस्य पशून्पाहि अग्निष्ठे अनस्यग्न्यगारे वा पुरस्तात्प्रतीची शाखामुपगूहति पश्चात्प्राचीं वा । असिदादानादि । बर्हिराहरणकाले प्रसूमयं बर्हिः प्रस्तरश्च । सर्वाणि निधनानि त्रेधा तूष्णीं बध्वा । सम्भरणमन्त्रेण प्रत्येकं संभृत्य, मन्त्रेण सन्नह्यति । तथेध्मान् । त्रयोविंशतिदारून त्रीन्कलापान् अष्टावष्टौ सप्त च समशस्तूष्णीं सन्नह्य । ततस्तान् त्रयोविꣳशतिधा संभरामि इत्यूहेन त्रीन्कलापान समशो निदधाति । ततो मन्त्रेण सन्नह्यति । वेदं कृत्वा वेदिः । प्रागुत्तरात्परिग्राहात्कृत्वा । अन्तर्वेदि शाखाया: पलाशान्यसर्वाणि प्रशात्य । मूलतश्शाखां परिवास्य उपवेषं करोति । उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तश्शिवश्शग्मो भवासि नः उपवेषं करोति । तृतीयस्यै दिवो गायत्रिया सोम आभृतः । सोमपीथाय सन्नयितुं वकलमन्तरमा ददे प्रथमपरिवासनशकलमादाय । प्रज्ञातं निधाय । त्रिवृद्दर्भमयं पवित्रं कृत्वा । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारं शाख़ायां शिथिलमवसजति । मूले मूलान्यग्रे अग्राणि, न ग्रन्थिं करोति ।
यजमान: - त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधने पवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारम् । उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते यजमान: पत्नी च । नवे सान्नाय्यकुम्भ्यौ यावच्छर्करं गोमयेनानुलिप्ते भवतः । यवाग्वा हुते सायमग्निहोत्रे अग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति ।
सायंदोहः :-
अध्वर्युः - हुते सायमग्निहोत्रे सायंदोहं दोहयति । आहवनीयं परिस्तीर्य । सान्नाय्यपात्राणि प्रक्षाल्य । उत्तरेणाहवनीयं दर्भान् संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । कुंभीं शाखापवित्रं, अभिधानीं निदाने, दारुपात्रं दोहनं अयस्पात्रं दारुपात्रं वा पिधानार्थं, अग्निहोत्रहवणीमुपवेषं, पर्णवल्कं तृणं च । समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते । पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु तृणं काष्ठं वान्तर्धाय छिनत्ति । न नखेन । अप उपस्पृश्य । विष्णोर्मनसा पूते स्थः अद्भिरनुमृज्य । पवित्रान्तर्हितायामग्निहोत्रहवण्यामप आनीय । देवो वस्सवितोत्पुनातु । अच्छिद्रेण पवित्रेण । वसोस्सूर्यस्य रश्मिभिः उदगग्राभ्यं पवित्राभ्यां त्रिरुत्पूय । आपो देवीरग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्ये प्रोक्षितास्स्थ इत्यभिमन्त्र्य । उत्तानानि पात्राणि पर्यावर्त्य । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै सपवित्रेण पाणिना सर्वाभिरद्भिस्त्रि: प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । पवित्रे प्रज्ञातं निदधाति ।
यजमान: - आपो देवीश्शुद्धास्स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोस्सूर्यस्य रश्मिभिः । गां दोह पवित्रे रज्जुꣳ सर्वा पात्राणि शुन्धत प्रोक्ष्यमाणान्यभिमन्त्र्य । एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुप जायमाना इह व इन्द्रो रमयतु गावः<ref> इहव विश्वेदेवा रमयन्तु गावः इति द्रा. प्र।</ref>1 गा आयती: प्रतीक्षते ।।
अध्वर्युः – निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः आहवनीये सान्नाय्यपात्राणि प्रतितप्य । धृष्टिरसि ब्रह्म यच्छ उपवेषमादाय । निरूढं जन्यं भयं निरूढास्सेना अभीत्वरी: आहवनीयादुदीचोऽङ्गारान्निरूह्य । न बहिः । मातरिश्वनो घर्मोऽसि द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना दृꣳहस्व मा ह्वाः तेषु कुम्भीमधिश्रयति । भृगूणामङ्गिरसां तपसा तप्यस्व प्रदक्षिणमङ्गारैः पर्यूह्य । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् तस्यां प्रागग्रं शाखापवित्रमत्यादधाति । उदक्प्रात: । कुम्भीमन्वारभ्य वाचं यच्छति । पवित्रं वा धारयन्नास्ते । अदित्यै रास्नासि अभिधानीमादत्ते । तूष्णीं निदाने दोग्धा ।
यजमानः – त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहागहि । शिवेयꣳ रज्जुरभिधान्यघ्नियामुपसेवताम् आदीयमानामनुमन्त्रयते ।
अध्वर्युः - पूषाऽसि वत्समभिदधाति । उपसृष्टां मे प्रब्रूता३त् अध्वर्युराह । उपसृजामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः वत्समुपसृजति । गां चोपसृष्टां विहारं चान्तरेण मा सञ्चारिष्ट अध्वर्युराह । उपसीदामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् उपसीदति । उपविश्य दारुपात्रे दोग्धि । दुग्ध्वा हरति तं पृच्छत्यध्वर्युः कामधुक्षः प्र णो ब्रूहि विश्वेभ्यो देवेभ्यो हविरिन्द्रियम् । दोग्धा गङ्गां, यस्यां देवानां मनुष्याणां पयो हितम् ।
अध्वर्युः - सा विश्वायुः इत्युक्त्वा । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवा कुम्भ्यां तिरः पवित्रमासिञ्चति । हुतस्स्तोको हुतो द्रप्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् विप्रुषोऽनुमन्त्रयते ।
यजमानः – अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् ॥ द्यौश्चेमं यज्ञं पृथिवी च सन्दुहातां धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु ॥ उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधातु उपसृष्टां दुह्यमानां धाराघोषं चानुमन्त्रयते । अग्नये बृहते नाकायेदम् । द्यावापृथिवीभ्यामिदम् ।।
अध्वर्युः – एवं द्वितीयां तृतीयां च दोहयति । पूषाऽसीत्यादि । यमुनाम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वव्यचाः इति द्वितीयाम् । सरस्वतीम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वकर्मा इति तृतीयाम् । तिस्रो दोहयित्वा । बहुदुग्धि विश्वेभ्यो देवेभ्यो देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पताम् इति त्रिः । वाचं विसृज्य । अनन्वारभ्य तूष्णीमुत्तरास्तिस्रो दोहयित्वा । दोहनेऽप आनीय । सं पृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमा मन्द्रा धनस्य सातये कुम्भ्यां सङ्क्षालनमानीय अविष्यन्दयन् सुशृतं करोति । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् वर्त्म कुर्वन् प्रागुद्वासयति । उदक्प्रातः । तेन शीतबुध्नमातनक्ति । सोमेन त्वाऽऽतनच्मि विश्वेभ्यो देवेभ्यो दधि दध्नातनक्ति । यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्ततिमनु सन्तनोमि अग्निहोत्रोच्छेषणमन्ववधाय । अयं पयस्सोमं कृत्वा स्वां योनिमपि गच्छतु । पर्णवल्कः पवित्रꣳ सौम्यस्सोमाद्धि निर्मितः पर्णवल्कं क्षिपति । आपो हविष्षु जागृत यथा देवेषु जाग्रथ । एवमस्मिन् यज्ञे यजमानाय जागृत पिधानार्थपात्रेऽप आनीय । अदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरते तेनापिदधाति ।
यजमानः - अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारयमातिगुः अनुमन्त्रयते ।
अध्वर्युः – यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वान्तर्धाय पिधानेऽनुप्रविध्येत् । विष्णो हव्यꣳ रक्षस्व अनधो निदधाति । इमौ पर्णं च दर्भं च देवानाꣳ हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यꣳ हि रक्षसि प्रज्ञातं शाखापवित्रं निदधाति । तयैव शाखया दर्भैर्वा सायंदोहवत्प्रातर्दोहाय वत्सानपाकरोति । षटकृत्वः वायवस्स्थोपायवस्स्थ । ततो अग्नीन् परिस्तीर्य ।
प्रागुदयादारम्भः । कर्मणे वामित्यादि । पात्रासादनकाले अष्टाविंशतिकपालानि तिस्रः स्थाल्यः स्फ्यश्च द्वन्द्वम् । पुरतः उपभृत्पृषदाज्यधान्यौ ध्रुवया सह द्वन्द्वम् । पात्र्या सह आशयपात्रं वेदेन द्वन्द्वम् । स्थाल्यौ<ref>आज्यदधिस्थाल्यौ</ref>1 प्राशित्रहरणेन । प्रणीताप्रणयनमुत्पवनपात्रं इडापात्रेण सह । सान्नाय्यपात्रैस्सह वाजिनपात्रं पालाशं चमसं स्रुचं वा । अन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । अधिमन्थनशकलं दर्भौ च ।
निर्वपणकाले देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सोमाय जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सवित्रे जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सरस्वत्यै जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां पूष्णे जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां मरुद्भ्यो जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां द्यावापृथिवीभ्यां जुष्टं निर्वपामि । इदं देवानामित्यादि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्व सोम हव्यꣳ रक्षस्व सवितर्हव्यꣳ रक्षस्व सरस्वति हव्यꣳ रक्षस्व पूषन् हव्यꣳ रक्षस्व मरुतो हव्यꣳ रक्षध्वं द्यावापृथिवी हव्यꣳ रक्षेथाम् । सशूकायामित्यादि । प्रोक्षणकाले देवस्य त्वा --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षामि सोमाय वो जुष्टं प्रोक्षामि सवित्रे वो जुष्टं प्रोक्षामि सरस्वत्यै वो जुष्टं प्रोक्षामि पूष्णे वो जुष्टं प्रोक्षामि मरुद्भ्यो वो जुष्टं प्रोक्षामि द्यावापृथिवीभ्यां वो जुष्टं प्रोक्षामि । उत्तानानि पात्राणीत्यादि । उत्करे त्रिर्निनीय यथाभागं व्यावर्तध्वम् । इदमग्नेः सवितुः पूष्णो मरुतां द्यावापृथिव्योः इति पेषणार्थान् । इदꣳ सोमस्य सरस्वत्याः चर्वर्थान् । कृष्णाजिनादानादि । देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टमधिवपामि सवित्रे जुष्टमधिवपामि पूष्णे जुष्टमधिवपामि मरुद्भ्यो जुष्टमधिवपामि द्यावापृथिवीभ्यां जुष्टमधिवपामि धान्यमसि धिनुहि देवान् ।
कपालानामुपधानकाले आग्नेयस्याष्टावुपधाय । ध्रुवोऽसि इति सौम्यस्थालीम् । सावित्रस्य वैश्वानरवद्द्वादशकपालानि । सरस्वत्याः पूष्णश्च स्थाल्यौ । मारुतस्याद्यैर्मन्त्रैस्सप्तकपालानि । ध्रुवमसि इत्येककपालं चोपधाय सायंदोहवत्प्रातर्दोहं दोहयति । एता आचरन्तीत्यादि सङ्क्षालननिनयनान्तम् । अधिवापवत्संवापः । संवपामीति मन्त्रं सन्नमति । पिष्टान्युत्पूय तण्डुलानुत्पुनाति । अपश्चोत्पूय स्थाल्यामासिञ्चति । समापो अद्भिरग्मत इत्यादि मखस्य शिरोऽसि इत्यन्तं कृत्वा । यथाभागं व्यावर्तध्वम् आग्नेयं विभज्य । यथाभागं व्यावर्तेथाम् तण्डुलान् । यथाभागं व्यावर्तध्वम् सावित्रम् । यथाभागं व्यावर्तध्वम् पौष्णम् । यथाभागं व्यावर्तेथाम् इतरौ । इदꣳ सोमस्य । इदꣳ सरस्वत्याः चर्वर्थान् । इदं मरुताम् । इदं द्यावापृथिव्योः पुरोडाशार्थान् । मारुतमधिश्रित्येत्यन्तं कृत्वा तप्ते प्रातर्दोहे सायंदोहमानयति । एककपालमधिश्रयति । प्रथनादिपुरोडाशानामन्तरितं सर्वेषाम् । आप्यलेपं निनीयेत्यादि ।
सम्प्रेषणकाले आज्येन दध्नोदेहि इति विशेषः । उपभृद्वत्पृषदाज्यधानीं सम्मृज्य न वाजिनपात्रसम्मार्गः । वेदमाज्यदधिस्थाल्यावादाय । पूषा वां बिले विष्यतु उभयोर्बिले अपावृत्य । अदिती स्थोऽच्छिद्रपत्रे आज्यदधिस्थाल्यावादाय । महीनां पयोऽसि इत्याज्यस्थाल्यामाज्यं निरुप्य । तेनैव दधि निर्वपति । इदं विष्णुः इति दक्षिणाग्नावधिश्रित्य न दध्यधिश्रयति सर्वत्र । उभे स्थाल्यौ पत्न्या अञ्जलौ निदधाति । तेजसी स्थस्तेजोऽनु प्रेतम् हरति । अग्नेर्जिह्वे स्थस्सुभुवौ देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवतम् स्फ्यस्य वर्त्मन् सादयति । अध्वर्युर्यजमानश्च - आज्यं दधि स्थस्सत्ये स्थस्सत्यस्याध्यक्षे स्थो हविषी स्थो वैश्वानरे वैश्वदेवे उत्पूतशुष्मे सत्यौजसौ सहसी स्थस्सहमाने स्थस्सहेथामरातीस्सहेथामरातीयतस्सहेथां पृतनास्सहेथां पृतन्यतः । सहस्रवीर्ये स्थस्ते मा जिन्वतमाज्यस्याज्यं दध्नो दधि स्थस्सत्यस्य सत्ये स्थस्सत्यायुषी स्थस्सत्यशुष्मे स्थस्सत्येन वामभिधारयामि तयोर्वां भक्षीय । शुक्रमसि इत्यादि आज्यमुत्यूय दध्युत्पुनाति । अद्भिराज्यं दध्याज्येन दध्नापस्सम्यक्पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरीश्शाक्वराभ्यामिमं यज्ञमवत संविदानाः । आज्यं दधि चोत्पूयमाने अभिमन्त्रयते । आज्यग्रहणकाले चतुर्गृहीतान्याज्यानि जुह्वां गृह्णाति पञ्चावत्तिनामपि । उपभृति आद्यैश्चतुर्भिर्गृह्णाति । महीनां पयोऽसि विश्वेषां देवानां तनूर्ऋध्यासमद्य पृषतीनां ग्रहं पृषतीनां ग्रहोऽसि विष्णोर्हृदयमस्येकमिष विष्णुस्त्वानु वि चक्रमे भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणमागम्याज्ज्योतिरसि वैश्वानरं पृश्नियै दुग्धम् इत्यनेन मन्त्रावृत्या पृषदाज्यधान्यां द्विराज्यं द्विर्दधि सकृदाज्यं गृह्णाति । आसादनकाले उपभृद्वत् पृषदाज्यधानीमासादयति । न दधिस्थाल्यासादनम् । न सूर्यज्योतिः आमिक्षायाः । आग्नेयमभिघार्य । तूष्णीं सौम्यम् । आ प्यायतां घृतयोनिः ---सवित्रे जुष्टमभिघारयामि । सरस्वत्यै जुष्टमभिघारयाभि । पूष्णे जुष्टमभिघारयामि । तूष्णीं मारुतम् । यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्सोम घृतवान् हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यम् इत्यामिक्षामभिघारयति । तूष्णीमेककपालम् । आर्द्रो भुवनस्य इति चरोरुद्वासनम् । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् आमिक्षामुद्वास्य । अभुक्तेन वाससा संशोध्य । यत् संवर्तते सामिक्षा । यदन्यत्तद्वाजिनम् । आमिक्षां द्वयोः पात्रयोरुद्धृत्य वाजिना एकदेशेनोपसिञ्चति । आशयपात्र उपस्तीर्य एककपालमुद्वास्य । अलङ्करणकाले आमिक्षावर्जं सर्वेषामलङ्करणम् । आज्येनैककपालमभिपूरयति । आविः पृष्ठं वा कृत्वा । प्रथमप्रयोगे व्याहृतीभिर्हवींष्यासादयति । द्वितीयादिषु प्रियेणेति । एवं शुनासीरीयायामपि । उत्करे वाजिनम् ।
यजमानः – यज्ञोऽसि इति चतुष्कृत्वः आग्नेयसावित्रसारस्वतपौष्णानभिमृशति । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशस्सह ओजस्सनेयं शृतं मयि श्रयताम् ॥ यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं पयस्या मां धिनोतु द्वाभ्यां आमिक्षाम् । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपत मरुतो भुवनान्नुदन्तामहं प्रजां वीरवतीं विदेय इति मारुतम् । ममाग्ने पञ्चहोता<ref>अस्मदीय प्रयोगपुस्तके केवलं पञ्चहोत्रैव आसन्नाभिमर्शनं इति विद्यते । अस्माभिस्तु उपदेशमतं रुद्रदत्तमतं च अनुसृत्य, दर्शपूर्णमासविकारत्वाच्च आसन्नाभिमर्शनस्य सर्वे मन्त्राः संयोजिताः । एवमेव सर्वेषु पर्वसु विजानीयात् ।</ref>1।
अथाग्निमन्थनम् । अग्नेर्जनित्रमसि अधिमन्थनशकलं निदधाति । वृषणौ स्थ: प्राञ्चौ दर्भौ । उर्वश्यसि अधरारणिमादत्ते । पुरूरवाः उत्तरारणिम् । देवो वाꣳ सविता मध्वानक्तु आज्यस्थाल्या बिलेऽङ्त्वा । घृतेनाक्ते वृषणं दधाथाम् उभे अभिमन्त्र्य । आयुरसि समवधाय । अग्नये मथ्यमानायानुब्रू३हि सम्प्रेष्यति । प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनुप्रजायस्व प्रथमम् । त्रैष्टुभं छन्दोऽनुप्रजायस्व द्वितीयम् । जागतं छन्दोऽनुप्रजायस्व तृतीयम् । ततो यथा प्राशु मन्थति । जातायाऽनुब्रू३हि जाते सम्प्रेष्यति । प्रह्रियमाणायानुब्रू३हि प्रहरन् सम्प्रेष्यति । भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः अग्रेणोत्तरं परिधिमाहवनीये प्रहरति सन्धिना वा । ततः स्रुवेणाज्यमादाय अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानां मिथुया कर्भागधेयᳪँ、 स्वाहा । प्रहृत्य स्रुवेणाभि जुहोति । प्रविष्टायाग्नय इदम् ।
अयं वेद इत्यादि । त्रीन् प्रयाजानिष्ट्वा समानयनम् । तेन चतुर्थप्रभृतीन चतुरो यजति । सर्वमौपभृतमानीय उत्तमाविष्ट्वा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्येत्यादि । पृषदाज्यधानीमन्ततः । नोपभृतम्
यजमानः - आदितश्चतुर्भिश्चतुरोऽनुमन्त्र्य चतुर्थस्यानुमन्त्रणेन दुरः प्रभृतीन्स्त्रीनुत्तमेन शेषौ ।
अध्वर्युः - आयतने स्रुचौ सादयित्वा आज्यभागाविष्ट्वा आग्नेयस्य प्रचारः । ततः सोमस्य । सोमस्याहं देवयज्यया वृत्रहा भूयासम् । तत उपांशु सवितुः प्रचारः । सवित्रे (उपांशु) अनुब्रूहि (उच्चैः)। सवितारं (उपांशु) यज (उच्चैः) । सवित्र इदम् । सवितुरहं --- अन्नादो भूयासम् । सरस्वत्या अनुब्रूहि । सरस्वतीं यज । सरस्वत्या इदम् । सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयम् । पूष्णेऽनुब्रूहि । पूषणं यज । पूष्ण इदम् । पूष्णोऽहं देवयज्यया प्रजनिषीय प्रजया पशुभिः । मरुद्भ्योऽनुब्रूहि । मरुतो यज । मरुद्भ्य इदम् । मरुतामहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । स्रुवेण आमिक्षां द्विर्द्विरवद्यति द्वयोः पात्रयोः । पञ्चावत्तिनः पश्चार्धात्तृतीयमप्यवद्यति । विश्वेभ्यो देवेभ्योऽनुब्रहि । विश्वान् देवान् यज । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहं देवयज्यया प्राणैस्सायुज्यं गमेयम् । तत एककपालमुद्धृत्य बर्हिषदं कृत्वा उपस्तीर्य तूष्णीं कृत्स्नं पुरोडाशमवदाय स्रुवेण सर्वमाशयमन्वानीय अभिघार्य उपांशु प्रचारः । द्यावापृथिवीभ्यां (उपांशु) अनुब्रूहि (उच्चैः) । द्यावापृथिवी (उपांशु) यज (उच्चैः) । द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर् ऋध्यासम् । प्रत्याक्रम्य चतुर्भिर्मासनामभिरेककपालमभिजुहोति । मधुश्च स्वाहा । मधव इदम् । माधवश्च स्वाहा । माधवायेदम् । शुक्रश्च स्वाहा । शुक्रायेदम् । शुचिश्च स्वाहा । शुचय इदम् । न पार्वणहोमः । नारिष्ठादि ।
आग्नेय सावित्र सारस्वत पौष्णानां विरुज्य प्राशित्रम् । तेषामेव चतुर्धाकरणम् । दक्षिणाकाले प्रथमजो वत्सः, तमन्तर्वेदि निधाय । रुद्राय गां इति प्रतिग्रहः । अनूयाजकाले पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेन नवानूयाजान् यजति । देवान् यज इति प्रथमं सम्प्रेष्यति । यज यज इतीतरान् । प्रथमविकाराश्चत्वारः । पूर्वार्धे समिधि जुहोति । तेषां प्रजावान् भूयासमित्यनुमन्त्रणम् । सर्वत्र अग्नय इदम् । बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् । द्वारामहं देवयज्यया प्रजावान् भूयासम् । उषासानक्तयोरहं देवयज्यया प्रजावान् भूयासम् । जोष्ट्र्योरहं देवयज्यया प्रजावान् भूयासम् । पञ्चमप्रभृति चतुरो मध्ये, पशुमान् भूयासमिति तेषामनुमन्त्रणम् । ऊर्जाहुत्योरहं देवयज्यया पशुमान् भूयासम् । दैव्ययोर्होत्रोरहं देवयज्यया पशुमान् भूयासम् । तिसृणां तिसृणां देवीनामहं देवयज्यया पशुमान् भूयासम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् । नवमेनेतराननु संभिनत्ति । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रस्तराञ्जनेऽपि पृषदाज्यधानी उपभृद्वद्भवति । प्रस्तरप्रहरणकाले शाखया सह प्रहरणम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । सवित्र इदम् । सवितुरहमुज्जितिम् । सरस्वत्या इदम् । सरस्वत्या अहमुज्जितिम् । पूष्ण इदम् । पूष्णोऽहमुज्जितिम् । मरुद्भ्य इदम् । मरुतामहमुज्जितिम् । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहमुज्जितिम् । द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहमुज्जितिम् । एमा अग्मन् --- यज्ञो म आगच्छतु । संवत्सरीणाᳪ、, स्वस्तिमाशासे । अग्नीद्गमयेत्यादि । तिसृभिः संस्रावहोमः ।
अथ वाजिनपात्र उपस्तीर्य अन्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गृह्णाति । वाजिभ्योऽनुब्रू३हि इति सम्प्रेष्यति । नाभिघारयति । वाजिनो यज इति वषट्कृतानुवषट्कृते चमसेन जुहोति । वाजिभ्य इदम् । अनुवषट्कृते अग्नये स्विष्टकृत इदम् । प्रत्याक्रम्य शेषेण दिग्यागः । दिशस्स्वाहा । दिग्भ्य इदम् । प्रदिशस्स्वाहा । प्रदिग्भ्य इदम् । आदिशस्स्वाहा । आदिग्भ्य इदम् । विदिशस्स्वाहा । विदिग्भ्य इदम् । इति प्रतिदिशं जुहोति । उद्दिशस्स्वाहा । उद्दिग्भ्य इदम् । इति मध्ये । स्वाहा दिग्भ्यः । दिग्भ्य इदम् । पश्चादारभ्य पूर्वपर्यन्तं हुत्वा । नमो दिग्भ्यः इत्युपस्थाय शेषं होने प्रयच्छति । होता तदञ्जलिना प्रतिगृह्य सर्वे समुपहूय भक्षयन्ति । असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । होताध्वर्युर्ब्रह्माग्नीद्यजमानश्च । उपहूत इति प्रतिवचनम् । होता प्रथमो भक्षयति यजमान उत्तमः । वाजिनां भक्षो अवतु वाजो अस्मान् रेतस्सिक्तममृतं बलाय । स न इन्द्रियं द्रविणं दधातु मा रिषाम वाजिनं भक्षयन्तः । तस्य ते वाजिभिर्भक्षङ्कृतस्य वाजिभिस्सुतस्य वाजिपीतस्य वाजिनस्योपहूतस्योपहूतो भक्षयामि इति भक्षयन्ति । हविश्शेषभक्षणादि ।
अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीस्सुम्ने मा धत्त धुरि धुर्यौ पात इति तिसृणामासादनम् । प्रायश्चित्तान्ते त्रीणि समिष्टयजूंषि जुहोति । यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । यज्ञायेदम् । एष ते यज्ञो यज्ञपते सह सूक्तवाकस्सुवीरस्स्वाहा । यज्ञपतय इदम् । देवागातुविद इत्यादि । दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् ॥ इदꣳ हविः प्रजननम्मे अस्तु दशवीरꣳ सर्वगणᳪँ、 स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा उभाभ्यामामिक्षाभक्षणम् । यज्ञ शं च म वर्जम् । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् अप उपस्पृश्य । ब्राह्मणाᳪ、स्तर्पयितवै । सिद्धमिष्टिस्सन्तिष्ठते ।
वपनम् :
अथ पौर्णमास्या यजेत । पुनर्विहृत्य । तस्यान्ते यजमानः केशश्मश्रूपपक्षाणां वपनं करोति । अध्वर्युः तूष्णीं श्मश्रूपपक्षयोरुन्दनं कृत्वा वापयित्वा ततः प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चसे इति केशानामुन्दनं करोति । त्रेणीं शललीं इक्षुकाण्डं च गृहीत्वा कृष्णायसेन ताम्रमिश्रेण क्षुरेण करोति । ऋतमेव परमेष्ठ्यृतं नात्येति किं चन । ऋते समुद्र
आहित ऋते भूमिरियᳪँ、 श्रिता । अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा। शिरस्तपस्याहितं वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये इति केशान् छिनत्ति । न तु निर्मूलान् करोति ।
यजमानः – तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासं इति जपित्वा ब्राह्मण एकहोतेत्यनुवाकं च जपति । ब्राह्मण एकहोता । स यज्ञः । स मे ददातु प्रजां पशून् पुष्टिं यशः । यज्ञश्च मे भूयात् ॥ अग्निर्द्विहोता । स भर्ता । स मे ददातु प्रजां पशून् पुष्टिं यशः । भर्ता च मे भूयात् ॥ पृथिवी त्रिहोता । स प्रतिष्ठा । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्रतिष्ठा च मे भूयात् ॥ अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु प्रजां पशून पुष्टिं यशः । विष्ठाश्च मे भूयात् ॥ वायुः पञ्चहोता । स प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणश्च मे भूयात् ॥ चन्द्रमाष्षड्ढोता । स ऋतून् कल्पयाति । स मे ददातु प्रजां पशून् पुष्टिं यशः । ऋतवश्च मे कल्पन्ताम् ॥ अन्नꣳ सप्तहोता । स प्राणस्य प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणस्य च मे प्राणो भूयात् ॥ द्यौरष्टहोता । सोऽनाधृष्यः । स मे ददातु प्रजां पशून् पुष्टिं यशः । अनाधृष्यश्च भूयासम् ॥ आदित्यो नवहोता । स तेजस्वी । स मे ददातु प्रजां पशून् पुष्टिं यशः । तेजस्वी च भूयासम् ॥ प्रजापतिर्दशहोता । स इदꣳ सर्वम् । स मे ददातु प्रजां पशून् पुष्टिं यशः । सर्वं च मे भूयात् ॥
अन्तरालव्रतानि :-
तस्य पर्वसु अन्तरालव्रतानि । न मांसमश्नाति । न स्त्रियमुपैति । ऋत्वे वा जायाम् । नोपर्यास्ते । जुगुप्सेतानृतात् । प्राङ् शेते । अमध्वश्नाति । मध्वशनं स्यादित्येकम् । व्यञ्जनार्थमित्यपरम् । एवमेव सर्वेषु चातुर्मास्यान्तरालेषु व्रतं चरति । प्रथमे त्वेव संवत्सरे व्रतं चरेत् । यथाप्रयोगमित्यौपमन्यवः<ref>औपमन्यवाचार्यमते प्रयोगकालावधिकदिनेष्वेव ब्रह्मचर्यादि व्रतानि चरेदिति ।</ref> ।
इति वैश्वदेवपर्व
</span></poem>
ee62opaoe4u8qnfi2japc75wcnp2nev
342082
342079
2022-08-01T09:18:59Z
Puranastudy
1572
wikitext
text/x-wiki
[[File:Cow keeper.jpg|thumb|400px|गोचारणम्]]
<poem><span style="font-size: 14pt; line-height: 200%">
॥ अथ वैश्वदेवं पर्व ॥
प्राचीनप्रवणे वैश्वदेवेन यजते । वैश्वदेवेन यक्ष्ये इति सङ्कल्प्य । विद्युदसि । अग्नीन् विहृत्य अन्वादधाति । वैश्वदेवꣳ हविरिदमेषां मयि । आमावास्यं तन्त्रम् । इषे त्वोर्जे त्वा शाखामाच्छिनत्ति । अप उपस्पृश्य । इमां प्राचीमुदीचीमिषमूर्जमभिसᳪँ、स्कृताम् । बहुपर्णामशुष्काग्राꣳ हरामि पशुपामहम् आहरति । वायवस्स्थोपायवस्स्थ तया षट्कृत्वो षडवरार्ध्यान् वत्सानपाकरोति । अत्र व्रतप्रवेशः । पयस्वतीरोषधय इत्याद्यादित्योपस्थानान्तम् । देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया विश्वेभ्यो देवेभ्यो देवभागमूर्जस्वती: पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा वस्स्तेन ईशत माघशꣳस: शाखया गोचराय गा: प्रस्थापयति । प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्वा । शुद्धा अपस्सुप्रपाणे पिबन्तीश्शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्तु प्रस्थिता अनुमन्त्रयते । ध्रुवा अस्मिन् गोपतौ स्यात बह्वी: यजमानस्य गृहानभ्येति । यजमानस्य पशून्पाहि अग्निष्ठे अनस्यग्न्यगारे वा पुरस्तात्प्रतीची शाखामुपगूहति पश्चात्प्राचीं वा । असिदादानादि । बर्हिराहरणकाले प्रसूमयं बर्हिः प्रस्तरश्च । सर्वाणि निधनानि त्रेधा तूष्णीं बध्वा । सम्भरणमन्त्रेण प्रत्येकं संभृत्य, मन्त्रेण सन्नह्यति । तथेध्मान् । त्रयोविंशतिदारून त्रीन्कलापान् अष्टावष्टौ सप्त च समशस्तूष्णीं सन्नह्य । ततस्तान् त्रयोविꣳशतिधा संभरामि इत्यूहेन त्रीन्कलापान समशो निदधाति । ततो मन्त्रेण सन्नह्यति । वेदं कृत्वा वेदिः । प्रागुत्तरात्परिग्राहात्कृत्वा । अन्तर्वेदि शाखाया: पलाशान्यसर्वाणि प्रशात्य । मूलतश्शाखां परिवास्य उपवेषं करोति । उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तश्शिवश्शग्मो भवासि नः उपवेषं करोति । तृतीयस्यै दिवो गायत्रिया सोम आभृतः । सोमपीथाय सन्नयितुं वकलमन्तरमा ददे प्रथमपरिवासनशकलमादाय । प्रज्ञातं निधाय । त्रिवृद्दर्भमयं पवित्रं कृत्वा । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारं शाख़ायां शिथिलमवसजति । मूले मूलान्यग्रे अग्राणि, न ग्रन्थिं करोति ।
यजमान: - त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधने पवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारम् । उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते यजमान: पत्नी च । नवे सान्नाय्यकुम्भ्यौ यावच्छर्करं गोमयेनानुलिप्ते भवतः । यवाग्वा हुते सायमग्निहोत्रे अग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति ।
सायंदोहः :-
अध्वर्युः - हुते सायमग्निहोत्रे सायंदोहं दोहयति । आहवनीयं परिस्तीर्य । सान्नाय्यपात्राणि प्रक्षाल्य । उत्तरेणाहवनीयं दर्भान् संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । कुंभीं शाखापवित्रं, अभिधानीं निदाने, दारुपात्रं दोहनं अयस्पात्रं दारुपात्रं वा पिधानार्थं, अग्निहोत्रहवणीमुपवेषं, पर्णवल्कं तृणं च । समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते । पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु तृणं काष्ठं वान्तर्धाय छिनत्ति । न नखेन । अप उपस्पृश्य । विष्णोर्मनसा पूते स्थः अद्भिरनुमृज्य । पवित्रान्तर्हितायामग्निहोत्रहवण्यामप आनीय । देवो वस्सवितोत्पुनातु । अच्छिद्रेण पवित्रेण । वसोस्सूर्यस्य रश्मिभिः उदगग्राभ्यं पवित्राभ्यां त्रिरुत्पूय । आपो देवीरग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्ये प्रोक्षितास्स्थ इत्यभिमन्त्र्य । उत्तानानि पात्राणि पर्यावर्त्य । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै सपवित्रेण पाणिना सर्वाभिरद्भिस्त्रि: प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । पवित्रे प्रज्ञातं निदधाति ।
यजमान: - आपो देवीश्शुद्धास्स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोस्सूर्यस्य रश्मिभिः । गां दोह पवित्रे रज्जुꣳ सर्वा पात्राणि शुन्धत प्रोक्ष्यमाणान्यभिमन्त्र्य । एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुप जायमाना इह व इन्द्रो रमयतु गावः<ref> इहव विश्वेदेवा रमयन्तु गावः इति द्रा. प्र।</ref>1 गा आयती: प्रतीक्षते ।।
अध्वर्युः – निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः आहवनीये सान्नाय्यपात्राणि प्रतितप्य । धृष्टिरसि ब्रह्म यच्छ उपवेषमादाय । निरूढं जन्यं भयं निरूढास्सेना अभीत्वरी: आहवनीयादुदीचोऽङ्गारान्निरूह्य । न बहिः । मातरिश्वनो घर्मोऽसि द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना दृꣳहस्व मा ह्वाः तेषु कुम्भीमधिश्रयति । भृगूणामङ्गिरसां तपसा तप्यस्व प्रदक्षिणमङ्गारैः पर्यूह्य । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् तस्यां प्रागग्रं शाखापवित्रमत्यादधाति । उदक्प्रात: । कुम्भीमन्वारभ्य वाचं यच्छति । पवित्रं वा धारयन्नास्ते । अदित्यै रास्नासि अभिधानीमादत्ते । तूष्णीं निदाने दोग्धा ।
यजमानः – त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहागहि । शिवेयꣳ रज्जुरभिधान्यघ्नियामुपसेवताम् आदीयमानामनुमन्त्रयते ।
अध्वर्युः - पूषाऽसि वत्समभिदधाति । उपसृष्टां मे प्रब्रूता३त् अध्वर्युराह । उपसृजामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः वत्समुपसृजति । गां चोपसृष्टां विहारं चान्तरेण मा सञ्चारिष्ट अध्वर्युराह । उपसीदामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् उपसीदति । उपविश्य दारुपात्रे दोग्धि । दुग्ध्वा हरति तं पृच्छत्यध्वर्युः कामधुक्षः प्र णो ब्रूहि विश्वेभ्यो देवेभ्यो हविरिन्द्रियम् । दोग्धा गङ्गां, यस्यां देवानां मनुष्याणां पयो हितम् ।
अध्वर्युः - सा विश्वायुः इत्युक्त्वा । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवा कुम्भ्यां तिरः पवित्रमासिञ्चति । हुतस्स्तोको हुतो द्रप्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् विप्रुषोऽनुमन्त्रयते ।
यजमानः – अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् ॥ द्यौश्चेमं यज्ञं पृथिवी च सन्दुहातां धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु ॥ उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधातु उपसृष्टां दुह्यमानां धाराघोषं चानुमन्त्रयते । अग्नये बृहते नाकायेदम् । द्यावापृथिवीभ्यामिदम् ।।
अध्वर्युः – एवं द्वितीयां तृतीयां च दोहयति । पूषाऽसीत्यादि । यमुनाम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वव्यचाः इति द्वितीयाम् । सरस्वतीम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वकर्मा इति तृतीयाम् । तिस्रो दोहयित्वा । बहुदुग्धि विश्वेभ्यो देवेभ्यो देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पताम् इति त्रिः । वाचं विसृज्य । अनन्वारभ्य तूष्णीमुत्तरास्तिस्रो दोहयित्वा । दोहनेऽप आनीय । सं पृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमा मन्द्रा धनस्य सातये कुम्भ्यां सङ्क्षालनमानीय अविष्यन्दयन् सुशृतं करोति । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् वर्त्म कुर्वन् प्रागुद्वासयति । उदक्प्रातः । तेन शीतबुध्नमातनक्ति । सोमेन त्वाऽऽतनच्मि विश्वेभ्यो देवेभ्यो दधि दध्नातनक्ति । यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्ततिमनु सन्तनोमि अग्निहोत्रोच्छेषणमन्ववधाय । अयं पयस्सोमं कृत्वा स्वां योनिमपि गच्छतु । पर्णवल्कः पवित्रꣳ सौम्यस्सोमाद्धि निर्मितः पर्णवल्कं क्षिपति । आपो हविष्षु जागृत यथा देवेषु जाग्रथ । एवमस्मिन् यज्ञे यजमानाय जागृत पिधानार्थपात्रेऽप आनीय । अदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरते तेनापिदधाति ।
यजमानः - अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारयमातिगुः अनुमन्त्रयते ।
अध्वर्युः – यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वान्तर्धाय पिधानेऽनुप्रविध्येत् । विष्णो हव्यꣳ रक्षस्व अनधो निदधाति । इमौ पर्णं च दर्भं च देवानाꣳ हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यꣳ हि रक्षसि प्रज्ञातं शाखापवित्रं निदधाति । तयैव शाखया दर्भैर्वा सायंदोहवत्प्रातर्दोहाय वत्सानपाकरोति । षटकृत्वः वायवस्स्थोपायवस्स्थ । ततो अग्नीन् परिस्तीर्य ।
प्रागुदयादारम्भः । कर्मणे वामित्यादि । पात्रासादनकाले अष्टाविंशतिकपालानि तिस्रः स्थाल्यः स्फ्यश्च द्वन्द्वम् । पुरतः उपभृत्पृषदाज्यधान्यौ ध्रुवया सह द्वन्द्वम् । पात्र्या सह आशयपात्रं वेदेन द्वन्द्वम् । स्थाल्यौ<ref>आज्यदधिस्थाल्यौ</ref>1 प्राशित्रहरणेन । प्रणीताप्रणयनमुत्पवनपात्रं इडापात्रेण सह । सान्नाय्यपात्रैस्सह वाजिनपात्रं पालाशं चमसं स्रुचं वा । अन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । अधिमन्थनशकलं दर्भौ च ।
निर्वपणकाले देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सोमाय जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सवित्रे जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सरस्वत्यै जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां पूष्णे जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां मरुद्भ्यो जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां द्यावापृथिवीभ्यां जुष्टं निर्वपामि । इदं देवानामित्यादि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्व सोम हव्यꣳ रक्षस्व सवितर्हव्यꣳ रक्षस्व सरस्वति हव्यꣳ रक्षस्व पूषन् हव्यꣳ रक्षस्व मरुतो हव्यꣳ रक्षध्वं द्यावापृथिवी हव्यꣳ रक्षेथाम् । सशूकायामित्यादि । प्रोक्षणकाले देवस्य त्वा --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षामि सोमाय वो जुष्टं प्रोक्षामि सवित्रे वो जुष्टं प्रोक्षामि सरस्वत्यै वो जुष्टं प्रोक्षामि पूष्णे वो जुष्टं प्रोक्षामि मरुद्भ्यो वो जुष्टं प्रोक्षामि द्यावापृथिवीभ्यां वो जुष्टं प्रोक्षामि । उत्तानानि पात्राणीत्यादि । उत्करे त्रिर्निनीय यथाभागं व्यावर्तध्वम् । इदमग्नेः सवितुः पूष्णो मरुतां द्यावापृथिव्योः इति पेषणार्थान् । इदꣳ सोमस्य सरस्वत्याः चर्वर्थान् । कृष्णाजिनादानादि । देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टमधिवपामि सवित्रे जुष्टमधिवपामि पूष्णे जुष्टमधिवपामि मरुद्भ्यो जुष्टमधिवपामि द्यावापृथिवीभ्यां जुष्टमधिवपामि धान्यमसि धिनुहि देवान् ।
कपालानामुपधानकाले आग्नेयस्याष्टावुपधाय । ध्रुवोऽसि इति सौम्यस्थालीम् । सावित्रस्य वैश्वानरवद्द्वादशकपालानि । सरस्वत्याः पूष्णश्च स्थाल्यौ । मारुतस्याद्यैर्मन्त्रैस्सप्तकपालानि । ध्रुवमसि इत्येककपालं चोपधाय सायंदोहवत्प्रातर्दोहं दोहयति । एता आचरन्तीत्यादि सङ्क्षालननिनयनान्तम् । अधिवापवत्संवापः । संवपामीति मन्त्रं सन्नमति । पिष्टान्युत्पूय तण्डुलानुत्पुनाति । अपश्चोत्पूय स्थाल्यामासिञ्चति । समापो अद्भिरग्मत इत्यादि मखस्य शिरोऽसि इत्यन्तं कृत्वा । यथाभागं व्यावर्तध्वम् आग्नेयं विभज्य । यथाभागं व्यावर्तेथाम् तण्डुलान् । यथाभागं व्यावर्तध्वम् सावित्रम् । यथाभागं व्यावर्तध्वम् पौष्णम् । यथाभागं व्यावर्तेथाम् इतरौ । इदꣳ सोमस्य । इदꣳ सरस्वत्याः चर्वर्थान् । इदं मरुताम् । इदं द्यावापृथिव्योः पुरोडाशार्थान् । मारुतमधिश्रित्येत्यन्तं कृत्वा तप्ते प्रातर्दोहे सायंदोहमानयति । एककपालमधिश्रयति । प्रथनादिपुरोडाशानामन्तरितं सर्वेषाम् । आप्यलेपं निनीयेत्यादि ।
सम्प्रेषणकाले आज्येन दध्नोदेहि इति विशेषः । उपभृद्वत्पृषदाज्यधानीं सम्मृज्य न वाजिनपात्रसम्मार्गः । वेदमाज्यदधिस्थाल्यावादाय । पूषा वां बिले विष्यतु उभयोर्बिले अपावृत्य । अदिती स्थोऽच्छिद्रपत्रे आज्यदधिस्थाल्यावादाय । महीनां पयोऽसि इत्याज्यस्थाल्यामाज्यं निरुप्य । तेनैव दधि निर्वपति । इदं विष्णुः इति दक्षिणाग्नावधिश्रित्य न दध्यधिश्रयति सर्वत्र । उभे स्थाल्यौ पत्न्या अञ्जलौ निदधाति । तेजसी स्थस्तेजोऽनु प्रेतम् हरति । अग्नेर्जिह्वे स्थस्सुभुवौ देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवतम् स्फ्यस्य वर्त्मन् सादयति । अध्वर्युर्यजमानश्च - आज्यं दधि स्थस्सत्ये स्थस्सत्यस्याध्यक्षे स्थो हविषी स्थो वैश्वानरे वैश्वदेवे उत्पूतशुष्मे सत्यौजसौ सहसी स्थस्सहमाने स्थस्सहेथामरातीस्सहेथामरातीयतस्सहेथां पृतनास्सहेथां पृतन्यतः । सहस्रवीर्ये स्थस्ते मा जिन्वतमाज्यस्याज्यं दध्नो दधि स्थस्सत्यस्य सत्ये स्थस्सत्यायुषी स्थस्सत्यशुष्मे स्थस्सत्येन वामभिधारयामि तयोर्वां भक्षीय । शुक्रमसि इत्यादि आज्यमुत्यूय दध्युत्पुनाति । अद्भिराज्यं दध्याज्येन दध्नापस्सम्यक्पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरीश्शाक्वराभ्यामिमं यज्ञमवत संविदानाः । आज्यं दधि चोत्पूयमाने अभिमन्त्रयते । आज्यग्रहणकाले चतुर्गृहीतान्याज्यानि जुह्वां गृह्णाति पञ्चावत्तिनामपि । उपभृति आद्यैश्चतुर्भिर्गृह्णाति । महीनां पयोऽसि विश्वेषां देवानां तनूर्ऋध्यासमद्य पृषतीनां ग्रहं पृषतीनां ग्रहोऽसि विष्णोर्हृदयमस्येकमिष विष्णुस्त्वानु वि चक्रमे भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणमागम्याज्ज्योतिरसि वैश्वानरं पृश्नियै दुग्धम् इत्यनेन मन्त्रावृत्या पृषदाज्यधान्यां द्विराज्यं द्विर्दधि सकृदाज्यं गृह्णाति । आसादनकाले उपभृद्वत् पृषदाज्यधानीमासादयति । न दधिस्थाल्यासादनम् । न सूर्यज्योतिः आमिक्षायाः । आग्नेयमभिघार्य । तूष्णीं सौम्यम् । आ प्यायतां घृतयोनिः ---सवित्रे जुष्टमभिघारयामि । सरस्वत्यै जुष्टमभिघारयाभि । पूष्णे जुष्टमभिघारयामि । तूष्णीं मारुतम् । यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्सोम घृतवान् हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यम् इत्यामिक्षामभिघारयति । तूष्णीमेककपालम् । आर्द्रो भुवनस्य इति चरोरुद्वासनम् । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् आमिक्षामुद्वास्य । अभुक्तेन वाससा संशोध्य । यत् संवर्तते सामिक्षा । यदन्यत्तद्वाजिनम् । आमिक्षां द्वयोः पात्रयोरुद्धृत्य वाजिना एकदेशेनोपसिञ्चति । आशयपात्र उपस्तीर्य एककपालमुद्वास्य । अलङ्करणकाले आमिक्षावर्जं सर्वेषामलङ्करणम् । आज्येनैककपालमभिपूरयति । आविः पृष्ठं वा कृत्वा । प्रथमप्रयोगे व्याहृतीभिर्हवींष्यासादयति । द्वितीयादिषु प्रियेणेति । एवं शुनासीरीयायामपि । उत्करे वाजिनम् ।
यजमानः – यज्ञोऽसि इति चतुष्कृत्वः आग्नेयसावित्रसारस्वतपौष्णानभिमृशति । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशस्सह ओजस्सनेयं शृतं मयि श्रयताम् ॥ यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं पयस्या मां धिनोतु द्वाभ्यां आमिक्षाम् । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपत मरुतो भुवनान्नुदन्तामहं प्रजां वीरवतीं विदेय इति मारुतम् । ममाग्ने पञ्चहोता<ref>अस्मदीय प्रयोगपुस्तके केवलं पञ्चहोत्रैव आसन्नाभिमर्शनं इति विद्यते । अस्माभिस्तु उपदेशमतं रुद्रदत्तमतं च अनुसृत्य, दर्शपूर्णमासविकारत्वाच्च आसन्नाभिमर्शनस्य सर्वे मन्त्राः संयोजिताः । एवमेव सर्वेषु पर्वसु विजानीयात् ।</ref>1।
अथाग्निमन्थनम् । अग्नेर्जनित्रमसि अधिमन्थनशकलं निदधाति । वृषणौ स्थ: प्राञ्चौ दर्भौ । उर्वश्यसि अधरारणिमादत्ते । पुरूरवाः उत्तरारणिम् । देवो वाꣳ सविता मध्वानक्तु आज्यस्थाल्या बिलेऽङ्त्वा । घृतेनाक्ते वृषणं दधाथाम् उभे अभिमन्त्र्य । आयुरसि समवधाय । अग्नये मथ्यमानायानुब्रू३हि सम्प्रेष्यति । प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनुप्रजायस्व प्रथमम् । त्रैष्टुभं छन्दोऽनुप्रजायस्व द्वितीयम् । जागतं छन्दोऽनुप्रजायस्व तृतीयम् । ततो यथा प्राशु मन्थति । जातायाऽनुब्रू३हि जाते सम्प्रेष्यति । प्रह्रियमाणायानुब्रू३हि प्रहरन् सम्प्रेष्यति । भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः अग्रेणोत्तरं परिधिमाहवनीये प्रहरति सन्धिना वा । ततः स्रुवेणाज्यमादाय अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानां मिथुया कर्भागधेयᳪँ、 स्वाहा । प्रहृत्य स्रुवेणाभि जुहोति । प्रविष्टायाग्नय इदम् ।
अयं वेद इत्यादि । त्रीन् प्रयाजानिष्ट्वा समानयनम् । तेन चतुर्थप्रभृतीन चतुरो यजति । सर्वमौपभृतमानीय उत्तमाविष्ट्वा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्येत्यादि । पृषदाज्यधानीमन्ततः । नोपभृतम्
यजमानः - आदितश्चतुर्भिश्चतुरोऽनुमन्त्र्य चतुर्थस्यानुमन्त्रणेन दुरः प्रभृतीन्स्त्रीनुत्तमेन शेषौ ।
अध्वर्युः - आयतने स्रुचौ सादयित्वा आज्यभागाविष्ट्वा आग्नेयस्य प्रचारः । ततः सोमस्य । सोमस्याहं देवयज्यया वृत्रहा भूयासम् । तत उपांशु सवितुः प्रचारः । सवित्रे (उपांशु) अनुब्रूहि (उच्चैः)। सवितारं (उपांशु) यज (उच्चैः) । सवित्र इदम् । सवितुरहं --- अन्नादो भूयासम् । सरस्वत्या अनुब्रूहि । सरस्वतीं यज । सरस्वत्या इदम् । सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयम् । पूष्णेऽनुब्रूहि । पूषणं यज । पूष्ण इदम् । पूष्णोऽहं देवयज्यया प्रजनिषीय प्रजया पशुभिः । मरुद्भ्योऽनुब्रूहि । मरुतो यज । मरुद्भ्य इदम् । मरुतामहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । स्रुवेण आमिक्षां द्विर्द्विरवद्यति द्वयोः पात्रयोः । पञ्चावत्तिनः पश्चार्धात्तृतीयमप्यवद्यति । विश्वेभ्यो देवेभ्योऽनुब्रहि । विश्वान् देवान् यज । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहं देवयज्यया प्राणैस्सायुज्यं गमेयम् । तत एककपालमुद्धृत्य बर्हिषदं कृत्वा उपस्तीर्य तूष्णीं कृत्स्नं पुरोडाशमवदाय स्रुवेण सर्वमाशयमन्वानीय अभिघार्य उपांशु प्रचारः । द्यावापृथिवीभ्यां (उपांशु) अनुब्रूहि (उच्चैः) । द्यावापृथिवी (उपांशु) यज (उच्चैः) । द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर् ऋध्यासम् । प्रत्याक्रम्य चतुर्भिर्मासनामभिरेककपालमभिजुहोति । मधुश्च स्वाहा । मधव इदम् । माधवश्च स्वाहा । माधवायेदम् । शुक्रश्च स्वाहा । शुक्रायेदम् । शुचिश्च स्वाहा । शुचय इदम् । न पार्वणहोमः । नारिष्ठादि ।
आग्नेय सावित्र सारस्वत पौष्णानां विरुज्य प्राशित्रम् । तेषामेव चतुर्धाकरणम् । दक्षिणाकाले प्रथमजो वत्सः, तमन्तर्वेदि निधाय । रुद्राय गां इति प्रतिग्रहः । अनूयाजकाले पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेन नवानूयाजान् यजति । देवान् यज इति प्रथमं सम्प्रेष्यति । यज यज इतीतरान् । प्रथमविकाराश्चत्वारः । पूर्वार्धे समिधि जुहोति । तेषां प्रजावान् भूयासमित्यनुमन्त्रणम् । सर्वत्र अग्नय इदम् । बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् । द्वारामहं देवयज्यया प्रजावान् भूयासम् । उषासानक्तयोरहं देवयज्यया प्रजावान् भूयासम् । जोष्ट्र्योरहं देवयज्यया प्रजावान् भूयासम् । पञ्चमप्रभृति चतुरो मध्ये, पशुमान् भूयासमिति तेषामनुमन्त्रणम् । ऊर्जाहुत्योरहं देवयज्यया पशुमान् भूयासम् । दैव्ययोर्होत्रोरहं देवयज्यया पशुमान् भूयासम् । तिसृणां तिसृणां देवीनामहं देवयज्यया पशुमान् भूयासम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् । नवमेनेतराननु संभिनत्ति । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रस्तराञ्जनेऽपि पृषदाज्यधानी उपभृद्वद्भवति । प्रस्तरप्रहरणकाले शाखया सह प्रहरणम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । सवित्र इदम् । सवितुरहमुज्जितिम् । सरस्वत्या इदम् । सरस्वत्या अहमुज्जितिम् । पूष्ण इदम् । पूष्णोऽहमुज्जितिम् । मरुद्भ्य इदम् । मरुतामहमुज्जितिम् । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहमुज्जितिम् । द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहमुज्जितिम् । एमा अग्मन् --- यज्ञो म आगच्छतु । संवत्सरीणाᳪ、, स्वस्तिमाशासे । अग्नीद्गमयेत्यादि । तिसृभिः संस्रावहोमः ।
अथ वाजिनपात्र उपस्तीर्य अन्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गृह्णाति । वाजिभ्योऽनुब्रू३हि इति सम्प्रेष्यति । नाभिघारयति । वाजिनो यज इति वषट्कृतानुवषट्कृते चमसेन जुहोति । वाजिभ्य इदम् । अनुवषट्कृते अग्नये स्विष्टकृत इदम् । प्रत्याक्रम्य शेषेण दिग्यागः । दिशस्स्वाहा । दिग्भ्य इदम् । प्रदिशस्स्वाहा । प्रदिग्भ्य इदम् । आदिशस्स्वाहा । आदिग्भ्य इदम् । विदिशस्स्वाहा । विदिग्भ्य इदम् । इति प्रतिदिशं जुहोति । उद्दिशस्स्वाहा । उद्दिग्भ्य इदम् । इति मध्ये । स्वाहा दिग्भ्यः । दिग्भ्य इदम् । पश्चादारभ्य पूर्वपर्यन्तं हुत्वा । नमो दिग्भ्यः इत्युपस्थाय शेषं होने प्रयच्छति । होता तदञ्जलिना प्रतिगृह्य सर्वे समुपहूय भक्षयन्ति । असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । होताध्वर्युर्ब्रह्माग्नीद्यजमानश्च । उपहूत इति प्रतिवचनम् । होता प्रथमो भक्षयति यजमान उत्तमः । वाजिनां भक्षो अवतु वाजो अस्मान् रेतस्सिक्तममृतं बलाय । स न इन्द्रियं द्रविणं दधातु मा रिषाम वाजिनं भक्षयन्तः । तस्य ते वाजिभिर्भक्षङ्कृतस्य वाजिभिस्सुतस्य वाजिपीतस्य वाजिनस्योपहूतस्योपहूतो भक्षयामि इति भक्षयन्ति । हविश्शेषभक्षणादि ।
अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीस्सुम्ने मा धत्त धुरि धुर्यौ पात इति तिसृणामासादनम् । प्रायश्चित्तान्ते त्रीणि समिष्टयजूंषि जुहोति । यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । यज्ञायेदम् । एष ते यज्ञो यज्ञपते सह सूक्तवाकस्सुवीरस्स्वाहा । यज्ञपतय इदम् । देवागातुविद इत्यादि । दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् ॥ इदꣳ हविः प्रजननम्मे अस्तु दशवीरꣳ सर्वगणᳪँ、 स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा उभाभ्यामामिक्षाभक्षणम् । यज्ञ शं च म वर्जम् । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् अप उपस्पृश्य । ब्राह्मणाᳪ、स्तर्पयितवै । सिद्धमिष्टिस्सन्तिष्ठते ।
वपनम् :
अथ पौर्णमास्या यजेत । पुनर्विहृत्य । तस्यान्ते यजमानः केशश्मश्रूपपक्षाणां वपनं करोति । अध्वर्युः तूष्णीं श्मश्रूपपक्षयोरुन्दनं कृत्वा वापयित्वा ततः प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चसे इति केशानामुन्दनं करोति । त्रेणीं शललीं इक्षुकाण्डं च गृहीत्वा कृष्णायसेन ताम्रमिश्रेण क्षुरेण करोति । ऋतमेव परमेष्ठ्यृतं नात्येति किं चन । ऋते समुद्र
आहित ऋते भूमिरियᳪँ、 श्रिता । अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा। शिरस्तपस्याहितं वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये इति केशान् छिनत्ति । न तु निर्मूलान् करोति ।
यजमानः – तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासं इति जपित्वा ब्राह्मण एकहोतेत्यनुवाकं च जपति । ब्राह्मण एकहोता । स यज्ञः । स मे ददातु प्रजां पशून् पुष्टिं यशः । यज्ञश्च मे भूयात् ॥ अग्निर्द्विहोता । स भर्ता । स मे ददातु प्रजां पशून् पुष्टिं यशः । भर्ता च मे भूयात् ॥ पृथिवी त्रिहोता । स प्रतिष्ठा । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्रतिष्ठा च मे भूयात् ॥ अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु प्रजां पशून पुष्टिं यशः । विष्ठाश्च मे भूयात् ॥ वायुः पञ्चहोता । स प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणश्च मे भूयात् ॥ चन्द्रमाष्षड्ढोता । स ऋतून् कल्पयाति । स मे ददातु प्रजां पशून् पुष्टिं यशः । ऋतवश्च मे कल्पन्ताम् ॥ अन्नꣳ सप्तहोता । स प्राणस्य प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणस्य च मे प्राणो भूयात् ॥ द्यौरष्टहोता । सोऽनाधृष्यः । स मे ददातु प्रजां पशून् पुष्टिं यशः । अनाधृष्यश्च भूयासम् ॥ आदित्यो नवहोता । स तेजस्वी । स मे ददातु प्रजां पशून् पुष्टिं यशः । तेजस्वी च भूयासम् ॥ प्रजापतिर्दशहोता । स इदꣳ सर्वम् । स मे ददातु प्रजां पशून् पुष्टिं यशः । सर्वं च मे भूयात् ॥
अन्तरालव्रतानि :-
तस्य पर्वसु अन्तरालव्रतानि । न मांसमश्नाति । न स्त्रियमुपैति । ऋत्वे वा जायाम् । नोपर्यास्ते । जुगुप्सेतानृतात् । प्राङ् शेते । अमध्वश्नाति । मध्वशनं स्यादित्येकम् । व्यञ्जनार्थमित्यपरम् । एवमेव सर्वेषु चातुर्मास्यान्तरालेषु व्रतं चरति । प्रथमे त्वेव संवत्सरे व्रतं चरेत् । यथाप्रयोगमित्यौपमन्यवः<ref>औपमन्यवाचार्यमते प्रयोगकालावधिकदिनेष्वेव ब्रह्मचर्यादि व्रतानि चरेदिति ।</ref> ।
इति वैश्वदेवपर्व
</span></poem>
5x5m9vha5dpi2rz7xca0tnm8m8aaa6a
342094
342082
2022-08-01T09:33:12Z
Puranastudy
1572
wikitext
text/x-wiki
[[File:Cow keeper.jpg|thumb|400px|गोचारणम्]]
<poem><span style="font-size: 14pt; line-height: 200%">
॥ अथ वैश्वदेवं पर्व ॥
प्राचीनप्रवणे वैश्वदेवेन यजते । वैश्वदेवेन यक्ष्ये इति सङ्कल्प्य । विद्युदसि । अग्नीन् विहृत्य अन्वादधाति । वैश्वदेवꣳ हविरिदमेषां मयि । आमावास्यं तन्त्रम् । इषे त्वोर्जे त्वा शाखामाच्छिनत्ति । अप उपस्पृश्य । इमां प्राचीमुदीचीमिषमूर्जमभिसᳪँ、स्कृताम् । बहुपर्णामशुष्काग्राꣳ हरामि पशुपामहम् आहरति । वायवस्स्थोपायवस्स्थ तया षट्कृत्वो षडवरार्ध्यान् वत्सानपाकरोति । अत्र व्रतप्रवेशः । पयस्वतीरोषधय इत्याद्यादित्योपस्थानान्तम् । देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया विश्वेभ्यो देवेभ्यो देवभागमूर्जस्वती: पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा वस्स्तेन ईशत माघशꣳस: शाखया गोचराय गा: प्रस्थापयति । प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्वा । शुद्धा अपस्सुप्रपाणे पिबन्तीश्शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्तु प्रस्थिता अनुमन्त्रयते । ध्रुवा अस्मिन् गोपतौ स्यात बह्वी: यजमानस्य गृहानभ्येति । यजमानस्य पशून्पाहि अग्निष्ठे अनस्यग्न्यगारे वा पुरस्तात्प्रतीची शाखामुपगूहति पश्चात्प्राचीं वा । असिदादानादि । बर्हिराहरणकाले प्रसूमयं बर्हिः प्रस्तरश्च । सर्वाणि निधनानि त्रेधा तूष्णीं बध्वा । सम्भरणमन्त्रेण प्रत्येकं संभृत्य, मन्त्रेण सन्नह्यति । तथेध्मान् । त्रयोविंशतिदारून त्रीन्कलापान् अष्टावष्टौ सप्त च समशस्तूष्णीं सन्नह्य । ततस्तान् त्रयोविꣳशतिधा संभरामि इत्यूहेन त्रीन्कलापान समशो निदधाति । ततो मन्त्रेण सन्नह्यति । वेदं कृत्वा वेदिः । प्रागुत्तरात्परिग्राहात्कृत्वा । अन्तर्वेदि शाखाया: पलाशान्यसर्वाणि प्रशात्य । मूलतश्शाखां परिवास्य उपवेषं करोति । उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तश्शिवश्शग्मो भवासि नः उपवेषं करोति । तृतीयस्यै दिवो गायत्रिया सोम आभृतः । सोमपीथाय सन्नयितुं वकलमन्तरमा ददे प्रथमपरिवासनशकलमादाय । प्रज्ञातं निधाय । त्रिवृद्दर्भमयं पवित्रं कृत्वा । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारं शाख़ायां शिथिलमवसजति । मूले मूलान्यग्रे अग्राणि, न ग्रन्थिं करोति ।
यजमान: - त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधने पवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारम् । उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते यजमान: पत्नी च । नवे सान्नाय्यकुम्भ्यौ यावच्छर्करं गोमयेनानुलिप्ते भवतः । यवाग्वा हुते सायमग्निहोत्रे अग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति ।
सायंदोहः :-
अध्वर्युः - हुते सायमग्निहोत्रे सायंदोहं दोहयति । आहवनीयं परिस्तीर्य । सान्नाय्यपात्राणि प्रक्षाल्य । उत्तरेणाहवनीयं दर्भान् संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । कुंभीं शाखापवित्रं, अभिधानीं निदाने, दारुपात्रं दोहनं अयस्पात्रं दारुपात्रं वा पिधानार्थं, अग्निहोत्रहवणीमुपवेषं, पर्णवल्कं तृणं च । समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते । पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु तृणं काष्ठं वान्तर्धाय छिनत्ति । न नखेन । अप उपस्पृश्य । विष्णोर्मनसा पूते स्थः अद्भिरनुमृज्य । पवित्रान्तर्हितायामग्निहोत्रहवण्यामप आनीय । देवो वस्सवितोत्पुनातु । अच्छिद्रेण पवित्रेण । वसोस्सूर्यस्य रश्मिभिः उदगग्राभ्यं पवित्राभ्यां त्रिरुत्पूय । आपो देवीरग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्ये प्रोक्षितास्स्थ इत्यभिमन्त्र्य । उत्तानानि पात्राणि पर्यावर्त्य । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै सपवित्रेण पाणिना सर्वाभिरद्भिस्त्रि: प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । पवित्रे प्रज्ञातं निदधाति ।
यजमान: - आपो देवीश्शुद्धास्स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोस्सूर्यस्य रश्मिभिः । गां दोह पवित्रे रज्जुꣳ सर्वा पात्राणि शुन्धत प्रोक्ष्यमाणान्यभिमन्त्र्य । एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुप जायमाना इह व इन्द्रो रमयतु गावः<ref> इहव विश्वेदेवा रमयन्तु गावः इति द्रा. प्र।</ref>1 गा आयती: प्रतीक्षते ।। </span></poem>
[[File:उपवेषः Upveshah.jpg|thumb|300px|उपवेषः ]]
<poem><span style="font-size: 14pt; line-height: 200%"> अध्वर्युः – निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः आहवनीये सान्नाय्यपात्राणि प्रतितप्य । धृष्टिरसि ब्रह्म यच्छ उपवेषमादाय । निरूढं जन्यं भयं निरूढास्सेना अभीत्वरी: आहवनीयादुदीचोऽङ्गारान्निरूह्य । न बहिः । मातरिश्वनो घर्मोऽसि द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना दृꣳहस्व मा ह्वाः तेषु कुम्भीमधिश्रयति । भृगूणामङ्गिरसां तपसा तप्यस्व प्रदक्षिणमङ्गारैः पर्यूह्य । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् तस्यां प्रागग्रं शाखापवित्रमत्यादधाति । उदक्प्रात: । कुम्भीमन्वारभ्य वाचं यच्छति । पवित्रं वा धारयन्नास्ते । अदित्यै रास्नासि अभिधानीमादत्ते । तूष्णीं निदाने दोग्धा ।
यजमानः – त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहागहि । शिवेयꣳ रज्जुरभिधान्यघ्नियामुपसेवताम् आदीयमानामनुमन्त्रयते ।
अध्वर्युः - पूषाऽसि वत्समभिदधाति । उपसृष्टां मे प्रब्रूता३त् अध्वर्युराह । उपसृजामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः वत्समुपसृजति । गां चोपसृष्टां विहारं चान्तरेण मा सञ्चारिष्ट अध्वर्युराह । उपसीदामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् उपसीदति । उपविश्य दारुपात्रे दोग्धि । दुग्ध्वा हरति तं पृच्छत्यध्वर्युः कामधुक्षः प्र णो ब्रूहि विश्वेभ्यो देवेभ्यो हविरिन्द्रियम् । दोग्धा गङ्गां, यस्यां देवानां मनुष्याणां पयो हितम् ।
अध्वर्युः - सा विश्वायुः इत्युक्त्वा । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवा कुम्भ्यां तिरः पवित्रमासिञ्चति । हुतस्स्तोको हुतो द्रप्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् विप्रुषोऽनुमन्त्रयते ।
यजमानः – अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् ॥ द्यौश्चेमं यज्ञं पृथिवी च सन्दुहातां धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु ॥ उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधातु उपसृष्टां दुह्यमानां धाराघोषं चानुमन्त्रयते । अग्नये बृहते नाकायेदम् । द्यावापृथिवीभ्यामिदम् ।।
अध्वर्युः – एवं द्वितीयां तृतीयां च दोहयति । पूषाऽसीत्यादि । यमुनाम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वव्यचाः इति द्वितीयाम् । सरस्वतीम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वकर्मा इति तृतीयाम् । तिस्रो दोहयित्वा । बहुदुग्धि विश्वेभ्यो देवेभ्यो देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पताम् इति त्रिः । वाचं विसृज्य । अनन्वारभ्य तूष्णीमुत्तरास्तिस्रो दोहयित्वा । दोहनेऽप आनीय । सं पृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमा मन्द्रा धनस्य सातये कुम्भ्यां सङ्क्षालनमानीय अविष्यन्दयन् सुशृतं करोति । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् वर्त्म कुर्वन् प्रागुद्वासयति । उदक्प्रातः । तेन शीतबुध्नमातनक्ति । सोमेन त्वाऽऽतनच्मि विश्वेभ्यो देवेभ्यो दधि दध्नातनक्ति । यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्ततिमनु सन्तनोमि अग्निहोत्रोच्छेषणमन्ववधाय । अयं पयस्सोमं कृत्वा स्वां योनिमपि गच्छतु । पर्णवल्कः पवित्रꣳ सौम्यस्सोमाद्धि निर्मितः पर्णवल्कं क्षिपति । आपो हविष्षु जागृत यथा देवेषु जाग्रथ । एवमस्मिन् यज्ञे यजमानाय जागृत पिधानार्थपात्रेऽप आनीय । अदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरते तेनापिदधाति ।
यजमानः - अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारयमातिगुः अनुमन्त्रयते ।
अध्वर्युः – यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वान्तर्धाय पिधानेऽनुप्रविध्येत् । विष्णो हव्यꣳ रक्षस्व अनधो निदधाति । इमौ पर्णं च दर्भं च देवानाꣳ हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यꣳ हि रक्षसि प्रज्ञातं शाखापवित्रं निदधाति । तयैव शाखया दर्भैर्वा सायंदोहवत्प्रातर्दोहाय वत्सानपाकरोति । षटकृत्वः वायवस्स्थोपायवस्स्थ । ततो अग्नीन् परिस्तीर्य ।
प्रागुदयादारम्भः । कर्मणे वामित्यादि । पात्रासादनकाले अष्टाविंशतिकपालानि तिस्रः स्थाल्यः स्फ्यश्च द्वन्द्वम् । पुरतः उपभृत्पृषदाज्यधान्यौ ध्रुवया सह द्वन्द्वम् । पात्र्या सह आशयपात्रं वेदेन द्वन्द्वम् । स्थाल्यौ<ref>आज्यदधिस्थाल्यौ</ref>1 प्राशित्रहरणेन । प्रणीताप्रणयनमुत्पवनपात्रं इडापात्रेण सह । सान्नाय्यपात्रैस्सह वाजिनपात्रं पालाशं चमसं स्रुचं वा । अन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । अधिमन्थनशकलं दर्भौ च ।
निर्वपणकाले देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सोमाय जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सवित्रे जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सरस्वत्यै जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां पूष्णे जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां मरुद्भ्यो जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां द्यावापृथिवीभ्यां जुष्टं निर्वपामि । इदं देवानामित्यादि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्व सोम हव्यꣳ रक्षस्व सवितर्हव्यꣳ रक्षस्व सरस्वति हव्यꣳ रक्षस्व पूषन् हव्यꣳ रक्षस्व मरुतो हव्यꣳ रक्षध्वं द्यावापृथिवी हव्यꣳ रक्षेथाम् । सशूकायामित्यादि । प्रोक्षणकाले देवस्य त्वा --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षामि सोमाय वो जुष्टं प्रोक्षामि सवित्रे वो जुष्टं प्रोक्षामि सरस्वत्यै वो जुष्टं प्रोक्षामि पूष्णे वो जुष्टं प्रोक्षामि मरुद्भ्यो वो जुष्टं प्रोक्षामि द्यावापृथिवीभ्यां वो जुष्टं प्रोक्षामि । उत्तानानि पात्राणीत्यादि । उत्करे त्रिर्निनीय यथाभागं व्यावर्तध्वम् । इदमग्नेः सवितुः पूष्णो मरुतां द्यावापृथिव्योः इति पेषणार्थान् । इदꣳ सोमस्य सरस्वत्याः चर्वर्थान् । कृष्णाजिनादानादि । देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टमधिवपामि सवित्रे जुष्टमधिवपामि पूष्णे जुष्टमधिवपामि मरुद्भ्यो जुष्टमधिवपामि द्यावापृथिवीभ्यां जुष्टमधिवपामि धान्यमसि धिनुहि देवान् ।
कपालानामुपधानकाले आग्नेयस्याष्टावुपधाय । ध्रुवोऽसि इति सौम्यस्थालीम् । सावित्रस्य वैश्वानरवद्द्वादशकपालानि । सरस्वत्याः पूष्णश्च स्थाल्यौ । मारुतस्याद्यैर्मन्त्रैस्सप्तकपालानि । ध्रुवमसि इत्येककपालं चोपधाय सायंदोहवत्प्रातर्दोहं दोहयति । एता आचरन्तीत्यादि सङ्क्षालननिनयनान्तम् । अधिवापवत्संवापः । संवपामीति मन्त्रं सन्नमति । पिष्टान्युत्पूय तण्डुलानुत्पुनाति । अपश्चोत्पूय स्थाल्यामासिञ्चति । समापो अद्भिरग्मत इत्यादि मखस्य शिरोऽसि इत्यन्तं कृत्वा । यथाभागं व्यावर्तध्वम् आग्नेयं विभज्य । यथाभागं व्यावर्तेथाम् तण्डुलान् । यथाभागं व्यावर्तध्वम् सावित्रम् । यथाभागं व्यावर्तध्वम् पौष्णम् । यथाभागं व्यावर्तेथाम् इतरौ । इदꣳ सोमस्य । इदꣳ सरस्वत्याः चर्वर्थान् । इदं मरुताम् । इदं द्यावापृथिव्योः पुरोडाशार्थान् । मारुतमधिश्रित्येत्यन्तं कृत्वा तप्ते प्रातर्दोहे सायंदोहमानयति । एककपालमधिश्रयति । प्रथनादिपुरोडाशानामन्तरितं सर्वेषाम् । आप्यलेपं निनीयेत्यादि ।
सम्प्रेषणकाले आज्येन दध्नोदेहि इति विशेषः । उपभृद्वत्पृषदाज्यधानीं सम्मृज्य न वाजिनपात्रसम्मार्गः । वेदमाज्यदधिस्थाल्यावादाय । पूषा वां बिले विष्यतु उभयोर्बिले अपावृत्य । अदिती स्थोऽच्छिद्रपत्रे आज्यदधिस्थाल्यावादाय । महीनां पयोऽसि इत्याज्यस्थाल्यामाज्यं निरुप्य । तेनैव दधि निर्वपति । इदं विष्णुः इति दक्षिणाग्नावधिश्रित्य न दध्यधिश्रयति सर्वत्र । उभे स्थाल्यौ पत्न्या अञ्जलौ निदधाति । तेजसी स्थस्तेजोऽनु प्रेतम् हरति । अग्नेर्जिह्वे स्थस्सुभुवौ देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवतम् स्फ्यस्य वर्त्मन् सादयति । अध्वर्युर्यजमानश्च - आज्यं दधि स्थस्सत्ये स्थस्सत्यस्याध्यक्षे स्थो हविषी स्थो वैश्वानरे वैश्वदेवे उत्पूतशुष्मे सत्यौजसौ सहसी स्थस्सहमाने स्थस्सहेथामरातीस्सहेथामरातीयतस्सहेथां पृतनास्सहेथां पृतन्यतः । सहस्रवीर्ये स्थस्ते मा जिन्वतमाज्यस्याज्यं दध्नो दधि स्थस्सत्यस्य सत्ये स्थस्सत्यायुषी स्थस्सत्यशुष्मे स्थस्सत्येन वामभिधारयामि तयोर्वां भक्षीय । शुक्रमसि इत्यादि आज्यमुत्यूय दध्युत्पुनाति । अद्भिराज्यं दध्याज्येन दध्नापस्सम्यक्पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरीश्शाक्वराभ्यामिमं यज्ञमवत संविदानाः । आज्यं दधि चोत्पूयमाने अभिमन्त्रयते । आज्यग्रहणकाले चतुर्गृहीतान्याज्यानि जुह्वां गृह्णाति पञ्चावत्तिनामपि । उपभृति आद्यैश्चतुर्भिर्गृह्णाति । महीनां पयोऽसि विश्वेषां देवानां तनूर्ऋध्यासमद्य पृषतीनां ग्रहं पृषतीनां ग्रहोऽसि विष्णोर्हृदयमस्येकमिष विष्णुस्त्वानु वि चक्रमे भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणमागम्याज्ज्योतिरसि वैश्वानरं पृश्नियै दुग्धम् इत्यनेन मन्त्रावृत्या पृषदाज्यधान्यां द्विराज्यं द्विर्दधि सकृदाज्यं गृह्णाति । आसादनकाले उपभृद्वत् पृषदाज्यधानीमासादयति । न दधिस्थाल्यासादनम् । न सूर्यज्योतिः आमिक्षायाः । आग्नेयमभिघार्य । तूष्णीं सौम्यम् । आ प्यायतां घृतयोनिः ---सवित्रे जुष्टमभिघारयामि । सरस्वत्यै जुष्टमभिघारयाभि । पूष्णे जुष्टमभिघारयामि । तूष्णीं मारुतम् । यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्सोम घृतवान् हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यम् इत्यामिक्षामभिघारयति । तूष्णीमेककपालम् । आर्द्रो भुवनस्य इति चरोरुद्वासनम् । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् आमिक्षामुद्वास्य । अभुक्तेन वाससा संशोध्य । यत् संवर्तते सामिक्षा । यदन्यत्तद्वाजिनम् । आमिक्षां द्वयोः पात्रयोरुद्धृत्य वाजिना एकदेशेनोपसिञ्चति । आशयपात्र उपस्तीर्य एककपालमुद्वास्य । अलङ्करणकाले आमिक्षावर्जं सर्वेषामलङ्करणम् । आज्येनैककपालमभिपूरयति । आविः पृष्ठं वा कृत्वा । प्रथमप्रयोगे व्याहृतीभिर्हवींष्यासादयति । द्वितीयादिषु प्रियेणेति । एवं शुनासीरीयायामपि । उत्करे वाजिनम् ।
यजमानः – यज्ञोऽसि इति चतुष्कृत्वः आग्नेयसावित्रसारस्वतपौष्णानभिमृशति । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशस्सह ओजस्सनेयं शृतं मयि श्रयताम् ॥ यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं पयस्या मां धिनोतु द्वाभ्यां आमिक्षाम् । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपत मरुतो भुवनान्नुदन्तामहं प्रजां वीरवतीं विदेय इति मारुतम् । ममाग्ने पञ्चहोता<ref>अस्मदीय प्रयोगपुस्तके केवलं पञ्चहोत्रैव आसन्नाभिमर्शनं इति विद्यते । अस्माभिस्तु उपदेशमतं रुद्रदत्तमतं च अनुसृत्य, दर्शपूर्णमासविकारत्वाच्च आसन्नाभिमर्शनस्य सर्वे मन्त्राः संयोजिताः । एवमेव सर्वेषु पर्वसु विजानीयात् ।</ref>1।
अथाग्निमन्थनम् । अग्नेर्जनित्रमसि अधिमन्थनशकलं निदधाति । वृषणौ स्थ: प्राञ्चौ दर्भौ । उर्वश्यसि अधरारणिमादत्ते । पुरूरवाः उत्तरारणिम् । देवो वाꣳ सविता मध्वानक्तु आज्यस्थाल्या बिलेऽङ्त्वा । घृतेनाक्ते वृषणं दधाथाम् उभे अभिमन्त्र्य । आयुरसि समवधाय । अग्नये मथ्यमानायानुब्रू३हि सम्प्रेष्यति । प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनुप्रजायस्व प्रथमम् । त्रैष्टुभं छन्दोऽनुप्रजायस्व द्वितीयम् । जागतं छन्दोऽनुप्रजायस्व तृतीयम् । ततो यथा प्राशु मन्थति । जातायाऽनुब्रू३हि जाते सम्प्रेष्यति । प्रह्रियमाणायानुब्रू३हि प्रहरन् सम्प्रेष्यति । भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः अग्रेणोत्तरं परिधिमाहवनीये प्रहरति सन्धिना वा । ततः स्रुवेणाज्यमादाय अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानां मिथुया कर्भागधेयᳪँ、 स्वाहा । प्रहृत्य स्रुवेणाभि जुहोति । प्रविष्टायाग्नय इदम् ।
अयं वेद इत्यादि । त्रीन् प्रयाजानिष्ट्वा समानयनम् । तेन चतुर्थप्रभृतीन चतुरो यजति । सर्वमौपभृतमानीय उत्तमाविष्ट्वा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्येत्यादि । पृषदाज्यधानीमन्ततः । नोपभृतम्
यजमानः - आदितश्चतुर्भिश्चतुरोऽनुमन्त्र्य चतुर्थस्यानुमन्त्रणेन दुरः प्रभृतीन्स्त्रीनुत्तमेन शेषौ ।
अध्वर्युः - आयतने स्रुचौ सादयित्वा आज्यभागाविष्ट्वा आग्नेयस्य प्रचारः । ततः सोमस्य । सोमस्याहं देवयज्यया वृत्रहा भूयासम् । तत उपांशु सवितुः प्रचारः । सवित्रे (उपांशु) अनुब्रूहि (उच्चैः)। सवितारं (उपांशु) यज (उच्चैः) । सवित्र इदम् । सवितुरहं --- अन्नादो भूयासम् । सरस्वत्या अनुब्रूहि । सरस्वतीं यज । सरस्वत्या इदम् । सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयम् । पूष्णेऽनुब्रूहि । पूषणं यज । पूष्ण इदम् । पूष्णोऽहं देवयज्यया प्रजनिषीय प्रजया पशुभिः । मरुद्भ्योऽनुब्रूहि । मरुतो यज । मरुद्भ्य इदम् । मरुतामहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । स्रुवेण आमिक्षां द्विर्द्विरवद्यति द्वयोः पात्रयोः । पञ्चावत्तिनः पश्चार्धात्तृतीयमप्यवद्यति । विश्वेभ्यो देवेभ्योऽनुब्रहि । विश्वान् देवान् यज । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहं देवयज्यया प्राणैस्सायुज्यं गमेयम् । तत एककपालमुद्धृत्य बर्हिषदं कृत्वा उपस्तीर्य तूष्णीं कृत्स्नं पुरोडाशमवदाय स्रुवेण सर्वमाशयमन्वानीय अभिघार्य उपांशु प्रचारः । द्यावापृथिवीभ्यां (उपांशु) अनुब्रूहि (उच्चैः) । द्यावापृथिवी (उपांशु) यज (उच्चैः) । द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर् ऋध्यासम् । प्रत्याक्रम्य चतुर्भिर्मासनामभिरेककपालमभिजुहोति । मधुश्च स्वाहा । मधव इदम् । माधवश्च स्वाहा । माधवायेदम् । शुक्रश्च स्वाहा । शुक्रायेदम् । शुचिश्च स्वाहा । शुचय इदम् । न पार्वणहोमः । नारिष्ठादि ।
आग्नेय सावित्र सारस्वत पौष्णानां विरुज्य प्राशित्रम् । तेषामेव चतुर्धाकरणम् । दक्षिणाकाले प्रथमजो वत्सः, तमन्तर्वेदि निधाय । रुद्राय गां इति प्रतिग्रहः । अनूयाजकाले पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेन नवानूयाजान् यजति । देवान् यज इति प्रथमं सम्प्रेष्यति । यज यज इतीतरान् । प्रथमविकाराश्चत्वारः । पूर्वार्धे समिधि जुहोति । तेषां प्रजावान् भूयासमित्यनुमन्त्रणम् । सर्वत्र अग्नय इदम् । बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् । द्वारामहं देवयज्यया प्रजावान् भूयासम् । उषासानक्तयोरहं देवयज्यया प्रजावान् भूयासम् । जोष्ट्र्योरहं देवयज्यया प्रजावान् भूयासम् । पञ्चमप्रभृति चतुरो मध्ये, पशुमान् भूयासमिति तेषामनुमन्त्रणम् । ऊर्जाहुत्योरहं देवयज्यया पशुमान् भूयासम् । दैव्ययोर्होत्रोरहं देवयज्यया पशुमान् भूयासम् । तिसृणां तिसृणां देवीनामहं देवयज्यया पशुमान् भूयासम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् । नवमेनेतराननु संभिनत्ति । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रस्तराञ्जनेऽपि पृषदाज्यधानी उपभृद्वद्भवति । प्रस्तरप्रहरणकाले शाखया सह प्रहरणम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । सवित्र इदम् । सवितुरहमुज्जितिम् । सरस्वत्या इदम् । सरस्वत्या अहमुज्जितिम् । पूष्ण इदम् । पूष्णोऽहमुज्जितिम् । मरुद्भ्य इदम् । मरुतामहमुज्जितिम् । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहमुज्जितिम् । द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहमुज्जितिम् । एमा अग्मन् --- यज्ञो म आगच्छतु । संवत्सरीणाᳪ、, स्वस्तिमाशासे । अग्नीद्गमयेत्यादि । तिसृभिः संस्रावहोमः ।
अथ वाजिनपात्र उपस्तीर्य अन्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गृह्णाति । वाजिभ्योऽनुब्रू३हि इति सम्प्रेष्यति । नाभिघारयति । वाजिनो यज इति वषट्कृतानुवषट्कृते चमसेन जुहोति । वाजिभ्य इदम् । अनुवषट्कृते अग्नये स्विष्टकृत इदम् । प्रत्याक्रम्य शेषेण दिग्यागः । दिशस्स्वाहा । दिग्भ्य इदम् । प्रदिशस्स्वाहा । प्रदिग्भ्य इदम् । आदिशस्स्वाहा । आदिग्भ्य इदम् । विदिशस्स्वाहा । विदिग्भ्य इदम् । इति प्रतिदिशं जुहोति । उद्दिशस्स्वाहा । उद्दिग्भ्य इदम् । इति मध्ये । स्वाहा दिग्भ्यः । दिग्भ्य इदम् । पश्चादारभ्य पूर्वपर्यन्तं हुत्वा । नमो दिग्भ्यः इत्युपस्थाय शेषं होने प्रयच्छति । होता तदञ्जलिना प्रतिगृह्य सर्वे समुपहूय भक्षयन्ति । असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । होताध्वर्युर्ब्रह्माग्नीद्यजमानश्च । उपहूत इति प्रतिवचनम् । होता प्रथमो भक्षयति यजमान उत्तमः । वाजिनां भक्षो अवतु वाजो अस्मान् रेतस्सिक्तममृतं बलाय । स न इन्द्रियं द्रविणं दधातु मा रिषाम वाजिनं भक्षयन्तः । तस्य ते वाजिभिर्भक्षङ्कृतस्य वाजिभिस्सुतस्य वाजिपीतस्य वाजिनस्योपहूतस्योपहूतो भक्षयामि इति भक्षयन्ति । हविश्शेषभक्षणादि ।
अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीस्सुम्ने मा धत्त धुरि धुर्यौ पात इति तिसृणामासादनम् । प्रायश्चित्तान्ते त्रीणि समिष्टयजूंषि जुहोति । यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । यज्ञायेदम् । एष ते यज्ञो यज्ञपते सह सूक्तवाकस्सुवीरस्स्वाहा । यज्ञपतय इदम् । देवागातुविद इत्यादि । दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् ॥ इदꣳ हविः प्रजननम्मे अस्तु दशवीरꣳ सर्वगणᳪँ、 स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा उभाभ्यामामिक्षाभक्षणम् । यज्ञ शं च म वर्जम् । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् अप उपस्पृश्य । ब्राह्मणाᳪ、स्तर्पयितवै । सिद्धमिष्टिस्सन्तिष्ठते ।
वपनम् :
अथ पौर्णमास्या यजेत । पुनर्विहृत्य । तस्यान्ते यजमानः केशश्मश्रूपपक्षाणां वपनं करोति । अध्वर्युः तूष्णीं श्मश्रूपपक्षयोरुन्दनं कृत्वा वापयित्वा ततः प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चसे इति केशानामुन्दनं करोति । त्रेणीं शललीं इक्षुकाण्डं च गृहीत्वा कृष्णायसेन ताम्रमिश्रेण क्षुरेण करोति । ऋतमेव परमेष्ठ्यृतं नात्येति किं चन । ऋते समुद्र
आहित ऋते भूमिरियᳪँ、 श्रिता । अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा। शिरस्तपस्याहितं वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये इति केशान् छिनत्ति । न तु निर्मूलान् करोति ।
यजमानः – तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासं इति जपित्वा ब्राह्मण एकहोतेत्यनुवाकं च जपति । ब्राह्मण एकहोता । स यज्ञः । स मे ददातु प्रजां पशून् पुष्टिं यशः । यज्ञश्च मे भूयात् ॥ अग्निर्द्विहोता । स भर्ता । स मे ददातु प्रजां पशून् पुष्टिं यशः । भर्ता च मे भूयात् ॥ पृथिवी त्रिहोता । स प्रतिष्ठा । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्रतिष्ठा च मे भूयात् ॥ अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु प्रजां पशून पुष्टिं यशः । विष्ठाश्च मे भूयात् ॥ वायुः पञ्चहोता । स प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणश्च मे भूयात् ॥ चन्द्रमाष्षड्ढोता । स ऋतून् कल्पयाति । स मे ददातु प्रजां पशून् पुष्टिं यशः । ऋतवश्च मे कल्पन्ताम् ॥ अन्नꣳ सप्तहोता । स प्राणस्य प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणस्य च मे प्राणो भूयात् ॥ द्यौरष्टहोता । सोऽनाधृष्यः । स मे ददातु प्रजां पशून् पुष्टिं यशः । अनाधृष्यश्च भूयासम् ॥ आदित्यो नवहोता । स तेजस्वी । स मे ददातु प्रजां पशून् पुष्टिं यशः । तेजस्वी च भूयासम् ॥ प्रजापतिर्दशहोता । स इदꣳ सर्वम् । स मे ददातु प्रजां पशून् पुष्टिं यशः । सर्वं च मे भूयात् ॥
अन्तरालव्रतानि :-
तस्य पर्वसु अन्तरालव्रतानि । न मांसमश्नाति । न स्त्रियमुपैति । ऋत्वे वा जायाम् । नोपर्यास्ते । जुगुप्सेतानृतात् । प्राङ् शेते । अमध्वश्नाति । मध्वशनं स्यादित्येकम् । व्यञ्जनार्थमित्यपरम् । एवमेव सर्वेषु चातुर्मास्यान्तरालेषु व्रतं चरति । प्रथमे त्वेव संवत्सरे व्रतं चरेत् । यथाप्रयोगमित्यौपमन्यवः<ref>औपमन्यवाचार्यमते प्रयोगकालावधिकदिनेष्वेव ब्रह्मचर्यादि व्रतानि चरेदिति ।</ref> ।
इति वैश्वदेवपर्व
</span></poem>
oq4ghn2fpjh2k8i6lm6u0w2hbp1cqg3
342105
342094
2022-08-01T09:47:20Z
Puranastudy
1572
wikitext
text/x-wiki
[[File:Cow keeper.jpg|thumb|400px|गोचारणम्]]
<poem><span style="font-size: 14pt; line-height: 200%">
॥ अथ वैश्वदेवं पर्व ॥
प्राचीनप्रवणे वैश्वदेवेन यजते । वैश्वदेवेन यक्ष्ये इति सङ्कल्प्य । विद्युदसि । अग्नीन् विहृत्य अन्वादधाति । वैश्वदेवꣳ हविरिदमेषां मयि । आमावास्यं तन्त्रम् । इषे त्वोर्जे त्वा शाखामाच्छिनत्ति । अप उपस्पृश्य । इमां प्राचीमुदीचीमिषमूर्जमभिसᳪँ、स्कृताम् । बहुपर्णामशुष्काग्राꣳ हरामि पशुपामहम् आहरति । वायवस्स्थोपायवस्स्थ तया षट्कृत्वो षडवरार्ध्यान् वत्सानपाकरोति । अत्र व्रतप्रवेशः । पयस्वतीरोषधय इत्याद्यादित्योपस्थानान्तम् । देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया विश्वेभ्यो देवेभ्यो देवभागमूर्जस्वती: पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा वस्स्तेन ईशत माघशꣳस: शाखया गोचराय गा: प्रस्थापयति । प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्वा । शुद्धा अपस्सुप्रपाणे पिबन्तीश्शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्तु प्रस्थिता अनुमन्त्रयते । ध्रुवा अस्मिन् गोपतौ स्यात बह्वी: यजमानस्य गृहानभ्येति । यजमानस्य पशून्पाहि अग्निष्ठे अनस्यग्न्यगारे वा पुरस्तात्प्रतीची शाखामुपगूहति पश्चात्प्राचीं वा । असिदादानादि । बर्हिराहरणकाले प्रसूमयं बर्हिः प्रस्तरश्च । सर्वाणि निधनानि त्रेधा तूष्णीं बध्वा । सम्भरणमन्त्रेण प्रत्येकं संभृत्य, मन्त्रेण सन्नह्यति । तथेध्मान् । त्रयोविंशतिदारून त्रीन्कलापान् अष्टावष्टौ सप्त च समशस्तूष्णीं सन्नह्य । ततस्तान् त्रयोविꣳशतिधा संभरामि इत्यूहेन त्रीन्कलापान समशो निदधाति । ततो मन्त्रेण सन्नह्यति । वेदं कृत्वा वेदिः । प्रागुत्तरात्परिग्राहात्कृत्वा । अन्तर्वेदि शाखाया: पलाशान्यसर्वाणि प्रशात्य । मूलतश्शाखां परिवास्य उपवेषं करोति । उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तश्शिवश्शग्मो भवासि नः उपवेषं करोति । तृतीयस्यै दिवो गायत्रिया सोम आभृतः । सोमपीथाय सन्नयितुं वकलमन्तरमा ददे प्रथमपरिवासनशकलमादाय । प्रज्ञातं निधाय । त्रिवृद्दर्भमयं पवित्रं कृत्वा । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारं शाख़ायां शिथिलमवसजति । मूले मूलान्यग्रे अग्राणि, न ग्रन्थिं करोति ।
यजमान: - त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधने पवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारम् । उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते यजमान: पत्नी च । नवे सान्नाय्यकुम्भ्यौ यावच्छर्करं गोमयेनानुलिप्ते भवतः । यवाग्वा हुते सायमग्निहोत्रे अग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति ।
सायंदोहः :-
अध्वर्युः - हुते सायमग्निहोत्रे सायंदोहं दोहयति । आहवनीयं परिस्तीर्य । सान्नाय्यपात्राणि प्रक्षाल्य । उत्तरेणाहवनीयं दर्भान् संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । कुंभीं शाखापवित्रं, अभिधानीं निदाने, दारुपात्रं दोहनं अयस्पात्रं दारुपात्रं वा पिधानार्थं, अग्निहोत्रहवणीमुपवेषं, पर्णवल्कं तृणं च । समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते । पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु तृणं काष्ठं वान्तर्धाय छिनत्ति । न नखेन । अप उपस्पृश्य । विष्णोर्मनसा पूते स्थः अद्भिरनुमृज्य । पवित्रान्तर्हितायामग्निहोत्रहवण्यामप आनीय । देवो वस्सवितोत्पुनातु । अच्छिद्रेण पवित्रेण । वसोस्सूर्यस्य रश्मिभिः उदगग्राभ्यं पवित्राभ्यां त्रिरुत्पूय । आपो देवीरग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्ये प्रोक्षितास्स्थ इत्यभिमन्त्र्य । उत्तानानि पात्राणि पर्यावर्त्य । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै सपवित्रेण पाणिना सर्वाभिरद्भिस्त्रि: प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । पवित्रे प्रज्ञातं निदधाति ।
यजमान: - आपो देवीश्शुद्धास्स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोस्सूर्यस्य रश्मिभिः । गां दोह पवित्रे रज्जुꣳ सर्वा पात्राणि शुन्धत प्रोक्ष्यमाणान्यभिमन्त्र्य । एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुप जायमाना इह व इन्द्रो रमयतु गावः<ref> इहव विश्वेदेवा रमयन्तु गावः इति द्रा. प्र।</ref>1 गा आयती: प्रतीक्षते ।। </span></poem>
[[File:उपवेषः Upveshah.jpg|thumb|300px|उपवेषः ]]
<poem><span style="font-size: 14pt; line-height: 200%"> अध्वर्युः – निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः आहवनीये सान्नाय्यपात्राणि प्रतितप्य । धृष्टिरसि ब्रह्म यच्छ उपवेषमादाय । निरूढं जन्यं भयं निरूढास्सेना अभीत्वरी: आहवनीयादुदीचोऽङ्गारान्निरूह्य । न बहिः । मातरिश्वनो घर्मोऽसि द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना दृꣳहस्व मा ह्वाः तेषु कुम्भीमधिश्रयति । भृगूणामङ्गिरसां तपसा तप्यस्व प्रदक्षिणमङ्गारैः पर्यूह्य । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् तस्यां प्रागग्रं शाखापवित्रमत्यादधाति । उदक्प्रात: । कुम्भीमन्वारभ्य वाचं यच्छति । पवित्रं वा धारयन्नास्ते । अदित्यै रास्नासि अभिधानीमादत्ते । तूष्णीं निदाने दोग्धा ।
यजमानः – त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहागहि । शिवेयꣳ रज्जुरभिधान्यघ्नियामुपसेवताम् आदीयमानामनुमन्त्रयते ।
अध्वर्युः - पूषाऽसि वत्समभिदधाति । उपसृष्टां मे प्रब्रूता३त् अध्वर्युराह । उपसृजामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः वत्समुपसृजति । गां चोपसृष्टां विहारं चान्तरेण मा सञ्चारिष्ट अध्वर्युराह । उपसीदामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् उपसीदति । उपविश्य दारुपात्रे दोग्धि । दुग्ध्वा हरति तं पृच्छत्यध्वर्युः कामधुक्षः प्र णो ब्रूहि विश्वेभ्यो देवेभ्यो हविरिन्द्रियम् । दोग्धा गङ्गां, यस्यां देवानां मनुष्याणां पयो हितम् ।
अध्वर्युः - सा विश्वायुः इत्युक्त्वा । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवा कुम्भ्यां तिरः पवित्रमासिञ्चति । हुतस्स्तोको हुतो द्रप्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् विप्रुषोऽनुमन्त्रयते ।
यजमानः – अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् ॥ द्यौश्चेमं यज्ञं पृथिवी च सन्दुहातां धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु ॥ उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधातु उपसृष्टां दुह्यमानां धाराघोषं चानुमन्त्रयते । अग्नये बृहते नाकायेदम् । द्यावापृथिवीभ्यामिदम् ।।
अध्वर्युः – एवं द्वितीयां तृतीयां च दोहयति । पूषाऽसीत्यादि । यमुनाम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वव्यचाः इति द्वितीयाम् । सरस्वतीम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वकर्मा इति तृतीयाम् । तिस्रो दोहयित्वा । बहुदुग्धि विश्वेभ्यो देवेभ्यो देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पताम् इति त्रिः । वाचं विसृज्य । अनन्वारभ्य तूष्णीमुत्तरास्तिस्रो दोहयित्वा । दोहनेऽप आनीय । सं पृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमा मन्द्रा धनस्य सातये कुम्भ्यां सङ्क्षालनमानीय अविष्यन्दयन् सुशृतं करोति । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् वर्त्म कुर्वन् प्रागुद्वासयति । उदक्प्रातः । तेन शीतबुध्नमातनक्ति । सोमेन त्वाऽऽतनच्मि विश्वेभ्यो देवेभ्यो दधि दध्नातनक्ति । यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्ततिमनु सन्तनोमि अग्निहोत्रोच्छेषणमन्ववधाय । अयं पयस्सोमं कृत्वा स्वां योनिमपि गच्छतु । पर्णवल्कः पवित्रꣳ सौम्यस्सोमाद्धि निर्मितः पर्णवल्कं क्षिपति । आपो हविष्षु जागृत यथा देवेषु जाग्रथ । एवमस्मिन् यज्ञे यजमानाय जागृत पिधानार्थपात्रेऽप आनीय । अदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरते तेनापिदधाति ।
यजमानः - अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारयमातिगुः अनुमन्त्रयते ।
अध्वर्युः – यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वान्तर्धाय पिधानेऽनुप्रविध्येत् । विष्णो हव्यꣳ रक्षस्व अनधो निदधाति । इमौ पर्णं च दर्भं च देवानाꣳ हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यꣳ हि रक्षसि प्रज्ञातं शाखापवित्रं निदधाति । तयैव शाखया दर्भैर्वा सायंदोहवत्प्रातर्दोहाय वत्सानपाकरोति । षटकृत्वः वायवस्स्थोपायवस्स्थ । ततो अग्नीन् परिस्तीर्य ।
प्रागुदयादारम्भः । कर्मणे वामित्यादि । पात्रासादनकाले अष्टाविंशतिकपालानि तिस्रः स्थाल्यः स्फ्यश्च द्वन्द्वम् । पुरतः उपभृत्पृषदाज्यधान्यौ ध्रुवया सह द्वन्द्वम् । पात्र्या सह आशयपात्रं वेदेन द्वन्द्वम् । स्थाल्यौ<ref>आज्यदधिस्थाल्यौ</ref>1 प्राशित्रहरणेन । प्रणीताप्रणयनमुत्पवनपात्रं इडापात्रेण सह । सान्नाय्यपात्रैस्सह वाजिनपात्रं पालाशं चमसं स्रुचं वा । अन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । अधिमन्थनशकलं दर्भौ च ।
निर्वपणकाले देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सोमाय जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सवित्रे जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सरस्वत्यै जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां पूष्णे जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां मरुद्भ्यो जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां द्यावापृथिवीभ्यां जुष्टं निर्वपामि । इदं देवानामित्यादि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्व सोम हव्यꣳ रक्षस्व सवितर्हव्यꣳ रक्षस्व सरस्वति हव्यꣳ रक्षस्व पूषन् हव्यꣳ रक्षस्व मरुतो हव्यꣳ रक्षध्वं द्यावापृथिवी हव्यꣳ रक्षेथाम् । सशूकायामित्यादि । प्रोक्षणकाले देवस्य त्वा --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षामि सोमाय वो जुष्टं प्रोक्षामि सवित्रे वो जुष्टं प्रोक्षामि सरस्वत्यै वो जुष्टं प्रोक्षामि पूष्णे वो जुष्टं प्रोक्षामि मरुद्भ्यो वो जुष्टं प्रोक्षामि द्यावापृथिवीभ्यां वो जुष्टं प्रोक्षामि । उत्तानानि पात्राणीत्यादि । उत्करे त्रिर्निनीय यथाभागं व्यावर्तध्वम् । इदमग्नेः सवितुः पूष्णो मरुतां द्यावापृथिव्योः इति पेषणार्थान् । इदꣳ सोमस्य सरस्वत्याः चर्वर्थान् । कृष्णाजिनादानादि । देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टमधिवपामि सवित्रे जुष्टमधिवपामि पूष्णे जुष्टमधिवपामि मरुद्भ्यो जुष्टमधिवपामि द्यावापृथिवीभ्यां जुष्टमधिवपामि धान्यमसि धिनुहि देवान् ।
कपालानामुपधानकाले आग्नेयस्याष्टावुपधाय । ध्रुवोऽसि इति सौम्यस्थालीम् । सावित्रस्य वैश्वानरवद्द्वादशकपालानि । सरस्वत्याः पूष्णश्च स्थाल्यौ । मारुतस्याद्यैर्मन्त्रैस्सप्तकपालानि । ध्रुवमसि इत्येककपालं चोपधाय सायंदोहवत्प्रातर्दोहं दोहयति । एता आचरन्तीत्यादि सङ्क्षालननिनयनान्तम् । अधिवापवत्संवापः । संवपामीति मन्त्रं सन्नमति । पिष्टान्युत्पूय तण्डुलानुत्पुनाति । अपश्चोत्पूय स्थाल्यामासिञ्चति । समापो अद्भिरग्मत इत्यादि मखस्य शिरोऽसि इत्यन्तं कृत्वा । यथाभागं व्यावर्तध्वम् आग्नेयं विभज्य । यथाभागं व्यावर्तेथाम् तण्डुलान् । यथाभागं व्यावर्तध्वम् सावित्रम् । यथाभागं व्यावर्तध्वम् पौष्णम् । यथाभागं व्यावर्तेथाम् इतरौ । इदꣳ सोमस्य । इदꣳ सरस्वत्याः चर्वर्थान् । इदं मरुताम् । इदं द्यावापृथिव्योः पुरोडाशार्थान् । मारुतमधिश्रित्येत्यन्तं कृत्वा तप्ते प्रातर्दोहे सायंदोहमानयति । एककपालमधिश्रयति । प्रथनादिपुरोडाशानामन्तरितं सर्वेषाम् । आप्यलेपं निनीयेत्यादि ।
सम्प्रेषणकाले आज्येन दध्नोदेहि इति विशेषः । उपभृद्वत्पृषदाज्यधानीं सम्मृज्य न वाजिनपात्रसम्मार्गः । वेदमाज्यदधिस्थाल्यावादाय । पूषा वां बिले विष्यतु उभयोर्बिले अपावृत्य । अदिती स्थोऽच्छिद्रपत्रे आज्यदधिस्थाल्यावादाय । महीनां पयोऽसि इत्याज्यस्थाल्यामाज्यं निरुप्य । तेनैव दधि निर्वपति । इदं विष्णुः इति दक्षिणाग्नावधिश्रित्य न दध्यधिश्रयति सर्वत्र । उभे स्थाल्यौ पत्न्या अञ्जलौ निदधाति । तेजसी स्थस्तेजोऽनु प्रेतम् हरति । अग्नेर्जिह्वे स्थस्सुभुवौ देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवतम् स्फ्यस्य वर्त्मन् सादयति । अध्वर्युर्यजमानश्च - आज्यं दधि स्थस्सत्ये स्थस्सत्यस्याध्यक्षे स्थो हविषी स्थो वैश्वानरे वैश्वदेवे उत्पूतशुष्मे सत्यौजसौ सहसी स्थस्सहमाने स्थस्सहेथामरातीस्सहेथामरातीयतस्सहेथां पृतनास्सहेथां पृतन्यतः । सहस्रवीर्ये स्थस्ते मा जिन्वतमाज्यस्याज्यं दध्नो दधि स्थस्सत्यस्य सत्ये स्थस्सत्यायुषी स्थस्सत्यशुष्मे स्थस्सत्येन वामभिधारयामि तयोर्वां भक्षीय । शुक्रमसि इत्यादि आज्यमुत्यूय दध्युत्पुनाति । अद्भिराज्यं दध्याज्येन दध्नापस्सम्यक्पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरीश्शाक्वराभ्यामिमं यज्ञमवत संविदानाः । आज्यं दधि चोत्पूयमाने अभिमन्त्रयते । आज्यग्रहणकाले चतुर्गृहीतान्याज्यानि जुह्वां गृह्णाति पञ्चावत्तिनामपि । उपभृति आद्यैश्चतुर्भिर्गृह्णाति । महीनां पयोऽसि विश्वेषां देवानां तनूर्ऋध्यासमद्य पृषतीनां ग्रहं पृषतीनां ग्रहोऽसि विष्णोर्हृदयमस्येकमिष विष्णुस्त्वानु वि चक्रमे भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणमागम्याज्ज्योतिरसि वैश्वानरं पृश्नियै दुग्धम् इत्यनेन मन्त्रावृत्या पृषदाज्यधान्यां द्विराज्यं द्विर्दधि सकृदाज्यं गृह्णाति । आसादनकाले उपभृद्वत् पृषदाज्यधानीमासादयति । न दधिस्थाल्यासादनम् । न सूर्यज्योतिः आमिक्षायाः <ref>तप्ते पयसि दधिप्रक्षेपे कृते सति तस्य द्रव्यस्य द्वौ भागौ भवतः। यो घनीभूतो भागः सा आमिक्षा इत्युच्यते। यस्तु जलरूपो भागः स वाजिन उच्यते - श्रौतपदार्थनिर्वचनम्</ref>। आग्नेयमभिघार्य । तूष्णीं सौम्यम् । आ प्यायतां घृतयोनिः ---सवित्रे जुष्टमभिघारयामि । सरस्वत्यै जुष्टमभिघारयाभि । पूष्णे जुष्टमभिघारयामि । तूष्णीं मारुतम् । यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्सोम घृतवान् हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यम् इत्यामिक्षामभिघारयति । तूष्णीमेककपालम् । आर्द्रो भुवनस्य इति चरोरुद्वासनम् । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् आमिक्षामुद्वास्य । अभुक्तेन वाससा संशोध्य । यत् संवर्तते सामिक्षा । यदन्यत्तद्वाजिनम् । आमिक्षां द्वयोः पात्रयोरुद्धृत्य वाजिना एकदेशेनोपसिञ्चति । आशयपात्र उपस्तीर्य एककपालमुद्वास्य । अलङ्करणकाले आमिक्षावर्जं सर्वेषामलङ्करणम् । आज्येनैककपालमभिपूरयति । आविः पृष्ठं वा कृत्वा । प्रथमप्रयोगे व्याहृतीभिर्हवींष्यासादयति । द्वितीयादिषु प्रियेणेति । एवं शुनासीरीयायामपि । उत्करे वाजिनम् ।
यजमानः – यज्ञोऽसि इति चतुष्कृत्वः आग्नेयसावित्रसारस्वतपौष्णानभिमृशति । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशस्सह ओजस्सनेयं शृतं मयि श्रयताम् ॥ यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं पयस्या मां धिनोतु द्वाभ्यां आमिक्षाम् । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपत मरुतो भुवनान्नुदन्तामहं प्रजां वीरवतीं विदेय इति मारुतम् । ममाग्ने पञ्चहोता<ref>अस्मदीय प्रयोगपुस्तके केवलं पञ्चहोत्रैव आसन्नाभिमर्शनं इति विद्यते । अस्माभिस्तु उपदेशमतं रुद्रदत्तमतं च अनुसृत्य, दर्शपूर्णमासविकारत्वाच्च आसन्नाभिमर्शनस्य सर्वे मन्त्राः संयोजिताः । एवमेव सर्वेषु पर्वसु विजानीयात् ।</ref>1।
अथाग्निमन्थनम् । अग्नेर्जनित्रमसि अधिमन्थनशकलं निदधाति । वृषणौ स्थ: प्राञ्चौ दर्भौ । उर्वश्यसि अधरारणिमादत्ते । पुरूरवाः उत्तरारणिम् । देवो वाꣳ सविता मध्वानक्तु आज्यस्थाल्या बिलेऽङ्त्वा । घृतेनाक्ते वृषणं दधाथाम् उभे अभिमन्त्र्य । आयुरसि समवधाय । अग्नये मथ्यमानायानुब्रू३हि सम्प्रेष्यति । प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनुप्रजायस्व प्रथमम् । त्रैष्टुभं छन्दोऽनुप्रजायस्व द्वितीयम् । जागतं छन्दोऽनुप्रजायस्व तृतीयम् । ततो यथा प्राशु मन्थति । जातायाऽनुब्रू३हि जाते सम्प्रेष्यति । प्रह्रियमाणायानुब्रू३हि प्रहरन् सम्प्रेष्यति । भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः अग्रेणोत्तरं परिधिमाहवनीये प्रहरति सन्धिना वा । ततः स्रुवेणाज्यमादाय अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानां मिथुया कर्भागधेयᳪँ、 स्वाहा । प्रहृत्य स्रुवेणाभि जुहोति । प्रविष्टायाग्नय इदम् ।
अयं वेद इत्यादि । त्रीन् प्रयाजानिष्ट्वा समानयनम् । तेन चतुर्थप्रभृतीन चतुरो यजति । सर्वमौपभृतमानीय उत्तमाविष्ट्वा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्येत्यादि । पृषदाज्यधानीमन्ततः । नोपभृतम्
यजमानः - आदितश्चतुर्भिश्चतुरोऽनुमन्त्र्य चतुर्थस्यानुमन्त्रणेन दुरः प्रभृतीन्स्त्रीनुत्तमेन शेषौ ।
अध्वर्युः - आयतने स्रुचौ सादयित्वा आज्यभागाविष्ट्वा आग्नेयस्य प्रचारः । ततः सोमस्य । सोमस्याहं देवयज्यया वृत्रहा भूयासम् । तत उपांशु सवितुः प्रचारः । सवित्रे (उपांशु) अनुब्रूहि (उच्चैः)। सवितारं (उपांशु) यज (उच्चैः) । सवित्र इदम् । सवितुरहं --- अन्नादो भूयासम् । सरस्वत्या अनुब्रूहि । सरस्वतीं यज । सरस्वत्या इदम् । सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयम् । पूष्णेऽनुब्रूहि । पूषणं यज । पूष्ण इदम् । पूष्णोऽहं देवयज्यया प्रजनिषीय प्रजया पशुभिः । मरुद्भ्योऽनुब्रूहि । मरुतो यज । मरुद्भ्य इदम् । मरुतामहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । स्रुवेण आमिक्षां द्विर्द्विरवद्यति द्वयोः पात्रयोः । पञ्चावत्तिनः पश्चार्धात्तृतीयमप्यवद्यति । विश्वेभ्यो देवेभ्योऽनुब्रहि । विश्वान् देवान् यज । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहं देवयज्यया प्राणैस्सायुज्यं गमेयम् । तत एककपालमुद्धृत्य बर्हिषदं कृत्वा उपस्तीर्य तूष्णीं कृत्स्नं पुरोडाशमवदाय स्रुवेण सर्वमाशयमन्वानीय अभिघार्य उपांशु प्रचारः । द्यावापृथिवीभ्यां (उपांशु) अनुब्रूहि (उच्चैः) । द्यावापृथिवी (उपांशु) यज (उच्चैः) । द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर् ऋध्यासम् । प्रत्याक्रम्य चतुर्भिर्मासनामभिरेककपालमभिजुहोति । मधुश्च स्वाहा । मधव इदम् । माधवश्च स्वाहा । माधवायेदम् । शुक्रश्च स्वाहा । शुक्रायेदम् । शुचिश्च स्वाहा । शुचय इदम् । न पार्वणहोमः । नारिष्ठादि ।
आग्नेय सावित्र सारस्वत पौष्णानां विरुज्य प्राशित्रम् । तेषामेव चतुर्धाकरणम् । दक्षिणाकाले प्रथमजो वत्सः, तमन्तर्वेदि निधाय । रुद्राय गां इति प्रतिग्रहः । अनूयाजकाले पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेन नवानूयाजान् यजति । देवान् यज इति प्रथमं सम्प्रेष्यति । यज यज इतीतरान् । प्रथमविकाराश्चत्वारः । पूर्वार्धे समिधि जुहोति । तेषां प्रजावान् भूयासमित्यनुमन्त्रणम् । सर्वत्र अग्नय इदम् । बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् । द्वारामहं देवयज्यया प्रजावान् भूयासम् । उषासानक्तयोरहं देवयज्यया प्रजावान् भूयासम् । जोष्ट्र्योरहं देवयज्यया प्रजावान् भूयासम् । पञ्चमप्रभृति चतुरो मध्ये, पशुमान् भूयासमिति तेषामनुमन्त्रणम् । ऊर्जाहुत्योरहं देवयज्यया पशुमान् भूयासम् । दैव्ययोर्होत्रोरहं देवयज्यया पशुमान् भूयासम् । तिसृणां तिसृणां देवीनामहं देवयज्यया पशुमान् भूयासम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् । नवमेनेतराननु संभिनत्ति । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रस्तराञ्जनेऽपि पृषदाज्यधानी उपभृद्वद्भवति । प्रस्तरप्रहरणकाले शाखया सह प्रहरणम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । सवित्र इदम् । सवितुरहमुज्जितिम् । सरस्वत्या इदम् । सरस्वत्या अहमुज्जितिम् । पूष्ण इदम् । पूष्णोऽहमुज्जितिम् । मरुद्भ्य इदम् । मरुतामहमुज्जितिम् । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहमुज्जितिम् । द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहमुज्जितिम् । एमा अग्मन् --- यज्ञो म आगच्छतु । संवत्सरीणाᳪ、, स्वस्तिमाशासे । अग्नीद्गमयेत्यादि । तिसृभिः संस्रावहोमः ।
अथ वाजिनपात्र उपस्तीर्य अन्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गृह्णाति । वाजिभ्योऽनुब्रू३हि इति सम्प्रेष्यति । नाभिघारयति । वाजिनो यज इति वषट्कृतानुवषट्कृते चमसेन जुहोति । वाजिभ्य इदम् । अनुवषट्कृते अग्नये स्विष्टकृत इदम् । प्रत्याक्रम्य शेषेण दिग्यागः । दिशस्स्वाहा । दिग्भ्य इदम् । प्रदिशस्स्वाहा । प्रदिग्भ्य इदम् । आदिशस्स्वाहा । आदिग्भ्य इदम् । विदिशस्स्वाहा । विदिग्भ्य इदम् । इति प्रतिदिशं जुहोति । उद्दिशस्स्वाहा । उद्दिग्भ्य इदम् । इति मध्ये । स्वाहा दिग्भ्यः । दिग्भ्य इदम् । पश्चादारभ्य पूर्वपर्यन्तं हुत्वा । नमो दिग्भ्यः इत्युपस्थाय शेषं होने प्रयच्छति । होता तदञ्जलिना प्रतिगृह्य सर्वे समुपहूय भक्षयन्ति । असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । होताध्वर्युर्ब्रह्माग्नीद्यजमानश्च । उपहूत इति प्रतिवचनम् । होता प्रथमो भक्षयति यजमान उत्तमः । वाजिनां भक्षो अवतु वाजो अस्मान् रेतस्सिक्तममृतं बलाय । स न इन्द्रियं द्रविणं दधातु मा रिषाम वाजिनं भक्षयन्तः । तस्य ते वाजिभिर्भक्षङ्कृतस्य वाजिभिस्सुतस्य वाजिपीतस्य वाजिनस्योपहूतस्योपहूतो भक्षयामि इति भक्षयन्ति । हविश्शेषभक्षणादि ।
अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीस्सुम्ने मा धत्त धुरि धुर्यौ पात इति तिसृणामासादनम् । प्रायश्चित्तान्ते त्रीणि समिष्टयजूंषि जुहोति । यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । यज्ञायेदम् । एष ते यज्ञो यज्ञपते सह सूक्तवाकस्सुवीरस्स्वाहा । यज्ञपतय इदम् । देवागातुविद इत्यादि । दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् ॥ इदꣳ हविः प्रजननम्मे अस्तु दशवीरꣳ सर्वगणᳪँ、 स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा उभाभ्यामामिक्षाभक्षणम् । यज्ञ शं च म वर्जम् । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् अप उपस्पृश्य । ब्राह्मणाᳪ、स्तर्पयितवै । सिद्धमिष्टिस्सन्तिष्ठते ।
वपनम् :
अथ पौर्णमास्या यजेत । पुनर्विहृत्य । तस्यान्ते यजमानः केशश्मश्रूपपक्षाणां वपनं करोति । अध्वर्युः तूष्णीं श्मश्रूपपक्षयोरुन्दनं कृत्वा वापयित्वा ततः प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चसे इति केशानामुन्दनं करोति । त्रेणीं शललीं इक्षुकाण्डं च गृहीत्वा कृष्णायसेन ताम्रमिश्रेण क्षुरेण करोति । ऋतमेव परमेष्ठ्यृतं नात्येति किं चन । ऋते समुद्र
आहित ऋते भूमिरियᳪँ、 श्रिता । अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा। शिरस्तपस्याहितं वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये इति केशान् छिनत्ति । न तु निर्मूलान् करोति ।
यजमानः – तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासं इति जपित्वा ब्राह्मण एकहोतेत्यनुवाकं च जपति । ब्राह्मण एकहोता । स यज्ञः । स मे ददातु प्रजां पशून् पुष्टिं यशः । यज्ञश्च मे भूयात् ॥ अग्निर्द्विहोता । स भर्ता । स मे ददातु प्रजां पशून् पुष्टिं यशः । भर्ता च मे भूयात् ॥ पृथिवी त्रिहोता । स प्रतिष्ठा । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्रतिष्ठा च मे भूयात् ॥ अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु प्रजां पशून पुष्टिं यशः । विष्ठाश्च मे भूयात् ॥ वायुः पञ्चहोता । स प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणश्च मे भूयात् ॥ चन्द्रमाष्षड्ढोता । स ऋतून् कल्पयाति । स मे ददातु प्रजां पशून् पुष्टिं यशः । ऋतवश्च मे कल्पन्ताम् ॥ अन्नꣳ सप्तहोता । स प्राणस्य प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणस्य च मे प्राणो भूयात् ॥ द्यौरष्टहोता । सोऽनाधृष्यः । स मे ददातु प्रजां पशून् पुष्टिं यशः । अनाधृष्यश्च भूयासम् ॥ आदित्यो नवहोता । स तेजस्वी । स मे ददातु प्रजां पशून् पुष्टिं यशः । तेजस्वी च भूयासम् ॥ प्रजापतिर्दशहोता । स इदꣳ सर्वम् । स मे ददातु प्रजां पशून् पुष्टिं यशः । सर्वं च मे भूयात् ॥
अन्तरालव्रतानि :-
तस्य पर्वसु अन्तरालव्रतानि । न मांसमश्नाति । न स्त्रियमुपैति । ऋत्वे वा जायाम् । नोपर्यास्ते । जुगुप्सेतानृतात् । प्राङ् शेते । अमध्वश्नाति । मध्वशनं स्यादित्येकम् । व्यञ्जनार्थमित्यपरम् । एवमेव सर्वेषु चातुर्मास्यान्तरालेषु व्रतं चरति । प्रथमे त्वेव संवत्सरे व्रतं चरेत् । यथाप्रयोगमित्यौपमन्यवः<ref>औपमन्यवाचार्यमते प्रयोगकालावधिकदिनेष्वेव ब्रह्मचर्यादि व्रतानि चरेदिति ।</ref> ।
इति वैश्वदेवपर्व
</span></poem>
pfz6a7zf04s9fbubbp2n5f72ggxeuxi
342110
342105
2022-08-01T10:10:07Z
Puranastudy
1572
wikitext
text/x-wiki
[[File:Cow keeper.jpg|thumb|400px|गोचारणम्]]
<poem><span style="font-size: 14pt; line-height: 200%">
॥ अथ वैश्वदेवं पर्व<ref>तैत्तिरीयसंहिता [https://sa.wikisource.org/s/1e27 ३.२.२. ३] एवं मैत्रायणीसंहिता [https://sa.wikisource.org/s/1dvx ३.६.१०.] मध्ये उल्लेखः अस्ति यत् अध्वरस्य, ऋजुतमस्य पथस्य सर्जनाय अयमावश्यकं अस्ति यत् यः वैश्वदेवपर्वः अस्ति, तत् सोमयागस्य प्रातःसवनस्य रूपं भवेत्। प्रातःसवनस्य किं वैशिष्ट्यमस्ति। तत्र उपांशु - अन्तर्यामपात्रयोः प्रतिष्ठा भवति। अन्तर्यामपात्रस्य रहस्यं अन्तर्यामीभवने निहितमस्ति, अयं प्रतीयते। उपांशु किमस्ति। कार्यकारणे या कापि अनिरुक्ता स्थितिः भवेत्, तत् उपांशु भवितुं शक्यते। विश्वेदेवाः अनिरुक्ताः भवन्ति। शतपथब्राह्मणे [https://sa.wikisource.org/s/175a उपांशुपात्रः] द्रष्टव्यमस्ति। अन्या संभावना अस्ति यत् प्रातरनुवाके व्युष्टिकाले होतृसंज्ञकस्य ऋत्विजस्य या वाक् भवति, या अति अनिरुक्तावस्थायां भवति, तत् उपांशुः अस्ति।</ref> ॥
प्राचीनप्रवणे वैश्वदेवेन यजते । वैश्वदेवेन यक्ष्ये इति सङ्कल्प्य । विद्युदसि । अग्नीन् विहृत्य अन्वादधाति । वैश्वदेवꣳ हविरिदमेषां मयि । आमावास्यं तन्त्रम् । इषे त्वोर्जे त्वा शाखामाच्छिनत्ति । अप उपस्पृश्य । इमां प्राचीमुदीचीमिषमूर्जमभिसᳪँ、स्कृताम् । बहुपर्णामशुष्काग्राꣳ हरामि पशुपामहम् आहरति । वायवस्स्थोपायवस्स्थ तया षट्कृत्वो षडवरार्ध्यान् वत्सानपाकरोति । अत्र व्रतप्रवेशः । पयस्वतीरोषधय इत्याद्यादित्योपस्थानान्तम् । देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया विश्वेभ्यो देवेभ्यो देवभागमूर्जस्वती: पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा वस्स्तेन ईशत माघशꣳस: शाखया गोचराय गा: प्रस्थापयति । प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्वा । शुद्धा अपस्सुप्रपाणे पिबन्तीश्शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्तु प्रस्थिता अनुमन्त्रयते । ध्रुवा अस्मिन् गोपतौ स्यात बह्वी: यजमानस्य गृहानभ्येति । यजमानस्य पशून्पाहि अग्निष्ठे अनस्यग्न्यगारे वा पुरस्तात्प्रतीची शाखामुपगूहति पश्चात्प्राचीं वा । असिदादानादि । बर्हिराहरणकाले प्रसूमयं बर्हिः प्रस्तरश्च । सर्वाणि निधनानि त्रेधा तूष्णीं बध्वा । सम्भरणमन्त्रेण प्रत्येकं संभृत्य, मन्त्रेण सन्नह्यति । तथेध्मान् । त्रयोविंशतिदारून त्रीन्कलापान् अष्टावष्टौ सप्त च समशस्तूष्णीं सन्नह्य । ततस्तान् त्रयोविꣳशतिधा संभरामि इत्यूहेन त्रीन्कलापान समशो निदधाति । ततो मन्त्रेण सन्नह्यति । वेदं कृत्वा वेदिः । प्रागुत्तरात्परिग्राहात्कृत्वा । अन्तर्वेदि शाखाया: पलाशान्यसर्वाणि प्रशात्य । मूलतश्शाखां परिवास्य उपवेषं करोति । उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तश्शिवश्शग्मो भवासि नः उपवेषं करोति । तृतीयस्यै दिवो गायत्रिया सोम आभृतः । सोमपीथाय सन्नयितुं वकलमन्तरमा ददे प्रथमपरिवासनशकलमादाय । प्रज्ञातं निधाय । त्रिवृद्दर्भमयं पवित्रं कृत्वा । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारं शाख़ायां शिथिलमवसजति । मूले मूलान्यग्रे अग्राणि, न ग्रन्थिं करोति ।
यजमान: - त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधने पवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारम् । उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते यजमान: पत्नी च । नवे सान्नाय्यकुम्भ्यौ यावच्छर्करं गोमयेनानुलिप्ते भवतः । यवाग्वा हुते सायमग्निहोत्रे अग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति ।
सायंदोहः :-
अध्वर्युः - हुते सायमग्निहोत्रे सायंदोहं दोहयति । आहवनीयं परिस्तीर्य । सान्नाय्यपात्राणि प्रक्षाल्य । उत्तरेणाहवनीयं दर्भान् संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । कुंभीं शाखापवित्रं, अभिधानीं निदाने, दारुपात्रं दोहनं अयस्पात्रं दारुपात्रं वा पिधानार्थं, अग्निहोत्रहवणीमुपवेषं, पर्णवल्कं तृणं च । समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते । पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु तृणं काष्ठं वान्तर्धाय छिनत्ति । न नखेन । अप उपस्पृश्य । विष्णोर्मनसा पूते स्थः अद्भिरनुमृज्य । पवित्रान्तर्हितायामग्निहोत्रहवण्यामप आनीय । देवो वस्सवितोत्पुनातु । अच्छिद्रेण पवित्रेण । वसोस्सूर्यस्य रश्मिभिः उदगग्राभ्यं पवित्राभ्यां त्रिरुत्पूय । आपो देवीरग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्ये प्रोक्षितास्स्थ इत्यभिमन्त्र्य । उत्तानानि पात्राणि पर्यावर्त्य । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै सपवित्रेण पाणिना सर्वाभिरद्भिस्त्रि: प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । पवित्रे प्रज्ञातं निदधाति ।
यजमान: - आपो देवीश्शुद्धास्स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोस्सूर्यस्य रश्मिभिः । गां दोह पवित्रे रज्जुꣳ सर्वा पात्राणि शुन्धत प्रोक्ष्यमाणान्यभिमन्त्र्य । एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुप जायमाना इह व इन्द्रो रमयतु गावः<ref> इहव विश्वेदेवा रमयन्तु गावः इति द्रा. प्र।</ref>1 गा आयती: प्रतीक्षते ।। </span></poem>
[[File:उपवेषः Upveshah.jpg|thumb|300px|उपवेषः ]]
<poem><span style="font-size: 14pt; line-height: 200%"> अध्वर्युः – निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः आहवनीये सान्नाय्यपात्राणि प्रतितप्य । धृष्टिरसि ब्रह्म यच्छ उपवेषमादाय । निरूढं जन्यं भयं निरूढास्सेना अभीत्वरी: आहवनीयादुदीचोऽङ्गारान्निरूह्य । न बहिः । मातरिश्वनो घर्मोऽसि द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना दृꣳहस्व मा ह्वाः तेषु कुम्भीमधिश्रयति । भृगूणामङ्गिरसां तपसा तप्यस्व प्रदक्षिणमङ्गारैः पर्यूह्य । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् तस्यां प्रागग्रं शाखापवित्रमत्यादधाति । उदक्प्रात: । कुम्भीमन्वारभ्य वाचं यच्छति । पवित्रं वा धारयन्नास्ते । अदित्यै रास्नासि अभिधानीमादत्ते । तूष्णीं निदाने दोग्धा ।
यजमानः – त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहागहि । शिवेयꣳ रज्जुरभिधान्यघ्नियामुपसेवताम् आदीयमानामनुमन्त्रयते ।
अध्वर्युः - पूषाऽसि वत्समभिदधाति । उपसृष्टां मे प्रब्रूता३त् अध्वर्युराह । उपसृजामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः वत्समुपसृजति । गां चोपसृष्टां विहारं चान्तरेण मा सञ्चारिष्ट अध्वर्युराह । उपसीदामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् उपसीदति । उपविश्य दारुपात्रे दोग्धि । दुग्ध्वा हरति तं पृच्छत्यध्वर्युः कामधुक्षः प्र णो ब्रूहि विश्वेभ्यो देवेभ्यो हविरिन्द्रियम् । दोग्धा गङ्गां, यस्यां देवानां मनुष्याणां पयो हितम् ।
अध्वर्युः - सा विश्वायुः इत्युक्त्वा । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवा कुम्भ्यां तिरः पवित्रमासिञ्चति । हुतस्स्तोको हुतो द्रप्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् विप्रुषोऽनुमन्त्रयते ।
यजमानः – अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् ॥ द्यौश्चेमं यज्ञं पृथिवी च सन्दुहातां धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु ॥ उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीं मधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधातु उपसृष्टां दुह्यमानां धाराघोषं चानुमन्त्रयते । अग्नये बृहते नाकायेदम् । द्यावापृथिवीभ्यामिदम् ।।
अध्वर्युः – एवं द्वितीयां तृतीयां च दोहयति । पूषाऽसीत्यादि । यमुनाम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वव्यचाः इति द्वितीयाम् । सरस्वतीम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वकर्मा इति तृतीयाम् । तिस्रो दोहयित्वा । बहुदुग्धि विश्वेभ्यो देवेभ्यो देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पताम् इति त्रिः । वाचं विसृज्य । अनन्वारभ्य तूष्णीमुत्तरास्तिस्रो दोहयित्वा । दोहनेऽप आनीय । सं पृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमा मन्द्रा धनस्य सातये कुम्भ्यां सङ्क्षालनमानीय अविष्यन्दयन् सुशृतं करोति । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् वर्त्म कुर्वन् प्रागुद्वासयति । उदक्प्रातः । तेन शीतबुध्नमातनक्ति । सोमेन त्वाऽऽतनच्मि विश्वेभ्यो देवेभ्यो दधि दध्नातनक्ति । यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्ततिमनु सन्तनोमि अग्निहोत्रोच्छेषणमन्ववधाय । अयं पयस्सोमं कृत्वा स्वां योनिमपि गच्छतु । पर्णवल्कः पवित्रꣳ सौम्यस्सोमाद्धि निर्मितः पर्णवल्कं क्षिपति । आपो हविष्षु जागृत यथा देवेषु जाग्रथ । एवमस्मिन् यज्ञे यजमानाय जागृत पिधानार्थपात्रेऽप आनीय । अदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरते तेनापिदधाति ।
यजमानः - अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारयमातिगुः अनुमन्त्रयते ।
अध्वर्युः – यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वान्तर्धाय पिधानेऽनुप्रविध्येत् । विष्णो हव्यꣳ रक्षस्व अनधो निदधाति । इमौ पर्णं च दर्भं च देवानाꣳ हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यꣳ हि रक्षसि प्रज्ञातं शाखापवित्रं निदधाति । तयैव शाखया दर्भैर्वा सायंदोहवत्प्रातर्दोहाय वत्सानपाकरोति । षटकृत्वः वायवस्स्थोपायवस्स्थ । ततो अग्नीन् परिस्तीर्य ।
प्रागुदयादारम्भः । कर्मणे वामित्यादि । पात्रासादनकाले अष्टाविंशतिकपालानि तिस्रः स्थाल्यः स्फ्यश्च द्वन्द्वम् । पुरतः उपभृत्पृषदाज्यधान्यौ ध्रुवया सह द्वन्द्वम् । पात्र्या सह आशयपात्रं वेदेन द्वन्द्वम् । स्थाल्यौ<ref>आज्यदधिस्थाल्यौ</ref>1 प्राशित्रहरणेन । प्रणीताप्रणयनमुत्पवनपात्रं इडापात्रेण सह । सान्नाय्यपात्रैस्सह वाजिनपात्रं पालाशं चमसं स्रुचं वा । अन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । अधिमन्थनशकलं दर्भौ च ।
निर्वपणकाले देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सोमाय जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सवित्रे जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्याꣳ सरस्वत्यै जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां पूष्णे जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां मरुद्भ्यो जुष्टं निर्वपामि । देवस्य त्वा --- हस्ताभ्यां द्यावापृथिवीभ्यां जुष्टं निर्वपामि । इदं देवानामित्यादि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्व सोम हव्यꣳ रक्षस्व सवितर्हव्यꣳ रक्षस्व सरस्वति हव्यꣳ रक्षस्व पूषन् हव्यꣳ रक्षस्व मरुतो हव्यꣳ रक्षध्वं द्यावापृथिवी हव्यꣳ रक्षेथाम् । सशूकायामित्यादि । प्रोक्षणकाले देवस्य त्वा --- हस्ताभ्यामग्नये वो जुष्टं प्रोक्षामि सोमाय वो जुष्टं प्रोक्षामि सवित्रे वो जुष्टं प्रोक्षामि सरस्वत्यै वो जुष्टं प्रोक्षामि पूष्णे वो जुष्टं प्रोक्षामि मरुद्भ्यो वो जुष्टं प्रोक्षामि द्यावापृथिवीभ्यां वो जुष्टं प्रोक्षामि । उत्तानानि पात्राणीत्यादि । उत्करे त्रिर्निनीय यथाभागं व्यावर्तध्वम् । इदमग्नेः सवितुः पूष्णो मरुतां द्यावापृथिव्योः इति पेषणार्थान् । इदꣳ सोमस्य सरस्वत्याः चर्वर्थान् । कृष्णाजिनादानादि । देवस्य त्वा --- हस्ताभ्यामग्नये जुष्टमधिवपामि सवित्रे जुष्टमधिवपामि पूष्णे जुष्टमधिवपामि मरुद्भ्यो जुष्टमधिवपामि द्यावापृथिवीभ्यां जुष्टमधिवपामि धान्यमसि धिनुहि देवान् ।
कपालानामुपधानकाले आग्नेयस्याष्टावुपधाय । ध्रुवोऽसि इति सौम्यस्थालीम् । सावित्रस्य वैश्वानरवद्द्वादशकपालानि । सरस्वत्याः पूष्णश्च स्थाल्यौ । मारुतस्याद्यैर्मन्त्रैस्सप्तकपालानि । ध्रुवमसि इत्येककपालं चोपधाय सायंदोहवत्प्रातर्दोहं दोहयति । एता आचरन्तीत्यादि सङ्क्षालननिनयनान्तम् । अधिवापवत्संवापः । संवपामीति मन्त्रं सन्नमति । पिष्टान्युत्पूय तण्डुलानुत्पुनाति । अपश्चोत्पूय स्थाल्यामासिञ्चति । समापो अद्भिरग्मत इत्यादि मखस्य शिरोऽसि इत्यन्तं कृत्वा । यथाभागं व्यावर्तध्वम् आग्नेयं विभज्य । यथाभागं व्यावर्तेथाम् तण्डुलान् । यथाभागं व्यावर्तध्वम् सावित्रम् । यथाभागं व्यावर्तध्वम् पौष्णम् । यथाभागं व्यावर्तेथाम् इतरौ । इदꣳ सोमस्य । इदꣳ सरस्वत्याः चर्वर्थान् । इदं मरुताम् । इदं द्यावापृथिव्योः पुरोडाशार्थान् । मारुतमधिश्रित्येत्यन्तं कृत्वा तप्ते प्रातर्दोहे सायंदोहमानयति । एककपालमधिश्रयति । प्रथनादिपुरोडाशानामन्तरितं सर्वेषाम् । आप्यलेपं निनीयेत्यादि ।
सम्प्रेषणकाले आज्येन दध्नोदेहि इति विशेषः । उपभृद्वत्पृषदाज्यधानीं सम्मृज्य न वाजिनपात्रसम्मार्गः । वेदमाज्यदधिस्थाल्यावादाय । पूषा वां बिले विष्यतु उभयोर्बिले अपावृत्य । अदिती स्थोऽच्छिद्रपत्रे आज्यदधिस्थाल्यावादाय । महीनां पयोऽसि इत्याज्यस्थाल्यामाज्यं निरुप्य । तेनैव दधि निर्वपति । इदं विष्णुः इति दक्षिणाग्नावधिश्रित्य न दध्यधिश्रयति सर्वत्र । उभे स्थाल्यौ पत्न्या अञ्जलौ निदधाति । तेजसी स्थस्तेजोऽनु प्रेतम् हरति । अग्नेर्जिह्वे स्थस्सुभुवौ देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवतम् स्फ्यस्य वर्त्मन् सादयति । अध्वर्युर्यजमानश्च - आज्यं दधि स्थस्सत्ये स्थस्सत्यस्याध्यक्षे स्थो हविषी स्थो वैश्वानरे वैश्वदेवे उत्पूतशुष्मे सत्यौजसौ सहसी स्थस्सहमाने स्थस्सहेथामरातीस्सहेथामरातीयतस्सहेथां पृतनास्सहेथां पृतन्यतः । सहस्रवीर्ये स्थस्ते मा जिन्वतमाज्यस्याज्यं दध्नो दधि स्थस्सत्यस्य सत्ये स्थस्सत्यायुषी स्थस्सत्यशुष्मे स्थस्सत्येन वामभिधारयामि तयोर्वां भक्षीय । शुक्रमसि इत्यादि आज्यमुत्यूय दध्युत्पुनाति । अद्भिराज्यं दध्याज्येन दध्नापस्सम्यक्पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरीश्शाक्वराभ्यामिमं यज्ञमवत संविदानाः । आज्यं दधि चोत्पूयमाने अभिमन्त्रयते । आज्यग्रहणकाले चतुर्गृहीतान्याज्यानि जुह्वां गृह्णाति पञ्चावत्तिनामपि । उपभृति आद्यैश्चतुर्भिर्गृह्णाति । महीनां पयोऽसि विश्वेषां देवानां तनूर्ऋध्यासमद्य पृषतीनां ग्रहं पृषतीनां ग्रहोऽसि विष्णोर्हृदयमस्येकमिष विष्णुस्त्वानु वि चक्रमे भूतिर्दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणमागम्याज्ज्योतिरसि वैश्वानरं पृश्नियै दुग्धम् इत्यनेन मन्त्रावृत्या पृषदाज्यधान्यां द्विराज्यं द्विर्दधि सकृदाज्यं गृह्णाति । आसादनकाले उपभृद्वत् पृषदाज्यधानीमासादयति । न दधिस्थाल्यासादनम् । न सूर्यज्योतिः आमिक्षायाः <ref>तप्ते पयसि दधिप्रक्षेपे कृते सति तस्य द्रव्यस्य द्वौ भागौ भवतः। यो घनीभूतो भागः सा आमिक्षा इत्युच्यते। यस्तु जलरूपो भागः स वाजिन उच्यते - श्रौतपदार्थनिर्वचनम्</ref>। आग्नेयमभिघार्य । तूष्णीं सौम्यम् । आ प्यायतां घृतयोनिः ---सवित्रे जुष्टमभिघारयामि । सरस्वत्यै जुष्टमभिघारयाभि । पूष्णे जुष्टमभिघारयामि । तूष्णीं मारुतम् । यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्सोम घृतवान् हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यम् इत्यामिक्षामभिघारयति । तूष्णीमेककपालम् । आर्द्रो भुवनस्य इति चरोरुद्वासनम् । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् आमिक्षामुद्वास्य । अभुक्तेन वाससा संशोध्य । यत् संवर्तते सामिक्षा । यदन्यत्तद्वाजिनम् । आमिक्षां द्वयोः पात्रयोरुद्धृत्य वाजिना एकदेशेनोपसिञ्चति । आशयपात्र उपस्तीर्य एककपालमुद्वास्य । अलङ्करणकाले आमिक्षावर्जं सर्वेषामलङ्करणम् । आज्येनैककपालमभिपूरयति । आविः पृष्ठं वा कृत्वा । प्रथमप्रयोगे व्याहृतीभिर्हवींष्यासादयति । द्वितीयादिषु प्रियेणेति । एवं शुनासीरीयायामपि । उत्करे वाजिनम् ।
यजमानः – यज्ञोऽसि इति चतुष्कृत्वः आग्नेयसावित्रसारस्वतपौष्णानभिमृशति । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशस्सह ओजस्सनेयं शृतं मयि श्रयताम् ॥ यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं पयस्या मां धिनोतु द्वाभ्यां आमिक्षाम् । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपत मरुतो भुवनान्नुदन्तामहं प्रजां वीरवतीं विदेय इति मारुतम् । ममाग्ने पञ्चहोता<ref>अस्मदीय प्रयोगपुस्तके केवलं पञ्चहोत्रैव आसन्नाभिमर्शनं इति विद्यते । अस्माभिस्तु उपदेशमतं रुद्रदत्तमतं च अनुसृत्य, दर्शपूर्णमासविकारत्वाच्च आसन्नाभिमर्शनस्य सर्वे मन्त्राः संयोजिताः । एवमेव सर्वेषु पर्वसु विजानीयात् ।</ref>1।
अथाग्निमन्थनम् । अग्नेर्जनित्रमसि अधिमन्थनशकलं निदधाति । वृषणौ स्थ: प्राञ्चौ दर्भौ । उर्वश्यसि अधरारणिमादत्ते । पुरूरवाः उत्तरारणिम् । देवो वाꣳ सविता मध्वानक्तु आज्यस्थाल्या बिलेऽङ्त्वा । घृतेनाक्ते वृषणं दधाथाम् उभे अभिमन्त्र्य । आयुरसि समवधाय । अग्नये मथ्यमानायानुब्रू३हि सम्प्रेष्यति । प्रथमायां त्रिरनूक्तायां त्रिः प्रदक्षिणमग्निं मन्थति । गायत्रं छन्दोऽनुप्रजायस्व प्रथमम् । त्रैष्टुभं छन्दोऽनुप्रजायस्व द्वितीयम् । जागतं छन्दोऽनुप्रजायस्व तृतीयम् । ततो यथा प्राशु मन्थति । जातायाऽनुब्रू३हि जाते सम्प्रेष्यति । प्रह्रियमाणायानुब्रू३हि प्रहरन् सम्प्रेष्यति । भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः अग्रेणोत्तरं परिधिमाहवनीये प्रहरति सन्धिना वा । ततः स्रुवेणाज्यमादाय अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानां मिथुया कर्भागधेयᳪँ、 स्वाहा । प्रहृत्य स्रुवेणाभि जुहोति । प्रविष्टायाग्नय इदम् ।
अयं वेद इत्यादि । त्रीन् प्रयाजानिष्ट्वा समानयनम् । तेन चतुर्थप्रभृतीन चतुरो यजति । सर्वमौपभृतमानीय उत्तमाविष्ट्वा प्रत्याक्रम्य शेषेण ध्रुवामभिघार्येत्यादि । पृषदाज्यधानीमन्ततः । नोपभृतम्
यजमानः - आदितश्चतुर्भिश्चतुरोऽनुमन्त्र्य चतुर्थस्यानुमन्त्रणेन दुरः प्रभृतीन्स्त्रीनुत्तमेन शेषौ ।
अध्वर्युः - आयतने स्रुचौ सादयित्वा आज्यभागाविष्ट्वा आग्नेयस्य प्रचारः । ततः सोमस्य । सोमस्याहं देवयज्यया वृत्रहा भूयासम् । तत उपांशु सवितुः प्रचारः । सवित्रे (उपांशु) अनुब्रूहि (उच्चैः)। सवितारं (उपांशु) यज (उच्चैः) । सवित्र इदम् । सवितुरहं --- अन्नादो भूयासम् । सरस्वत्या अनुब्रूहि । सरस्वतीं यज । सरस्वत्या इदम् । सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयम् । पूष्णेऽनुब्रूहि । पूषणं यज । पूष्ण इदम् । पूष्णोऽहं देवयज्यया प्रजनिषीय प्रजया पशुभिः । मरुद्भ्योऽनुब्रूहि । मरुतो यज । मरुद्भ्य इदम् । मरुतामहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । स्रुवेण आमिक्षां द्विर्द्विरवद्यति द्वयोः पात्रयोः । पञ्चावत्तिनः पश्चार्धात्तृतीयमप्यवद्यति । विश्वेभ्यो देवेभ्योऽनुब्रहि । विश्वान् देवान् यज । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहं देवयज्यया प्राणैस्सायुज्यं गमेयम् । तत एककपालमुद्धृत्य बर्हिषदं कृत्वा उपस्तीर्य तूष्णीं कृत्स्नं पुरोडाशमवदाय स्रुवेण सर्वमाशयमन्वानीय अभिघार्य उपांशु प्रचारः । द्यावापृथिवीभ्यां (उपांशु) अनुब्रूहि (उच्चैः) । द्यावापृथिवी (उपांशु) यज (उच्चैः) । द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर् ऋध्यासम् । प्रत्याक्रम्य चतुर्भिर्मासनामभिरेककपालमभिजुहोति । मधुश्च स्वाहा । मधव इदम् । माधवश्च स्वाहा । माधवायेदम् । शुक्रश्च स्वाहा । शुक्रायेदम् । शुचिश्च स्वाहा । शुचय इदम् । न पार्वणहोमः । नारिष्ठादि ।
आग्नेय सावित्र सारस्वत पौष्णानां विरुज्य प्राशित्रम् । तेषामेव चतुर्धाकरणम् । दक्षिणाकाले प्रथमजो वत्सः, तमन्तर्वेदि निधाय । रुद्राय गां इति प्रतिग्रहः । अनूयाजकाले पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेन नवानूयाजान् यजति । देवान् यज इति प्रथमं सम्प्रेष्यति । यज यज इतीतरान् । प्रथमविकाराश्चत्वारः । पूर्वार्धे समिधि जुहोति । तेषां प्रजावान् भूयासमित्यनुमन्त्रणम् । सर्वत्र अग्नय इदम् । बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् । द्वारामहं देवयज्यया प्रजावान् भूयासम् । उषासानक्तयोरहं देवयज्यया प्रजावान् भूयासम् । जोष्ट्र्योरहं देवयज्यया प्रजावान् भूयासम् । पञ्चमप्रभृति चतुरो मध्ये, पशुमान् भूयासमिति तेषामनुमन्त्रणम् । ऊर्जाहुत्योरहं देवयज्यया पशुमान् भूयासम् । दैव्ययोर्होत्रोरहं देवयज्यया पशुमान् भूयासम् । तिसृणां तिसृणां देवीनामहं देवयज्यया पशुमान् भूयासम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् । नवमेनेतराननु संभिनत्ति । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रस्तराञ्जनेऽपि पृषदाज्यधानी उपभृद्वद्भवति । प्रस्तरप्रहरणकाले शाखया सह प्रहरणम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । अग्नय इदम् । अग्नेरहमुज्जितिम् । सोमायेदम् । सोमस्याहमुज्जितिम् । सवित्र इदम् । सवितुरहमुज्जितिम् । सरस्वत्या इदम् । सरस्वत्या अहमुज्जितिम् । पूष्ण इदम् । पूष्णोऽहमुज्जितिम् । मरुद्भ्य इदम् । मरुतामहमुज्जितिम् । विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहमुज्जितिम् । द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहमुज्जितिम् । एमा अग्मन् --- यज्ञो म आगच्छतु । संवत्सरीणाᳪ、, स्वस्तिमाशासे । अग्नीद्गमयेत्यादि । तिसृभिः संस्रावहोमः ।
अथ वाजिनपात्र उपस्तीर्य अन्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गृह्णाति । वाजिभ्योऽनुब्रू३हि इति सम्प्रेष्यति । नाभिघारयति । वाजिनो यज इति वषट्कृतानुवषट्कृते चमसेन जुहोति । वाजिभ्य इदम् । अनुवषट्कृते अग्नये स्विष्टकृत इदम् । प्रत्याक्रम्य शेषेण दिग्यागः । दिशस्स्वाहा । दिग्भ्य इदम् । प्रदिशस्स्वाहा । प्रदिग्भ्य इदम् । आदिशस्स्वाहा । आदिग्भ्य इदम् । विदिशस्स्वाहा । विदिग्भ्य इदम् । इति प्रतिदिशं जुहोति । उद्दिशस्स्वाहा । उद्दिग्भ्य इदम् । इति मध्ये । स्वाहा दिग्भ्यः । दिग्भ्य इदम् । पश्चादारभ्य पूर्वपर्यन्तं हुत्वा । नमो दिग्भ्यः इत्युपस्थाय शेषं होने प्रयच्छति । होता तदञ्जलिना प्रतिगृह्य सर्वे समुपहूय भक्षयन्ति । असावसावुपह्वयस्वेति कर्मनामधेयेनामन्त्रयते । होताध्वर्युर्ब्रह्माग्नीद्यजमानश्च । उपहूत इति प्रतिवचनम् । होता प्रथमो भक्षयति यजमान उत्तमः । वाजिनां भक्षो अवतु वाजो अस्मान् रेतस्सिक्तममृतं बलाय । स न इन्द्रियं द्रविणं दधातु मा रिषाम वाजिनं भक्षयन्तः । तस्य ते वाजिभिर्भक्षङ्कृतस्य वाजिभिस्सुतस्य वाजिपीतस्य वाजिनस्योपहूतस्योपहूतो भक्षयामि इति भक्षयन्ति । हविश्शेषभक्षणादि ।
अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीस्सुम्ने मा धत्त धुरि धुर्यौ पात इति तिसृणामासादनम् । प्रायश्चित्तान्ते त्रीणि समिष्टयजूंषि जुहोति । यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । यज्ञायेदम् । एष ते यज्ञो यज्ञपते सह सूक्तवाकस्सुवीरस्स्वाहा । यज्ञपतय इदम् । देवागातुविद इत्यादि । दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् ॥ इदꣳ हविः प्रजननम्मे अस्तु दशवीरꣳ सर्वगणᳪँ、 स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा उभाभ्यामामिक्षाभक्षणम् । यज्ञ शं च म वर्जम् । वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् अप उपस्पृश्य । ब्राह्मणाᳪ、स्तर्पयितवै । सिद्धमिष्टिस्सन्तिष्ठते ।
वपनम् :
अथ पौर्णमास्या यजेत । पुनर्विहृत्य । तस्यान्ते यजमानः केशश्मश्रूपपक्षाणां वपनं करोति । अध्वर्युः तूष्णीं श्मश्रूपपक्षयोरुन्दनं कृत्वा वापयित्वा ततः प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चसे इति केशानामुन्दनं करोति । त्रेणीं शललीं इक्षुकाण्डं च गृहीत्वा कृष्णायसेन ताम्रमिश्रेण क्षुरेण करोति । ऋतमेव परमेष्ठ्यृतं नात्येति किं चन । ऋते समुद्र
आहित ऋते भूमिरियᳪँ、 श्रिता । अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा। शिरस्तपस्याहितं वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये इति केशान् छिनत्ति । न तु निर्मूलान् करोति ।
यजमानः – तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासं इति जपित्वा ब्राह्मण एकहोतेत्यनुवाकं च जपति । ब्राह्मण एकहोता । स यज्ञः । स मे ददातु प्रजां पशून् पुष्टिं यशः । यज्ञश्च मे भूयात् ॥ अग्निर्द्विहोता । स भर्ता । स मे ददातु प्रजां पशून् पुष्टिं यशः । भर्ता च मे भूयात् ॥ पृथिवी त्रिहोता । स प्रतिष्ठा । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्रतिष्ठा च मे भूयात् ॥ अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु प्रजां पशून पुष्टिं यशः । विष्ठाश्च मे भूयात् ॥ वायुः पञ्चहोता । स प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणश्च मे भूयात् ॥ चन्द्रमाष्षड्ढोता । स ऋतून् कल्पयाति । स मे ददातु प्रजां पशून् पुष्टिं यशः । ऋतवश्च मे कल्पन्ताम् ॥ अन्नꣳ सप्तहोता । स प्राणस्य प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणस्य च मे प्राणो भूयात् ॥ द्यौरष्टहोता । सोऽनाधृष्यः । स मे ददातु प्रजां पशून् पुष्टिं यशः । अनाधृष्यश्च भूयासम् ॥ आदित्यो नवहोता । स तेजस्वी । स मे ददातु प्रजां पशून् पुष्टिं यशः । तेजस्वी च भूयासम् ॥ प्रजापतिर्दशहोता । स इदꣳ सर्वम् । स मे ददातु प्रजां पशून् पुष्टिं यशः । सर्वं च मे भूयात् ॥
अन्तरालव्रतानि :-
तस्य पर्वसु अन्तरालव्रतानि । न मांसमश्नाति । न स्त्रियमुपैति । ऋत्वे वा जायाम् । नोपर्यास्ते । जुगुप्सेतानृतात् । प्राङ् शेते । अमध्वश्नाति । मध्वशनं स्यादित्येकम् । व्यञ्जनार्थमित्यपरम् । एवमेव सर्वेषु चातुर्मास्यान्तरालेषु व्रतं चरति । प्रथमे त्वेव संवत्सरे व्रतं चरेत् । यथाप्रयोगमित्यौपमन्यवः<ref>औपमन्यवाचार्यमते प्रयोगकालावधिकदिनेष्वेव ब्रह्मचर्यादि व्रतानि चरेदिति ।</ref> ।
इति वैश्वदेवपर्व
</span></poem>
cv1yrmlyn3gbbbz1275za041mjb8iml
पृष्ठम्:शङ्करदिग्विजयः.djvu/६२
104
125549
342040
2022-08-01T05:02:43Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>हंस संगतिलसद्विरजस्कं क्षोभवर्जितमपहुतपकम् । वारि सारसमतीव गभीरं तावकं मन इन प्रतिभाति ॥१४७ शारदाम्बुधरजालपरीतं भ्राजते गगनमुज्ज्वलभानु । लिप्तचन्दनरज... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=56|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चमः}}</noinclude><poem>हंस संगतिलसद्विरजस्कं क्षोभवर्जितमपहुतपकम् ।
वारि सारसमतीव गभीरं तावकं मन इन प्रतिभाति ॥१४७
शारदाम्बुधरजालपरीतं भ्राजते गगनमुज्ज्वलभानु ।
लिप्तचन्दनरजः समुदञ्चत्कौस्तुभं मुररिपोरिव वक्षः ॥१४८
पङ्कजानि समुदृढहरीणि प्रोगतानि विकचानि कनन्ति ।
सौम्य योगकलयेव विफुलान्युन्मुखानि हृदयानि मुनीनाम् ॥ १४९
रेणुभस्मकलितैर्द कशाटी संवृतैः कुसुम लिड्जपमालैः ।
वृन्तकुड्मलकमण्डलुयुक्तैर्यते क्षितिरुहैर्यतितौल्यम् ॥१५०
धारणादिभिरपि श्रवणाचैर्वार्षिकाणि दिवसान्यपनीय ।
पादपद्मरजसाऽद्य पुनन्तः संचरन्ति हि जगन्ति महान्तः ॥१५१
तद्भवान् व्रजतु वेदकदम्बादुद्भवां भवदवाम्बुदमालाम् ।
तत्वपद्धतिमभिज्ञ विवेक्तुं सत्वरं हरपुरीमविविक्ताम् ॥१५२
अत्र कृष्णमुनिना कथितं मे पुत्र तच्छृणु पुरा तुहिनाद्रौ ।
दृत्रशत्रुमुखदैवतजुष्टं सत्रपत्रिमुनिकर्तृकमास ॥१५३
संसदि श्रुतिशिरोऽर्थमुदारं शंसति स्म पराशरसूनुः ।
इत्यपृच्छमहमत्रभवन्तं सत्यवाचमभियुक्तमं तम् ॥१५४
आर्य वेदनिकरः प्रविभक्तो भारतं कृतमकारि पुराणम् ।
योगशास्त्रमपि सम्यगभाषि ब्रह्मसूत्रमपि सूत्रितमासीत् ॥१५५
अत्र केचिदिह विप्रतिपन्ना: कल्पयन्ति हि यथायथमर्थान् ।
अन्यथाग्रहणनिग्रहदक्षं भाष्यमस्य भगवन् करणीयम् ॥१५६
मद्वचः स च निशम्य सभायां विद्वदग्रसर वाचमवोचत् ।
पूर्वमेव दिविषद्भिरुदीर्णः पार्वतीपतिसदस्ययमर्थः ॥१५७
वत्स तं शृणु समस्त विदेको मत्समस्तव भविष्यति शिष्यः ।
कुम्भ एव सरितः सकलं यः संहरिष्यति महोल्त्रणमम्भः ॥१५८</poem><noinclude></noinclude>
rilnneqtmeqy084rk1gcci1fgt1jfzu
पृष्ठम्:शङ्करदिग्विजयः.djvu/६३
104
125550
342041
2022-08-01T05:09:30Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>दुर्मतानि निरसिष्यति सोऽयं शर्मदायि च करिष्यति भाष्यम् । कीर्तयिष्यति यशस्तव लोकः कार्तिकेन्दु करकौतुकि येन ॥१४९ इत्युदीर्य मुनिराट् स बनान्ते पत्युराप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ५]|center=संन्यासग्रहणम्|right=57}}</noinclude><poem>दुर्मतानि निरसिष्यति सोऽयं शर्मदायि च करिष्यति भाष्यम् ।
कीर्तयिष्यति यशस्तव लोकः कार्तिकेन्दु करकौतुकि येन ॥१४९
इत्युदीर्य मुनिराट् स बनान्ते पत्युराप सुगिरिं गिरिजाया: ।
तन्मुखाच्छ्रतमशेषमिदानीं सन्मुनिप्रिय मया त्वयि दृष्टम् ॥१६०
स त्वमुत्तमपुमानसि कश्चित्तत्त्ववित्मवर नान्यसमान: ।
तद्यतस्व निरवद्यनिबन्धैः सद्य एव जगदुद्धरणाय ॥१६१
गच्छ वत्स नगरं शशिमौले: स्वच्छदेवतटिनी कमनीयम् ।
तावता परमनुग्रहमाद्या देवता तब करिष्यति तस्मिन् ॥१६२
एवमेनमनुशास्य दयालुः पावयन्निजदृशा विससर्ज ।
भावत: स्वचरणाम्बुजसेवामेव शश्वदभिकामयमानम् ॥१६३
पङ्कजप्रतिभटं पदयुग्मं शङ्करोऽस्य निरगादसहिष्णुः ।
तद्वियोगमभिवन्द्य कथंचित्तद्विलोकनमयन् हृदयाब्जे ॥१६४
माप तापसवरः स हि काशीं नीपकाननपरीतसमीपाम् ।
आपगानिकटहाटकचञ्च यूपपङ्किसमुदञ्चितशोभाम् ॥१६५
संददश स भगीरथतप्तामन्दतीव्रतपसः फलभूताम् ।
योगिराडुचिततीरनिकुञ्ज भोगिभूषणजटातटभूषाम् ॥१६६
विष्णुपादनखराज्जननाद्वा शंभुमौलिशशिसंगमनाद्वा ।
या हिमाद्रिशिखरात्पतनाद्वा स्फाटिकोपपजला प्रतिभाति ॥१६७
गायतीव कलषट्पद नादैर्नृत्यतीव पवनोच्चलिताब्जैः ।
मुञ्चतीव हसितं सितफेनैः श्लिष्यतीव चपलोर्मिकरैर्या ॥१६८
श्यामला कचिदपाङ्गमयूखैश्चित्रिता वचन भूषणभाभिः ।
पाटला कुचतटीगलितैर्या कुडुमैः वचन दिव्यवधूनाम् ॥१६९
सोडवगाह्य सलिलं सुरसिन्धोरुत्ततार शितिकण्ठजटाभ्यः ।
जाह्नवी सलिलवेगहतस्तद्योगपुण्यपरिपूर्ण इवेन्दुः ॥१७०</poem><noinclude></noinclude>
40g3ektkm5z3p13ok5qxn7nugs7sait
पृष्ठम्:शङ्करदिग्विजयः.djvu/१२८
104
125551
342042
2022-08-01T05:18:28Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>भ्रमापनोदाय भिदावदानामद्वैतमुद्रामिह दर्शयन्तौं । आराध्य देवौ हरिशङ्करौ स द्वयर्थाभिरित्यर्चयति स्म वाग्भिः ॥ ८ वन्द्यं महासोमकलाविलासं गामादरेणाऽऽकल... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=122|center=श्रीमच्छङ्करदिग्विजये|right=[द्वादशः}}</noinclude><poem>भ्रमापनोदाय भिदावदानामद्वैतमुद्रामिह दर्शयन्तौं ।
आराध्य देवौ हरिशङ्करौ स द्वयर्थाभिरित्यर्चयति स्म वाग्भिः ॥ ८
वन्द्यं महासोमकलाविलासं गामादरेणाऽऽकलयन्ननादिम् ।
मैनं महः किंचन दिव्यमङ्गीकुर्वन् विभुर्पे कुशलानि कुर्यात् ॥९
यो मन्दरागं दधदादितेयान सुधाभुजः स्माऽऽतनुते विषादी ।
स्वापद्रिलोलोचितचारुमृर्ते कृपामपारां स भवान् विधत्ताम् ॥१०
उल्लासयन्यो महिमानमुच्चैः स्फुरद्वराहीशकलेवरोऽभूत् ।
तस्मै विदध्मः करयोरजस्रं सायन्तनाम्भोरुहसामरस्यम् ॥११
समावद्दन् केसरितां वरां यः सुरद्विषत्कुञ्जरमाजघान ।
प्रहलादमुलासितमादधानं पञ्चाननं तं प्रणुमः पुराणम् ॥१२
उदैत्त बल्याहरणाभिलाषो यो वामनं हार्यजिनं वसानः ।
तपांसि कान्तारहितो व्यतानीदाव्योऽवतादाश्रमिणामयं नः ॥१३
येनाधिकोद्यत्तरवारिणाऽऽशु जितोऽर्जुनः संङ्गररङ्गभूमौ ।
नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथा: ॥१४
विलासिनाडलीकभवेन धाम्ना कामं द्विषन्तं स 'दशास्यमस्यन् ।
देवो धरापत्यकुचीष्मसाक्षी देयादमन्दात्मसुखानुभूतिम् ॥ १५
उत्तालकेतुः स्थिरधर्ममूर्तिलाइलस्वी करणो यकण्ठः ।
स रोहिणीशा निशचुम्ब्यमान निजोत्तमाङ्गोऽवतु कोऽपि भूमा ॥ १६
विनायके नाऽऽकलिताहितापं निषेदुषोत्सङ्गभुवि महृष्यन् ।
यः पूतनामोहकचित्तवृत्तिरव्यादसौ कोऽपि कलापभूषः ॥१७
पाठीनकेतोर्जयिने प्रतीतसर्वज्ञभावाय दयैकसीने ।
प्रायः क्रतुद्वेषकृतादराय बोधकथाम्ने स्पृहयामि भूने ॥१८
मेनाया इदम्, मीनस्येदम् ।
"पक्षे, अविषादीति पदच्छेदः ।
* के इति छेदः । चारिशब्दो बालकवाची । "दशेन्द्रियद्वारकं कामम् ।
"पूतनामा चासावूक चित्तवृत्तिश्च ।
क्रियाविशेषणम् ।</poem><noinclude></noinclude>
4kh9hjtvmiu1ico9rxvx3a4lsvrbb9i
पृष्ठम्:शङ्करदिग्विजयः.djvu/१२९
104
125552
342043
2022-08-01T05:31:07Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>व्यतीत्य चेतोविषयं जनानां विद्योतमानाय तमोनिहन्त्रे । भूत्रे सदावासकृताशयाय भूयांसि मे सन्तुतमां नमांसि ॥१९ कारयोः सपर्या वाचाऽतिमोचारसयेति तन्वन् । मु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १२]|center=हस्तामलंकादीनां शिष्यत्वेन ग्रहणम्|right=123}}</noinclude><poem>व्यतीत्य चेतोविषयं जनानां विद्योतमानाय तमोनिहन्त्रे ।
भूत्रे सदावासकृताशयाय भूयांसि मे सन्तुतमां नमांसि ॥१९
कारयोः सपर्या वाचाऽतिमोचारसयेति तन्वन् ।
मुनिमवीरो मुदितात्मकामो मृका स्त्रकायाः सदनं प्रतस्थे ॥२०
अङ्के निधाय व्यसुमात्मजातं महाकुलौ हन्त मुहुः प्ररुद्य ।
तदेक पुत्रौ द्विजदम्पतीं स दृष्ट्वा दयाधीनतया शुशोच ॥२१
अपारमञ्च त्यथ शोकम स्मिन्नभूयतो च्चैरशरीरवावा ।
जायेत संरक्षितुमक्षमस्य जनस्य दुःखाय परं दयेति ॥२२
आकर्ण्य वाणीमशरीरिणीं तामसाविति व्याहरति स्म विज्ञः ।
जगत्तयी रक्षणदक्षिणस्य सत्यं तवैकस्य तु शोभते सा ॥२३
इतीरयत्येव यतौ द्विजातेः सुतः सुखं सुप्त इवोद तिष्ठत् ।
समीपगैः सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥२४
रम्योपशल्यं कृतमालसालरसालहिंतालतमालशालैः ।
सिद्धिस्थलं साधकसम्पदां तन्मूकाम्बिकायाः सदनं जगाहे ॥२५
उच्चावचानन्दजबाष्पमुच्चैरुद्गीर्णरोमाञ्चमुदारभक्तिः ।
अम्बामिहापार कृपावलम्वां संभावयन्नस्तुत निस्तुलं सः ॥२६
पारेपराध पदपद्मभासु षष्ट्युत्तरं ते त्रिशतं तु भासः ।
आविश्य वहचर्कसुधामरीचीनालोकवन्त्यादधते जगन्ति ॥२७
अन्तश्चतुःषष्टधुपचार भेदैरन्तेव सत्काण्डपटपदानैः ।
आवहनायैस्तव देवि नित्यमाराधनामादधते महान्तः ॥२८
अम्बोपचारेष्वधिसिन्धुषष्टि शुद्धाज्ञयोः शुद्धदमेकमेकम् ।
सहस्रपत्रे द्वितये च साधु तन्वन्ति धन्यास्तव तोषहेतोः ॥२९
आराधनं ते बहिरेव केचिदन्तर्व हिचैकत मेऽन्तरेव ।
अन्ये परे त्वम्ब कदापि कुयुनैव त्वदैक्यानुभवैकनिष्ठाः ॥३०
"वषाकपायी श्रीगौर्योः' इति निघण्टुः ।</poem><noinclude></noinclude>
1oz8zbwlskm01jcpyw68woinlzef9py
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३०
104
125553
342044
2022-08-01T05:35:37Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>अष्टोत्तरत्रिंशति याः कलास्ताः स्वर्ध्या: कलाः पञ्च निवृत्तिमुख्याः । तास /मुपर्यम् तवाङ्घ्रपद्मं विद्योतमानं विबुधा भजन्ते ॥३१ कालाग्निरूपेण जगन्ति दग्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=124|center=श्रीमच्छङ्करदिग्विजये|right=[ द्वादशः}}</noinclude><poem>अष्टोत्तरत्रिंशति याः कलास्ताः स्वर्ध्या: कलाः पञ्च निवृत्तिमुख्याः ।
तास /मुपर्यम् तवाङ्घ्रपद्मं विद्योतमानं विबुधा भजन्ते ॥३१
कालाग्निरूपेण जगन्ति दग्ध्वा सुधात्मनाऽऽप्लान्य समुत्सृजन्तीम् ।
ये त्वामवन्तीममृतात्मनैव ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥३२
ये प्रत्यभिज्ञामतनगरविज्ञा धन्यास्तु ते माग्विदितां गुरूक्तया ।
सैवाहमस्मीति समाधियोगात् त्वां प्रत्यभिज्ञाविषयं विदधुः ॥३३
आधारचक्रे च तदुत्तरस्मिन्नाराधयन्त्यैहिकभोगलुब्धाः ।
उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराद्ध हिस्ते ॥३४
अनाहते देवि भजन्ति ये त्वामन्तः स्थितिस्त्वन्नगरे तु तेषाम् ।
शुद्धाज्ञयोर्ये तु भजन्ति तेषां क्रमेण सामीप्यसमानभोगौ ॥३५
सहस्र ध्रुवमण्डलाख्ये सरोरुहे खामनुसंदधानः ।
चतुर्विधैक्यानुभवास्तमोह: सायुज्यमम्बाञ्चति साधकेन्द्रः ॥३६
श्रीचक्रषट्चक्रकयोः पुरोऽथ श्रीचक्रमन्वोरपि चिन्तितैक्यम् ।
चक्रस्य मन्त्रस्य ततस्तवैक्यं क्रमाइनुध्यायति साधकेन्द्रः ॥३७
इति तां वचनैः मपूज्य भैक्षौदनमात्रेण स तुष्टिपान कृतार्थः ।
बहुसाधकसंस्तुतः कियन्तं समयं तत्र निनाय शान्तचेताः ॥ ३८
श्रयति स्म ततोऽग्रहारकं श्रीब/लिसंज्ञं स कदाचन स्वशिष्यैः ।
अनुगे हहुताग्निहोत्रदुग्ध पसरत्पावनगन्धलोभनीयम् ॥३९
यतोऽपमृत्युर्व हिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा ।
दृष्ट्वा द्विजाती निजकर्मनिष्ठान दुरान्निषिद्धं त्यजतोऽप्रमत्तान् ॥४०
यस्मिन् सहस्र द्वितयं जनानामग्याहितानां श्रुतिपाठकानाम् ।
वसत्यवश्यं श्रुतिचोदितासु क्रियासु दक्षं मथितानुभावम् ॥ ४१
मध्ये वसन् यस्य करोति भूषां पिनाकपाणिगिरिजासहाय: ।
हारस्य यष्टेस्तरलो यथा वे रात्रेरिवेन्दुर्गगनाधिरूढः ॥ ४२</poem><noinclude></noinclude>
57973qs0jfe2p9weshzxm1np2c85oqo
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३१
104
125554
342045
2022-08-01T05:44:31Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>तत्र द्विजः कश्चन शास्त्रवेदी प्रभाकराख्यः प्रथितानुभावः । प्रवृत्तिशास्त्रैकरत: सुबुद्धिरास्ते ऋतून्मीलितकीर्तिबृन्दः ॥४३ गावो हिरण्यं धरणी समग्रा सद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १२]|center=हस्तामलंकादीनां शिष्यत्वेन ग्रहणम्|right=125}}</noinclude><poem>तत्र द्विजः कश्चन शास्त्रवेदी प्रभाकराख्यः प्रथितानुभावः ।
प्रवृत्तिशास्त्रैकरत: सुबुद्धिरास्ते ऋतून्मीलितकीर्तिबृन्दः ॥४३
गावो हिरण्यं धरणी समग्रा सद्बान्धवा ज्ञातिजनाश्च तस्य ।
सन्त्येव किं तैर्न हि तोष एभिः पुत्रो यदस्याजन मुग्धचेष्टः ॥ ४४
न बक्ति किंचिन्न शृणोति किंचित् ध्यायन्निवास्ते किल मन्दचेष्टः ।
रूपेषु मारो महसा महस्वान् मुखेन चन्द्रः क्षमया महीसमः ॥
ग्रहग्रहात् किं जडवद्विष्टने किंवा स्वभावादुत पूर्वकर्मणः ।
संचिन्तयंस्तिष्ठति तत्पिताऽनिशं समागतान् प्रष्टुमना बहुश्रुतान् ॥ ४६
शिष्यैः पशिष्यैर्बहुपुस्तभारैः समागतं कञ्चन पूज्यपादम् ।
शुश्राव तं ग्राममनिन्दितात्मा निनाय सुनुं निकटं स तस्य ॥ ४७
न शुन्यद्दस्तो नृपमिष्टदैवं गुरुं च यायादिति शास्त्र वित् स्वयम् ।
सोपायन: प्राप गुरुं व्यशिक्षणत् फलं ननामास्य च पादपङ्कजे ॥४८
अनीनमत्तं च तदीय पादयोर्जडाकृति भस्मनिगूढवह्निवत् ।
स नोदतिष्ठत् पतित: पदाम्बुजे प्रायः स्वजाड्यं प्रकटं विधित्सति ॥ ४९
उपात्तहस्त : शनकैरवाङ्मुखं तं देशिकेन्द्र : कृपयोदतिष्ठिपत् ।
उत्था पिते स्वे तनये पिताब्रवीत् वद प्रभो जाड्यममुष्य किंकृतम् ॥ ५०
वर्षाण्यतीयुर्भगवन्नमुष्य पञ्चाष्ट जातस्य विनाऽवबोधम् ।
नाध्यैष्ट वेदानलिखच्च नार्णानचीकरं चोपनयं कथञ्चित् ॥५१
क्रीडापर : क्रोशति बालवर्गस्तथाऽपि न क्रीडितुमेष याति ।
बाला: शठा मुग्धमिमं निरीक्ष्य सन्ताडयन्तेऽपि न रोषमेति ॥ ५२
भुङ्गे कदाचिन्न तु जातु भुङ्गे स्वेच्छाविहारी न करोति चोक्तम् ।
तथापि रुष्टेन न ताड्यतेऽयं स्वकर्मणा वर्धत एव नित्यम् ॥ ५३
इती र यित्वोपरते च विमे पमच्छ तं शङ्करदेशिकेन्द्रः ।
कस्त्वं किमेवं जडवत् प्रवृत्तः स चाब्रवीद्वालवपुर्महात्मा ॥ ५४</poem><noinclude></noinclude>
l2rqtrs87y7e8xkg5n8doaxwf5k69zl
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३२
104
125555
342046
2022-08-01T06:18:59Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ नाहं जड: किन्तु जड:प्रवर्तते मत्संनिधानेन न सन्दिहे गुरो । ऋषडूर्मिषड्भावविकारवर्जितं सुखैकतानं परमस्मि तत्पदम् ॥५५ ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य न... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=126|center=श्रीमच्छङ्करदिग्विजये|right=[ द्वादशः}}</noinclude>नाहं जड: किन्तु जड:प्रवर्तते मत्संनिधानेन न सन्दिहे गुरो ।
ऋषडूर्मिषड्भावविकारवर्जितं सुखैकतानं परमस्मि तत्पदम् ॥५५
ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरूप्य विद्वन् ।
पद्यैः परैर्द्वादशभिर्वभाषे चिदात्मतच्वं विधुतप्रपञ्चम् ॥५६
प्रकाशयन्ते परमात्मतत्त्वं करस्थधात्रीफलवद्यदेकम् ।
श्लोकास्तु हस्तामलकाः प्रसिद्धास्तत्कर्तुराख्यापि तथैव वृत्ता ॥५७
विनोपदेशं स्वत एव जातः परात्मवोधो द्विजवर्यसुनोः ।
व्यस्मेष्ट सम्प्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपयोत्तमाङ्गे ॥५८
सुते निवृत्ते वचनं बभाषे स देशिकेन्द्रः पितरं तदीयम् ।
वस्तुं न योग्यो भवता सहायं न तेऽमुनाऽर्थो जडिमास्पदेन ॥५९
पुराभवाभ्यासवशेन सर्वे स वेत्ति सम्पङ् न च वक्ति किंचित् ।
नो चेत्कथं स्वानुभवैकगर्भपद्यानि भाषेत निरक्षरास्यः ॥ ६०
न सक्तिरस्यास्ति गृहादिगोचरा नात्मीयदेहे भ्रमतोऽस्य विद्यते ।
तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्वे किमु बाह्यवस्तुषु ॥ ६१
इतीरयित्वा भगवान् द्विजात्मजं ययौ गृहीत्वा दिशमीप्सितां पुनः ।
विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं कियत्मदेशं स्थिरधीबहुश्रुतः ॥ ६२
ततः शतानन्दमहेन्द्रपूर्वैः सुपर्वबृन्दैरुपगीयमानः ।
पद्मांघिमुख्यैः सममाप्तकामक्षोणीपतिः शृङ्गगिरिं प्रतस्थे ॥६३
यत्राधुनाऽप्युत्तममृष्यशृङ्गस्तपश्चरत्यात्मभृदन्तरङ्गः ।
संस्पर्शमात्रेण वितीर्णभद्रा विद्योतते यत्र च तुझ्भद्रा ॥६४
अभ्यागता चल्पितकल्पशाखा: कूलंकषाधीतसमस्तशीखाः ।
इज्याशतैर्यत्र समुल्लसन्तः शान्तन्तराया निवसन्ति सन्तः ॥ ६५
*(1) जन्म, (2) मरणम्, (3) क्षुत्, (4) पिपासा, (5) शोकः,
(6) मोहः इति षडूर्मयः । (1) जायते, (2) अस्ति, (3) वर्धते, (4) परिणमते,
(5) अपक्षीयते, (6) नश्यति इति षट्भावविकाराः ॥<noinclude></noinclude>
dsd3de9l2zgafm5sfyepbn7um3cvux2
342047
342046
2022-08-01T06:19:15Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=126|center=श्रीमच्छङ्करदिग्विजये|right=[ द्वादशः}}</noinclude><poem>नाहं जड: किन्तु जड:प्रवर्तते मत्संनिधानेन न सन्दिहे गुरो ।
ऋषडूर्मिषड्भावविकारवर्जितं सुखैकतानं परमस्मि तत्पदम् ॥५५
ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरूप्य विद्वन् ।
पद्यैः परैर्द्वादशभिर्वभाषे चिदात्मतच्वं विधुतप्रपञ्चम् ॥५६
प्रकाशयन्ते परमात्मतत्त्वं करस्थधात्रीफलवद्यदेकम् ।
श्लोकास्तु हस्तामलकाः प्रसिद्धास्तत्कर्तुराख्यापि तथैव वृत्ता ॥५७
विनोपदेशं स्वत एव जातः परात्मवोधो द्विजवर्यसुनोः ।
व्यस्मेष्ट सम्प्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपयोत्तमाङ्गे ॥५८
सुते निवृत्ते वचनं बभाषे स देशिकेन्द्रः पितरं तदीयम् ।
वस्तुं न योग्यो भवता सहायं न तेऽमुनाऽर्थो जडिमास्पदेन ॥५९
पुराभवाभ्यासवशेन सर्वे स वेत्ति सम्पङ् न च वक्ति किंचित् ।
नो चेत्कथं स्वानुभवैकगर्भपद्यानि भाषेत निरक्षरास्यः ॥ ६०
न सक्तिरस्यास्ति गृहादिगोचरा नात्मीयदेहे भ्रमतोऽस्य विद्यते ।
तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्वे किमु बाह्यवस्तुषु ॥ ६१
इतीरयित्वा भगवान् द्विजात्मजं ययौ गृहीत्वा दिशमीप्सितां पुनः ।
विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं कियत्मदेशं स्थिरधीबहुश्रुतः ॥ ६२
ततः शतानन्दमहेन्द्रपूर्वैः सुपर्वबृन्दैरुपगीयमानः ।
पद्मांघिमुख्यैः सममाप्तकामक्षोणीपतिः शृङ्गगिरिं प्रतस्थे ॥६३
यत्राधुनाऽप्युत्तममृष्यशृङ्गस्तपश्चरत्यात्मभृदन्तरङ्गः ।
संस्पर्शमात्रेण वितीर्णभद्रा विद्योतते यत्र च तुझ्भद्रा ॥६४
अभ्यागता चल्पितकल्पशाखा: कूलंकषाधीतसमस्तशीखाः ।
इज्याशतैर्यत्र समुल्लसन्तः शान्तन्तराया निवसन्ति सन्तः ॥ ६५
*(1) जन्म, (2) मरणम्, (3) क्षुत्, (4) पिपासा, (5) शोकः,
(6) मोहः इति षडूर्मयः । (1) जायते, (2) अस्ति, (3) वर्धते, (4) परिणमते,
(5) अपक्षीयते, (6) नश्यति इति षट्भावविकाराः ॥
</poem><noinclude></noinclude>
31tyhcp4koby7gjdy2yyqa8fduqqa6g
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३३
104
125556
342048
2022-08-01T06:25:57Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>अध्यापयामास स भाष्यमुख्यान् ग्रन्थान्निजांस्तत्र मनीषिमुख्यान । आकर्णनमाध्यमहापुमर्थानादिष्ट विद्याग्रहणे समर्थान् ॥६६ मन्दाक्षनम्रं कलयन्नशेषं परा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १२]|centerहस्तामलकादीनां शिष्यत्वेन ग्रहणम्=|right=127}}</noinclude><poem>अध्यापयामास स भाष्यमुख्यान् ग्रन्थान्निजांस्तत्र मनीषिमुख्यान ।
आकर्णनमाध्यमहापुमर्थानादिष्ट विद्याग्रहणे समर्थान् ॥६६
मन्दाक्षनम्रं कलयन्नशेषं पराणुदत् प्राणितमांस्यशेषम् ।
निरस्तजीवेश्वरयो विशेष व्याचष्ट वाचस्पतिनिर्विशेषम् ॥ ६७
प्रकल्प्य तन्त्रेन्द्रविमानकल्पं प्रासादमाविष्कृत सर्वशिल्पम् ।
प्रवर्तयामास स देवतायाः पूजामजाद्यैरपि पूजितायाः ॥६८
या शारदेत्यभिधां वहन्ती कृतां प्रतिज्ञां प्रतिपालयन्ती ।
अद्यापि शृङ्गेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान् दिशन्ती ॥ ६९
चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवाग्विभूतिः ।
कश्चिद्विनेयोऽजनि देशिकस्य यं तोडकाचार्यमुदाहरन्ति ॥७०
स्नात्वा पुरा क्षिपति कम्बलवस्त्र मुख्यैरुच्चासनं मृदु समं स ददाति नित्यम् ।
संलक्ष्य दन्तपरिशोधनकाष्ठमय्यं बाह्यादिकं गतवते सलिलादिकं च ॥
श्रीदेशिकाय गुरवे तनुमार्जवस्त्रं विश्राणयत्यनुदिनं विनयोपपन्नः ।
श्रीपादपद्मयुगमर्दनको विदश्च छायेव देशिकमसौ भृशमन्वयाद्यः ॥ ७२
गुरोः समीपे न तु जातु जृम्भते प्रसारयन्त्रो चरणौ निषीदति ।
नोपेक्षते वा बहु वा न भाषते न पृष्ठदर्शी पुरतोऽस्य तिष्ठति ॥ ७३
तिष्ठन् गुरौ तिष्ठति संत्र्याते गच्छन् ब्रुवाणे विनयेन शृण्वन् ।
अनुच्यमानोऽपि हितं विधत्ते यच्चाहितं तच्च तनोति नास्य ॥ ७४
तस्मिन् कदाचन विनेयवरे स्वशाटीप्रक्षालनाय गतवत्यपवर्तनीगाः ।
व्याख्यानकर्मणि तदागममीक्षमाणो भक्तेषु वत्सलतया विललम्ब एषः ॥
शान्तिपाठमथ कर्तुमसंख्येषू व तेषु स विनेयवरेषु ।
स्थीयतां गिरिरपि क्षणमात्रादेष्यतीति समुदीरयति स्म ॥ ७६
तां निशम्य निगमान्तगुरूक्ति मन्दधीरनधिकार्यपि शास्त्रे ।
कि प्रतीक्ष्यत इति स्म ह भित्ति: पद्मपादमुनिना समदर्शि ॥ ७७
</poem><noinclude></noinclude>
rrqbp6ma8bdvth5hipu1cx3vbsc6no7
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३४
104
125557
342049
2022-08-01T06:29:13Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>तस्य गर्वमपहर्तुमखर्व स्वाश्रयेषु करुणातिशयाच्च । व्यादिदेश स चतुर्दश विद्याः सद्य एव मनसा गिरिनाने ॥७८ सोऽधिगम्य तदनुग्रहमत्र्यं तत्क्षणेन विदिताखिलव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=128|center=श्रीमच्छङ्करदिग्विजये|right=[ द्वादशः}}</noinclude><poem>तस्य गर्वमपहर्तुमखर्व स्वाश्रयेषु करुणातिशयाच्च ।
व्यादिदेश स चतुर्दश विद्याः सद्य एव मनसा गिरिनाने ॥७८
सोऽधिगम्य तदनुग्रहमत्र्यं तत्क्षणेन विदिताखिलविद्यः ।
ऐट्ट देशिकवरं परतस्वव्यञ्जकैललिततोटकवृत्तैः ॥७९
श्रीमदेशिकपादपङ्कजयुगी मूला तदेकाश्रया
तत्कारुण्यसुधावसेकसहिता तद्भक्तिसद्हरी ।
हृयं तोटकवृत्तवृन्तरुचिरं पद्यात्मकं सत्फलं
लेभे भोक्तुमनोतिसत्तमशुकैरास्वाद्यमानं मृहुः ॥८०
येनौन्नत्यमवापिता कृतपदा कामं क्षमायामियं
निःश्रेणि: पदमुन्नतं जिगमिषोयम स्पृशन्ती परम् ।
वंश्या काप्यपरीकृत त्रिभुवनश्रेणी गुरूणां कथं
सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तमः ॥८१
अथ तोटकवृत्तपद्यजातैरयमज्ञातसुपर्वसूक्तिकोऽपि ।
दययैव गुरोस्खयी शिरोऽर्थं स्फुटयन्नैक्षि विचक्षणः सतीर्णैः ॥८२
अथ तस्य बुधस्य वाक्यगुम्भं निशमय्यामृतमाधुरी धुरीणम् ।
जलजांघ्रिमुखाः सतीर्थ्यवर्याः स्मयमन्वस्य सविस्मया बभूवुः ॥ ८३
भक्त्युत्कर्षात् प्रादुरासन्यतोऽस्मात्पद्यान्येवं तोटकाख्यानि सन्ति ।
तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टाः शिष्टवंश्य मुनीन्द्रम् ॥ ८४
अद्यापि तत्मकरणं प्रथितं पृथिव्यां तत्संज्ञया लघु महार्थमनल्पनीति ।
शिष्टैर्गृहीतमतिशिष्टपदानुविद्धं वेदान्तवेद्यपरतत्त्वनिवेदनं यत् ॥ ८५
तोटकाइयमवाप्य महर्षेः ख्यातिमाप स दिशासु तदादि ।
पद्मपादसदृशप्रतिभावान् मुख्य शिष्यपदवीमपि लेभे ॥८६
पुमर्थाथत्वारः किमुत निगमा ऋक्यभृतयः
प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुखराः ।
मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा
विदुः शिष्यान् हस्तामलकमुखराञ्छङ्करगुरोः ॥८७</poem><noinclude></noinclude>
p2kzoeqbywwws32yaw8681soglvkge1
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३६
104
125558
342051
2022-08-01T06:38:14Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>यः सार्वलौकिकमपीश्वरमीश्वराणां प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः । कर्मैव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशिवेति ॥ प्रत्येकमस्य मलयं वदन्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=130|center=श्रीमच्छङ्करदिग्विजये|right=[ त्रयोदशः}}</noinclude><poem>यः सार्वलौकिकमपीश्वरमीश्वराणां प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः ।
कर्मैव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशिवेति ॥
प्रत्येकमस्य मलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता ।
व्यासो मुनिजैमिनिरस्य शिष्यस्तत्पक्षपाती प्रलयावलम्बी ॥ ८
गुरोच शिष्यस्य च पक्षभेदे कथं तयोः स्याद्गुरुशिष्यभावः ।
तथाऽपि यद्यस्ति स पूर्वपक्षः सिद्धान्तभावस्तु गुरूक्त एव ॥ ९
आ जन्मनः स खलु कर्मणि योजितात्मा कुर्वन्नवस्थित इहानिशमेव कर्म ।
ब्रूते परांच कुरुतावहिताः मयत्नात् स्वर्गादिकं सुखमवाप्स्यथ कि वृथाध्वे ॥
एवंविधेन क्रियते निबन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके ।
भष्यं परं कर्मपरं स योक्ष्यते मा च्यावि मूलादपि वृद्धिमिच्छता ॥ ११
संन्यासमप्येष न बुद्धिपूर्वकं व्यधत्त वादे विजितो वशो व्यधात् ।
तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ॥ १२
यः शक्रुयात् कर्म विधातुमीप्सितं सोऽयं न कर्माणि विहातुमर्हति ।
यद्यस्ति संन्यासविधौ दुराग्रहो जात्यन्धमू कादिरमुष्य गोचरः ॥ १३
एवं सदा भट्टमतानुसारिणो ब्रुवन्त्यसौ तन्मतपक्षपातवान् ।
एवं स्थिते योग्यमदो विधीयतां न नोऽस्ति निर्वन्धनमत्र किञ्चन ॥ १४
पुरा किलास्मासु सुरापगाया: पारे परस्मिन विचरत्सु सत्सु ।
आकारयामास भवानशेषान् भक्ति परिज्ञातुमित्रास्मदीयाम् ॥ १५
तदा तदाकर्ण्य समाकुलेषु नावर्यमस्माप्सु परिभ्रमत्सु ।
सनन्दनस्त्वेष वियत्तटिन्या झरीम भिवस्थित एव तूर्णम् ॥ १६
अनन्यसाधारणमस्य भावमाचार्यवर्ये भगवत्यवेक्ष्य ।
तुष्टा त्रिवर्मा कनकाम्बुजानि मादुष्करोति स्म पदे पदे च ॥१७
पदानि तेषु प्रणिधाय युष्मत्सकाशमागाद्यदयं महात्मा ।
ततोऽतितुष्टो भगवांश्चकार नाम्ना तमेनं किल पद्मपादम् ॥१८</poem><noinclude></noinclude>
64pjrws25ho8acxbq9rlrb73lppqai0
पृष्ठम्:तपतीसंवरणम्.djvu/५१
104
125559
342052
2022-08-01T06:46:45Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
विवेअरासिणा तुए वि दट्ठव्वो आसी। ता सिग्धं एहि ।
(रोजानराकर्षति )
राजो-~~*(भ्रमपरिणामेनानेन भवितव्यम्) भवतु पश्यामस्तावत् ( उपसृत्य
दृष्ट्वाँ सविलक्षं जनान्तिकम् ) कथमियं देवी संवृत्ता। सखे ! सो-
ऽयमीदृशो भवच्चापलॅपरिणामः ।
the
विदूषकः - (क) बुभुक्खातिमिरेण अन्धीकिदा मे दिट्ठी, जेण
देविं दिव्वजणो त्ति सम्भावेमि ।
---
देवी – (ख) पारासरिअ ! अलं सङ्काए । णाहं सा, जिस्से सो क-
ण्णऊरो, तं पाद्जुअळं वो ।
ग्रहीष्यामि । मूर्खेणैव मया दृष्टः स दिव्यजनो विवेकराशिना त्वयापि द्रष्टव्य
आसीत् । तच्छीघ्रमेहि ।
(क) बुभुक्षातिमिरेणान्धीकृता मे दृष्टिः, येन देवीं दिव्यजन इति सम्भाव-
यामि ।
--
(ख) पाराशर्य! अलं शङ्कया। नाहं सा, यस्याः स कर्णपूरः तत् पादयुगलं वा ।
सदर्पम् । तेन भ्रमस्य गाढत्वं प्रकाश्यते । अत एवाह- - मया दृष्ट इति ।
देवीदर्शने भ्रमेणोक्तिः । मूर्खस्यापि सतः प्रकाशनसामर्थ्य पण्डितम्यापि तदनु-
सरणमेव युक्तं, तत् ‘कथमन्विष्य दृश्यत' इति पूर्वोत्तमनादृत्येदानीं मत्प्रेरणया
द्रष्टव्यो दिव्यजनः ||
भ्रमेति । अनेनैतदुद्यमेन भ्रमपरिणामेन अन्ते भ्रमरूपेण भवितव्यमि-
त्येतच्चापलानरूपणात् कल्प्यते । भवत्विति । अस्तु तथापि द्रक्ष्यामीति सादरणं
वचनं, पक्षे प्रस्तुतं दिव्यजनम्, अथवा भ्रमाधिष्ठानं निरधिष्ठानस्य श्रमस्यायोगात् ।
सर्वथा किमपि द्रष्टव्यमिति द्रक्ष्यामीत्युक्तम् ॥
6
'येन देवीं दिव्यजन इति सम्भावयामी'ति तस्य स्फुटोक्तिमनुसृत्य कोपेन
कान्तसाम्मुख्यं परित्यज्य तं प्रत्याह-पारासरिअ ! इत्यादि । नाहं सा, दिव्यजन-
१. वाक्यमिदं क-घयोर्नास्ति, २. 'जा प' इति क. पाठः. ३. 'ट्वा ज' इति ख. घ. पाठ:.
४. 'लस्य प' इति ख. पाठ:. ५. 'च' इति ख. पाठ:.
6
* धनूरेखान्तर्गतमिदं वाक्यं व्याख्यानुसारान्निवेशितम् । मूलकोशेषु तु नैव पठ्यते ।
तु
+ 'द्रक्ष्यामि' इत्यर्थानवादो भवेत् । तथैव वा व्याख्यातुः पाठः.<noinclude></noinclude>
qqvh69kf6gaz9drwr4ax3kfanj3v4j1
342054
342052
2022-08-01T06:51:07Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
विवेअरासिणा तुए वि दट्ठव्वो आसी। ता सिग्धं एहि ।
(राजानराकर्षति )
राजो-~~*(भ्रमपरिणामेनानेन भवितव्यम्) भवतु पश्यामस्तावत् ( उपसृत्य
दृष्ट्वाँ सविलक्षं जनान्तिकम् ) कथमियं देवी संवृत्ता। सखे ! सो-
ऽयमीदृशो भवच्चापलॅपरिणामः ।
the
विदूषकः - (क) बुभुक्खातिमिरेण अन्धीकिदा मे दिट्ठी, जेण
देविं दिव्वजणो त्ति सम्भावेमि ।
---
देवी – (ख) पारासरिअ ! अलं सङ्काए । णाहं सा, जिस्से सो क-
ण्णऊरो, तं पाद्जुअळं वो ।
ग्रहीष्यामि । मूर्खेणैव मया दृष्टः स दिव्यजनो विवेकराशिना त्वयापि द्रष्टव्य
आसीत् । तच्छीघ्रमेहि ।
(क) बुभुक्षातिमिरेणान्धीकृता मे दृष्टिः, येन देवीं दिव्यजन इति सम्भाव-
यामि ।
--
(ख) पाराशर्य! अलं शङ्कया। नाहं सा, यस्याः स कर्णपूरः तत् पादयुगलं वा ।
सदर्पम् । तेन भ्रमस्य गाढत्वं प्रकाश्यते । अत एवाह- - मया दृष्ट इति ।
देवीदर्शने भ्रमेणोक्तिः । मूर्खस्यापि सतः प्रकाशनसामर्थ्ये पण्डितस्यापि तदनु-
सरणमेव युक्तं, तत् ‘कथमन्विष्य दृश्यत' इति पूर्वोत्तमनादृत्येदानीं मत्प्रेरणया
द्रष्टव्यो दिव्यजनः ||
भ्रमेति । अनेनैतदुद्यमेन भ्रमपरिणामेन अन्ते भ्रमरूपेण भवितव्यमि-
त्येतच्चापलनिरूपणात् कल्प्यते । भवत्विति । अस्तु तथापि द्रक्ष्यामीति सादरणं
वचनं, पक्षे प्रस्तुतं दिव्यजनम्, अथवा भ्रमाधिष्ठानं निरधिष्ठानस्य श्रमस्यायोगात् ।
सर्वथा किमपि द्रष्टव्यमिति द्रक्ष्यामीत्युक्तम् ॥
6
'येन देवीं दिव्यजन इति सम्भावयामी'ति तस्य स्फुटोक्तिमनुसृत्य कोपेन
कान्तसाम्मुख्यं परित्यज्य तं प्रत्याह-पारासरिअ ! इत्यादि । नाहं सा, दिव्यजन-
१. वाक्यमिदं क-घयोर्नास्ति, २. 'जा प' इति क. पाठः. ३. 'ट्वा ज' इति ख. घ. पाठ:.
४. 'लस्य प' इति ख. पाठ:. ५. 'च' इति ख. पाठ:.
6
* धनूरेखान्तर्गतमिदं वाक्यं व्याख्यानुसारान्निवेशितम् । मूलकोशेषु तु नैव पठ्यते ।
तु
+ 'द्रक्ष्यामि' इत्यर्थानवादो भवेत् । तथैव वा व्याख्यातुः पाठः.<noinclude></noinclude>
pf35yi2391gta0xxlwc1pxwhx15s9j0
पृष्ठम्:अद्भुतसागरः.djvu/२२६
104
125560
342053
2022-08-01T06:49:53Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=ग्रहयुद्धाञ्चद्भुतावर्त्तः ।|right=२११}}</noinclude>{{bold|<poem><small>भार्गवोये ।</small>
अथ सोमहते विद्याध्रुवं राज्ञो विपर्ययम् ।
संहरन्ति च भूतानि भूमिपालाः पृथक् पृथक् ॥
परस्परं विरुध्यन्ते क्षुद्भयं चापि जायते ।
अनावृष्टिभयं घोरं विद्यात् सोमविपर्यये ॥
<small>पराशरस्तु ।</small>
सोमे सोमपद्विजस्वाध्यायिव्रतदीक्षतविद्वत्साधुसरित्सलिलोद्भवसागराश्रिताः क्षीरिण्योषधयो देवताभिः सहोपतप्यन्ते ।
<small>भार्गवीये ।</small>
त्रैगर्त्ताः क्षितिपतयः सयोधमुख्याः
पीडान्ते गिरिनिलयाग्निजीविनश्च ।
संग्रामाः सरुधिरपांशुवर्षमिश्रा
दर्भिक्षं भवति धरासुतस्य घाते ॥
<small>पराशरस्तु ।</small>
अङ्गारकवधे स्फीतजनपदग्रामनैगमजनवनधान्यनिचयकोषेश्वरधनभूपलक्ष्म्यधिपौषधिवीजवनपुष्पफल-शौण्डिकाग्न्युपजीविनो व्याधिभयशस्त्रेणोपतप्यन्ते ।
<small>भार्गवीये ।</small>
सागरनिलया घोराः क्षयमुपयान्ति नरा वणिकप्रधानाः ।
भवति च राजा विजयी बुधेन प्रपतन्ति चात्र गर्भाः ॥
<small>पराशरस्तु ।</small>
बुधघाते नैगमजनधान्यनिचयमित्रोपजीविमन्त्रिपोतयान्त्रिकहयगजयोधमार्गणधीवराश्च तापमुपयान्ति ।
<small>भार्गवीये ।</small>
दैवज्ञास्तपसिसुनिश्चिता व्रतस्था आरूपा नृपतिगणाः पुरोहिताश्च ।
पीड्यन्ते भवति वधश्च नागराणां त्रैलोक्यं क्षयमुपयाति जीवघाते ॥</poem>}}<noinclude></noinclude>
1b7w65v9bpgnsso8jwjr7tywiynwcvo
342056
342053
2022-08-01T06:52:27Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=ग्रहयुद्धाञ्चद्भुतावर्त्तः ।|right=२११}}</noinclude>{{bold|<poem><small>भार्गवोये ।</small>
{{gap}}{{gap}}अथ सोमहते विद्याध्रुवं राज्ञो विपर्ययम् ।
{{gap}}{{gap}}संहरन्ति च भूतानि भूमिपालाः पृथक् पृथक् ॥
{{gap}}{{gap}}परस्परं विरुध्यन्ते क्षुद्भयं चापि जायते ।
{{gap}}{{gap}}अनावृष्टिभयं घोरं विद्यात् सोमविपर्यये ॥
<small>पराशरस्तु ।</small>
{{gap}}सोमे सोमपद्विजस्वाध्यायिव्रतदीक्षतविद्वत्साधुसरित्सलिलोद्भवसागराश्रिताः क्षीरिण्योषधयो देवताभिः सहोपतप्यन्ते ।
<small>भार्गवीये ।</small>
{{gap}}त्रैगर्त्ताः क्षितिपतयः सयोधमुख्याः
{{gap}}{{gap}}पीडान्ते गिरिनिलयाग्निजीविनश्च ।
{{gap}}संग्रामाः सरुधिरपांशुवर्षमिश्रा
{{gap}}{{gap}}दर्भिक्षं भवति धरासुतस्य घाते ॥
<small>पराशरस्तु ।</small>
{{gap}}अङ्गारकवधे स्फीतजनपदग्रामनैगमजनवनधान्यनिचयकोषेश्वरधनभूपलक्ष्म्यधिपौषधिवीजवनपुष्पफल-शौण्डिकाग्न्युपजीविनो व्याधिभयशस्त्रेणोपतप्यन्ते ।
<small>भार्गवीये ।</small>
{{gap}}सागरनिलया घोराः क्षयमुपयान्ति नरा वणिकप्रधानाः ।
{{gap}}भवति च राजा विजयी बुधेन प्रपतन्ति चात्र गर्भाः ॥
<small>पराशरस्तु ।</small>
{{gap}}बुधघाते नैगमजनधान्यनिचयमित्रोपजीविमन्त्रिपोतयान्त्रिकहयगजयोधमार्गणधीवराश्च तापमुपयान्ति ।
<small>भार्गवीये ।</small>
दैवज्ञास्तपसिसुनिश्चिता व्रतस्था आरूपा नृपतिगणाः पुरोहिताश्च ।
पीड्यन्ते भवति वधश्च नागराणां त्रैलोक्यं क्षयमुपयाति जीवघाते ॥</poem>}}<noinclude></noinclude>
mn0qdbbd67rqb7l89fwq4gnplyqwoj4
342057
342056
2022-08-01T06:53:01Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाञ्चद्भुतावर्त्तः ।|right=२११}}}}</noinclude>{{bold|<poem><small>भार्गवोये ।</small>
{{gap}}{{gap}}अथ सोमहते विद्याध्रुवं राज्ञो विपर्ययम् ।
{{gap}}{{gap}}संहरन्ति च भूतानि भूमिपालाः पृथक् पृथक् ॥
{{gap}}{{gap}}परस्परं विरुध्यन्ते क्षुद्भयं चापि जायते ।
{{gap}}{{gap}}अनावृष्टिभयं घोरं विद्यात् सोमविपर्यये ॥
<small>पराशरस्तु ।</small>
{{gap}}सोमे सोमपद्विजस्वाध्यायिव्रतदीक्षतविद्वत्साधुसरित्सलिलोद्भवसागराश्रिताः क्षीरिण्योषधयो देवताभिः सहोपतप्यन्ते ।
<small>भार्गवीये ।</small>
{{gap}}त्रैगर्त्ताः क्षितिपतयः सयोधमुख्याः
{{gap}}{{gap}}पीडान्ते गिरिनिलयाग्निजीविनश्च ।
{{gap}}संग्रामाः सरुधिरपांशुवर्षमिश्रा
{{gap}}{{gap}}दर्भिक्षं भवति धरासुतस्य घाते ॥
<small>पराशरस्तु ।</small>
{{gap}}अङ्गारकवधे स्फीतजनपदग्रामनैगमजनवनधान्यनिचयकोषेश्वरधनभूपलक्ष्म्यधिपौषधिवीजवनपुष्पफल-शौण्डिकाग्न्युपजीविनो व्याधिभयशस्त्रेणोपतप्यन्ते ।
<small>भार्गवीये ।</small>
{{gap}}सागरनिलया घोराः क्षयमुपयान्ति नरा वणिकप्रधानाः ।
{{gap}}भवति च राजा विजयी बुधेन प्रपतन्ति चात्र गर्भाः ॥
<small>पराशरस्तु ।</small>
{{gap}}बुधघाते नैगमजनधान्यनिचयमित्रोपजीविमन्त्रिपोतयान्त्रिकहयगजयोधमार्गणधीवराश्च तापमुपयान्ति ।
<small>भार्गवीये ।</small>
दैवज्ञास्तपसिसुनिश्चिता व्रतस्था आरूपा नृपतिगणाः पुरोहिताश्च ।
पीड्यन्ते भवति वधश्च नागराणां त्रैलोक्यं क्षयमुपयाति जीवघाते ॥</poem>}}<noinclude></noinclude>
r4msfjar1dejazav24lsn9eor47ekbx
पृष्ठम्:तपतीसंवरणम्.djvu/५२
104
125561
342055
2022-08-01T06:51:38Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>३८
तपतीसंवरणे
विदूषकः – (जनान्तिकम्) (क) भो वअस्स! सव्वं एव्व सुदं तत्त-
होदीए । तक्केमिं हिज्जो आरहिअ एत्थ चिट्ठदि त्ति ।
राज – (प्रकाशम्) देवि! कथमस्थाने कुपितासि | अद्भुतर-
सोऽयमन्त्रापराध्यति ।
-
देवी – (ख) कुविद त्ति मं महाराओ एव्व मन्तेदि ।
राजा – प्रिये! मा मैवम् -
www.gm
(क) भो वयस्य! सर्वमेव श्रुतं तत्रभवत्या । तर्कयामि ह्य आरभ्यात्र तिष्ठ-
तीति ।
(ख) कुपितेति मां महाराज एव मन्त्रयते ।
शब्दस्तिष्ठतु, यस्यास्तत् पदयुगलं, तदिति युष्माभिराम्रेडितसौभाग्यं, यत्सम्बन्धेन
पदयुगले कर्णपूरे च युष्माकमत्यादरः, सा नाहमिति तद्रहस्यं प्रकाश्याधिक्षेपगर्भ-
मुक्तिः ॥
निजदाक्षिण्यानुगुणमनुसरति - देवीति । माननीयचरिता त्वं कथमस्थाने अ-
प्रसङ्गे निर्निमित्तमिति यावत् । कुपितासि कोपकार्यावलम्बिनी वर्त्तसे । अस्थान-
त्वमुपपादयति — अद्भुत इत्यादि । अयमद्भुतरसः इतः पूर्वमिह दिव्यजनसञ्चार-
स्यादृष्टत्वाद् यदृच्छया मणिशिलातले अलक्तकाङ्कितपदबिम्बपङ्किदर्शनेन सहसा
नभसोऽमानुषशिल्पविचित्रकर्णपूरपातेन चाद्भुतरसः संवृत्तः, न तु त्वया निरू-
पितं रसान्तरम् । स एवापराध्यति, तव कोपहेतुत्वात् । अद्भुतर सेनैवात्रायं
वृत्तान्तः, नानुरागेण । तत्कोपं मा कृथा इत्यर्थः ।
-
तदाच्छादनं मन्यमाना प्रौढनायिका गम्भीरमाक्षिपति – कुपितेति । मां
महाराज एव मन्त्रयते अकुपिताया ममास्थानकुपितेति दौर्जन्यमापादयितुं महा-
राज एव मन्त्रयते, न खलु मम कोपेन । पूर्वी कोपहेतुमुद्भाव्य पुनः कुपितेति
कोपस्यानुपपत्तिकथनं क्रियते । तन्महाराजस्य प्रभुत्वमेवेति च स्फुरति ॥
एवं तस्या वचनमाकर्ण्यातिस्फुंटानि कोपचिह्नानि चालक्ष्यानुन-
यति - मा मैवम् । वादीरिति शेषः । एवमिति कोपमन्तर्निधाय नाहं
कुपितेति किं वदसि । किं कोपेन तव जातमित्यत्राह – अकुटिलत्यादि ।
१. 'जा दे' इति घ. पाठ:.<noinclude></noinclude>
9ooh9bkok63w554vp733lltt7arp9fk
342058
342055
2022-08-01T06:54:50Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>३८
तपतीसंवरणे
विदूषकः – (जनान्तिकम्) (क) भो वअस्स! सव्वं एव्व सुदं तत्त-
होदीए । तक्केमिं हिज्जो आरहिअ एत्थ चिट्ठदि त्ति ।
राज – (प्रकाशम्) देवि! कथमस्थाने कुपितासि | अद्भुतर-
सोऽयमन्त्रापराध्यति ।
-
देवी – (ख) कुविद त्ति मं महाराओ एव्व मन्तेदि ।
राजा – प्रिये! मा मैवम् -
www.gm
(क) भो वयस्य! सर्वमेव श्रुतं तत्रभवत्या । तर्कयामि ह्य आरभ्यात्र तिष्ठ-
तीति ।
(ख) कुपितेति मां महाराज एव मन्त्रयते ।
शब्दस्तिष्ठतु, यस्यास्तत् पदयुगलं, तदिति युष्माभिराम्रेडितसौभाग्यं, यत्सम्बन्धेन
पदयुगले कर्णपूरे च युष्माकमत्यादरः, सा नाहमिति तद्रहस्यं प्रकाश्याधिक्षेपगर्भ-
मुक्तिः ॥
निजदाक्षिण्यानुगुणमनुसरति - देवीति । माननीयचरिता त्वं कथमस्थाने अ-
प्रसङ्गे निर्निमित्तमिति यावत् । कुपितासि कोपकार्यावलम्बिनी वर्त्तसे । अस्थान-
त्वमुपपादयति — अद्भुत इत्यादि । अयमद्भुतरसः इतः पूर्वमिह दिव्यजनसञ्चार-
स्यादृष्टत्वाद् यदृच्छया मणिशिलातले अलक्तकाङ्कितपदबिम्बपङ्किदर्शनेन सहसा
नभसोऽमानुषशिल्पविचित्रकर्णपूरपातेन चाद्भुतरसः संवृत्तः, न तु त्वया निरू-
पितं रसान्तरम् । स एवापराध्यति, तव कोपहेतुत्वात् । अद्भुतरसेनैवात्रायं
वृत्तान्तः, नानुरागेण । तत्कोपं मा कृथा इत्यर्थः ।
-
तदाच्छादनं मन्यमाना प्रौढनायिका गम्भीरमाक्षिपति – कुपितेति । मां
महाराज एव मन्त्रयते अकुपिताया ममास्थानकुपितेति दौर्जन्यमापादयितुं महा-
राज एव मन्त्रयते, न खलु मम कोपेन । पूर्वी कोपहेतुमुद्भाव्य पुनः कुपितेति
कोपस्यानुपपत्तिकथनं क्रियते । तन्महाराजस्य प्रभुत्वमेवेति च स्फुरति ॥
एवं तस्या वचनमाकर्ण्यातिस्फुंटानि कोपचिह्नानि चालक्ष्यानुन-
यति - मा मैवम् । वादीरिति शेषः । एवमिति कोपमन्तर्निधाय नाहं
कुपितेति किं वदसि । किं कोपेन तव जातमित्यत्राह – अकुटिलत्यादि ।
१. 'जा दे' इति घ. पाठ:.<noinclude></noinclude>
4pg1v557l0mulj53feqm6gnc1ezd2fq
पृष्ठम्:तपतीसंवरणम्.djvu/५३
104
125562
342059
2022-08-01T06:55:29Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>अकुटिलविषमाभ्यां भ्रूलताभ्यामिदानी-
मुपहितकुचकम्पैरश्रुसंरोधयत्नैः ।
प्रणयकुपितगर्भैर्मुग्धहासैर्मदीयं
चकितयसि मुधैव त्वं चकोराक्षि ! चेतः । ॥ १६ ॥
चेटी' - (क) पसीद पसीददु भट्टिणी | अणवरडो एव्व एत्थ
-
भट्टा ।
-
देवी – (ख) हला! एव्वं एदं | अहं खु णियमकिळेसिअसरीरों
अणीसह्नि उत्तरोत्तरकहाअं। ता अत्तणो आवासं गमिस्सं ।
(निष्क्रान्ती देवी सपरिवारा)
राजा - कथं गतैव देवी ।
(क) प्रसीदतु प्रसीदतु भट्टिनी । अनपराद्ध एवात्र भर्त्ता ।
(ख) सखि! एवमेतत् । अहं खलु नियमक्लेशितशरीरा अनीशास्म्युत्तरोत्तर-
कथायाम् । तद् आत्मन आवासं गमिष्यामि ।
""
अकुटिलाभ्यां कोपेनोर्ध्वं प्रेरिताभ्याम् ऋजूकृताभ्याम् अत एव विषमा
भ्याम् अस्मत्पीडावहत्वाद् । अकुटिलस्य कथं विषमत्वमिति विरोधाभासः ।
तथाविधाभ्यां भ्रूलताभ्याम् । उपहितैः आविष्कृतैः श्वासप्रकोपकृतैः स्तनकल-
शयोः कम्पैः । अश्रुसंरोधे कोपोदयस्य नयनपरिपूर्णस्याश्रुणः संरोधे पतने लाघव-
शङ्कया निरोधे यत्नैः मुखोन्नमनाङ्गुलिप्रेरणादिभिः प्रयत्लैः । प्रणयकुपितगर्भैः
कुपितं कोपः प्रणयकोपमन्तनिदधानैः । मुग्धहासैः नवनवोन्मेषैः स्मितैः । एतै-
रन्यैश्च कोपकार्यैः इदानीन्तनैः पूर्वमनभ्यस्तकोपदर्शनं मदीयं चेतः त्वं चकित-
यसि मुधैव । नात्र कोपहेतुः स्वल्पोऽपि शङ्कनीयः । चकोराक्षीति त्वद्रूपचातुर्य-
दासीकृतोऽहं कथं तव कोपहेतुं सम्पादयामि । तन्मैवं कोपं कार्षीः ॥ १६ ॥
-
इत्युक्तेऽप्यनुनयमनङ्गीकृत्य तस्यां गतायां सविषादमाह – कथं गतव
देवी, न त्वनुनयं गृहीतवतीत्येवकारेण द्योतितम् ॥
१. 'टी अ' इति घ. पाठः. २. 'दु अ' इति ग. पाठ:. ३. 'वी ए' इति घ. पाठः.
४. 'राण पारेमि उ' इति क. पाठः, ५. 'म्ता स' इति घ, पाठः, 'न्ता सपरिवारां
'देवी' इति तु क. ग. पाठः,<noinclude></noinclude>
79osrk7b35dgn65o17ur6anbwfc3ng1
342061
342059
2022-08-01T06:59:00Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>अकुटिलविषमाभ्यां भ्रूलताभ्यामिदानी-
मुपहितकुचकम्पैरश्रुसंरोधयत्नैः ।
प्रणयकुपितगर्भैर्मुग्धहासैर्मदीयं
चकितयसि मुधैव त्वं चकोराक्षि ! चेतः । ॥ १६ ॥
चेटी' - (क) पसीददु पसीददु भट्टिणी | अणवरद्धो एव्व एत्थ
-
भट्टा ।
-
देवी – (ख) हला! एव्वं एदं | अहं खु णियमकिळेसिअसरीरों
अणीसह्नि उत्तरोत्तरकहाअं। ता अत्तणो आवासं गमिस्सं ।
(निष्क्रान्ती देवी सपरिवारा)
राजा - कथं गतैव देवी ।
(क) प्रसीदतु प्रसीदतु भट्टिनी । अनपराद्ध एवात्र भर्त्ता ।
(ख) सखि! एवमेतत् । अहं खलु नियमक्लेशितशरीरा अनीशास्म्युत्तरोत्तर-
कथायाम् । तद् आत्मन आवासं गमिष्यामि ।
""
अकुटिलाभ्यां कोपेनोर्ध्वं प्रेरिताभ्याम् ऋजूकृताभ्याम् अत एव विषमा
भ्याम् अस्मत्पीडावहत्वाद् । अकुटिलस्य कथं विषमत्वमिति विरोधाभासः ।
तथाविधाभ्यां भ्रूलताभ्याम् । उपहितैः आविष्कृतैः श्वासप्रकोपकृतैः स्तनकल-
शयोः कम्पैः । अश्रुसंरोधे कोपोदयस्य नयनपरिपूर्णस्याश्रुणः संरोधे पतने लाघव-
शङ्कयां निरोधे यत्नैः मुखोन्नमनाङ्गुलिप्रेरणादिभिः प्रयत्लैः । प्रणयकुपितगर्भैः
कुपितं कोपः प्रणयकोपमन्तर्न्निदधानैः । मुग्धहासैः नवनवोन्मेषैः स्मितैः । एतै-
रन्यैश्च कोपकार्यैः इदानीन्तनैः पूर्वमनभ्यस्तकोपदर्शनं मदीयं चेतः त्वं चकित-
यसि मुधैव । नात्र कोपहेतुः स्वल्पोऽपि शङ्कनीयः । चकोराक्षीति त्वद्रूपचातुर्य-
दासीकृतोऽहं कथं तव कोपहेतुं सम्पादयामि । तन्मैवं कोपं कार्षीः ॥ १६ ॥
-
इत्युक्तेऽप्यनुनयमनङ्गीकृत्य तस्यां गतायां सविषादमाह – कथं गतैव
देवी, न त्वनुनयं गृहीतवतीत्येवकारेण द्योतितम् ॥
१. 'टी अ' इति घ. पाठः. २. 'दु अ' इति ग. पाठ:. ३. 'वी ए' इति घ. पाठः.
४. 'राण पारेमि उ' इति क. पाठः, ५. 'म्ता स' इति घ, पाठः, 'न्ता सपरिवारां
'देवी' इति तु क. ग. पाठः,<noinclude></noinclude>
hltgyjsup3t8ttqdb7dghovop5lv4ns
पृष्ठम्:तपतीसंवरणम्.djvu/५४
104
125563
342060
2022-08-01T06:55:50Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
(नेपथ्ये वैतालिकौ )
प्रथमः— आरूढोऽयमवलग्नमम्बरस्यांशुमाली | तथा हि -
अभिलषति न भृङ्गी पौष्पमुद्देलतप्तं
मधु मधुपसपीतिप्राप्तपीयूषभावम् ।
अपितु तरणितापात् सङ्कुचद्भिः स्वगात्रै-
राधिसहचरपक्षच्छायमालीयतेऽसौ ॥ १७ ॥
-
द्वितीयः - न चरति मृगतृष्णावञ्चितः कृष्णसार:
शिशिरमपि तृषार्त्तः सारसं सत्यतोयम् ।
द्युमणिकिरणजालैनूनमत्यर्थतप्तं
परिमृशति न पौष्पं कार्मुकं पुष्पकेतुः ॥ १८ ॥
विदूषकः - जीवाविदह्नि वेदाळिएहिं । तुवरदु तुवरदु वअस्सो
-
(क) जीवितोऽस्मि वैतालिकाभ्यम् । त्वरतांत्वरतां वयस्यः स्नानार्थम्
एवम् एकदिनप्रयोज्यस्येतिवृत्तस्यान्ते कालविशेषप्रकाशकत्वेन वैतालिको-
क्तिश्चूलिकया प्रकाश्यते । तत्र द्वयोरेकस्योक्तिः – आरूढ इत्यादि । अवलग्नं
मध्यम् । मध्याह्नः प्राप्त इत्यर्थः । कार्येण तदुपपादयति —— अभिलपतीत्यादि ।
भृङ्गी पौष्पं मधु नाभिलषति । किमहृद्यतया, नेत्याह-
मधुपसपीतिप्राप्तपीयूषभावं
मधुपेन निजकान्तेन सपीतिः सहपानं तेन प्राप्तामृतभावम् अपीत्यर्थसिद्धम् ।
तत्र हेतुमाह - उद्वेलतप्तमिति । भृशं तप्तम् उष्णं मध्याहातपेनेति सिद्धम् । अपि तु
इतोऽन्यदपि कालकार्यत्वेन सैवानुसरति । असौ भृङ्गी तरणितापात् सहुचद्भिः
स्वावयवैः सह सहचरस्य पक्षच्छायायाम् आलीयते श्लिष्यति ॥ १७ ॥
अन्य आह—कृष्णसारः सारसं सत्यतोयं न चरति । सारसं सरःस-
म्बन्धि | मिथ्याजलमपेक्ष्य सत्यशब्दः । शिशिरमपि तृषार्त्तोऽपीत्युभयत्रापिशब्दः ।
तत्र हेतुः मृगतृष्णावञ्चितः तत्रैव अमन् । पुष्पकेतुः पौष्पं कार्मुकं न परिमृशति
आरोपणाय न परिमाष्टिं । द्युमणिकिरणजालैरत्यर्थतप्तं नूनमित्युपपत्त्या कल्पना ।
इति कार्यवर्णनेन कालः प्रकाशितः ॥ १८ ॥
तत एवाह त्वरतां वयस्यः स्नानार्थं मध्यान्दिनस्य प्राप्तत्वात् । अन्यच्च<noinclude></noinclude>
buuinafjklxope2mkyxk2lyx1oxaqso
342062
342060
2022-08-01T07:02:33Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
(नेपथ्ये वैतालिकौ )
प्रथमः— आरूढोऽयमवलग्नमम्बरस्यांशुमाली | तथा हि -
अभिलषति न भृङ्गी पौष्पमुद्देलतप्तं
मधु मधुपसपीतिप्राप्तपीयूषभावम् ।
अपितु तरणितापात् सङ्कुचद्भिः स्वगात्रै-
राधिसहचरपक्षच्छायमालीयतेऽसौ ॥ १७ ॥
-
द्वितीयः - न चरति मृगतृष्णावञ्चितः कृष्णसार:
शिशिरमपि तृषार्त्तः सारसं सत्यतोयम् ।
द्युमणिकिरणजालैर्नूनमत्यर्थतप्तं
परिमृशति न पौष्पं कार्मुकं पुष्पकेतुः ॥ १८ ॥
विदूषकः - जीवाविदह्नि वेदाळिएहिं । तुवरदु तुवरदु वअस्सो
-
(क) जीवितोऽस्मि वैतालिकाभ्यम् । त्वरतांत्वरतां वयस्यः स्नानार्थम्
एवम् एकदिनप्रयोज्यस्येतिवृत्तस्यान्ते कालविशेषप्रकाशकत्वेन वैतालिको-
क्तिश्चूलिकया प्रकाश्यते । तत्र द्वयोरेकस्योक्तिः – आरूढ इत्यादि । अवलग्नं
मध्यम् । मध्याह्नः प्राप्त इत्यर्थः । कार्येण तदुपपादयति —— अभिलपतीत्यादि ।
भृङ्गी पौष्पं मधु नाभिलषति । किमहृद्यतया, नेत्याह-
मधुपसपीतिप्राप्तपीयूषभावं
मधुपेन निजकान्तेन सपीतिः सहपानं तेन प्राप्तामृतभावम् अपीत्यर्थसिद्धम् ।
तत्र हेतुमाह - उद्वेलतप्तमिति । भृशं तप्तम् उष्णं मध्याहातपेनेति सिद्धम् । अपि तु
इतोऽन्यदपि कालकार्यत्वेन सैवानुसरति । असौ भृङ्गी तरणितापात् सङ्कुचद्भिः
स्वावयवैः सह सहचरस्य पक्षच्छायायाम् आलीयते श्लिष्यति ॥ १७ ॥
अन्य आह—कृष्णसारः सारसं सत्यतोयं न चरति । सारसं सरःस-
म्बन्धि | मिथ्याजलमपेक्ष्य सत्यशब्दः । शिशिरमपि तृषार्त्तोऽपीत्युभयत्रापिशब्दः ।
तत्र हेतुः मृगतृष्णावञ्चितः तत्रैव अमन् । पुष्पकेतुः पौष्पं कार्मुकं न परिमृशति
आरोपणाय न परिमार्ष्टिं । द्युमणिकिरणजालैरत्यर्थतप्तं नूनमित्युपपत्त्या कल्पना ।
इति कार्यवर्णनेन कालः प्रकाशितः ॥ १८ ॥
तत एवाह त्वरतां वयस्यः स्नानार्थं मध्यान्दिनस्य प्राप्तत्वात् । अन्यच्च<noinclude></noinclude>
rowb99mjng3ng03wykoac7r3aa0yqv4
पृष्ठम्:तपतीसंवरणम्.djvu/५५
104
125564
342063
2022-08-01T07:02:59Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>राजा
प्रथमोऽङ्कः ।
ह्णाणत्थं | अण्णं च कळ्ळम्मि मिअआवावारो । तत्थ अ-
डवीअं दुळ्ळहं संपण्णं असणं । ता इट्ठेपुट्ठे अह्निदव्वं ।
न केवलं भवदभिमतसिद्धिरेव । देवी चानुनेतव्या । त
दभ्यन्तरमेव प्रविशावः ।
CHR
( इति निष्क्रान्ताः सर्वे )
इति प्रथमोऽङ्कः ।
च्च काल्ये मृगयाव्यापारः । तत्राटव्यां दुर्लभं सम्पन्नमशनम् । तदिष्ट-
पुष्टमशितव्यम् ।
कर्तव्यान्तरमुद्बोधयति । काल्ये मृगयाव्यापारः श्वः प्रभाते । अनेनानन्तराङ्कोपक्रमं
वस्तु सूचितम् | सम्पन्नं मृष्टम् । इष्टपुष्टम् इष्टं हृद्यं पुष्टं पूर्णम् ॥
न केवलमित्यादि । भवदभिमतसिद्धिरिति । मृष्टान्नादिलाभः । एतदेव न
कर्त्तव्यं, देवी चानुनेतव्या । तदपि कर्तव्यान्तरमस्ति । इति अङ्कान्ते सर्वे
निष्क्रान्ताः ॥
इति प्रथमोऽङ्कः ।
१. 'सुपु' इति क्र. ख. ग. पाठः.<noinclude></noinclude>
bqebmq0d5mfr4d5czuy8evjymshcwl6
342066
342063
2022-08-01T07:10:27Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>राजा
प्रथमोऽङ्कः ।
ह्णाणत्थं | अण्णं च कळ्ळम्मि मिअआवावारो । तत्थ अ-
डवीअं दुळ्ळहं संपण्णं असणं । ता इट्ठपुट्ठं अह्निदव्वं ।
न केवलं भवदभिमतसिद्धिरेव । देवी चानुनेतव्या । त
दभ्यन्तरमेव प्रविशावः ।
CHR
( इति निष्क्रान्ताः सर्वे )
इति प्रथमोऽङ्कः ।
च्च काल्पे मृगयाव्यापारः । तत्राटव्यां दुर्लभं सम्पन्नमशनम् । तदिष्ट-
पुष्टमशितव्यम् ।
कर्तव्यान्तरमुद्बोधयति । काल्ये मृगयाव्यापारः श्वः प्रभाते । अनेनानन्तराङ्कोपक्रमं
वस्तु सूचितम् | सम्पन्नं मृष्टम् । इष्टपुष्टम् इष्टं हृद्यं पुष्टं पूर्णम् ॥
न केवलमित्यादि । भवदभिमतसिद्धिरिति । मृष्टान्नादिलाभः । एतदेव न
कर्त्तव्यं, देवी चानुनेतव्या । तदपि कर्तव्यान्तरमस्ति । इति अङ्कान्ते सर्वे
निष्क्रान्ताः ॥
इति प्रथमोऽङ्कः ।
१. 'सुपु' इति क्र. ख. ग. पाठः.<noinclude></noinclude>
turd7l05vxk8bv0zngz3mefyg8hosyd
पृष्ठम्:अद्भुतसागरः.djvu/२२७
104
125565
342064
2022-08-01T07:09:28Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१२|center=अद्भुतसागरे}}</noinclude><small>पराशरः ।</small>
{{bold|बृहस्पतिवधे सिन्धुसौवीराभिसारपौरत्रिगर्त्तमत्स्योसीनरशिविवैयासहारभूतयो नैगमजलचित्रकरशाल्वग्रामघोषनगरविद्वज्जनब्राह्मणपुरोहितब्रह्मचारिदीक्षितजप्यमङ्गलतत्परा आश्रमाश्च पीड्यन्ते ।}}
<small>भार्गवीये ।</small>
{{bold|<poem>यो राजा प्रथितपराक्रमः पृथिव्यां वङ्गाङ्गा मगधविदर्भशूरसेनाः ।
ये योधा जनभुविचापिलब्धशब्दास्तं भृत्यैः क्षयमुपयान्ति शुक्रघाते ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|हते शुक्रे नश्यन्त्यभियोक्तृबङ्गाङ्गकलिङ्गमगधविदर्भचेदिवत्सभद्रकारयौधेयतरुकच्छसिन्धुसौवीराभिसार-पौरत्रिगर्त्तमालवकैकया-म्बष्ठकाः शिवयो मालवद्रविडपौण्ड्रकोटीवृषपह्लववर्णरूपवन्तः कुसुमानि हस्त्यश्वयोधेश्वरा राजानो वर्षविघातं च विद्यात्।}}
<small>भागवीये ।</small>
{{bold|<poem>महिपकपिवृषाः शकाः सपौण्ड्राः कृषिपशुपालरताश्च ये मनुष्याः ।
विविधभयसमाहिताश्च सर्वे क्षयमुपयान्ति शनैश्चरस्य घाते ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}पयाशौरपीडायामपि गोरण्डसेनापतिप्रधानपश्वस्फीतजनपदास्त्राग्न्युपजीविनो बहुस्त्रीकास्तथा शकमहिषदरदपारता आश्विनैः सहोपतापमुन्ति ।}}
भार्गवीये ।{{bold|<poem>
{{gap}}ये केचिन्नृपतिसुदाम्भिकाः पिशाचा:
{{gap}}{{gap}}कार्याणां व्रतनियमेषु ये च पालाः ।
{{gap}}ये चान्यैः शवरपुलिन्दनं दिगाधा
{{gap}}{{gap}}बध्यन्ते यदि भवतीह राहुघातः ॥</poem>}}<noinclude></noinclude>
fvz5u7ge7yck8ntacih2v41a68hepyi
342065
342064
2022-08-01T07:10:18Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१२|center=अद्भुतसागरे}}</noinclude><small>पराशरः ।</small>
{{bold|बृहस्पतिवधे सिन्धुसौवीराभिसारपौरत्रिगर्त्तमत्स्योसीनरशिविवैयासहारभूतयो नैगमजलचित्रकरशाल्वग्रामघोषनगरविद्वज्जनब्राह्मणपुरोहितब्रह्मचारिदीक्षितजप्यमङ्गलतत्परा आश्रमाश्च पीड्यन्ते ।}}
<small>भार्गवीये ।</small>
{{bold|<poem>यो राजा प्रथितपराक्रमः पृथिव्यां वङ्गाङ्गा मगधविदर्भशूरसेनाः ।
ये योधा जनभुविचापिलब्धशब्दास्तं भृत्यैः क्षयमुपयान्ति शुक्रघाते ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|हते शुक्रे नश्यन्त्यभियोक्तृबङ्गाङ्गकलिङ्गमगधविदर्भचेदिवत्सभद्रकारयौधेयतरुकच्छसिन्धुसौवीराभिसार-पौरत्रिगर्त्तमालवकैकया-म्बष्ठकाः शिवयो मालवद्रविडपौण्ड्रकोटीवृषपह्लववर्णरूपवन्तः कुसुमानि हस्त्यश्वयोधेश्वरा राजानो वर्षविघातं च विद्यात्।}}
<small>भागवीये ।</small>
{{bold|<poem>महिपकपिवृषाः शकाः सपौण्ड्राः कृषिपशुपालरताश्च ये मनुष्याः ।
विविधभयसमाहिताश्च सर्वे क्षयमुपयान्ति शनैश्चरस्य घाते ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}पयाशौरपीडायामपि गोरण्डसेनापतिप्रधानपश्वस्फीतजनपदास्त्राग्न्युपजीविनो बहुस्त्रीकास्तथा शकमहिषदरदपारता आश्विनैः सहोपतापमुन्ति ।}}
भार्गवीये ।{{bold|<poem>
{{gap}}ये केचिन्नृपतिसुदाम्भिकाः पिशाचा:
{{gap}}{{gap}}कार्याणां व्रतनियमेषु ये च पालाः ।
{{gap}}ये चान्यैः शवरपुलिन्दनं दिगाधा
{{gap}}{{gap}}बध्यन्ते यदि भवतीह राहुघातः ॥</poem>}}<noinclude></noinclude>
0ghxg95fmzzkt5f0vs4242t1935epcq
342068
342065
2022-08-01T07:11:09Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१२|center=अद्भुतसागरे}}</noinclude><small>पराशरः ।</small>
{{bold|बृहस्पतिवधे सिन्धुसौवीराभिसारपौरत्रिगर्त्तमत्स्योसीनरशिविवैयासहारभूतयो नैगमजलचित्रकरशाल्वग्रामघोषनगरविद्वज्जनब्राह्मणपुरोहितब्रह्मचारिदीक्षितजप्यमङ्गलतत्परा आश्रमाश्च पीड्यन्ते ।}}
<small>भार्गवीये ।</small>
{{bold|<poem>यो राजा प्रथितपराक्रमः पृथिव्यां वङ्गाङ्गा मगधविदर्भशूरसेनाः ।
ये योधा जनभुविचापिलब्धशब्दास्तं भृत्यैः क्षयमुपयान्ति शुक्रघाते ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|हते शुक्रे नश्यन्त्यभियोक्तृबङ्गाङ्गकलिङ्गमगधविदर्भचेदिवत्सभद्रकारयौ-धेयतरुकच्छसिन्धुसौवीराभिसारपौरत्रिगर्त्तमालवकैकया-म्बष्ठकाः शिवयो मालवद्रविडपौण्ड्रकोटीवृषपह्लववर्णरूपवन्तः कुसुमानि हस्त्यश्वयोधेश्वरा राजानो वर्षविघातं च विद्यात्।}}
<small>भागवीये ।</small>
{{bold|<poem>महिपकपिवृषाः शकाः सपौण्ड्राः कृषिपशुपालरताश्च ये मनुष्याः ।
विविधभयसमाहिताश्च सर्वे क्षयमुपयान्ति शनैश्चरस्य घाते ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}पयाशौरपीडायामपि गोरण्डसेनापतिप्रधानपश्वस्फीतजनपदास्त्राग्न्युपजीविनो बहुस्त्रीकास्तथा शकमहिषदरदपारता आश्विनैः सहोपतापमुन्ति ।}}
भार्गवीये ।{{bold|<poem>
{{gap}}ये केचिन्नृपतिसुदाम्भिकाः पिशाचा:
{{gap}}{{gap}}कार्याणां व्रतनियमेषु ये च पालाः ।
{{gap}}ये चान्यैः शवरपुलिन्दनं दिगाधा
{{gap}}{{gap}}बध्यन्ते यदि भवतीह राहुघातः ॥</poem>}}<noinclude></noinclude>
jv908gblgpw6l3t5rm87m4d52qqi2uq
342069
342068
2022-08-01T07:11:34Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१२|center=अद्भुतसागरे}}</noinclude><small>पराशरः ।</small>
{{bold|{{gap}}बृहस्पतिवधे सिन्धुसौवीराभिसारपौरत्रिगर्त्तमत्स्योसीनरशिविवैयासहारभूतयो नैगमजलचित्रकरशाल्वग्रामघोषनगरविद्वज्जनब्राह्मणपुरोहितब्रह्मचारिदीक्षितजप्यमङ्गलतत्परा आश्रमाश्च पीड्यन्ते ।}}
<small>भार्गवीये ।</small>
{{bold|<poem>यो राजा प्रथितपराक्रमः पृथिव्यां वङ्गाङ्गा मगधविदर्भशूरसेनाः ।
ये योधा जनभुविचापिलब्धशब्दास्तं भृत्यैः क्षयमुपयान्ति शुक्रघाते ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|हते शुक्रे नश्यन्त्यभियोक्तृबङ्गाङ्गकलिङ्गमगधविदर्भचेदिवत्सभद्रकारयौ-धेयतरुकच्छसिन्धुसौवीराभिसारपौरत्रिगर्त्तमालवकैकया-म्बष्ठकाः शिवयो मालवद्रविडपौण्ड्रकोटीवृषपह्लववर्णरूपवन्तः कुसुमानि हस्त्यश्वयोधेश्वरा राजानो वर्षविघातं च विद्यात्।}}
<small>भागवीये ।</small>
{{bold|<poem>महिपकपिवृषाः शकाः सपौण्ड्राः कृषिपशुपालरताश्च ये मनुष्याः ।
विविधभयसमाहिताश्च सर्वे क्षयमुपयान्ति शनैश्चरस्य घाते ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}पयाशौरपीडायामपि गोरण्डसेनापतिप्रधानपश्वस्फीतजनपदास्त्राग्न्युपजीविनो बहुस्त्रीकास्तथा शकमहिषदरदपारता आश्विनैः सहोपतापमुन्ति ।}}
भार्गवीये ।{{bold|<poem>
{{gap}}ये केचिन्नृपतिसुदाम्भिकाः पिशाचा:
{{gap}}{{gap}}कार्याणां व्रतनियमेषु ये च पालाः ।
{{gap}}ये चान्यैः शवरपुलिन्दनं दिगाधा
{{gap}}{{gap}}बध्यन्ते यदि भवतीह राहुघातः ॥</poem>}}<noinclude></noinclude>
t856xthxd4rlvjn2bamm80ae44yqs1s
पृष्ठम्:तपतीसंवरणम्.djvu/५६
104
125566
342067
2022-08-01T07:11:03Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>अथ द्वितीयोऽङ्कः ।
(ततः प्रविशति रम्भा मेनका च )
रम्भा -- (क) सहि ! महिन्दसासणन्तरवावुदा एत्तिअं काळं
अणभिण्णझि एत्थगअस्स वुत्तन्तस्स । ता कहेहि, को दे
मुहवेवण्णस्स हेदू । कहिं वा पिअसही तवदी ।
मेनका --- (ख) सहि ! पुव्वं कदाइ पिअसहिं तवदिं उच्छङ्गे
करिअ उपविट्ठेण को इमाए अणुरूवो वरो त्ति णारदमहे-
सिणा पय्यणुउत्तेण भअवदा भाणुमाळिणा भणिों - को
(क) सखि ! महेन्द्रशासनान्तरव्या वृतैतावन्तं कालमनभिज्ञास्म्यत्रगतस्य वृत्ता-
न्तस्य । तत् कथय, कस्ते मुखवैवर्ण्यस्य हेतुः । कुत्र वा प्रियसखी तपती ।
(ख) साख! पूर्वे कदाचित् प्रियसखीं तपतीमुत्सङ्गे कृत्वोपविष्टेन कोऽस्या अनु-
रूपो वर इति नारदमहर्षिणा पर्यनुयुक्तेन भगवता भानुमालिना भणितं--
अथेतरेतरालम्बनत्वेन नायकयो रतेः परिपोषे प्रतिपाद्ये नायिकाश्रयं
प्रवेशकमुखेन सूचयितुं तत्सखीप्रवेशः । तत्र सहसा सखीमुखवैवर्ण्यदर्शनात्
प्रथमं तद्धेतुप्रश्नः । पश्चात् स्वप्मेऽप्यजातविश्लेषायाः प्रियसख्या अदर्शनात् तद्वि-
षयः प्रश्न उभयशेषतया कृतः ॥
C
मेनकया पुनदुःखभारमसहमानया तत्संविभागयोग्या मेनां दृष्ट्वा सखीति स-
म्बोधनेनास्मानुपेक्ष्य स्वकार्यप्रवृत्तायाश्चिरादागतायास्तव तटस्थवत् प्रश्नो न शो-
भते । तथापि त्वामहं न वञ्चयामीति सपीठिकाबन्धमुत्तरमारभ्यते - पुव्वमि-
त्यादि । पूर्वमित्यनेन कालदैर्घ्य, कदाचिदित्यनेना निर्द्धारित दिवस विशेषत्वं, वक्ष्यमा-
णव्यसनानुभवस्य चिरानुवृत्तत्वं च प्रकाश्यते । उत्सङ्गे कृत्वेति । मया समपिव-
र्त्तिन्या तत् सबै प्रत्यक्षीकृतमिति भावः । भानुमालिना पर्यनुयुक्तेन नारदमहर्षिणा
भणितमित्यन्वयः । स्वसिद्धमपि प्रामाणिकमुखान्निश्चेतुं महान्तः पृच्छन्ति । तट-
स्थस्यैव गुणदोषविचारे चातुर्ये परपरीक्षणे विशेषेण परापेक्षेति च नारदस्यैव व-
पतृत्वमुपपन्नम् । कोऽन्य इत्यनेन न विचारक्लेशविषयोऽयमर्थ इति तस्य गुणसा-
१. 'उ' इति ख. पाठः. २. 'दं' इति घ. पाठः ३. 'ण. हि' इति मूलकोशेषु पाठः<noinclude></noinclude>
rcpwjj5zv3gt5exfnvvhzbpf5pg9w32
342115
342067
2022-08-01T10:48:41Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>अथ द्वितीयोऽङ्कः ।
(ततः प्रविशति रम्भा मेनका च )
रम्भा -- (क) सहि ! महिन्दसासणन्तरवावुदा एत्तिअं काळं
अणभिण्णह्मि एत्थगअस्स वुत्तन्तस्स । ता कहेहि, को दे
मुहवेवण्णस्स हेदू । कहिं वा पिअसही तवदी ।
मेनका --- (ख) सहि ! पुव्वं कदाइ पिअसहिं तवदिं उच्छङ्गे
करिअ उपविट्ठेण को इमाए अणुरूवो वरो त्ति णारदमहे-
सिणा पय्यणुउत्तेण भअवदा भाणुमाळिणा भणिअं - को
(क) सखि ! महेन्द्रशासनान्तरव्या वृतैतावन्तं कालमनभिज्ञास्म्यत्रगतस्य वृत्ता-
न्तस्य । तत् कथय, कस्ते मुखवैवर्ण्यस्य हेतुः । कुत्र वा प्रियसखी तपती ।
(ख) सखि! पूर्वे कदाचित् प्रियसखीं तपतीमुत्सङ्गे कृत्वोपविष्टेन कोऽस्या अनु-
रूपो वर इति नारदमहर्षिणा पर्यनुयुक्तेन भगवता भानुमालिना भणितं--
अथेतरेतरालम्बनत्वेन नायकयो रतेः परिपोषे प्रतिपाद्ये नायिकाश्रयं
प्रवेशकमुखेन सूचयितुं तत्सखीप्रवेशः । तत्र सहसा सखीमुखवैवर्ण्यदर्शनात्
प्रथमं तद्धेतुप्रश्नः । पश्चात् स्वप्मेऽप्यजातविश्लेषायाः प्रियसख्या अदर्शनात् तद्वि-
षयः प्रश्न उभयशेषतया कृतः ॥
C
मेनकया पुनर्दुःखभारमसहमानया तत्संविभागयोग्या मेनां दृष्ट्वा सखीति स-
म्बोधनेनास्मानुपेक्ष्य स्वकार्यप्रवृत्तायाश्चिरादागतायास्तव तटस्थवत् प्रश्नो न शो-
भते । तथापि त्वामहं न वञ्चयामीति सपीठिकाबन्धमुत्तरमारभ्यते - पुव्वमि-
त्यादि । पूर्वमित्यनेन कालदैर्घ्य, कदाचिदित्यनेना निर्द्धारित दिवस विशेषत्वं, वक्ष्यमा-
णव्यसनानुभवस्य चिरानुवृत्तत्वं च प्रकाश्यते । उत्सङ्गे कृत्वेति । मया समपिव-
र्त्तिन्या तत् सर्वं प्रत्यक्षीकृतमिति भावः । भानुमालिना पर्यनुयुक्तेन नारदमहर्षिणा
भणितमित्यन्वयः । स्वसिद्धमपि प्रामाणिकमुखान्निश्चेतुं महान्तः पृच्छन्ति । तट-
स्थस्यैव गुणदोषविचारे चातुर्ये परपरीक्षणे विशेषेण परापेक्षेति च नारदस्यैव व-
क्तृत्वमुपपन्नम् । कोऽन्य इत्यनेन न विचारक्लेशविषयोऽयमर्थ इति तस्य गुणसा-
१. 'उ' इति ख. पाठः. २. 'दं' इति घ. पाठः ३. 'ण. हि' इति मूलकोशेषु पाठः<noinclude></noinclude>
1kadylx3y1d7yghbwfvdwib1wr9w213
पृष्ठम्:अद्भुतसागरः.djvu/२२८
104
125567
342070
2022-08-01T07:27:21Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२१३}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|वधे राहोर्निकृष्टजनवन्धनपालतस्करोपवर्त्तिकाः शितशमीधान्यशूलिकवार्धुपिकदुर्ग-विलकरवराहकुक्कुराश्वशृगालदुष्करा दस्यवश्व विनश्यन्ति ।}}
<small>भार्गवोये ।</small>
{{bold|<poem>{{gap}}आक्रान्तं समनुभवन्ति पापसंहा
{{gap}}{{gap}}बध्यन्ते यदि भवति परस्परं हि घातः ।
{{gap}}संग्रामाः सरुधिरपांशवर्षमिश्रा
{{gap}}{{gap}}दुर्भिक्षं भवति तु केतुपीडनेन ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}वधे केतोः केतुभूतानां राज्ञां ग्रहक्षेत्रनिधिनिधानोद्युक्तनृपतिसाधुजनपार्वतीयानां शस्त्रसृष्टिप्रादुर्भावो भेदश्च ।}}
<small>कस्य चित् पद्यम् ।</small>
{{bold|<poem>ग्रहस्य ये यस्य हतस्य देशाः पीडां समृच्छन्ति त एव तस्य ।
संप्राप्तवीर्यस्य जये समृद्धा जयन्ति शस्यद्विचतुष्पदाद्याः ॥</poem>}}
<small>ग्रहदेशाः प्रत्येकं ग्रहाद्भुतेषु चोकाः । वराहेण तु रवियोगे ग्रहाणामस्तमितत्वाश्चन्द्रयोगे समागतत्वाद्रविचन्द्रमोयुद्धं नास्तीति नियप्तत्वात् तत्पराजयफलं नोक्तम् । आर्यविष्णुचन्द्रादिभिरण्यस्तमयादिपक्ष एवोक्तस्तथाऽपि विष्णुचन्द्रः ।</small>
{{bold|<poem>दिवसकिरणास्तमाप्तः समागमः शीतरश्मिसहितानाम् ।
कुसुतादीनां युद्धं निगद्यतेऽतोऽन्ययुक्तानाम् ॥</poem>}}
<small>प्रभाकरश्च ।</small>
{{bold|<poem>भौमादीनां प्रतियुद्धं शशिना च समागमः ।
सूर्येणास्तं जयो युद्धे उदीच्ये दक्षिणे सितः ॥</poem>}}
<small>रविचन्द्रविम्बे राहुदर्शनं तश्च ग्रहणं न तु युद्धम् । वृद्धगर्गेणापि । भौमादिपञ्चकस्यैष युद्धमङ्गकृतम् ।</small><noinclude></noinclude>
t1ofl3wt00d8b3y5y5f5prpv3vii2xl
342071
342070
2022-08-01T07:27:41Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२१३}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|वधे राहोर्निकृष्टजनवन्धनपालतस्करोपवर्त्तिकाः शितशमीधान्यशूलिकवार्धुपिकदुर्ग-विलकरवराहकुक्कुराश्वशृगालदुष्करा दस्यवश्व विनश्यन्ति ।}}
<small>भार्गवोये ।</small>
{{bold|<poem>{{gap}}आक्रान्तं समनुभवन्ति पापसंहा
{{gap}}{{gap}}बध्यन्ते यदि भवति परस्परं हि घातः ।
{{gap}}संग्रामाः सरुधिरपांशवर्षमिश्रा
{{gap}}{{gap}}दुर्भिक्षं भवति तु केतुपीडनेन ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}वधे केतोः केतुभूतानां राज्ञां ग्रहक्षेत्रनिधिनिधानोद्युक्तनृपतिसाधुजनपार्वतीयानां शस्त्रसृष्टिप्रादुर्भावो भेदश्च ।}}
<small>कस्य चित् पद्यम् ।</small>
{{bold|<poem>ग्रहस्य ये यस्य हतस्य देशाः पीडां समृच्छन्ति त एव तस्य ।
संप्राप्तवीर्यस्य जये समृद्धा जयन्ति शस्यद्विचतुष्पदाद्याः ॥</poem>}}
<small>ग्रहदेशाः प्रत्येकं ग्रहाद्भुतेषु चोकाः । वराहेण तु रवियोगे ग्रहाणामस्तमितत्वाश्चन्द्रयोगे समागतत्वाद्रविचन्द्रमोयुद्धं नास्तीति नियप्तत्वात् तत्पराजयफलं नोक्तम् । आर्यविष्णुचन्द्रादिभिरण्यस्तमयादिपक्ष एवोक्तस्तथाऽपि विष्णुचन्द्रः ।</small>
{{bold|<poem>दिवसकिरणास्तमाप्तः समागमः शीतरश्मिसहितानाम् ।
कुसुतादीनां युद्धं निगद्यतेऽतोऽन्ययुक्तानाम् ॥</poem>}}
<small>प्रभाकरश्च ।</small>
{{bold|<poem>भौमादीनां प्रतियुद्धं शशिना च समागमः ।
सूर्येणास्तं जयो युद्धे उदीच्ये दक्षिणे सितः ॥</poem>}}
<small>रविचन्द्रविम्बे राहुदर्शनं तश्च ग्रहणं न तु युद्धम् । वृद्धगर्गेणापि । भौमादिपञ्चकस्यैष युद्धमङ्गकृतम् ।</small><noinclude></noinclude>
i85g2o1xnuydp9f7xk13uk6y0sgcf0c
342072
342071
2022-08-01T07:28:03Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२१३}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|वधे राहोर्निकृष्टजनवन्धनपालतस्करोपवर्त्तिकाः शितशमीधान्यशूलिकवार्धुपिकदुर्ग-विलकरवराहकुक्कुराश्वशृगालदुष्करा दस्यवश्व विनश्यन्ति ।}}
<small>भार्गवोये ।</small>
{{bold|<poem>{{gap}}आक्रान्तं समनुभवन्ति पापसंहा
{{gap}}{{gap}}बध्यन्ते यदि भवति परस्परं हि घातः ।
{{gap}}संग्रामाः सरुधिरपांशवर्षमिश्रा
{{gap}}{{gap}}दुर्भिक्षं भवति तु केतुपीडनेन ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}वधे केतोः केतुभूतानां राज्ञां ग्रहक्षेत्रनिधिनिधानोद्युक्तनृपतिसाधुजनपार्वतीयानां शस्त्रसृष्टिप्रादुर्भावो भेदश्च ।}}
<small>कस्य चित् पद्यम् ।</small>
{{bold|<poem>ग्रहस्य ये यस्य हतस्य देशाः पीडां समृच्छन्ति त एव तस्य ।
संप्राप्तवीर्यस्य जये समृद्धा जयन्ति शस्यद्विचतुष्पदाद्याः ॥</poem>}}
<small>ग्रहदेशाः प्रत्येकं ग्रहाद्भुतेषु चोकाः । वराहेण तु रवियोगे ग्रहाणामस्तमितत्वाश्चन्द्रयोगे समागतत्वाद्रविचन्द्रमोयुद्धं नास्तीति नियप्तत्वात् तत्पराजयफलं नोक्तम् । आर्यविष्णुचन्द्रादिभिरण्यस्तमयादिपक्ष एवोक्तस्तथाऽपि विष्णुचन्द्रः ।</small>
{{bold|<poem>दिवसकिरणास्तमाप्तः समागमः शीतरश्मिसहितानाम् ।
कुसुतादीनां युद्धं निगद्यतेऽतोऽन्ययुक्तानाम् ॥</poem>}}
<small>प्रभाकरश्च ।</small>
{{bold|<poem>भौमादीनां प्रतियुद्धं शशिना च समागमः ।
सूर्येणास्तं जयो युद्धे उदीच्ये दक्षिणे सितः ॥</poem>}}
<small>रविचन्द्रविम्बे राहुदर्शनं तश्च ग्रहणं न तु युद्धम् । वृद्धगर्गेणापि । भौमादिपञ्चकस्यैष युद्धमङ्गकृतम् ।</small><noinclude></noinclude>
o26r7sobtbl3tgqjm9lc4hd09nvcnbx
342073
342072
2022-08-01T07:28:51Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२१३}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|वधे राहोर्निकृष्टजनवन्धनपालतस्करोपवर्त्तिकाः शितशमीधान्यशूलिकवार्धुपिकदुर्ग-विलकरवराहकुक्कुराश्वशृगालदुष्करा दस्यवश्व विनश्यन्ति ।}}
<small>भार्गवोये ।</small>
{{bold|<poem>{{gap}}आक्रान्तं समनुभवन्ति पापसंहा
{{gap}}{{gap}}बध्यन्ते यदि भवति परस्परं हि घातः ।
{{gap}}संग्रामाः सरुधिरपांशवर्षमिश्रा
{{gap}}{{gap}}दुर्भिक्षं भवति तु केतुपीडनेन ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}वधे केतोः केतुभूतानां राज्ञां ग्रहक्षेत्रनिधिनिधानोद्युक्तनृपतिसाधुजनपार्वतीयानां शस्त्रसृष्टिप्रादुर्भावो भेदश्च ।}}
<small>कस्य चित् पद्यम् ।</small>
{{bold|<poem>ग्रहस्य ये यस्य हतस्य देशाः पीडां समृच्छन्ति त एव तस्य ।
संप्राप्तवीर्यस्य जये समृद्धा जयन्ति शस्यद्विचतुष्पदाद्याः ॥</poem>}}
<small>{{gap}}ग्रहदेशाः प्रत्येकं ग्रहाद्भुतेषु चोकाः । वराहेण तु रवियोगे ग्रहाणामस्तमितत्वाश्चन्द्रयोगे समागतत्वाद्रविचन्द्रमोयुद्धं नास्तीति नियप्तत्वात् तत्पराजयफलं नोक्तम् । आर्यविष्णुचन्द्रादिभिरण्यस्तमयादिपक्ष एवोक्तस्तथाऽपि विष्णुचन्द्रः ।</small>
{{bold|<poem>दिवसकिरणास्तमाप्तः समागमः शीतरश्मिसहितानाम् ।
कुसुतादीनां युद्धं निगद्यतेऽतोऽन्ययुक्तानाम् ॥</poem>}}
<small>प्रभाकरश्च ।</small>
{{bold|<poem>{{gap}}भौमादीनां प्रतियुद्धं शशिना च समागमः ।
{{gap}}सूर्येणास्तं जयो युद्धे उदीच्ये दक्षिणे सितः ॥</poem>}}
<small>रविचन्द्रविम्बे राहुदर्शनं तश्च ग्रहणं न तु युद्धम् । वृद्धगर्गेणापि । भौमादिपञ्चकस्यैष युद्धमङ्गकृतम् ।</small><noinclude></noinclude>
d1e7xfmbybq4a1cfqcs4zcsp2qg7p8h
342128
342073
2022-08-01T11:02:24Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२१३}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|{{gap}}वधे राहोर्निकृष्टजनवन्धनपालतस्करोपवर्त्तिकाः शितशमीधान्यशूलिकवार्धुपिकदुर्ग-विलकरवराहकुक्कुराश्वशृगालदुष्करा दस्यवश्व विनश्यन्ति ।}}
<small>भार्गवोये ।</small>
{{bold|<poem>{{gap}}आक्रान्तं समनुभवन्ति पापसंहा
{{gap}}{{gap}}बध्यन्ते यदि भवति परस्परं हि घातः ।
{{gap}}संग्रामाः सरुधिरपांशवर्षमिश्रा
{{gap}}{{gap}}दुर्भिक्षं भवति तु केतुपीडनेन ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}वधे केतोः केतुभूतानां राज्ञां ग्रहक्षेत्रनिधिनिधानोद्युक्तनृपतिसाधुजनपार्वतीयानां शस्त्रसृष्टिप्रादुर्भावो भेदश्च ।}}
<small>कस्य चित् पद्यम् ।</small>
{{bold|<poem>ग्रहस्य ये यस्य हतस्य देशाः पीडां समृच्छन्ति त एव तस्य ।
संप्राप्तवीर्यस्य जये समृद्धा जयन्ति शस्यद्विचतुष्पदाद्याः ॥</poem>}}
<small>{{gap}}ग्रहदेशाः प्रत्येकं ग्रहाद्भुतेषु चोकाः । वराहेण तु रवियोगे ग्रहाणामस्तमितत्वाश्चन्द्रयोगे समागतत्वाद्रविचन्द्रमोयुद्धं नास्तीति नियप्तत्वात् तत्पराजयफलं नोक्तम् । आर्यविष्णुचन्द्रादिभिरण्यस्तमयादिपक्ष एवोक्तस्तथाऽपि विष्णुचन्द्रः ।</small>
{{bold|<poem>दिवसकिरणास्तमाप्तः समागमः शीतरश्मिसहितानाम् ।
कुसुतादीनां युद्धं निगद्यतेऽतोऽन्ययुक्तानाम् ॥</poem>}}
<small>प्रभाकरश्च ।</small>
{{bold|<poem>{{gap}}भौमादीनां प्रतियुद्धं शशिना च समागमः ।
{{gap}}सूर्येणास्तं जयो युद्धे उदीच्ये दक्षिणे सितः ॥</poem>}}
<small>रविचन्द्रविम्बे राहुदर्शनं तश्च ग्रहणं न तु युद्धम् । वृद्धगर्गेणापि । भौमादिपञ्चकस्यैष युद्धमङ्गकृतम् ।</small><noinclude></noinclude>
k3p22orsm12yub6pjgmldnvsciuyjmf
पृष्ठम्:अद्भुतसागरः.djvu/२२९
104
125568
342076
2022-08-01T07:34:29Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
तथा च ग्रहयुद्धोपसंहारे ।
ताराग्रहाणां पञ्चानां युद्धान्युक्तानि योगतः ।
जयाः पराजयाश्चैव गर्गेण परिकीर्त्तिताः इति ॥
अथ भौमादीनां बुधादिभिः पराजयफलम् । तत्र वृद्धगर्गः ।
पीड्यन्ते चानेकनृपा भौमे बुधनिपीडिते ।
वराहसंहितायां तु ।
शशिजेन शूरसेनः कलिङ्गशाल्वाश्च पीड्यन्ते ।
गुरुणा जितेऽवनिसुते वाह्लीकाः यायिनोऽग्निवार्त्ताश्च ॥
वृद्धगर्गस्तु ।
यायिनः क्षत्रमुख्याश्च पीड्यन्ते चाग्निजीविनः ।
बृहस्पतिहते भौमे पार्वतीयाश्च पार्थिवाः ॥
वराहसंहितायां तु ।
कोष्ठागारम्लेच्छक्षत्रियतापश्च शुक्रजिते ।
वृद्धगर्गस्तु ।
शुक्रेण भौमे तु हतं जयन्ते यायिनो नृपाः ।
कोष्ठागागणि म्लेच्छाश्च क्षत्रं च भुवि पीड्यते ॥
वराहसंहितायाम् ।
सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।
वृद्धगर्गस्तु ।
सौरेणाभिहिते वक्रे क्षत्रं वध्यति दस्युभिः ।
प्रजाः सर्वाश्च सीदन्ति जयन्ते चापि नागराः ॥
वृद्धगर्गः ।
लोहिताङ्गे बुधहते नागराश्चापि पार्थिवाः ।
तापसाः सोमपा वृक्षाः सरितो दिक् तथोत्तरा ॥
पोड्यन्ते इति सम्बन्धः । हननं हतः । बुधस्य हननं यस्मात् कर्तृभूतात् स बुधहतः । बुधहतविलोहिताङ्गो भौमहतो बुध इत्यर्थः ।<noinclude></noinclude>
lvvulgr7tyuf951c3ua4rr3wf5on3yp
342132
342076
2022-08-01T11:09:25Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१४|center=अद्भुतसागरे}}</noinclude><small>तथा च ग्रहयुद्धोपसंहारे ।</small>
{{bold|<poem>{{gap}}ताराग्रहाणां पञ्चानां युद्धान्युक्तानि योगतः ।
{{gap}}जयाः पराजयाश्चैव गर्गेण परिकीर्त्तिताः इति ॥</poem>}}
<small>अथ भौमादीनां बुधादिभिः पराजयफलम् । तत्र वृद्धगर्गः ।</small>
{{bold|{{gap}}पीड्यन्ते चानेकनृपा भौमे बुधनिपीडिते ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}शशिजेन शूरसेनः कलिङ्गशाल्वाश्च पीड्यन्ते ।
{{gap}}गुरुणा जितेऽवनिसुते वाह्लीकाः यायिनोऽग्निवार्त्ताश्च ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}यायिनः क्षत्रमुख्याश्च पीड्यन्ते चाग्निजीविनः ।
{{gap}}बृहस्पतिहते भौमे पार्वतीयाश्च पार्थिवाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}कोष्ठागारम्लेच्छक्षत्रियतापश्च शुक्रजिते ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}शुक्रेण भौमे तु हतं जयन्ते यायिनो नृपाः ।
{{gap}}कोष्ठागागणि म्लेच्छाश्च क्षत्रं च भुवि पीड्यते ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}सौरेणाभिहिते वक्रे क्षत्रं वध्यति दस्युभिः ।
{{gap}}प्रजाः सर्वाश्च सीदन्ति जयन्ते चापि नागराः ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}लोहिताङ्गे बुधहते नागराश्चापि पार्थिवाः ।
{{gap}}तापसाः सोमपा वृक्षाः सरितो दिक् तथोत्तरा ॥</poem>}}
<small>{{gap}}पोड्यन्ते इति सम्बन्धः । हननं हतः । बुधस्य हननं यस्मात् कर्तृभूतात् स बुधहतः । बुधहतविलोहिताङ्गो भौमहतो बुध इत्यर्थः ।</small><noinclude></noinclude>
o1zjcx5fxq6xyhqlizmc5ybu0l938hp
342135
342132
2022-08-01T11:10:41Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२१४|center=अद्भुतसागरे}}}}</noinclude><small>तथा च ग्रहयुद्धोपसंहारे ।</small>
{{bold|<poem>{{gap}}ताराग्रहाणां पञ्चानां युद्धान्युक्तानि योगतः ।
{{gap}}जयाः पराजयाश्चैव गर्गेण परिकीर्त्तिताः इति ॥</poem>}}
<small>अथ भौमादीनां बुधादिभिः पराजयफलम् । तत्र वृद्धगर्गः ।</small>
{{bold|{{gap}}पीड्यन्ते चानेकनृपा भौमे बुधनिपीडिते ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}शशिजेन शूरसेनः कलिङ्गशाल्वाश्च पीड्यन्ते ।
{{gap}}गुरुणा जितेऽवनिसुते वाह्लीकाः यायिनोऽग्निवार्त्ताश्च ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}यायिनः क्षत्रमुख्याश्च पीड्यन्ते चाग्निजीविनः ।
{{gap}}बृहस्पतिहते भौमे पार्वतीयाश्च पार्थिवाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}कोष्ठागारम्लेच्छक्षत्रियतापश्च शुक्रजिते ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}शुक्रेण भौमे तु हतं जयन्ते यायिनो नृपाः ।
{{gap}}कोष्ठागागणि म्लेच्छाश्च क्षत्रं च भुवि पीड्यते ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}सौरेणाभिहिते वक्रे क्षत्रं वध्यति दस्युभिः ।
{{gap}}प्रजाः सर्वाश्च सीदन्ति जयन्ते चापि नागराः ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}लोहिताङ्गे बुधहते नागराश्चापि पार्थिवाः ।
{{gap}}तापसाः सोमपा वृक्षाः सरितो दिक् तथोत्तरा ॥</poem>}}
<small>{{gap}}पोड्यन्ते इति सम्बन्धः । हननं हतः । बुधस्य हननं यस्मात् कर्तृभूतात् स बुधहतः । बुधहतविलोहिताङ्गो भौमहतो बुध इत्यर्थः ।</small><noinclude></noinclude>
ilsmm5l4ww6tvr09ntth65acx8bp1bo
342136
342135
2022-08-01T11:10:57Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२१४|center=अद्भुतसागरे}}}}</noinclude><small>तथा च ग्रहयुद्धोपसंहारे ।</small>
{{bold|<poem>{{gap}}ताराग्रहाणां पञ्चानां युद्धान्युक्तानि योगतः ।
{{gap}}जयाः पराजयाश्चैव गर्गेण परिकीर्त्तिताः इति ॥</poem>}}
<small>अथ भौमादीनां बुधादिभिः पराजयफलम् । तत्र वृद्धगर्गः ।</small>
{{bold|{{gap}}पीड्यन्ते चानेकनृपा भौमे बुधनिपीडिते ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}शशिजेन शूरसेनः कलिङ्गशाल्वाश्च पीड्यन्ते ।
{{gap}}गुरुणा जितेऽवनिसुते वाह्लीकाः यायिनोऽग्निवार्त्ताश्च ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}यायिनः क्षत्रमुख्याश्च पीड्यन्ते चाग्निजीविनः ।
{{gap}}बृहस्पतिहते भौमे पार्वतीयाश्च पार्थिवाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}कोष्ठागारम्लेच्छक्षत्रियतापश्च शुक्रजिते ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}शुक्रेण भौमे तु हतं जयन्ते यायिनो नृपाः ।
{{gap}}कोष्ठागागणि म्लेच्छाश्च क्षत्रं च भुवि पीड्यते ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}सौरेणाभिहिते वक्रे क्षत्रं वध्यति दस्युभिः ।
{{gap}}प्रजाः सर्वाश्च सीदन्ति जयन्ते चापि नागराः ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}लोहिताङ्गे बुधहते नागराश्चापि पार्थिवाः ।
{{gap}}तापसाः सोमपा वृक्षाः सरितो दिक् तथोत्तरा ॥</poem>}}
<small>{{gap}}पोड्यन्ते इति सम्बन्धः । हननं हतः । बुधस्य हननं यस्मात् कर्तृभूतात् स बुधहतः । बुधहतविलोहिताङ्गो भौमहतो बुध इत्यर्थः ।</small><noinclude></noinclude>
ktst46zzxiy7epy2f42u5hz8uxxf6h7
342137
342136
2022-08-01T11:11:28Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२१४|center=अद्भुतसागरे}}}}</noinclude><small>तथा च ग्रहयुद्धोपसंहारे ।</small>
{{bold|<poem>{{gap}}ताराग्रहाणां पञ्चानां युद्धान्युक्तानि योगतः ।
{{gap}}जयाः पराजयाश्चैव गर्गेण परिकीर्त्तिताः इति ॥</poem>}}
<small>अथ भौमादीनां बुधादिभिः पराजयफलम् । तत्र वृद्धगर्गः ।</small>
{{bold|{{gap}}पीड्यन्ते चानेकनृपा भौमे बुधनिपीडिते ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}शशिजेन शूरसेनः कलिङ्गशाल्वाश्च पीड्यन्ते ।
{{gap}}गुरुणा जितेऽवनिसुते वाह्लीकाः यायिनोऽग्निवार्त्ताश्च ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}यायिनः क्षत्रमुख्याश्च पीड्यन्ते चाग्निजीविनः ।
{{gap}}बृहस्पतिहते भौमे पार्वतीयाश्च पार्थिवाः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}कोष्ठागारम्लेच्छक्षत्रियतापश्च शुक्रजिते ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}शुक्रेण भौमे तु हतं जयन्ते यायिनो नृपाः ।
{{gap}}कोष्ठागागणि म्लेच्छाश्च क्षत्रं च भुवि पीड्यते ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}सौरेणाभिहिते वक्रे क्षत्रं वध्यति दस्युभिः ।
{{gap}}प्रजाः सर्वाश्च सीदन्ति जयन्ते चापि नागराः ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}लोहिताङ्गे बुधहते नागराश्चापि पार्थिवाः ।
{{gap}}तापसाः सोमपा वृक्षाः सरितो दिक् तथोत्तरा ॥</poem>}}
<small>{{gap}}पोड्यन्ते इति सम्बन्धः । हननं हतः । बुधस्य हननं यस्मात् कर्तृभूतात् स बुधहतः । बुधहतविलोहिताङ्गो भौमहतो बुध इत्यर्थः ।</small><noinclude></noinclude>
hlut9o210zqte6kc372nc90wxhdtb27
पृष्ठम्:अद्भुतसागरः.djvu/२३०
104
125569
342083
2022-08-01T09:28:16Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ तथा च घराहसंहितायाम् । बृद्धगर्गः । भौमेन हते शशिजे वृक्षसरित्तापसाइमकनरेन्द्राः | उत्तरदिकस्थाः ऋतुदीक्षिताश्च सन्तापमुपयान्ति ॥ गुरुणा निहते सौम्ये जयमृ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>तथा च घराहसंहितायाम् ।
बृद्धगर्गः ।
भौमेन हते शशिजे वृक्षसरित्तापसाइमकनरेन्द्राः |
उत्तरदिकस्थाः ऋतुदीक्षिताश्च सन्तापमुपयान्ति ॥
गुरुणा निहते सौम्ये जयमृच्छन्ति यायिनः ।
गर्भाः स्रवन्ति चाह्राय कम्पते च वसुन्धरा |
म्लेच्छान् श्रेष्टाँश्च बहुधा शूद्रांश्चैवानयः स्पृशेत् ।
वराहसंहितायां तु ।
ग्रहयुद्धाद्यद्भुतावतः ।
गुरुणा बुध जिते म्लेच्छद्र चौरार्थयुक्त पौरजनाः
गतपार्वतीयाः पीड्यन्तं कम्पते च मही ॥
भृगुणा जितेऽग्निकोपः शस्याम्बुयायिविध्वंसः ।
बृद्धगर्गस्तु ।
बुधेच शुक्रामिहते शस्त्रमग्निश्च मूर्छति ।
यायिनश्चात्र पोड्यन्तं शस्यं वृष्टिश्च हन्यते ||
वराहसंहितायाम् ।
रविजेन बुधे ध्वस्ते नाविकयोधाजसधनगर्भिण्यः |
पोड्यन्ते इति सम्बन्धः ।
वृद्ध गर्गस्तु ।
नौजीविनो वरा योधा गर्भिण्योऽथ महाधनाः ।
पीड्यन्ते सौरनिहते वधे मन्दं च वर्षति ||
घराहसंहितायाम् ।
भौमेन जिते जोवे मध्यो देशो नरेश्वरा गावः ।
नश्यन्तीति सम्बन्धः ।
बृद्धगर्गस्तु ।
२१५
मध्यदेशनृपा मुख्या गावोऽथाश्रमिणो द्विजाः ।
नागराश्चापि पीड्यन्ते लोहिताङ्गहते गुरौ ॥<noinclude></noinclude>
mwudzi2ulklebhyr87u6dqix9o7585v
342106
342083
2022-08-01T09:49:10Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>तथा च वराहसंहितायाम् ।
बृद्धगर्गः ।
भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः ।
उत्तरदिकस्थाः ऋतुदीक्षिताश्च सन्तापमुपयान्ति ॥
गुरुणा निहते सौम्ये जयमृच्छन्ति यायिनः ।
गर्भाः स्रवन्ति चाह्राय कम्पते च वसुन्धरा ।
म्लेच्छान् श्रेष्टाँश्च बहुधा शूद्राँश्चैवानयः स्पृशेत् ।
वराहसंहितायां तु ।
ग्रहयुद्धाद्यद्भुतावर्त्तः ।
गुरुणा बुध जिते म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः।
त्रैगर्त्तपार्वतीयाः पीड्यन्ते कम्पते च मही ॥
भृगुणा जितेऽग्निकोषः शस्याम्बुदयायिविध्वंसः ।
बृद्धगर्गस्तु ।
बुधे च शुक्राभिहते शस्त्रमग्निश्च मूर्छति ।
यायिनश्चात्र पोड्यन्तं शस्यं वृष्टिश्च हन्यते ॥
वराहसंहितायाम् ।
रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः ।
पीड्यन्ते इति सम्बन्धः ।
वृद्धगर्गस्तु ।
नौजीविनो वरा योधा गर्भिण्योऽथ महाधनाः ।
पीड्यन्ते सौरनिहते वुधे मन्दं च वर्षति ॥
वराहसंहितायाम् ।
भौमेन जिते जीवे मध्यो देशो नरेश्वरा गावः ।
नश्यन्तीति सम्बन्धः ।
बृद्धगर्गस्तु ।
मध्यदेशनृपा मुख्या गावोऽथाश्रमिणो द्विजाः ।
नागराश्चापि पीड्यन्ते लोहिताङ्गहते गुरौ ॥<noinclude></noinclude>
3i27pyenbl8ih2okl0nwz19ozhzbgme
342107
342106
2022-08-01T09:49:19Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>तथा च वराहसंहितायाम् ।
बृद्धगर्गः ।
भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः ।
उत्तरदिकस्थाः ऋतुदीक्षिताश्च सन्तापमुपयान्ति ॥
गुरुणा निहते सौम्ये जयमृच्छन्ति यायिनः ।
गर्भाः स्रवन्ति चाह्राय कम्पते च वसुन्धरा ।
म्लेच्छान् श्रेष्टाँश्च बहुधा शूद्राँश्चैवानयः स्पृशेत् ।
वराहसंहितायां तु ।
ग्रहयुद्धाद्यद्भुतावर्त्तः ।
गुरुणा बुध जिते म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः।
त्रैगर्त्तपार्वतीयाः पीड्यन्ते कम्पते च मही ॥
भृगुणा जितेऽग्निकोषः शस्याम्बुदयायिविध्वंसः ।
बृद्धगर्गस्तु ।
बुधे च शुक्राभिहते शस्त्रमग्निश्च मूर्छति ।
यायिनश्चात्र पोड्यन्तं शस्यं वृष्टिश्च हन्यते ॥
वराहसंहितायाम् ।
रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः ।
पीड्यन्ते इति सम्बन्धः ।
वृद्धगर्गस्तु ।
नौजीविनो वरा योधा गर्भिण्योऽथ महाधनाः ।
पीड्यन्ते सौरनिहते वुधे मन्दं च वर्षति ॥
वराहसंहितायाम् ।
भौमेन जिते जीवे मध्यो देशो नरेश्वरा गावः ।
नश्यन्तीति सम्बन्धः ।
बृद्धगर्गस्तु ।
मध्यदेशनृपा मुख्या गावोऽथाश्रमिणो द्विजाः ।
नागराश्चापि पीड्यन्ते लोहिताङ्गहते गुरौ ॥<noinclude></noinclude>
c0dk83q0pvku6xe113xlcdnfc808orr
342138
342107
2022-08-01T11:17:58Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२९५}}}}</noinclude><small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः ।
उत्तरदिकस्थाः ऋतुदीक्षिताश्च सन्तापमुपयान्ति ॥</poem>}}
<small>बृद्धगर्गः ।</small>
{{bold|<poem>गुरुणा निहते सौम्ये जयमृच्छन्ति यायिनः ।
गर्भाः स्रवन्ति चाह्राय कम्पते च वसुन्धरा ॥</poem>}}
{{bold|<poem>म्लेच्छान् श्रेष्टाँश्च बहुधा शूद्राँश्चैवानयः स्पृशेत् ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>गुरुणा बुध जिते म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः।
त्रैगर्त्तपार्वतीयाः पीड्यन्ते कम्पते च मही ॥
भृगुणा जितेऽग्निकोषः शस्याम्बुदयायिविध्वंसः ।</poem>}}
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>बुधे च शुक्राभिहते शस्त्रमग्निश्च मूर्छति ।
यायिनश्चात्र पोड्यन्तं शस्यं वृष्टिश्च हन्यते ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः ।</poem>}}
<small>पीड्यन्ते इति सम्बन्धः ।</small>
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>नौजीविनो वरा योधा गर्भिण्योऽथ महाधनाः ।
पीड्यन्ते सौरनिहते वुधे मन्दं च वर्षति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>भौमेन जिते जीवे मध्यो देशो नरेश्वरा गावः ।</poem>}}
<small>नश्यन्तीति सम्बन्धः ।</small>
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>मध्यदेशनृपा मुख्या गावोऽथाश्रमिणो द्विजाः ।
नागराश्चापि पीड्यन्ते लोहिताङ्गहते गुरौ ॥</poem>}}<noinclude></noinclude>
rgzhs1p03slui92mqps09brhrqlmdn9
342139
342138
2022-08-01T11:20:23Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२९५}}}}</noinclude><small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः ।
{{gap}}उत्तरदिकस्थाः ऋतुदीक्षिताश्च सन्तापमुपयान्ति ॥</poem>}}
<small>बृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}गुरुणा निहते सौम्ये जयमृच्छन्ति यायिनः ।
{{gap}}गर्भाः स्रवन्ति चाह्राय कम्पते च वसुन्धरा ॥</poem>}}
{{bold|<poem>{{gap}}म्लेच्छान् श्रेष्टाँश्च बहुधा शूद्राँश्चैवानयः स्पृशेत् ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}गुरुणा बुध जिते म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः।
{{gap}}त्रैगर्त्तपार्वतीयाः पीड्यन्ते कम्पते च मही ॥
{{gap}}भृगुणा जितेऽग्निकोषः शस्याम्बुदयायिविध्वंसः ।</poem>}}
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}बुधे च शुक्राभिहते शस्त्रमग्निश्च मूर्छति ।
{{gap}}यायिनश्चात्र पोड्यन्तं शस्यं वृष्टिश्च हन्यते ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः ।</poem>}}
<small>पीड्यन्ते इति सम्बन्धः ।</small>
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}नौजीविनो वरा योधा गर्भिण्योऽथ महाधनाः ।
{{gap}}पीड्यन्ते सौरनिहते वुधे मन्दं च वर्षति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}भौमेन जिते जीवे मध्यो देशो नरेश्वरा गावः ।</poem>}}
<small>नश्यन्तीति सम्बन्धः ।</small>
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}मध्यदेशनृपा मुख्या गावोऽथाश्रमिणो द्विजाः ।
{{gap}}नागराश्चापि पीड्यन्ते लोहिताङ्गहते गुरौ ॥</poem>}}<noinclude></noinclude>
63ijd6f6sy440hxvk63ufpgxgl645vi
पृष्ठम्:अद्भुतसागरः.djvu/२३१
104
125570
342084
2022-08-01T09:28:39Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ अद्भुतसागर म्लेच्छान् शस्त्रभृतः शस्यं नागराँइचापि पार्थिवान् | हन्याद्गुरुर्बुधहतो मध्यदेशं च कृत्स्नशः ॥ घराहसंहितायां च । शशितनयेनापि जिते बृहस्पतौ म्ल... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागर
म्लेच्छान् शस्त्रभृतः शस्यं नागराँइचापि पार्थिवान् |
हन्याद्गुरुर्बुधहतो मध्यदेशं च कृत्स्नशः ॥
घराहसंहितायां च ।
शशितनयेनापि जिते बृहस्पतौ म्लेच्छशस्यशस्त्रभृतः ।
उपयाति मध्यदेशश्च संक्षयं पञ्चभक्तिफलम् ॥
जीवे शुक्रेण जिते कुलतगान्धारकैकया मद्राः |
शाल्वा वत्सा बङ्गा गावः शस्यानि नश्यन्ति ||
वृद्धगर्गस्तु ।
गुरौ शुक्रहते मद्राः शाल्वा गान्धारकेकयाः ।
बङ्गा मत्स्याइच कुरवः पीड्यन्तं चापि नागराः ॥
ब्रह्मक्षत्रगणा गावः शस्यमाश्रमवासिनः ।
उत्तरादिक्प्रधानाश्च पीड्यन्तं च नरा भुवि ॥
२१६
वराहसंहितायाम् ।
सौरण चार्जुनायनवसातियौधेयशि विविप्राः ।
जोवे जीते नश्यतीति सम्बन्धः ।
वृद्धगर्गस्तु ।
नागराँश्चाभिहत्याच्छौरेणाभिहतो गुरुः ।
शरसेनान् कलिङ्गाँइच शाल्वान् क्षत्रं च पीडयेत् ॥
घराहसंहितायाम् ।
कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः ।
वृद्धगर्गस्तु ।
अङ्गारकहते शुक्रे संग्रामस्तुमुलात्मकः ।
यायिनो बलमुख्याश्च पीड्यन्ते च बलाधिकाः ॥
घराहसंहितायाम् ।
सौम्येन पार्वतीयक्षीर विनाशोऽल्पवृष्टिश्च ।
जिते भृगुतनय इति सम्बन्धः ।
*
सत्यभृतः इति अ..।<noinclude></noinclude>
8jwpbkeblbk99vr7ihfxzj68dz3ziww
342108
342084
2022-08-01T09:55:34Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
म्लेच्छान् शस्त्रभृतः शस्यं नागराँश्चापि पार्थिवान् ।
हन्याद्गुरुर्बुधहतो मध्यदेशं च कृत्स्नशः ॥
वराहसंहितायां च ।
शशितनयेनापि जिते बृहस्पतौ म्लेच्छशस्यशस्त्रभृतः ।
उपयाति मध्यदेशश्च संक्षयं पञ्चभक्तिफलम् ॥
जीवे शुक्रेण जिते कुलूतगान्धारकैकया मद्राः ।
शाल्वा वत्सा बङ्गा गावः शस्यानि नश्यन्ति ॥
वृद्धगर्गस्तु ।
गुरौ शुक्रहते मद्राः शाल्वा गान्धारकेकयाः ।
बङ्गा मत्स्याश्च कुरवः पीड्यन्ते चापि नागराः ॥
ब्रह्मक्षत्रगणा गावः शस्यमाश्रमवासिनः ।
उत्तरादिक्प्रधानाश्च पीड्यन्ते च नरा भुवि ॥
वराहसंहितायाम् ।
सौरण चार्जुनायनवसातियौधेयशिविविप्राः ।
जोवे जीते नश्यतीति सम्बन्धः ।
वृद्धगर्गस्तु ।
नागराँश्चाभिहत्याच्छौरेणाभिहतो गुरुः ।
शरसेनान् कलिङ्गाँश्च शाल्वान् क्षत्रं च पीडयेत् ॥
वराहसंहितायाम् ।
कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः ।
वृद्धगर्गस्तु ।
अङ्गारकहते शुक्रे संग्रामस्तुमुलात्मकः ।
यायिनो बलमुख्याश्च पीड्यन्ते च बलाधिकाः ॥
वराहसंहितायाम् ।
सौम्येन पार्वतीयक्षीरविनाशोऽल्पवृष्टिश्च ।
जिते भृगुतनय इति सम्बन्धः ।
*
सत्यभृतः इति अ..।<noinclude></noinclude>
7pmo1pi594r8wpjkqdlnqy1j2ypdw79
342140
342108
2022-08-01T11:26:24Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१६|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>म्लेच्छान् शस्त्रभृतः शस्यं नागराँश्चापि पार्थिवान् ।
हन्याद्गुरुर्बुधहतो मध्यदेशं च कृत्स्नशः ॥</poem>}}
<small>वराहसंहितायां च ।</small>
{{bold|<poem>शशितनयेनापि जिते बृहस्पतौ म्लेच्छशस्यशस्त्रभृतः <ref>सत्यभृतः इति अ.।</ref> ।
उपयाति मध्यदेशश्च संक्षयं पञ्चभक्तिफलम् ॥
जीवे शुक्रेण जिते कुलूतगान्धारकैकया मद्राः ।
शाल्वा वत्सा बङ्गा गावः शस्यानि नश्यन्ति ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>गुरौ शुक्रहते मद्राः शाल्वा गान्धारकेकयाः ।
बङ्गा मत्स्याश्च कुरवः पीड्यन्ते चापि नागराः ॥
ब्रह्मक्षत्रगणा गावः शस्यमाश्रमवासिनः ।
उत्तरादिक्प्रधानाश्च पीड्यन्ते च नरा भुवि ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>सौरण चार्जुनायनवसातियौधेयशिविविप्राः ।</poem>}}
<small>जोवे जीते नश्यतीति सम्बन्धः ।</small>
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>नागराँश्चाभिहत्याच्छौरेणाभिहतो गुरुः ।
शरसेनान् कलिङ्गाँश्च शाल्वान् क्षत्रं च पीडयेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>अङ्गारकहते शुक्रे संग्रामस्तुमुलात्मकः ।
यायिनो बलमुख्याश्च पीड्यन्ते च बलाधिकाः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>सौम्येन पार्वतीयक्षीरविनाशोऽल्पवृष्टिश्च ।</poem>}}
<small>जिते भृगुतनय इति सम्बन्धः ।</small>
{{rule}}<noinclude></noinclude>
4pz0rfjjy88gi5y1fgplgvzei40e61u
342143
342140
2022-08-01T11:28:54Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२१६|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}म्लेच्छान् शस्त्रभृतः शस्यं नागराँश्चापि पार्थिवान् ।
{{gap}} हन्याद्गुरुर्बुधहतो मध्यदेशं च कृत्स्नशः ॥</poem>}}
<small>वराहसंहितायां च ।</small>
{{bold|<poem>{{gap}}शशितनयेनापि जिते बृहस्पतौ म्लेच्छशस्यशस्त्रभृतः <ref>सत्यभृतः इति अ.।</ref> ।
{{gap}}उपयाति मध्यदेशश्च संक्षयं पञ्चभक्तिफलम् ॥
{{gap}}जीवे शुक्रेण जिते कुलूतगान्धारकैकया मद्राः ।
{{gap}}शाल्वा वत्सा बङ्गा गावः शस्यानि नश्यन्ति ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}गुरौ शुक्रहते मद्राः शाल्वा गान्धारकेकयाः ।
{{gap}}बङ्गा मत्स्याश्च कुरवः पीड्यन्ते चापि नागराः ॥
{{gap}}ब्रह्मक्षत्रगणा गावः शस्यमाश्रमवासिनः ।
{{gap}}उत्तरादिक्प्रधानाश्च पीड्यन्ते च नरा भुवि ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सौरण चार्जुनायनवसातियौधेयशिविविप्राः ।</poem>}}
<small>जोवे जीते नश्यतीति सम्बन्धः ।</small>
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}नागराँश्चाभिहत्याच्छौरेणाभिहतो गुरुः ।
{{gap}}शरसेनान् कलिङ्गाँश्च शाल्वान् क्षत्रं च पीडयेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}अङ्गारकहते शुक्रे संग्रामस्तुमुलात्मकः ।
{{gap}}यायिनो बलमुख्याश्च पीड्यन्ते च बलाधिकाः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सौम्येन पार्वतीयक्षीरविनाशोऽल्पवृष्टिश्च ।</poem>}}
<small>जिते भृगुतनय इति सम्बन्धः ।</small>
{{rule}}<noinclude></noinclude>
r9iez1v6d6de8gx3ze8n62wc5hv7nsq
पृष्ठम्:अद्भुतसागरः.djvu/२३२
104
125571
342085
2022-08-01T09:29:11Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ ग्रहयुद्धाद्यद्भुतावः । बुद्धगर्गस्तु । क्षीरिणः पार्वतीयाइन पीड्यन्ते चापि यायिनः । न च वर्षति पर्यन्यो वर्णनाभिहते भृगौ ॥ बराहसंहित याम् । शुक्रंण बृहस्प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>ग्रहयुद्धाद्यद्भुतावः ।
बुद्धगर्गस्तु ।
क्षीरिणः पार्वतीयाइन पीड्यन्ते चापि यायिनः ।
न च वर्षति पर्यन्यो वर्णनाभिहते भृगौ ॥
बराहसंहित याम् ।
शुक्रंण बृहस्पतिहते यायी श्रेो विनाशमुपयाति ।
ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ॥
कोशलकलिङ्गवङ्गा वत्सा मरस्याइच मध्यदेशयुताः ।
महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाइच ||
बृद्धगर्गः ।
बृहस्पतिहते शुक्रं यायी श्रेष्डो विनश्यति ।
ब्रह्मक्षत्र विरोधश्च देवश्चैव न वर्पति |
पाञ्चालाः शरवाइच वत्सा मत्स्याः सकोशलाः ।
पुण्ड्। बङ्गाः कलिङ्गाइन मध्यदेशइच पीड्यते ॥
शनैश्चरहते शुक्रं गणमुख्याश्च यायिनः |
शस्त्रोपजीवितश्चैव क्षत्रं च परिपीड्यते ||
२१७
घराहसंहितायां तु ।
रविजन सिते विजिते गणमख्याः शस्त्रजीविनः क्षत्रम् |
जलजाश्च निपीडयन्ते सामात्य भुक्तिफलमन्यत् ॥
क्षितिजैन तङ्गणान्ध्रोड्रकाशिवाहीकदेशानाम् ।
असिते निहते पति सम्बध्यते ।
बृद्धगर्गस्तु ।
शूद्रान्धकान् पिछलकान् कोशलानपि तान् गणान् ।
अङ्गारकहतः सौरो नागराँश्चापि पीडयेत ॥
वराहसंहितायाम् ।
सौम्येन पराभूते मन्देऽङ्गवणि विहङ्गपशुनागाः ।
संतप्यन्त इति सम्बन्धः ।<noinclude></noinclude>
p8r13z0besgsgbgerf6m9e0q1elryos
342109
342085
2022-08-01T10:04:22Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ग्रहयुद्धाद्यद्भुतावर्त्तः ।
बृद्धगर्गस्तु ।
क्षीरिणः पार्वतीयाश्च पीड्यन्ते चापि यायिनः ।
न च वर्षति पर्यन्यो वर्णनाभिहते भृगौ ॥
बराहसंहितायाम् ।
शुक्रेण बृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति ।
ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ॥
कोशलकलिङ्गवङ्गा वत्सा मरत्स्याश्च मध्यदेशयुताः ।
महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥
बृद्धगर्गः ।
बृहस्पतिहते शुक्रे यायी श्रेष्ठो विनश्यति ।
ब्रह्मक्षत्रविरोधश्च देवश्चैव न वर्षति ।
पाञ्चालाः शूरसेनाश्च वत्सा मत्स्याः सकोशलाः ।
पुण्ड्रा बङ्गाः कलिङ्गाश्च मध्यदेशश्च पीड्यते ॥
शनैश्चरहते शुक्रे गणमुख्याश्च यायिनः ॥
शस्त्रोपजीवितश्चैव क्षत्रं च परिपीड्यते ॥
वराहसंहितायां तु ।
रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् ।
जलजाश्च निपीड्यन्ते सामात्यं भुक्तिफलमन्यत् ॥
क्षितिजैन तङ्गणान्ध्रोड्रकाशिवाह्लीकदेशानाम् ।
असिते निहते पीडेति सम्बध्यते ।
बृद्धगर्गस्तु ।
शूद्रान्धकान् पिष्ठलकान् कोशलानपि तान् गणान् ।
अङ्गारकहतः सौरो नागराँश्चापि पीडयेत् ॥
वराहसंहितायाम् ।
सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनागाः ।
संतप्यन्त इति सम्बन्धः ।<noinclude></noinclude>
d5cjmww1c4podyofnp8pjzzv9tfj46p
342151
342109
2022-08-01T11:39:01Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२१७}}}}</noinclude><small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>क्षीरिणः पार्वतीयाश्च पीड्यन्ते चापि यायिनः ।
न च वर्षति पर्यन्यो वर्णनाभिहते भृगौ ॥</poem>}}
<small>बराहसंहितायाम् ।</small>
{{bold|<poem>शुक्रेण बृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति ।
ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ॥
कोशलकलिङ्गवङ्गा वत्सा मरत्स्याश्च मध्यदेशयुताः ।
महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥</poem>}}
<small>बृद्धगर्गः ।</small>
{{bold|<poem>बृहस्पतिहते शुक्रे यायी श्रेष्ठो विनश्यति ।
ब्रह्मक्षत्रविरोधश्च देवश्चैव न वर्षति ।
पाञ्चालाः शूरसेनाश्च वत्सा मत्स्याःबृहस्पतिहते शुक्रे यायी श्रेष्ठो विनश्यति ।
ब्रह्मक्षत्रविरोधश्च देवश्चैव न वर् सकोशलाः ।
पुण्ड्रा बङ्गाः कलिङ्गाश्च मध्यदेशश्च पीड्यते ॥
शनैश्चरहते शुक्रे गणमुख्याश्च यायिनः ॥
शस्त्रोपजीवितश्चैव क्षत्रं च परिपीड्यते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् ।
जलजाश्च निपीड्यन्ते सामात्यं भुक्तिफलमन्यत् ॥
क्षितिजैन तङ्गणान्ध्रोड्रकाशिवाह्लीकदेशानाम्।</poem>}}
<small>असिते निहते पीडेति सम्बद्यते।</small>
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>शूद्रान्धकान् पिष्ठलकान् कोशलानपि तान् गणान् ।
अङ्गारकहतः सौरो नागराँश्चापि पीडयेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनागाः ।</poem>}}
<small>संतप्यन्त इति सम्बन्धः ।</small><noinclude></noinclude>
lwvd52qztlqn2u6hzebbende853gch3
पृष्ठम्:अद्भुतसागरः.djvu/२३३
104
125572
342086
2022-08-01T09:29:37Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ २१८ अद्भुतसागरे पशवः पक्षिणो गावो नदीजा वणिजो नगाः । नागराश्चापि पीड्यन्ते ह्ते सौरं बुधेन तु ॥ बृद्धगर्गस्तु । घराहसंहितायाम् । सन्ताप्यन्ते गुरुणा स्त्रीब... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>२१८
अद्भुतसागरे
पशवः पक्षिणो गावो नदीजा वणिजो नगाः ।
नागराश्चापि पीड्यन्ते ह्ते सौरं बुधेन तु ॥
बृद्धगर्गस्तु ।
घराहसंहितायाम् ।
सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ।
पराभूते मन्दे इति सम्बन्धः ।
वृद्धगम॑स्तु ।
बृहस्पतिहतः सौरो वाहीकाँश्चापि पोडयेत् ।
बहुस्त्रीकाँश्च योधाँश्च ब्राह्मणांश्चानयः स्पृशेत् ||
घराहसंहितायाम् ।
असितं सितंन निहतंऽर्घवृद्धिरहिविहगमानिनां पीडा ।
वृद्धगर्गस्तु ।
तेजस्विनः खगान् सूर्यान् नागराँश्चानयः स्पृशेत् ।
धान्यार्घश्चापि वर्धेत सौरे शुक्रेण मर्दिते ॥
वराहसंहितायाम् ।
अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् ।
फलं त वाच्यं ग्रहभक्तितोऽन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः ॥
आदित्यादिभक्तय आदित्याद्भुतावत्तेषु लिखिताः ।
अथ नागरा दिग्रहजयपराजयफलम् । तत्र नागरादिग्रहानाह ऋषिपुत्रः |
बृहस्पतिस्तथाऽऽदित्यो लोहिताङ्गः शनैश्वरः ।
स्थावरा धूमकेतुश्च परास्तेभ्यश्चरा ग्रहाः ॥
एवमाङ्गिरसाः प्राहुराचार्याः शास्त्रकोविदाः ।
स्थावरा अकृतोद्या प्रयायिन उद्यमविषयास्त एव पैरा इत्युच्यन्ते । चराः कृतोद्य-
मा यायिन इत्यर्थः ।
भार्गवीये तु ।
दिवाकरश्चैव शनैश्चरस्तथा बृहस्पतिश्चैव बुधश्च नागराः ।
प्रजापतिः केतुरथैव चन्द्रमास्तथैव राहूशनसौ च यायिनः ॥<noinclude></noinclude>
rxokxvk1al671p3epdrp4axnwu6jn5p
342111
342086
2022-08-01T10:11:21Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>२१८
अद्भुतसागरे
पशवः पक्षिणो गावो नदीजा वणिजो नगाः ।
नागराश्चापि पीड्यन्ते हते सौरं बुधेन तु ॥
बृद्धगर्गस्तु ।
वराहसंहितायाम् ।
सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ।
पराभूते मन्दे इति सम्बन्धः ।
वृद्धगर्गस्तु ।
बृहस्पतिहतः सौरो वाह्लीकाँश्चापि पीडयेत् ।
बहुस्त्रीकाँश्च योधाँश्च ब्राह्मणाँश्चानयः स्पृशेत् ॥
वराहसंहितायाम् ।
असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनां पीडा ।
वृद्धगर्गस्तु ।
तेजस्विनः खगान् सूर्यान् नागराँश्चानयः स्पृशेत् ।
धान्यार्घश्चापि वर्धेत सौरे शुक्रेण मर्दिते ॥
वराहसंहितायाम् ।
अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् ।
फलं तु वाच्यं ग्रहभक्तितोऽन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः ॥
आदित्यादिभक्तय आदित्याद्भुतावर्त्तेषु लिखिताः ।
अथ नागरादिग्रहजयपराजयफलम् । तत्र नागरादिग्रहानाह ऋषिपुत्रः ।
बृहस्पतिस्तथाऽऽदित्यो लोहिताङ्गः शनैश्वरः ।
स्थावरा धूमकेतुश्च परास्तेभ्यश्चरा ग्रहाः ॥
एवमाङ्गिरसाः प्राहुराचार्याः शास्त्रकोविदाः ।
स्थावरा अकृतोद्याप्रयायिन उद्यमविषयास्त एव पैरा इत्युच्यन्ते । चराः कृतोद्यमा यायिन इत्यर्थः ।
भार्गवीये तु ।
दिवाकरश्चैव शनैश्चरस्तथा बृहस्पतिश्चैव बुधश्च नागराः ।
प्रजापतिः केतुरथैव चन्द्रमास्तथैव राहूशनसौ च यायिनः ॥<noinclude></noinclude>
h9cue8bwwy2a8p7wmiuj5o6k97fzur6
पृष्ठम्:अद्भुतसागरः.djvu/२३४
104
125573
342087
2022-08-01T09:29:56Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ ग्रहयुद्धायद्भुतावतः । पराशरस्तु । सूर्यबुधबृहस्पतिशनैश्चरा नागराः । सोमाङ्गारकशुक्रराहुकेत- वो यायिनः । विष्णुधर्मोत्तरे | राहुः केतुः कुजः शुक्रश्चन्द्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>ग्रहयुद्धायद्भुतावतः ।
पराशरस्तु ।
सूर्यबुधबृहस्पतिशनैश्चरा नागराः । सोमाङ्गारकशुक्रराहुकेत-
वो यायिनः ।
विष्णुधर्मोत्तरे |
राहुः केतुः कुजः शुक्रश्चन्द्रेण सह यायिनः ।
बुधो जीवः शनैश्चारी नागरा रविणा सह ॥
पर्वे कपाले पौरोडक यायी भवति चापरे ।
योगयात्रायां वराहः ।
मध्याह्लेऽर्कस्तुहिन किरणो नित्यमाक्रन्दसंज्ञः
पौरः पूर्वे भवति दिनकृयायिसंज्ञोऽन्यसंस्थः ।
जीवः सौरस्तुहिन किरणस्यात्मजश्चेति पौराः
केतुर्यायो सभृगुजकुजः सिंहिकानन्दनश्च ॥
आक्रन्दो यायिपौरेतरः पाश्र्वस्थः ।
ऋषिपुत्रस्तु ।
गर्गशिष्या यथा प्राहुस्तथा वक्ष्याम्यतः परम् ।
भौमभार्गवराहककंतवो यायिनो ग्रहाः ॥
आक्रन्दसारिणामिन्दुर्ये शेषा नागरास्तु ते ।
गुरुसौरबुधानेव नागगताह देवलः ॥
परान् धूमेन सहितान् राहुभार्गवलोहितान्
परान् यायिनः |
पूर्वाह नागर सूर्यमपराह्ने त यायिनम्
तु
आक्रन्दं दिनमध्ये तु चन्द्रमाकन्दितं सदा ॥
बृहस्पतेरपि मतं गर्गस्याप्येवमेव तु ।
किञ्चिदभ्यधिकं चात्र विशेषमुशनाऽब्रवीत् ॥
भजत्याक्रन्दसारित्वं चककर्मणि लोहितः ।
२१९<noinclude></noinclude>
2d11rlx9d1uyx2k4we4yjtnye25g0mp
342127
342087
2022-08-01T11:01:38Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ग्रहयुद्धाद्यद्भुतावर्त्तः ।
पराशरस्तु ।
सूर्यबुधबृहस्पतिशनैश्चरा नागराः । सोमाङ्गारकशुक्रराहुकेतवो यायिनः ।
विष्णुधर्मोत्तरे ।
राहुः केतुः कुजः शुक्रश्चन्द्रेण सह यायिनः ।
बुधो जीवः शनैश्चारी नागरा रविणा सह ॥
पूर्वे कपाले पौरोऽर्को यायी भवति चापरे ।
योगयात्रायां वराहः ।
मध्याह्नेऽर्कस्तुहिनकिरणो नित्यमाक्रन्दसंज्ञः
पौरः पूर्वे भवति दिनकृद्यायिसंज्ञोऽन्यसंस्थः ।
जीवः सौरस्तुहिनकिरणस्यात्मजश्चेति पौराः
केतुर्यायी सभृगुजकुजः सिंहिकानन्दनश्च ॥
आक्रन्दो यायिपौरेतरः पार्श्वस्थः ।
ऋषिपुत्रस्तु ।
गर्गशिष्या यथा प्राहुस्तथा वक्ष्याम्यतः परम् ।
भौमभार्गवराह्वर्ककेतवो यायिनो ग्रहाः ॥
आक्रन्दसारिणामिन्दुर्ये शेषा नागरास्तु ते ।
गुरुसौरबुधानेव नागगताह देवलः ॥
परान् धूमेन सहितान् राहुभार्गवलोहितान्
परान् यायिनः ।
पूर्वाह्णे नागरं सूर्यमपराह्ने तु यायिनम् ।
आक्रन्दं दिनमध्ये तु चन्द्रमाकन्दितं सदा ॥
बृहस्पतेरपि मतं गर्गस्याप्येवमेव तु ।
किञ्चिदभ्यधिकं चात्र विशेषमुशनाऽब्रवीत् ॥
भजत्याक्रन्दसारित्वं चककर्मणि लोहितः ।<noinclude></noinclude>
ls23m6n9bsscb0ci38xkn6c3tin4de0
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३७
104
125574
342088
2022-08-01T09:30:18Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १३] ब्रह्मविद्याविचारः स एव युष्पच्चरणारविन्द सेवा विनिर्घृत समस्तभेदः । आजान सिद्धार्हति सूत्रभाष्ये वृत्तिं विधातुं भगवन्नगाधे || यद्वाऽयमानन्द गिर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १३]
ब्रह्मविद्याविचारः
स एव युष्पच्चरणारविन्द सेवा विनिर्घृत समस्तभेदः ।
आजान सिद्धार्हति सूत्रभाष्ये वृत्तिं विधातुं भगवन्नगाधे ||
यद्वाऽयमानन्द गिरिर्यदुग्र तपःप्रसन्ना परमेष्टिपत्नी
भवत्प्रबन्धेषु यथाभिसंधि व्याख्यान सामर्थ्यवरं दिदेश ||
।
131
१९
कर्मैकतानपतिरेष कथं गुरो ते विश्वासपात्रमभवन्ननु विश्वरूपः ।
भाष्यस्य पडद्यपद एव करातु टीकामित्यू चिरे रहसि योगिवरं विधेयाः ||
अत्रान्तरेऽभ्यर्णगतः स तूर्ण सनन्दनो वाक्यमुदाजहार |
आचार्य हस्तामलकोऽपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् || २२
२६
यतः करस्थामलका विशेषं जानाति सिद्धान्तमसावशेषम् |
अतो ह्यमुष्मै भवतैव पूर्वमदायि हस्तामलकाभिधानम् ||
वार्णी समाकर्ण्य सनन्दनस्य सामिस्मितं भाष्यकृदावभाषे ।
नैपुण्यमन्यादृशमस्य किन्तु समाहितत्वान्न बहिः प्रवृत्तिः ||
अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि ।
न चोपनीतोऽपि गुरोः सकाशादध्यैष्ट वेदान् परमार्थनिष्ठः ॥ २५
बालैन चिक्रीड न चान्नमैच्छन्न चारुवाचं ह्यवदत् कदाऽपि ।
निचित्य सूतोपहतं तमेनमानिन्यि रेऽस्मन्निकटं कदाचित् ॥
अस्मानवेक्ष्येव मुहुः प्रणम्य कृताञ्जलौ तिष्ठति बालकेऽस्मिन् ।
इमामपूर्वी प्रकृति विलोक्य विसिष्मिये तत्र जनः समेतः ॥ २७
कस्त्वं शिक्षो कस्य सुतः कुतो वेत्यस्माभिराचष्ट किलैप पृष्टः ।
आत्मानमानन्दघनस्वरूपं विस्मापयन् वृत्त मयैर्वचोभिः ॥ २८
तदा कदाऽप्यश्रुतिगोचरं तदाकर्ण्य वाग्वैभवमात्मजस्य ।
पिता प्रपद्यास्य परं प्रहर्ष समश्रयां वाचमुवाच विज्ञः ।!
जनैर्जडत्वेन विनिश्चितोऽपि ब्रवीति यथेष परात्मतत्वम् ।
मज्ञोन्नतानामपि दुर्विभाव्यं किं वर्ण्यतेऽर्हन् भवतः प्रभावः ॥
२३
२४
२९
३०<noinclude></noinclude>
0tvvfiai26adundw3fad3tdsftzxcjs
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३८
104
125575
342089
2022-08-01T09:30:35Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ [त्रयोदशः 132 श्रीमच्छङ्करदिग्विजये आ जन्मनः संसृतिपाश मुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव । मफुल्लराजीववने विहारी कथं रमेत क्षुरके मरालः ॥ विज्ञाप्य तस्म... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>[त्रयोदशः
132
श्रीमच्छङ्करदिग्विजये
आ जन्मनः संसृतिपाश मुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव ।
मफुल्लराजीववने विहारी कथं रमेत क्षुरके मरालः ॥
विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदामभृत्यत्र वसत्युदारः |
आ शैशवादात्म विलीनचेताः कथं प्रवर्तेत महाप्रबन्धे ||
श्रुत्वेति पप्रच्छुरतुं विनेया: स्वामिन् विनैव श्रवणायुपायैः ।
अलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदांकरोतु ॥
तानब्रवीत् संयमिचक्रवर्ती कश्चित् पुरा यामुनतीरवर्ती ।
बभूव सिद्धः किल साधुवृत्तः सांसारिकेभ्यः सुतरां निवृत्तः ॥
तस्यान्तिके काचन विमकन्या द्विहायनं जातु निवेश्य बालम् ।
क्षणं प्रतीक्षस्त्र शिशुं द्विजेति स्नातुं सखीभिः सह निर्जगाम ||
अत्रान्तरे दैववशात्स बालचक्रम्बमाणो निपपात नद्याम् ।
मृतं तमादाय शिशुं तदीयाचक्रन्दुरुच्चैः पुरतो महर्षेः ॥
आक्रोशमाकर्ण्य मुनिः स तेषामत्यन्त खिन्नो निजयोगभूम्ना ।
माविक्षदङ्गं पृथुकस्य तस्य स एष हस्तामलकस्तपस्त्री ||
तस्मादयं वेद विनोपदेशं श्रुतीरनन्ताः सकलाः स्मृतीश्च ।
सर्वाणि शास्त्राणि परं च तत्त्वमज्ञातमेतेन न किञ्चिदस्ति ||
तत्ताहगात्मा न बहि:प्रवृत्तौ नियोगमर्हत्ययमत्र वृत्तौ ।
स मण्डनस्त्वर्हति बुद्धतत्त्व : सरस्वतीसाक्षिक सर्व विचः ॥
तत्तादृशात्युज्ज्वल कीर्तिराशि : समस्तशास्त्रार्णवपारदर्शी ।
आसादितो धर्महितः प्रयत्नात् स चेन्न रोचेत न दृश्यतेऽन्यः ||
अहं बहूनामनभीष्टकार्य न कारयिष्ये हि महानिबन्धे ।
किंचात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ॥
३१
३२
३३
३४
३५
३६
३७
३८
३९
भवभिदेशाद्भगवन् सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् ।
स ब्रह्मचर्यादुररीकृताश्रमो मतिमकर्षो विदितो हि सर्वतः ॥ ४२<noinclude></noinclude>
arcxmldbo9ip4g661lzmrrnu3kg724o
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३९
104
125576
342090
2022-08-01T09:30:50Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १३] ब्रह्मविद्याविचारः ४३ सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधातु भाष्ये । न वार्तिकं तत्तु परप्रतिज्ञं व्यधात् प्रतिज्ञां स हि नजदीक्षः || आदिश्येत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १३]
ब्रह्मविद्याविचारः
४३
सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधातु भाष्ये ।
न वार्तिकं तत्तु परप्रतिज्ञं व्यधात् प्रतिज्ञां स हि नजदीक्षः ||
आदिश्येत्यं शिष्यस यतीन्द्रः मोबाचेत्थं नुनभिक्षु रहस्तम् ।
भाष्ये भिक्षो मा कृथा वार्तिकं त्वं नेमे शिष्या: सेहिरे दुर्विदग्धाः ॥४४
तात्पर्य ते गे हिधर्मेषु दृष्टा तत्संस्कारं सांगतं शङ्कमानाः |
भाष्ये कृत्वा वार्तिकं याजयेत्स भाष्ये माहुः स्वीयसिद्धान्तशेषम् ॥ ४५
133
४६
नास्त्येवासावाश्रमस्तुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्धः ।
द्वारि द्वाः स्थैर्वारिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ||
इत्याद्यां तां किंवदन्तीं विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वय्यनलपे ।
स्वातन्त्र्याचं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥ ४७
विद्वन् यद्वत्प्रत्यय: स्यादमीषां शिष्याणां नो ग्रन्थसंदर्शनेन ।
इत्युक्त्वेमं वार्तिकं सूत्रभाष्ये नाभूद्धाहेत्याप खेदं च किश्चित् ॥ ४.८
शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा-
वेनं स्वतन्त्रकृतिनिर्मितये न्ययुङ्ग ।
नैष्कर्म्यसिद्धिम चिरा द्विदघरस चेत्थं
न्याय्याम विन्दत सुरेश्वरदेशिकाख्याम् ||
४९
नैष्कर्म्यसिद्धिमथ तां निरवद्ययुक्ति निष्कर्मतत्त्व विषयावगतिप्रधानाम् ।
आद्यन्तहृव्यपदबन्धवतीमुदारामा यन्तमैक्षततरां परितुष्टचेताः ।।
ग्रन्थं दृष्ट्वा मोदमानो मुनीन्द्रस्तं चान्येभ्यो दर्शयामास हृद्यम् ।
तेषां चाऽऽसीत्मत्ययस्तद्वदस्मिन् यच्चान्यस्तत्त्वविद्यः स नेति ॥
यत्राथापि श्रूयते मस्करीन्द्रैनिंष्कर्मात्मा यत्र नैष्कर्म्यसिद्धिः ।
तन्नाम्नाऽयं वधे ग्रन्थवर्यस्तन्माहात्म्यात सर्वलोकातोऽभूत् ॥ ५२
आचार्यवाक्येण विधित्सितेऽस्मिन् विघ्नं यदन्ये व्यधुरुत्ससर्ज |
शापं कृतेऽस्मिन् कृतमप्युदारैः तद्वार्तिकं न प्रसरेत् पृथिव्याम् ॥ ५३<noinclude></noinclude>
do9bb4mq8fi1t384o4li8al3qypatss
पृष्ठम्:अद्भुतसागरः.djvu/२३५
104
125577
342091
2022-08-01T09:31:21Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ २२० अद्भुतसागरे संप्राप्तचक्रो वक्रश्च परमागन्तुरेव सः ॥ यवक्रीतोदयी दिक्षु ये ग्रहा ग्रहसङ्गमे । नागरास्ते ग्रह ज्ञेयाः स्वास दिक्षचन्यतोऽन्यथा ॥ कैश्चित... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>२२०
अद्भुतसागरे
संप्राप्तचक्रो वक्रश्च परमागन्तुरेव सः ॥
यवक्रीतोदयी दिक्षु ये ग्रहा ग्रहसङ्गमे ।
नागरास्ते ग्रह ज्ञेयाः स्वास दिक्षचन्यतोऽन्यथा ॥
कैश्चित् कालवशाक्तं दिग्भ्योऽन्यैर्वर्गतोऽपरैः ।
सर्वमेतदमीमास्यं न मिथ्या मुनिभाषितम् ॥
पराशरः ।
तेषां तज्जयाद्दिजयो वधाइ धोऽन्योन्यभेदाद्भेदः साम्यात् साम्यम् |
विष्णुधर्मोत्तरे च ।
यायिना विजिते पौरे राष्ट्र स्याद्यायिनां जयः ।
यायिग्रहे पौरजिते पुरे राज्ञां जयो मृधे ॥
भार्गवीये ।
यदा ग्रहो नागर एव नागरं विजेष्यते वाऽव्यथ वाऽपि यायिनम् ।
तथा नृपो नागर एव नागरं विजेष्यते वाइप्यथ वाऽपि यायिनम् ॥
विष्णुधर्मोत्तरे तु ।
पौरेण विजिते पोरे पोरैः पौरक्षयं वदेत् ।
यायिना यायिनि हते यायिना यायिनां क्षयः ॥
ग्रहाणां चेद्भवेत् साम्यं साम्यं राज्ञां विनिर्दिशेत् ।
जयाजयौ नरेन्द्राणां निर्देश्यौ ग्रहबहुधैः ॥
आक्रन्दादिलक्षणं तत्पराजयादिफलं च वराहसंहितयोः ।
रविराक्रन्दो मध्ये पौरः पर्ने परे स्थितो यायी ।
पौरा गुरुबुधरविजा नित्यं शीतांशु
राक्रंन्दः ||
केतुकुजराहुशुक्रा यायिन एते ग्रहैर्हता हन्युः ।
आक्रन्दयायिपौरा जयिनो जयदाश्च वर्गस्य ॥
पौरा: पौरेण हताः पौरा पौरान् नृपान् विनिम्नन्ति ।<noinclude></noinclude>
co4ukzulqgqsoohoxucz62oh76xfylk
342112
342091
2022-08-01T10:19:52Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>२२०
अद्भुतसागरे
संप्राप्तचक्रो वक्रश्च परमागन्तुरेव सः ॥
यवक्रीतोदयी दिक्षु ये ग्रहा ग्रहसङ्गमे ।
नागरास्ते ग्रह ज्ञेयाः स्वासु दिक्ष्वचन्यतोऽन्यथा ॥
कैश्चित् कालवशादुक्तं दिग्भ्योऽन्यैर्वर्गतोऽपरैः ।
सर्वमेतदमीमास्यं न मिथ्या मुनिभाषितम् ॥
पराशरः ।
तेषां तज्जयाद्विजयोवधाद्वधोऽन्योन्यभेदाद्भेदः साम्यात् साम्यम् ।
विष्णुधर्मोत्तरे च ।
यायिना विजिते पौरे राष्ट्रे स्याद्यायिनां जयः ।
यायिग्रहे पौरजिते पुरे राज्ञां जयो मृधे ॥
भार्गवीये ।
यदा ग्रहो नागर एव नागरं विजेष्यते वाऽप्यथ वाऽपि यायिनम् ।
तथा नृपो नागर एव नागरं विजेष्यते वाऽप्यथ वाऽपि यायिनम् ॥
विष्णुधर्मोत्तरे तु ।
पौरेण विजिते पोरे पोरैः पौरक्षयं वदेत् ।
यायिना यायिनि हते यायिना यायिनां क्षयः ॥
ग्रहाणां चेद्भवेत् साम्यं साम्यं राज्ञां विनिर्दिशेत् ।
जयाजयौ नरेन्द्राणां निर्देश्यौ ग्रहबहुधैः ॥
आक्रन्दादिलक्षणं तत्पराजयादिफलं च वराहसंहितयोः ।
रविराक्रन्दो मध्ये पौरः पर्ने परे स्थितो यायी ।
पौरा गुरुबुधरविजा नित्यं शीतांशुराक्रंन्दः ॥
केतुकुजराहुशुक्रा यायिन एते ग्रहैर्हता हन्युः ।
आक्रन्दयायिपौरा जयिनो जयदाश्च वर्गस्य ॥
पौरा: पौरेण हताः पौरा पौरान् नृपान् विनिघ्नन्ति ।<noinclude></noinclude>
g367ijogztun9wa1ijt449u6eyc2cfb
पृष्ठम्:अद्भुतसागरः.djvu/२३६
104
125578
342092
2022-08-01T09:32:01Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ कृत्यादियोगाद्भुतावर्त्तः । एवं याम्याक्रन्दा नागरयायिग्रहाइचैव || छावपि मयूखयुक्तौ विपुलस्निग्धौ समागमे भवतः । तत्रान्योन्य प्रीतिर्विपरीता चात्मपक्षनौ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>कृत्यादियोगाद्भुतावर्त्तः ।
एवं याम्याक्रन्दा नागरयायिग्रहाइचैव ||
छावपि मयूखयुक्तौ विपुलस्निग्धौ समागमे भवतः ।
तत्रान्योन्य प्रीतिर्विपरीता चात्मपक्षनौ ॥
यद्धं समागमो वा यद्यव्यक्तैः स्वलणैर्भवतः ।
भुवि भूभृतामपि तथा फलमप्युक्तं विनिर्देश्यम् ||
भागवीचे ।
असव्यं त्रिषु मासेषु सङ्गमो मासिकः स्मृतः ।
लेखने पक्ष इत्याहुर्भेदनं सप्तरात्रिकम् ॥
अत्रानुक्त विशेषशान्तिषु ग्रहयुद्धोत्पातेषु योद्धृ ग्रहपूजापूर्विका
प्रभूतकनकान्नगोमहोदानादिका सामान्यशान्तिरोत्पातिकफलगुरु-
लाघवमवगम्य कर्त्तव्या ।
इति महाराजाधिराज निश्श ङ्कशङ्कर श्रीमद्वल्लाल सेंनदेवविरचिते-
अद्भुतसागरे ग्रहयुद्धायद्भुतः ।
अथ कृत्यादियोगाद्भुतावर्त्तः ।
विष्णुधर्मोत्तरे |
पाशचक्रधनुर्वजसंस्थानाः क्षुदवृष्टिदाः ।
ग्रहा भयावहा नित्यं शृङ्गाटकपरोगमाः ॥
बराइसंहितायां तु ।
२२१
ग्रहसंवर्त्तसमागमसम्मोहसमाजसन्निपाताख्याः ।
कोपश्च* षडित्येषामभिधास्ये लक्षणं सकलम् ॥
एक चत्वारः सह पौरैर्यायिनोऽथ वा पञ्च |
संवर्त्ता नाम भवेच्छिखिराहुयुतश्च सम्मोहः ||
कोशम्भ इति अ ।<noinclude></noinclude>
trq9liw0lszvmrexd95jsjtuisvs9o0
342113
342092
2022-08-01T10:29:10Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>कृत्यादियोगाद्भुतावर्त्तः ।
एवं याम्याक्रन्दा नागरयायिग्रहाइचैव ॥
द्वावपि मयूखयुक्तौ विपुलस्निग्धौ समागमे भवतः ।
तत्रान्योन्यप्रीतिर्विपरीता चात्मपक्षगघ्नौ ॥
यद्धं समागमो वा यद्यव्यक्तैः स्वलणैर्भवतः ।
भुवि भूभृतामपि तथा फलमप्युक्तं विनिर्देश्यम् ॥
भार्गवीये ।
असव्यं त्रिषु मासेषु सङ्गमो मासिकः स्मृतः ।
लेखने पक्ष इत्याहुर्भेदनं सप्तरात्रिकम् ॥
अत्रानुक्तविशेषशान्तिषु ग्रहयुद्धोत्पातेषु योद्धृग्रहपूजापूर्विका प्रभूतकनकान्नगोमहोदानादिका सामान्यशान्तिरोत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेअद्भुतसागरे ग्रहयुद्धाद्यद्भुतावर्त्तः ।
अथ कृत्यादियोगाद्भुतावर्त्तः ।
विष्णुधर्मोत्तरे ।
पाशचक्रधनुर्वजसंस्थानाः क्षुदवृष्टिदाः ।
ग्रहा भयावहा नित्यं शृङ्गाटकपुरोगमाः ॥
बराइसंहितायां तु ।
ग्रहसंवर्त्तसमागमसम्मोहसमाजसन्निपाताख्याः ।
कोपश्च* षडित्येषामभिधास्ये लक्षणं सकलम् ॥
एकर्क्षे चत्वारः सह पौरैर्यायिनोऽथ वा पञ्च ।
संवर्त्तो नाम भवेच्छिखिराहुयुतश्च सम्मोहः ॥
कोशश्च इति अ. ।<noinclude></noinclude>
5ms8qy2hoafo4jb1os5v6rl5agpyc3k
पृष्ठम्:अद्भुतसागरः.djvu/२३७
104
125579
342093
2022-08-01T09:32:54Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ अद्भुतसागरे पौर: पौरसमेतो यायी सह यायिना समाजाख्यः । यमजीवसङ्गमेऽन्यो यद्यागच्छेत् तदा कोपः ॥ उदितः पश्चादेकः प्राक चान्यो यदि स सन्निपाताख्यः । अविकलतनवः स्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
पौर: पौरसमेतो यायी सह यायिना समाजाख्यः ।
यमजीवसङ्गमेऽन्यो यद्यागच्छेत् तदा कोपः ॥
उदितः पश्चादेकः प्राक चान्यो यदि स सन्निपाताख्यः ।
अविकलतनवः स्निग्धा विपुलाइन समागमे धन्याः ||
समौ त संवर्त्तसमागमाख्यौ सम्मोहकोपौ भयदौ प्रजानाम् ।
समाजसंज्ञे तु समा प्रदिष्टा वैरप्रकोपः खलु सन्निपाते ॥
काश्यपश्च ।
२२२
संवर्त्तमौ मध्यौ सम्मोहौ भयदस्तथा ।
कोपश्चानिष्टफलदः समाजाख्यस्तु सध्यमः ॥
सन्निपाते महावैरमन्योन्यमुपजायते ।
विष्णुधर्मोत्तर |
एकान्तरित नक्षत्रगताः स्युश्चंद्रहा दिवि ।
माला नाम भवेद्योगो मध्यदेशक्षितीशहा ॥
पराशरस्तु ।
अथाष्टौ ग्रहयोगाः कोपः शृङ्गाटको व्यहो माला धनुस्तुला
ध्वजश्चक्रं चेति । तत्रैकर्क्षे पञ्च तारा ग्रहाः सूर्यानुगताः स्युः स को-
पः | एकर्क्षगास्त्रयश्चन्द्रसंयक्ताः स शृङ्गाटकः । विना सोमेन दृश्या-
श्चत्वारः स व्यूहः । पञ्चेकर्क्षगा दृश्येरन् स ध्वजः । एकैकक्ष-
न्तरिताः पञ्च स माला। उदयेऽस्तमये च ग्रहरूपं दृश्यते सा तुला
स एवाकृतिवशानुः । उदयास्तमध्यान्तरेभ्योऽन्यर्क्षगाः स चक्रं
तत्र दुर्भिक्षकृतकोपः । शृङ्गाटको नृपयायिनां नाशाय भवति । व्यूहे
पुराणामवरोधनम् ।
मालाऽभिषिक्तनाशाय मध्यदेशविपत्तये ।
धनुः कुनृपनाशाय चोरहस्युक्षयाय च ॥<noinclude></noinclude>
6y4zpgbqc95q61d9gqpdqxugc4g3k68
पृष्ठम्:अद्भुतसागरः.djvu/२३८
104
125580
342095
2022-08-01T09:33:27Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ कृत्यादियोगाद्भुतावर्त्तः । शस्याम्बुनाशाय तुला तुलाज्ञश्चोपजीवति । ध्वजः शस्यविनाशाय चक्रं चक्रं विनाशयेत् ॥ विष्णुधर्मोत्तरे । यदा सप्तसु दृश्येत कृत्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>कृत्यादियोगाद्भुतावर्त्तः ।
शस्याम्बुनाशाय तुला तुलाज्ञश्चोपजीवति ।
ध्वजः शस्यविनाशाय चक्रं चक्रं विनाशयेत् ॥
विष्णुधर्मोत्तरे ।
यदा सप्तसु दृश्येत कृत्तिकादिषु संपतन् ।
सह शुक्रेण तु बुधस्तदा देवो न वर्षति ॥
उदयास्तमयस्थौ तु यदा शुक्रबृहस्पती ।
पूर्वसन्ध्यागती घोरौ जनयेतां महद्भयम् ॥
पराशरः ।
ऋषिपुत्रस्तु ।
अन्योन्यमस्तमस्थौ तु यदि शुक्रबृहस्पती ।
पूर्वसन्ध्यागतौ घोरौ जनयेतां महद्भयम् ॥
वराहसंहितायां तु ।
२२३
गुरुभृंगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा |
तदा प्रजा रुग्भयशोकपीडिता न वारि पंश्यन्ति पुरन्दरोच्छ्रितम् ॥
निहन्ति शुक्रः क्षितिजेऽवतः प्रजा हुताशशस्त्रक्षुददृष्टितस्करैः ।
चराचरं व्यक्तमथोत्तरापथं दिशो रजोल्कादहनैश्च पीडयेत् ॥
सौम्यास्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयकृ-
द्रोगान् कामलपित्तजाँच कुरुते पुष्णाति च ग्रैष्मिकम् ।
हन्यात् प्रत्रजिनोऽग्निहोत्रिक भिषग्रङ्गोपजीव्यान् हयान्
वैश्यान् गाः सह वाहनैर्नरपतीन् मृगाति पश्चाद्दिशः ॥
बृहस्पतौ हन्ति पुरः स्थिते सितः सितं समस्तं द्विजगोसुरालयम् ।
दिशं च पूर्व करकासृजोऽम्बुदा गले गदो भूरि भवेच्च शारदम् ॥
शनैश्चरे म्लेच्छ विडालकुञ्जराः खरा महिष्योऽसितधान्यशकराः ।
पुलिन्दशूद्राश्च सदक्षिणा पथाः क्षयं व्रजन्त्यक्षिमरुद्भवोद्भवैः ॥<noinclude></noinclude>
oog1q0c5u9qqf8dxdztrttz7nwzmwiq
पृष्ठम्:अद्भुतसागरः.djvu/२३९
104
125581
342096
2022-08-01T09:33:52Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ २२४ अद्भुतसागरे यथा स्थिता जीवबुधारसूर्यजाः स्थितस्य सर्वोग्रपथानुवर्त्तिनः । नृनागविद्याधरसङ्गरास्तदा भवन्ति वार्त्ताइच समुच्छ्रितान्तकाः ॥ गर्ग: । कोष... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>२२४
अद्भुतसागरे
यथा स्थिता जीवबुधारसूर्यजाः स्थितस्य सर्वोग्रपथानुवर्त्तिनः ।
नृनागविद्याधरसङ्गरास्तदा
भवन्ति वार्त्ताइच समुच्छ्रितान्तकाः ॥
गर्ग: ।
कोष्ठागारगते शुक्रे पुष्यस्थे च बृहस्पत
विद्यादितं सुखं लोके शान्तशस्त्रमनामयम् ||
पराशरः ।
कृत्तिकासु शनैश्चारी विशाखायां बृहस्पतिः ।
तिष्ठेद्यदा तदा घोरः प्रजानामनयो भवेत् ॥
एकनक्षत्रमाश्रित्य दृश्येतां युगपद्यदि ।
अन्योन्यभेदं जानीयात् तदा पुरनिवासिनाम् ||
घराहः ।
यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दह नर्क्षमाश्रितः ।
तदा प्रजानामनयोऽतिघोरः पुरप्रभंदो गतयोऽब्दमेकम् ॥
भीष्मपर्वणि कुरुपाण्डवसैन्य वर्षानिमित्तम् ।
“संवत्सरस्थायितौ च ग्रहौ प्रज्वलितावुभौ ।
विशाखायाः समोपस्थौ बृहस्पतिशनैश्चरौ” * ॥
संवत्सरनानि वर्ष स्थायिनो संरत्सरस्थायिनों ।
विष्णुधर्मोत्तरे |
चित्रायां लोहितो यत्र मुले देवगुरुस्तथा ।
भार्गवश्च धनिष्ठासु तदा पौरभयं भवेत् ॥
एकेन यदि वा द्दाभ्यां ग्रहाभ्यां सहितो गुरुः ।
शनैश्चरो वा दृश्येत तदा दुर्भिक्षमादिशेत् ॥
पराशरश्च ।
एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
शनैश्चरो वा दृश्येत कोपवत् फलमादिशेत् ॥
३ अ, २६ श्लो, ।<noinclude></noinclude>
h18q1rvi3yoyyfresnl6b432b1889h7
पृष्ठम्:अद्भुतसागरः.djvu/२४०
104
125582
342097
2022-08-01T09:34:26Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ आकृत्यादियोगाद्भुतावतः । अस्तोदये तु शुक्रस्य यदि चन्द्रदिवाकरौ । आवृत्य मार्ग कुर्वीत तदा वर्षति भार्गवः ॥ पुरस्तादेकनक्षत्रे दृश्यरँश्चेत् त्रयो ग्रहाः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>आकृत्यादियोगाद्भुतावतः ।
अस्तोदये तु शुक्रस्य यदि चन्द्रदिवाकरौ ।
आवृत्य मार्ग कुर्वीत तदा वर्षति भार्गवः ॥
पुरस्तादेकनक्षत्रे दृश्यरँश्चेत् त्रयो ग्रहाः ।
अवर्षदुर्भिक्षभयं गोमनुष्यभयं भवेत् ॥
हिमवन्तमयोध्यां च तङ्गणानेकपादकान् ।
पूर्व समुद्रमगधानृक्ष देशाँश्च पीडयेत् ॥
मध्ये यदा प्रदृश्यन्ते शृङ्गाटकपदाश्रिताः ।
त्रयेणैकर्क्षमारुह्य मध्यदेशविपत्तये ॥
वारुपयां यत्र दृश्यन्ते लम्बमानास्त्रयो ग्रहाः ।
तदृक्षमण्डलान्तःस्थाँस्त्रिगर्भाश्चानयः स्पृशेत् ॥
कोपफलं दुर्भिक्षम् ।
काश्यपः ।
भूमिपुत्रादयः सर्वे यस्यामस्त्रमिते रवौ ।
दृश्यन्ते सर्वककुभि तत्रानिष्टं विनिर्दिशेत् ॥
विष्णुधर्मोत्तरे तु ।
पूर्वस्यां यदि दृश्यन्ते सर्वे ताग ग्रहा यदि ।
प्राच्यानां तु तदा राज्ञां भवेत् पीडा च दारुणा ||
मध्येन यदि दृश्यन्ते मध्यदेशो विनश्यति ।
वारुण्यां यदि दृश्यन्ते तां दिशं पोडग्रन्ति ते ॥
मध्येन यदि दृश्यन्त इति बुधभार्गवव्यतिरिक्तताराग्रहपरम् । बुधभार्गवयोर्नभोम-
ध्ये दर्शनासम्भवात् ।
पराशरस्तु ।
२२५
पुरस्ताद्यत्र दृश्यन्ते पञ्चतारा ग्रहा दिवि ।
प्रकाशन्ते ध्वजाग्राणि पार्थिवानां युयुत्सताम् ॥
यदा सर्वे समागम्य मध्ये तिष्ठति दारुणम् ।.
२९<noinclude></noinclude>
26h9x0nr3fonueo5p9cq1m6j5jw625r
पृष्ठम्:अद्भुतसागरः.djvu/२४१
104
125583
342098
2022-08-01T09:35:05Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ २२६ अद्भुतसागरे तत्रापि देशाः पीड्यन्ते मध्यदेशो विशेषतः ॥ प्रतीच्यां यत्र दृश्यन्ते पञ्च ते दिवि चारिणः । क्षुभ्यते पृथिवी सर्वा न च शस्त्रं प्रकुप्यति ॥ घर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>२२६
अद्भुतसागरे
तत्रापि देशाः पीड्यन्ते मध्यदेशो विशेषतः ॥
प्रतीच्यां यत्र दृश्यन्ते पञ्च ते दिवि चारिणः ।
क्षुभ्यते पृथिवी सर्वा न च शस्त्रं प्रकुप्यति ॥
घराहसंहितायां तु ।
दृश्येत यत्र खांशे ग्रहमाला दिनकरे दिनान्तगता ।
तत्रान्यो भवति नृपः परचक्रोपद्रवश्च महान् ॥
खांशे दशमस्थाने मध्याहे देश इत्यर्थ: । ग्रहमाला बुधभार्गवत्यतिरिक्ता | दिना-
न्तगतेऽस्तमितमात्रे न तु समयान्तरे ।
यस्यां दिशोक्षमाणा विशन्ति तारा ग्रहा रविं सर्वे ।
भवति भयं दिशि तस्यामायुधकोपः क्षुदातङ्गैः ॥
पराशरः ।
यद्यत् फलमिह प्रोक्तं ग्रहसंयोगसम्भवम् ।
तत्तन्नक्षत्रदेशेषु तेषु तेषु विनिर्दिशेत् ॥
एतेष्वनुक्त विशेषशान्तिषु आकृत्यादिग्रहयोगाद्भुतेषु योगक-
तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशा-
न्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या |
अत्रानुक्तफलपाकसमयविशेषाणां दिव्याद्भुतानां वर्षेण फलपाकः पराशरेणोक्तः ।
वादरायणः ।
वृश्चिकस्थे सहस्रांशौ सौम्यैर्बलिभिरीक्षिते ।
तइत्केन्द्रयु तैर्विन्द्याद्रीष्मधान्यस्य सम्पदः ॥
घराहसंहितयोः ।
भानोरलिप्रवेशे केन्द्रैस्तस्माच्छुभग्रहाक्रान्तैः ।
बलवद्भिः सौम्यैर्वा निरीक्षिते ग्रैष्मिकविवृद्धिः ॥
अष्टमराशिगतेऽर्के गरुशशिनोः कम्भसिंहसंस्थितयोः ।
सिंहघटसंस्थितयोर्वा निष्पत्तिप्रीष्मशस्यस्य ||
A<noinclude></noinclude>
cak7coflje7qwlzy1r0zcogqew8c95q
पृष्ठम्:अद्भुतसागरः.djvu/२४२
104
125584
342099
2022-08-01T09:35:39Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ आकृत्यादियोगाद्भुतावतः । वादरायणः । सूर्या द्वितीयगे शुक्रे विधुजे तत्र संस्थिते । इयोर्वा द्वादशेऽप्येवं स्थितयोः शस्यसम्पदः || सूर्येऽत्र गुरुणा दृष्टे य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>आकृत्यादियोगाद्भुतावतः ।
वादरायणः ।
सूर्या द्वितीयगे शुक्रे विधुजे तत्र संस्थिते ।
इयोर्वा द्वादशेऽप्येवं स्थितयोः शस्यसम्पदः ||
सूर्येऽत्र गुरुणा दृष्टे योगः स्यादतिशोभनः ।
वराहसंहितयोस्तु ।
अर्कात् सिते द्वितीये बुधंऽथ वा युगपदेव वा स्थितयोः ।
व्ययगतयोरपि तहन्निष्पत्तिरतीव गुरुदृष्ट्या ॥
शुभमध्येऽलिनि सूर्याद्गुरुशशिनोः सप्तमे परा सम्पत् ।
अल्यादिस्थे सवितरि गुरोर्द्वतीयेऽर्धनिष्पत्तिः ||
लाभहिबुर्कार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः ।
शस्यस्य परा सम्पत् कर्मणि जीवे गवां चाट्या |
बादरायणः ।
वृश्चिकेऽर्के वृषे चन्द्रः कुम्भे जीवः कुजार्कजौ ।
मकरे चेद्भवेच्छस्यसम्पच्चक्रागमो महान ||
घराहसंहितयोस्तु |
कुम्भे गुरुर्गवि शशी सूर्येऽलिमुखे कुजार्कजौ मकरे ।
निष्पत्तिरस्ति महती पश्चात् परचक्ररोगभयम् ॥
बादरायणः ।
वृश्विकाय स्थितः सूर्यः पापमध्यगतो यदा |
शस्यहा सप्तमे पापे जातं जातं विपद्यते ॥
२२७
वराहसंहितयोस्तु ।
मध्ये पापग्रहयोः सूर्यः शस्यं विनाशयत्य लिगः |
पापः सप्तमराशौ जातं जातं विनाशयति ॥
अर्थस्थाने क्रूरः सौम्यैरनिरीक्षितः प्रथमजातम् ।
शस्यं निहन्ति पश्चातं निष्पादयेद्व्यक्तम् ||<noinclude></noinclude>
au8njc0268c3h8rp8y4avnwz0sn9gil
पृष्ठम्:अद्भुतसागरः.djvu/२४३
104
125585
342100
2022-08-01T09:36:19Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ अद्भुतसागरे घावरायणः । पापौ सूर्यात् सप्तमस्थौ केन्द्रस्थौ चापि घातकौ । सौम्यदृष्टौ न सर्वत्र नाशनौ वृष्टिकोपतः ॥ घराहसंहितयोः । २२८ जामित्र केन्द्रसंस्थौ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
घावरायणः ।
पापौ सूर्यात् सप्तमस्थौ केन्द्रस्थौ चापि घातकौ ।
सौम्यदृष्टौ न सर्वत्र नाशनौ वृष्टिकोपतः ॥
घराहसंहितयोः ।
२२८
जामित्र केन्द्रसंस्थौ करौ सूर्यस्य वृश्विकस्थस्य ।
शस्य विपत्तिं कुरुतः सौम्यैर्दृष्टौ न सर्वत्र ॥
वृश्चिक
संस्थादर्कात् सप्तमषष्ठोपगौ यदा करो |
भवति तदा निष्पत्तिः शस्यानामर्घपरिहानिः ||
बादरायणः |
स एव योगाभिहितो वृश्चिकस्थे दिवाकरे ।
वृषेऽपि ते शारदानां चिन्तनीया यथार्थतः ||
घराहसंहितयोः ।
विधिनाऽनेनैव रविवृषप्रवेशे शरत्समुत्थानाम् ।
विज्ञेयः शस्यानां नाशाय शिवाय वा तज्जैः ॥
त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् ।
ग्रष्मिकधान्यं कुरुते समर्घमुभयोपभोग्यं च* ॥
कार्मुक मृगघटसंस्थः शारदशस्यस्य तहदेव रविः ।
संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् ||
अत्रानुक्त विशेषशान्तिषु योगोत्पातेषु योगकर्तॄग्रहपूजापूर्वि-
का जपहोमादिका शान्तिः कर्त्तव्या ।
इति महाराजाधिराजनिश्शङ्कशङ्कर श्रीमठ्ठलालसेगदेवरचिते-
ऽनुसागरे आकृत्यादियोगाद्भुतावतंः ।
* समर्थममयोपभोग्यं च इति अ ।<noinclude></noinclude>
c8eikfkowceh093ej5zmd5pjnsj7sbn
पृष्ठम्:अद्भुतसागरः.djvu/२४४
104
125586
342101
2022-08-01T09:37:00Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ रव्यादिवर्षाद्भुतावर्त्तः । अथ रव्यादिवर्षाद्भुतावर्त्तः । CONOM विष्णुधर्मोत्तरे । घटकणिकायाम् । वर्षाधिपा अशुभदा दिनकरतनयप्रभाकरमहीजाः । क्षच्छस्त्र दहनत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>रव्यादिवर्षाद्भुतावर्त्तः ।
अथ रव्यादिवर्षाद्भुतावर्त्तः ।
CONOM
विष्णुधर्मोत्तरे ।
घटकणिकायाम् ।
वर्षाधिपा अशुभदा दिनकरतनयप्रभाकरमहीजाः ।
क्षच्छस्त्र दहनतस्कररोगभयावृष्टयः प्रोक्ताः ॥
शेषाणाम तिशुभदं शोभनकनकान्नवारिसंपूर्णा ।
भवति वसुधा क्रियावाँल्लोकश्च नृपाः स्वभावस्थाः ||
तीक्ष्णोऽकः स्वल्पशस्यश्च गतमेघोऽतितस्करः ।
बहरगव्याधिगणैर्भास्कराब्दो रणाकुलः ॥
२२९
यवनेश्वरस्तु ।
दिवाकराब्दे रणविग्रहोग्रपृथ्वीश्वरस्तीव्रविषज्वराग्निः ।
अवर्षशुष्क क्षयशस्यसंघः' प्रचण्डवह्रथुग्रशिरोऽक्षिरोगः ॥
वराहसंहितयोस्तु ।
सर्वत्र भूर्विबलशस्यवती वनानि
देवाद्विभक्षयिषुदंष्ट्रिसमावृतानि ।
स्पन्दन्ति नैव च पयः प्रतरं स्रवन्ति
रुग्भेषजानि न तथाऽतिबलान्वितानि ||
तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले
नात्यम्बुदा जलमुचोऽनलसन्निकाशा: ।
नष्टप्रभर्क्षगणशीतकरं नभश्च
सोदन्ति तापसकुलानि सगोकुलानि ||
हस्त्यश्वपत्तिम दस बलैरुपैता
* इत्यादीन्येतद्विषयकाणि वचनानि अ. पुस्तके समाससंहितायाः प्रमाणत्वेना-
भिहितानि ।
रे अववंशुष्कद्रमशुष्कस्य-इति अ ।<noinclude></noinclude>
ko6utm6dvxxbdanw59gjauvyc7590is
पृष्ठम्:अद्भुतसागरः.djvu/२४५
104
125587
342102
2022-08-01T09:37:23Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ २३० अद्भुतसागरे बाणाशनासिमुशलातिशयाश्चरन्ति । घ्नन्तो नृपा युधि नृपानुचरैश्च देशान् • संवत्सरे दिनकरस्य दिनेऽथ मासे ॥ विष्णुधर्मोत्तरे । बहुवर्षातिशस्यश्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>२३०
अद्भुतसागरे
बाणाशनासिमुशलातिशयाश्चरन्ति ।
घ्नन्तो नृपा युधि नृपानुचरैश्च देशान्
• संवत्सरे दिनकरस्य दिनेऽथ मासे ॥
विष्णुधर्मोत्तरे ।
बहुवर्षातिशस्यश्च गवां क्षीरप्रदायकः ।
चन्द्राब्द: कामिनामिष्टश्चित्यङ्गितमहीतलः ॥
यवनेश्वरस्तु |
सम्पन्नशस्याक्षुपशस्यशालिप्ररूढगुल्मो बहुवर्षवारिः ।
रसौषधिस्नेहपटुप्रसेकश्चान्द्रो रतिस्त्रोबल वर्धनोऽब्दः ॥
वराहसंहितायां तु ।
व्याप्तं नभः प्रचलिताचलसन्निकाश-
यलाञ्जनालिगवलच्छविभिः पयोदैः ।
गां पूरयद्भिरखिलाम मलाभिरद्भि-
रुत्कण्ठितेन गुरुणा ध्वनितेन चाशाः ||
तोयानि पद्मकुमुदोत्पलवन्त्यतीव
फुलद्रमाण्युपवनान्यलिनादितानि ।
गावः प्रभूतपयसो नयनाभिरामा
रामा रतैरविरतं रमयन्ति रामान् ॥
गोधूमधान्ययवशालिवरेक्षुवाटा
भूः पाल्यते नृपतिभिर्नय कर्मयुक्तैः ।
चित्यङ्गिता ऋतुवरेष्टिविघुष्टनादाः
संवत्सरे शिशिरगोरभिसंप्रवृत्ते ॥
* बहुबर्षधारः इति अ ।
* नंगराकराठ्या इति अ
}
+ स्त्रीसुख-इति अ,
1<noinclude></noinclude>
d2hrww33fzvcib279xg23znacs7q4y7
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४०
104
125588
342103
2022-08-01T09:37:42Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ श्रीमच्छङ्करदिग्विजये [ त्रयोदशः नैष्कर्म्यसिद्धयाख्य निबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा । विश्वासमुक्त्वाऽथ पुनर्वभाषे स विश्वरूपो गुरुम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>श्रीमच्छङ्करदिग्विजये
[ त्रयोदशः
नैष्कर्म्यसिद्धयाख्य
निबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा ।
विश्वासमुक्त्वाऽथ पुनर्वभाषे स विश्वरूपो गुरुमात्मदेवम् ||
न ख्यातिहेतोर्न च लाभहेतोर्नाप्यर्चनायै विहितः प्रवन्धः |
नोल्लङ्घनीयं वचनं गुरूणां नोल्लङ्घने स्याद्गुरुशिष्यभावः ॥
पूर्व गृहीत्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् ।
न यौवनं वृद्धमुपैति तद्वत् व्रजन् हि पूर्वस्थितिमोज्य गच्छेत् ॥ ५६
अहं गृही नात्र विचारणीय किं तेन पूर्व मन एव हेतुः ।
बन्धे च मोक्षे च मनोविशुद्धो गृही भवेद्वाऽप्युत मस्करी वा ॥
नास्त्येव चेदाश्रम उत्तमाऽऽदिः कथं च तत्माप्तिनिवृत्तिगामिनौ ।
प्रतिवनौ कथमल्पकालौ न हि प्रतिज्ञा भगवन्निरुद्धा ॥ ५८
संभिक्षमाणा न लभन्त एव चेद्रहप्रवेशं गुरुणा प्रवेशनम् |
कथं हि भिक्षा विहिता ननुत्तमा को नाम लोकस्य मुखाभिधायकः ॥५९
तच्चोपदेशाद्वितितात्मतत्वो व्यधामहं संन्यसनं कृतात्मा ।
विरागभावान्न पराजितस्तु वादो हि तस्वस्य विनिर्णयाय ||
पुरा गृहस्थेन मया प्रबन्धा नैयायिकादौ विहिता महार्थाः ।
इतः परं मे हृदयं चिकीर्षु वद घिसेवां न विलय किञ्चित् ॥ ६१
श्रद्धामद्वैतबद्धादरबुधप. रेषच्छेमुषीसं निषण्णा-
मर्वाग्दुर्वादिगर्वानल विपुलतरज्वालमालावलीढाम् ।
सिक्त्वा मुक्तामृतौरदह परिसञ्जीवयस्यद्य सद्य:
६०
को वा सेवाप: स्याद्रणतरणविधौ सद्रोनैव जाने || ६२
इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरके
नो संभाव्यहहात्र वार्तिकमिति प्रौढं शुपग्निं शनैः ।
धीराज्य: शमयन्विवेकपयसा देवेश्वरेण त्रयी-
131
भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभृन्मुनिः ॥ ६३
भावानुकारिमृदुवाक्यनिवेशितार्थ स्वीयैः पदैः सह निराकुतपूर्वपक्षम् ।
सिद्धान्तयुक्ति विनिवेशिततत्स्वरूपं दृष्ट्वाऽभिनन्य परितोषवशादवोचत् ||<noinclude></noinclude>
tlcknhqiwkh166h9nqd4fa77ekpqqsv
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४१
104
125589
342104
2022-08-01T09:38:04Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १३] ब्रह्मविद्याविचारः 135 सत्यं यदात्थ विनयिन् मम याजुषी या शाखा तदन्तगतभाष्य निबन्ध इष्टः । तद्वार्तिकं मम कृते भवता प्रणेयं सच्चेष्टितं परहितैकफलं प्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १३]
ब्रह्मविद्याविचारः
135
सत्यं यदात्थ विनयिन् मम याजुषी या शाखा तदन्तगतभाष्य निबन्ध इष्टः ।
तद्वार्तिकं मम कृते भवता प्रणेयं सच्चेष्टितं परहितैकफलं प्रसिद्धम् ||
तद्वत्त्वदीया खलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम् ।
लहार्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः ॥
तत्रोभयत्र कुरु वार्तिकमार्तिहारि
कीर्ति च याहि जितकार्तिकचन्द्रिकाभाम् ।
मा शङ्कि पूर्वमिव दुःशठवाक्यरोधो
महाक्यमेव शरणं व्रज मा विचारीः ||
६७
६८
इत्थं स उक्तो भगवत्पदेन श्री विश्वरूपो विदुषां वरिष्ठः ।
चकार भाष्यद्वयवार्तिके द्वे ह्याझा गुरूगां ह्यविचारणीया ||
आज्ञा गुरोरनुवरैर्न हि लङ्घनी येत्युक्त्वा तयोर्निगमशेखरयोरुदारम् ।
निर्माय वार्तिकयुगं निजदेशिकाय निःसीमनिस्तुलनधी रुपदां चकार ||
सनन्दनो नाम गुरोरनुज्ञया भाष्यस्य टोकां व्यघितेरितः पराम् ।
यत्पूर्वभागः किल पञ्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥ ७०
व्यासपिसूत्र निचयस्य विवेचनाय टीकाभिधं विजय डिण्डिममात्मकीर्तेः ।
निर्माय पद्मचरणो निरवचयुक्तिव्धं प्रवन्धमकरोद्गुरुदक्षिणां सः ||
आलोचयन्नथ तदानुगति ग्रहाणामूचे सुरेश्वरसमाइयमुपहरे सः ।
पञ्चैव वत्स चरणा: मथिता इह स्युस्तत्रापि सूत्रयुगलद्वयमेव भूम्ना ॥
प्रारब्धकर्मपरिपाकवशात् पुनस्त्वं
वाचस्पतित्वमधिगम्य वसुन्धरायाम् |
भव्यां विधास्यसितमां मम भाष्यटीका-
माभूतसंलयमधिक्षिति सा च जीयात् ||
इत्येवमुक्त्वज्य यतीश्वरोऽसावानन्द गिर्यादिमुनीन् स हूत्वा ।
कुरुध्यमद्वैतपरान्निबन्धान्नित्यन्वशा निर्ममसार्वभौमः ॥
७३
७४<noinclude></noinclude>
ssmql8o4nzi28qoduxae2rahsz3ygam
पृष्ठम्:तपतीसंवरणम्.djvu/५७
104
125590
342117
2022-08-01T10:49:02Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
हि अज्ज तेळ्ळोके राएसिं संवरणं मोत्तूण इमाए अणुरूवो
अण्णो त्ति ।
रम्भा - (क) मए वि एव्वं सुदपुरुवं एव्व । तदो तदो ।
१
-
मेनका – (ख) तदो आरहिअ सा तग्गआहिळासा वि ळज्जाए
अप्पआसेन्ती वट्टमाणा एअंदा मए सह तवणवणं पत्थि-
औ । अन्तरा तस्स राएसिणो राअहाणि णाअपुरं हेट्ठदो
दट्ठूण ठिआ ।
को ह्यद्य त्रैलोक्ये राजर्षि संवरणं मुक्तास्या अनुरूपोऽन्य इति ।
(क) मयाप्येवं श्रुतपूर्वमेव । ततस्ततः ।
(ख) तत आरभ्य सा तद्गताभिलाषापि लज्जयाप्रकाशयन्ती वर्तमानैकदा मया
सह तपनवनं प्रस्थिता । अन्तरा तस्य राजर्षे राजधानी नागपुरम् अ
दृष्ट्वा स्थिता ।
मग्रचं ध्वन्यते । त्रैलोक्य इति । त्रिलोकीतिलकत्वेन मानुषत्वेऽप्ययमेव ग्राह्य इति
प्ररोचना ॥
एवं तस्याः प्रश्नावसरं दत्वा विश्रान्तवाक्यायां तस्यां रम्भा सिद्धमनूद्य
शेषश्रवणौत्सुक्येन पृच्छति - मयापीत्यादि । स्वामिपारतन्त्र्येऽपि युष्मद्वृत्तान्ते
दत्तमनसा लोकत इयन्मात्रं श्रुतं, शेषश्रवणे महदौत्सुक्यं, तत् कथय । ततस्तत
इति वीप्सया श्रवणौत्सुक्यं ध्वन्यते । किं तया वरगुणश्रवणे निजयौवनोचितं
किञ्चिदाचरितम्, उत मुग्धया किमपि नाङ्गीकृतं, त्वया किं व्यवसितमित्यादिजि-
ज्ञासया प्रश्नः ॥
तदो आरहिअ नारदवचनादारभ्य तच्छ्रवणादारभ्येत्यर्थः । लज्जया
वरनारीपरमालङ्कारभूतया । अप्रकाशयन्ती ममापीति शेषः । वर्त्तमानेति दिवा-
निशं तथा वर्त्तनस्य दुष्करत्वं प्रकाश्यते । एकदेति खेदेन दूरतया च दिवस-
विशेषो नाध्यवसितः । स्थितेत्यन्तमेकवाक्यम् । अस्मत्प्रयत्नं विना गूढभेदनं
जातमिति दर्शयति – तस्येति । नारदमुखाच्छ्रुतस्य निरन्तरानुरागविषयस्य । अ-
न्तरेति मध्येमार्गम् । प्रकृतं गमनं हृदयगूहनं च ममतानुसन्धानवशाद् विस्मृत्ये -
त्यर्थः ॥
२. 'क' इति घ. पाठ:
३. 'दा' इति क, पाठः.
१. 'भि' इति ख-घ. पाठ:.
४. 'उ' इति क-ख-ग. पाठः<noinclude></noinclude>
r80lv9i149vts6b38panr6jlwdkobiq
342121
342117
2022-08-01T10:52:47Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
हि अज्ज तेळ्ळोक्के राएसिं संवरणं मोत्तूण इमाए अणुरूवो
अण्णो त्ति ।
रम्भा - (क) मए वि एव्वं सुदपुरुवं एव्व । तदो तदो ।
१
-
मेनका – (ख) तदो आरहिअ सा तग्गआहिळासा वि ळज्जाए
अप्पआसेन्ती वट्टमाणा एअंदा मए सह तवणवणं पत्थि-
आ । अन्तरा तस्स राएसिणो राअहाणिं णाअपुरं हेट्ठदो
दट्ठूण ठिआ ।
को ह्यद्य त्रैलोक्ये राजर्षि संवरणं मुक्तास्या अनुरूपोऽन्य इति ।
(क) मयाप्येवं श्रुतपूर्वमेव । ततस्ततः ।
(ख) तत आरभ्य सा तद्गताभिलाषापि लज्जयाप्रकाशयन्ती वर्तमानैकदा मया
सह तपनवनं प्रस्थिता । अन्तरा तस्य राजर्षे राजधानी नागपुरम् अधो
दृष्ट्वा स्थिता ।
मग्रयं ध्वन्यते । त्रैलोक्य इति । त्रिलोकीतिलकत्वेन मानुषत्वेऽप्ययमेव ग्राह्य इति
प्ररोचना ॥
एवं तस्याः प्रश्नावसरं दत्वा विश्रान्तवाक्यायां तस्यां रम्भा सिद्धमनूद्य
शेषश्रवणौत्सुक्येन पृच्छति - मयापीत्यादि । स्वामिपारतन्त्र्येऽपि युष्मद्वृत्तान्ते
दत्तमनसा लोकत इयन्मात्रं श्रुतं, शेषश्रवणे महदौत्सुक्यं, तत् कथय । ततस्तत
इति वीप्सया श्रवणौत्सुक्यं ध्वन्यते । किं तया वरगुणश्रवणे निजयौवनोचितं
किञ्चिदाचरितम्, उत मुग्धया किमपि नाङ्गीकृतं, त्वया किं व्यवसितमित्यादिजि-
ज्ञासया प्रश्नः ॥
तदो आरहिअ नारदवचनादारभ्य तच्छ्रवणादारभ्येत्यर्थः । लज्जया
वरनारीपरमालङ्कारभूतया । अप्रकाशयन्ती ममापीति शेषः । वर्त्तमानेति दिवा-
निशं तथा वर्त्तनस्य दुष्करत्वं प्रकाश्यते । एकदेति खेदेन दूरतया च दिवस-
विशेषो नाध्यवसितः । स्थितेत्यन्तमेकवाक्यम् । अस्मत्प्रयत्नं विना गूढभेदनं
जातमिति दर्शयति – तस्येति । नारदमुखाच्छ्रुतस्य निरन्तरानुरागविषयस्य । अ-
न्तरेति मध्येमार्गम् । प्रकृतं गमनं हृदयगूहनं च ममतानुसन्धानवशाद् विस्मृत्ये -
त्यर्थः ॥
२. 'क' इति घ. पाठ:
३. 'दा' इति क, पाठः.
१. 'भि' इति ख-घ. पाठ:.
४. 'उ' इति क-ख-ग. पाठः<noinclude></noinclude>
lcigteekkdr8uyylubze7qf9woev5t6
पृष्ठम्:तपतीसंवरणम्.djvu/५८
104
125591
342122
2022-08-01T10:53:10Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>OC
तपतीसंवरणे
रम्भा --- (क) तदो तदो ।
---
मेनका – (ख) तदो मए उण से भावं जाणिअ कहिदं - सहि !
परिस्सन्ता विअ ळक्खीअसि । एदं खु भाईरहीतीरगअं
कत्तिके आवासपरिसरुज्जौणं । एत्थ विस्समिअ गच्छा
त्ति।
रम्भा --- (सस्मितम्) (ग) सेविअं तुए सहीहिअअं । तदो तदो।
मेनका - (घ) तदो जाव हरिमणिसिळादळे ओदरह्म, दाव तहिं
एव्व सवअस्सो राएसी आअदो।
M
(क) ततस्ततः ।
-
(ख) ततो मया पुनरस्या भावं ज्ञात्वा कथितं - सखि ! परिश्रान्तेव लक्ष्यसे ।
एतत् खलु भागीरथीतीरगतं कार्तिकेयावासपरिसरोद्यानम् । अन्न विश्रम्य
गच्छाव इति ।
(ग) सेवितं त्वया सखीहृदयम् । ततस्ततः ।
(घ) ततो यावद्धरिमणिशिलातलेऽवतरावः, तावत्तत्रैव सवयस्यो राजर्षिरागतः ।
तदो तदो इति । दिवानिशं त्वया सह वर्त्तमानया मुग्धया वाङ्मात्रेण
गूहनमेव कर्त्तुं शक्यं, चतुरया त्वया हृदयरहस्यं ज्ञातमेव । ततो गूढभेदप्रसङ्गे
किं त्वया स एव प्रकटितः, उताजानत्येव गमनप्रेरणं कृतम्, अथवा तद्वाञ्छा-
गूहनयोरनुगुणं किमप्युपन्यस्तमिति जिज्ञासया प्रश्नः ॥
भावं जाणिअ अभिप्रायं ज्ञात्वा, गमनादपि तदीयनगरालोकनादिषु
प्रीतिः, सा लज्जया निगूह्यत इति ज्ञात्वा अवलोकनकौतुकादिभिरिति शेषः । स-
स्खीति नित्याभ्यस्ते पथ्यनतिदीर्घ एवमलसगमनां त्वां कथं नयामीति वात्सल्येन
सम्बोधनम् । परिश्रान्तेव लक्ष्यसे, न त्वदुक्त्या, गमनमान्द्यादिना मया त्वत्प-
रिश्रमोऽनुमीयते । अध्वगमनमेवात्र हेतुतया प्रकाशते | विश्रम एवात्र चिकि-
त्सा । एतदिति परिश्रमस्य विश्रमस्थलस्य च यौगपद्यं दैवादापतितम् । भागी-
स्थीतीरगतमिति पावनत्वशतलत्वादिना श्रमापनयनयोग्यतां, कार्तिकेयेत्यादिना
देवायतनसान्निध्येनाशङ्कनीयगमनतां चारामस्य प्रकाशयति । तदास्थाविषयस्य
१. 'ॲ' इति ख-ग. पाठः २. 'ए' इति क-ख-ग. पाठः, ३, 'य्या' इति खन्ग, पाठः.<noinclude></noinclude>
1gbkl8yfu4g9re66c6rp9pkcyxp9dt2
342123
342122
2022-08-01T10:56:29Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>OC
तपतीसंवरणे
रम्भा --- (क) तदो तदो ।
---
मेनका – (ख) तदो मए उण से भावं जाणिअ कहिदं - सहि !
परिस्सन्ता विअ ळक्खीअसि । एदं खु भाईरहीतीरगअं
कत्तिके आवासपरिसरुज्जौणं । एत्थ विस्समिअ गच्छह्य
त्ति।
रम्भा --- (सस्मितम्) (ग) सेविअं तुए सहीहिअअं । तदो तदो।
मेनका - (घ) तदो जाव हरिमणिसिळादळे ओदरह्म, दाव तहिं
एव्व सवअस्सो राएसी आअदो।
M
(क) ततस्ततः ।
-
(ख) ततो मया पुनरस्या भावं ज्ञात्वा कथितं - सखि ! परिश्रान्तेव लक्ष्यसे ।
एतत् खलु भागीरथीतीरगतं कार्तिकेयावासपरिसरोद्यानम् । अन्न विश्रम्य
गच्छाव इति ।
(ग) सेवितं त्वया सखीहृदयम् । ततस्ततः ।
(घ) ततो यावद्धरिमणिशिलातलेऽवतरावः, तावत्तत्रैव सवयस्यो राजर्षिरागतः ।
तदो तदो इति । दिवानिशं त्वया सह वर्त्तमानया मुग्धया वाङ्मात्रेण
गूहनमेव कर्त्तुं शक्यं, चतुरया त्वया हृदयरहस्यं ज्ञातमेव । ततो गूढभेदप्रसङ्गे
किं त्वया स एव प्रकटितः, उताजानत्येव गमनप्रेरणं कृतम्, अथवा तद्वाञ्छा-
गूहनयोरनुगुणं किमप्युपन्यस्तमिति जिज्ञासया प्रश्नः ॥
भावं जाणिअ अभिप्रायं ज्ञात्वा, गमनादपि तदीयनगरालोकनादिषु
प्रीतिः, सा लज्जया निगूह्यत इति ज्ञात्वा अवलोकनकौतुकादिभिरिति शेषः । स-
खीति नित्याभ्यस्ते पथ्यनतिदीर्घ एवमलसगमनां त्वां कथं नयामीति वात्सल्येन
सम्बोधनम् । परिश्रान्तेव लक्ष्यसे, न त्वदुक्त्या, गमनमान्द्यादिना मया त्वत्प-
रिश्रमोऽनुमीयते । अध्वगमनमेवात्र हेतुतया प्रकाशते | विश्रम एवात्र चिकि-
त्सा । एतदिति परिश्रमस्य विश्रमस्थलस्य च यौगपद्यं दैवादापतितम् । भागी-
रथीतीरगतमिति पावनत्वशीतलत्वादिना श्रमापनयनयोग्यतां, कार्तिकेयेत्यादिना
देवायतनसान्निध्येनाशङ्कनीयगमनतां चारामस्य प्रकाशयति । तदास्थाविषयस्य
१. 'ॲ' इति ख-ग. पाठः २. 'ए' इति क-ख-ग. पाठः, ३, 'य्या' इति खन्ग, पाठः.<noinclude></noinclude>
h3x1zvo2u7l0goibry5flvsa1gwi346
पृष्ठम्:तपतीसंवरणम्.djvu/५९
104
125592
342124
2022-08-01T10:56:56Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
रम्भा - (क) तदो तदो।
-
मेनका -- (ख) तदो तदाणिं अणङ्गबाणेहिं ळज्जाए अ दूमिआ
तस्स अग्गदो ठाँदुं असमत्था मए सह तिरक्खरणीतिरो-
हिऔं उप्पडिआ णहअलं।
रम्भा - (ग) तदो तदो ।
मेनका - (घ) तदो अत्तणो पदवीअं सिणिडदिहिं तं पेक्खिअ
ततस्ततः ।
ततस्तदानीमनङ्गबाणैर्लज्जया च दूना तस्याग्रतः स्थातुमसमर्था मया सह
तिरस्करणीतिरोहितोत्पतिता नभस्तलम् ।
(ग) ततस्ततः ।
(घ) तत आत्मनः पदव्यां स्त्रिग्धदृष्टिं तं दृष्ट्वा द्विगुणितमनोभवायलकायास्तस्या
नागपुरस्यात्यन्तगूहनेन हृदयानुसारः कृतः । विश्रममनूद्य गमनविधिना गमनशेष
एव विश्रमः । किमन्यदस्माकमत्र प्रयोजनमिति मया रहस्यगोपनानुगुणमुक्तम् ||
ततस्तया त्वद्वचनमच्छलमङ्गीकृत्य निजाभिरुचिसदृशं किं कृतम्, उत रह-
स्यभेदनमाशङ्कय गमनमेवाङ्गीकृतमिति प्रश्नः ॥
तत्र “क्रियाकेवलमुत्तरम्” इत्युक्तदिशा मया सहावतरणमेवोत्तरतयाङ्गी-
कृतम् । यावत्तावादति यौगपद्येन, विधिना दत्तहस्तोऽयमारम्भ इति द्योत्यते । स-
वयस्य इति वधूकथावकाशः प्रकाशितः ॥
ततो युवाभ्यां किं तथैव स्थितम्, उत तत्रव तिरस्करण्या स्थितम्, अथवा
गतं, तादृशस्य दर्शने को विशेष इत्यादिप्रश्नः ॥
ततस्तदानीमिति । चिराभिलषितस्य समीपदर्शन इत्यर्थः । अनङ्गबाणैर्ल-
ज्जया च पीड्यमाना तिरस्करणीतिरोहिता । तत्कर्त्तृकाद्दर्शनात् प्रागेवेति शेषः । न-
भस्तलस्योत्पतनकर्मतया प्रवृत्तिशेषं गमनेऽनिच्छां च ध्वनयति ॥
एवमुक्ते किं नभस्तले स्थिताभ्यां युवाभ्यां प्रकृतशेषं किञ्चिल्लब्धम्, उत
तूष्णीं स्थितमेव, अस्मदपेक्षां प्रति तन्मतिः कीदृशीति प्रश्नः ॥
१. 'उं' इति क-ख-ग. पाठः, २. 'दा' इति घ. पाठः,<noinclude></noinclude>
02hblbq1r1eqonmz62dpc45dnrjcbvn
342125
342124
2022-08-01T11:00:20Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
रम्भा - (क) तदो तदो।
-
मेनका -- (ख) तदो तदाणिं अणङ्गबाणेहिं ळज्जाए अ दूमिआ
तस्स अग्गदो ठादुं असमत्था मए सह तिरक्खरणीतिरो-
हिआ उप्पडिआ णहअलं।
रम्भा - (ग) तदो तदो ।
मेनका - (घ) तदो अत्तणो पदवीअं सिणिद्धदिट्ठिं तं पेक्खिअ
ततस्ततः ।
ततस्तदानीमनङ्गबाणैर्लज्जया च दूना तस्याग्रतः स्थातुमसमर्था मया सह
तिरस्करणीतिरोहितोत्पतिता नभस्तलम् ।
(ग) ततस्ततः ।
(घ) तत आत्मनः पदव्यां स्त्रिग्धदृष्टिं तं दृष्ट्वा द्विगुणितमनोभवायल्लकायास्तस्या
नागपुरस्यात्यन्तगूहनेन हृदयानुसारः कृतः । विश्रममनूद्य गमनविधिना गमनशेष
एव विश्रमः । किमन्यदस्माकमत्र प्रयोजनमिति मया रहस्यगोपनानुगुणमुक्तम् ||
ततस्तया त्वद्वचनमच्छलमङ्गीकृत्य निजाभिरुचिसदृशं किं कृतम्, उत रह-
स्यभेदनमाशङ्कय गमनमेवाङ्गीकृतमिति प्रश्नः ॥
तत्र “क्रियाकेवलमुत्तरम्” इत्युक्तदिशा मया सहावतरणमेवोत्तरतयाङ्गी-
कृतम् । यावत्तावादति यौगपद्येन, विधिना दत्तहस्तोऽयमारम्भ इति द्योत्यते । स-
वयस्य इति वधूकथावकाशः प्रकाशितः ॥
ततो युवाभ्यां किं तथैव स्थितम्, उत तत्रव तिरस्करण्या स्थितम्, अथवा
गतं, तादृशस्य दर्शने को विशेष इत्यादिप्रश्नः ॥
ततस्तदानीमिति । चिराभिलषितस्य समीपदर्शन इत्यर्थः । अनङ्गबाणैर्ल-
ज्जया च पीड्यमाना तिरस्करणीतिरोहिता । तत्कर्त्तृकाद्दर्शनात् प्रागेवेति शेषः । न-
भस्तलस्योत्पतनकर्मतया प्रवृत्तिशेषं गमनेऽनिच्छां च ध्वनयति ॥
एवमुक्ते किं नभस्तले स्थिताभ्यां युवाभ्यां प्रकृतशेषं किञ्चिल्लब्धम्, उत
तूष्णीं स्थितमेव, अस्मदपेक्षां प्रति तन्मतिः कीदृशीति प्रश्नः ॥
१. 'उं' इति क-ख-ग. पाठः, २. 'दा' इति घ. पाठः,<noinclude></noinclude>
p7hmpydytg6aw6kwdwk26ttsaszc2g8
पृष्ठम्:तपतीसंवरणम्.djvu/६०
104
125593
342126
2022-08-01T11:00:44Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
विउणिअमणोभवोअळ्ळआए ताए दसं ओळोइअ मए
आचक्खिअं-सहि! दे कवोळमूळुळ्ळसिआणं सेअक-
णिआमोत्तिआणं सोहं तिरक्खरइ कण्णेउरो त्ति |
रम्भा - (क) तदोतदो।
मेनका - (ख) तदो तस्स राएसिणो रूवाणुरूवं बुद्धिकोसळं प
रिक्खिउं तिरसे अवत्थापत्थावणत्थं च सो कण्णेउरो आ
च्छिन्दिों ळिहिअ गाहापदैज्जक्खराइ पमादेण विअ मए
तस्स पुरदो पक्खित्तो।
दशामवलोक्य मयाख्यातं-सखि ! ते कपोलमूलोल्लसितानां स्वेदकणिकामौ -
क्तिकानां शोभां तिरस्करोति कर्णपूर इति ।
(क) ततस्ततः ।
(ख) ततस्तस्य राज रूपानुरूपं बुद्धिकौशलं परीक्षितुं तस्या अवस्थाप्रस्ताव-
नार्थे च स कर्णपूर आच्छिद्य लिखित्वा गाथापदाद्यक्षराणि प्रमादेनेव मया
तस्य पुरतः प्रक्षिप्तः ।
आत्मनः पदव्यामिति । स्निग्धदृष्टिं स्नेहप्ररोहप्रकाशकदृष्टिपातं तमव-
लोक्य दिष्टयास्य महापुरुषत्यापि स्पृहालेश इव लक्ष्यत इति द्विगुणितमनोभवाय-
ल्लकायाः । ‘स्यादायल्लकमाध्यानमुत्कण्ठोत्कलिका रतिरि'ति रतिपरिपोष एवायल्ल-
कम् | दशामिति । निप्पन्दमन्द सुन्दर दृष्टिपातस्वेदरोमाञ्चवेपथुप्रभृतिभिरनुभावैरति-
स्फुटोन्नेयवैवश्यामवस्थामवलोक्य मया कामपि कामतन्त्रप्रक्रियां प्रकाशयितुं प्रशं-
सया सांध्यमाच्छाद्य किमप्युपन्यस्तं — सखीत्यादि । स्वेदकणमालिकामौक्तिकानां
कपोलतलदर्पणप्रान्तप्रत्युप्तत्वेदमुक्तादामजनितां कान्ति कर्णपूरः स्वविग्रहेण मत्स-
रेणेव तिरस्करोति । तदिदमपनयामीति शेषः ॥
एवमुक्ते किं तव समीहितमित्यपृष्ट्वा ततस्तत इति प्रश्नः शेषकथनेनैव
तदाभप्रायः सिध्यतीति बुद्ध्या ॥
तद्बुद्धिमनुसृत्योत्तरमाह—तत इत्यादि । तस्य राजर्षेः रूपानुरूपं बुद्धि-
१. 'इ' इति ग. पाठ:. २. 'वादकाए' इति घ. पाठ:. ३. 'आळविअं' इति क-ख-ग. पाठः.
४. 'द' इति घ. पाठः, ५. 'अ आळि' इति क. पाठः, ६. 'दाइ अक्ख' इति क-ग. पाठः<noinclude></noinclude>
genfvnurogukiedb3q1tgxfdn9fc9bj
342129
342126
2022-08-01T11:04:30Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
विउणिअमणोभवोअळ्ळआए ताए दसं ओळोइअ मए
आचक्खिअं-सहि! दे कवोळमूळुळ्ळसिआणं सेअक-
णिआमोत्तिआणं सोहं तिरक्खरइ कण्णेउरो त्ति |
रम्भा - (क) तदोतदो।
मेनका - (ख) तदो तस्स राएसिणो रूवाणुरूवं बुद्धिकोसळं प
रिक्खिउं तिरसे अवत्थापत्थावणत्थं च सो कण्णेउरो आ
च्छिन्दिअ ळिहिअ गाहापदज्जक्खराइ पमादेण विअ मए
तस्स पुरदो पक्खित्तो।
दशामवलोक्य मयाख्यातं-सखि ! ते कपोलमूलोल्लसितानां स्वेदकणिकामौ -
क्तिकानां शोभां तिरस्करोति कर्णपूर इति ।
(क) ततस्ततः ।
(ख) ततस्तस्य राजर्षे रूपानुरूपं बुद्धिकौशलं परीक्षितुं तस्या अवस्थाप्रस्ताव-
नार्थे च स कर्णपूर आच्छिद्य लिखित्वा गाथापदाद्यक्षराणि प्रमादेनेव मया
तस्य पुरतः प्रक्षिप्तः ।
आत्मनः पदव्यामिति । स्निग्धदृष्टिं स्नेहप्ररोहप्रकाशकदृष्टिपातं तमव-
लोक्य दिष्टयास्य महापुरुषत्यापि स्पृहालेश इव लक्ष्यत इति द्विगुणितमनोभवाय-
ल्लकायाः । ‘स्यादायल्लकमाध्यानमुत्कण्ठोत्कलिका रतिरि'ति रतिपरिपोष एवायल्ल-
कम् | दशामिति । निष्पन्दमन्द सुन्दर दृष्टिपातस्वेदरोमाञ्चवेपथुप्रभृतिभिरनुभावैरति-
स्फुटोन्नेयवैवश्यामवस्थामवलोक्य मया कामपि कामतन्त्रप्रक्रियां प्रकाशयितुं प्रशं-
सया सांध्यमाच्छाद्य किमप्युपन्यस्तं — सखीत्यादि । स्वेदकणमालिकामौक्तिकानां
कपोलतलदर्पणप्रान्तप्रत्युप्तप्तस्वेदमुक्तादामजनितां कान्ति कर्णपूरः स्वविग्रहेण मत्स-
रेणेव तिरस्करोति । तदिदमपनयामीति शेषः ॥
एवमुक्ते किं तव समीहितमित्यपृष्ट्वा ततस्तत इति प्रश्नः शेषकथनेनैव
तदाभप्रायः सिध्यतीति बुद्ध्या ॥
तद्बुद्धिमनुसृत्योत्तरमाह—तत इत्यादि । तस्य राजर्षेः रूपानुरूपं बुद्धि-
१. 'इ' इति ग. पाठ:. २. 'वादकाए' इति घ. पाठ:. ३. 'आळविअं' इति क-ख-ग. पाठः.
४. 'द' इति घ. पाठः, ५. 'अ आळि' इति क. पाठः, ६. 'दाइ अक्ख' इति क-ग. पाठः<noinclude></noinclude>
cou6xfm5ymgje6h78hqs6dg8guybsii
पृष्ठम्:तपतीसंवरणम्.djvu/६१
104
125594
342144
2022-08-01T11:30:29Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
रम्भी - (क) चउरं आअरिअं । तदो तदो ।
मेनका -- (ख) तंदो तं गाहं तेण पूरिअक्खरं सुणिअ रोसपरि-
प्फुरिआहरं ताए भाणदं --- अविणीदे! कीस तुए अहं
लहुईकिदत्ति ।
रम्भा - (ग) तदो तदो।
-
(क) चतुरमाचरितम् । ततस्ततः ।
(ख) ततस्तां गाथां तेन पूरिताक्षरां श्रुत्वा रोषपरिस्फुरिताधरं तया भणितम्---
अविनीते! कस्मात् त्वयाहं लघुकृतेति ।
(ग) ततस्ततः ।
कौशलमिति । केचिद् रूपवन्तोऽपि
शेमुषीविलासहीनतयालेख्यसब्रह्मचारिणो दृ-
श्यन्ते । अस्य तु यथाश्रुतमेव रूपम् । तदनुरूपं बुद्धिकौशलमपि परीक्षितुं, त्वद्विषय
इयमेवमबस्थेत्यन्यापदेशेन सूचयितुं च स कर्णपूर आच्छिद्य बलादुद्धृत्य गाथां
निर्माय तत्पद्याद्यक्षराणि लिखित्वा प्रमादेनेव प्रमादं भावयित्वा तस्य पुरः प्रक्षिप्तः ॥
तां गाथामिति । पूरिताक्षरां दर्शितपदाद्यक्षरानुगुणवर्णविन्यासक्रमनिर्मित-
स्वरूपाम् । श्रुत्वेति । 'किं कुणइ' (अङ्क. १. लो. १९) इत्यादितटस्थवृत्त्या
गर्भिंतविशेषेण सामान्येनावस्थाप्रकाशने तया झटित्यभिप्रायवेदिन्या मनोभववैभव-
विस्मृतगूहननिर्बन्धया मद्विषयरोषपरिस्फुरिताधरं भणितम्, अविनीते! अशिक्षिते !
उपलब्धकारिणि ! कस्मात् त्वया सततमस्मगौरवरक्षणप्रवृत्तयेदानीमतिगम्भीरे-
ऽस्मिन् पुरुषवर इममर्थमेवं प्रकाशयन्त्याहं लघूकृता इति । अत्र नैतदेवमिति
वा, कथं त्वया ज्ञातमिति वा, नायं प्रेमयोग्य इति वा नोक्तम् । लघुकरणमेवा-
निष्टं, यदि गौरवाविरोधेन साध्यनिवार्हस्तर्हि नानिष्टमिति ध्वनितम् ॥
,
तदाकर्ण्य रम्भा किमनिष्टशङ्कया त्वया तदनुसरणं कृतम्, उत प्रमाद-
नटनवद् अन्यथा कपटमुद्भावितं, किमनेन दिगम्बरस्य नग्न इति परिहासे कोपे-
नेति प्रियसखीरोषमनादृत्य रहस्यभेदनं कृतमिति पृच्छति - ततस्तत इति ॥
१. ' म्भा सहि ! च' इति ग. पाठः, २. 'दो तेण पूरिदाइ अक्खराइ सु' इति घ. पाठः,
३. 'अं सु' इति क. पाठ: ४. 'दाहराए ता' इति घ. पाठः<noinclude></noinclude>
2k3k418v13j13eqz0utnq5twinufxa2
पृष्ठम्:तपतीसंवरणम्.djvu/६२
104
125595
342148
2022-08-01T11:36:01Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
अ
मेनका -(क) तदो तस्सिं अ पत्थावे सुणिअ सव्ववृत्तंतं कुविदं
तस्स देविं दक्खिअ परिहसन्तीए मए भणिदं सहि!
सूएदि दे दिट्ठी इमाअं सवत्तीमच्छरं त्ति ।
रम्भा - (ख) तदो तदो ।
मेनका - (ग) तदो कुविदा मं उत्तरीअं ओलम्बन्ति अवहुणिअ
पत्थिआ ।
---
रम्भा - (घ) णिब्भिण्णं खु हिअअरहस्सं कोवावेइ कण्णआ-
जणं । तदो तदो ।
(क) ततः तस्मिंश्च प्रस्तावे श्रुत्वा सर्ववृत्तान्तं कुपितां तस्य देवीं दृष्ट्वा परिहसन्त्या
मया भणितं—सखि! सूचयति ते दृष्टिरस्यां सपत्नीमत्सरमिति ।
(ख) ततस्ततः ।
(ग) ततः कुपिता मामुत्तरीयमवलम्बमानामवधूय प्रस्थिता ।
(घ) निर्भिन्नं खलु हृदयरहस्यं कोपयति कन्यकाजनम् । ततस्ततः ।
तस्मिन् प्रस्तावे प्रारम्भे वृत्तान्तं पदवतंसकद्वारा परस्त्रीसौभाग्यवर्णनरूपं
श्रुत्वा कुपितां तस्य देवीं दृष्ट्वा सख्यै दर्शयित्वा च परिहसन्त्या भणितं किमनेन
दिवाकरहस्ताच्छादनतुल्येन गूहनप्रयासेन, त्वन्निश्चयानुगुणं यद्यवस्थासूचनं मया
कृतं, किमत्र कोपेन, तवैव गूहननिर्बन्धः, त्वदृष्टिस्तपस्विनी मद्वाक्यमनुसरती-
त्यादिपरिहासं प्रकटयन्त्या भणितम् । सखि ! वस्तुवृत्तं जानामि, अस्यां पुरो वर्त्तमा-
नायां राजभार्यायां सपत्नीमात्सर्ये ते दृष्टिः सूचयति किमियं मत्प्रियतमप्रेमसंवि-
भागार्थिंनी समागतेत्यादित्वदङ्गीकारं प्रकटयति ॥
एवं त्वयोक्ते किं तया पूर्ववत् कोपः कृतः, उत त्वदनुसरणं कृत-
मिति प्रश्नः ॥
तदुत्तरमाह - ततः कुपितेति । एवं परिहसन्त्या त्वया सह न तिष्ठामीति
प्रस्थिता । अवधूयेत्यनेनानुनयापरिग्रहः प्रकाशितः ।।
निर्भिन्न॒मित्यनेन वयोवस्थौचित्येन तत्कोपस्यः स्वतः प्रवृत्तिमनूद्य शेषं
पृच्छति ततस्तत इति ॥<noinclude></noinclude>
jlsx2fqk0ap0sokmtxl5ax40enywb41
पृष्ठम्:तपतीसंवरणम्.djvu/६३
104
125596
342154
2022-08-01T11:40:40Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
---
मेनका - (क) तदप्पहुदि वअणाणं पि अगोअरं तिस्से अणङ्गात-
ङ्कं णिसामअन्ती एआरिसह्यि संवुत्ता | अज्ज उण पच्चूसे
एव्व मं पि अणालविअ तवणवणं गआ। सुदं च मए सो
वि राएसी मिअआप्पसङ्गेण पत्तो तं उद्देसं त्ति । ता तहिं
एव्व गदुअ पिअसहिं आसासेह्म ।
रम्भ - (ख) एव्वं करह्म ।
(निष्क्रान्ते )
प्रवेशकः ।
(क) तदाप्रभृति वचनानामप्यगोचरं तस्या अनङ्गातङ्कं निशामयन्त्येतादृश्यस्मि
संवृत्ता । अद्य पुनः प्रत्यूष एव मामप्यनालप्य तपनवनं गता । श्रुतं च मया
सोऽपि राजर्षिर्मृगयाप्रसङ्गेन प्राप्तस्तमुद्देशमिति । तत् तत्रैव गत्वा प्रियसखी-
माश्वासयावः ।
(ख) एवं कुर्वः ।
--
तदाप्रभृतीति प्रथमप्रश्नोत्तरोपसंहारः । वचनानामप्यगोचरम् इदमीदृश-
मिति वक्तुमशक्यं मदनव्यसनम् । निशामयन्तीति शिशिरोपचारादीनामपि वैकल्यात्
केवलं पश्यन्ती एतादृशी जातास्मि । एवं प्रथमप्रश्नस्योत्तरं तत्प्रसङ्गादतीतवृत्ता-
न्तं च निवेद्य प्रियसखी केत्यस्योत्तरमाह • अद्य पुनरित्यादिना । पूर्वं न कदा-
चिदेवं दृष्टमिति विषादः । तपनवनमित्युपपत्त्या कल्पनम् । तत्राप्यस्मत्समीहितस्य
कोऽपि विशेषः सेत्स्यतीत्याह - श्रुतं चेति । सोऽपीति । न केवलमियम् । मृगया-
प्रसङ्गेन अन्यार्थमुद्यतो दैवात् तं देशमागत इत्यानुकूल्यं द्योतितम् । तदिति आ-
श्वासनोपायस्य सिद्धत्वादित्यर्थः । अनेन प्रवेशकेन नायिकारब्धस्यानुरागस्य
सूचनं, नायिका तपनवनं गता नायकश्च तं देशं प्राप्त इति द्वितीयाङ्के प्रयोक्ष्य-
माणस्य सरसस्य वस्तुनः सामाजिकमनोऽनुसन्धानार्थी सङ्घटनं च सखीसल्लाँप-
रूपेण सम्पादितम् । इह शृङ्गाररसस्याङ्गित्वेन प्रथमं नायकयोरयोगविप्रलम्भे वर्ण-
३. 'सअझ' इति
१. 'ङ्गामयं णि' इति क. पाठः. २. 'तस्सि ए' इति क. पाठः.
क. पाठ.. ४. 'म्भा सहि ! ए' इति कृ-ग. पाठ:<noinclude></noinclude>
f9slbsyf8wupspurho2n7j37oswluy5
पृष्ठम्:तपतीसंवरणम्.djvu/६४
104
125597
342156
2022-08-01T11:41:00Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
(ततः प्रविशति हयावरूढो राजा)
-
राजा - ( सवितर्कम्) अहोतुखलु भयातिरेको नाम तपोवनसधर्मा
सत्त्वानां शाश्वतमपि विरोधं शमयति । तथा हि प्रवृत्ते
मम मृगयाव्यतिकरे -
क्रोडं क्रोडवरुपाश्रितवती शार्दूलिकानां भया-
निश्शङ्कं शरभावलीषु महिषाः संसर्गमातन्वते ।
५०
नीये नायिकायाः प्रथमं श्रवणेनाङ्कुरितस्य पश्चान्मरतकमणिशिलास्थितनायकसा-
क्षात्कारेण परिपोषं गतस्य चिन्तास्मृत्याद्यवस्थान्तरे दत्तपदस्य व्याप्तेः रसवत्तया
दृश्यत्वेऽपि नायिकाया दिव्यत्वाद् दिव्यभूमिषु सञ्चारयोग्यतया राजधानीवृत्तान्त-
रूपेण प्रवेशके सखीसल्लापेन सूचनं कृतं, नायकस्य तु स्वप्नश्लोकव्याख्याने
किञ्चित् सूचितस्य सुनिमित्तेन स्पृहाविषयीकृतस्य पदवतंसकदर्शनेन तद्गुणोद्धो-
पणेन चालम्बनैकदेशपरिग्रहणद्वारा रितस्य गाथाक्षरपूरणेन किञ्चिदुच्छून-
स्याभिलाषस्य साक्षाद्दर्शनेन स्थायिरूपत्वं स्थिरीकर्ते द्वितीयाङ्कोपक्रमः । सङ्कल्प
एव सर्वत्र रतेः परिपोषकः । स श्रवणादिनैव रसोत्थापको दृश्यते । अन्यथा सङ्क-
ल्पाभावे दर्शनेऽपि रतेर्नोदयः । अतः सङ्कल्पपरम्परामवलम्बमानो वतंसकमद्भु-
तव्याजेन वयस्ये सङ्क्रमय्य प्रासङ्गिकं मृगयाव्यापारं समाप्य तुरंगवेगेन हिमव-
दधित्यकां प्राप्तो मृगाणां भयप्रकर्षे निरूप्य सविस्मयमाह -- अहोतुखल्वि-
त्यादि । भयातिरेकः भयस्य भावान्तरतिरोधायकोऽतिशयः । तपोवन इत्यत्र धर्मे
विशिनष्टि–सत्त्वानां वक्ष्यमाणानाम् । शाश्वतमपि जन्मसिद्धमपि । विरोधं वैरम् । शम-
यति निरस्यति । अत्र भयातिरेकस्य कर्तृत्वम् । अनुक्तसिद्धमपि शमस्य भयशामकत्वं
प्रसिद्धं मुनीनामहिंसारूपस्य शमस्य फलत्वेन प्रतिपादितत्वाद् “अहिंसायाः फलं
तस्य सन्निधौ वैरवर्जनमि” ति । उक्तार्थस्य व्याप्तिं स्वावस्थया प्रतिपादयति--
तथा हीत्यादि । मम मृगयाव्यतिकरे मृगयासम्मर्दे प्रवृत्ते । तथा हि, दृष्टमिति शेषः ।
तं प्रकारमाह—क्रोडमिति । अत्र क्रोडवधूशार्दूलिकादीनां परस्परविरोधवध्यघातक-
भावादीनां निरासेन परस्परसम्मेलनं माणभयातिरेकेण घटितमिति भयातिरेक-
१. 'याधिरू' इति क-ख-ग. पाठः,
W<noinclude></noinclude>
l5tavibq5cmkstebe2w2ktoq1kun194
342158
342156
2022-08-01T11:45:57Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
(ततः प्रविशति हयावरूढो राजा)
-
राजा - ( सवितर्कम्) अहोतुखलु भयातिरेको नाम तपोवनसधर्मा
सत्त्वानां शाश्वतमपि विरोधं शमयति । तथा हि प्रवृत्ते
मम मृगयाव्यतिकरे -
क्रोडं क्रोडवरुपाश्रितवती शार्दूलिकानां भया-
न्निश्शङ्कं शरभावलीषु महिषाः संसर्गमातन्वते ।
५०
नीये नायिकायाः प्रथमं श्रवणेनाङ्कुरितस्य पश्चान्मरतकमणिशिलास्थितनायकसा-
क्षात्कारेण परिपोषं गतस्य चिन्तास्मृत्याद्यवस्थान्तरे दत्तपदस्य व्याप्तेः रसवत्तया
दृश्यत्वेऽपि नायिकाया दिव्यत्वाद् दिव्यभूमिषु सञ्चारयोग्यतया राजधानीवृत्तान्त-
रूपेण प्रवेशके सखीसल्लाँपेन सूचनं कृतं, नायकस्य तु स्वप्नश्लोकव्याख्याने
किञ्चित् सूचितस्य सुनिमित्तेन स्पृहाविषयीकृतस्य पदवतंसकदर्शनेन तद्गुणोद्धो-
पणेन चालम्बनैकदेशपरिग्रहणद्वारा रितस्य गाथाक्षरपूरणेन किञ्चिदुच्छून-
स्याभिलाषस्य साक्षाद्दर्शनेन स्थायिरूपत्वं स्थिरीकर्त्तुं द्वितीयाङ्कोपक्रमः । सङ्कल्प
एव सर्वत्र रतेः परिपोषकः । स श्रवणादिनैव रसोत्थापको दृश्यते । अन्यथा सङ्क-
ल्पाभावे दर्शनेऽपि रतेर्नोदयः । अतः सङ्कल्पपरम्परामवलम्बमानो वतंसकमद्भु-
तव्याजेन वयस्ये सङ्क्रमय्य प्रासङ्गिकं मृगयाव्यापारं समाप्य तुरगवेगेन हिमव-
दधित्यकां प्राप्तो मृगाणां भयप्रकर्षे निरूप्य सविस्मयमाह -- अहोतुखल्वि-
त्यादि । भयातिरेकः भयस्य भावान्तरतिरोधायकोऽतिशयः । तपोवन इत्यत्र धर्मे
विशिनष्टि–सत्त्वानां वक्ष्यमाणानाम् । शाश्वतमपि जन्मसिद्धमपि । विरोधं वैरम् । शम-
यति निरस्यति । अत्र भयातिरेकस्य कर्तृत्वम् । अनुक्तसिद्धमपि शमस्य भयशामकत्वं
प्रसिद्धं मुनीनामहिंसारूपस्य शमस्य फलत्वेन प्रतिपादितत्वाद् “अहिंसायाः फलं
तस्य सन्निधौ वैरवर्जनमि” ति । उक्तार्थस्य व्याप्तिं स्वावस्थया प्रतिपादयति--
तथा हीत्यादि । मम मृगयाव्यतिकरे मृगयासम्मर्दे प्रवृत्ते । तथा हि, दृष्टमिति शेषः ।
तं प्रकारमाह—क्रोडमिति । अत्र क्रोडवधूशार्दूलिकादीनां परस्परविरोधवध्यघातक-
भावादीनां निरासेन परस्परसम्मेलनं मद्बाणभयातिरेकेण घटितमिति भयातिरेक-
१. 'याधिरू' इति क-ख-ग. पाठः,
W<noinclude></noinclude>
1p9d791p3it45x9zfmigez9tex1cblo
पृष्ठम्:तपतीसंवरणम्.djvu/६५
104
125598
342159
2022-08-01T11:46:28Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
भ्राम्यद्दष्टिरशिश्रियद् वृककुलं भीता कुरङ्गाङ्गना
माणैः कलुषीकृतः स्म कलभः सैंहीं गुहां गाहते ॥ १ ॥
सोऽहमनेन मृगयाप्रसङ्गेनातिदवीयसीम् अम्बिकापितु-
रचलस्याधित्यकाभुवमानीतोऽस्मि । अन्यच्च । तस्मात्
पदवतंसकदर्शनादारभ्य मां प्रति
आदते धनुरभिमार्टि षट्पद्ज्यां
सन्धातुं प्रगुणयति प्रसूनबाणान् ।
स्याश्चर्यकरत्वम् । क्रोडं भुजान्तरम् | भयाद् मद्वाणकृतात् । भयादिति सर्वशेषः ।
भीता इति विशेषणत्वेन कथनमन्येभ्यः कुरङ्गाङ्गनाया भीतिप्रकर्षकथनाय । अत
एव भ्राम्यद्दृष्टिरिति भयानुभावकथनम् | अशिश्रियादति पाठः ॥ १ ॥
एवं मृगयावस्थां प्रतिपाद्य आत्मनो दूरस्थतां निरूप्याह -- सोऽहमित्यादि ।
सः आरामे वृत्तमन्तर्धारयन्नहम् । निजाधिकारौचित्येनोपक्रान्तेनानेन । मृगया-
प्रसङ्गेन मृगयानिर्बन्धेन । अम्बिकापितुरचलस्याधित्यकाभुवम् ऊर्ध्वभूमिम् । आनी-
तोऽस्मि प्रापितोऽस्मि । अम्बिकापितुरित्यनेन दिव्यभूमित्वं, प्राप्तेः प्रीतिकरत्वच
द्योत्यते । अतिदवीयसीं स्वराष्ट्रादतितरां दूरवर्त्तिनीम् । अन्यच्चेति । एवं प्रस-
मानुप्रसङ्गेन दिव्यभूमिमागतः । अतश्चित्तस्य व्याक्षेपराहित्येऽपि व्याक्षेपकरमवस्था-
न्तरं वर्त्तते । तत् प्रतिपादयति - आदत्त इत्यादि । मनसिशयः तस्मात् पदवतंस-
कदर्शनादारभ्य मां प्रत्येवमाचरति । मनसिशय इत्यनेन च्छिद्रान्वेषणसौकर्यमेतद-
ध्यवसायश्च प्रकाश्यते । तस्माद् अविस्मार्यसंस्कारमनुभूताद् । इदमेव मनसिशयप्रवृ-
तेर्निमित्तं, न तु रूपचातुर्यदर्शनादि । पदवतंसकयोश्चातुर्येण श्रमजलसम्मेलनेन चा-
वस्थाविशिष्टस्य रमणीरूपस्य सङ्कल्पकल्पितं लोकोत्तरं रूपं चित्ते वर्त्तत इति पद-
वतंसकदर्शनादारभ्येत्यनेन प्रकाशितम् । मां प्रतीति । ममेहशीमवस्थामालक्ष्य वि-
षयमप्रकाश्यापि मन्मनः प्रहर्त्तुमस्यावसाय इति । तं प्रतिपादयति--आदत्त इत्यादि ।
धन्विनां विपक्षताडने शरप्रयोगात् पूर्वे व्यापारमनुसरति । तत्र धनुरादानं प्रथमं
करोति । पुनः षट्पदरूपिणीं ज्यां दार्ढ्यपरीक्षार्थमभिमार्ष्टि । पुनः सन्धानयो-
ग्यान् बाणान् ऋजूकरोति । इयन्मात्रेणैव भीरोर्यथा प्रहारोद्यमदर्शनेनैव व्यामोहो
-
22896<noinclude></noinclude>
5wfhcf1u7qxin9ig8627wovbg02nam1
342160
342159
2022-08-01T11:54:11Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
भ्राम्यद्दष्टिरशिश्रियद् वृककुलं भीता कुरङ्गाङ्गना
मद्बाणैः कलुषीकृतः स्म कलभः सैंहीं गुहां गाहते ॥ १ ॥
सोऽहमनेन मृगयाप्रसङ्गेनातिदवीयसीम् अम्बिकापितु-
रचलस्याधित्यकाभुवमानीतोऽस्मि । अन्यच्च । तस्मात्
पदवतंसकदर्शनादारभ्य मां प्रति
आदते धनुरभिमार्ष्टि षट्पद्ज्यां
सन्धातुं प्रगुणयति प्रसूनबाणान् ।
स्याश्चर्यकरत्वम् । क्रोडं भुजान्तरम् | भयाद् मद्वाणकृतात् । भयादिति सर्वशेषः ।
भीता इति विशेषणत्वेन कथनमन्येभ्यः कुरङ्गाङ्गनाया भीतिप्रकर्षकथनाय । अत
एव भ्राम्यद्दृष्टिरिति भयानुभावकथनम् | अशिश्रियादति पाठः ॥ १ ॥
एवं मृगयावस्थां प्रतिपाद्य आत्मनो दूरस्थतां निरूप्याह -- सोऽहमित्यादि ।
सः आरामे वृत्तमन्तर्धारयन्नहम् । निजाधिकारौचित्येनोपक्रान्तेनानेन । मृगया-
प्रसङ्गेन मृगयानिर्बन्धेन । अम्बिकापितुरचलस्याधित्यकाभुवम् ऊर्ध्वभूमिम् । आनी-
तोऽस्मि प्रापितोऽस्मि । अम्बिकापितुरित्यनेन दिव्यभूमित्वं, प्राप्तेः प्रीतिकरत्वच्च
द्योत्यते । अतिदवीयसीं स्वराष्ट्रादतितरां दूरवर्त्तिनीम् । अन्यच्चेति । एवं प्रस-
ङ्गानुप्रसङ्गेन दिव्यभूमिमागतः । अतश्चित्तस्य व्याक्षेपराहित्येऽपि व्याक्षेपकरमवस्था-
न्तरं वर्त्तते । तत् प्रतिपादयति - आदत्त इत्यादि । मनसिशयः तस्मात् पदवतंस-
कदर्शनादारभ्य मां प्रत्येवमाचरति । मनसिशय इत्यनेन च्छिद्रान्वेषणसौकर्यमेतद-
ध्यवसायश्च प्रकाश्यते । तस्माद् अविस्मार्यसंस्कारमनुभूताद् । इदमेव मनसिशयप्रवृ-
त्तेर्निमित्तं, न तु रूपचातुर्यदर्शनादि । पदवतंसकयोश्चातुर्येण श्रमजलसम्मेलनेन चा-
वस्थाविशिष्टस्य रमणीरूपस्य सङ्कल्पकल्पितं लोकोत्तरं रूपं चित्ते वर्त्तत इति पद-
वतंसकदर्शनादारभ्येत्यनेन प्रकाशितम् । मां प्रतीति । ममेदृशीमवस्थामालक्ष्य वि-
षयमप्रकाश्यापि मन्मनः प्रहर्त्तुमस्यावसाय इति । तं प्रतिपादयति--आदत्त इत्यादि ।
धन्विनां विपक्षताडने शरप्रयोगात् पूर्वे व्यापारमनुसरति । तत्र धनुरादानं प्रथमं
करोति । पुनः षट्पदरूपिणीं ज्यां दार्ढ्यपरीक्षार्थमभिमार्ष्टि । पुनः सन्धानयो-
ग्यान् बाणान् ऋजूकरोति । इयन्मात्रेणैव भीरोर्यथा प्रहारोद्यमदर्शनेनैव व्यामोहो
-
22896<noinclude></noinclude>
dpda06fzvtpbbsu7du841ryraycrqjp
पृष्ठम्:तपतीसंवरणम्.djvu/६६
104
125599
342161
2022-08-01T11:56:59Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
उत्कण्ठामरतिकरीं मनस्यलक्षा-
माधत्ते मनसिशयोऽस्य केयमाशा ॥ २ ॥
अपि च गृहीतकर्णपूरः पाराशर्यस्तुरङमजवेन दूरीकृतः ।
तत् केनेदानीमुत्कलिकां विनोदयामि ।
(नेपथ्ये)
(क) अब्बह्मण्णं अब्बह्मण्णं ।
राजा --- (कर्णं दत्वा) अये पाराशर्यस्येव स्वरः ।
(ततः प्रविशति त्रस्तरूपो विदूषकः)
-
विदूषकः- (ख) अब्बह्मण्णमब्बह्मण्णं (भयं निरूप्य) ईदिसे वि
•
भअट्ठाणे दुग्गामन्तेण वि अणहिट्ठिअजीहस्स रक्खा-
साहणं ब्रह्मसुत्तं अह्माणं दण्डअट्ठं चै णट्ठे ।
(क)
अब्रह्मण्यमब्रह्मण्यम् ।
(ख) अब्रह्मण्यमब्रह्मण्यम् । ईदृशेऽपि भयस्थाने दुर्गामन्त्रेणाप्यनधिष्ठितजिह्रस्य
रक्षासाधनं ब्रह्मसूत्रमस्माकं दण्डकाष्ठं च नष्टम् ।
,
भवति, तथा मम मनसि प्रहारं विनोत्कण्ठां रणरणिकां करोति । अरतिकरीम् ।
रतिः प्रीतिः, “सर्वेन्द्रियाणामानन्दो रतिरित्यभिधीयते” इति, तत्करणे अननु-
कूलां विषयस्याप्रकाशितत्वात् । अत उक्तम् अलक्षामिति अदृष्टलक्षां रणरणिका-
विषयस्य पदवतंसकमात्रावलम्बनत्वादलक्षामित्युक्तम् । अस्यामवस्थायामप्येवं वै-
वश्यजननाद् अस्येयमाशा विषयादर्शनेऽप्यनुबन्धिनीच्छा कीदृशीति (न) निरू-
प्यते । अस्य दुर्विज्ञेयस्वभावत्वाद् विषयं प्रकाश्य शरान्मोक्तुं वैतावन्मात्रेणा-
स्मान् पीडयितुं वेति न ज्ञायते । मनसिशय इत्यनेन निजाश्रयमपि वेधुं सन्न-
द्धस्य कदाचिदप्यरहितस्य सङ्कल्पजीवितस्येति प्रवृत्तिवैषम्यं व्यज्यते ॥ २ ॥
एवमात्मनश्चित्तवैवश्यं निरूप्य तत्प्रशमनोपायमलभमान आह - - गृहीतक-
र्णपूर इत्यादि । उभयमपि दूरीभावेन खेदजनकं गृहीतकर्णपूर इति पाराशर्य इति
च । तदिदानीमुक्तहेतुकाम् उत्कलिकां रणरणिकां केन शमयामि ॥
-
१. 'रूपयन्' इति क. पाठ:. २. 'त्तं पहरणं च द' इति क-ख-ग. पाठः ३. इदं क-ख-ग-
पुस्तकेषु नास्ति.<noinclude></noinclude>
0ut8f6nikb1nac1lnga5uonezh5o3jy
पृष्ठम्:तपतीसंवरणम्.djvu/६७
104
125600
342162
2022-08-01T11:57:53Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
राजा - वयस्य ! मा भैषीः । किमेतत् ।
--
विदूषकः
(राजानमवलम्ब्य सबाष्पगद्गदम्) (क) हा वअस्स ! अव-
हिदो मं रक्ख ।
-
राजा — अतिमात्रमाविनोऽसि, किं ते भयकारणम् ।
विदूषकः– (दिशो विलोक्य सहासम्) (ख) तुज्झ सण्णिहिमेत्तेण पणट्टो
मे सत्तुवग्गो।
राजा - कथं शत्रुवर्ग इति ।
--
विदूषकः - (ग) मए खु एत्तिअं वेळें इन्दइदाँ विअ वाणरसेण्ण-
पर्थिवेहि बहु परक्कन्तं ।
राजा --- ( सस्मितम् ) अभिज्ञोऽस्मि भवत्पराक्रमस्य | मन्ये स्वयूथ्य-
बुद्ध्या समागतैः पीडितोऽसि वानरैरिति । आस्तामेतत् ।
क्व वतंसकः ।
विदूषकः - (घ) कहं वतंसओ तिं अथळु अत्तभवं । अहं पुण
(क) हा वयस्य ! अवहितो मां रक्ष ।
(ख) तव सन्निधिमात्रेण प्रनष्टो मे शत्रुवर्गः ।
(ग) मया खल्वेतावतीं वेलामिन्द्रजितेव वानरसैन्यपार्थिवैर्बद्दु पराक्रान्तम् ।
(घ) कथं बतंसक इत्यर्थलुब्धोऽत्रभवान् । अहं पुनर्नष्टसर्वस्वः कथमप्यात्मानं
एवमुत्कलिकाविनोदनोपाये चिन्त्यमाने सूचितस्य नर्मसचिवस्य प्रवेशः
अब्रह्मण्यमिति । तस्य प्रहसनवृत्तान्तोपक्रमः | अब्रह्मण्यम् अवद्यम् । एतदवद्यं
ब्राह्मणं मां प्रति नानुष्ठेयमिति ॥
पूर्व परिगृहीतस्य कर्णपूरस्योपरि साध्यान्तरापेक्षयेदानीं विशेषं प्रतिपाद-
यितुं सिद्धस्य नाशे उत्कलिकाविनोदनायोपायान्तरान्वेषणद्वारा नायिकादर्शनप्र-
तिपादनाय च कर्णपूरापहरणं हास्यप्रधानं प्रतिपादयति - अहोतुखल्विति ।
अनौचित्यस्यातिगौरवेण विस्मयावहत्वम् । अत एवाह – अतिप्रमादमिति । अत्र
-
१. 'हिदमत्तएण' इति ख. पाठ:. २. 'काळ' इति क. पाठः ३. 'णा वि' इति क-ख-ग. पाठः.
४. 'त्थिएण ब' इति क-ख. पाठः. ५. 'तैः परिपी' इति ग. पाठः ६. 'त्ति अहो अ' इति ग. पाठः.<noinclude></noinclude>
a9m79qnpp6sil08ky1qk4286oz6xwq8