विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.22
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
ऋग्वेदः सूक्तं १०.९६
0
385
342198
323108
2022-08-02T03:20:42Z
Puranastudy
1572
/* */
wikitext
text/x-wiki
{{header
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]]
| author = वरुराङ्गिरसः, सर्वहरिर्वा ऐन्द्रः।
| translator =
| section = सूक्तं १०.९६
| previous = [[ऋग्वेद: सूक्तं १०.९५|सूक्तं १०.९५]]
| next = [[ऋग्वेद: सूक्तं १०.९७|सूक्तं १०.९७]]
| notes = दे. हरिः। जगती, १२-१३ त्रिष्टुप्
}}
[[File:Shree Hari Vishnu Statue.jpg|thumb|श्रीहरिविष्णु मूर्ति, नेपाल]]
<poem><span style="font-size: 14pt; line-height: 200%">
प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।
घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥१॥
हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः ।
आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥२॥
सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः ।
द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥३॥
दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या ।
तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥४॥
त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः ।
त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥५॥
ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी ।
पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥६॥
अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा ।
अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥७॥
हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत ।
अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥८॥
स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।
प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥९॥
उत स्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवाँ अचिक्रदत् ।
मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतश्चिदा ॥१०॥
आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् ।
प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥११॥
आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र ।
पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम् ॥१२॥
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।
ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आ वृषस्व ॥१३॥
</span></poem>
{{सायणभाष्यम्|
प्र ते मह इति त्रयोदशर्चं षष्ठं सूक्तं वरुर्नामांगिरसऋषिः इन्द्रस्य पुत्रः सर्वहरिर्वा नाम द्वादशीत्रयोदश्यौ त्रिष्टुभौ शिष्टा एकादश जगत्यः इन्द्रस्याश्वौ हरी तयोरत्र स्तूयमानत्वात्तद्देव- ताकमिदं तथा चानुक्रान्तं - प्र ते सप्तोना वरुः सर्वहरिर्वेन्द्रो हरिस्तुतिर्द्वित्रिष्टुबन्तं । अतिरात्रे तृतीये पर्याये ब्राह्मणाच्छंसिन एतत्सूक्तं सूत्रितं च – प्र ते मह ऊती शचीवस्तव वीर्येणेति याज्येति । षोडशिशस्त्रेप्याद्यस्तृचः शंसनीयः । सूत्रितं च- प्र ते महे विदथे शंसिषं हरी इति तिसो जगत्य इति ।
प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म् ।
घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥१
प्र । ते॒ । म॒हे । वि॒दथे॑ । शं॒सि॒ष॒म् । हरी॒ इति॑ । प्र । ते॒ । व॒न्वे॒ । व॒नुषः॑ । ह॒र्य॒तम् । मद॑म् ।
घृ॒तम् । न । यः । हरि॑ऽभिः । चारु॑ । सेच॑ते । आ । त्वा॒ । वि॒श॒न्तु॒ । हरि॑ऽवर्पसम् । गिरः॑ ॥१
प्र । ते । महे। विदथे । शंसिषम् । हरी इति । प्र । ते । वन्वे । वनुषः । हर्यतम् । मदम् ।।
घृतम् । न । यः । हरिऽभिः । चारु । सेचते । आ । त्वा । विशन्तु । हरिऽवर्पसम् । गिरः॥१॥
हे इन्द्र “ते तव “हरी अश्वौ “महे महति “विदथे यज्ञे “प्र “शंसिषम् अशंसिषम् । अस्ताविषम्। तथा “वनुषः । वनु हिंसायाम्' । हिंसकस्य “ते तव “हर्यतम् । ‘हर्य गतिकान्त्योः ' । तस्यौणादिकोऽतच् । चित्स्वरेणान्तोदात्तः । कमनीयं “मदं “प्र “वन्वे प्रयाचेऽस्मदभिमतम् ।' वनु याचने'। “यः इन्द्रः “हरिभिः हरितवर्णैरश्वैः मद्यागं गत्वा “चारु चरणीयं “घृतं न घृतमिव सुपूतमुदकं “सेचते वर्षति तं तादृशं “हरिवर्पसम्। वर्प इति रूपनाम । हरितरूपं “त्वा त्वाम् “आ “विशन्तु “गिरः अस्मदीयाः स्तुतिवाचस्तव मदाय ॥
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ ।
आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥२
हरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्तः॑ । हरी॒ इति॑ । दि॒व्यम् । यथा॑ । सदः॑ ।
आ । यम् । पृ॒णन्ति॑ । हरि॑ऽभिः । न । धे॒नवः॑ । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् । अ॒र्च॒त॒ ॥२
हरिम्। हि । योनिम्। अभि। ये। सम्ऽअस्वरन् । हिन्वन्तः । हरी इति । दिव्यम् । यथा। सदः।
आ। यम् । पृणन्ति । हरिऽभिः । न । धेनवः । इन्द्राय । शूषम् । हरिऽवन्तम् । अर्चत ॥२॥
ये पूर्वे स्तोतार ऋषयो योनिं इन्द्रस्य स्थानभूतं हरिं अश्वं अभिसमस्वरन् । स्वृ शब्दोपतापयोः। अभिसंस्तुवन्ति किं कुर्वन्तः दिव्यं देवसंबन्धि सदोयागगृहं यथा प्रेरयन्तीन्द्रं तथा हरी अश्वौ हिन्वन्तः प्रेरयन्तः सोमेभिषुते सति स्वयमेवेन्द्रो रथेश्वौ प्रेरयति अतः स्तोतॄणां हरि- प्रेरणत्वं । यद्वा दिव्यं सदः इन्द्रः प्राप्नुयात्तथा हरिं रथाय स्तुतिभिर्हिन्वन्तः प्रेरयन्तः यमिन्द्रं धेनवः नवप्रसूतागावो यथा पृणन्ति क्षीरादिभिः । अत्र पुरस्तादुपचारोपि नकारउपमार्थीयः । हरिभिः हरितवर्णैः सोमैरापृणन्ति पूरयन्ति तथा यूयमपीन्द्रायेन्द्रस्य हरिवन्त शूषं बलं अर्चत पूजयत हे स्तोतारः स्तुतिभिः ।। २ ।।
सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।
द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥३
सः । अ॒स्य॒ । वज्रः॑ । हरि॑तः । यः । आ॒य॒सः । हरिः॑ । निऽका॑मः । हरिः॑ । आ । गभ॑स्त्योः ।
द्यु॒म्नी । सु॒ऽशि॒प्रः । हरि॑मन्युऽसायकः । इन्द्रे॑ । नि । रू॒पा । हरि॑ता । मि॒मि॒क्षि॒रे॒ ॥३
सः । अस्य । वज्रः । हरितः । यः । आयसः । हरिः । निऽकामः । हरिः । आ । गभस्त्योः ।
द्युम्नी । सुऽशिप्रः । हरिमन्युऽसायकः । इन्द्रे । नि । रूपा । हरिता । मिमिक्षिरे ॥३
अस्येन्द्रस्य वज्रो हरितो हरितवर्णः य आयसः अयसःसारभूतोस्ति निर्मितः स च हरिर्हरितवर्णो- वज्रो निकामः नितरां कमनीयः स आहन्ता शत्रूणां तादृशो वज्रो गभस्त्योः हस्तयोर्वतते इति शेषः । अयमिन्द्रो द्युम्नी द्युम्नं द्योतमानं धनं तद्वान् सुशिप्रः शोभनहनुः हरिमन्युसायकः यस्य मन्युः सायकः शत्रुहन्ताभिगन्ता वा भवति। यद्वा शत्रुहन्ता कोपः सायकश्च यस्य स तादृशो भवति । किं च बहूनां इन्द्रे रूपा रूपाणि सर्वाणि हरिता हरितानि निमिमिक्षिरे निषिक्तानि बभूवुः मिहेः सन्नन्तात्कर्मणि लिटि रूपं ।। ३ ।।
दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ ।
तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥४
दि॒वि । न । के॒तुः । अधि॑ । धा॒यि॒ । ह॒र्य॒तः । वि॒व्यच॑त् । वज्रः॑ । हरि॑तः । न । रंह्या॑ ।
तु॒दत् । अहि॑म् । हरि॑ऽशिप्रः । यः । आ॒य॒सः । स॒हस्र॑ऽशोकाः । अ॒भ॒व॒त् । ह॒रि॒म्ऽभ॒रः ॥४
दिवि । न । केतुः । अधि । धायि । हर्यतः । विव्यचत् । वज्रः । हरितः । न । रंह्या ।
तुदत् । अहिम् । हरिऽशिप्रः । यः । आयसः । सहस्रऽशोकाः । अभवत् । हरिम्ऽभरः ॥४
दिव्यन्तरिक्षे केतुः प्रकाशेन सर्वस्य प्रज्ञापक आदित्य इव स यथा अधिनिहितः एवमयमिन्द्रः अधिधायि अध्यधायि स्तोतृभिरधिनिहितः किंचेन्द्रस्य वज्रः हर्यतः स्पृहणीयः सन्विव्यचत् विव्याप्नोति व्याप्तव्यं शत्रुसंघं । तव दृष्टान्तः-हरितो न हरितवर्णा अध्वा हर्तारो- वा अश्वाआदित्यसंबन्धिनस्ते यथा रंह्या रंहणेन वेगेन व्याप्नुवन्ति व्याप्तव्यं योस्य वज्रः आयसः अयोविकारः अहिं वृत्रं मेघं वा तुदत् हिनस्ति योयं महानुभावो हरिशिप्रः सोमपान- रभसेन हरितवर्णनासिकः तद्वर्णहनुर्वा हरिंभरः हर्योर्भर्ता इन्द्रः सहस्रशोकाः अभवत् शुच दीप्तौ अपरिमितदीप्तिर्भवति ।। ४ ।।
त्वंत्व॑महर्यथा॒ उप॑स्तुत॒ः पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः ।
त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥५
त्वम्ऽत्व॑म् । अ॒ह॒र्य॒थाः॒ । उप॑ऽस्तुतः । पूर्वे॑भिः । इ॒न्द्र॒ । ह॒रि॒ऽके॒श॒ । यज्व॑ऽभिः ।
त्वम् । ह॒र्य॒सि॒ । तव॑ । विश्व॑म् । उ॒क्थ्य॑म् । असा॑मि । राधः॑ । ह॒रि॒ऽजा॒त॒ । ह॒र्य॒तम् ॥५
त्वम्ऽत्वम् । अहर्यथाः । उपऽस्तुतः । पूर्वेभिः । इन्द्र । हरिऽकेश । यज्वऽभिः ।
त्वम् । हर्यसि । तव । विश्वम् । उक्थ्यम् । असामि । राधः । हरिऽजात । हर्यतम् ॥५
हे इन्द्र हे हरिकेश हरितरोमवदश्व त्वं त्वमेव सर्वत्र यज्ञे अहर्यथाः अकामयथाः स्तोत्रं हविर्वा ।कीदृशस्त्वं पूर्वेभिः पूर्वतनैर्यज्वभिर्यजमानैरुपस्तुतः सन् हे हरिजात हरितवर्णः सन् प्रादुर्भूत हारकप्रादुर्भाव वा शत्रुवधार्थं प्रादुर्भूतेत्यर्थः हे तादृशेन्द्र त्वं तव स्वभूतमिति शेषः विश्वं व्याप्तं सोमचरुपुरोडाशादिरूपं सर्वं वा यद्वा यत्र यानि यानि हवींषि दीयन्ते तत्सर्वंं वा तथा उक्थ्यं प्रशस्यं असामि असाधारणं असमं कृत्स्नं हर्यतं कान्तं राधोन्नं हविर्लक्षणं हर्यसि कामयसे ।। ५ ।।
ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ ।
पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥६
ता । व॒ज्रिण॑म् । म॒न्दिन॑म् । स्तोम्य॑म् । मदे॑ । इन्द्र॑म् । रथे॑ । व॒ह॒तः॒ । ह॒र्य॒ता । हरी॒ इति॑ ।
पु॒रूणि॑ । अ॒स्मै॒ । सव॑नानि । हर्य॑ते । इन्द्रा॑य । सोमाः॑ । हर॑यः । द॒ध॒न्वि॒रे॒ ॥६
ता । वज्रिणम् । मन्दिनम् । स्तोम्यम् । मदे । इन्द्रम् । रथे । वहतः । हर्यता । हरी इति ।
पुरूणि । अस्मै । सवनानि । हर्यते । इन्द्राय । सोमाः । हरयः । दधन्विरे ॥६
ता तौ प्रसिद्धौ हर्यता हर्यतौ गन्तारौ कान्तौ वा हरी हरितवर्णौ अश्वौ मन्दिनं मोदमानं स्तोम्यं स्तुत्यर्हं वज्रिणमिन्द्रं मदे निमित्ते रथे वहतः धारयतः यज्ञमस्मदीयं प्रापयतः अस्मै हर्यते कान्तायेन्द्राय पुरूणि बहूनि सवनानि प्रातरादीनि हरयो हरितवर्णाः सोमा दधन्विरे निधीयन्ते ।। ६ ।।
अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा ।
अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥७
अर॑म् । कामा॑य । हर॑यः । द॒ध॒न्वि॒रे॒ । स्थि॒राय॑ । हि॒न्व॒न् । हर॑यः । हरी॒ इति॑ । तु॒रा ।
अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । जोष॑म् । ईय॑ते । सः । अ॒स्य॒ । काम॑म् । हरि॑ऽवन्तम् । आ॒न॒शे॒ ॥७
अरम् । कामाय । हरयः । दधन्विरे । स्थिराय । हिन्वन् । हरयः । हरी इति । तुरा ।
अर्वत्ऽभिः । यः । हरिऽभिः । जोषम् । ईयते । सः । अस्य । कामम् । हरिऽवन्तम् । आनशे ॥७
अरमलं पर्याप्तं कामायेन्द्रकामनाय हरयो हरितवर्णाः सोमा दधन्विरे ते च हरयः स्थिराय युद्धे अपालितायेन्द्राय तुरा तुरौ त्वरमाणौ हरी अश्वौ हिन्वन् प्रेरयन्ति यः अर्वद्भिररणकुशलैर्हरिभिरश्वैर्जोषं शरैः सेव्यं संग्राममीयते गच्छति स रथोस्येन्द्रस्य स्वभूतं कामं कमनीयं हरिवन्तं सोमवन्तं यज्ञं आनशे व्याप्नोति ।। ७ ।।
हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत ।
अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥८
हरि॑ऽश्मशारुः । हरि॑ऽकेशः । आ॒य॒सः । तु॒रः॒ऽपेये॑ । यः । ह॒रि॒ऽपाः । अव॑र्धत ।
अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । वा॒जिनी॑ऽवसुः । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । पारि॑षत् । हरी॒ इति॑ ॥८
हरिऽश्मशारुः । हरिऽकेशः । आयसः । तुरःऽपेये । यः । हरिऽपाः । अवर्धत ।
अर्वत्ऽभिः । यः । हरिऽभिः । वाजिनीऽवसुः । अति । विश्वा । दुःऽइता । पारिषत् । हरी इति ॥८
हरिश्मशारुर्हरितवर्णश्मश्रुः हरिकेशः हरितवर्णकेशः आयसः अयोमयहृदयोस्य शत्रूणां घातक इत्यर्थः एतादृशो य इन्द्रः तुरस्पेये तूर्णं पातव्ये सोमे हरिपाः हरितवर्णसोमपाः अवर्धत वर्धते यश्चार्वद्भिगन्तृभिहरिभिरश्वैः सोमैर्वा वाजिनीवसुः वाजिनमन्नं हविर्लक्षणं तदस्यास्तीति वाजिनी क्रिया सैव वसु धनं यस्य स तथोक्तः यज्ञधन इत्यर्थः । यद्वा वाजिनमेव वाजिनो तदेव धनं यस्य स एवमुक्तलक्षणइन्द्रो हरी रथे योजयित्वा विश्वा विश्वानि सर्वाणि दुरिता अस्माकं दुरितानि पारिषत् पारयतु पारयतेर्लेटि सिप्यडागमः ।। ८ ।।
स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततु॒ः शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।
प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥९
स्रुवा॑ऽइव । यस्य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततुः॑ । शिप्रे॒ इति॑ । वाजा॑य । हरि॑णी॒ इति॑ । दवि॑ध्वतः ।
प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ॑जत् । हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य॑ । अन्ध॑सः ॥९
स्रुवाऽइव । यस्य । हरिणी इति । विऽपेततुः । शिप्रे इति । वाजाय । हरिणी इति । दविध्वतः ।
प्र । यत् । कृते । चमसे । मर्मृजत् । हरी इति । पीत्वा । मदस्य । हर्यतस्य । अन्धसः ॥९
यस्येन्द्रस्य हरिणी हरितवर्णावश्वौ विपेततुः रथे इन्द्रमारोप्य विपततो यज्ञमस्मदीयं । यद्वा यस्य हरिणी हरितवर्णे कनीनिके विपेततुः सोमं प्रति विपततः तत्र दृष्टान्तः-स्रुवेव यथा स्रुवा स्रुवौ हविषा पूर्णौ पात्रविशेषौ होमार्थं विपततः तद्वत् । तथा यस्य च हरिणी हरितवर्णे शिप्रे हनू वाजाय सोमलक्षणायान्नाय दविध्वतः कंपयतः पुरतः प्रत्तस्य सोमस्य प्रीत्या चलतः तथा यद्यदा कृते संस्कृते चमसे वर्तमानं मदस्य मदकरं हर्यतस्य कान्तं अन्धसोन्नं सोमं पीत्वा हरी अश्वौ प्रमर्मृजत् प्रमार्ष्टि तदानीं स्तुत इत्यर्थः ।। ९ ।।
उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॒॑रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् ।
म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥१०
उ॒त । स्म॒ । सद्म॑ । ह॒र्य॒तस्य॑ । प॒स्त्योः॑ । अत्यः॑ । न । वाज॑म् । हरि॑ऽवान् । अ॒चि॒क्र॒द॒त् ।
म॒ही । चि॒त् । हि । धि॒षणा॑ । अह॑र्यत् । ओज॑सा । बृ॒हत् । वयः॑ । द॒धि॒षे॒ । ह॒र्य॒तः । चि॒त् । आ ॥१०
उत । स्म । सद्म । हर्यतस्य । पस्त्योः । अत्यः । न । वाजम् । हरिऽवान् । अचिक्रदत् ।
मही । चित् । हि । धिषणा । अहर्यत् । ओजसा । बृहत् । वयः । दधिषे । हर्यतः । चित् । आ ॥१०
उतापि च हर्यतस्य कमनीयस्येन्द्रस्य सद्म सदनं पस्त्योः द्यावापृथिव्योः संबन्धि । सोऽयमत्यो न अश्व इव वाजं संग्रामं हरिवान् अश्ववान् अचिक्रदत् गच्छति । तथा हि यस्मात् हे इन्द्र त्वां मही महती धिषणा स्तुतिरोजसा बलेन युक्तमिन्द्रं अहर्यत्कामयते चिदिति पूरणः अतो वाजमचिक्रदत् तथा सति हे इन्द्र हर्यतः कामयमानस्य यजमानस्य बृहत् महत् वयोन्नं आदधिषे आप्रयच्छसि । चिदिति पूरणः ।। १० ।।
आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् ।
प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥११
आ । रोद॑सी॒ इति॑ । हर्य॑माणः । म॒हि॒ऽत्वा । नव्य॑म्ऽनव्यम् । ह॒र्य॒सि॒ । मन्म॑ । नु । प्रि॒यम् ।
प्र । प॒स्त्य॑म् । अ॒सु॒र॒ । ह॒र्य॒तम् । गोः । आ॒विः । कृ॒धि॒ । हर॑ये । सूर्या॑य ॥११
आ । रोदसी इति । हर्यमाणः । महिऽत्वा । नव्यम्ऽनव्यम् । हर्यसि । मन्म । नु । प्रियम् ।
प्र । पस्त्यम् । असुर । हर्यतम् । गोः । आविः । कृधि । हरये । सूर्याय ॥११
हे इन्द्र हर्यमाणः कामयमानो महित्वा महत्वेन रोदसी द्यावापृथिव्यौ आपूरयसीति शेषः । तथा नव्यंनव्यं नवतरं प्रियं प्रियकरं मन्म मननीयं स्तोत्रं नु क्षिप्रं हर्यसि कामयसे हे असुर बलवन् असुः प्राणः तद्वन् मत्वर्थीयोरः तादृशेन्द्र गोः जातावेकवचनं गवां हर्यतं स्पृहणीयं पस्त्यं गृहं गोरुदकस्योक्तगुणकं स्थानं वा हरये उदकस्य हर्त्रे सूर्याय प्र- प्रकर्षेण आविष्कृधि प्रकटीकुरु ।। ११ ।।
आ त्वा॑ ह॒र्यन्तं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र ।
पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ॥१२
आ । त्वा॒ । ह॒र्यन्त॑म् । प्र॒ऽयुजः॑ । जना॑नाम् । रथे॑ । व॒ह॒न्तु॒ । हरि॑ऽशिप्रम् । इ॒न्द्र॒ ।
पिब॑ । यथा॑ । प्रति॑ऽभृतस्य । मध्वः॑ । हर्य॑न् । य॒ज्ञम् । स॒ध॒ऽमादे॑ । दश॑ऽओणिम् ॥१२
आ । त्वा । हर्यन्तम् । प्रऽयुजः । जनानाम् । रथे । वहन्तु । हरिऽशिप्रम् । इन्द्र ।
पिब । यथा । प्रतिऽभृतस्य । मध्वः । हर्यन् । यज्ञम् । सधऽमादे । दशऽओणिम् ॥१२
हे इन्द्र हरिशिप्रं हरितवर्णशिप्रं त्वा त्वां हर्यतं यज्ञं कामयमानं प्रयुजो रथे प्रयुक्ताअश्वा रथे स्थापयित्वा जनानां ऋत्विग्यजमानानां अन्तिकं प्रति वहन्तु प्रापयन्तु यथा येन प्रकारेण प्रतिभृतस्य गृहादिषु संवृतं मध्वो मधु सोमरसं यज्ञं यागसाधनं दशोणिं ओणयोंगुलयः दशभिरंगुलीभिः संपादितं सोमं हर्यन् कामयमानः सन्पिब पिबसि सधमादे संग्रामे जयार्थं तथा वहन्त्वित्यर्थः ।। १२ ।।
अपा॒ः पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।
म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ॥१३
अपाः॑ । पूर्वे॑षाम् । ह॒रि॒ऽवः॒ । सु॒ताना॑म् । अथो॒ इति॑ । इ॒दम् । सव॑नम् । केव॑लम् । ते॒ ।
म॒म॒द्धि । सोम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ । स॒त्रा । वृ॒ष॒न् । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ ॥१३
अपाः । पूर्वेषाम् । हरिऽवः । सुतानाम् । अथो इति । इदम् । सवनम् । केवलम् । ते ।
ममद्धि । सोमम् । मधुऽमन्तम् । इन्द्र । सत्रा । वृषन् । जठरे । आ । वृषस्व ॥१३
हे इन्द्र त्वं सुतानामभिषुतानां पूर्वेषां प्रातःसवने संपादितानां कर्मणि षष्ठ्यावेते अभिषुतान्प्रातःसवनिकान्सोमानित्यर्थः तानपाः अपिबः हे हरिव इतीन्द्रसंबोधनं हरिभ्यामश्वा-भ्यां तद्वन्यद्वा ऋक्सामात्मकाभ्यां हरिभ्यां युक्त ।ऋक्सामे वा इन्द्रस्य हरी ।ताभ्यामेष हरतीति ब्राह्मणं । अथो अपि चेदं माध्यंदिनसवनं केवलं ते तवैवासाधारणं । माध्यंदिनं सवनं केवलं त इति हि मंत्रान्तरं । तस्मिन्हे इन्द्र मधुमन्तं माधुर्योपेतं सोमं ममद्धि पिब आस्वादयेत्यर्थः। मदिरत्रास्वादनकर्मा पिबन्तु मदन्तु वियंत्विति च मंत्रः । सत्रावृषन् सत्रा शब्दो भूयिष्ठवचनः हे भूयिष्ठं वर्षितरिन्द्र जठरे आवृषस्व आसिंचस्व ।। १३ ।।
}}
== ==
{{टिप्पणी|
तुलनीयं - ऋग्वेदः [[ऋग्वेदः सूक्तं १.८२|१.८२]]
*शाखान्तरे(आश्वलायनशाखीया, सम्पादकः व्रजबिहारी चौबे) वरुराङ्गिरसः स्थाने वरुणाङ्गिरसः ऋषिः उल्लिखितं अस्ति। वरु शब्देन वरप्राप्तिइच्छुकस्य संकेतं भवति। यदि वरः श्रेष्ठतावाचकः भवेत्, तर्हि वरु शब्देन श्रेष्ठताप्राप्तिकामस्य संकेतं भवेत्। यदि वरु स्थाने वलु भवेत्, एवं हरि स्थाने हलं भवेत्, तर्हि वल - संवरणे(प्रसारे)(काशकृत्स्न धातुकोशः १.४९७) अनुसारे यस्य ऊर्जा विकीर्णिता अस्ति, तस्योपायं हलेन तस्याः संवरणम् अस्ति।
विषुवत्कालः - दुरोहणम्--प्र ते महे विदथे शंसिषम् हरी इति । तस्य नव शस्त्वा आहूय निविदम् दधाति । आविष् कृधि हरये सूर्याय इति सूर्यवत् । तद् एतस्य अह्नो रूपम् ।- कौ.ब्रा. [https://sa.wikisource.org/s/189c २५.७]
एष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यतिषजति द्विपाद्वै पुरुषो जागताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति - ऐ.ब्रा. [https://sa.wikisource.org/s/w1e ४.३]
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गणे प्र ते महे विदथे शꣳसिषꣳ हरी । य ऋत्वियः प्र ते वन्वे वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यो हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु हरिवर्पसं गिर इति सर्वेषु ग्रहणेषु षोडशिनमभिमन्त्रयते । - हिरण्यकेशिश्रौतसू. [https://sa.wikisource.org/s/28nx ९.७]
एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गणे । प्र ते महे विदथे शंसिषं हरी । य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिर इत्येताभिश्चतसृभिः सन्नमभिमन्त्र्य आप.श्रौ.सू [https://sa.wikisource.org/s/24r3 १४.२. १३]
छन्दसां पदानां व्यतिषजनं(परस्परप्रतिस्थापनं) केन कारणेन अस्ति। पद्मपुराणे [https://sa.wikisource.org/s/i5m १.१४] एवं स्कन्दपुराणे [https://sa.wikisource.org/s/fiz ५.१.३] ब्रह्मणः एवं विष्णोः नरयोः व्यतिषजनस्य कथा अस्ति।
http://puraana.tripod.com/pur_index30/hari.htm हरिरुपरि डा. श्रद्धा चौहानस्य अभिव्यक्तिः]
यथा स्कन्दपुराणे [https://sa.wikisource.org/s/fhb ६.२४७.४१]कथितमस्ति, अश्वत्थवृक्षस्य पत्रेषु हरिः वासं करोति। पुराणेषु पत्रस्य कार्यद्वयोः उल्लेखमस्ति - पितृपालनं एवं विशेषम्। पितृपालनं अर्थात् देहधारणार्थं ये शक्तयः अपेक्षिताः सन्ति, तेषां भरणम्। इतः परि विशेषः आरभ्यते। शूद्रतः ब्राह्मणत्वे क्रमणं, ब्राह्मणतः देवत्वे क्रमणं एतानि विशेषाणि सन्ति।
प्रस्तुत सूक्ते आयसः शब्दस्य त्रिवारं उल्लेखमस्ति। शुक्लयजुर्वेदे [https://sa.wikisource.org/s/1zc3 ५.८] आदिषु उपसदिष्ट्याः संदर्भे कथनमस्ति - या ते ऽ अग्ने ऽयःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचोऽअपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते ऽ अग्ने रजःशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा । या ते अग्ने हरिशया तनूर् वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ॥ प्रथमउपसदिष्ट्यां अग्नेः आयसीतनुर्भवति, द्वितीययां राजसी, तृतीययां हरिण्ययी।
१०.९६.६ ता वज्रिणं मन्दिनं स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी इति -
शतपथब्राह्मणे [https://sa.wikisource.org/s/eb8 ४.४.३] हारियोजनग्रहस्य कथनमस्ति। हारियोजनग्रहस्य प्रतिष्ठा सोमयागस्य अन्तिमचरणे भवति। तत्र कथनमस्ति यत् ऋक् एवं साम इन्द्रस्य रथस्य हरीद्वयौ भवन्ति। इतः पूर्वं ऋचा ४ मध्ये हरितो न रंह्या इति कथनमस्ति। रंहिः मनुष्यरथस्य भवति।]]
१०.९६.१३ अपाः पूर्वेषां हरिवः इति
अपाः पूर्वेषां हरिवः सुतानामिति यजति पीतवद्वै प्रातःसवनम्प्रातःसवनादेवैनं तत्संनिर्मिमीतेऽथो इदं सवनं केवलं त इति माध्यंदिनं वै सवनं केवलम्माध्यंदिनादेवैनं तत्सवनात्संनिर्मिमीते ममद्धि सोमम्मधुमन्तमिन्द्रेति मद्वद्वै तृतीयसवनं तृतीयसवनादेवैनं तत्संनिर्मिमीते - ऐब्रा [https://sa.wikisource.org/s/w1e ४.४]
}}
{{ऋग्वेदः मण्डल १०}}
3hxqg2lw11jbgacyfxg6i088fyavs91
सदस्यसम्भाषणम्:Shubha
3
6240
342194
341398
2022-08-01T21:22:15Z
MediaWiki message delivery
1204
/* Tech News: 2022-31 */ नवीनविभागः
wikitext
text/x-wiki
== काचित् उपायकल्पना ==
शुभावर्या,
इदानीं यावत् नवीनग्रन्थस्य सम्पादनान्तरं, तस्य सामग्र्याः विकिस्रोतोपरि आरोपणानन्तरं ग्रन्थस्य या एकलसञ्चिका अभवत्, तस्याः स्थापनं अहं गूगल डांकुमेंट्स उपरि करोमि स्म। गूगल डांकुमेंट्स स्थानात् यः कश्चित् एकलसञ्चिकायाः अवापरोपणं कर्तु एच्छत्, सः स्वतन्त्रः आसीत्। किन्तु इदानीं अयं प्रक्रिया सरलं नास्ति। अवारोपणाय अनुमत्याः आवश्यकता भवति। किं भवत्याः संज्ञाने सञ्चिकायाः आरोपणाय अन्यः कोपि स्थलः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०३, २५ जुलै २०२२ (UTC) puranastudy
::::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, अस्मिन् विषये मम ज्ञानं नास्ति | अन्ये संगणकतज्ञाः मार्गदर्शनं कुर्युः | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३०, २६ जुलै २०२२ (UTC)
नमस्ते शुभे महोदये,
अहम् अरुणः नाम अमेरिकदेशीयः अभियन्त्री। एतानि सर्वाणि पुस्तकानि दृष्ट्वा, यानि त्वया अन्यैः च विकिस्रोतसि लिखितानि संशोधितानि च, परमाम् एव प्रीतिम् आगतः अस्मि। मम प्रीतस्य तु एका शङ्का संभूता, यत् विकिस्रोतः सुसमर्थम् अपि सत् दुरवगम्यं लौकिकजनैः.। अहम् अपि, संगणकाभियन्त्री सन् अपि, एतत् सर्वं पश्यन् मूढः इव तिष्ठामि। अतः एषा एवे मम उपायकल्पना: "user interface" इति सरलीक्रियेत अन्यस्मिन् कस्मिंश्चित् जालदेशे इति। अस्मिन् सरलीकृते, सम्पादक-जनसंख्या द्विगुणा दशगुणा वा भवेत् इति मन्ये। अपि च, लेखन-संशोधन-आदि-कार्याणि वेगतरं क्रियेरन् इति आशा। तद् अहं यथोक्तम् औपयिकं जलदेशं रचयितुम् इच्छामि।
"हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा" इति एतेन भवतीम् एव पृच्छामि, यद्वा यथोक्तः उपायः साफल्यम् अव्यर्थतां च गच्छेत् यदि वा न।
[[सदस्यः:अरुणः|अरुणः]] ([[सदस्यसम्भाषणम्:अरुणः|सम्भाषणम्]]) ००:१४, २४ सेप्टेम्बर् २०२१ (UTC)
:: नमस्ते [[सदस्यः:अरुणः|अरुण]]वर्य, भवतः सन्देशं पठित्वा सन्तोषः अनुभूतः । निश्चयेन एतादृशः प्रयासः करणीयः अस्ति । अस्मिन् विषये चर्चां कर्तुम् अत्र लेखितुमर्हति - मम जिमैल् - shubhazero - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:१२, २५ सेप्टेम्बर् २०२१ (UTC)
==शीर्षकाः ==
शुभावर्या,
मया अद्य यः संदेशः प्रेषितः अस्ति, तत् केनापि कारणेण अन्येभः संदेशैः सह मिश्रितमस्ति। पुनः प्रेषयामि -
विकिस्रोतस्य मुख्यपृष्ठे वेदाः शीर्षके उपवेदाः संज्ञकःः एकः पृष्ठः अस्ति -
[https://sa.wikisource.org/s/7ao उपवेदाः]
तस्मिन् पृष्ठे धनुर्वेदः शीर्षकः उपलब्धः अस्ति। किन्तु न स्थापत्यवेदः(शिल्पशास्त्रः)। अस्य नियोजनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy
अपि च, यस्य पृष्ठस्य भवता अद्य अपलोपनं कृतमस्ति, तत् मम संगणके विकृतरूपे इदानीमपि दृष्यमानः अस्ति, न पूर्णरूपेण अपाकृतः अस्ति। अहं गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ७१-७५ शीर्षकस्य पृष्ठस्य निर्माणं कर्तुमिच्छामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy
शुभावर्या,
नारदपुराणे [https://sa.wikisource.org/s/4zs १.५६] सप्तशताधिकाः श्लोकाः सन्ति। तेषां उपशीर्षकेषु विभाजनाय किं कूटसंकेतः अस्ति, येन उपशीर्षकाः पाठस्य अंगाः न भवेयुः, यदा माऊस शीर्षकोपरि स्पर्शं करोति, तदैव ते दृष्टिगतानि भवेयुः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २०:०८, ५ जुलै २०२१ (UTC)puranastudy
:::नमस्ते, मया किं करणीयमिति न ज्ञातम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:३०, ६ जुलै २०२१ (UTC)
==सामवेदः==
शुभावर्या,
यदाकदा अहं सामगानस्य संचिकायाः आरोपणं विकिमीडिया उपरि करोमि। अयं सामगानं ध्वानिक संचिकारूपे अस्ति। अयं न मया कृतं गानमस्ति, अपितु तंजौरनगरात् श्री सीतारमणेन कृतमस्ति। यदा अस्य आरोपणं अहं विकिमीडिया उपरि करोमि, तदा अहं वचनं ददामि यत् अयं मम कृतिरस्ति। नायं सत्यः। अस्य कः विकल्पः अस्ति। श्री सीतारमणः कथयति यत् तेन अस्य गानं सम्पूर्णविश्वे प्रचारप्रसारहेतु कृतमस्ति। अतएव, तस्य संग्रहात् अंशं गृहीत्वा विकिमीडिया उपरि स्थापनं दोषपूर्णं नास्ति। किन्तु मम कृति अपि अयं नास्ति। अस्य किं विकल्पः अस्ति। विकिमीडिया विकल्परूपेण कर्तापक्षतः ईमेलस्य अपेक्षा करोति यत् तेन अस्य सर्वाधिकारः विकिमीडियाहेतु प्रदत्तः अस्ति। किन्तु मम संदर्भे अयं संभवं नास्ति यत् श्री सीतारमणतः शपथपत्रग्रहणं सम्भवं अस्ति। श्री जी.के. सीतारमणस्य दूरभाषः 07639588146 अस्ति। अहं तेन सह हिन्दीभाषायां वार्तालापं करोमि। तस्य निवाससंकेतः - श्री जी.के. सीतारामन,
श्री वेंकटाद्रि विद्यापीठम् ट्रस्ट, 2/205, अग्रहारम्, कालांचेरी, तंजोर
613504
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १७:३६, २९ एप्रिल् २०२० (UTC)puranastudy
शुभा महोदया,
सामवेदस्य सामस्य मया केनापि प्रकारेण नवीनपृष्ठः सर्जितः अस्ति।
https://sa.wikisource.org/s/1sjv
प्रश्नमस्ति - यानि सामगानानि सन्ति, ते बिम्बरूपेण सन्ति। तेषां लिप्यान्तरणं संभवं नास्ति। सर्वेषां सामानां बिम्बानां प्रकाशनं विकिसोर्स उपरि केन प्रकारेण भवितुं शक्यते। किं तेषां बिम्बानां पृथक् - पृथक् अपलोडिंग विकिमीडिया कामन्स उपरि करणीयमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १५:४४, ३१ मई २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] उत्तरम् ईपत्रद्वारा प्रेषितमस्ति । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:०२, ४ जून २०१९ (UTC)
शुभा महोदया,
यथा भवान् जानाति, सामवेदसंहितायाः यः गेयभागमस्ति, यथा प्राकृतगेय एवं ऊहगानम्, तस्य युनिकोड रूपान्तरणम् संभवं नास्ति। केन प्रकारेण एषां ग्रन्थानां समावेशं संस्कृतविकिसोर्स उपरि संभवं अस्ति। यदि तेषां समावेशं भवेत्, तर्हि यदा - कदा यानि अन्येभ्यः गीतानि सामानि अहं प्रापयामि, तेषां स्थापनं समुचित स्थाने संभवं भवेत्। अपि च, विकिमीडिया कांमन्स उपरि सामवेदस्य पृथक् समूहस्य सृजनस्य आवश्यकता अस्ति। अहं समूहसृजनं न जानामि। अपि च, सोमयागस्य अपि पृथक् समूहसृजनस्य आवश्यकता अस्ति।
[[सदस्यः:puranastudy|puranastudy]][[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 24-3-2019
शुबा महोदया,
भवतः उत्तरं तदैव उपयुक्तं यदा समूहः पूर्वमेव वर्तते। किन्तु यदा नवीनसमूहस्य सृजनस्य आवश्यकता भवति, तदा काठिन्यं अस्ति। उदारहणार्थं, तार्क्ष्यसाम(https://commons.wikimedia.org/wiki/File:%E0%A4%A4%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BE%E0%A4%AE_Eagle_chant.ogg) अस्य वर्गीकरणं अहं सामवेद वर्गे कर्तुमिच्छामि, किन्तु अयं वर्गः संप्रति उपलब्धं नास्ति। अतएव, कृपया सामवेदः एवं सोमयागः एतयोः द्वयोः वर्गयोः भवान् सृजनं कर्तुं शक्यसे।
[[सदस्यः:puranastudy|puranastudy]][[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 25-3-2019
::[[सदस्यः:puranastudy|puranastudy]] महोदय, वर्गद्वयमपि मया कृतमस्ति | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:२३, २६ मार्च २०१९ (UTC)
==शब्दान्वेषणम् ==
शुभावर्या,
विकिस्रोतस्य मुख्यपृष्ठे दक्षिणपार्श्वे यः अन्विष्यताम् संज्ञकः आयतः अस्ति, तत्र यदि देवनागरीकुंजीपटलः अपि स्थाप्यन्ते, तर्हि उत्तमं भवेत्, यथा निम्नलिखितजाले -
http://sanskrit.jnu.ac.in/vedanta/index.jsp?lex=%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4-%E0%A5%AC-%E0%A5%A7%E0%A5%AE-%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5&itext=%E0%A4%AA%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B2&itrans=&lastChar=#result
सम्प्रति अहं विकिमीडिया कांमन्स उपरि बिम्बानां आरोपणे असमर्थः अस्मि। कारणं न जानामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:२२, ४ एप्रिल् २०२२ (UTC) puranastudy
:::::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिजालपुटे तु ctrl M नुदति चेत् देवनागर्या लेखितुम् अवकाशः भवति । पार्थक्येन दातुम् अवसरः नास्ति । विकिमीडियापृष्ठे किमर्थम् आरोपणं न शक्यते इति कारणं न सूच्यते किम् ? - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:०१, ४ एप्रिल् २०२२ (UTC)
<inputbox>
type=fulltext
prefix=शतपथब्राह्मणम्
break=no
width=10
searchbuttonlabel=शतपथब्राह्मणम् शोधः
</inputbox>
शुभा महोदया,
उपरिलिखितं इनपुट बांक्सद्वारा केवलं पूर्णशब्दस्य अन्वेषणं भवति। शब्दांशस्य अन्वेषणाय अस्मिन् कानि परिवर्तनानि कर्तुं शक्यन्ते।- ::[[सदस्यः:puranastudy|puranastudy]] 9-4-2018
::::शब्दांशस्य अन्वेषणाय अधुना व्यवस्था न विद्यते [[सदस्यः:puranastudy|puranastudy]] महोदय । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:३३, १३ अप्रैल २०१८ (UTC)
==ध्वानिक फाईल==
शुभा महोदया,
अहं यागस्य गानसम्बन्धी फाइलानां उपारोपणं विकिसोर्सोपरि कर्तुमिच्छामि। विकिमीडिया कांमन्स उपरि ये ध्वानिक फाईलाः सन्ति, तेषु ध्वनिः नास्ति। केन कारणेन, अहं न जानामि। अयं कोपि मम त्रुटिरपि भवितुं शक्यते। यदि भवान् अस्मिन् विषये जानासि, तर्हि सूचयतु। अपि च, सामवेदस्य ये पृष्ठाः विकिसोर्सोपरि सन्ति, ते सर्वे आंडियो फाईल सह समृद्धाः भवितुं अर्हन्ति। सामवेदस्य गानस्य फाईल मम संग्रहे अस्ति, किन्तु तस्य सर्वाधिकारः केन प्रकारेण प्रापणीयं अस्ति, न जानामि। - ::::[[सदस्यः:puranastudy|puranastudy]] 2-4-2018
:::[[सदस्यः:puranastudy|puranastudy]] महोदय, wiki commons मध्ये भवता योजितानां संचिकानां सम्पर्कसूत्रं (link) यच्छतु । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०५, ३ अप्रैल २०१८ (UTC)
शुभा महोदया,
विकिकांमन्स उपरि मया योजिताः संचिकानां संपर्कसूत्रं puranastudy अस्ति। किन्तु तासां मध्ये कोपि संचिका आडियो नास्ति। विकिकांमन्स उपरि ये अन्या आडियो संचिकाः सन्ति, मम संज्ञाने तेषु आडियो उपलब्धा नास्ति, यद्यपि आडियो उपकरणस्य चिह्नं अस्ति। :::[[सदस्यः:puranastudy|puranastudy]] 3-4-2018
::: महोदय, संचिकानां link प्रेषयतु । अन्यथा अन्वेषणं कष्टसाध्यम् । सम्पर्कसूत्रं puranastudy इति न । योजकस्य नाम तत् । यत् योजितं तस्य link पृष्ठस्य उपरि भवति । तत् प्रेष्यते चेत् द्रष्टुं शक्नोमि । --[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५५, ३ अप्रैल २०१८ (UTC)
==नवीन संस्कृतविकिसोर्सम्?==
शुभा महोदया,
अंतर्जाले गूगल सर्चमध्ये अहं विकिसोर्सस्य नवीनं रूपं पठामि -
[https://sa.m.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D विकिसोर्स]
किमिदं मिरर साईट अस्ति
[[सदस्यः : puranastudy]]
13-2-18
::[[सदस्यः:puranastudy|puranastudy]] सत्यं खलु महोदय ! अहं प्रथमवारं पश्यन्ती अस्मि । विचारणीयम् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:०५, १६ फरवरी २०१८ (UTC)
::::[[सदस्यः:puranastudy|puranastudy]] m stands for mobile version. It is the mobile version on sa wikisource. [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४५, १७ फरवरी २०१८ (UTC)
किन्तु मोबाईल संस्करणं अत्यन्तं अपूर्णमस्ति। न सर्वे पृष्ठाः तत्र दृश्यन्ते।
[[सदस्यः : puranastudy]]
17-2-18
==अथर्ववेदः ==
शुभा महोदया,
निम्नलिखित पृष्ठे अथर्ववेदस्य पृष्ठस्य उल्लेखं नास्ति। कृपया समीचीनं कुरु -
https://sa.wikisource.org/s/a9y
- [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 30-9-17
::[[सदस्यः:puranastudy|महोदय]] सम्यक् कृतम् । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२३, २ अक्तूबर २०१७ (UTC)
शुभा महोदया,
पृष्ठोपरि अथर्ववेदस्य शौनकसंहितायाः स्थापनान्तरं पैप्पलाद संहितायाः स्थापना अपि वांछनीयमस्ति। अपि च, अथर्वपरिशिष्टः ग्रन्थस्य अपि स्थापना वाञ्छितमस्ति। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 3-10-17
:::[[सदस्यः:puranastudy|महोदय]] भवतः अपेक्षा का इति न ज्ञातम् । मया किं करणीयमस्ति ? कृपया सूच्यताम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४९, ३ अक्तूबर २०१७ (UTC)
शुभा महोदया,
मम सुझावमस्ति यत् [https://sa.wikisource.org/s/r04 पैप्पलाद संहिता] अपि अथर्ववेद एव अस्ति। अतएव, अथर्ववेद पृष्ठे शौनकीय अथर्ववेद संहिता साकं अस्य उल्लेखमपि वांछनीयं भविष्यति। अपि च, [https://sa.wikisource.org/s/171i अथर्वपरिशिष्टः] ग्रन्थस्य उल्लेखमपि अस्मिन् पृष्ठे विचारणीयमस्ति। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 3-10-17
::::[[सदस्यः:puranastudy|महोदय]] तच्च कार्यं कृतम् । पृष्ठस्य अधः वर्गः इति दृश्यते खलु ? तत्र अथर्ववेदः इति लिख्यते चेत् तत् पुष्ठम् अथर्ववेदस्य वर्गे उपलभ्यते । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३२, ४ अक्तूबर २०१७ (UTC)
शुभा महोदया,
अयं मञ्जुलमस्ति। भवान् कथयसि अतएव पृष्ठस्याधः वर्ग शब्दस्य हेतुः बोधनीयं अस्ति। इदानीं तावत् अहं वर्गस्य हेतुं नाजानत्। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 4-10-17
==शीर्षफलकस्य त्रुटिः ==
शुभा महोदया,
निम्नलिखितेषु पृष्ठेषु शीर्षफलके ऋषीणां दीर्घसूच्याः द्विरावर्तनं अस्ति। न केनापि प्रकारेण अस्य लोपं भवति।-
https://sa.wikisource.org/s/13i3
https://sa.wikisource.org/s/13h2
- विपिन कुमारः [[सदस्यः : puranastudy]] २३-९-२०१७
::[[सदस्यः:puranastudy|महोदय]] ऋषीणां दीर्घसूच्याः द्विरावर्तनं - नाम किम् ? किं भवेत् ? कस्य लोपं कर्तुम् इच्छति ? सम्पाद्यताम् इत्यत्र गत्वा परिवर्त्य रक्ष्यते चेत् लोपः भवेदेव खलु ? -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३३, २५ सितम्बर २०१७ (UTC)
शुभा महोदया,
निम्नलिखित पृष्ठे -
https://sa.wikisource.org/s/13i3
यदि शीर्ष फलके लेखक स्थाने अहं सप्तर्षीणां सम्पूर्ण नामानि लिखामि, तर्हि नामानां द्विरावर्तनं भवति, यथा इदानीं अस्ति। अनेन कारणेन अहं ऋषीणां नामानि लेखक स्थानं त्यक्त्वा नोट स्थाने दातुं बाध्यः अस्मि। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] --25-9-2017
::[[सदस्यः:puranastudy|महोदय]] अधुना समस्या अवगता । काचित् तान्त्रिकी समस्या विद्यते । सा पङ्क्तिः भवता अधः यथा लिखितं तथैव इदानीं भवतु । समस्यां परिहर्तुं प्रयत्नं करोमि । ततः सम्यक् भवति । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:४८, २६ सितम्बर २०१७ (UTC)
--------------------
शुभा महोदया,
लक्ष्मीनारायसंहिता(खण्डः १) ५८६ अध्यायस्य पृष्ठस्य उपयोगः ५७१ अध्यायहेतुकृतमस्मि। --
https://sa.wikisource.org/s/1tt8
अतएव, अध्यायः ५८६ हेतु नवीनपृष्ठस्य रचनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:४२, २८ जुलाई २०१९ (UTC)puranastudy
::::[[सदस्यः:puranastudy|महोदय]] अधुना समस्या परिहृता अस्ति । अत्र विषयान् योजयितुमर्हति - https://sa.wikisource.org/s/1tto -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३७, २९ जुलाई २०१९ (UTC)
==शीर्षक पुनःपरिवर्तनम्==
शुभावर्या,
निम्नलिखित उपवेदाः शीर्षकस्य पुटे -
https://sa.wikisource.org/s/7ao
स्थापत्यवेदः/शिल्पशास्त्रः शीर्षकः सर्जनीयमस्ति। अद्य मया काश्यपशिल्पशास्त्रम् ग्रन्थस्य उपारोपणं पीटर फैन्ड्सस्य वैबपृष्ठतः गृहीत्वा कृतमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:००, १७ आगस्ट् २०२१ (UTC)puranastudy
शुभावर्या,
निम्नलिखितपुटे अनावश्यकाः परिवर्तनाः संजाताः। अतएव, अस्य लोपनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४८, ८ आगस्ट् २०२१ (UTC) puranastudy
::: नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, कस्य पृष्ठस्य किं परिवर्तनं करणीयमिति सूचयतु महोदय । करिष्यामि । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४९, ८ आगस्ट् २०२१ (UTC)
क्षम्यताम्। प्रमादवशात् पृष्ठस्य निर्देशाः विस्मृताः सन्ति। अयमस्ति -
https://sa.wikisource.org/s/2ien
अत्र केनापि कारणेन अध्यायाः ६६-७० एवं ७१-७५ मिश्रीभूताः सन्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४८, ८ आगस्ट् २०२१ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] अपाकृतमस्ति महोदय ! - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:५८, ८ आगस्ट् २०२१ (UTC)
शुभावर्या,
इदानीमपि पुटस्य मिश्रणस्य समस्यायाः समाधानं न जातः । निम्नलिखितपृष्टस्य अपि अपाकरणं अपेक्षितमस्ति -
https://sa.wikisource.org/s/2iep
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:१६, ८ आगस्ट् २०२१ (UTC)puranastudy
::::[[सदस्यः:Puranastudy|Puranastudy]] अपाकृतमस्ति महोदय ! -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४५, १७ आगस्ट् २०२१ (UTC)
शुभा महोदया,
निम्नलिखित पृष्ठस्य शीर्षकस्य पुनः आद्यास्थिति अपेक्षितमस्ति-
[https://sa.wikisource.org/s/148l पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१]
तः
शाङ्खायन-श्रौतसूत्रम्
यदि अस्मिन् पृष्ठे अन्य कोपि पृष्ठः सम्बद्धः अस्ति, तदपि निरीक्षणीयमस्ति।
यद्यपि शाङ्खायन एवं श्रौतसूत्रम् शब्दानां संयोजनम् मया पूर्वपरिपाट्यानुसारेण कृतमस्ति, किन्तु कोपि पाठकः अन्वेषणे शांखायन श्रौत सूत्र शब्दस्य एव टंकणं करिष्यति, न शांखायन-श्रौतसूत्रम्। अतएव शीर्षकं विचारणीयमस्ति।
विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
:: कृतमस्ति [[सदस्यः : puranastudy]]महोदय । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:१२, १८ अगस्त २०१७ (UTC)
कृपया पुनिर्निरीक्ष्यताम्। मम तन्त्रे शीर्षकं पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१ एव द्रष्टमस्ति। पृष्ठम्: प्रत्ययस्य अपेक्षा मुख्यम्: प्रत्ययस्य आवश्यकता अस्ति। - विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
::: [[सदस्यः : puranastudy|puranastudy महोदय !]] समीचीनं पृष्ठम् अत्र विद्यते - https://sa.wikisource.org/s/148s अन्यानि पृष्ठानि पुनर्निर्दिष्टानि (redirected). एतत् द्वारा ”शांखायन श्रौत सूत्र” शीर्षकं लिख्यते चेदपि समीचीनं पृष्ठं प्राप्नुवन्ति । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०९:३६, १८ अगस्त २०१७ (UTC)
==फोण्टपरिवर्तनम्==
शुभा महोदया,
निम्नलिखितस्य पृष्ठस्य रचना श्री अनुनादसिंहेन फोण्टपरिवर्तकेन कृतमस्ति -
[https://sa.wikisource.org/s/9qe बौधायन शुल्बसूत्रम्]
अहमपि ज्ञातुमिच्छामि एष फोण्टपरिवर्तनं केन प्रकारेण भवति। यदि अहं जानामि, तर्हि बौधायन श्रौतसूत्रस्य प्रकाशनं सुलभं भवेत्। - विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
--------
विकिस्रोतस्य वर्णलेखः(फोण्ट)
शुभा महोदया, यथा भवान् माम् सूचितवती आसीत्, विकिस्रोतस्य वर्णलेखः(फोण्टः) लोहितः अस्ति। किन्तु लोहित अथवा मंगल फोण्टे अहं निम्नलिखितशब्दस्य विकिस्रोतस्य पृष्ठोपरि अनुकरणं- लेपनं(कापी-पेस्ट) कर्तुं अशक्तः अस्मि--
सगर्भ्यो ऽनु ।
अस्य विकृतरूपं अयमस्ति --
सगर्योि ऽनु स
द्वितीयमुदाहरणम् -
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि
ध्रुवक्षितिर्रु सवयोनिर्ध्रुवासि
तृतीयम् --
धन्वकृद्भ्यश्च (शुद्धं)
धन्वकृद्य्॥श्च (अनुकृति - लेपनम्)
एवं प्रकारेण बहवः शब्दाः सन्ति येषां अनुकरण-लेपनं विकृतं भवति। मैत्रायणी संहिता विकृत अनुकरण-लेपनशब्देभ्यः पूरिता अस्ति। तत्र मया लेपनं मंगल वर्णलेखतः कृतमस्ति। किन्तु इदानीं लोहितोपि शुद्धलेपनकर्तुं अशक्तः अस्ति। अस्य किं उपायः अस्ति। Puranastudy (सम्भाषणम्) [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:३८, ३१ जुलाई २०१९ (UTC)puranastudy
स्तुतशस्रैःाप (अशुद्धं) स्तुतशस्त्रैः (शुद्धं) - ऋ. [[ऋग्वेदः सूक्तं १०.१३०|१०.१३०.४]].। भवतः निदर्शनार्थं मया न शोधितं।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २०:३९, १ अगस्त २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] नमस्ते, विषयेऽस्मिन् अस्माकं ज्ञानं नास्ति । अत्र विचारितवती । अन्ये अपि न जानन्ति । क्षम्यताम् । भवता कथं कार्यं क्रियते - कार्यप्रक्रिया- मया न ज्ञाता । अनुनादसिंहस्य एव सम्पर्कं कर्तुं शक्नोति चेत् समीचीनं स्यात् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:४८, २ अगस्त २०१९ (UTC)
==विसर्गः==
शुभा महोदया,
विसर्गस्य पुनरुल्लेखनं कस्मिन् संदर्भे अस्ति। नायं [[ऋग्वेदः मण्डल १|ऋग्वेदस्य संदर्भे]] प्रतीयते। - विपिन कुमारः [[सदस्यः : puranastudy]] २४-७-१७
==Wikisource Index Interface Translations==
Dear community members,
Considering the recent improvements taking place on Sanskrit Wikisource, I would like to include '''Indexing''' of sa-wikisource and need suggestions on the translations made by me for the Interface messages... The major of these are the 4 namespaces that need your approval..
:# Index: - अनुक्रमणिका
:# Index talk: - अनुक्रमणिकासंवादः
:# Page: - पुटम्
:# Page talk: - पुटसंवादः
:[[योजकः:Sbblr0803|अभिरामः]] ०७:१०, २९ नवम्बर् २०११ (UTC)
::::अयम् अनुवादः समीचीनः विद्यते । अग्रे अनुवर्तताम् । [[योजकः:Shubha|शुभा]] ०८:५७, २९ नवम्बर् २०११ (UTC)
Leave your comments [http://sa.wikisource.org/wiki/Wikisource:%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D here] please... Sorry for not writing that line earlier
== [[Special:Upload]] ==
On [https://meta.wikimedia.org/w/index.php?title=User_talk:Nemo_bis&oldid=prev&diff=10235438], [[Special:Upload]] works, it asks sysop permission; same on [[w:Special:Upload]]. What's the problem? Hope this helps, [[योजकः:Nemo bis|Nemo bis]] ([[योजकसम्भाषणम्:Nemo bis|सम्भाषणम्]]) ०५:१६, १८ अक्तूबर २०१४ (UTC)
बोधायन गृह्यसूत्रम्
शुभा महोदया,
कृपया नामपरिवर्तनं (बौधायन) निरस्तीकरणीयम्
संदर्भसुविधा हेतु अहं गृह्यसूत्रस्य विभाजनं कर्तुमिच्छामि। विभाजनस्य रूपरेखा पृष्ठे विद्यते। कृपया सहमति प्रेष्यताम्। - विपिन
== Translating the interface in your language, we need your help ==
<div lang="en" dir="ltr" class="mw-content-ltr">Hello Shubha, thanks for working on this wiki in your language. [http://laxstrom.name/blag/2015/02/19/prioritizing-mediawikis-translation-strings/ We updated the list of priority translations] and I write you to let you know. The language used by this wiki (or by you in your preferences) needs [[translatewiki:Translating:Group_statistics|about 100 translations or less]] in the priority list. You're almost done!
[[Image:Translatewiki.net logo.svg|frame|link=translatewiki:|{{int:translateinterface}}]]
Please [[translatewiki:Special:MainPage|register on translatewiki.net]] if you didn't yet and then '''[[translatewiki:Special:Translate/core-0-mostused|help complete priority translations]]''' (make sure to select your language in the language selector). With a couple hours' work or less, you can make sure that nearly all visitors see the wiki interface fully translated. [[User:Nemo_bis|Nemo]] १४:०६, २६ अप्रैल २०१५ (UTC)
</div>
<!-- http://meta.wikimedia.org/w/index.php?title=Meta:Sandbox&oldid=12031713 पर मौजूद सूची का प्रयोग कर के User:Nemo bis@metawiki द्वारा भेजा गया सन्देश -->
== [[अनुक्रमणिका:ADictionaryOfSanskritGrammarByMahamahopadhyayaKashinathVasudevAbhyankar.djvu]] ==
Hi, This would be better on the English Wikisource. Regards, [[सदस्यः:Yann|Yann]] ([[सदस्यसम्भाषणम्:Yann|सम्भाषणम्]]) १५:४२, १३ अप्रैल २०१६ (UTC)
::Or would it be better on sa wiktionary ? Community must think and decide these issues. Regards, [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:३६, १४ अप्रैल २०१६ (UTC)
:::[[सदस्यः:Yann|Yann]]! Since it is in text form(deals with Samskrit) it is better if we have this in sa wikisource itself. ---[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:४३, १४ अप्रैल २०१६ (UTC)
==Sanskrut Wikisource near 10000 pages==
Hi Shubha, I could see Sanskrut Wikisource has completed 9850 pages and we are close for the magic number of 10000. Can we have some focussed work to reach this number as soon as possible. I am ready to help you in this... Thanks [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०५:३९, ७ अक्तूबर २०१६ (UTC)
: Hi Shubha, can you please call me on +91 97664 33201 regarding above topic? Thanks... [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०९:५५, १२ अक्तूबर २०१६ (UTC)
==Support==
Sir, Please support the event here [https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%BE:%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%87%E0%A4%B6%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D#.E0.A4.95.E0.A5.87.E0.A4.B0.E0.A4.B2.E0.A4.B0.E0.A4.BE.E0.A4.9C.E0.A5.8D.E0.A4.AF.E0.A4.B8.E0.A5.8D.E0.A4.AF_.E0.A4.B5.E0.A4.BF.E0.A4.B6.E0.A5.8D.E0.A4.B5.E0.A4.B5.E0.A4.BF.E0.A4.A6.E0.A5.8D.E0.A4.AF.E0.A4.BE.E0.A4.B2.E0.A4.AF.E0.A5.87_.E0.A4.B8.E0.A4.82.E0.A4.B8.E0.A5.8D.E0.A4.95.E0.A5.83.E0.A4.A4.E0.A4.B5.E0.A4.BF.E0.A4.95.E0.A4.BF-.E0.A4.95.E0.A4.BE.E0.A4.B0.E0.A5.8D.E0.A4.AF.E0.A4.B6.E0.A4.BE.E0.A4.B2.E0.A4.BE] and also comment please.--[[सदस्यः:Drcenjary|Drcenjary]] ([[सदस्यसम्भाषणम्:Drcenjary|सम्भाषणम्]]) १०:३२, १३ अक्तूबर २०१६ (UTC)
==Support==
Can you delete this article [[बालकाण्ड १३]]. Thanks... [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०८:३६, १७ अक्तूबर २०१६ (UTC)
::I am not an admin here. So I can't do it. -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४२, १७ अक्तूबर २०१६ (UTC)
==पृष्ठविषये==
[https://sa.wikisource.org/s/5j0 वेदाः]
शुभा महोदया,
केनापि उत्साही व्यवस्थापकेन उपरोक्तपुटस्य संपादनस्य अवरोधं कृतमस्ति। नायं उचितः। अवरोधकर्ता आर्यसमाजस्य अनुयायी प्रतीयते। पुरा पुटस्य यः सौंदर्यमासीत्, तेन सर्वं नष्टं कृतमस्ति। संपादनस्य अवरोधनं यदि मुखपुटेन यावत् सीमितं भवेत्, अयं उचितं भविष्यति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:३२, १३ जनवरी २०२० (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता सूचिते पुटे सम्पादनम् अवरुद्धं न दृश्यते । वर्गः:वेदाः - इत्यत्र सम्पादनस्य आवश्यकता अपि न भवति। अन्यत्र वेदाः इति वर्गे योजिताः चेत् तत् पृष्टम् अत्र स्वयं योजितं भवति। कुत्र सम्पादनं न शक्यते इति सूचयतु । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:४५, १३ जनवरी २०२० (UTC)
शुभा महोदया,
1 रोधनस्य उदाहरणं अस्मिन् पुटे दृश्यते --
[https://sa.wikisource.org/s/1wto कृष्णयजुर्वेदः]
मुख्यग्रन्थैः सह काठकब्राह्मणस्य उल्लेखनं संभवं नाभवत्। इदानीमपि अयं स्वतन्त्रः एव अस्ति।
{{ping|Puranastudy}} अत्र रोधनं किमपि न कृतम्। [[काठकब्राह्मणम्]] इति पुटे गत्वा <nowiki>[[वर्गः:कृष्णयजुर्वेदः]]</nowiki> इति योजनीयम्। [[सदस्यः:Soorya Hebbar|Soorya Hebbar]] ([[सदस्यसम्भाषणम्:Soorya Hebbar|सम्भाषणम्]]) ०९:३२, १४ जनवरी २०२० (UTC)
2. [https://sa.wikisource.org/s/5j0 वेदाः]
अस्मिन् पुटे ऋग्वेददेवतासूची एवं ऋग्वेदादिभाष्यभूमिकाशीर्षकौ असम्बद्धाः सन्ति। किं अहं अस्य शीर्षकस्य लोपने समर्थः अस्मि।
3. ब्राह्मणग्रन्थानां उल्लेखं सम्बद्धेषु वेदेषु सहैव अस्ति, न स्वतन्त्ररूपेण। मम अपेक्षा अस्ति यत् ब्राह्मणग्रन्थाः अपि मुख्यपुटे स्वतन्त्रउल्लेखं अर्हन्ति, न केवलं वेदविशिष्टेन सह।
4. सम्पादनरोधनं न केवलं मुख्यपुटस्य प्रथमचरणे सीमितं अस्ति, अपितु अयं रोधनं तृतीय-चतुर्थचरणयावत् विस्तृतः अस्ति। यदि अस्य आवश्यकता अस्ति, तर्हि स्वागतम्। यदि अज्ञानवशेन, तर्हि संशोधनीयम्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:१४, १३ जनवरी २०२० (UTC)puranastudy
[https://sa.wikisource.org/s/1wx1 नरेश गोयलः]
शुभा महोदया,
किं एतादृशाः पृष्ठाः विकिसोर्स उपरि उपयुक्ताः सन्ति। इदानीं अहं अन्यान्यपि एतादृशाः पुटाः विकिसोर्स उपरि पश्यामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४८, ११ दिसम्बर २०१९ (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, एतानि पृष्ठानि विकिपीडियायां योजनीयानि । क्रैस्ट्-महाविद्यालयस्य छात्राः अज्ञानेन अत्र योजितवन्तः । तान् सूचयितुं प्रयत्नं करोमि । एतादृशाः लेखाः दृश्यन्ते चेत् विकिपीडियालेखाः इति वर्गः इत्यत्र लिख्यते चेत् अन्ते सर्वाणि निष्कासयितुं शक्यन्ते । धन्यवादः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०७:३८, ११ दिसम्बर २०१९ (UTC)
शुभा महोदया,
किं अधोलिखितं पृष्ठं विकिसोर्सस्य अपेक्षा विकिपीडिया उपरि स्थानं ग्रहीतुं अर्हतः अस्ति -
[https://sa.wikisource.org/s/2zy सस्योपरि]
यद्यपि, विकिपीडिया अधिकारिणा श्री नाहलदवे साकं सहयोगं कठिनमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:२९, १८ नवम्बर २०१९ (UTC)
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, [https://sa.wikisource.org/s/a88 सम्भाषणसन्देशः] इत्यस्मिन् विद्यमानाः सर्वे अपि विषयाः तादृशाः एव । पत्रिकासु पूर्वप्रकाशिताः लेखाः (लेखकस्य उल्लेखसहिताः) विकिस्रोतसि एव योज्यन्ते । अन्यैः पुनः सम्पादनम् एतेषु न करणीयं विद्यते । आङ्ग्लभाषादिषु पत्रिकालेखानामेव महान् विभागः विद्यते । शम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४२, १८ नवम्बर २०१९ (UTC)
शुभा महोदया,
अस्मिन् पुटे भवत्या संपादनस्य आवश्यकता अस्ति -
[https://sa.wikisource.org/s/5hg वर्गः:पुराणानि]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:१२, ८ नवम्बर २०१९ (UTC)
::[[सदस्यः:Puranastudy|Puranastudy]] मया तत्र किं सम्पादनीयमिति न ज्ञातम् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १३:०४, १४ नवम्बर २०१९ (UTC)
अस्मिन् पुटे '''उपवर्गाः''' इति शीर्षकस्य एवं अस्मिन् शीर्षके निहितस्य सामग्र्याः आवश्यकता नास्ति।
अस्मिन् पुटे '''"पुराणानि" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि इति''' शीर्षकस्य तथा अस्र्यान्तःर्गतस्य सामग्र्याः आवश्यकता नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:३५, १४ नवम्बर २०१९ (UTC)
:::: महोदय, वर्गपृष्ठेषु सम्पादनं न क्रियते । उदा - [वर्गः:साहित्यम्] पश्यतु । उपवर्गाः पृष्ठानि च स्वयं तस्मिन् आयान्ति । अग्निपुराणस्य २७८ पृष्ठेषु अधः वर्गः इत्यत्र अग्निपुराणम् इति लिखितमस्ति । अतः तानि अग्निपुराणे अन्तर्भवन्ति । अग्निपुराणम् इत्यस्य वर्गः पुराणम् इति दत्तमस्ति । कालिकापुराणम् इत्यस्य वर्गः पुराणम् इत्येव । अतः तत् पृष्ठत्वेन तिष्ठति । सर्वेषु वर्गेषु उपपुराणानि पृष्ठानि च भवन्ति । सा विकिव्यवस्था । तस्मिन् पृष्ठे अस्माभिः किमपि न लेखनीयम् ।
::::अस्मिन् सम्भाषणपृष्ठे नूतनाः विषयाः सर्वेषां पूर्वलिखितानां विषयाणाम् अधः लिख्यते । तदा दर्शने सौकर्यं भविष्यति । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२३, १५ नवम्बर २०१९ (UTC)
शुभा महोदया,
इमौ द्वौ पुटौ अतिरिक्ताः एवं लोपनयोग्याः स्तः --
[[भागवत पुराण/स्कन्धः १/१]]
[[भागवत पुराण/स्कन्धः १/२]]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १६:०२, २ नवम्बर २०१९ (UTC)
शुभा महोदया,
ऋग्वेदस्य निम्नलिखितमुख्यपृष्ठः अन्यपृष्ठस्य प्रतिलिपि एव प्रतीयते एवं मम दृष्ट्या लोपनयोग्यः अस्ति -
[https://sa.wikisource.org/s/6yj ऋग्वेदः]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:३०, १२ अगस्त २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, एतत् कस्य पृष्ठस्य प्रतिलिपिः ? अन्यपृष्ठस्य सम्पर्कसूत्रमपि प्रेषयति चेत् दृष्ट्वा एकं निष्कासयिष्यामि | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:४३, १४ अगस्त २०१९ (UTC)
मूलपृष्ठः अयं प्रतीयते -
[https://sa.wikisource.org/s/k ऋग्वेदः]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १५:०७, १४ अगस्त २०१९ (UTC)puranastudy
---------------
शुभा महोदया,
पैप्पलाद संहितायाः विषयसूची निर्माणस्य मम उद्देश्य एवमासीत् यत् पी़डीएफ पाठस्य ओसीआर रूपान्तरणं दीर्घकालिक योजना अस्ति। मम व्यवहारे त्वरित गत्या पुटानां संदर्भाणां अन्यत्र स्थापनस्य आवश्यकता भवति। अतः विषयसूची मध्ये यदि विषयस्य संयोजनं भवति, तर्हि अयं सुगमतरं भवति। किन्तु यदि एष व्यवस्था विकिसोर्सस्य मापदण्डात् विपरीतं भवति, तर्हि अहं एवं न करिष्यामि। पैप्पलाद संहितायाः अनुक्रमणिका रूपेण योजनेन पूर्वं मम विचारः श्री विश्वास वासुकि - प्रदत्तस्य वैबपृष्ठात् पैप्पलाद संहितायाः ओसीआर रूपांतरणं गृहीत्वा तत् विकिसोर्सोपरि आरोपणस्य आसीत्। काण्डाः ६ एवं ७ पूर्वमेव आरोपिताः सन्ति। अयं ओसीआर अत्यन्त दोषपूर्णमस्ति। किन्तु विकल्पाभावे मम हेतु अन्योपायं नासीत्। इदानीं, भवतः किं विचारः। मया दोषपूर्णाः ओसीआर काण्डाः आरोपणीयाः वा न।
कथासरित्सागरस्य स्थितिः किंचित् भिन्नं अस्ति। कथासरित्सागरस्य बहवः पुटाः, विशेषतया सप्तम लम्बकात् आरभ्य, अनुपलब्धाः सन्ति। ये पुटाः उपलब्धाः सन्ति, तेपि अपठनीयाः, ओसीआरतः अ- रूपांतरणीयाः सन्ति। कथासरित्सागरस्य अन्य कोपि छाया मम संज्ञाने उपलब्धं नास्ति। यथा यथा मम आवश्यकता अति तीव्रं भवति, तदा तदा अहं अस्य रूपांतरणं स्वतन्त्ररूपेण करोमि एवं तत् विकिसोर्सोपरि स्थापयामि। एषु परिस्थितिषु भवान् किं चिन्तयसि- किं अस्य विषयानुक्रमणिका लोपनीया वा न। - विपिन कुमारः
शुभा महोदया,
अनुक्रमणिकातः प्राप्तं ग्रन्थं पद्मिनीपरिणयः मया द्रष्टम्। सम्प्रति अयं एकपुटीय ग्रन्थमस्ति। द्वि-त्रि वर्ष पूर्वं यदा विकिसोर्सः मम संज्ञाने आगतः, तदा अस्योपरि खण्डे-खण्डे विभाजितानां ग्रन्थानां स्थापनम् मम हेतु कष्टप्रद आसीत्। किन्तु तदोपरि यदा अन्यत्र ग्रन्थस्य संदर्भस्य स्थापनस्य आवश्यकता अभवत्, तदा ते खण्डाः एव अति महत्त्वपूर्णाः आसन्।
मम सुझावमस्ति यत् ये ग्रन्थाः विकिसोर्सोपरि अनुक्रमणिका रूपेण स्थापिताः सन्ति, तेषां विषयानुक्रमणिका अपि अवश्य स्थापनीया। यदि विषयानुक्रमणिकायाः विस्थापनस्य निर्णयः भवतः स्वनिर्णयं अस्ति, तर्हि अयं पुनर्विचारणीयः। यदि अयं सामूहिक निर्णयं अस्ति, तर्हि न कोपि किंचित् कर्तुं शक्तः अस्ति।- विपिन कुमारः
शुभा महोदया,
चित्रसूत्र ग्रन्थस्य सम्यक् वर्गीकरणं शिल्प अथवा नाटक ग्रन्थेषु प्रतीयते। महत्त्त्वपूर्ण ग्रन्थमस्ति। [[सदस्यः : puranastudy]]
शुभा महोदया,
भवतः गर्ग संहितायाः नामपरिवर्तनेन श्रीकौतुकि महोदयेन पृष्टोपरि स्थापिताः सर्वे शीर्षकाः अपि संशोधनीयाः आसन्। नामपरिवर्तनस्य कार्यं प्रारम्भिक अवस्थायां एव करणीयमासीत्। - [[सदस्यः : puranastudy]] -३-१-१७
::[[सदस्यः:Puranastudy|Puranastudy]] नमस्ते, भवता किम् उक्तमिति न ज्ञातम् । गर्गसंहितायाः दश खण्डाः अपि सन्ति एव । किं कार्यं न अभवत् इति कृपया सूच्यताम् । करिष्यामि । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२५, ३ जनवरी २०१७ (UTC)
शुभा महोदया,
गर्ग संहितायाः पृष्ठानां शीर्षकाः भवता शोधितम्। वरम्। किन्तु कौतुकि महोदयेन स्थापिताः ये शिरोलेखाः (पूर्व पृष्ठम्, अग्रिम पृष्ठम्) सन्ति , ते सर्वेपि व्यर्था जाताः,अयं मम भावः। [[सदस्यः : puranastudy]] 3-1-17
शुभा महोदया,
निम्नलिखित पद्मपुराणस्य पृष्ठस्य सम्यक् शीर्षकं किं भवितुं शक्यते -
https://sa.wikisource.org/s/j0v
पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्ड) अथवा पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
[[सदस्यः : puranastudy]] 17-1-2017
::[[सदस्यः:puranastudy|puranastudy]] पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) इत्येव शुद्धं महोदय । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२५, १७ जनवरी २०१७ (UTC)
शुभा महोदया,
मया कथासरित्सागरस्य प्रथमलम्बकस्य अपरिष्कृतं पाठं अत्र स्थापितमस्ति -
https://sa.wikisource.org/s/es4
किमयं स्वीकार्यमस्ति। संशोधनस्य सौलभ्यं संप्रति नास्ति। यदि कोपि संशोधनकर्तुं इच्छसि, तदा पृष्ठानां बिंबानां प्रेषणं मया शक्यमस्ति ।
[[सदस्यः : puranastudy]] 21-1-17
::अनपेक्षितं पृष्ठम् अपाकृतमस्ति । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१६, १५ अगस्त २०१९ (UTC)
==भागवतपुराणम्==
शुभा महोदया,
अहं धनंजय महाराजेन भागवतपुराणस्य पुटे कृतं संशोधनं दृष्टवानस्मि। मया प्रेषितः प्रस्तावः एवमस्ति -
मम प्रस्तावं - यदि विकिसोर्स पुटे संशोधनाः अल्पाः सन्ति, तर्हि पुटस्य अधोभागे = = इति चिह्नानि दत्त्वा तस्याधः भवतः प्रस्तावितानि संशोधनानि उद्धृतानि सन्तु।
My suggestion - If corrections in a page are little, then at the bottom of the page, put = = , and then mention your corrections. Need not create new page.
[[सदस्यः : puranastudy]]
::[[सदस्यः:puranastudy|puranastudy]] भागवतपुराणे धनञ्जयमहाराजेन कुत्र संशोधनं कृतमित्यादि मया न ज्ञातम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३०, २४ जनवरी २०१७ (UTC)
श्री धनंजय महाराजस्य ५ योगदानेषु एकं अत्र वर्त्तते -
https://sa.wikisource.org/s/jmy
[[सदस्यः : puranastudy]]
::::[[सदस्यः:puranastudy|puranastudy]] महोदय, सर्वभाषास्वपि विकिव्यवस्थायां परिवर्तनानि यत्र अपेक्षितं तत्रैव क्रियते न तु अधः । तेन नूतनं पुटं न निर्मितम् । परिवर्तने दोषः अस्ति चेत् पुनः परिवर्तनं (सकारणं) शक्यम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४३, २४ जनवरी २०१७ (UTC)
शुभा महोदया,
उपरि उल्लिखित पुटस्य शीर्षे यः टिप्पणी (पाठभेदः) धनंजय महोदयेन लिखितमस्ति, तस्य कांपी पेस्ट अपि सम्यक् कर्तुं अहं न शक्नोमि। अयं टिप्पणी क्वचित प्रकटयति, क्वचित् तिरोहितं भवति। न जानामि केन कूटाक्षरेण अयं गूहितं अस्ति। अस्य अति विकृत कांपी पेस्ट निम्नलिखितं अस्ति। मम संज्ञानात् परे अस्ति।
२२:१५, १९ सितम्बर २०१६ इत्यस्य संस्करणं (सम्पाद्यताम्)
Puranastudy (सम्भाषणम् | योगदानानि)
← पुरातनतरं सम्पादनम्
११:२१, ३ जनवरी २०१७ समयस्य संस्करणम् (सम्पाद्यताम्) (पूर्ववत्) (कृतज्ञता पाठ्यताम्)
Dhananjay maharaj more (सम्भाषणम् | योगदानानि)
पङ्क्तिः १: पङ्क्तिः १:
−
प्रियव्रतविजयम्
+
<big>प्रियव्रतविजयम्</big>
−
<poem><span style="font-size: 14pt; line-height: 200%">राजोवाच
+
<poem><span style="font-size: 14pt; line-height: 200%">
+
''''''राजोवाच'''
+
'''
प्रियव्रतो भागवत आत्मारामः कथं मुने
प्रियव्रतो भागवत आत्मारामः कथं मुने
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १
पङ्क्तिः ३६: पङ्क्तिः ३६:
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः
भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९
भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९
−
श्रीशुक उवाच
+
'''श्रीशुक उवाच'''
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१
पङ्क्तिः ६६: पङ्क्तिः ६६:
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४०
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४०
</span></poem>
</span></poem>
−
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः
+
'''इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः
+
[[सदस्यः : puranastudy]] 24-1-2017
'''
११:२१, ३ जनवरी २०१७ समयस्य संस्करणम्
==कौषीतकिब्राह्मणम्==
[https://sa.wikisource.org/s/qak कौषीतकिब्राह्मणम्]
शुभा महोदया,
उपरोक्त पृष्ठे निम्नलिखित शब्दानां पुनरस्थापनस्य आवश्यकता अस्ति। विकिसोर्सस्य तन्त्रे परिवर्तनानि कारणे अधुनाअहं स्वयं प्रतिस्थापनं कर्तुं न शक्नोमि -
Cआतुर्मास्य - चातुर्मास्य
Vइकृति इष्टयह् - विकृति इष्टयः
ढ्पं - ?
Zऊलगवः - शूलगवः
ऽतिथ्य इष्टि - आतिथ्येष्टि
उपसदह् - उपसदः
हविर् धान - हविर्धान
अग्नी षोम- अग्नीषोम
पशुः Zएष - पशुःशेष
अनुयाजाह्- अनुयाजाः
उपयाजह् - उपयाजः
अप्Oणापूटृईय़ा - अपोणप्तॄीया?
सोदशिन्& अतिरत्र - षोडशी अतिरात्र
अभिप्लव सदह - अभिप्लव षडह
पृष्ठ्य सदह - पृष्ठ्य षडह
सोमः छन्दोमाह् - सोमः छन्दोमाः
दशमम् अहह् - दशमम् अहः
विकिसोर्सस्य नवीनतन्त्रे फाईऩ्ड - रिप्लेस केन प्रकारेण भवति, अहं ज्ञातुमिच्छामि
[[सदस्यः : puranastudy]]
१७-३-२०१७
-
::महोदय, विकिस्रोतसि सम्पादनपुटे '''उन्नतम्''' इति यद् लिखितमस्ति त्स्योपरि नुदति चेत् '''अन्विष्य-परिवर्तनम्''' इत्येतत् उपकरणं दृष्टिगोचरं भविष्यति । मया परिवर्तनत्रयम् अधुना कृतम् - Cआतुर्मास्य - चातुर्मास्य, Vइकृति इष्टयह् - विकृति इष्टयः, Zऊलगवः - शूलगवः - अन्यद् भवान् कर्तुमर्हति । धन्यवादः
- [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१५, १७ मार्च २०१७ (UTC)
==शिवपुराणम्==
शुभा महोदया,
अहं निम्नलिखित पृष्ठोपरि नवीन सामग्र्याः स्थापनं कर्तुमिच्छामि। किन्तु अस्य पृष्ठस्य शीर्षकं पूर्वमेव परिवर्तितं भवति। कृपया अष्टमाध्यायस्य सामग्र्याः स्थापनहेतु नवीन पृष्ठं प्रददातु। - [[सदस्यः : Puranastudy]] 30-3-2017
::[[सदस्यः : Puranastudy|Puranastudy]] महोदय कस्य पृष्ठस्य विषये वदति ? - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३५, ३० मार्च २०१७ (UTC)
शुभा महोदया,
प्रमादवशात् अहं पृष्ठस्य उल्लेखं न कृतमस्मि। पृष्ठः अस्ति -
[https://sa.wikisource.org/s/fwt शिवपुराणम्, ६.८]
सम्प्रति, अयं पृष्ठः अध्याय १८ रूपेण वर्तते। किन्तु अस्योपरि अष्टमाध्यायस्य सामग्र्याः आरोपणं करणीयमस्ति। केन प्रकारेण नवीन अष्टमाध्यायस्य सृजनं भविष्यति। -
([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) 30-3-2017
::[[सदस्यः : Puranastudy|Puranastudy]] अत्र आरोप्यताम् - [[शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०८]] - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४१, ३० मार्च २०१७ (UTC)
==ऋग्वेदः ==
शुभावर्या,
अहं निम्नलिखितस्य नवीनपृष्ठस्य मूलग्रन्थं प्राप्तुमिच्छामि -
https://sa.wikisource.org/s/2ll4
संभवं चेत्, प्रेषय।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १९:५४, २० जनवरी २०२२ (UTC) puranastudy
शुभा महोदया,
निम्नलिखित पृष्ठस्य सामग्री केन प्रकारेण द्विस्तम्भेषु विभाजनीया स्यात् -
https://sa.wikisource.org/s/fl
[[सदस्यः : Puranastudy]] 2-4-2017
::
[[सदस्यः:Puranastudy]] महोदय, स्तम्भद्वये भवता विभक्तमेव अस्ति खलु ? [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२०, २५ जुलाई २०१७ (UTC)
== index pages ==
शुभावर्या,
अद्य मया एकः दोषयुक्तः अनुक्रमणिकापृष्ठः सर्जितः अस्ति --
https://sa.wikisource.org/s/2l70
अस्मिन् पृष्ठे किं दोषः अस्ति, न मया ज्ञायते। संदेशः अस्ति - तादृशी संचिका न विद्यते।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:२२, ३ डिसेम्बर् २०२१ (UTC) puranastudy
:::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l71 उपलभ्यते । 'श्रौतसूत्रम्' - इत्येतस्य पदस्य अनन्तरम् अवकाशः (space) न दत्तः आसीत् । अतः दोषः जातः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२५, ३ डिसेम्बर् २०२१ (UTC)
शुभावर्या,
कतिपयानि त्रुटिपूर्णानां पृष्ठानां सृजनान्तरमपि अहं निम्नलिखितसंचिकायाः अनुक्रमणिका सृजने असफलः अस्मि --
File:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf
संदेशः प्राप्यते - तादृशी संचिका नास्ति।
अपेक्षितं प्रार्थ्यमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:३५, २९ नवेम्बर् २०२१ (UTC) puranastudy
::::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l0p उपलभ्यते ।
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य तृतीयः भागः अत्र उपारोपितः अस्ति -
https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AD-%E0%A5%AE_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
चतुर्थ भागः (प्रश्नाः ९-१०)
http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AF-%E0%A5%A7%E0%A5%A6_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
पञ्चमो भागः (प्रश्नाः ११-१४)
http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%A7%E0%A5%A7-%E0%A5%A7%E0%A5%AA_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
विकिसोर्स उपरि एतेषां स्थापनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १९:४६, ३० अक्टोबर् २०२१ (UTC) puranastudy
::::::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य अग्रिमाः भागाः विकिस्रोतसि अत्र उपलभ्यन्ते - https://sa.wikisource.org/s/2k8g
https://sa.wikisource.org/s/2k8h
https://sa.wikisource.org/s/2k8i
विकिस्रोतसि कथम् आनेतव्यमिति चेत् - विकिकामन्स्-मध्ये संचिकायाः आरोपणानन्तरं विकिस्रोतसः पुटे अनुक्रमणिका:संचिकायाः नाम लेखनीयम् - (उदाहरणम् - अनुक्रमणिका:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf) तदा रक्तवर्णेन लिखितं दृश्यते - एतादृशपुटं न विद्यते । सर्जनीयं वा इति । तदुपरि नुदति चेत् - दीर्घं विवरणपृष्ठं (long table) दृश्यते । तत् पृष्ठं रक्षणीयं तावदेव । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५७, ३१ अक्टोबर् २०२१ (UTC)
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य द्वितीयः भागः अत्र उपारोपितः अस्ति --
https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AA-%E0%A5%AC_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:२७, २८ अक्टोबर् २०२१ (UTC) puranastudy
::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2k50 उपलभ्यते ।
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः मया अत्र उपारोपितः अस्ति -
[[File:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf|thumb|This classical work entails rituals in aphorisms.]]
विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति।
भाग ४ यावत् प्रकाशनवर्षः १९०७ई. अस्ति। इतः परं भाग १० पर्यन्तं प्रकाशनवर्षः १९२७ई. अस्ति। एते भागाः विकिमीडिया उपरि केन प्रकारेण आरोपणीयाः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४२, १८ अक्टोबर् २०२१ (UTC) puranastudy
::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2jwo उपलभ्यते ।
अन्येषां ग्रन्थानाम् उपारोपणावसरे upload इत्यत्र विवरणानि लिखित्वा <nowiki>{{PD-old-70}}</nowiki> license tag लिखतु । (उदा - श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf) - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:५७, १८ अक्टोबर् २०२१ (UTC)
Hi Shubha,
You are listed as a sysop on https://sa.wikisource.org/wiki/Special:ListUsers/sysop so I hope you can help fix the problem with index pages. Please see the suggestions given by @Samwilson at https://phabricator.wikimedia.org/T178150 [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) १२:३५, ११ दिसम्बर २०१७ (UTC)
:: Hi [[सदस्यः:Shree|Shree]], Thanks for reminding. I saw the suggestions. js file which they have suggested to bring from english already exists in sa wikisource. Problem is not so simple to solve. We are trying to solve. Let us wait and see. Thanks -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:१३, १२ दिसम्बर २०१७ (UTC)
== सक्रिय योजकावली ==
शुभा महोदया,
मम भगिनी राधा गुप्ता यदा कदा विकिसोर्से योगदानं करोति किन्तु तस्याः नामधेयं इदानीं सक्रिययोजकावली मध्ये न प्रकटयति।
- [[सदस्यः :puranastudy]]
16-1-18
::[[सदस्यः:puranastudy|puranastudy]] सक्रियतायाः निर्णयः केन आधारेण क्रियते इति अहं न जानामि महोदय । निरन्तरं स्वल्पप्रमाणेन वा कार्यं क्रियमाणम्
अस्ति चेत् आवल्यां योजितं भवेत् । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०७, १६ जनवरी २०१८ (UTC)
== विकिस्रोते शब्दस्य - अक्षराणां अन्वेषणम् ==
शुभा महोदया,
विकिस्रोते अन्वेषणस्य यः सौलभ्यमस्ति, तत्र केवलं सम्पूर्णशब्दस्य अन्वेषणमेव सम्भवमस्ति। उदाहरणार्थं, अहं रौहिण शब्दस्य अन्वेषणं कर्तुमिच्छामि। कथमयं संभवं भवेत् यत् केवलं रौहि अक्षरेभ्यः अन्वेषणसाफल्यं भवेत्।
[[सदस्यः:puranastudy]]
21-1-18
::[[सदस्यः:puranastudy|puranastudy]] अधुना यं शब्दं प्राप्तुमिच्छति सः शब्दः एव लेखनीयः भवति । ’रौहिण’स्य अन्वेषणाय सः एव लेखनीयः । रौहि इति लिखति चेत् सर्वं न प्राप्यते । धन्यवादः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५९, २२ जनवरी २०१८ (UTC)
==अनुकरण-लेपने त्रुटिः ==
यद्युक्यःत् परिधिमनक्ति,(मैत्रायणी संहिता [[मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०५|४.५.२]])
यद्युक्थ्यः परिधिमनक्ति (शुद्धः)
शुभा महोदया,
मम अनुमानमस्ति यत् विकिसोर्सोपरि देवनागरीवर्णानां यः प्रोग्रामः आरोपितः अस्ति, कालक्रमेण तत् विकृतः संजातः। तस्य पुनरारोपणस्य आवश्यकता अस्ति। अस्मिन् विषये भवान् श्री रहीमुद्दीनेभ्यः सह विचारविमर्शं कर्तुं शक्यसे। पाठशोधनं श्रमसाध्यकृत्यमस्ति। तस्योपरि यदि पाठः अशुद्धमेव भवेत्, अयं नोपयुक्तम्। किं भवान् आगामिकाले एकैकाम् अशुद्धेः संशोधने स्वागतं करिष्यसि?
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:३७, ४ अगस्त २०१९ (UTC) puranastudy
देवतानामवरुन्यैध्जु (अशुद्धं)
देवतानामवरुन्यैध्यत यद (अशुद्धं)
देवतानामवरुन्द्ध्यै (शुद्धं)
- [[काठकसंहिता (विस्वरः)/स्थानकम् २१|काठकंसंहिता २१.११]]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:१६, ८ अगस्त २०१९ (UTC) puranastudy
== Share your experience and feedback as a Wikimedian in this global survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hello! The Wikimedia Foundation is asking for your feedback in a survey. We want to know how well we are supporting your work on and off wiki, and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation. You have been randomly selected to take this survey as we would like to hear from your Wikimedia community. The survey is available in various languages and will take between 20 and 40 minutes.
<big>'''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now!]'''</big>
You can find more information about this survey [[m:Special:MyLanguage/Community_Engagement_Insights/About_CE_Insights|on the project page]] and see how your feedback helps the Wikimedia Foundation support editors like you. This survey is hosted by a third-party service and governed by this [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]] (in English). Please visit our [[m:Special:MyLanguage/Community_Engagement_Insights/Frequently_asked_questions|frequently asked questions page]] to find more information about this survey. If you need additional help, or if you wish to opt-out of future communications about this survey, send an email through the EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]] to remove you from the list.
Thank you!
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, १८:३६, २९ मार्च २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17881402 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Reminder: Share your feedback in this Wikimedia survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Every response for this survey can help the Wikimedia Foundation improve your experience on the Wikimedia projects. So far, we have heard from just 29% of Wikimedia contributors. The survey is available in various languages and will take between 20 and 40 minutes to be completed. '''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now.]'''
If you have already taken the survey, we are sorry you've received this reminder. We have design the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone.
If you wish to opt-out of the next reminder or any other survey, send an email through EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]]. You can also send any questions you have to this user email. [[m:Community_Engagement_Insights/About_CE_Insights|Learn more about this survey on the project page.]] This survey is hosted by a third-party service and governed by this Wikimedia Foundation [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]]. Thanks!
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, ०१:३४, १३ अप्रैल २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17888784 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Your feedback matters: Final reminder to take the global Wikimedia survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hello! This is a final reminder that the Wikimedia Foundation survey will close on '''23 April, 2018 (07:00 UTC)'''. The survey is available in various languages and will take between 20 and 40 minutes. '''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now.]'''
'''If you already took the survey - thank you! We will not bother you again.''' We have designed the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone. To opt-out of future surveys, send an email through EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]]. You can also send any questions you have to this user email. [[m:Community_Engagement_Insights/About_CE_Insights|Learn more about this survey on the project page.]] This survey is hosted by a third-party service and governed by this Wikimedia Foundation [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]].
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, ००:४४, २० अप्रैल २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17888784 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
The Wikimedia Foundation is asking for your feedback in a survey about your experience with {{SITENAME}} and Wikimedia. The purpose of this survey is to learn how well the Foundation is supporting your work on wiki and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation.
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १४:३४, ९ सितम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19352874 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Reminder: Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
A couple of weeks ago, we invited you to take the Community Insights Survey. It is the Wikimedia Foundation’s annual survey of our global communities. We want to learn how well we support your work on wiki. We are 10% towards our goal for participation. If you have not already taken the survey, you can help us reach our goal! '''Your voice matters to us.'''
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १९:१४, २० सितम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19395141 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Error in link on home page - reported 2 years ago, still not corrected ==
संस्कृत-ग्रन्था: is linking to sanskrit.gde.to which was a mirror for https://sanskritdocuments.org . sanskrit.gde.to is no longer active and hence that link is not found. Please change the link to sanskritdocuments.org. Since the mainpage has restricted access I am unable to make the change. Thanks! [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) ०३:२१, २१ अक्तूबर २०१७ (UTC)
:: [[सदस्यः:Shree|Shree]] परिष्कारः कृतः अस्ति । स्मारणार्थम् अनेके धन्यवादाः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:१४, २५ सितम्बर २०१९ (UTC)
::: Thanks, [[सदस्यः:Shubha|शुभा]] Please also correct the link for giirvaaNi - the current site is http://www.giirvaani.in/ [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) ०९:१३, २८ सितम्बर २०१९ (UTC)
== Reminder: Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
There are only a few weeks left to take the Community Insights Survey! We are 30% towards our goal for participation. If you have not already taken the survey, you can help us reach our goal!
With this poll, the Wikimedia Foundation gathers feedback on how well we support your work on wiki. It only takes 15-25 minutes to complete, and it has a direct impact on the support we provide.
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १७:०४, ४ अक्तूबर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19435548 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== गूगल रूपान्तरणम् ==
शुभा महोदया,
प्रयोगरूपेण मया निम्नलिखितस्य नवरात्रप्रदीपपुस्तकस्य पुटस्य गूगल रूपान्तरणं कृतमस्ति -
https://sa.wikisource.org/s/1237
रूपान्तरितपाठः तत्रैव अस्ति। अयं रूपान्तरणं चित्रस्य रक्षणं जेपीईजी संचिकारूपे कृत्वा, तस्य आरोपणं गूगल ड्राइव मध्ये कृतमस्ति। विकिसोर्स उपरि यः रूपान्तरणं अस्ति, तस्यापेक्षया अयं शुद्ध-शुद्धतरमस्ति, पठनीयमस्ति। एष विषयः विचारणीयमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०४, २३ दिसम्बर २०१९ (UTC) puranastudy
:: नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विषयेस्मिन् विचारः कर्तव्यः अस्ति । परिशीलनाय योग्याः जनाः सूचनीयाः | प्रयतिष्ये | [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१०, ३० दिसम्बर २०१९ (UTC)
शुभा महोदया,
रूपान्तरणस्य पुनरावृत्तिकरणेन अयं ज्ञायते यत् पीडीएफ एवं जेपीईजी संचिकयोः रूपान्तरणे अधिकं भेदं नास्ति। केचन शब्दाः सन्ति ये एकप्रकारस्य चित्रे शुद्धा सन्ति। अन्य चित्रे अन्याः शब्दाः अशुद्धाः भवन्ति। एतएव, अस्मिन् क्षेत्रे अधिकं प्रयत्नस्य आवश्यकता नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:३३, ३० दिसम्बर २०१९ (UTC) puranastudy
:: विकिस्रोतसि जेपीईजी संचिकाम् उपारोपयितुं न शक्यते खलु ? पीडीएफ् डिजेवियु केवलं शक्यते । अतः क्लेशः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:०६, ३० दिसम्बर २०१९ (UTC)
== विकिसोर्सस्य अनभिज्ञता ==
शुभा महोदया,
हरिद्वारनगरे मम वार्तालापः ऋत्विजैः सह अभवत्। कोपि ऋत्विक् पूनानगरतः, अन्ये नागपूरतः, अन्यः उज्जयिनीतः आगताः अभूवन्। तेषु मध्ये कोपि विकिसोर्सविषये परिचितः नासीत्। यदा मया तेभ्यः कथितं आसीत् यत् विकिसोर्सः ग्रन्थानां स्रोतः अस्ति, तदा तेषां विकिस्रोततः अपेक्षायाः जाग्रति अभवत्। ते सर्वे स्मार्ट मोबाईलफोन धारकाः आसन् एवं त्वरितगत्या विकिस्रोततः अपेक्षितग्रन्थस्य अन्वेषणं कर्तुं शक्ताः आसन्। मम सुझावः अस्ति यत् यत्र - यत्र संस्कृतस्य विद्यार्थिनः सन्ति, यत्र गुरवः सन्ति, तत्र - तत्र विकिस्रोतस्य ज्ञानम् भवेत्। अस्य उद्देश्यस्य क्रियान्वनं केन प्रकारेण भवेत्, न जानामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४०, ३ मार्च २०२० (UTC) puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता उक्तं सत्यमेव। अस्मिन् विषये प्रचारः अवश्यं करणीयः अस्ति । संस्कृतज्ञाः यत्र मिलन्ति तत्र प्रदर्शिनीम् आयोजयामः, दृश्यचित्राणां द्वारा विकिपरिचयमपि किञ्चिदिव कारयामः। किन्तु सः प्रयत्नः अत्यन्तं गौणः । व्यवस्थितरूपेण कार्यं साधनीयमस्ति । सामाजिकमाध्यमद्वारा प्रचारे निपुणाः श्रद्धालवः केचन वा प्रयासं कुर्वन्ति चेत् समीचीनम् । तदर्थं प्रयतिष्ये । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:०२, ३ मार्च २०२० (UTC)
== विशेष वर्णानि ==
शुभा महोदया,
विकिसोर्सस्य संपादनशीर्षके ये विशेषवर्णानि उपलब्धाः सन्ति, ते न पर्याप्ताः। एकः विशेष वर्णः ꣳ अतिसामान्यः अस्ति, किन्तु शीर्षके अस्य स्थानं नास्ति। यदि संभवमस्ति, तर्हि अस्य एवं अन्यानामपि योजनं कर्तुं शक्यसे।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:११, ६ मार्च २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] प्रयत्नं करिष्यामि महोदय ! - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१२, ६ मार्च २०२० (UTC)
== शुक्लयजुर्वेदः ==
शुक्लयजुर्वेदस्य पुटे यजुर्वेदशिक्षापुटः दृष्टिगोचरं नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:०१, ९ एप्रिल् २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, पृष्ठं सम्यक् कृतमस्ति । अधुना विषयाः उपलभ्यन्ते । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:२७, ९ एप्रिल् २०२० (UTC)
शुभावर्या,
कतिपयानि मासानि पूर्वं Shukla Yajurveda Two Commentaries संज्ञकः एकः ग्रन्थः पीडीएफ रूपेण विकिसोर्स बिम्बसंग्रहे आरोपितः आसीत्। अहं ग्रन्थस्य विस्तारं अनुक्रमणिका शीर्षके द्रष्टुं इच्छामि। पीडीएफ ग्रन्थस्य अनुक्रमणिकायां विस्तारं केन प्रकारेण भवति, इदानीं न जानामि। बहवः भाष्यग्रन्थाः सन्ति, यथा शतपथब्राह्मणम् (सायणभाष्यम्) येषां आरोपणस्य आवश्यकता अस्ति।
````puranastudy
:::::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, ग्रन्थस्य नाम किम् आसीत् इति स्पष्टतया लिखति चेत् अन्वेष्टुं शक्नोमि । 'आर्षेयब्राह्मणम्' प्राप्तम् । किन्तु शुक्लयजुर्वेदः इति न प्राप्तः । ये ग्रन्थाः योजनीयाः सन्ति तान् प्रेषयति चेत् आरोपयितुं शक्यते । परिशीलनादिकार्याणि अपि कारयितुं शक्यते । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१९, २ अक्टोबर् २०२० (UTC)
शुभावर्या,
यदा अस्य ग्रन्थ्स्य उपारोपणं अभवत्, तदा विकिमीडियाकांमन्सतः एकः निर्देशः आसीत् यत् अयं उपारोपणं अवैधमस्ति। तदा भवतः अस्य आरोपणं संस्कृतविकिसोर्स बिम्ब मध्ये कृतमासीत्। केन संज्ञया अयं आरोपितः आसीत्, नाहं स्मरामि। किन्तु या संचिका मम संग्रहे उपलब्धा अस्ति, तस्यां अयं Shukla Yajurveda Two Commentaries अस्ति। अहं अस्य आरोपणं पुनः करोमि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:१०, २ अक्टोबर् २०२० (UTC) puranastudy
शुभावर्या,
मया शुक्लयजुर्वेदः (उव्वट-महीधर) पीडीएफ ग्रन्थः विकिमीडिया उपरि आरोपितः अस्ति। बिम्ब संकेत--
[[File:शुक्लयजुर्वेदसंहिता (उव्वट-महीधर) Shukla Yajurveda.pdf|thumb|A pdf file of Shukal Yajurveda with commentaries of Uvvata and Mahidhara.]]
अस्य ग्रन्थस्य विस्तारं अनुक्रमणिकायां अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:१४, २ अक्टोबर् २०२० (UTC) puranastudy
::::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, अत्र दृश्यताम् - https://sa.wikisource.org/s/29fw [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:२४, २ अक्टोबर् २०२० (UTC)
शुभावर्या,
मया संचिकाशीर्षके परिवर्तनं कृतमासीत्। किन्तु अयं परिवर्तनं दोषपूर्णः अस्ति, कारणं - अस्य नाम्ना बिम्बः नास्ति। यदि बिम्बस्य शीर्षके परिवर्तनं संभवमस्ति, तर्हि उव्वटस्य स्थाने उवट कुरु। यदि शीर्षके परिवर्तनं संभवं नास्ति, तर्हि मया शीर्षके कृतं परिवर्तनं निरस्तं कुरुत।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:२१, २ अक्टोबर् २०२० (UTC) puranastudy
:::::::
::::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, ग्रन्थः अत्र लभ्यते - https://sa.wikisource.org/s/29fw शीर्षकस्य परिवर्तनं विकिस्रोतसि कर्तुं न शक्यते । आरोपणं यत्र कृतं तत्रैव शीर्षकपरिवर्तनार्थं निवेदनं करणीयम् । तत्रत्याः प्रबन्धकाः तत् कुर्युः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२८, ३ अक्टोबर् २०२० (UTC)
शुभावर्या,
मया विकिमीडिया उपरि शीर्षकपरिवर्तनाय अनुरोधं कृतमस्ति। एकः अन्यः महत्त्वपूर्ण विषयः। प्रस्तुतग्रन्थस्य पाठः द्विस्तम्भात्मकः अस्ति। गूगल ओसीआर स्तम्भं न पश्यति। एकस्तम्भात्मकं रूपान्तरणं एव अस्ति। किं अस्य कोपि विकल्पः अस्ति। लक्ष्मीनारायणसंहितायाः पाठः अपि द्विस्तम्भात्मकः अस्ति। तस्य रूपान्तरणं नाहं गूगलयुक्त्या कर्तुं शक्नोमि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:०२, ३ अक्टोबर् २०२० (UTC) puranastudy
:::::::: एतस्याः समस्यायाः परिहारः न प्राप्तः अस्ति । तादृशग्रन्थस्य कार्यं कर्तुं न शक्यते अधुना । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:११, ३ अक्टोबर् २०२० (UTC)
== Indic Wikisource Proofreadthon ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello,
As '''[[:m:COVID-19|COVID-19]]''' has forced the Wikimedia communities to stay at home and like many other affiliates, CIS-A2K has decided to suspend all offline activities till 15th September 2020 (or till further notice). I present to you for an online training session for future coming months. The CIS-A2K have conducted a [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] to enrich our Indian classic literature in digital format.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some classical literature your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon/Book list|event page book list]].
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community member, please spread the news to all social media channel, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 May 2020 00.01 to 10 May 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
'''[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]] १७:४१, १७ एप्रिल् २०२० (UTC)'''<br/>
''Wikisource Advisor, CIS-A2K''
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlist&oldid=19991757 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== विकिस्पर्धा ==
[https://sa.wikisource.org/wiki/%E0%A4%B8%E0%A4%A6%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%83:Soorya_Hebbar/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D/_%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80%E0%A4%AF-%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%B8%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%B8%E0%A5%8D-%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%B6%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%BE/%E0%A4%86%E0%A4%B5%E0%A4%B2%E0%A4%BF%E0%A4%83 अत्र अस्ति़]<span style="color:#FF4500">'''Soorya Hebbar'''</span> [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ११:४१, २९ एप्रिल् २०२० (UTC)
== भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२० ==
भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धायां भवती भागं गृह्णाति इति हर्षस्य विषयः । तत्र भवत्या केषां पृष्ठानां पाठशुद्धिः करणीया इति विवरणम्, काश्चन विशेषसूचनाः च अधः सन्ति । कृपया पश्यतु ।
[[विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची]]
-[[user:Soorya Hebbar|<span style="color:#FF4500">'''Soorya Hebbar'''</span>]] [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ०७:०६, ३० एप्रिल् २०२० (UTC)
== मुख्यपृष्ठः ==
शुभावर्या,
मुख्यपृष्ठे यः अनुक्रमणिकासंज्ञकः शीर्षकः अस्ति, तत् पीडीएफ ग्रन्थानां सूचकः अस्ति, अयं न ज्ञायते। यदि अन्यः कोपि शीर्षकः अन्तर्वस्तोः ज्ञापने शक्यः भवेत्, शुभं भवेत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:४०, ४ मे २०२० (UTC)puranastudy
नमस्ते भगिनि| अत्र सम्भाषणं कथं करणीयम् इति अभ्यासार्थं अहं एतं सन्देशं प्रेषयन्ती अस्मि| धन्यवादः
== रामचरितमानसः ==
शुभावर्या,
अहं सुन्दरकाण्डस्य नाम पहारू दिवसनिसि ध्यान तुम्हार कपाट। लोचन निज पद जंत्रित प्राण जाहि केहि बाट।। उपरि संक्षिप्त टिप्पणी कर्तुं इच्छामि। सम्प्रति, विकिसोर्सोपरि सुन्दरकाण्डं न वर्तते। यदि अस्य आरोपणं स्यात्, तर्हि मंजुलं भवेत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०३:५८, २३ जून् २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, रामचरितमानसग्रन्थः हिन्दीभाषया विद्यते इत्यतः सः ग्रन्थः संस्कृतविकिस्रोतसि न अन्तर्भवति । केनापि बालकाण्डम् अविचिन्त्य योजितमस्ति । प्रणामाः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३८, २३ जून् २०२० (UTC)
== सायणभाष्यम् फलकम् ==
शुभावर्या,
ऋग्वेदे सायणभाष्यस्य आरोपणाय यः फलकः अस्ति, तस्मिन् फलके मन्त्रस्य अनुदात्त - स्वरितचिह्नयोः स्वरितचिह्नानां सर्वथा लोपो भवति। कोपि उपायं अन्वेषणीयः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:१०, २७ जून् २०२० (UTC) puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवतः आशयः स्पष्टतया नावगतम् । किं भवेत्, कथम् अधुना भवति इति उदाहरणपूर्वकं दर्शयति चेत् सम्यक् भवति । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:०५, ३० जून् २०२० (UTC)
शुभावर्या,
पूर्वापेक्षया, समस्या स्पष्टतरा अस्ति। गूगलक्रोम पटले, सायणभाष्यफलकम् स्पष्टतरमस्ति। --
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवंतु पि॒तरो॒ हवे॑षु ॥१
वर्णानामुपरि ये स्वरितसंज्ञकाः लम्बचिह्नाः सन्ति, ते फायरफांक्स पडलोपरि न दृष्यमानाः सन्ति। केवलं वर्णानां अधोलिखितानि अनुदात्तचिह्नानि एव दृश्यन्ते। किन्तु गूगलक्रोमपटले अनुदात्त एवं स्वरितचिह्नयोः दृश्यं सुचारुः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०८:२१, ३० जून् २०२० (UTC) puranastudy
::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, अहं फैर्फाक्स्-पटले एव कार्यं करोमि । तत्र अपि दृश्यते एवम् -
::अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्न॑ ।
::तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥१
::अ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतुः॑ । तस्य॑ । भ्राता॑ । म॒ध्य॒मः । अ॒स्ति॒ । अश्नः॑ ।
::तृ॒तीयः॑ । भ्राता॑ । घृ॒तऽपृ॑ष्ठः । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥१ [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०९:१५, ३० जून् २०२० (UTC)
== ऋक्शब्दस्य रूपाः ==
शुभावर्या,
टिप्पणीलेखनकार्ये मया ऋक् धातोः रूपाणां उपयोगस्य प्रायः आवश्यकता भवति। किन्तु मया उपलब्धं नास्ति। यदि भवता ज्ञातमस्ति, तदा सूचयतु।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०६, २३ जुलै २०२० (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, दृश्यताम् अत्र - [http://sanskrit.segal.net.br/en/decl?id=50901] एतदेव वा अपेक्षितम् ? [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५५, २४ जुलै २०२० (UTC)
शुभा महोदया,
अयमेव अपेक्षितमासीत्। धन्यवादाः
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:१६, २४ जुलै २०२० (UTC) puranastudy
== आंग्लविकिपीडियोपरि धनदानस्य आह्वानम् ==
शुभावर्य,
अहं आंग्लविकिपीडियोपरि प्रथमवारेण धनदानस्य आह्वानं द्रष्टमस्मि। अयं धनदानं विकिपीडियायाः स्वातन्त्र्यं हेतु अपेक्षितमस्ति, इति कथनमस्ति। वस्तुस्थितिः किमस्ति, भवान् कथितुं शक्यसे।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:२९, २९ जुलै २०२० (UTC)puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] विपिनवर्य, विकिसंस्था समाजनिधिना एव जीवति | ते प्रतिवर्षं कदाचिन् प्रार्थनां कुर्वन्ति - विभिन्नवाक्यैः । अस्य उपयोक्तारः किंचित्प्रमाणेन वा ददाति चेत् उपकाराय भवति इति मम अभिप्रायः । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:११, ३० जुलै २०२० (UTC)
शुभावर्या,
किं संस्कृतविकिसोर्यस्य निधिः विकिसंस्थानिधितः पृथक् अस्ति, एकीकृत एव वा। स्वभाषायाः स्रोतं विस्मृत्वा अन्यविकिहेतु दानं उपयुक्तं न भविष्यति। यदि संभवं चेत्, अहं दशसहस्ररूप्यकाणि प्रेषितुं इच्छामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०८:२९, ३० जुलै २०२० (UTC) puranastudy
::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, विकिमीडिया फौण्डेषन् - इत्येषा एव मातृसंस्था । सर्वे विकिप्रकल्पाः तत्रैव अन्तर्भवन्ति । संस्कृतस्य पार्थक्येन न विद्यते । भवान् तेभ्यः एव दातुमर्हति । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:५७, ३० जुलै २०२० (UTC)
</div>
</div>
{{clear}}
== Indic Wikisource Proofreadthon II 2020 ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello Proofreader,
After successfull first [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] hosted and organised by CIS-A2K in May 2020, again we are planning to conduct one more [[:m:Indic Wikisource Proofreadthon 2020|Indic Wikisource Proofreadthon II]].I would request to you, please submit your opinion about the dates of contest and help us to fix the dates. Please vote for your choice below.
{{Clickable button 2|Click here to Submit Your Vote|class=mw-ui-progressive|url=https://strawpoll.com/jf8p2sf79}}
'''Last date of submit of your vote on 24th September 2020, 11:59 PM'''
I really hope many Indic Wikisource proofreader will be present this time.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
</div>
</div>
{{clear}}
== Indic Wikisource Proofreadthon II ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
[[File:Indic Wikisource Proofreadthon 2020 Poll result with Valid Vote.svg|frameless|right|125px|Valid Vote share]]
Hello Proofreader,
Thank you for participating at [https://strawpoll.com/jf8p2sf79/r Pool] for date selection. But Unfortunately out of 130 votes [[:File:Indic Wikisource Proofreadthon 2020 - with Valid Vote.png|69 vote is invalid]] due to the below reason either the User ID was invalid or User contribution at Page: namespace less than 200.
{| class="wikitable"
! Dates slot !! Valid Vote !! %
|-
| 1 Oct - 15 Oct 2020 || 26 || 34.21%
|-
| 16 Oct - 31 Oct 2020 || 8 || 10.53%
|-
| 1 Nov - 15 Nov 2020 || 30 || 39.47%
|-
| 16 Nov - 30 Nov 2020 || 12 || 15.79%
|}
After 61 valid votes counted, the majority vote sharing for 1st November to 15 November 2020. So we have decided to conduct the contest from '''1st November to 15 November 2020'''.<br/>
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. Before adding the books, please check the pagination order and other stuff are ok in all respect.
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' This time we have decided to give the award up to 10 participants in each language group.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from '''01 November 2020 00.01 to 15 November 2020 23.59'''
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]]
I really hope many Indic Wikisource proofread will be present in this contest too.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Indic Wikisource Proofreadthon II 2020 - Collect your book ==
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|-
|[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Dear {{BASEPAGENAME}},
Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd [[:m:Indic Wikisource Proofreadthon 2020|Online Indic Wikisource Proofreadthon 2020 II]] to enrich our Indian classic literature in digital format in this festive season.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some book your language. The book should not be available on any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. You should follow the copyright guideline describes [[:m:Indic Wikisource Proofreadthon 2020/Book list|here]]. After finding the book, you should check the pages of the book and create Pagelist.
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://indic-wscontest.toolforge.org/ Indic Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 Nov 2020 00.01 to 15 Nov 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
|}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistOct2020&oldid=20484797 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Thank you for your participation and support ==
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|-
|[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Dear {{BASEPAGENAME}},<br/>
Greetings!<br/>
It has been 15 days since Indic Wikisource Proofreadthon 2020 online proofreading contest has started and all 12 communities have been performing extremely well. <br/>
However, the 15 days contest comes to end on today, '''15 November 2020 at 11.59 PM IST'''. We thank you for your contribution tirelessly for the last 15 days and we wish you continue the same in future events!<br/>
*See more stats at https://indic-wscontest.toolforge.org/contest/
Apart from this contest end date, we will declare the final result on '''20th November 2020'''. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
|}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Proofreadthon_2020/All-Participants&oldid=20666529 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== संस्कृतव्याकरणकोशः ==
[[संस्कृतव्याकरणकोशः]]
शुभावर्या,
संस्कृतव्याकरणकोशग्रन्थस्य 161 उपरि पुटानां दर्शनं विकृतः अस्ति। मम वाञ्च्छा य अक्षरस्य मूलस्य दर्शने आसीत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:२७, २९ डिसेम्बर् २०२० (UTC) puranastudy
::नमस्ते महोदय,
::भवतः अभिप्रायः मया न अवगतः | मूलग्रन्थः अत्र उपलभ्यते - https://sa.wikisource.org/s/cbj
:: [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०९, २९ डिसेम्बर् २०२० (UTC)
== Wikimedia Foundation Community Board seats: Call for feedback meeting ==
The Wikimedia Foundation Board of Trustees is organizing a [[:m:Wikimedia Foundation Board of Trustees/Call for feedback: Community Board seats/Ranked voting system|call for feedback about community selection processes]] between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.
In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by [https://calendar.google.com/event?action=TEMPLATE&tmeid=MDNqcjRwaWxtZThnMXBodjJkYzZvam9sdXQga2N2ZWxhZ2EtY3RyQHdpa2ltZWRpYS5vcmc&tmsrc=kcvelaga-ctr%40wikimedia.org clicking here]. Please ping me if you have any questions. Thank you. --[[User:KCVelaga (WMF)]], १०:३०, ८ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:KCVelaga_(WMF)/Targets/Temp&oldid=21198421 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Requests for comment-Proofreadthon ==
Dear friends,<br>
I started a [[:m:Indic Wikisource Community/Requests for comment/Indic Wikisource Proofreadthon|discussion and Request for comment here]]. Last year we conducted two Proofread-Edithon contest. Your feedback and comments are very much needed to set the future vision of Indic language Wikisource. Although, English might be a common language to discuss, feel free to write in your native language.
On behalf of Indic Wikisource Community<br>
Jayanta Nath. १३:१०, १३ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Requests for comments : Indic wikisource community 2021 ==
(Sorry for writing this message in English - feel free to help us translating it)<br>
Dear Wiki-librarian,<br>
Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to [[:m:Indic Wikisource Community/Requests for comment/Needs assessment 2021|Requests for comments]]. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.<br>
Please write in detail, and avoid brief comments without explanations.<br>
Jayanta Nath<br>
On behalf<br>
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== [Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities ==
Hello,
As you may already know, the [[:m:Wikimedia_Foundation_elections/2021|2021 Wikimedia Foundation Board of Trustees elections]] are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are [[:m:Template:WMF elections candidate/2021/candidates gallery|20 candidates for the 2021 election]].
An <u>event for community members to know and interact with the candidates</u> is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:
*Date: 31 July 2021 (Saturday)
*Timings: [https://zonestamp.toolforge.org/1627727412 check in your local time]
:*Bangladesh: 4:30 pm to 7:00 pm
:*India & Sri Lanka: 4:00 pm to 6:30 pm
:*Nepal: 4:15 pm to 6:45 pm
:*Pakistan & Maldives: 3:30 pm to 6:00 pm
* Live interpretation is being provided in Hindi.
*'''Please register using [https://docs.google.com/forms/d/e/1FAIpQLSflJge3dFia9ejDG57OOwAHDq9yqnTdVD0HWEsRBhS4PrLGIg/viewform?usp=sf_link this form]
For more details, please visit the event page at [[:m:Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP|Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP]].
Hope that you are able to join us, [[:m:User:KCVelaga (WMF)|KCVelaga (WMF)]], ०६:३२, २३ जुलै २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:KCVelaga_(WMF)/Targets/Temp&oldid=21774692 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रिय {{BASEPAGENAME}},
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon August 2021|पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon August 2021/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon August 2021/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon August 2021/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 15 आगस्ट् 2021 तः 31 आगस्ट् 2021
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon August 2021/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon August 2021/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== How we will see unregistered users ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin=content/>
Hi!
You get this message because you are an admin on a Wikimedia wiki.
When someone edits a Wikimedia wiki without being logged in today, we show their IP address. As you may already know, we will not be able to do this in the future. This is a decision by the Wikimedia Foundation Legal department, because norms and regulations for privacy online have changed.
Instead of the IP we will show a masked identity. You as an admin '''will still be able to access the IP'''. There will also be a new user right for those who need to see the full IPs of unregistered users to fight vandalism, harassment and spam without being admins. Patrollers will also see part of the IP even without this user right. We are also working on [[m:IP Editing: Privacy Enhancement and Abuse Mitigation/Improving tools|better tools]] to help.
If you have not seen it before, you can [[m:IP Editing: Privacy Enhancement and Abuse Mitigation|read more on Meta]]. If you want to make sure you don’t miss technical changes on the Wikimedia wikis, you can [[m:Global message delivery/Targets/Tech ambassadors|subscribe]] to [[m:Tech/News|the weekly technical newsletter]].
We have [[m:IP Editing: Privacy Enhancement and Abuse Mitigation#IP Masking Implementation Approaches (FAQ)|two suggested ways]] this identity could work. '''We would appreciate your feedback''' on which way you think would work best for you and your wiki, now and in the future. You can [[m:Talk:IP Editing: Privacy Enhancement and Abuse Mitigation|let us know on the talk page]]. You can write in your language. The suggestions were posted in October and we will decide after 17 January.
Thank you.
/[[m:User:Johan (WMF)|Johan (WMF)]]<section end=content/>
</div>
१८:१९, ४ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Johan_(WMF)/Target_lists/Admins2022(6)&oldid=22532666 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/02|Tech News: 2022-02]] ==
<div lang="hi" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W02"/><div class="plainlinks">
<div lang="en" dir="ltr" class="mw-content-ltr">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/02|Translations]] are available.
</div>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Recent changes</span>'''
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">A <bdi lang="zxx" dir="ltr"><code>oauth_consumer</code></bdi> variable has been added to the [[mw:Special:MyLanguage/AbuseFilter|AbuseFilter]] to enable identifying changes made by specific tools.</span> [https://phabricator.wikimedia.org/T298281]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets are [[mw:Special:MyLanguage/ResourceLoader/Migration_guide_(users)#Package_Gadgets|now able to directly include JSON pages]]. This means some gadgets can now be configured by administrators without needing the interface administrator permission, such as with the Geonotice gadget.</span> [https://phabricator.wikimedia.org/T198758]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets [[mw:Extension:Gadgets#Options|can now specify page actions]] on which they are available. For example, <bdi lang="zxx" dir="ltr"><code>|actions=edit,history</code></bdi> will load a gadget only while editing and on history pages.</span> [https://phabricator.wikimedia.org/T63007]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets can now be loaded on demand with the <bdi lang="zxx" dir="ltr"><code>withgadget</code></bdi> URL parameter. This can be used to replace [[mw:Special:MyLanguage/Snippets/Load JS and CSS by URL|an earlier snippet]] that typically looks like <bdi lang="zxx" dir="ltr"><code>withJS</code></bdi> or <bdi lang="zxx" dir="ltr"><code>withCSS</code></bdi>.</span> [https://phabricator.wikimedia.org/T29766]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">At wikis where [[mw:Special:MyLanguage/Growth/Communities/How to configure the mentors' list|the Mentorship system is configured]], you can now use the Action API to get a list of a [[mw:Special:MyLanguage/Growth/Mentor_dashboard|mentor's]] mentees.</span> [https://phabricator.wikimedia.org/T291966]
* <span lang="en" dir="ltr" class="mw-content-ltr">The heading on the main page can now be configured using <span class="mw-content-ltr" lang="en" dir="ltr">[[MediaWiki:Mainpage-title-loggedin]]</span> for logged-in users and <span class="mw-content-ltr" lang="en" dir="ltr">[[MediaWiki:Mainpage-title]]</span> for logged-out users. Any CSS that was previously used to hide the heading should be removed.</span> [https://meta.wikimedia.org/wiki/Special:MyLanguage/Small_wiki_toolkits/Starter_kit/Main_page_customization#hide-heading] [https://phabricator.wikimedia.org/T298715]
* <span lang="en" dir="ltr" class="mw-content-ltr">Four special pages (and their API counterparts) now have a maximum database query execution time of 30 seconds. These special pages are: RecentChanges, Watchlist, Contributions, and Log. This change will help with site performance and stability. You can read [https://lists.wikimedia.org/hyperkitty/list/wikitech-l@lists.wikimedia.org/thread/IPJNO75HYAQWIGTHI5LJHTDVLVOC4LJP/ more details about this change] including some possible solutions if this affects your workflows.</span> [https://phabricator.wikimedia.org/T297708]
* <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Features/Sticky Header|sticky header]] has been deployed for 50% of logged-in users on [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Frequently asked questions#pilot-wikis|more than 10 wikis]]. This is part of the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Desktop Improvements]]. See [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Participate|how to take part in the project]].</span>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Changes later this week</span>'''
* [[File:Octicons-sync.svg|12px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Recurrent item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:MediaWiki 1.38/wmf.17|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-11|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-12|en}}. It will be on all wikis from {{#time:j xg|2022-01-13|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).</span>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Events</span>'''
* <span lang="en" dir="ltr" class="mw-content-ltr">[[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey 2022]] begins. All contributors to the Wikimedia projects can propose for tools and platform improvements. The proposal phase takes place from {{#time:j xg|2022-01-10|en}} 18:00 UTC to {{#time:j xg|2022-01-23|en}} 18:00 UTC. [[m:Special:MyLanguage/Community_Wishlist_Survey/FAQ|Learn more]].</span>
'''''[[m:Special:MyLanguage/Tech/News|तकनीकी समाचार]]''' [[m:Special:MyLanguage/Tech/News/Writers|तकनीक राजदूत]] द्वारा तैयार हुआ और [[m:Special:MyLanguage/User:MediaWiki message delivery|बॉट]] द्वारा प्रकाशित • [[m:Special:MyLanguage/Tech/News#contribute|योगदान करें]] • [[m:Special:MyLanguage/Tech/News/2022/02|अनुवाद करें]] • [[m:Tech|सहायता लें]] • [[m:Talk:Tech/News|प्रतिक्रिया दें]] • [[m:Global message delivery/Targets/Tech ambassadors|अनुसरण करें या हटाएँ]]।''
</div><section end="technews-2022-W02"/>
</div>
०१:२४, ११ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22562156 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/03|Tech News: 2022-03]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W03"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/03|Translations]] are available.
'''Recent changes'''
* When using [[mw:Special:MyLanguage/Extension:WikiEditor|WikiEditor]] (also known as the 2010 wikitext editor), people will now see a warning if they link to disambiguation pages. If you click "{{int:Disambiguator-review-link}}" in the warning, it will ask you to correct the link to a more specific term. You can [[m:Community Wishlist Survey 2021/Warn when linking to disambiguation pages#Jan 12, 2021: Turning on the changes for all Wikis|read more information]] about this completed 2021 Community Wishlist item.
* You can [[mw:Special:MyLanguage/Help:DiscussionTools#subscribe|automatically subscribe to all of the talk page discussions]] that you start or comment in using [[mw:Special:MyLanguage/Talk pages project/Feature summary|DiscussionTools]]. You will receive [[mw:Special:MyLanguage/Notifications|notifications]] when another editor replies. This is available at most wikis. Go to your [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]] and turn on "{{int:discussiontools-preference-autotopicsub}}". [https://phabricator.wikimedia.org/T263819]
* When asked to create a new page or talk page section, input fields can be [[mw:Special:MyLanguage/Manual:Creating_pages_with_preloaded_text|"preloaded" with some text]]. This feature is now limited to wikitext pages. This is so users can't be tricked into making malicious edits. There is a discussion about [[phab:T297725|if this feature should be re-enabled]] for some content types.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.18|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-18|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-19|en}}. It will be on all wikis from {{#time:j xg|2022-01-20|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Events'''
* [[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey 2022]] continues. All contributors to the Wikimedia projects can propose for tools and platform improvements. The proposal phase takes place from {{#time:j xg|2022-01-10|en}} 18:00 UTC to {{#time:j xg|2022-01-23|en}} 18:00 UTC. [[m:Special:MyLanguage/Community_Wishlist_Survey/FAQ|Learn more]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/03|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W03"/>
</div>
१९:५५, १७ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22620285 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/04|Tech News: 2022-04]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W04"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/04|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.19|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-25|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-26|en}}. It will be on all wikis from {{#time:j xg|2022-01-27|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* The following languages can now be used with [[mw:Special:MyLanguage/Extension:SyntaxHighlight|syntax highlighting]]: BDD, Elpi, LilyPond, Maxima, Rita, Savi, Sed, Sophia, Spice, .SRCINFO.
* You can now access your watchlist from outside of the user menu in the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|new Vector skin]]. The watchlist link appears next to the notification icons if you are at the top of the page. [https://phabricator.wikimedia.org/T289619]
'''Events'''
* You can see the results of the [[m:Special:MyLanguage/Coolest Tool Award|Coolest Tool Award 2021]] and learn more about 14 tools which were selected this year.
* You can [[m:Special:MyLanguage/Community_Wishlist_Survey/Help_us|translate, promote]], or comment on [[m:Special:MyLanguage/Community Wishlist Survey 2022/Proposals|the proposals]] in the Community Wishlist Survey. Voting will begin on {{#time:j xg|2022-01-28|en}}.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/04|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W04"/>
</div>
२१:३८, २४ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22644148 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/05|Tech News: 2022-05]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W05"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/05|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] If a gadget should support the new <bdi lang="zxx" dir="ltr"><code>?withgadget</code></bdi> URL parameter that was [[m:Special:MyLanguage/Tech/News/2022/02|announced]] 3 weeks ago, then it must now also specify <bdi lang="zxx" dir="ltr"><code>supportsUrlLoad</code></bdi> in the gadget definition ([[mw:Special:MyLanguage/Extension:Gadgets#supportsUrlLoad|documentation]]). [https://phabricator.wikimedia.org/T29766]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.20|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-01|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-02|en}}. It will be on all wikis from {{#time:j xg|2022-02-03|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* A change that was [[m:Special:MyLanguage/Tech/News/2021/16|announced]] last year was delayed. It is now ready to move ahead:
** The user group <code>oversight</code> will be renamed <code>suppress</code>. This is for [[phab:T109327|technical reasons]]. This is the technical name. It doesn't affect what you call the editors with this user right on your wiki. This is planned to happen in three weeks. You can comment [[phab:T112147|in Phabricator]] if you have objections. As usual, these labels can be translated on translatewiki ([[phab:T112147|direct links are available]]) or by administrators on your wiki.
'''Events'''
* You can vote on proposals in the [[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey]] between 28 January and 11 February. The survey decides what the [[m:Special:MyLanguage/Community Tech|Community Tech team]] will work on.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/05|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W05"/>
</div>
१७:४२, ३१ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22721804 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/06|Tech News: 2022-06]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W06"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/06|Translations]] are available.
'''Recent changes'''
* English Wikipedia recently set up a gadget for dark mode. You can enable it there, or request help from an [[m:Special:MyLanguage/Interface administrators|interface administrator]] to set it up on your wiki ([[w:en:Wikipedia:Dark mode (gadget)|instructions and screenshot]]).
* Category counts are sometimes wrong. They will now be completely recounted at the beginning of every month. [https://phabricator.wikimedia.org/T299823]
'''Problems'''
* A code-change last week to fix a bug with [[mw:Special:MyLanguage/Manual:Live preview|Live Preview]] may have caused problems with some local gadgets and user-scripts. Any code with skin-specific behaviour for <bdi lang="zxx" dir="ltr"><code>vector</code></bdi> should be updated to also check for <bdi lang="zxx" dir="ltr"><code>vector-2022</code></bdi>. [[phab:T300987|A code-snippet, global search, and example are available]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.21|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-08|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-09|en}}. It will be on all wikis from {{#time:j xg|2022-02-10|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/06|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W06"/>
</div>
२१:१६, ७ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22765948 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रिय {{BASEPAGENAME}},
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon March 2022|पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon March 2022/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon March 2022/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon March 2022/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 01 मार्च 2022 तः 16 मार्च 2022
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon March 2022/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon March 2022/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]. १८:३२, १० फेब्रवरी २०२२ (UTC)<br/>
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/07|Tech News: 2022-07]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W07"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/07|Translations]] are available.
'''Recent changes'''
* [[mw:Special:MyLanguage/Manual:Purge|Purging]] a category page with fewer than 5,000 members will now recount it completely. This will allow editors to fix incorrect counts when it is wrong. [https://phabricator.wikimedia.org/T85696]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.22|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-15|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-16|en}}. It will be on all wikis from {{#time:j xg|2022-02-17|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] In the [[mw:Special:MyLanguage/Extension:AbuseFilter|AbuseFilter]] extension, the <code dir=ltr>rmspecials()</code> function has been updated so that it does not remove the "space" character. Wikis are advised to wrap all the uses of <code dir=ltr>rmspecials()</code> with <code dir=ltr>rmwhitespace()</code> wherever necessary to keep filters' behavior unchanged. You can use the search function on [[Special:AbuseFilter]] to locate its usage. [https://phabricator.wikimedia.org/T263024]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/07|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W07"/>
</div>
१९:१९, १४ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22821788 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/08|Tech News: 2022-08]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W08"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/08|Translations]] are available.
'''Recent changes'''
* [[Special:Nuke|Special:Nuke]] will now provide the standard deletion reasons (editable at <bdi lang="en" dir="ltr">[[MediaWiki:Deletereason-dropdown]]</bdi>) to use when mass-deleting pages. This was [[m:Community Wishlist Survey 2022/Admins and patrollers/Mass-delete to offer drop-down of standard reasons, or templated reasons.|a request in the 2022 Community Wishlist Survey]]. [https://phabricator.wikimedia.org/T25020]
* At Wikipedias, all new accounts now get the [[mw:Special:MyLanguage/Growth/Feature_summary|Growth features]] by default when creating an account. Communities are encouraged to [[mw:Special:MyLanguage/Help:Growth/Tools/Account_creation|update their help resources]]. Previously, only 80% of new accounts would get the Growth features. A few Wikipedias remain unaffected by this change. [https://phabricator.wikimedia.org/T301820]
* You can now prevent specific images that are used in a page from appearing in other locations, such as within PagePreviews or Search results. This is done with the markup <bdi lang="zxx" dir="ltr"><code><nowiki>class=notpageimage</nowiki></code></bdi>. For example, <code><nowiki>[[File:Example.png|class=notpageimage]]</nowiki></code>. [https://phabricator.wikimedia.org/T301588]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] There has been a change to the HTML of Special:Contributions, Special:MergeHistory, and History pages, to support the grouping of changes by date in [[mw:Special:MyLanguage/Skin:Minerva_Neue|the mobile skin]]. While unlikely, this may affect gadgets and user scripts. A [[phab:T298638|list of all the HTML changes]] is on Phabricator.
'''Events'''
* [[m:Special:MyLanguage/Community Wishlist Survey 2022/Results|Community Wishlist Survey results]] have been published. The [[m:Special:MyLanguage/Community Wishlist Survey/Updates/2022 results#leaderboard|ranking of prioritized proposals]] is also available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.23|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-22|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-23|en}}. It will be on all wikis from {{#time:j xg|2022-02-24|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* The software to play videos and audio files on pages will change soon on all wikis. The old player will be removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Toolforge's underlying operating system is being updated. If you maintain any tools there, there are two options for migrating your tools into the new system. There are [[wikitech:News/Toolforge Stretch deprecation|details, deadlines, and instructions]] on Wikitech. [https://lists.wikimedia.org/hyperkitty/list/cloud-announce@lists.wikimedia.org/thread/EPJFISC52T7OOEFH5YYMZNL57O4VGSPR/]
* Administrators will soon have [[m:Special:MyLanguage/Community Wishlist Survey 2021/(Un)delete associated talk page|the option to delete/undelete]] the associated "talk" page when they are deleting a given page. An API endpoint with this option will also be available. This was [[m:Community Wishlist Survey 2021/Admins and patrollers/(Un)delete associated talk page|a request from the 2021 Wishlist Survey]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/08|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W08"/>
</div>
१९:१२, २१ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22847768 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/09|Tech News: 2022-09]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W09"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/09|Translations]] are available.
'''Recent changes'''
* When searching for edits by [[mw:Special:MyLanguage/Help:Tags|change tags]], e.g. in page history or user contributions, there is now a dropdown list of possible tags. This was [[m:Community Wishlist Survey 2022/Miscellaneous/Improve plain-text change tag selector|a request in the 2022 Community Wishlist Survey]]. [https://phabricator.wikimedia.org/T27909]
* Mentors using the [[mw:Special:MyLanguage/Growth/Mentor_dashboard|Growth Mentor dashboard]] will now see newcomers assigned to them who have made at least one edit, up to 200 edits. Previously, all newcomers assigned to the mentor were visible on the dashboard, even ones without any edit or ones who made hundred of edits. Mentors can still change these values using the filters on their dashboard. Also, the last choice of filters will now be saved. [https://phabricator.wikimedia.org/T301268][https://phabricator.wikimedia.org/T294460]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] The user group <code>oversight</code> was renamed <code>suppress</code>. This is for [[phab:T109327|technical reasons]]. You may need to update any local references to the old name, e.g. gadgets, links to Special:Listusers, or uses of [[mw:Special:MyLanguage/Help:Magic_words|NUMBERINGROUP]].
'''Problems'''
* The recent change to the HTML of [[mw:Special:MyLanguage/Help:Tracking changes|tracking changes]] pages caused some problems for screenreaders. This is being fixed. [https://phabricator.wikimedia.org/T298638]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.24|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-01|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-02|en}}. It will be on all wikis from {{#time:j xg|2022-03-03|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* Working with templates will become easier. [[m:WMDE_Technical_Wishes/Templates|Several improvements]] are planned for March 9 on most wikis and on March 16 on English Wikipedia. The improvements include: Bracket matching, syntax highlighting colors, finding and inserting templates, and related visual editor features.
* If you are a template developer or an interface administrator, and you are intentionally overriding or using the default CSS styles of user feedback boxes (the classes: <code dir=ltr>successbox, messagebox, errorbox, warningbox</code>), please note that these classes and associated CSS will soon be removed from MediaWiki core. This is to prevent problems when the same class-names are also used on a wiki. Please let us know by commenting at [[phab:T300314]] if you think you might be affected.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/09|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W09"/>
</div>
२३:००, २८ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22902593 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/10|Tech News: 2022-10]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W10"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/10|Translations]] are available.
'''Problems'''
* There was a problem with some interface labels last week. It will be fixed this week. This change was part of ongoing work to simplify the support for skins which do not have active maintainers. [https://phabricator.wikimedia.org/T301203]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.25|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-08|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-09|en}}. It will be on all wikis from {{#time:j xg|2022-03-10|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/10|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W10"/>
</div>
२१:१६, ७ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22958074 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/11|Tech News: 2022-11]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W11"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/11|Translations]] are available.
'''Recent changes'''
* In the Wikipedia Android app [[mw:Special:MyLanguage/Wikimedia_Apps/Team/Android/Communication#Updates|it is now possible]] to change the toolbar at the bottom so the tools you use more often are easier to click on. The app now also has a focused reading mode. [https://phabricator.wikimedia.org/T296753][https://phabricator.wikimedia.org/T254771]
'''Problems'''
* There was a problem with the collection of some page-view data from June 2021 to January 2022 on all wikis. This means the statistics are incomplete. To help calculate which projects and regions were most affected, relevant datasets are being retained for 30 extra days. You can [[m:Talk:Data_retention_guidelines#Added_exception_for_page_views_investigation|read more on Meta-wiki]].
* There was a problem with the databases on March 10. All wikis were unreachable for logged-in users for 12 minutes. Logged-out users could read pages but could not edit or access uncached content then. [https://wikitech.wikimedia.org/wiki/Incident_documentation/2022-03-10_MediaWiki_availability]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.26|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-15|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-16|en}}. It will be on all wikis from {{#time:j xg|2022-03-17|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* When [[mw:Special:MyLanguage/Help:System_message#Finding_messages_and_documentation|using <bdi lang="zxx" dir="ltr"><code>uselang=qqx</code></bdi> to find localisation messages]], it will now show all possible message keys for navigation tabs such as "{{int:vector-view-history}}". [https://phabricator.wikimedia.org/T300069]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Access to [[{{#special:RevisionDelete}}]] has been expanded to include users who have <code dir=ltr>deletelogentry</code> and <code dir=ltr>deletedhistory</code> rights through their group memberships. Before, only those with the <code dir=ltr>deleterevision</code> right could access this special page. [https://phabricator.wikimedia.org/T301928]
* On the [[{{#special:Undelete}}]] pages for diffs and revisions, there will be a link back to the main Undelete page with the list of revisions. [https://phabricator.wikimedia.org/T284114]
'''Future changes'''
* The Wikimedia Foundation has announced the IP Masking implementation strategy and next steps. The [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation#feb25|announcement can be read here]].
* The [[mw:Special:MyLanguage/Wikimedia Apps/Android FAQ|Wikipedia Android app]] developers are working on [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android/Communication|new functions]] for user talk pages and article talk pages. [https://phabricator.wikimedia.org/T297617]
'''Events'''
* The [[mw:Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] will take place as a hybrid event on 20-22 May 2022. The Hackathon will be held online and there are grants available to support local in-person meetups around the world. Grants can be requested until 20 March.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/11|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W11"/>
</div>
२२:०८, १४ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22993074 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/12|Tech News: 2022-12]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W12"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/12|Translations]] are available.
'''New code release schedule for this week'''
* There will be four MediaWiki releases this week, instead of just one. This is an experiment which should lead to fewer problems and to faster feature updates. The releases will be on all wikis, at different times, on Monday, Tuesday, and Wednesday. You can [[mw:Special:MyLanguage/Wikimedia Release Engineering Team/Trainsperiment week|read more about this project]].
'''Recent changes'''
* You can now set how many search results to show by default in [[Special:Preferences#mw-prefsection-searchoptions|your Preferences]]. This was the 12th most popular wish in the [[m:Special:MyLanguage/Community Wishlist Survey 2022/Results|Community Wishlist Survey 2022]]. [https://phabricator.wikimedia.org/T215716]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] The Jupyter notebooks tool [[wikitech:PAWS|PAWS]] has been updated to a new interface. [https://phabricator.wikimedia.org/T295043]
'''Future changes'''
* Interactive maps via [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] will soon work on wikis using the [[mw:Special:MyLanguage/Extension:FlaggedRevs|FlaggedRevisions]] extension. [https://wikimedia.sslsurvey.de/Kartographer-Workflows-EN/ Please tell us] which improvements you want to see in Kartographer. You can take this survey in simple English. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/12|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W12"/>
</div>
१६:०१, २१ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23034693 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/13|Tech News: 2022-13]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W13"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/13|Translations]] are available.
'''Recent changes'''
* There is a simple new Wikimedia Commons upload tool available for macOS users, [[c:Commons:Sunflower|Sunflower]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.5|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-29|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-30|en}}. It will be on all wikis from {{#time:j xg|2022-03-31|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Some wikis will be in read-only for a few minutes because of regular database maintenance. It will be performed on {{#time:j xg|2022-03-29|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s3.dblist targeted wikis]) and on {{#time:j xg|2022-03-31|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]). [https://phabricator.wikimedia.org/T301850][https://phabricator.wikimedia.org/T303798]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/13|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W13"/>
</div>
१९:५५, २८ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23073711 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/14|Tech News: 2022-14]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W14"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/14|Translations]] are available.
'''Problems'''
* For a few days last week, edits that were suggested to newcomers were not tagged in the [[{{#special:recentchanges}}]] feed. This bug has been fixed. [https://phabricator.wikimedia.org/T304747]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.6|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-05|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-06|en}}. It will be on all wikis from {{#time:j xg|2022-04-07|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-07|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
'''Future changes'''
* Starting next week, Tech News' title will be translatable. When the newsletter is distributed, its title may not be <code dir=ltr>Tech News: 2022-14</code> anymore. It may affect some filters that have been set up by some communities. [https://phabricator.wikimedia.org/T302920]
* Over the next few months, the "[[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|Add a link]]" Growth feature [[phab:T304110|will become available to more Wikipedias]]. Each week, a few wikis will get the feature. You can test this tool at [[mw:Special:MyLanguage/Growth#deploymentstable|a few wikis where "Link recommendation" is already available]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/14|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W14"/>
</div>
२१:०१, ४ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23097604 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-15</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W15"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/15|Translations]] are available.
'''Recent changes'''
* There is a new public status page at <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikimediastatus.net/ www.wikimediastatus.net]</span>. This site shows five automated high-level metrics where you can see the overall health and performance of our wikis' technical environment. It also contains manually-written updates for widespread incidents, which are written as quickly as the engineers are able to do so while also fixing the actual problem. The site is separated from our production infrastructure and hosted by an external service, so that it can be accessed even if the wikis are briefly unavailable. You can [https://diff.wikimedia.org/2022/03/31/announcing-www-wikimediastatus-net/ read more about this project].
* On Wiktionary wikis, the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.7|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-12|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-13|en}}. It will be on all wikis from {{#time:j xg|2022-04-14|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/15|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W15"/>
</div>
१९:४४, ११ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23124108 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-16</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W16"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/16|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.8|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-19|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-20|en}}. It will be on all wikis from {{#time:j xg|2022-04-21|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-19|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]) and on {{#time:j xg|2022-04-21|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s8.dblist targeted wikis]).
* Administrators will now have [[m:Community Wishlist Survey 2021/(Un)delete associated talk page|the option to delete/undelete the associated "Talk" page]] when they are deleting a given page. An API endpoint with this option is also available. This concludes the [[m:Community Wishlist Survey 2021/Admins and patrollers/(Un)delete associated talk page|11th wish of the 2021 Community Wishlist Survey]].
* On [[mw:Special:MyLanguage/Reading/Web/Desktop_Improvements#test-wikis|selected wikis]], 50% of logged-in users will see the new [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Features/Table of contents|table of contents]]. When scrolling up and down the page, the table of contents will stay in the same place on the screen. This is part of the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Desktop Improvements]] project. [https://phabricator.wikimedia.org/T304169]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Message boxes produced by MediaWiki code will no longer have these CSS classes: <code dir=ltr>successbox</code>, <code dir=ltr>errorbox</code>, <code dir=ltr>warningbox</code>. The styles for those classes and <code dir=ltr>messagebox</code> will be removed from MediaWiki core. This only affects wikis that use these classes in wikitext, or change their appearance within site-wide CSS. Please review any local usage and definitions for these classes you may have. This was previously announced in the [[m:Special:MyLanguage/Tech/News/2022/09|28 February issue of Tech News]].
'''Future changes'''
* [[mw:Special:MyLanguage/Extension:Kartographer|Kartographer]] will become compatible with [[mw:Special:MyLanguage/Extension:FlaggedRevs|FlaggedRevisions page stabilization]]. Kartographer maps will also work on pages with [[mw:Special:MyLanguage/Help:Pending changes|pending changes]]. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation#Project_descriptions] The Kartographer documentation has been thoroughly updated. [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:Kartographer/Getting_started] [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:VisualEditor/Maps] [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:Kartographer]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/16|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W16"/>
</div>
२३:१२, १८ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23167004 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-17</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W17"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/17|Translations]] are available.
'''Recent changes'''
* On [https://noc.wikimedia.org/conf/dblists/group1.dblist many wikis] (group 1), the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.9|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-26|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-27|en}}. It will be on all wikis from {{#time:j xg|2022-04-28|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-26|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s2.dblist targeted wikis]).
* Some very old browsers and operating systems are no longer supported. Some things on the wikis might look weird or not work in very old browsers like Internet Explorer 9 or 10, Android 4, or Firefox 38 or older. [https://phabricator.wikimedia.org/T306486]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/17|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W17"/>
</div>
२२:५६, २५ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23187115 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-18</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W18"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/18|Translations]] are available.
'''Recent changes'''
* On [https://noc.wikimedia.org/conf/dblists/group2.dblist all remaining wikis] (group 2), the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.10|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-03|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-04|en}}. It will be on all wikis from {{#time:j xg|2022-05-05|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* The developers are working on talk pages in the [[mw:Wikimedia Apps/Team/iOS|Wikipedia app for iOS]]. You can [https://wikimedia.qualtrics.com/jfe/form/SV_9GBcHczQGLbQWTY give feedback]. You can take the survey in English, German, Hebrew or Chinese.
* [[m:WMDE_Technical_Wishes/VisualEditor_template_dialog_improvements#Status_and_next_steps|Most wikis]] will receive an [[m:WMDE_Technical_Wishes/VisualEditor_template_dialog_improvements|improved template dialog]] in VisualEditor and New Wikitext mode. [https://phabricator.wikimedia.org/T296759] [https://phabricator.wikimedia.org/T306967]
* If you use syntax highlighting while editing wikitext, you can soon activate a [[m:WMDE_Technical_Wishes/Improved_Color_Scheme_of_Syntax_Highlighting#Color-blind_mode|colorblind-friendly color scheme]]. [https://phabricator.wikimedia.org/T306867]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Several CSS IDs related to MediaWiki interface messages will be removed. Technical editors should please [[phab:T304363|review the list of IDs and links to their existing uses]]. These include <code dir=ltr>#mw-anon-edit-warning</code>, <code dir=ltr>#mw-undelete-revision</code> and 3 others.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/18|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W18"/>
</div>
१९:३४, २ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23232924 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-19</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W19"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/19|Translations]] are available.
'''Recent changes'''
* You can now see categories in the [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android|Wikipedia app for Android]]. [https://phabricator.wikimedia.org/T73966]
'''Problems'''
* Last week, there was a problem with Wikidata's search autocomplete. This has now been fixed. [https://phabricator.wikimedia.org/T307586]
* Last week, all wikis had slow access or no access for 20 minutes, for logged-in users and non-cached pages. This was caused by a problem with a database change. [https://phabricator.wikimedia.org/T307647]
'''Changes later this week'''
* There is no new MediaWiki version this week. [https://phabricator.wikimedia.org/T305217#7894966]
* [[m:WMDE Technical Wishes/Geoinformation#Current issues|Incompatibility issues]] with [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] and the [[mw:Special:MyLanguage/Help:Extension:FlaggedRevs|FlaggedRevs extension]] will be fixed: Deployment is planned for May 10 on all wikis. Kartographer will then be enabled on the [[phab:T307348|five wikis which have not yet enabled the extension]] on May 24.
* The [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector (2022)]] skin will be set as the default on several more wikis, including Arabic and Catalan Wikipedias. Logged-in users will be able to switch back to the old Vector (2010). See the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/2022-04 for the largest wikis|latest update]] about Vector (2022).
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place on 17 May. The following meetings are currently planned for: 7 June, 21 June, 5 July, 19 July.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/19|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W19"/>
</div>
१५:२३, ९ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23256717 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-20</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W20"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/20|Translations]] are available.
'''Changes later this week'''
* Some wikis can soon use the [[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|add a link]] feature. This will start on Wednesday. The wikis are {{int:project-localized-name-cawiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-hewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-hiwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-kowiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-nowiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-ptwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-simplewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-svwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-ukwiki/en}}. This is part of the [[phab:T304110|progressive deployment of this tool to more Wikipedias]]. The communities can [[mw:Special:MyLanguage/Growth/Community configuration|configure how this feature works locally]]. [https://phabricator.wikimedia.org/T304542]
* The [[mw:Special:MyLanguage/Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] will take place online on May 20–22. It will be in English. There are also local [[mw:Special:MyLanguage/Wikimedia Hackathon 2022/Meetups|hackathon meetups]] in Germany, Ghana, Greece, India, Nigeria and the United States. Technically interested Wikimedians can work on software projects and learn new skills. You can also host a session or post a project you want to work on.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.12|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-17|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-18|en}}. It will be on all wikis from {{#time:j xg|2022-05-19|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* You can soon edit translatable pages in the visual editor. Translatable pages exist on for examples Meta and Commons. [https://diff.wikimedia.org/2022/05/12/mediawiki-1-38-brings-support-for-editing-translatable-pages-with-the-visual-editor/]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/20|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W20"/>
</div>
१८:५८, १६ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23291515 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-21</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W21"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/21|Translations]] are available.
'''Recent changes'''
* Administrators using the mobile web interface can now access Special:Block directly from user pages. [https://phabricator.wikimedia.org/T307341]
* The <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wiktionary.org/ www.wiktionary.org]</span> portal page now uses an automated update system. Other [[m:Project_portals|project portals]] will be updated over the next few months. [https://phabricator.wikimedia.org/T304629]
'''Problems'''
* The Growth team maintains a mentorship program for newcomers. Previously, newcomers weren't able to opt out from the program. Starting May 19, 2022, newcomers are able to fully opt out from Growth mentorship, in case they do not wish to have any mentor at all. [https://phabricator.wikimedia.org/T287915]
* Some editors cannot access the content translation tool if they load it by clicking from the contributions menu. This problem is being worked on. It should still work properly if accessed directly via Special:ContentTranslation. [https://phabricator.wikimedia.org/T308802]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.13|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-24|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-25|en}}. It will be on all wikis from {{#time:j xg|2022-05-26|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Gadget and user scripts developers are invited to give feedback on a [[mw:User:Jdlrobson/Extension:Gadget/Policy|proposed technical policy]] aiming to improve support from MediaWiki developers. [https://phabricator.wikimedia.org/T308686]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/21|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W21"/>
</div>
००:२१, २४ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23317250 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-22</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W22"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/22|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] In the [[mw:Special:MyLanguage/Extension:AbuseFilter|AbuseFilter]] extension, an <code dir=ltr>ip_in_ranges()</code> function has been introduced to check if an IP is in any of the ranges. Wikis are advised to combine multiple <code dir=ltr>ip_in_range()</code> expressions joined by <code>|</code> into a single expression for better performance. You can use the search function on [[Special:AbuseFilter|Special:AbuseFilter]] to locate its usage. [https://phabricator.wikimedia.org/T305017]
* The [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature|IP Info feature]] which helps abuse fighters access information about IPs, [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#May 24, 2022|has been deployed]] to all wikis as a beta feature. This comes after weeks of beta testing on test.wikipedia.org.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.14|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-31|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-01|en}}. It will be on all wikis from {{#time:j xg|2022-06-02|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-05-31|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]).
* The [[mw:Special:MyLanguage/Help:DiscussionTools#New topic tool|New Topic Tool]] will be deployed for all editors at most wikis soon. You will be able to opt out from within the tool and in [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]]. [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/New_discussion][https://phabricator.wikimedia.org/T287804]
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] The [[:mw:Special:ApiHelp/query+usercontribs|list=usercontribs API]] will support fetching contributions from an [[mw:Special:MyLanguage/Help:Range blocks#Non-technical explanation|IP range]] soon. API users can set the <code>uciprange</code> parameter to get contributions from any IP range within [[:mw:Manual:$wgRangeContributionsCIDRLimit|the limit]]. [https://phabricator.wikimedia.org/T177150]
* A new parser function will be introduced: <bdi lang="zxx" dir="ltr"><code><nowiki>{{=}}</nowiki></code></bdi>. It will replace existing templates named "=". It will insert an [[w:en:Equals sign|equal sign]]. This can be used to escape the equal sign in the parameter values of templates. [https://phabricator.wikimedia.org/T91154]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/22|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W22"/>
</div>
२०:२९, ३० मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23340178 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="hi" dir="ltr" class="mw-content-ltr">Tech News: 2022-23</span> ==
<div lang="hi" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W23"/><div class="plainlinks">
<div lang="en" dir="ltr" class="mw-content-ltr">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/23|Translations]] are available.
</div>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Changes later this week</span>'''
* [[File:Octicons-sync.svg|12px|link=|alt=|<span lang="en" dir="ltr" class="mw-content-ltr">Recurrent item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:MediaWiki 1.39/wmf.15|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-07|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-08|en}}. It will be on all wikis from {{#time:j xg|2022-06-09|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).</span>
* [[File:Octicons-tools.svg|15px|link=|alt=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">A new <bdi lang="zxx" dir="ltr"><code>str_replace_regexp()</code></bdi> function can be used in [[Special:AbuseFilter|abuse filters]] to replace parts of text using a [[w:en:Regular expression|regular expression]].</span> [https://phabricator.wikimedia.org/T285468]
'''''[[m:Special:MyLanguage/Tech/News|तकनीकी समाचार]]''' [[m:Special:MyLanguage/Tech/News/Writers|तकनीक राजदूत]] द्वारा तैयार हुआ और [[m:Special:MyLanguage/User:MediaWiki message delivery|बॉट]] द्वारा प्रकाशित • [[m:Special:MyLanguage/Tech/News#contribute|योगदान करें]] • [[m:Special:MyLanguage/Tech/News/2022/23|अनुवाद करें]] • [[m:Tech|सहायता लें]] • [[m:Talk:Tech/News|प्रतिक्रिया दें]] • [[m:Global message delivery/Targets/Tech ambassadors|अनुसरण करें या हटाएँ]]।''
</div><section end="technews-2022-W23"/>
</div>
०२:४६, ७ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23366979 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-24</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W24"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/24|Translations]] are available.
'''Recent changes'''
* All wikis can now use [[mw:Special:MyLanguage/Extension:Kartographer|Kartographer]] maps. Kartographer maps now also work on pages with [[mw:Special:MyLanguage/Help:Pending changes|pending changes]]. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation#Project_descriptions][https://phabricator.wikimedia.org/T307348]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.16|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-14|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-15|en}}. It will be on all wikis from {{#time:j xg|2022-06-16|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-14|en}} at 06:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s6.dblist targeted wikis]). [https://phabricator.wikimedia.org/T300471]
* Starting on Wednesday, a new set of Wikipedias will get "[[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|Add a link]]" ({{int:project-localized-name-abwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-acewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-adywiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-afwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-akwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-alswiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-amwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-anwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-angwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-arcwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-arzwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-astwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-atjwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-avwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-aywiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-azwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-azbwiki/en}}). This is part of the [[phab:T304110|progressive deployment of this tool to more Wikipedias]]. The communities can [[mw:Special:MyLanguage/Growth/Community configuration|configure how this feature works locally]]. [https://phabricator.wikimedia.org/T304548]
* The [[mw:Special:MyLanguage/Help:DiscussionTools#New topic tool|New Topic Tool]] will be deployed for all editors at Commons, Wikidata, and some other wikis soon. You will be able to opt out from within the tool and in [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]]. [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/New_discussion][https://phabricator.wikimedia.org/T287804]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place today (13 June). The following meetings will take place on: 28 June, 12 July, 26 July.
'''Future changes'''
* By the end of July, the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector 2022]] skin should be ready to become the default across all wikis. Discussions on how to adjust it to the communities' needs will begin in the next weeks. It will always be possible to revert to the previous version on an individual basis. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/2022-04 for the largest wikis|Learn more]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/24|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W24"/>
</div>
१६:५९, १३ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23389956 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-25</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W25"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/25|Translations]] are available.
'''Recent changes'''
* The [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android|Wikipedia App for Android]] now has an option for editing the whole page at once, located in the overflow menu (three-dots menu [[File:Ic more vert 36px.svg|15px|link=|alt=]]). [https://phabricator.wikimedia.org/T103622]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Some recent database changes may affect queries using the [[m:Research:Quarry|Quarry tool]]. Queries for <bdi lang="zxx" dir="ltr"><code>site_stats</code></bdi> at English Wikipedia, Commons, and Wikidata will need to be updated. [[phab:T306589|Read more]].
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] A new <bdi lang="zxx" dir="ltr"><code>user_global_editcount</code></bdi> variable can be used in [[Special:AbuseFilter|abuse filters]] to avoid affecting globally active users. [https://phabricator.wikimedia.org/T130439]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.17|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-21|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-22|en}}. It will be on all wikis from {{#time:j xg|2022-06-23|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Users of non-responsive skins (e.g. MonoBook or Vector) on mobile devices may notice a slight change in the default zoom level. This is intended to optimize zooming and ensure all interface elements are present on the page (for example the table of contents on Vector 2022). In the unlikely event this causes any problems with how you use the site, we'd love to understand better, please ping <span class="mw-content-ltr" lang="en" dir="ltr">[[m:User:Jon (WMF)|Jon (WMF)]]</span> to any on-wiki conversations. [https://phabricator.wikimedia.org/T306910]
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Parsoid's HTML output will soon stop annotating file links with different <bdi lang="zxx" dir="ltr"><code>typeof</code></bdi> attribute values, and instead use <bdi lang="zxx" dir="ltr"><code>mw:File</code></bdi> for all types. Tool authors should adjust any code that expects: <bdi lang="zxx" dir="ltr"><code>mw:Image</code></bdi>, <bdi lang="zxx" dir="ltr"><code>mw:Audio</code></bdi>, or <bdi lang="zxx" dir="ltr"><code>mw:Video</code></bdi>. [https://phabricator.wikimedia.org/T273505]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/25|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W25"/>
</div>
२०:१८, २० जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23425855 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-26</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W26"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/26|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] [[m:Special:MyLanguage/Wikimedia Enterprise|Wikimedia Enterprise]] API service now has self-service accounts with free on-demand requests and monthly snapshots ([https://enterprise.wikimedia.com/docs/ API documentation]). Community access [[m:Special:MyLanguage/Wikimedia Enterprise/FAQ#community-access|via database dumps & Wikimedia Cloud Services]] continues.
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] [[d:Special:MyLanguage/Wikidata:Wiktionary#lua|All Wikimedia wikis can now use Wikidata Lexemes in Lua]] after creating local modules and templates. Discussions are welcome [[d:Wikidata_talk:Lexicographical_data#You_can_now_reuse_Wikidata_Lexemes_on_all_wikis|on the project talk page]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.18|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-28|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-29|en}}. It will be on all wikis from {{#time:j xg|2022-06-30|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-28|en}} at 06:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]). [https://phabricator.wikimedia.org/T311033]
* Some global and cross-wiki services will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-30|en}} at 06:00 UTC. This will impact ContentTranslation, Echo, StructuredDiscussions, Growth experiments and a few more services. [https://phabricator.wikimedia.org/T300472]
* Users will be able to sort columns within sortable tables in the mobile skin. [https://phabricator.wikimedia.org/T233340]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place tomorrow (28 June). The following meetings will take place on 12 July and 26 July.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/26|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W26"/>
</div>
२०:०३, २७ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23453785 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-27</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W27"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/27|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.19|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-05|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-06|en}}. It will be on all wikis from {{#time:j xg|2022-07-07|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-07-05|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s6.dblist targeted wikis]) and on {{#time:j xg|2022-07-07|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
* [[File:Octicons-tools.svg|15px|link=|alt=| Advanced item]] This change only affects pages in the main namespace in Wikisource. The Javascript config variable <bdi lang="zxx" dir="ltr"><code>proofreadpage_source_href</code></bdi> will be removed from <bdi lang="zxx" dir="ltr"><code>[[mw:Special:MyLanguage/Manual:Interface/JavaScript#mw.config|mw.config]]</code></bdi> and be replaced with the variable <bdi lang="zxx" dir="ltr"><code>prpSourceIndexPage</code></bdi>. [https://phabricator.wikimedia.org/T309490]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/27|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W27"/>
</div>
१९:३२, ४ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23466250 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-28</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W28"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/28|Translations]] are available.
'''Recent changes'''
* In the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector 2022 skin]], the page title is now displayed above the tabs such as Discussion, Read, Edit, View history, or More. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates#Page title/tabs switch|Learn more]]. [https://phabricator.wikimedia.org/T303549]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] It is now possible to easily view most of the configuration settings that apply to just one wiki, and to compare settings between two wikis if those settings are different. For example: [https://noc.wikimedia.org/wiki.php?wiki=jawiktionary Japanese Wiktionary settings], or [https://noc.wikimedia.org/wiki.php?wiki=eswiki&compare=eowiki settings that are different between the Spanish and Esperanto Wikipedias]. Local communities may want to [[m:Special:MyLanguage/Requesting_wiki_configuration_changes|discuss and propose changes]] to their local settings. Details about each of the named settings can be found by [[mw:Special:Search|searching MediaWiki.org]]. [https://phabricator.wikimedia.org/T308932]
*The Anti-Harassment Tools team [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#May|recently deployed]] the IP Info Feature as a [[Special:Preferences#mw-prefsection-betafeatures|Beta Feature at all wikis]]. This feature allows abuse fighters to access information about IP addresses. Please check our update on [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#April|how to find and use the tool]]. Please share your feedback using a link you will be given within the tool itself.
'''Changes later this week'''
* There is no new MediaWiki version this week.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-07-12|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s3.dblist targeted wikis]).
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/28|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W28"/>
</div>
१९:२५, ११ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23502519 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[:वर्गः:Delete]] ==
Hi, could you please review the deletion requests in the category above? --'''[[User:Rschen7754|Rs]][[User talk:Rschen7754|chen]][[Special:Contributions/Rschen7754|7754]]''' २१:१८, १६ जुलै २०२२ (UTC)
:::'''[[User:Rschen7754|Rs]][[User talk:Rschen7754|chen]][[Special:Contributions/Rschen7754|7754]]''' Namaste, I have deleted all the pages. Thanks. [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:३८, १८ जुलै २०२२ (UTC)
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-29</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W29"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/29|Translations]] are available.
'''Problems'''
* The feature on mobile web for [[mw:Special:MyLanguage/Extension:NearbyPages|Nearby Pages]] was missing last week. It will be fixed this week. [https://phabricator.wikimedia.org/T312864]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.21|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-19|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-20|en}}. It will be on all wikis from {{#time:j xg|2022-07-21|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* The [[mw:Technical_decision_making/Forum|Technical Decision Forum]] is seeking [[mw:Technical_decision_making/Community_representation|community representatives]]. You can apply on wiki or by emailing <span class="mw-content-ltr" lang="en" dir="ltr">TDFSupport@wikimedia.org</span> before 12 August.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/29|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W29"/>
</div>
२३:००, १८ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23517957 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-30</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W30"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/30|Translations]] are available.
'''Recent changes'''
* The <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikibooks.org/ www.wikibooks.org]</span> and <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikiquote.org/ www.wikiquote.org]</span> portal pages now use an automated update system. Other [[m:Project_portals|project portals]] will be updated over the next few months. [https://phabricator.wikimedia.org/T273179]
'''Problems'''
* Last week, some wikis were in read-only mode for a few minutes because of an emergency switch of their main database ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]). [https://phabricator.wikimedia.org/T313383]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.22|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-26|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-27|en}}. It will be on all wikis from {{#time:j xg|2022-07-28|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* The external link icon will change slightly in the skins Vector legacy and Vector 2022. The new icon uses simpler shapes to be more recognizable on low-fidelity screens. [https://phabricator.wikimedia.org/T261391]
* Administrators will now see buttons on user pages for "{{int:changeblockip}}" and "{{int:unblockip}}" instead of just "{{int:blockip}}" if the user is already blocked. [https://phabricator.wikimedia.org/T308570]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place tomorrow (26 July).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/30|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W30"/>
</div>
१९:२७, २५ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23545370 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-31</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W31"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/31|Translations]] are available.
'''Recent changes'''
* Improved [[m:Special:MyLanguage/Help:Displaying_a_formula#Phantom|LaTeX capabilities for math rendering]] are now available in the wikis thanks to supporting <bdi lang="zxx" dir="ltr"><code>Phantom</code></bdi> tags. This completes part of [[m:Community_Wishlist_Survey_2022/Editing/Missing_LaTeX_capabilities_for_math_rendering|the #59 wish]] of the 2022 Community Wishlist Survey.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.23|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-02|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-03|en}}. It will be on all wikis from {{#time:j xg|2022-08-04|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* The [[mw:Special:MyLanguage/Help:Extension:WikiEditor/Realtime_Preview|Realtime Preview]] will be available as a Beta Feature on wikis in [https://noc.wikimedia.org/conf/highlight.php?file=dblists%2Fgroup0.dblist Group 0]. This feature was built in order to fulfill [[m:Special:MyLanguage/Community_Wishlist_Survey_2021/Real_Time_Preview_for_Wikitext|one of the Community Wishlist Survey proposals]].
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout August. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
'''Future meetings'''
* This week, three meetings about [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector (2022)]] with live interpretation will take place. On Tuesday, interpretation in Russian will be provided. On Thursday, meetings for Arabic and Spanish speakers will take place. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|See how to join]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/31|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W31"/>
</div>
२१:२२, १ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23615613 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
20cd53hyl9rsunp2m6c80lnare10qoe
श्रीमद्भागवतपुराणम्
0
7950
342199
181823
2022-08-02T03:39:18Z
106.206.129.21
wikitext
text/x-wiki
{{header
| title = श्रीमद्भागवतपुराणम्
| author = वेदव्यासः
| translator =
| section =
| previous =
| next = [[श्रीमद्भागवतपुराणम्/स्कन्दः १|स्कन्दः १]]
| year =
| notes =
}}
<inputbox>
type=fulltext
prefix=श्रीमद्भागवतपुराणम्
break=no
width=102mr
searchbuttonlabel=श्रीमद्भागवतपुराणम् शोधः
</inputbox>o
8
<center>'''अनुक्रमणिका''' </center><br />
{{पुराणानि}}A\
{| width=70%
|
*[[श्रीमद्भागवतपुराणम्/स्कन्धः १|स्कन्धः १]]
*[[श्रीमद्भागवतपुराणम्/स्कन्धः २|स्कन्धः २]]
*[[श्रीमद्भागवतपुराणम्/स्कन्धः ३|स्कन्धः ३]]
|
*[[श्रीमद्भागवतपुराणम्/स्कन्धः ४|स्कन्धः ४]]
*[[श्रीमद्भागवतपुराणम्/स्कन्धः ५|स्कन्धः ५]]
*[[श्रीमद्भागवतपुराणम्/स्कन्धः ६|स्कन्धः ६]]
|
*[[श्रीमद्भागवतपुराणम्/स्कन्धः ७|स्कन्धः ७]]
*[[श्रीमद्भागवतपुराणम्/स्कन्धः ८|स्कन्धः ८]]
*[[श्रीमद्भागवतपुराणम्/स्कन्धः ९|स्कन्धः ९]]
|
*[[श्रीमद्भागवतपुराणम्/स्कन्धः १०|स्कन्धः १०]]
*[[श्रीमद्भागवतपुराणम्/स्कन्धः ११|स्कन्धः ११]]
*[[श्रीमद्भागवतपुराणम्/स्कन्धः १२|स्कन्धः १२]]
|}
*[[श्रीमद्भागवतपुराणम्/माहात्म्य (पाद्मे)|माहात्म्य (पाद्मे)]]
*[[श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्|श्रीस्कान्दे माहात्म्यम्]]
[[वर्गः:पुराणानि]]
gebbts5plnag7gz23qkia9rg8e47ukv
अध्यात्मरामायणम्
0
11086
342288
337140
2022-08-02T10:55:05Z
2401:4900:615F:44D3:0:0:428:EAA6
wikitext
text/x-wiki
<poem>
'''''अध्यात्मरामयणे बाल काण्डम्''''' ..
=प्रथमः सर्गः=
..'''''राम हृदयम्'''''..
यः पृथिवीभरवारणाय दिविजैः संप्रार्थितश्चिन्मयः<br>
संजातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः ।<br>
निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां <br>
कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ।।१।।
<br>
विश्वोद्भवस्थितिलयादिषु हेतुमेकं<br>
मायाश्रियं विगतमायमचिन्त्यमूर्तिम् ।<br>
आनन्दसान्द्रममलं निजबोधरूपं <br>
सितापतिं विदिततत्त्वमहं नमामि ।।२।। <br>
पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति <br>
चाध्यात्मिकसंज्ञितं शुभम् । <br>
रामायणं सर्वपुराणसंमतं <br>
निर्धूतपापा हरिमेव यान्ति ते ।।३।। <br>
अध्यात्मरामायणमेव नित्यं <br>
पठेद्यदीच्छेद्भवबन्धमुक्तिम् । <br>
गवां सहस्रायुतकोटिदानात् <br>
फलं लभेद्यः शृणुयात्स नित्यम् ।।४।। <br>
पुरारिगिरिसंभूता श्रीरामार्णवसङ्गता । <br>
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् ।।५।।
कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे <br>
संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसंघैः । <br>
देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा <br>
प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दरम् ।।६।। <br>
''''''पार्वत्युवाच''''''-
नमोऽस्तु ते देव जगन्निवास <br>
सर्वात्मदृक् त्वं परमेश्वरोऽसि <br>
पृच्छामि तत्त्वं पुरोषोत्तमस्य <br>
सनातनं त्वं च सनातनोऽसि ।।७।। <br>
गोप्यं यदत्यन्तमनन्यवाच्यं <br>
वदन्ति भक्तेषु महानुभावाः । <br>
तदप्यहोऽहं तव देव भक्ता <br>
प्रियोऽसि मे त्वं वद यत्तु पृष्टम् ।।८।। <br>
ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं <br>
च मितं विभास्वत् । <br>
जानाम्यहं योषिदपि त्वदुक्तं <br>
यथा तथा ब्रूहि तरन्ति येन ।।९।। <br>
पृच्छामि चान्यच्च परं <br>
रहस्यं तदेव चाग्रे वद वारिजाक्ष । <br>
श्रीरामचन्द्रेऽखिललोकसारे <br>
भक्तिर्दृढा नौर्भवति प्रसिद्धा ।।१०।। <br>
भक्तिः प्रसिद्धा भवकोक्षणाय <br>
नान्यत्ततः साधनमस्ति किञ्चित् । <br>
तथापि हृत्संशयबन्धनं मे <br>
विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् ।।११।। <br>
वदन्ति रामं परमेकमाद्यं <br>
निरस्तमायागुणसप्रवाहम् । <br>
भजन्ति चाहर्निशमप्रमत्ताः <br>
परं पदं यान्ति तथैव सिद्धाः ।।१२।। <br>
वदन्ति केचित्परमोऽपि रामः <br>
स्वाविद्यया संवृतमात्मसंज्ञम् । <br>
जानाति नात्मानमतः परेण <br>
सम्बोधितो वेद परात्मतत्त्वम् ।।१३।। <br>
यदि स्म जानाति कुतो विलापः <br>
सीताकृतेऽनेन कृतः परेण <br>
जानाति नैवं यदि केन सेव्यः <br>
समो हि सर्वैरपि जीवजातैः ।।१४।। <br>
अत्रोत्तरं किं विदितं भवद्भिस्तद् <br>
ब्रूत मे संशयभेदि वाक्यम् ।।१५।।
'''''श्रीमहादेव उवाच'''''-
धन्यासि भक्तासि परात्मनस्त्वं <br>
यज्ज्ञातुमिच्छा तव रामतत्त्वम् । <br>
पुरा न केनाप्यभिचोदितोऽहं <br>
वक्तुं रहस्यं परमं निगूढम् ।।१६।। <br>
त्वयाद्य भक्त्या परिनोदितोऽहं <br>
वक्ष्ये नमस्कॄत्य रघूत्तमं ते । <br>
रामः परात्मा प्रकृतेरनादिरानन्द <br>
एकः पुरुषोत्तमो हि ।।१७।। <br>
स्वमायया कृत्स्नमिदं हि <br>
सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः । <br>
सर्वान्तरस्थोऽपि निगूढ <br>
आत्मा स्वमायया सृष्टमिदं विचष्टे ।।१८।। <br>
जगन्ति नित्यं परितो भ्रमन्ति <br>
यत्सन्निधौ चुम्बकलोहवद्धि । <br>
एतन्न जानन्ति विमूढचित्ताः <br>
स्वाविद्यया संवृतमानसा ये ।।१९।। <br>
स्वाज्ञानमप्यात्मनि शुद्धबु <br>
स्वारोपयन्तीह निरस्तमाये। <br>
संसारमेवानुसरन्ति ते वै <br>
पुत्रादिसक्ताः पुरुकर्मयुक्ताः ।।२०।। <br>
यथाऽप्रकाशो न तु विद्यते रवौ <br>
ज्योतिःस्वभावे परमेश्वरे तथा . <br>
विशुद्धविज्ञानघने रघूत्तमेऽविद्या <br>
कथं स्यात्परतः परात्मनि .. २१.. <br>
यथा हि चाक्ष्णा भ्रमता गृहादिकं <br>
विनष्टदृष्टेर्भ्रमतीव दृश्यते . <br>
तथैव देहेन्द्रियकर्तुरात्मनः <br>
कृते परेऽध्यस्य जनो विमुह्यति .. २२.. <br>
नाहो न रात्रिः सवितुर्यथा भवेत् <br>
प्राकाशरूपाव्यभिचारतः क्वचित् . <br>
ज्ञानं तथाज्ञनमिदं द्वयं हरौ <br>
रामे कथं स्थास्यति शुद्धचिद्घने .. २३.. <br>
तस्मात्परानन्दमये रघूत्तमे <br>
विज्ञानरूपे हि न विद्यते तमः . <br>
अज्ञानसाक्षिण्यरविन्दलोचने <br>
मायाश्रयत्वान्न हि मोहकारणम् .. २४.. <br>
अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् .<br>
सीताराममरुत्सूनुसंवादं मोक्षसाधनम् .. २५..
पुरा रामायणे रामे रावणं देवकण्टकम् .<br>
हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् .. २६..
सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः .<br>
अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः .. २७..
अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभिः .<br>
सिंहासने समासीनः कोटिसूर्यसमप्रभः .. २८..
दृष्ट्वा तदा हनूमन्तं प्राञ्जलिं पुरतः स्थितम् .<br>
कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम् .. २९..
रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते .<br>
निष्कल्मषोऽयं ज्ञानस्यपात्रंनो नित्यभक्तिमान् .. ३०..
तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम् .<br>
हनूमते प्रपन्नाय सीता लोकविमोहिनी .. ३१..
'''''सीतोवाच'''''-
रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् .<br>
सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् .. ३२..
आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम् .<br>
सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् .. ३३..
मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् .<br>
तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता .. ३४..
तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः .<br>
अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले .. ३५..
विश्वामित्रसहायत्वं मखसंरक्षणं ततः .<br>
अहल्याशापशमनं चापभङ्गो महेशितुः .. ३६..
मत्पाणिग्रहणं पश्चाभार्गवस्य मदक्षयः .<br>
अयोध्यानगरे वासो मया द्वादशवार्षिकः .. ३७..
दण्डकारण्यगमनं विराधवध एव च .<br>
मायामारीचमरणं मायासीताहृतिस्तथा .. ३८..
जटायुषो मोक्षलाभः कबन्धस्य तथैव च .<br>
शबर्याः पूजनं पश्चात्सुग्रीवेण समागमः .. ३९..
वालिनश्च वधः पश्चात्सीतान्वेषणमेव च .<br>
सेतुबन्धश्च जलधौ लङ्कायाश्च निरोधनम् .. ४०..
रावणस्य वधो युद्धे सुपुत्रस्य दुरात्मनः .<br>
विभीषणे राज्यदानं पुष्पकेण मया सह .. ४१..
अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम् । <br>
एवमादीनि कर्माणि मयैवाचरितान्यपि <br>
आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि .. ४२..
रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते <br>
त्यजति नो न करोति किञ्चित् । <br>
आनन्दमूर्तिरचलः परिणामहीनो <br>
मायागुणाननुगतो हि तथा विभाति ।।४३।। <br>
ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् .<br>
शृणुतत्त्वम् प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् .. ४४..
आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् । <br>
जलाशये महाकाशस्तदवच्छिन्न एव हि । <br>
प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः .. ४५..
बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् । <br>
आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः .. ४६..
साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि । <br>
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वंच तथा बुधैः .. ४७..
आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते । <br>
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः .. ४८..
अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते । <br>
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा .. ४९..
ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः । <br>
तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः .. ५०..
एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते । <br>
मद्भक्तिविमुखानां हि शास्त्रगर्तेष्य् मुह्यताम् । <br>
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि .. ५१..
इदं रहस्यं हृदयं ममात्मनो <br>
मयैव साक्षात्कथितं तवानघ .<br>
मद्भक्तिहीनाय शठाय न त्वया <br>
दातव्यमैन्द्रादपि राज्यतोऽधिकम् .. ५२..<br>
'''''श्रीमहादेव उवाच'''''-
एतत्तेऽभिहितं देवि श्रीरामहृदयं मया । <br>
अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् .. ५३..
साक्षाद्रामेण कथितं सर्ववेदान्तसंग्रहम् ।<br>
यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः .. ५४..
ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि ।<br>
नश्यन्त्येव न सन्देहो रामस्य वचनं यथा .. ५५..
योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा<br>
स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी<br>
यः संपूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या<br>
योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम्।।५६।।<br>
।।इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे
श्रीरामहृदयं नाम प्रथमः सर्गः ।।१।।
.. '''''बाल काण्डम्'''''..
.. '''''द्वितीयः सर्गः'''''..
'''''पार्वत्युवाच'''''-
धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो .<br>
विच्छिन्नो मेऽस्तिसन्देहग्रन्थिर्भवदनुग्रहात् .. १..
त्वन्मुखाद्गलितं रामतत्त्वामृतरसायनम् .<br>
पिबन्ति मे मनो देव न तृप्यति भवापहम् .. २..
श्रीरामस्य कथा त्वत्तः शृता संक्षेपतो मया .<br>
इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् .. ३..
'''''श्रीमहादेव उवाच'''''-
शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् .<br>
अध्यात्मरामचरतिं रामेणोक्तं पुरा मम .. ४ .
तदद्य कथयिष्यामि शृणु तापत्रयापहम् .<br>
यच्छृत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात् .<br>
प्राप्नोति परमामृद्धिम् दीर्घायुः पुत्रसन्ततिम् .. ५..
भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां <br>
धृत्वा गोरूपमादौ दिविजमुनिजनैःसाकमब्जासनस्य .<br>
गत्वा लोकं रूदन्ती व्यसनमुपगतं ब्रह्मणे प्राह <br>
सर्वं ब्रह्मा ध्यात्वा मुहूर्तं सकलमपिहृदावेदशेषात्मकत्वात् ।।६।। <br>
तस्मात्क्षीरसमुद्रतीरमगमद् ब्रह्माथदेवैर्वृतो <br>
देव्या चाखिललोकहृत्स्थमजरंसर्वज्ञमीशं हरिम् .<br>
अस्तौषीच्छृतिसिद्धनिर्मलपदैः स्तोत्रैःपुराणोद्भवै <br>
र्भक्त्या गद्गदयागिरातिविमलैरानन्दबाष्पैर्वृतः .. ७..
<br>
ततः स्फुरत्सहस्रांशुसहस्रसदृशप्रभः .<br>
आविरासीद्धरिः प्राच्यां दिशां व्यपनयंस्तमः .. ८..
कथंचिद्दृष्ट्वान्ब्रह्मा दुर्दर्शमकृतात्मनाम् .<br>
इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम् .. ९..
किरीटहारकेयूरकुण्डलैः कटकादिभिः .<br>
विभ्राजमानं श्रीवत्सकौस्तुभप्रभयान्वितम् .. १०..
स्तुवद्भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम् .<br>
शङ्खचक्रगदापद्मवनमालाविराजितम् .. ११..
स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च .<br>
श्रिया भूम्या च सहितं गरुडोपरि संस्थितम् .. १२..
हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे .. १३..<br>
'''''ब्रह्मोवाच'''''-
नतोऽस्मि ते पदं देव प्राण बुद्धीन्द्रियात्मभिः .<br>
यच्चिन्त्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः .. १४..
मायया गुणमय्या त्वम् सृजस्यवसि लुम्पसि .<br>
जगत्तेन न ते लेप आनन्दानुभवात्मनः .. १५..
तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः .<br>
शुद्धात्मता ते यशसि सदा भक्तिमतां यथा .. १६..
अतस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये .<br>
सद्योऽन्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः .. १७..
ब्रह्माद्यैः स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः .<br>
अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदिभावितः .. १८..
तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो .<br>
स्पर्धते वक्षसि पदं लब्ध्वापि श्रीः सपत्निवत् .. १९..
अतस्त्वत्पादभक्तेषु तव भक्तिः श्रियोऽधिका .<br>
भक्तिमेवाभिवाञ्छन्ति त्वद्भक्ताः सारवेदिनः .. २०..
अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे .<br>
संसारमयतप्तानां भेषजं भक्तिरेव ते .. २१..
इति ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः .<br>
किं करोमीति तं वेधाः प्रत्युवाचातिहर्षितः .. २२..
भगवन् रावणो नाम पौलस्त्यतनयो महान् .<br>
राक्षसनामधिपतिर्मद्दत्तवरदर्पितः .. २३..
त्रिलोकीं लोकपालांश्च बाधते विश्वबाधकः .<br>
मानुषेण मृतिस्तस्य मया कल्याण कल्पिता .. २४..
अतस्त्वं मानुषो भूत्वा जहि देवरिपुं प्रभो .. २५..<br>
''''श्रीभगवानुवाच'''''-
कश्यपस्य वरो दत्तस्तपसा तोषितेन मे .<br>
याचितः पुत्रभावाय तथेत्यङ्गीकृतं मया .<br>
स इदानीं दशरथो भूत्वा तिष्ठति भूतले .. २६..
तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने .<br>
चतुर्धात्मानमेवाहं सृजामीतरयोः पृथक् .. २७..
योगमायापि सीतेति जनकस्य गृहे तदा .<br>
उत्पत्स्यते तया सार्धं सर्वं सम्पादयाम्यहम् .<br>
इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्मा देवानथाब्रवीत् .. २८..
'''''ब्रह्मोवाच'''''-
विष्णुर्मानुषरूपेण भविष्यति रघोः कुले .. २९..<br>
यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान् .<br>
विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले .. ३०..
इति देवान्समादिश्य समाश्वास्य च मेदिनीम् .<br>
ययौ ब्रह्मा स्वभवनं विज्वरः सुखमास्थितः .. ३१..
देवाश्च सर्वे हरिरूपधारिणः <br>
स्थिताः सहायार्थमितस्ततो हरेः .<br>
महाबलाः पर्वतवृक्षयोधिनः <br>
प्रतीक्षमाणा भगवन्तमीश्वरम् .. ३२..<br>
।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे द्वितीयः सर्गः ।।२।।
.. '''अध्यात्म रामायणम्''' ..
.. '''बाल काण्डम् '''..
.. '''तृतीयः सर्गः''' ..
'''''श्रीमहादेव उवाच'''''-
अथ राजा दशरथः श्रीमान्सत्यपरायणः .<br>
अयोध्याधिपतिर्वीरः सर्वलोकेषु विश्रुतः .. १..
सोऽनपत्यत्वदुःखेन पीडितो गुरुमेकदा .<br>
वसिष्ठं स्वकुलाचार्यमभिवाद्येदमब्रवीत् .. २..
स्वामिन्पुत्रा कथं मे स्युः सर्वलक्षणलक्षितः .<br>
पुत्रहीनस्य मे राज्यं सर्वं दुःखाय कल्पते .. ३..
ततोऽब्रवीद्वसिष्ठस्तं भविष्यन्ति सुतास्तव .<br>
चत्वारः सत्त्वसम्पन्ना लोकपाला इवापराः .. ४..
शान्ताभर्तारमानीय ऋष्यश्रुङ्गं तपोधनम् .<br>
अस्माभिः सहितः पुत्रकामेष्टिं शीघ्रमाचर .. ५..
तथेति मुनिमानीय मन्त्रिभिः सहितः शुचिः .<br>
यज्ञकर्म समारेभे मुनिभिर्वीतकल्मषैः .. ६..
श्रद्धया हूयमानेऽग्नौ तप्तजाम्बूनदप्रभः .<br>
पायसं स्वर्णपात्रस्थं गृहीत्वोवाच हव्यवाट् .. ७..
गृहाण पायसं दिव्यं पुत्रीयं देवनिर्मितम् .<br>
लप्स्यसे परमात्मानं पुत्रत्वेन न संशयः .. ८..
इत्युक्त्वा पायसं दत्त्वा राज्ञे सोऽन्तर्दधेऽनलः .<br>
ववन्दे मुनिशार्दूलौ राजा लब्धमनोरथः .. ९..
वसिष्ठऋष्यश्रुङ्गाभ्यामनुज्ञातो ददौ हवः .<br>
कौसल्यायै सकैकेय्यै अर्धमर्धं प्रयत्नतः .. १०..
ततः सुमित्रा संप्राप्ता जगृध्नुः पौत्रिकं चरुम् .<br>
कौसल्या तु स्वभागार्धं ददौ तस्यै मुदान्विता .. ११..
कैकेयी च स्वभागार्धं ददौ प्रीतिसमन्वितः .<br>
उपभुज्य चरुं सर्वाः स्त्रियो गर्भसमन्वितः .. १२..
देवता इव रेजुस्ताः स्वभासा राजमन्दिरे .<br>
दशमे मासि कौसल्या सुषुवे पुत्रमद्भुतम् .. १३..
मधुमासे सिते पक्षे नवम्यां कर्कटे शुभे .<br>
पुनर्वस्वृक्षसहिते उच्चस्थे ग्रहपञ्चके .. १४..
मेषं पूषणि संप्राप्ते पुष्पवृष्टिसमाकुले .<br>
आविरासीज्जगन्नाथः परमात्मा सनातनः .. १५..
नीलोत्पलदलश्यामः पीतवासाश्चतुर्भुजः .<br>
जलजारुणनेत्रान्तः स्फुरत्कुण्डलमण्डितः .. १६..
सहस्रार्कप्रतीकाशः किरीटी कुञ्चितालकः .<br>
शङ्खचक्रगदापद्मवनमालाविराजितः .. १७..
अनुग्रहाख्यहृस्थेन्दुसूचकस्मितचन्द्रिकः .<br>
करुणारससम्पूर्णन्विशालोत्पललोचनः .<br>
श्रीवत्सहारकेयूरनूपुरादिविभूषणः .. १८..
दृष्ट्वा तं परमात्मानं कौसल्या विस्मयाकुला .<br>
हर्षाश्रुपूर्णनयना नत्वा प्राञ्जलिरब्रवीत् .. १९..
'''''कौसल्योवाच'''''-
देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर .<br>
परमात्माच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः .. २०..
वदन्त्यगोचरं वाचां बुद्ध्यादीनामतीन्द्रियम् .<br>
त्वां वेदवादिनः सत्तामात्रं ज्ञानैकविग्रहम् .. २१..
त्वमेव मायया विश्वं सृजस्यवसि हंसि च .<br>
सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा .. २२.
करोषीव न कर्ता त्वं गच्छसीव न गच्छसि .<br>
शृणोषि न शृणोषीव पश्यसीव न पश्यसि .. २३..
अप्रमाणो ह्यमनाः शुद्ध इत्यादि शृतिरब्रवीत् .<br>
समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे .. २४..
अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम् .<br>
जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः .. २५..
त्वं ममोदरसम्भूत इति लोकान्विडम्बसे .<br>
भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम .. २६..
संसारसागरे मग्ना पतिपुत्रधनादिषु .<br>
भ्रमामि मायया तेऽद्य पादमूलमुपागता .. २७..
देव त्वद्रूपमेतन्मे सदा तिष्ठतु मानसे .<br>
आवृणोतु न मां माया तव विश्वविमोहिनी .. २८..
उपसंहार विश्वात्मन्नदो रूपमलौकिकम् .<br>
दर्शयस्व महानन्दबालभावं सुकोमलम् .<br>
ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः .. २९..
'''''श्रीभगवानुवाच'''''-
यद्यदिष्ठं तवास्त्यम्ब तत्तद्भवतु नान्यथा .. ३०..<br>
अहं तु ब्रह्मणा पूर्वं भूमिर्भारापनुत्तये .<br>
प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः .. ३१..
त्वया दशरथेनाहं तपसाराधितः पुरा .<br>
मत्पुत्रत्वाभिकाङ्क्षिण्या कृतमनिन्दिते .. ३२..
रूपमेतत्त्वया दृष्टं प्राक्तनं तपसः फलम् .<br>
मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम् .. ३३..
संवादमावयोर्यस्तु पठेद्वा शृणुयादपि .<br>
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् .. ३४..
इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोद ह .<br>
बालत्वेऽपीन्द्रनीलाभो विशालाक्षोऽतिसुन्दरः .. ३५..
बालारुणप्रतीकाशो लालिताखिललोकपः .<br>
अथ राजा दशरथः श्रुत्वा पुत्रोद्भवोत्सवम् .<br>
आनन्दार्णवमग्नोऽसावाययौ गुरुणा सह .. ३६..
रामं राजीवपत्राक्षं दृष्ट्वा हर्षाश्रुसंप्लुतः .<br>
गुरुणा जातकर्माणि कर्तव्यानि चकार सः .. ३७..
कैकेयी चाथ भरतमसूत कमलेक्षणा .<br>
सुमित्रायां ययौ जातौ पूर्णेन्दुसदृशाननौ .. ३८..
तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ .<br>
सुवर्णानि च रत्नानि वासांसि सुरभीः शुभाः .. ३९..
यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे .<br>
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि .. ४०..
भरणाद्भरतो नाम लक्ष्मणं लक्षणान्वितं .<br>
शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत .. ४१..
लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च .<br>
द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारतः .. ४२..
रामस्तु लक्ष्मणेनाथ विचरन्बाललीलया .<br>
रमयामास पितरौ चेष्टितैर्मुग्धभाषितैः .. ४३..
भाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभम् .<br>
कण्ठे रत्नमणिव्रातमध्यद्वीपिनखाञ्चितम् .. ४४..
कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकम् .<br>
शिञ्जनमणिमञ्जीरकटिसूत्राङ्गदैर्वृतम् .. ४५..
स्मितवक्त्राल्पदशनमिन्द्रनीलमणिप्रभम् .<br>
अङ्गणे रिङ्गमाणं तं तर्णकाननु सर्वतः .<br>
दृष्ट्वा दशरथो राजा कौसल्या मुमुदे तदा .. ४६..
भोक्ष्यमाणो दशरथो राममेहीति चासकृत् .<br>
आह्वयत्यतिहर्षेण प्रेम्णा नायाति लीलया .. ४७..
आनयेतिच कौसल्यामाह सा सस्मिता सुतम् .<br>
धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिम् .. ४८..
प्रहसन्स्वयमायाति कर्दमाङ्कितपाणिना .<br>
किञ्चिद्गृहीत्वा कवलं पुनरेव पलायते .. ४९..
कौसल्या जननी तस्य मासि मासि प्रकुर्वती .<br>
बायनानि विचित्राणि समलङ्कृत्य राघवम् .. ५०..
अपूपान्मोदकान्कृत्वा कर्णशष्कुलिकास्तथा .<br>
कर्णपूरांश्च विविधान् वर्षवृद्धौ च वायनम् .. ५१..
गृहकृत्यं तया त्यक्तं तस्य चापल्यकारणात् .<br>
एकदा रघुनाथोऽसौ गतो मातरमन्तिके .. ५२..
भोजनं देहि मे मातर्न शृतं कार्यसक्तया .<br>
ततः क्रोधेन भाण्डानि लगुडेनाहनत्तदा .. ५३..
शिक्यस्थं पातयामास गव्यं च नवनीतकम् .<br>
लक्ष्मणाय ददौ रामो भरताय यथाक्रमम् .. ५४..
शत्रुघ्नाय ददौ पश्चाद्दधि दुग्धं तथैव च .<br>
सूदेन कथिते मात्रे हास्यं कृत्वा प्रधावति .. ५५..
आगतां तां विलोक्याथ ततः सर्वैः पलायितम् .<br>
कौसल्या धावमानापि प्रस्खलन्ती पदे पदे .. ५६..
रघुनाधं करे धृत्वा किञ्चिन्नोवाच भामिनी .<br>
बालभावं समाश्रित्य मन्दं मन्दं रुरोद ह .. ५७..
ते सर्वे लालिता मात्रा गाढमालिङ्ग्य यत्नतः .<br>
एवमानन्दसन्दोहजगदानन्दकारकः .. ५८..
मायाबालवपुर्धृत्वा रमयामास दम्पती .<br>
अथ कालेन ते सर्वे कौमारं प्रतिपेदिरे .. ५९..
उपनीता वसिष्ठेन सर्वविद्याविशारदाः .<br>
धनुर्वेदे च निरताः सर्वशास्त्रार्थवेदिनः .. ६०..
बभूवुर्जगतां नाथ लीलया नररूपिणः .<br>
लक्ष्मणस्तु सदा राममनुगच्छति सादरम् .. ६१..
सेव्यसेवकभावेन शत्रुघ्नो भरतं तथा .<br>
रामश्चापधरो नित्यं तूणीबाणान्वितः प्रभुः .. ६२..
अश्वारूढो वनं याति मृगयायै सलक्ष्मणः .<br>
हत्वा दुष्टमृगान्सर्वान्पित्रे सर्वं न्यवेदयत् .. ६३..
प्रातरुत्थाय सुस्नातः पितरावभिवाद्य च .<br>
पौरकार्याणि सर्वाणि करोति विनयान्वितः .. ६४..
बन्धुभिः सहितो नित्यं भुक्त्वा मुनिभिरन्वहम् .<br>
धर्मशास्त्ररहस्यानि शृणाति व्याकरोति च .. ६५..
एवं परात्मा मनुजावतारो <br>
मनुष्यलोकाननुसृत्य सर्वम् .<br>
चक्रेऽविकारी परिणामहीनो <br>
विचार्यमाणे न करोति किञ्चित् .. ६६..<br>
।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे तृतीयः सर्गः ।।३।।
.. अध्यात्म रामायणम् ..
.. बाल काण्डम् ..
.. '''चतुर्थः सर्गः '''..
'''''श्रीमहादेव उवाच'''''-
कदाचित्कौशिकोऽभ्यागादयोध्यां ज्वलनप्रभः .<br>
द्रष्टुं रामं परात्मानं जातं ज्ञात्वा स्वमायया .. १..
दृष्ट्वा दशरथो राजा प्रत्युत्थायाचिरेण तु .<br>
वसिष्ठेन समागम्य पूजयित्वा यथाविधि .. २..
अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः .<br>
कृतार्थोऽस्मि मुनीन्द्राहं त्वदागमनकारणात् .. ३..
त्वद्विधा यद्गृहम् यान्ति तत्रैवायान्ति संपदः .<br>
यदर्थमागतोऽसि त्वं ब्रूहि सत्यं करोमि तत् .. ४..
विश्वामित्रोऽपि तं प्रीतः प्रत्युवाच महीपतिः .<br>
अहं पर्वणि संप्राप्ते दृष्ट्वा यष्टुं सुरान्पितन् .. ५..
यदारभे तदा दैत्या विघ्नं कुर्वन्ति नित्यशः .<br>
मारीचश्च सुबाहुश्चापरे चानुचरास्तयोः .. ६..
अतस्तयोर्वधार्थाय ज्येष्ठं रामं प्रयच्छ मे .<br>
लक्ष्मणेन सह भ्राता तव श्रेयो भविष्यति .. ७..
वसिष्ठेन सहामन्त्र्या दीयतां यदि रोचते .<br>
पप्रच्छ गुरुमेकान्ते राजा चिन्तापरायणः .. ८..
किं करोमि गुरो रामं त्यक्तुं नोत्सहते महः .<br>
बहुवर्षसहस्रान्ते कष्टेनोत्पादिताः सुताः .. ९..
चत्वारोऽमस्तुल्यास्ते तेषां रामोऽतिवल्लभः .<br>
रामस्त्वितो गच्छति चेन्न जीवामि कथञ्चन .. १०..
प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः .<br>
कथं श्रेयो भवेन्मह्यमसत्यं चापि न स्पृशेत् .. ११..
'''''वसिष्ठ उवाच'''''-
शृणु राजन्देवगुह्यं गोपनीयं प्रयत्नतः .<br>
रामो न मानुषो जातः परमात्मा सनातनः .. १२..
भूमेर्भारावताराय ब्रह्मणा प्रार्थितः पुरा .<br>
स एव जातो भवने कौसल्यायां तवानघ .. १३..
त्वं तु प्रजापतिः पूर्वं कश्यपो ब्रह्मणः सुतः .<br>
कौसल्या चादितिर्देवमाता पूर्वं यशस्विनी .. १४..
भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम् .<br>
अग्राम्यविषयौ विष्णुपूजाध्यानैकतत्परौ .<br>
तदा प्रसन्नो भगवान् वरदो भक्तवत्सलः .. १५..
वृणीष्व वरमित्युक्ते त्वं मे पुत्रो भवामल .<br>
इति त्वया याचितोऽसौ भगवान्भूतभावनः .. १६..
तथेत्युक्त्वाद्य पुत्रस्ते जातो रामः स एव हि .<br>
शेषस्तु लक्ष्मणो राजन् राममेवान्वपद्यते .. १७..
जातौ भरतशत्रुघ्नौ शङ्खचक्रे गदाभृतः .<br>
योगमायापि सीतेति जाता जनकनन्दिनी .. १८..
विश्वामित्रोऽपि रामाय तां योजयितुमागतः .<br>
एतद्गुह्यतमं राजन्न वक्तव्यं कदाचन .. १९..
अतः प्रीतेन मनसा पूजयित्वाथ कौशिकम् .<br>
प्रेषयस्व रमानाथं राघवं सहलक्ष्मणम् .. २०..
वसिष्ठेनैवमुक्तस्तु राजा दशरथस्तदा .<br>
कृतकृत्यमिवात्मानं मेने प्रमुदितान्तरः .. २१..
आहूय रामरामेति लक्ष्मणेति च सादरम् .<br>
आलिङ्ग्य मूर्ध्नवघ्राय कौशिकाय समर्पयत् .. २२..
ततोऽतिहृष्टो भगवान्विश्वामित्रः प्रतापवान् .<br>
आशीर्भिरभिनन्द्याथ आगतौ रामलक्ष्मणौ .<br>
गृहीत्वा चापतूणीरबाणखड्गधरौ ययौ .. २३..
किञ्चिद्देशमतिक्रम्य राममाहूय भक्तितः .<br>
ददौ बलां चातिबलां विद्ये द्वे देवनिर्मिते .. २४..
ययोर्ग्रहणमात्रेण क्षुत्क्षामादि न जायते .. २५..<br>
तत उत्तीर्य गङ्गां ते ताटकावनमागमन् .<br>
विश्वामित्रस्तदा प्राह रामं सत्यपराक्रमम् .. २६..
अत्रास्ति ताटका नाम राक्षसी कामरूपिणी .<br>
बाधते लोकमखिलं जहि तामविचारयन् .. २७..
तथेति धनुरादाय सगुणं रघुनन्दनः .<br>
टङ्कारमकरोत्तेन शब्देनापूरयद्वनम् .. २८..
तच्छृत्वासहमाना सा ताटका घोररूपिणी .<br>
क्रोधसंमूर्च्छिता राममभिदुद्राव मेघवत् .. २९..
तामेकेन शरेणाशु ताडयामास वक्षसि .<br>
पपात विपिने घोरा वमन्ती रुधिरं बहु .. ३०..
ततोऽतिसुन्दरी यक्षी सर्वाभरणभूषिता .<br>
शापात्पिशाचतां प्राप्ता मुक्ता रामप्रसादतः .. ३१..
नत्वा रामं परिक्रम्य गता रामाज्ञया दिवम् .. ३२..<br>
ततोऽतिहृष्टः परिरभ्य रामं <br>
मूर्धन्यवघ्राय विचिन्त्य किञ्चित् .<br>
सर्वास्त्रजालं सरहस्यमन्त्रं <br>
प्रीत्याभिरामाय ददौ मुनीन्द्रः .. ३३..<br>
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे चतुर्थः सर्गः .. ४..
.. अध्यात्म रामायणम् ..
.. बाल काण्डम् ..
.. पञ्चमः सर्गः ..
श्रीमहादेव उवाच
तत्र कामाश्रमे रम्ये कानने मुनिसङ्कुले .
उषित्वा रजनीमेकां प्रभाते प्रस्थिताः शनैः .. १..
सिद्धाश्रमं गताः सर्वे सिद्धचारणसेवितम् .
विश्वामित्रेण संदिष्टा मुनयस्तन्निवासिनः .. २..
पूजां च महतीं चक्रू रामलक्ष्मणयोर्ध्रुतम् .
श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम् .. ३..
दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ .
तथेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह .. ४..
मध्याह्ने ददृशाते तौ राक्षसौ कामरूपिणौ .
मारीचश्च सुबाहुश्च वर्षन्तौ रुधिरास्थिनी .. ५..
रामोऽपि धनुरादाय द्वौ बाणौ सन्दधे सुधीः .
आकर्णांतं समाकृष्य विससर्ज तयोः पृथक् .. ६..
तयोरेकस्तु मारीचं भ्रामयञ्छतयोजनम् .
पातयामास जलधौ तदद्भुतमिवाभवत् .. ७..
द्वितीयोऽग्निमयो बाणः सुबाहुमजयत्क्षणात् .
अपरे लक्षमणेनाशु हतास्तदनुयायिनः .. ८..
पुष्पौघैराकिरन्देवा राघवं सहलक्ष्मणम् .
देवदुन्दुभयो नेदुस्तुष्टुवः सिद्धचारणाः .. ९..
विश्वामित्रस्तु संपूज्य पूजार्हं रघुनन्दनम् .
अङ्के निवेश्य चालिङ्ग्य भक्त्या बाष्पाकुलेक्षणः .. १०..
भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः .
पुराणवाक्यैर्मधुरैर्निर्नाय दिवसत्रयम् .. ११..
चतुर्थेऽहनि संप्राप्ते कौशिको राममब्रवीत् .
राम राम महायज्ञं द्रष्टुं गच्छामहे वयम् .. १२..
विदेहराजनगरे जनकस्य महात्मनः .
तत्र माहेश्वरं चापमस्ति न्यस्तं पिनाकिना .. १३..
द्रक्ष्यसि त्वं महासत्त्वं पूज्यसे जनकेन च .
इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्गासमीपगम् .. १४..
गौतमस्याश्रमं पुण्यं यत्राहल्यास्थिता तपः .
दिव्यपुष्पफलोपेतपादपैः परिवेष्टितम् .. १५..
मृगपक्षिगणैर्हीनं नानाजन्तुविवर्जितं .
दृष्ट्वोवाच मुनिं श्रीमान् रामो राजीवलोचनः .. १६..
कस्यैतदाश्रमपदं भाति भास्वच्छुभं महत् .
पत्रपुष्पफलैर्युक्तं जन्तुभिः परिवर्जितम् .. १७..
आह्लादयति मे चेतो भगवन् ब्रूहि तत्त्वतः .. १८..
विश्वामित्र उवाच
शृणु राम पुरा वृत्तं गौतमो लोकविशृतः .
सर्वधर्मभृतां श्रेष्ठस्तपसाराधयन् हरिम् .. १९..
तस्मै ब्रह्मा ददौ कन्यामहल्यां लोकसुन्दरीम् .
ब्रह्मचर्येण सन्तुष्टः शुश्रूषणपरायणाम् .. २०..
तया सार्धमिहावत्सीद्गौतमस्तपतां वरः .
शक्रस्तु तां धर्षयितुमन्तरं प्रेप्सुरन्वहं .. २१..
कदाचिन्मुनिवेषेण गौतमे निर्गते गृहात् .
धर्षयित्वाथ निरगात्त्वरितं मुनिरप्यगात् .. २२..
दृष्ट्वा यान्तं स्वरूपेण मुनिः परमकोपनः .
पप्रच्छ कस्त्वं दुष्टात्मन् मम रूपधरोऽधमः .. २३..
सत्यं ब्रूहि न चेद्भस्म करिष्यामि न संशयः .
सोऽब्रवीद्देवराजोऽहं पाहि मां कामकिङ्करम् .. २४..
कृतं जुगुप्सितं कर्म मया कुत्सितचेतसा .
गौतमः क्रोधताम्राक्षः शशाप दिविजाधिपम् .. २५..
योनिलम्पट दुष्टात्मन्सहस्रभगवान्भव .
शत्वा तं देवराजानं प्रविश्य स्वाश्रमं धृतम् .. २६..
दृष्ट्वाहल्यां वेपमानां प्राञ्जलिं गौतमोऽब्रवीत् .
दुष्टे त्वं तिष्ठ दुर्वृत्ते शिलायामाश्रमे मम .. २७..
निराहारा दिवारात्रं तपः परममास्थिता .
आतपानिलवर्षादिसहिष्णुः परमेश्वरम् .. २८..
ध्यायन्ती राममेकाग्रमनसा हृदि संस्थितम् .
नानाजन्तुविहीनोऽयमाश्रमो मे भविष्यति .. २९..
एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च .
रामो दाशरथिः श्रीमानागमिष्यति सानुजः .. ३०..
यदा त्वदाश्रयशिलां पादाभ्यामाक्रमिष्यति .
तदैव धूतपापा त्वं रामं संपूज्य भक्तितः .. ३१..
परिक्रम्य नमस्कृत्य स्तुत्वा शापाद्विमोक्ष्यसे .
पूर्ववन्मम शुश्रूषां करिष्यसि यथासुखम् .. ३२..
इत्युक्त्वा गौतमः प्रागाद्धिमवन्तं नगोत्तमम् .
तदाद्यहल्या भूतानामदृश्या स्वाश्रामे शुभे .. ३३..
तव पादरजःस्पर्शं काङ्क्षते पवनाशना .
आस्तेऽद्यापि रघुश्रेष्ठ तपो दुष्करमास्थिता .. ३४..
पावयस्व मुनेर्भार्यामहल्यां ब्रह्मणः सुताम् .
इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्गवः .. ३५..
दर्शयामास चाहल्यामुग्रेण तपसा स्थितम् .
रामः शिलां पदा स्पृष्ट्वा तां
चापश्यत्तपोधनाम् .. ३६..
ननाम राघवोऽहल्यां रामोऽहमिति चाब्रवीत् .
ततो दृष्ट्वा रघुश्रेष्ठं पीतकौशेयवाससम् .. ३७..
चतुर्भुजं शङ्खचक्रगदापङ्कजधारिणम् .
धनुर्बाणधरं रामं लक्ष्मणेन समन्वितम् .. ३८..
स्मितवक्त्रं पद्मनेत्रं श्रीवत्साङ्कितवक्षसम् .
नीलमाणिक्यसङ्काशं द्योतयन्तं दिशो दश .. ३९..
दृष्ट्वा रामं रमानाथं हर्षविस्फारितेक्षणा .
गौतमस्य वचः स्मृत्वा ज्ञात्वा नारायणं वरम् .. ४०..
संपूज्य विधिवद्राममर्घ्यादिभिरनिन्दिता .
हर्षाश्रुजलनेत्रान्ता दण्डवत्प्रणिपत्य सा .. ४१..
उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम् .
पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैलत .. ४२..
अहल्योवाच
अहो कृतार्थास्मि जगन्निवास ते
पादाब्जसंलग्नरजःकणादहम् .
स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते
रन्धितमानसैः सदा .. ४३..
अहो विचित्रं तव राम चेष्टितं
मनुष्यभावेन विमोहितं जगत् .
चलस्यजस्रं चरणादिवर्जितः
सम्पूर्ण आनन्दमयोऽतिमायिकः .. ४४..
यत्पादपङ्कजपरागपवित्रगात्रा
भागीरथी भवविरिञ्चिमुखान्पुनाति .
साक्षात्स एव मम दृग्विषयो यदास्ते
किं वर्ण्यते मम पुराकृतभागधेयम् .. ४५..
मर्त्यावतारे मनुजाकृतिं हरिं
रामाभिधेयं रमणीयदेहिनम् .
धनुर्धरं पद्मविशाललोचनं
भजामि नित्यं न परान्भजिष्ये .. ४६..
यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं
यन्नाभिपङ्कजभवः कमलासनश्च .
यन्नामसाररसिको भगवान्पुरारिस्तं
रामचन्द्रमनिशं हृदि भावयामि .. ४७..
यस्यावतारचरितानि विरिञ्चिलोके
गायन्ति नारदमावा भवपद्मजाद्याः .
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा
वागीश्वरी च तमहं शरणं प्रपद्ये .. ४८..
सोऽयं परात्मा पुरुषः पुराणा
एकः स्वयंज्योतिरनन्त आद्यः .
मायातनुं लोकविमोहनीयां
धत्ते परानुग्रह एष रामः .. ४९..
अयं हि विश्वोद्भवसंयमानामेकः
स्वमायागुणबिम्बितो यः .
विरिञ्चिविष्ण्वीश्वरनामभेदान्
धत्ते स्वतन्त्रः परिपूर्ण आत्मा .. ५०..
नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं
श्रिया धृतं वक्षसि लालितं प्रियात् .
आक्रान्तमेकेन जगत्त्रयं पुरा
ध्येयं मुनीन्द्रैरभिमानवर्जितैः .. ५१..
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः .
सर्वभूतेष्वसंयुक्त एको भाति भवान्परः .. ५२..
ओंकारवाच्यस्त्वं राम वाचामविषयः पुमान् .
वाच्यवाचकभेदेन भवानेव जगन्मयः .. ५३..
कार्यकारणकर्तृत्वफलसाधनभेदतः .
एको विभासि राम त्वं मायया बहुरूपया .. ५४..
त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः .
मानुषं त्वाभिमन्यन्ते मायिनं परमेश्वरम् .. ५५..
आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः .
असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः .. ५६..
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो .
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः .. ५७..
देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा .
त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे .. ५८..
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल .
नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तुते .. ५९..
भवभयहरमेकं भानुकोटिप्रकाशं
करधृतशरचापं कालमेघावभासम् .
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं
कमलविशदनेत्रं सानुजं राममीडे .. ६०..
स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् .
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् .. ६१..
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः .
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति .. ६२..
पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च .
संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् .. ६३..
सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः .. ६४..
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः .
नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदयस्थं
स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ
स्वाचारयुक्तो नरः .. ६५..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे बालकाण्डे
अहल्योद्धरणं नाम पञ्चमः सर्गः .. ५..
.. बाल काण्डम् ..
.. षष्ठः सर्गः ..
विश्वामित्रोऽथ तं प्राह राघवं सहलक्ष्मणम् .
गच्छामो वत्स मिथिलां जनकेनाभिपालिताम् .. १..
दृष्ट्वा क्रतुवरं पश्चादयोध्यां गन्तुमर्हसि .
इत्युक्त्वा प्रययौ गङ्गामुत्तर्तुं सहराघवः .
तस्मिन्काले नाविकेन निषिद्धो रघुनन्दनः .. २..
नाविक उवाच
क्षालयामि तव पादपङ्कजं नाथ
दारुदृषदोः किमन्तरम् .
मानुषीकरणचूर्णमस्ति ते
पादयोरिति कथा प्रथीयसी .. ३..
पादाम्बुजं ते विमलं हि कृत्वा
पश्चात्परं तीरमहं नयामि .
नोचेत्तरी सद्युवती मलेन
स्याच्चेद्विभो विद्धि कुटम्बवाहानिः .. ४..
इत्युक्त्वा क्षालितौ पादौ परं तीरं ततो गताः .
कौशिको रघुनाथेन सहितो मिथिलां ययौ .. ५..
विदेहस्य पुरं प्रातरृषिवाटं समाविशत् .
प्राप्तं कौशिकमाकर्ण्य जनकोऽतिमुदान्वितः .. ६..
पूजाद्रव्याणि संगृह्य सोपाध्यायः समाययौ .
दण्डवत्प्रणिपत्याथ पूजयामास कौशिकम् .. ७..
पप्रच्छ राघवौ दृष्ट्वा सर्वलक्षणसंयुतौ .
द्योतयन्तौ दिशः सर्वाश्चन्द्रसूर्याविवापरौ .. ८..
कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ .
मनःप्रीतिकरौ मेऽद्य नरनारायणाविव .. ९..
प्रत्युवाच मुनिः प्रीतो हर्षयन् जनकं तदा .
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. १०..
मखसंरक्षणार्थाय मयानीतौ पितुः पुरात् .
आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम् .. ११..
शरेणैकेन हतवान्नोदितो मेऽतिविक्रमः .
ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान् .. १२..
सुबाहुप्रमुखान्हत्वा मारीचं सागरेऽक्षिपत् .
ततो गङ्गातटे पुण्ये गौतमस्याश्रमं शुभम् .. १३..
गत्वा तत्र शिलारूपा गौतमस्य वधूः स्थिता .
पादपङ्कजसंस्पर्शात्कृता मानुषरूपिणी .. १४..
दृष्ट्वाहल्यां नमस्कृत्य तया सम्यक्प्रपूजितः .
इदानीं द्रष्टकामस्ते गृहे माहेश्वरं धनुः .. १५..
पूजितं राजभिः सर्वैर्दृष्टमित्यनुशुश्रुवे .
अतो दर्शय राजेन्द्र शैवं चापमनुत्तमम् .
दृष्ट्वायोध्यां जिगमिषुः पितरं द्रष्टुमिच्छति .. १६..
इत्युक्तो मुनिना राजा पूजार्हाविति पूजया .
पूजयामास धर्मज्ञो विधिदृष्टेन कर्मणा .. १७..
जनक उवाच
ततः सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरम् .
शीघ्रमानय विश्वेशचापं रामाय दर्शय .. १८..
ततो गते मन्त्रिवरे राजा कौशिकमब्रवीत् .
यदि रामो धनुर्धृत्वा कोट्यामारोपयेद्गुणम् .. १९..
तदा मयात्मजा सीता दीयते राघवाय हि .
तथेति कौशिकोऽप्याह रामं संवीक्ष्य सस्मितम् .. २०..
शीघ्रं दर्शय चापाग्र्यं रामायमिततेजसे .
एवं ब्रुवति मौनीशे आगताश्चापवाहकाः .. २१..
चापं गृहीत्वा बलिनः पङ्चसाहस्रसङ्ख्यकाः .
घण्टाशतसमायुक्तं मणिवज्रादिभूषितम् .. २२..
दर्शयामास रामाय मन्त्री मन्त्रयतां वरः .
दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम् .. २३..
गृहीत्वा वामहस्तेन लीलया तोलयन् धनुः .
आरोपयामास गुणं पश्यत्स्वखिलराजसु .. २४..
ईषदाकर्षयामास पाणिना दक्षिणेन सः .
बभञ्जाखिलहृत्सारो दिशः शब्देन पूरयन् .. २५..
दिशश्च विदिशश्चैव स्वर्गं मर्त्यं रसातलम् .
तदद्भुतमभूत्तत्र देवानां दिवि पश्यताम् .. २६..
आच्छादयन्तः कुसुमैर्देवाः स्तुतिभिरीडिरे .
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः .. २७..
द्विधा भग्नं धनुर्दृष्ट्वा राजालिङ्ग्य रघूद्वहम् .
विस्मयं लेभिरे सीतामातरोऽन्तःपुराजिरे .. २८..
सीता स्वर्णमयीं मालां गृहीत्वा दक्षिणे करे .
स्मितवक्त्रा स्वर्णवर्णा सर्वाभरणभूषिता .. २९..
मुक्ताहारैः कर्णपत्रैः क्वनच्चरणनूपुरा .
दुकूलपरिसंवीता वस्त्रान्तर्व्यञ्जितस्तनी .. ३०..
रामस्योपरि निक्षिप्य स्मयमाना मुदं ययौ .
ततो मुमुदिरे सर्वे राजदाराः स्वलङ्कृतम् .. ३१..
गवाक्षजालरन्घ्रेभ्यो दृष्ट्वा लोकविमोहनम् .
ततोऽभवीन्मुनिं राजा सर्वशास्त्रविशारदः .. ३२..
भो कौशिक मुनिश्रेष्ठ पत्रं प्रेषय सत्वरम् .
राजा दशरथः शीघ्रमागच्छतु सपुत्रकः .. ३३.
विवाहार्थं कुमाराणां सदारः सहमन्त्रिभिः .
तथेति प्रेषयामास दूतांस्त्वरितविक्रमान् .. ३४..
ते गत्वा राजशार्दूलं रामश्रेयो न्यवेदयन् .
श्रुत्वा रामकृतं राजा हर्षेण महताप्लुतः .. ३५..
मिथिलागमनार्थाय त्वरयामास मन्त्रिभिः .
गच्छन्तु मिथिलां सर्वे गजाश्वरथपत्तयः .. ३६..
रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम् .
वसिष्ठस्त्वग्रतो यातु सदार सहितोऽग्निभिः .. ३७..
राममातः समादाय मुनिर्मे भगवान् गुरुः .
एवं प्रस्थाप्य सकलं राजर्षिर्विपुलं रथम् .. ३८..
महत्या सेनया सार्धमारुह्य त्वरितो ययौ .
आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः .. ३९..
प्रत्युज्जगाम जनकः शतानन्दपुरोधसा .
यथोक्तपूजया पूज्यं पूजयामास सत्कृतम् .. ४०..
रामस्तु लक्ष्मणेनाशु ववन्दे चरणौ पितुः .
ततो हॄष्टो दशरथो रामं वचनमब्रवीत् .. ४१..
दिष्ट्या पश्यामिते राम मुखं फुल्लाम्बुजोपमम् .
मुनेरनुग्रहात्सर्वं सम्पन्नं मम शोभनम् .. ४२..
इत्य्क्त्वाघ्राय मूर्धानमालिङ्ग्य च पुनः पुनः .
हर्षेण महताविष्टो ब्रह्मानन्दं गतो यथा .. ४३..
ततो जनकराजेन मन्दिरे सन्निवेशितः .
शोभने सर्वभोगाढ्ये सदारः ससुतः सुखी .. ४४..
ततः शुभे दिने लग्ने सुमुहूर्ते रघूत्तमम् .
आनयामास धर्मज्ञो रामं सभ्रातृकं तदा .. ४५..
रत्नस्तम्भसुविस्तारे सिविताने सुतोरणे .
मण्डपे सर्वशोभाढ्ये मुक्तापुष्पफलान्विते .. ४६..
वेदविद्भिः सुसम्बाधे ब्राह्मणैः स्वर्णभूषितैः .
सुवासिनीभिः परितो निष्ककण्ठीभिरावृते .. ४७..
भेरीदुन्दुभिनिर्घोषैर्गीतनृत्यैः समाकुले .
दिव्यरत्नाञ्चिते स्वर्णपीठे रामं न्यवेशयत् .. ४८..
वसिष्ठं कौशिकं चैव शतानन्दः पुरोहितः .
यथाक्रमं पूजयित्वा रामस्योभयपार्श्वयोः .. ४९..
स्थापयित्वा स तत्राग्निं ज्वालयित्वा यथाविधि .
सीतामानीय शोभाढ्यां नानारत्नविभूषिताम् .. ५०..
सभार्यो जनकः प्रायाद्रामं राजीवलोचनम् .
पादौ प्रक्षाल्य विधिवत्तदपो मूर्ध्न्यधारयत् .. ५१..
या धृता मूर्ध्नि शर्वेण ब्रह्मणा मुनिभिः सदा .
ततः सीतां करे धृत्वा साक्षतोदकपूर्वकम् .. ५२..
रामाय प्रददौ प्रीत्या पाणिग्रहविधानतः .
सीता कमलपत्राक्षी स्वर्णमुक्तादिभूषिता .. ५३..
दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम .
इति प्रीतेन मनसा सीतां रामकरेऽर्पयन् .. ५४..
मुमोद जनको लक्ष्मीं क्षीराब्धिरिव विष्णवे .
उर्मिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा .. ५५..
तथैव श्रुतिकीर्तिं च माण्डवीं भ्रातृकन्यके .
भरताय ददावेकां शत्रुघ्नायापरां ददौ .. ५६..
चत्वारो दारसम्पन्ना भ्रातरः शुभलक्षणाः .
विरेजुः प्रजया सर्वे लोकपाला इवापरे .. ५७..
ततोऽब्रवीद्वसिष्ठाय विश्वामित्राय मैथिलः .
जनकः स्वसुतोदन्तं नारदेनाभिभाषितम् .. ५८..
यज्ञभूमिविशुद्ध्यर्थं कर्षतो लाङ्गलेन मे .
सीतामुखात्समुत्पन्ना कन्यका शुभलक्षणा .. ५९..
तामद्राक्षमहं प्रीत्या पुत्रिकाभावभाविताम् .
अर्पिता प्रियभार्यायै शरच्चन्द्रनिभानना .. ६०..
एकदा नारदोऽभ्यागाद्विविक्ते मयि संस्थिते .
रणयन्महतीम् वीणां गायन्नरायणं विभुम् .. ६१..
पूजितः सुखमासीनो मामुवाच सुखान्वितः .
शृणुष्व वचनं गुह्यं तवाभ्युदयकारणम् .. ६२..
परमात्मा हृषीकेशो भक्तानुग्रहकाम्यया .
देवकार्यार्थसिद्ध्यर्थं रावणस्य वधाय च .. ६३..
जातो राम इति ख्यातो मायामानुषवेषधृक् .
आस्ते दाशरथिर्भूत्वा चतुर्धा परमेश्वरः .. ६४..
योगमायापि सीतेति जाता वै तव वेश्मनि .
अतस्त्वं राघवायैव देहि सीतां प्रयत्नतः .. ६५..
नान्येभ्यः पूर्वभार्यैषा रामस्य परमात्मनः .
इत्युक्त्वा प्रययौ देवगतिं देवमुनिस्तदा .. ६६..
तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते .
कथं मया राघवाय दीयते जानकी शुभा .. ६७..
इति चिन्तासमाविष्टः कार्यमेकमचिन्तयम् .
मत्पितामहगेहे तु न्यासभूतमिदं धनुः .. ६८..
ईश्वरेण पुरा क्षिप्तं पुरदाहादनन्तरम् .
धनुरेतत्पणं कार्यमिति चिन्त्य कृतं तथा .. ६९..
सीतापाणिग्रहार्थाय सर्वेषां माननाशनम् .
त्वत्प्रसादान्मुनिश्रेष्ठ रामो राजीवलोचनः .. ७०..
आगतोऽत्र धनुर्द्रष्टुं फलितो मे मनोरथः .
अद्य मे सफलं जन्म राम त्वां सह सीतया .. ७१..
एकासनस्थं पश्यामि भ्राजमानं रविं यथा .. ७२..
त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः .
बलिस्त्वत्पादसलिलं धृत्वाभूद्दिविजाधिपः .. ७३..
त्वत्पादपांसुस्ंस्पर्शादहल्या भर्तृशापतः .
सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता .. ७४..
यत्पादपङ्कजपरागसुरागयोगिवृन्दैर्जितं
भवभयं जितकालचक्रैः .
यन्नमकीर्तनपरा जितदुःखशोका देवास्तमेव
शरणं सततं प्रपद्ये .. ७५..
इति स्तुत्वा नृपः प्रादाद्राघवाय महात्मने .
दीनाराणां कोटिशतं रथानामयुतं तदा .. ७६..
अश्वानां नियुतं प्रादाद्गजानां षट्शतं तथा .
पत्तीनां लक्षमेकं तु दासीनां त्रिशतं ददौ .. ७७..
दिव्याम्बराणि हरांश मुक्तारत्नमयोज्ज्वलान् .
सीतायै जनकः प्रादात्प्रीत्या दुहितृवत्सलः .. ७८..
वसिष्ठादीन्सुसंपूज्य भरतं लक्ष्मणं तथा .
पूजयित्वा यथान्यायं तथा दशरथं नृपन् .. ७९..
प्रस्थापयामास नृपो राजानं रघुसत्तमम् .
सीतामालिङ्ग्य रुदतीं मातरः साश्रुलोचनाः .. ८०..
श्वश्रूशुश्रूषणपरा नित्यं राममनुव्रता .
पातिव्रत्यमुपालम्ब्य तिष्ठ वत्से यथा सुखम् .. ८१..
प्रयाणकाले रघुनन्दनस्य भेरीमृदङ्गानकतूर्यघोषः .
स्वर्वासिभेरीघनतूर्यशब्दैः संमूर्च्छितो
भूतभयङ्करोऽभूत् .. ८२..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे षष्ठः सर्गः .. ६..
.. बाल काण्डम् ..
.. सप्तमः सर्गः ..
अथ गच्छति श्रीरामे मैथिलाद्योजनत्रयम् .
निमित्तान्यतिघोराणि ददर्श नृपसत्तमः .. १..
नत्वा वसिष्ठं पप्रच्छ किमिदं मुनिपुङ्गव .
निमित्तानीह दृश्यन्ते विष्माणि समन्ततः .. २..
वसिष्टस्तमथ प्राह भयमागामि सूच्यते .
पुरप्यभयं तेऽद्य शीघ्रमेव भविष्यति .. ३..
मृगाः प्रदक्षिणं यान्ति पश्य त्वां शुभसूचकाः .
इत्येवं वदतस्तथा ववौ घोरतरोऽनिलः .. ४..
मुष्णंश्चक्षूंषि सर्वेषां पांसुवृष्टिभिरर्दयन् .
ततो व्रजन्ददर्शाग्रे तेजोराशिमुपस्थितम् .. ५..
कोटिसूर्यप्रतीकाशं विद्युत्पुञ्जसमप्रभम् .
तेजोराशिं ददर्शाथ जमदग्न्यं प्रतापवान् .. ६..
नीलमेघनिभं प्रांशुं जटामण्डलमण्डितम् .
धनुः परशुपाणिं च साक्षात्कालमिवान्तकम् .. ७..
कार्तवीर्यान्तकं रामं दृप्तक्षत्रियमर्दनम् .
प्राप्तं दशरथस्याग्रे कालमृत्युमिवापरम् .. ८..
तं दृष्ट्वा भयसन्त्रस्तो राजा दशरथस्तदा .
अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत् .. ९..
दण्डवत्प्रणिपत्याह पुत्रप्राणं प्रयच्छ मे .
इति ब्रुवन्तं राजानमनादृत्य रघूत्तमम् .. १०..
उवाच निष्ठुरं वाक्यं क्रोधात्प्रचलितेन्द्रियः .
त्वं राम इति नाम्ना मे चरसि क्षत्रियाधम .. ११..
द्वन्द्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि वै .
पुराणं जर्जरं चापं भङ्क्त्वा त्वं कथ्यसे मुधा .. १२..
अस्मिंस्तु वैष्णवे चापे आरोपयसि चेद्गुणम् .
तदा युद्धं त्वया सार्धं करोमि रघुवंशज .. १३..
नो चेत्सर्वान्हनिष्यामि क्षत्रियान्तकरोह्यहम् .
इति ब्रुवति वै तस्मिंश्चाल वसुधा भृशम् .. १४..
अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम् .
रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा .. १५..
धनुराच्छिद्य तद्धस्तादातोप्य गुणमञ्जसा .
तूणीराद्बाणमादाय संधायाकृष्य वीर्यवान् .. १६..
उवाच भार्गवं रामं शृणु ब्रह्मन्वचो मम .
लक्ष्यं दर्शय बाणस्य ह्यमोघो मम सायकः .. १७..
लोकान्पादयुगं वापि वद शीघ्रं ममाज्ञया .
अयं लोकः परो वाथ त्यया गन्तुं न शक्यते .. १८..
एवं त्वं हि प्रकर्तव्यं वद शीघ्रं ममाज्ञया .
एवं वदति श्रीरामे भार्गवो विकृताननः .. १९..
संस्मरन्पूर्ववृत्तान्तमिदं वचनमब्रवीत् .
राम राम महाबाहो जाने त्वां परमेश्वरम् .. २०..
पुराणपुरुषं विष्णुं जगत्सर्गलयोद्भवम् .
बाल्येऽयं तपसा विष्णुमाराधयितुमञ्जसा .. २१..
चक्रतीर्थं शुभं गत्वा तपसा विष्णुमन्वहम् .
अतोषयं महात्मानं नारायणमनन्यधीः .. २२..
ततः प्रसन्नो देवेशः शङ्खचक्रगदाधरः .
उवाच मां रघुश्रेष्ठ प्रसन्नमुखपङ्कजः .. २३..
श्रीभगवानुवाच
उत्तिष्ठ तपसो ब्रह्मन्फलितं ते तपो महत् .
मच्चिदंशेन युक्तस्त्वं जहि हैहयपुङ्गवम् .. २४..
कार्तवीर्यं पितृहणं यदर्थं तपसः श्रमः .
ततस्त्रिःसप्तकृत्वस्त्वं हत्वा क्ष्त्रियमण्डलम् .. २५..
कृत्सनां भूमिं कश्यपाय दत्त्वा शान्तिमुपावह .
त्रेतामुखे दाशरथिर्भूत्वा रामोऽहमव्यहः .. २६..
उत्पत्स्ये परया शक्त्या तदा द्रक्ष्यसि मां ततः .
मत्तेजः पुनरादास्ये त्ययि दत्तं मया पुरा .. २७..
तदा तपश्चरंल्लोके तिष्ठ त्वं ब्रह्मणो दिनम् .
इत्युक्त्वान्तर्दधे देवस्तथा सर्वं कृतं मया .. २८..
स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः .
मयि स्थितं तु त्वत्तेजस्त्वयैव पुनराहृतम् .. २९..
अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो .
ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः .. ३०..
त्ययि जन्मादिषड्भावा न सन्त्यज्ञानसंभवाः .
निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः .. ३१..
यथा जले फेनजालं धूमो वह्नौ तथा त्ययि .
त्वदाधारा त्वद्विषया माया कार्यं सृजत्यहो .. ३२..
यावन्मायावृता लोकास्तावत्त्वां न विजानते .
अविचारितसिद्धैषाविद्या विद्याविरोधिनी .. ३३..
अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता .
चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते .. ३४..
यावद्देहमनः प्राणबुद्ध्यादिष्वभिमानवान् .
तावत्कर्तृत्वभोक्तृत्वसुखदुःखादिभाग्भवेत् .. ३५..
आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति .
अविवेकाद्द्व्ययं युङ्क्त्वा संसारीति प्रवर्तते .. ३६..
जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा .
जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा .. ३७..
यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति .
तावत्स्ंसारदुःखौघान्न निवर्तेन्नरः सदा .. ३८..
तत्सङ्गलब्धया भक्त्या यदा त्वां समुपासते .
तदा माया शनैर्याति तानवं प्रतिपद्यते .. ३९..
ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते .
वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद्विमुच्यते .. ४०..
तस्मात्त्वद्भक्तिहीनानां कल्पकोटिशतैरपि .
न मुक्तिशङ्का विज्ञानशङ्का नैव सुखं तथा .. ४१..
अतस्त्वत्पादयुगले भक्तिर्मे जन्म जन्मनि .
स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या
याभ्यां विनश्यति .. ४२..
लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः .
पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान् .. ४३..
नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन .
नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते .. ४४..
देव यद्यत्कृतं पुण्यं मया लोकजिगीषया .
तत्सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते .. ४५..
ततः प्रसन्नो भगवान् श्रीरामः करुणामयः .
प्रसन्नोऽस्मि तव ब्रह्मन्यत्ते मनसि वर्तते .. ४६..
दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम् .
ततः प्रीतेन मनसा भार्गवो राममब्रवीत् .. ४७..
यदि मेऽनुग्रहो राम तवास्ति मधुसूदन .
त्वद्भक्तसङ्गस्त्वत्पादे दृढा भक्तिः सदास्तु मे .. ४८..
स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा .
त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव .. ४९..
तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम् .
पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात् .. ५०..
रजा दशरथो हृष्टो रामं मृतमिवागतम् .
आलिङ्ग्यालिङ्ग्य हर्षेण नेत्राभ्यां जलमुत्सृजत् .. ५१..
ततः प्रीतेन मनसा स्वस्थचित्तः पुरं ययौ .
रामलक्ष्मणशत्रुघ्नभरता देवसंमिताः .. ५२..
स्वां स्वां भर्यामुपादाय रेमिरे स्वस्वमन्दिरे .
मातापितृभ्यां संहृष्टो रामः सीतासमन्वितः .
रेमे वैकुण्ठभवने श्रिया सह यथा हरिः .. ५३..
युधाजिन्नाम कैकेयीभ्राता भरतमातुलः .
भरतं नेतुमागच्छत्स्वराज्यं प्रीतिसंयुतः .. ५४..
प्रेषयामास भरतं राजा स्नेहसमन्वितः .
शत्रुघ्नं चापि संपूज्य युधाजितमरिन्दमः .. ५५.
कौसल्या शुशुभे देवी रामेण सह सीतया .
देवमातेव पौलोम्या शच्या शक्रेण शोभना .. ५६..
साकेते लोकनाथप्रथितगुणगणोलोकसङ्गीतकीर्तिः श्रीरामः
सीतयास्तेऽखिलजननिकरानन्दसन्दोहमूर्तिः .
नित्यश्रीर्निर्विकारो निरवधिविभवोनित्यमायानिरासो मायाकार्यानुसारीमनुज इव सदा भाति देवोऽखिलेशः .. ५७..
।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे सप्थमः सर्गः ।।७।।
'''''अध्यात्मरामयणे अयोध्याकाण्डम्'''''
.. अयोध्या काण्डः ..
.. प्रथमः सर्गः ..
एकदा सुखमासीनं रामम् स्वान्तःपुराजिरे .
सर्वाभरणसंपन्नं रत्नसिंहासने स्थितम् .. १..
नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम् .
सीतया रथदण्डेन चामरेणाथ वीजितम् .. २..
विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् .
नारदोऽवतरद्द्रष्टुमम्बराद्यत्र राघवः .. ३..
शुद्धस्फटिकसङ्काशः शरच्चन्द्र इवामलः .
अतर्कितमुपायातो नारदो दिव्यदर्शनः .. ४..
तं दृष्ट्वा सहसोत्थाय रामः प्रीत्या कृताञ्जलिः .
ननाम शिरसा भूमौ सीतया सह भक्तिमान् .. ५..
उवाच नारदं रामः प्रीत्या परमया युतः .
संसारिणां मुनिश्रेष्ठ दुर्लभं तव दर्शनम् .
अस्माकं विषयासक्तचेतसां नितरां मुनेः .. ६..
अवाप्तं मे पूर्वजन्मकृतपुण्यमहोदयैः .
संसारिणापि हि मुने लभ्यते सत्समागमः .. ७..
अतस्त्वद्दर्शनादेव कृतार्थोऽस्मि मुनीश्वर .
किं कार्यं ते मया कार्यं ब्रूहि तत्करवाणि भोः .. ८..
अथ तं नारदोऽप्याह राघवं भक्तवत्सलम् .
किं मोहयसि मां राम वाक्यैर्लोकानुसारिभिः .. ९..
संसार्यहमिति प्रोक्तं सत्यमेतत्त्वया विभोः .
जगतामादिभूता या सा माया गृहिणी तव .. १०..
त्वत्सन्निकर्षाज्जायन्ते तस्यां ब्रह्मादयः प्रजाः .
त्वदाश्रया सदा भाति माया या क्रिगुणात्मिका .. ११..
सूतेऽजस्रं शुक्लकृष्णलोहिताः सर्वदा प्रजाः .
लोकत्रयमहागेहे गृहस्थस्त्वमुदाहृतः .. १२..
त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा .
ब्रह्मा त्वं जानकी वाणी सूर्यस्त्वं जानकी प्रभा .. १३..
भवान् शशाङ्कः सीता तु रोहिणी शुभलक्षणा .
शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान् .. १४..
यमस्त्वं कालरूपश्च सीता संयमिनी प्रभो .
निरृतिस्त्वं जगन्नाथ तामसी जानकी शुभा .. १५..
राम त्वमेव वरुणो भार्गवी जानकी शुभा .
वायुस्त्वं राम सीता तु सदागतिरितीरिता .. १६..
कुबेरस्त्वं राम सीता सर्वसंपत्प्रकीर्तिता .
रुद्राणी जानकी प्रोक्ता रुद्रस्त्वं लोकनाशकृत् .. १७..
लोके स्त्रीवाचकं यावत्तत्सर्वं जानकी शुभा .
पुन्नामवाचकं यावत्तत्सर्वं त्वं हि राघव .. १८..
तस्माल्लोकत्रये देव युवाभ्यां नास्ति किञ्चन .. १९..
त्वदाभासोदिताज्ञानमव्याकृतमितीर्यते .
तस्मान्महांस्ततः सूत्रं लिङ्गं सर्वात्मकं ततः .. २०..
अहङ्कारश्च बुद्धिश्च पञ्चप्राणेन्द्रियाणि च .
लिङ्गमित्युच्यते प्राज्ञैर्जन्ममृत्युसुखादिमत् .. २१..
स एव जीवसंज्ञश्च लोके भाति जगन्मयः .
अवाच्यानाद्यविद्यैव कारणोपाधिरुच्यते .. २२..
स्थूलं सूक्ष्मं कारणाख्यमुपाधित्रितयं चितेः .
एतैर्विशिष्टो जीवः स्याद्वियुक्तः परमेश्वरः .. २३..
जाग्रत्स्वप्नसुषुप्ताख्या संसृतिर्या प्रवर्तते .
तस्या विलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम .. २४..
त्वत्त एव जगज्जातं त्वयि सर्वं प्रतिष्ठितम् .
त्वय्येव लीयते कृत्स्नं तस्मात्त्वं सर्वकारणम् .. २५..
रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत् .
परात्माहमिति ज्ञात्वा भयदुःखैर्विमुच्यते .. २६..
चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः .
त्वया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो भवान् .. २७..
अज्ञानान्न्यस्यते सर्वं त्वयि रज्जो भुजङ्गवत् .
त्वज्ज्ञानाल्लीयते सर्वं तस्माज्ज्ञानं सदाभ्यसेत् .. २८..
त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात् .
तस्मात्त्वद्भक्तियुक्ता ये मुक्तिभाजस्त एव हि .. २९..
अहं त्वद्भक्तभक्तानां तद्भक्तानां च किङ्करः .
अतो मामौगृह्णीष्व मोहयस्व न मां प्रभो .. ३०..
त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो .
अतस्तवाहं पौत्रोऽस्मि भक्तं मां पाहि राघव .. ३१..
इत्युक्त्वा बहुशो नत्वा स्वानन्दाश्रु परिप्लुतः .
उवाच वचनं राम ब्रह्मणा नोदितोऽस्म्यहम् .. ३२..
रावणस्य वधार्थाय जातोऽसिरघुसत्तम .
इदानीं राज्यरक्षार्थं पिता त्वाम्भिषेक्ष्यति .. ३३..
यदि राज्याभिसंसक्तो रावणं न हनिष्यसि .
प्रतिज्ञा ते कृता राम भूभारहरणाय वै .. ३४..
तत्सत्यं कुरु राजेन्द्र सत्यसंधस्त्वमेव हि .
श्रुत्वैतद्गदितं रामो नारदं प्राह सस्मितम् .. ३५..
शृणु नारद मे किञ्चिद्विद्यतेऽविदितं क्वचित् .
प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः .. ३६..
किन्तु कालानुरोधेन तत्तत्प्रारब्धसंक्षयात् .
हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम् .. ३७..
रावणस्य विनाशार्थं श्वो गन्ता दण्डकाननम् .
चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् .. ३८..
सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम् .
एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह .. ३९..
प्रदक्षिणत्रयं कृवा दण्डवत्प्रणिपत्य तम् .
अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः .. ४०..
संवादं पठति शृणोति संस्मरेद्वा यो नित्यं
मिनिवररामयोः सभक्त्या ।
संप्राप्नोत्यमरसुदुर्लभं विमोक्षं कैवल्यं
विरतिपुरःसरं क्रमेण ।।४१।।
।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे प्रथमः सर्गः ।।१।।
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. द्वितीयः सर्गः ..
अथ राजा दशरथः कदाचिद्रहसि स्थितः .
वसिष्ठं स्वकुलाचार्यमाहूयेदमभाषत .. १..
भगवन् राममखिलाः प्रशंसन्ति मुहुर्मुहुः .
पौराश्च निगमा वृद्धा मन्त्रिणश्च विशेषतः .. २..
ततः सर्वगुणोपेतं रामं राजीवलोचनम् .
ज्येष्ठं राज्येऽभिषेक्ष्यामि वृद्धोऽहं मुनिपुङ्गव .. ३..
भरतो मातुलं द्रष्टुं गतः शत्रुघ्नसंयुतः .
अभिषेक्ष्ये श्व एवाशु भवांस्तच्चानुमोदताम् .. ४..
सम्भाराः सम्भ्रियन्तां च गच्छ मन्त्रय राघवम् .
उच्छ्रीयन्तां पताकाश्च नानावर्णाः समन्ततः .. ५..
तोरणानि विचित्राणि स्वर्णमुक्तामयानि वै .
आहूय मन्त्रिणां राजा सुमन्त्रं मन्त्रिसत्तमम् ..६..
आज्ञापयति यद्यत्त्वां मुनिस्तत्तत्समानय .
यौवराज्येऽभिषेक्ष्यामि श्वोभूते रघुनन्दनम् .. ७..
तथेते हर्षात्स मुनिं किं करोमीत्यभाषत .
तमुवाच महातेजा वसिष्ठो ज्ञानिनां वरः .. ८..
श्वः प्रभाते मध्यकक्षे कन्यकाः स्वर्णभूषिताः .
तिष्ठन्तु षोडश गजाः स्वर्णरत्नादि भूषिताः .. ९..
चतुर्दन्तः समायातु ऐरावतकुलोद्भवः .
नानातीर्थोदकैः पूर्णाः स्वर्णकुम्भाः सहस्रशः .. १०..
स्थाप्यन्तां नववैयाघ्रचर्माणि त्रीणि चानय .
श्वेतच्छत्रं रत्नदण्डं मुक्तामणिविराजितम् .. ११..
दिव्यमाल्यानि वस्त्राणि दिव्यान्याभरणानि च .
मुनयः सत्कृतास्तत्र तिष्ठन्तु कुशपाणयः .. १२..
नर्तक्यो वारमुख्याश्च गायका वेणुकास्तथा .
नानावादित्रकुशला वादयन्तु नृपाङ्गणे .. १३..
हस्त्यश्वरथपादाता बहिस्तिष्ठन्तु सायुधाः .
नगरे यानि तिष्ठन्ति देवतायतनानि च .. १४..
तेषु प्रवर्ततां पूजा नानाबलिभिरावृता .
राजानः शीघ्रमायान्तु नानोपायनपाणयः .. १५..
इत्यादिश्य मुनिः श्रीमान् सुमन्त्रं नृपमन्त्रिणम् .
स्वयं जगाम भवनं राघवस्यातिशोभनम् .. १६..
रथमारुह्य भगवान्व्सिष्ठो मुनिसत्तमः .
त्रीणि कक्षाण्यतिक्रम्य रथात्क्षितिमवातरत् .. १७..
अन्तः प्रविश्य भवनं स्वाचार्यत्वादवारितः .
गुरुमागतमाज्ञाय रामस्तूर्णः कृताञ्जलिः .. १८..
प्रत्युद्गम्य नमस्कृत्य दण्डवद् भक्तिसंयुतः .
स्वर्णपात्रेण पानीयमानिनायाशु जानकी .. १९..
रत्नासने समावेश्य पादौ प्रक्षाल्य भक्तितः .
तदपः शिरसा धृत्वा सीताया सह राघवः .. २०..
धन्योऽस्मीत्यब्रवीद्रामस्तव पादाम्बुधारणात् .
श्रीरामेणैवमुक्तस्तु प्रहसन्मुनिरब्रवीत् .. २१..
त्वत्पादसलिलं धृत्वा धन्योऽभूद्गिरिजापतिः
ब्रह्मापि मत्पिता ते हि पादतीर्थहताशुभः .. २२..
इदानीं भाषसे यत्त्वं लोकानामुपदेशकृत् .
जानामि त्वां परात्मानं लक्ष्म्या संजातमीश्वरम् .. २३..
देवकार्यार्थसिद्ध्यर्थं भक्तानां भक्तिसिद्धये .
रावणस्य वधार्थाय जातं जानामि राघव .. २४..
तथापि देवकार्यार्थ्ं गुह्यं नोद्घाटयाम्यहम् .
तथा त्वं मायया सर्वं करोषि रघुनन्दन .. २५..
तथैवानुविधास्येऽहं शिष्यस्त्वं गुरुरप्यहम् .
गुरुर्गुरूणां त्वं देव पितॄणां त्वं पितामहः .. २६..
अन्तर्यामी जगद्यात्रावाहकस्त्वमगोचरः .
शुद्धसत्त्वमयं देहं धृत्वा स्वाधीनसम्भवम् .. २७..
मनुष्य इव लोकेऽस्मिन् भासि त्वं योगमायया .
पौरोहित्यमहं जाने विगर्ह्यं दूष्यजीवनम् .. २८..
इक्ष्वाकूणां कुले रामः परमात्मा जनिष्यते .
इति ज्ञातं मया पूर्वं ब्रह्मणा कथितं पुरा .. २९..
ततोऽहमाशया राम तव सम्बन्धकाङ्क्षया .
अकार्षं गर्हितमपि तवाचार्यत्वसिद्धये .. ३०..
ततो मनोरथो मेऽद्य फलितो रघुनन्दन .
त्वदधीना महामाया सर्वलोकैकमोहिनी .. ३१..
मां यथा मोहयेन्नैव तथा कुरु रघूद्वह .
गुरुनिष्कृतिकामस्त्वं यदि देह्येतदेव मे .. ३२..
प्रसङ्गात्सर्वमप्युक्तं न वाच्यं कुत्रचिन्मया .
राज्ञा दशरथेनाहं प्रेषितोऽस्मि रघूद्वह .. ३३..
त्वामामन्त्रयितुं राज्ये श्वोऽभिषेक्ष्यति राघव .
अद्य त्वं सीतया सार्धमुपवासं यथाविधि .. ३४..
कृत्वा शुचिर्भूमिशायी भव राम जितेन्द्रियः .
गच्छामि राजसान्निध्यं त्वं तु प्रातर्गमिष्यसि .. ३५..
इत्युक्त्वा रथमारुह्य ययौ राजगुरुर्द्रुतम् .
रामोऽपि लक्ष्मणं दृष्ट्वा प्रहसन्निदमब्रवीत् .. ३६..
सौमित्रे यौवराज्ये मे श्वोऽभिषेको भविष्यति .
निमित्तमात्रमेवाहं कर्ता भोक्ता त्वमेव हि .. ३७
मम त्वं बहिः प्राणो नात्र कार्या विचारणा .
ततो वसिष्ठेन यथा भाषितं तत्तथाकरोत् .. ३८..
वसिष्ठोऽपि नृपं गत्वा कृतं सर्वं न्यवेदयत् .
वसिष्ठस्य पुरो राज्ञा ह्युक्तं रामाभिषेचनम् .. ३९..
यदा तदैव नगरे श्रुत्वा कश्चित्पुमान् जगौ .
कौसल्यायै राममात्रे सुमित्रायै तथैव च .. ४०..
श्रुत्वा ते हर्षसम्पूर्णे ददतुर्हारमुत्तमम् .
तस्मै ततः प्रीतमाना कौसल्या पुत्रवत्सला .. ४१..
लक्ष्मीं पर्यचरद्देवीं रामस्यार्थप्रसिद्धये .
सत्यवादी दशरथः करोत्येव प्रतिश्रुतम् .. ४२..
कैकेयीवशगः किन्तु कामुकः किं करिष्यति .
इति व्याकुलचित्ता सा दुर्गां देवीमपूजयत् .. ४३..
एतस्मिन्नन्तरे देवा देवीं वाणीमचोदयन् .
गच्छ देवि भुवो लोकमयोध्यायां प्रयत्नतः .. ४४..
रामाभिषेकविघ्नार्थं यतस्वं ब्रह्मवाक्यतः .
मन्थरां प्रविशस्वादौ कैकेयीं च ततः परम् .. ४५..
ततो विघ्ने समुत्पन्ने पुनरेहि दिविं शुभे .
तथेत्युक्त्वा तथा चक्रे प्रविवेशाथ मन्थराम् .. ४६..
सापि कुब्जा त्रिवक्रा तु प्रासादाग्रमथारुहत् .
नगरं परितो दृष्ट्वा सर्वतः समलंकृतम् .. ४७..
नानातोरणसम्बाधं पताकाभिरलंकृतम् .
दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता .. ४८..
धात्रीं पप्रच्छ मातः किं नगरं समलंकृतम् .
दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता .. ४९..
ददाति विप्रमुख्येभो वस्त्राणि विविधानि च .
तामुवाच तदा धात्री रामचन्द्राभिषेचनम् .. ५०..
श्वो भविष्यति तेनाद्य सर्वतोऽलंकृतं पुरम् .
तत्श्रुत्वा त्वरितं गत्वा कैकेयीं वाक्यमब्रवीत् .. ५१..
पर्यङ्कस्थां विशालाक्षीमेकान्ते पर्यवस्थिताम् .
किं शेषे दुर्भगे मूढे महद्भयमुपस्थितम् .. ५२..
न जानीषेऽतिसौन्दर्यमानिनी मत्तगामिनी .. ५३..
रामस्यानुग्रहाद्राज्ञः श्वोऽभिषेको भविष्यति .
तत्श्रुत्वा सहसोत्थाय कैकेयी प्रियवादिनी .. ५४..
तस्यै दिव्यं ददौ स्वर्णनूपुरं रत्नभूषितम् .
हर्षस्थाने किमिति मे कथ्यते भयमागतम् .. ५५..
भरताधिको रामः प्रियकृन्मे प्रियंवदः .
कौसल्यां मां समं पश्यन् सदा शुश्रूषते हि माम् .. ५६..
रामाद्भयं किमापन्नं तव मूढे वदस्व मे .
तत्श्रुत्वा विषसादाथ कुब्जाकारणवैरिणी .. ५७..
शृणु मद्वचनं देवि यथार्थं ते महद्भयम् .
त्वां तोषयन् सदा राजा प्रियवाक्यानि भाषते .. ५८..
कामुकोऽतथ्यवादी च त्वां वाचा परितोषयन् .
कार्यं करोति तस्या वै राममातुः सुपुष्कलम् .. ५९..
मनस्येतन्निधायैव प्रेषयामास ते सुतम् .
भरतं मातुलकुले प्रेषयामास सानुजम् .. ६०..
सुमित्रायाः समीचीनं भविष्यति न संशयः .
लक्ष्मणो राममन्वेति राज्यं सोऽनुभविष्यति .. ६१..
भरतो राघवस्याग्रे किङ्करो वा भविष्यति .
विवास्यते वा नगरात्प्राणैर्वा हायतेऽचिरात् .. ६२..
त्वं तु दासीव कौसल्यां नित्यं परिचरिष्यसि .
ततोऽपि मरणं श्रेयो यत्सपत्न्याः पराभवः .. ६३..
अतः शीघ्रं यतस्वाद्य भरतस्याभिषेचने .
रामस्य वनवासार्थं वर्षाणि नव पञ्च च .. ६४..
ततो रूढोऽभये पुत्रस्तव राज्ञि भविष्यति .
उपायं ते प्रवक्ष्यामि पूर्वमेव सुनिश्चितम् .. ६५..
पुरा देवासुरे युद्धे राजा दशरथः स्वयम् .
इन्द्रेण याचितो धन्वी सहायार्थं महारथः .. ६६..
जगाम सेनया सार्धं त्वया सह शुभानने .
युद्धं प्रकुर्वतस्तस्य राक्षसैः सह धन्विनः .. ६७..
तदाक्षकीलो न्यपतच्छिन्नस्तस्य न वेद सः .
त्वं तु हस्तं समावेश्य कीलरन्ध्रेऽतिधैर्यतः .. ६८..
स्थितवत्यसितापाङ्गि पतिप्राणपरीप्सया .
ततो हत्वासुरान्सर्वान् ददर्श त्वामरिन्दमः .. ६९..
आश्चर्यं परमं लेभे त्वामालिङ्ग्य मुदान्वितः .
वृणीष्व यत्ते मनसि वाञ्छितं वरदोऽस्म्यहम् .. ७०..
वरद्वयं वृणीष्व त्वमेवं राजावदत्स्वयम् .
त्वयोक्तो वरदो राजन्यदि दत्तं वरद्वयम् .. ७१..
त्वय्येव तिष्ठतु चिरं न्यासभूतं ममानघ .
यदा मेऽवसरो भूयात्तदा देहि वरद्वयम् .. ७२..
तथेत्युक्त्वा स्वयं राजा मन्दिरं व्रज सुव्रते .
त्वत्तः श्रुतं मया पूर्वमिदानीं स्मृतिमागतम् .. ७३..
अतः शीघ्रं प्रविश्याद्य क्रोधागारं रुषान्विता .
विमुच्य सर्वाभरणं सर्वतो विनिकीर्य च .. ७४..
भूमावेव शयाना त्वं तूष्णीमातिष्ठ भामिनि .
यावत्सत्यं प्रतिज्ञाय राजाभीष्टं करोति ते .. ७५..
श्रुत्वा त्रिवक्रयोक्तं तत्तदा केकयनन्दिनी .
तथ्यमेवाखिलं मेने दुःसङ्गाहितविभ्रमा .. ७६..
तामाह कैकेयी दुष्टा कुतस्ते बुद्धिरीदृशी .
एवं त्वां बुद्धिसम्पन्नां न जाने वक्रसुन्दरि .. ७७..
भरतो यदि मे भविष्यति सुतः प्रियः .
ग्रामान् शतं प्रदास्यामि मम त्वं प्राणवल्लभा .. ७८..
इत्युक्त्वा कोपभवनं प्रविश्य सहसा रुषा .
विमुच्य सर्वाभरणं परिकीर्य समन्ततः .. ७९..
भूमौ शयाना मलिना मलिनाम्बरधारिणी .
प्रोवाच शृणु मे कुब्जे यावद्रामो वनं व्रजेत् .. ८०..
प्राणांस्त्यक्ष्येऽथ वा वक्रे शयिष्ये तावदेव हि .
निश्चयं कुरु कल्याणि कल्याणं ते भविष्यसि .. ८१..
इत्युक्त्वा प्रययौ कुब्जा गृहं सापि तथाकरोत् .. ८२..
धीरोऽत्यन्तदयान्वितोऽपि सगुणाचारान्वितो वाथवा
नीतिज्ञो विधिवाददेशिकपरो विद्याविवेकोऽथवा .
दुष्टानामतिपापभावितधियां सङ्गं सदा वेद्भजेत्तद्बुद्ध्या
परिभावितो व्रजति तत् साम्यं क्रमेण स्फुटम् .. ८३..
अत सङ्गः परित्याज्यो दुष्टानां सर्वदैव हि .
दुःसङ्गी च्यवते स्वार्थाद्यथेयं राजकन्यका .. ८४..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे द्वितीयः सर्गः .. २..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. तृतीयः सर्गः ..
ततो दशरथो राजा रामाभ्युदयकारणात् .
आदिश्य मन्त्रिप्रकृतीः सानन्दो गृहमाविशत् .. १..
तत्रादृष्ट्वा प्रियां राजा किमेतदिति विह्वलः .
या पुरा मन्दिरं तस्याः प्रविष्टे मयि शोभना .. २..
हसन्ती मामुपायाति सा किं नैवाद्य दृश्यते .
इत्यात्मन्येव संचिन्त्य मनसातिविदूयता .. ३..
पप्रच्छ दासीनिकरं कुतो वः स्वामिनी शुभा .
नायाति मां यथापूर्वं मत्प्रिया प्रियदर्शना .. ४..
ता ऊचुः क्रोधभवनं प्रविष्टा नैव विद्महे .
कारणं तत्र देव त्वं गच्छ निश्चेतुमर्हसि .. ५..
इत्युक्तो भयसन्त्रस्तो राजा तस्याः समीपगः .
उपविश्य शनैर्देहं स्पृशन्वै पाणिनाब्रवीत् .. ६..
किं शेषे वसुधापृष्टे पर्यङ्कादीन् विहाय च .
मां त्वं खेदयसे भीरु यतो मां नावभाषसे .. ७..
अलङ्कारं परित्यज्य भूमौ मलिनवाससा .
किमर्थं ब्रूहि सकलं विधास्ये तव वाञ्छितम् .. ८..
को वा तवाहितं कर्ता नारी वा पुरुषोऽपि वा .
स मे दण्ड्यश्च वध्यश्च भविष्यति न संशयः .. ९..
ब्रूहि देवि यथा प्रीतिस्तदवश्यं ममाग्रतः .
तदिदानीं साधयिष्ये सुदुर्लभमपि क्षणात् .. १०..
जानासि त्वं मम स्वान्तं प्रियं मां स्ववशे स्थितम् .
तथापि मां खेदयसे वृथा तव परिश्रमः .. ११..
ब्रूहि किं धनिनं कुर्यां दरिद्रं ते प्रियङ्करम् .
धनिनं क्षणमात्रेण निर्धनं च तवाहितम् .. १२..
ब्रूहि किं वा वधिष्यामि वधार्हो वा विमोक्ष्यसे .
किमत्र बहुनोक्तेन प्राणान्दास्यामि ते प्रिये .. १३..
मम प्राणात्प्रियतरो रामो राजीवलोचनः .
तस्योपरि शपे ब्रूहि त्वद्धितं तत्करोम्यहम् .. १४..
इति ब्रुवाणं राजानं शपन्तं राघवोपरि .
शनैर्विमृज्य नेत्रे सा राजानं प्रत्यभाषत .. १५..
यदि सत्यप्रतिज्ञोऽसि शपथं कुरुषे यदि .
याच्ञ्चां मे सफलां कर्तुं शीघ्रमेव त्वमर्हसि .. १६..
पूर्वं देवासुरे युद्धे मया त्वं परिरक्षितः .
तदा वरद्वयं दत्तं त्वया मे तुष्टचेतसा .. १७..
तद्द्वयं न्यासभूतं मे स्थापितं त्वयि सुव्रत .
तत्रैकेन वरेणाशु भरतं मे प्रियं सुतम् .. १८..
एभिः संभृतसंभारैर्यौवराज्येऽभिषेचय .
अपरेण वरेणाशु रामो गच्छतु दण्डकान् .. १९..
मुनिवेषधरः श्रीमान् जटावल्कलभूषणः .
चतुर्दश समास्तत्र कन्दमूलफलाशनः .. २०..
पुनरायातु तस्यान्ते वने वा तिष्ठतु स्वयम् .
प्रभाते गच्छतु वनं रामो राजीवलोचनः .. २१..
यदि किञ्चिद्विलम्बेत प्राणांस्त्यक्ष्ये तवाग्रतः .
भव सत्यप्रतिज्ञस्त्वमेतदेव मम प्रियम् .. २२..
श्रुत्वैतद्दारुणं वाक्यं कैकेय्या रोमहर्षणम् .
निपपात महीपालो वज्राहत इवाचलः .. २३..
शनैरुन्मील्य नयने विमृज्य परया भिया .
दुःस्वप्नो वा मया दृष्टोह्यथवा चित्तविभ्रमः .. २४..
इत्यालोक्य पुरः पत्नीं व्याघ्रीमिव पुरः स्थितम् .
किमिदं भाषसे भद्रे मम प्राणहरं वचः .. २५..
रामः कमपराधं ते कृतवान्कमलेक्षणः .
ममाग्रे राघवगुणान्वर्णयस्यनिशं शुभान् .. २६..
कौसल्यां मां समं पश्यन् शुश्रूषा कुरुते सदा .
इति ब्रुवन्ती त्वं पूर्वमिदानीं भाषसेऽन्यथा .. २७..
राज्यं गृहाण पुत्राय रामस्तिष्ठतु मन्दिरे .
अनुगृह्णीष्व मां वामे रामान्नास्ति भयं तव .. २८..
इत्युक्त्वाश्रुपरीताक्षः पादयोर्निपपात ह .
कैकेयी प्रत्युवाचेदं सापि रक्तान्तलोचना .. २९..
राजेन्द्र किं त्वं भ्रान्तोऽसि उक्तं तद्भाषसेऽन्यथा .
मिथ्या करोषि चेत्स्वीयं भाषितं नरको भवेत् .. ३०..
वनं न गच्छेद्यदि रामचन्द्रः
प्रभातकालेऽजिनचीरयुक्तः .
उद्बन्धनं वा विषभक्षणं वा
कृत्वा मरिष्ये पुरतस्तवाहम् .. ३१..
सत्यप्रतिज्ञोऽहमितीह लोके
विडम्बसे सर्वसभान्तरेषु .
रामोपरि त्वं शपथं च कृत्वा
मिथ्याप्रतिज्ञो नरकं प्रयाहि .. ३२..
इत्युक्तः प्रियया दीनो मग्नो दुःखार्णवे नृपः .
मूर्च्छितः पतितो भूमौ विसंज्ञो मृतको यथा .. ३३..
एवं रात्रिगता तस्य दुःखात्स्ंवत्सरोपमा .
अरुणोदयकाले तु वन्दिनो गायका जगुः .. ३४..
निवारयित्वा तान् सर्वान्कैकेयी रोषमास्थिता .
ततः प्रभातसमये मध्यकक्षमुपस्थिताः .. ३५..
ब्राह्मणाः क्षत्रिया वैश्या ऋषयः कन्यकास्तथा .
छत्रं च चामरं दिव्यं गजो वाजी तथैव च .. ३६..
अन्याश्च वारमुख्या याः पौरजानपदास्तथा .
वसिष्ठेन यथाज्ञप्तं तत्सर्वं तत्र संस्थितम् .. ३७..
स्त्रियो बालाश्च वृद्धाश्च रात्रौ निद्रां न लेभिरे .
कदा द्रक्ष्यामहे रामं पीतकौशेयवाससम् .. ३८..
सर्वाभरणसम्पन्नं किरीटकटकोज्ज्वलम् .
कौस्तुभाभरणं श्यामं कन्दर्पशतसुन्दरम् .. ३९..
अभिषिक्तं समायातं गजारूढं स्मिताननम् .
श्वेतच्छत्रधरं तत्र लक्ष्मणं लक्षणान्वितम् .. ४०..
रामं कदा वा द्रक्ष्यामः प्रभातं वा कदा भवेत् .
इत्युत्सुकधियः सर्वे बभूवुः पुरवासिनः .. ४१..
नेदानीमुत्थितो राजा किमर्थं चेति चिन्तयन् .
सुमन्त्रः शनकैः प्रायाद्यत्र राजावतिष्ठते .. ४२..
वर्धयन् जयशब्देन प्रणमन्शिरसा नृपम् .
अतिखिन्नं नृपं दृष्ट्वा कैकेयीं समपृच्छत .. ४३..
देवि कैकेयि वर्धस्व किं राजा दृश्यतेऽन्यथा .
तमाह कैकेयी राजा रात्रौ निद्रां न लब्धवान् .. ४४..
राम रामेति रामेति राममेवानुचिन्तयन् .
प्रजागरेण वै राजा ह्यस्वस्थ इव लक्ष्यते .
राममानय शीघ्रं त्वं राजा द्रष्टुमिहेच्छति .. ४५..
अश्रुत्वा राजवचनं कथं गच्छामि भामिनि .
तत्श्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत् .. ४६..
सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् .
इत्युक्त्वस्त्वरितं गत्वा सुमन्त्रो राममन्दिरम् .. ४७..
अवारितः प्रविष्टोऽयं त्वरितं राममब्रवीत् .
शीघ्रमागच्छ भद्रं ते राम राजीवलोचन .. ४८..
पितुर्गेहं मया सार्धं राजा त्वां द्रष्टुमिच्छति .
इत्युक्तो रथमारुह्य सम्भ्रमात्त्वरितो ययौ .. ४९..
रामः सारथिना सार्धं लक्ष्मणेन समन्वितः .
मध्यकक्षे वसिष्टादीन् पश्यन्नेव त्वरान्वितः .. ५०..
पितुः समीपं सङ्गम्य ननाम चरणौ पितुः .
राममालिलिङ्ग्य राजा समुत्थाय ससम्भ्रमः .. ५१..
बाहू प्रसार्य रामेति दुःखान्मध्ये पपात ह .
ह्वाहेति रामस्तं शीघ्रमालिङ्ग्याङ्केन्यवेशयत् .. ५२..
राजानं मूर्च्छितं दृष्ट्वा चुक्रुशुः सर्वयोषितः .
किमर्थं रोदनमिति वसिष्टोऽपि समाविशत् .. ५३..
रामः पप्रच्छ किमिदं राज्ञो दुःख्यस्य कारणम् .
एवं पृच्छति रामे सा कैकेयी राममब्रवीत् .. ५४..
त्वमेव कारणं ह्यत्र राज्ञो दुःखोपशान्तये .
किञ्चित्कार्यं त्वया राम कर्तव्यं नृपतेर्हितम् .. ५५..
कुरु सत्यप्रतिज्ञस्त्वं राजानं सत्यवादिनम् .
राज्ञा वरद्वयं दत्तं मम सन्तुष्टचेतसा .. ५६..
त्वदधीनं तु तत्सर्वं वक्तुं त्वां लज्जते नृपः .
सत्यपाशेन सम्बद्धं पितरं त्रातुमर्हसि .. ५७..
पुत्रशब्देन चैतद्धि नरकात्त्रायते पिता .
रामस्तयोदितं श्रुत्वा शूलेनाभिहतो यथा .. ५८..
व्यथितः कैकेयीं प्राह किं मामेवं प्रभाषसे .
पित्रार्थे जीवितं दास्ये पिबेयं विषमुल्बणम् .. ५९..
सीतां त्यक्ष्येऽथ कौसल्यां राज्यं चापि त्यजाम्यहम् .
अनाज्ञप्तोऽपि कुरुते पितुः कार्यं स उत्तमः .. ६०..
उक्तः करोति यः पुत्रः स मध्यम उदाहृतः .
उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते .. ६१..
अतः करोमि तत्सर्वं यन्मामाह पिता मम .
सत्यं सत्यं करोम्येव रामो द्विर्नाभिभाषते .. ६२..
इति रामप्रतिज्ञां सा श्रुत्वा वक्तुं प्रचक्रमे .
राम त्वद्भिषेकार्थं संभाराः संभृताश्च ये .. ६३..
तैरेव भरतोऽवश्यमभिषेच्यः प्रियो मम .
अपरेण वरेणाशु चीरवासा जटाधरः .. ६४..
वनं प्रयाहि शीघ्रं त्वमद्यैव पितुराज्ञया .
चतुर्दश समास्तत्र वस मुन्यन्नभोजनः .. ६५..
एतदेव पितुस्तेऽद्य कार्यं त्वं कर्तुमर्हसि .
राजा तु लज्जते वक्तुं त्वामेवं रघुनन्दन .. ६६..
श्रीराम उवाच
भरतस्यैव राज्यं स्यादहं गच्छामि दण्डकान् .
किन्तु राजा न वक्तीह मां न जानेऽत्र कारणम् .. ६७..
श्रुत्वैतद्रामवचनं दृष्ट्वा रामं पुरः स्थितम् .
प्राह राजा दशरथो दुःखितो दुःखितं वचः .. ६८..
स्त्रीजितं भ्रान्तहृदयमुन्मार्गपरिवर्तिनम् .
निगृह्य मां गृहाणेदं राज्यं पापं न तद्भवेत् .. ६९..
एवं चेदनृतं नैव मां स्पृशेद्रघुनन्दन .
इत्युक्त्वा दुःखसन्तप्तो विललाप नृपस्तदा .. ७०..
हा रामा हा जगन्नाथ हा मम प्राणवल्लभ .
मां विसृज्य कथं घोरं विपिनं गन्तुमर्हसि .. ७१..
इति रामं समालिङ्ग्य मुक्तकण्ठो रुरोद ह .
विसृज्य नयने रामः पितुः सजलपाणिना .. ७२..
आश्वासयामास नृपं शनैः स नयकोविदः .
किमत्र दुःखेन विभो राज्यं शास्तु मेऽनुजः .. ७३..
अहं प्रतिज्ञां निस्तीर्य पुनर्यास्यामि ते पुरम् .
राज्यात्कोटिगुणं सौख्यं मम राजन्वने सतः .. ७४..
त्वत्सत्यपालनं देव कार्यं चापि भविष्यति .
कैकेय्याश्च प्रियो राजन्वनवासो महागुणः .. ७५..
इदानीं गन्तुमिच्छामि व्येतु मातुश्च हृज्ज्वरः .
सम्भारश्चोपहीयन्तामभिषेकार्थमाहृताः .. ७६..
मातरं च समनुश्वास्य अनुनीय च जानकीम् .
आगत्य पादौ वन्दित्वा तव यास्ये सुखं वनम् .. ७७..
इत्युक्त्वा तु परिक्रम्य मातरं द्रष्टुमाययौ .
कौसल्यापि हरेः पूजां कुरुते रामकारणात् .. ७८..
होमं च कारयामास ब्राह्मणेभो ददौ धनम् .
ध्यायते विष्णुमेकाग्रमनसा मौनमास्थिता .. ७९..
अन्तःस्थमेकं घनचित्प्रकाशं
निरस्तसर्वातिशयस्वरूपम् .
विष्णुं सदानन्दमयं हृदब्जे सा
भावयन्ती न ददर्श रामम् .. ८०..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे तृतीयः सर्गः .. ३..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. चतुर्थः सर्गः ..
ततः सुमित्रा दृष्ट्वैनं रामं राज्ञीं ससम्भ्रमा .
कौसल्यां बोधयामास रामोऽयं समुपस्थितः .. १..
श्रुत्वैव रामनामैषा बहिर्दृष्टिप्रवाहिता .
रामं दृष्ट्वा विशालाक्षमालिङ्ग्याङ्के न्यवेशयत् .. २..
मूर्ध्न्यवघ्राय पस्पर्श गात्रं नीलोत्पलच्छवि .
भुङ्क्ष्व पुत्रेति च प्राह मिष्टमन्नं क्षुधार्तितः .. ३..
रामः प्राह न मे मातर्भोजनावसरः कुतः .
दण्डकागमने शीघ्रं मम कालोऽद्य निश्चितः .. ४..
कैकेयीवरदानेन सत्यसन्धः पिता मम .
भरताय ददौ राज्यं ममाप्यारण्यमुत्तमम् .. ५..
चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् .
आगमिष्ये पुनः शीघ्रं न चिन्तां कर्तुमर्हसि .. ६..
तत्श्रुत्वा सहसोद्विग्ना मूर्च्छिता पुनरुत्थिता .
आह रामं सुदुःखार्ता दुःखसागरसंप्लुता .. ७..
यदि राम वनं सत्यं यासि चेन्नय मामपि .
त्वद्विहीना क्षणादर्थं वा जीवितं धारये कथम् .. ८..
यथा गौर्बालकं वत्सं त्यक्त्वा तिष्ठेन्न कुत्रचित् .
तथैव त्वां न शक्नोमि त्यक्तुं प्राणात्प्रियं सुतम् .. ९..
भरताय प्रसन्नश्चेद्राज्यं राजा प्रयच्छतु .
किमर्थं वनवासाय त्वामाज्ञापयति प्रियम् .. १०..
कैकेय्या वरदो राजा सर्वस्वं वा प्रयच्छतु .
त्वया किमपराद्धं हि कैकेय्या वा नृपस्य वा .. ११..
पिता गुरुर्यथा राम तवाहमधिका ततः .
पित्राऽऽज्ञप्तो वनं गन्तुं वारयेयमहं सुतम् .. १२..
यदि गच्छसि मद्वाक्यमुल्लङ्घ्य नृपवाक्यतः .
तदा प्राणान्परित्यज्य गच्छामि यमसादनम् .. १३..
लक्ष्मणोऽपि ततः श्रुत्वा कौसल्यावचनं रुषा .
उवाच राघवं वीक्ष्य दहन्निव जगत्त्रयम् .. १४..
उन्मत्तं भ्रान्तमनसं कैकेयीवशवर्तिनम् .
बद्ध्वा निहन्मि भरतं तद्बन्धून्मातुलानपि .. १५..
अद्य पश्यन्तु मे शौर्यं लोकान्प्रदहतः पुरा .
राम त्वमभिषेकाय कुरु यत्नमरिन्दम .. १६..
धनुष्पाणिरहं तत्र निहन्त्य विघ्नकारिणः .
इति ब्रुवन्तं सौमित्रिमालिङ्ग्य रघुनन्दनः .. १७..
शूरोऽसि रघुशार्दूल ममात्यन्तहिते रतः .
जानामि सर्वं ते सत्यं किन्तु तत्समयो न हि .. १८..
यदिदं दृश्यते सर्वं राज्यं देहादिकं च यत् .
यदि सत्यं भवेत्तत्र आयासः सफलश्च ते .. १९..
भोगा मेघवितानस्यविद्युल्लेखेव चञ्चलाः .
आयुरप्यग्निसन्तप्तलोहस्यजलबिन्दुवत् .. २०..
यथा व्यालगलस्योऽपि भेको दंशानपेक्षते .
तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान् .. २१..
करोति दुःखेन हि कर्मतन्त्रं
शरीरभोगार्थमहर्निशं नरः .
देहस्तु भिन्नः पुरुषात्समीक्ष्यते
को वात्र भोगः पुरुषेण भुज्यते .. २२..
पितृमातृसुतभ्रातृदारबन्धवादिसंगमः .
प्रपायामिव जन्तूनां नद्यां काष्ठौद्यवच्चलः .. २३..
छायेव लक्ष्मीश्चपला प्रतीता
तारुण्यमम्बूर्मिवदध्रुवं च .
स्वप्नोपमं स्त्रीसुखमायुरल्पं
तथापि जन्तोरभिमान एषः .. २४..
संसृतिः स्वप्नसदृशी सदा रोगादिसङ्कुला .
गान्धरवनगरप्रख्या मूढस्तामनुवर्तते .. २५..
आयुष्यं क्षीयते यस्मादादित्यस्य गतागतैः .
दृष्ट्वान्येषां जरामृत्यू कथञ्चिन्नैव बुध्यते .. २६..
स एव दिवसः सैव रात्रिरित्येव मूढधीः .
भोगाननुपतत्येव कालवेगं न पश्यति .. २७..
प्रतिक्षणं क्षरत्येतदायुरामघटाम्बुवत् .
सपत्ना इव रोगौघाः शरीरं प्रहरन्त्यहो .. २८..
जरा व्याघ्रीव पुरतस्तर्जयन्त्यवतिष्ठते .
मृत्युः सहैव यात्येष समयं सम्प्रतीक्षते .. २९..
देहेऽहंभावमापन्नो राजाहं लोकविश्रुतः .
इत्यस्मिन्मनुते जन्तुः कृमिविङ्भस्मसंज्ञिते .. ३०..
त्वगस्थिमांसविण्मूत्ररेतोरक्तादिसंयुतः .
विकारी परिणामी च देह आत्मा कथं वद .. ३१..
यमास्थाय भवाँल्लोके दग्धुमिच्छति लक्ष्मण .
देहाभिमानिनः सर्वे दोषाः प्रादुर्भवन्ति हि .. ३२..
देहोऽहमिति यो बुद्धिरविद्या सा प्रकीर्तिता .
नाहं देहश्चिदात्मेति बुद्धिर्विद्येति भण्यते .. ३३..
अविद्या संसृतेर्हेतुर्विद्या तस्या निवर्तिका .
तस्माद्यत्नः सदा कार्यो विद्याभ्यासे मुमुक्षुभिः .
कामक्रोधादयस्तत्र शत्रवः शत्रुसूदन .. ३४..
तत्रापि क्रोध एवालं मोक्षविघ्नाय सर्वदा .
येनाविष्टः पुमान्हन्ति पितृभ्रातृसुहृत्सखीन् .. ३५..
क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् .
धर्मक्षयकरः क्रोधस्तस्मात्क्रोधं परित्यज .. ३६..
क्रोध एष महान् शत्रुस्तृष्णा वैतरणी नदी .
सन्त्तोषो नन्दनवनं शान्तिरेव हि कामधुक् .. ३७..
तस्म्मच्छान्तिं भजस्वाद्य शत्रुरेवं भवेन्न ते .
देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणः .. ३८..
आत्मा शुद्धः स्वयंज्योतिरविकारी निराकृतिः .
यावद्देहेन्द्रियप्राणैर्भिन्नत्वं नात्मनो विदुः .. ३९..
तावत्संसारदुःखौघैः पीड्यन्ते मृत्युसंयुताः .
तस्मात्त्वं सर्वदा भिन्नमात्मानं हृदि भावय .. ४०..
बुद्ध्यादिभ्यो बहिः सर्वमनुवर्तस्व मा खिदः .
भुञ्जन्प्रारब्धमखिलं सुखं वा दुःखमेव वा .. ४१..
प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यसे .
बाह्ये सर्वत्र कर्तृत्वमावहन्नपि राघव .. ४२..
अन्तःशुद्धस्वभावस्त्वं लिप्यसे न च कर्मभिः .
एतन्मयोदितं कृत्स्नं हृदि भावय सर्वदा .. ४३..
संसारदुःखैरखिलैर्बाध्यसे न कदाचन .
त्वमप्यम्ब ममाऽऽदिष्टं हृदि भावय नित्यदा .. ४४..
समागमं प्रतीक्षम्ब न दुःखैः पीड्यसे चिरम् .
न सदैकत्र संवासः कर्ममार्गानुवर्तिनाम् .. ४५..
यथा प्रवाहपतितप्लवानां सरितां तथा .
चतुर्दशसमासङ्ख्या क्षणार्द्धमिव जायते .. ४६..
अनुमन्यस्व मामम्ब दुःखं सन्त्यज्य दूरतः .
एवं चेत्सुखसंवासो भविष्यति वने मम .. ४७..
इत्युक्त्वा दण्डवन्मातुः पादयोरपतच्चिरम् .
उत्थाप्याङ्केसमावेश्य आशीर्भिरभ्यनन्दयत् .. ४८..
सर्वे देवाः सगन्धर्वा ब्रह्मविष्णुशिवादयः .
रक्षन्तु त्वां सदा यान्तं तिष्ठन्तं निद्रयायुतम् .. ४९..
इति प्रस्थापयामास समालिङ्ग्य पुनः पुनः .
लक्ष्मणोऽपि तदा रामं नत्वा हर्षाश्रुगद्गदः .. ५०..
आह राम ममान्तःस्थः संशयोऽयं त्वया हृतः .
यास्यामि पृष्ठतो राम सेवां कर्तुं तदादिश .. ५१..
अनुगृह्णीष्व मां राम नोचेत्प्राणांस्त्यजाम्यहम् .
तथेतिराघवोऽप्याहलक्ष्मणं याहि मा चिरम् .. ५२..
प्रतस्थे तां समाधातुं गतः सीतापतिर्विभुः .
आगतं पतिमालोक्य सीता सुस्मितभाषिणी .. ५३..
स्वर्णपात्रस्थसलिलैः पादौ प्रक्षाल्य भक्तितः .
पप्रच्छ पतिमालोक्य देव किं सेनया विना .. ५४
आगतोऽसि गतः कुत्र श्वेतच्छत्रं च ते कुतः .
वादित्राणि न वान्द्यते किरीटादिविवर्जितः .. ५५..
सामन्तराजसहितः सम्भ्रमान्नागतोऽसि किम् .
इति स्मसीतया पृष्टो रामः सस्मितमब्रवीत् .. ५६..
राज्ञा मे दण्डकारण्ये राज्यं दत्तं शुभेऽखिलम् .
अतस्तत्पालनार्थाय शीघ्रं यास्यामि भामिनि .. ५७..
अद्यैव यास्यामि वनं त्वं तु श्वश्रूसमीपगा .
शुश्रूषां कुरु मे मातुर्न मिथ्यावादिनो वयम् .. ५८..
इति ब्रुवन्तं श्रीरामं सीता भीताब्रवीद्वचः .
किमर्थं वनराज्यं ते पित्रा दत्तं महात्मना .. ५९..
तामाह रामः कैकेय्यै राजा प्रीतो वरं ददौ .
भरताय ददौ राज्यं वनवासं ममानघे .. ६०..
चतुर्दश समास्तत्र वासो मे किल याचितः .
तया देव्या ददौ राजा सत्यवादी दयापरः .. ६१..
अतः शीघ्रं गमिष्यामि मा विघ्नं कुरु भामिनि .
श्रुत्वा तद्रामवचनं जानकी प्रीतिसंयुता .. ६२..
अहमग्रे गमिष्यामि वनं पश्चात्त्वमेष्यसि .
इत्याह मां विना गन्तुं तव राघव नोचितम् .. ६३..
तामाह राघवः प्रीतः स्वप्रियां प्रियवादिनीम् .
कथं वनं त्वां नेष्येऽहं बहुव्याघ्रमृगाकुलम् .. ६४..
राक्षसा घोररूपाश्च सन्ति मानुषभोजिनः .
सिंहव्याघ्रवराहाश्च सञ्चरन्ति समन्ततः .. ६५..
कट्वम्लफलमूलानि भोजनार्थं सुमध्यमे .
अपूपानपि व्यञ्जनानि विद्यन्ते न कदाचन .. ६६..
काले काले फलं वापि विद्यते कुत्र सुन्दरि .
मार्गो न दृश्यते क्वापि शर्कराकण्टकान्वितः .. ६७..
गुहागह्वरसम्बाधं झल्लीदंशादिभिर्युतम् .
एवं बहुविधं दोषं वनं दण्डकसज्ञितम् .. ६८..
पादचारेण गन्तव्यं शीतवातातपादिमत् .
राक्षसादीन्वने दृष्ट्वा जीवितं हास्यसेऽचिरात् .. ६९..
तस्माद्भद्रे गृहे तिष्ठ शीघ्रं द्रक्ष्यसि मां पुनः .
रामस्य वचनं श्रुत्वा सीता दुःखसमन्विता .. ७०..
प्रत्युवाच स्फुरद्वक्त्रा किञ्चित्कोपसमन्विता .
कथं मामिच्छसे त्यक्तुं धर्मपत्नीं पतिव्रताम् .. ७१..
त्वदनन्यामदोषां मां धर्मज्ञोऽसि दयापरः .
त्वत्समीपे स्थितां राम को वा मां धर्षयेद्वने .. ७२..
फलमूलादिकं यद्यत्तव भुक्तावशेषितम् .
तदेवामृततुल्यं मे तेन तुष्टा रमाम्यहम् .. ७३..
त्वया सह चरन्त्या मे कुशाः काशाश्च कण्टकाः .
पुष्पास्तरणतुल्या मे भविष्यन्ति न संशयः .. ७४..
अहं त्वां क्लेशये नैव भवेयं कार्यसाधिनी .
बाल्ये मां वीक्ष्य कश्चिद्वैज्योतिःशास्त्रविशारदः .. ७५..
प्राह ते विपिने वासः पत्या सह भविष्यति .
सत्यवादी द्विजो भूयाद्गमिष्यामि त्वया सह .. ७६..
अन्यत्किञ्चित्प्रवक्ष्यामि श्रुत्वा मां नय काननम् .
रामायणानि बहुशः श्रुतानि बहुभिर्द्विजैः .. ७७..
सीतां विना वनं रामो गतः किं कुत्रचिद्वद .
अतस्त्वया गमिष्यामि सर्वथा त्वत्सहायिनी .. ७८..
यदिगच्छसि मं त्यत्क्त्वा प्राणांस्त्यक्ष्यामि तेऽग्रतः .
इति तं निश्चयं ज्ञात्वा सीताया रघुनन्दनः .. ७९..
अब्रवीद्देवि गच्छ त्वं वनं शीघ्रं मया सह .
अरुन्धत्यै प्रयच्छाशु हारानाभरणानि च .. ८०..
ब्राह्मणेभ्यो धनं सर्वं दत्त्वा गच्छामहे वनम् .
इत्युक्त्वा लक्ष्मणेनाशु द्विजानाहूय भक्तितः .. ८१..
ददौ गवां वृन्दशतं धनानि
वस्त्राणि दिव्यानि विभूषणानि .
कुटुम्बवद्भ्यः श्रुतशीलवद्भ्यो
मुदा द्विजेभ्यो रघुवंशकेतुः .. ८२..
अरुन्धत्यै ददौ सीता मुख्यान्याभरणानि च .
रामो मातुः सेवकेभ्यो ददौ धनमनेकधा .. ८३..
स्वकान्तःपुरवासिभ्यः सेवकेभ्यस्तथैव च .
पौरजानपदेभ्यश्च ब्राह्मणेभ्यः सहस्रशः .. ८४..
लक्ष्मणोऽपि सुमित्रां तु कौसल्यायै समर्पयत् .
धनुष्पाणिः समागत्य रामस्याग्रे व्यवस्थितः .. ८५..
रामः सीता लक्ष्मणश्च जग्मुः सर्वे नृपालयम् .. ८६..
श्रीरामः सह सीतया नृपपथे गच्छन् शनैः सानुजः .
पौरान् जानपद्द्कुतूहलदृशः सानन्दमुद्वीक्षयन् .
श्यामः कामसहस्रसुन्दरवपुः कान्त्या दिशो भासयन् .
पादन्यासपवित्रिताखिलजगत् प्रापालयं तत्पितुः .. ८७..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे चतुर्थः सर्गः .. ४..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. पञ्चमः सर्गः ..
आयान्तं नागरा दृष्ट्वा मार्गे रामं सजानकीम् .
लक्ष्मणेन समं वीक्ष्य ऊचुः सर्वे परस्परम् .. १..
कैकेय्या वरदानादि श्रुत्वा दुःखसमावृताः .
बत राजा दशरथः सत्यसन्धं प्रियं सुतम् .. २..
स्त्रीहेतोरत्यजत्कामी तस्य सत्यवता कुतः .
कैकेयी वा कथं दुष्टा रामं सत्यं प्रियङ्करम् .. ३..
विवासयामास कथं क्रूरकर्मातिमूढधीः .
हे जना नात्र वस्तव्यं गच्छमोऽद्यैव काननम् .. ४..
यत्र रामः सभार्यश्च सानुजो गन्तुमिच्छति .
पश्यन्तु जानकीं सर्वे पादचारेण गच्छतीम् .. ५..
पुंभिः कदाचिद्दृष्ट्वा वा जानकी लोकसुन्दरी .
सापि पादेन गच्छन्ती जनसङ्घेष्वनावृता .. ६..
रामोऽपि पादचारेण गजाश्वादिविवर्जितः .
गच्छति द्रक्ष्यथ विभुं सर्वलोकैकसुन्दरम् .. ७..
राक्षसी कैकेयीनाम्नी जाता सर्वविनाशिनी .
रामस्यापि भवेद्दुःखं सीतायाः पादयानतः .. ८..
बलवान्विधिरेवात्र पुंप्रयत्नो हि दुर्बलः .
इति दुःखाकुले वृन्दे साधूनां मुनिपुङ्गवः .. ९..
अब्रवीद्वामदेवोऽथ साधूनां सङ्घमध्यगः .
मानुशोचथ रामं वा सीतां वा वच्मि तत्त्वतः .. १०..
एष रमः परो विष्णुरादिनारायणः स्मृतः .
एषा सा जानकी लक्ष्मीर्योगमायेति विश्रुता .. ११..
असौ शेषस्तमन्वेति लक्ष्मणाख्यश्च साम्प्रतम् .
एष मायागुणैर्युक्तस्तत्तदाकारवानिव .. १२..
एष एव रजोयुक्तो ब्रह्माभूद्विश्वभावनः .
सत्त्वाविष्टस्तथा विष्णुस्त्रिजगत्प्रतिपालकः .. १३..
एष रुद्रस्तामसोऽन्ते जगत्प्रलयकारणम् .
एष मत्स्यः पुरा भूत्वा भक्तं वैवस्वतं मनुम् .. १४..
नाव्यारोप्य लयस्यान्ते पालयामास राघवः .
समुद्रमथने पूर्वं मन्दरे सुतलं गते .. १५..
अधारयत्स्वपृष्ठेऽद्रिं कूर्मरूपी रघूत्तमः .
मही रसातलं याता प्रलये सूकरोऽभवत् .. १६..
तोलयामास दंष्ट्राग्रे तां क्षोणीं रघुनन्दनः .
नारसिंहं वपुः कृत्वा प्रह्लादवरदः पुरा .. १७..
त्रैलोक्यकण्टकं रक्षः पाटयामास तन्नखैः .
पुत्रराज्यं हृतं दृष्ट्वा ह्यदित्या याचितः पुरा .. १८..
वामनत्वमुपागम्य याञ्चया चाहरत्पुनः .
दुष्टक्षत्रियभूभारनिवृत्त्यै भार्गवोऽभवत् .. १९..
स एव जगतां नाथ इदानीं रामतां गतः .
रावणादीनि रक्षांसि कोटिशो निहनिष्यति .. २०..
मानुषेणैव मरणं तस्य दृष्टं दुरात्मनः .
राज्ञा दशरथेनापि तपसाराधितो हरिः .. २१..
पुत्रत्वाकाङ्क्षया विष्णोस्तदा पुत्रोऽभवद्धरिः .
स एव विष्णुः श्रीरामो रावणादिवधाय हि .. २२..
गन्ताद्यैव वनं रामो लक्ष्मणेन सहायवान् .
एषा सीता हरेर्माया सृष्टिस्थित्यन्तकारिणी .. २३..
राजा वा कैकेयी वापि नात्र कारणमण्वपि .
पूर्वेद्युर्नारदः प्राह भूभारहरणाय च .. २४..
रामोऽप्याह स्वयं साक्षाच्छ्वो गमिष्याम्यहं वनम् .
अतो रामं समुद्दिश्य चिन्तां त्यजत बालिशाः .. २५..
रामरामेति ये नित्यं जपन्ति मनुजा भुवि .
तेषां मृत्यु भयादीनि न भवन्ति कदाचन .. २६..
का पुनस्तस्य रामस्य दुःखशङ्का महात्मनः .
रामनाम्नैव मुक्तिः स्यात्कलौ नान्येन केनचित् .. २७..
मायामानुषरूपेण विडम्बयति लोककृत् .
भक्तानां भजार्थाय रावणस्य वधाय च .. २८..
राज्ञश्चाभीष्टसिद्ध्यर्थं मानुषं वपुराश्रितः .
इत्युक्त्वा विररामाथ वामदेवो माहामुनिः .. २९..
श्रुत्वा तेऽपि द्विजाः सर्वे रामं ज्ञात्वा हरिं विभुम् .
जहुर्हृत्संशयग्रन्थिं राममेवान्वचिन्तयन् .. ३०..
य इदं चिन्तयेन्नित्यं रहस्यं रामसीतयोः .
तस्य रामे दृढा भक्तिर्भवेद्विज्ञानपूर्विका .. ३१..
रहस्यं गोपनीयं वो यूयं वै राघवप्रियाः .
इत्युक्त्वा प्रययौ विप्रस्तेऽपि रामं परं विदुः .. ३२..
ततो रामः समाविश्य पितृगेहमवारितः .
सानुजः सीतया गत्वा कैकेयीमिदमब्रवीत् .. ३३..
आगताः स्मो वयं मातस्त्रयस्ते सम्मतं वनम् .
गन्तुं कृतधियः शीघ्रमाज्ञापयतु नः पिता .. ३४..
इत्युक्ता सहसोत्थाय चीराणि प्रददौ स्वयम् .
रामाय लक्ष्मणायाथ सीतायै च पृथक् पृथक् .. ३५..
रामस्तु वस्त्राण्युत्सृज्य वन्यचीराणि पर्यधात् .
लक्ष्मणोऽपि तथा चक्रे सीता तन्न विजानती .. ३६..
हस्ते गृहीत्वा रामस्य लज्जया मुखमैक्षत .
रामो गृहीत्वा तच्चीरम्ंशुके पर्यचेष्टयत् .. ३७..
तद् दृष्ट्वा रुरुदः सर्वे राजदाराः समन्ततः .
वसिष्ठस्तु तदाकर्ण्य रुदितं भर्त्सयन् रुषा .. ३८..
कैकेयीं प्राह दुर्वृत्ते राम एव त्वया वृतः .
वनवासाय दुष्टे त्वं सीतायै किं प्रयच्छसि .. ३९..
यदि रामं समन्वेति सीता भक्त्या पतिव्रता .
दिव्याम्बरधरा नित्यं सर्वाभरणभूषितम् .. ४०..
रमयत्वनिशं रामं वनदुःखनिवारिणी .
राजा दशरथोऽप्याह सुमन्त्रं रथमानय .. ४१..
रथमारुह्य गच्छन्तु वनं वनचरप्रियाः .
इत्युक्त्वा राममालोक्य सीतां चैव सलक्ष्मणम् .. ४२..
दुःखान्निपतितो भूमौ रुरोदाश्रुपरिप्लुतः .
आरुरोह रथं सीता शीघ्रं रामस्य् पश्यतः .. ४३..
रामः प्रदक्षिणं कृत्वा पितरं रथमारुहत् .
लक्ष्मणः खड्गयुगलं धनुस्तूणीयुगं तथा .. ४४..
गृहीत्वा रथमारुह्य नोदयामास सारथिम् .
तिष्ठ तिष्ठ सुमन्त्रेति राजा दशरथोऽब्रवीत् .. ४५..
गच्छ गच्छेति रामेण नोदितोऽचोदयद्रथम् .
रामे दूरं गते राजा मूर्च्छितः प्रापतद्भुवि .. ४६..
पौरास्तु बालवृद्धाश्च वृद्धा ब्राह्मणसत्तमाः .
तिष्ठ तिष्ठेति रामेति क्रोशन्तो रथमन्वयुः .. ४७..
राजा रुदित्वा सुचिरं मां नयन्तु गृहं प्रति .
कौसल्याया राममातुरित्याह परिचारकान् .. ४८..
किञ्चित्कालं भवेत्तत्र जीवनं दुःखितस्य मे .
अत ऊर्ध्वं न जीवामि चिरं रामं विना कृतः .. ४९..
ततो गृहं प्रविश्यैव कौसल्यायाः पपात ह .
मूर्च्छितश्च चिरादुद्ध्वा तूष्णीमेवावतस्थिवान् .. ५०..
रामस्तु तमसातीरं गत्वा तत्रावसत्सुखी .
जलं प्राश्य निराहारो वृक्षमूलेऽस्वपद्विभुः .. ५१..
सीतया सह धर्मात्मा धनुष्पाणिस्तु लक्ष्मणः .
पालयामास धर्मज्ञः सुमन्त्रेण समन्वितः .. ५२..
पौराः सर्वे समागत्य स्थितास्तस्याविदूरतः .
शक्ता रामं पुरं नेतुं नोचेद्गच्छामहे वनम् .. ५३..
इति निश्चयमाज्ञाय तेषां रामोऽतिविस्मितः .
नाहं गच्छामि नगरमेते वै क्लेशभागिनः .. ५४..
भविष्यन्तीति निश्चित्य सुमन्त्रमिदमब्रवीत् .
इदानीमेव गच्छामः सुमन्त्र रथमानय .. ५५..
इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत् .
आरुह्य रामः सीता च लक्ष्मणोऽपि ययुर्द्रुतम् .. ५६..
अयोध्याभिमुखं गत्वा किञ्चिद्दूरं ततो ययुः .
तेऽपि राममदृष्ट्वैव प्रातरुत्थाय दुःखिताः .. ५७..
रथनेमिगतं मार्गं पश्यन्तस्ते पुरं ययुः .
हृदि रामं ससीतं ते ध्यायन्तस्तथुरन्वहम् .. ५८..
सुमन्त्रोऽपि रथं शीघ्रं नोदयामास सादरम् .
स्फीतान् जनपदान्पश्यन् रामः सीतासमन्वितः .. ५९..
गङ्गातीरं समागच्छच्छृङ्गवेराविदूरतः .
गङ्गां दृष्ट्वा नमस्कृत्य स्नात्वा सानन्दमानसः .. ६०..
शिंशिपावृक्षमूले स निषसाद रघूत्तमः .
ततो गुहो जनैः श्रुत्वा रामागममहोत्सवम् .. ६१..
सखायं स्वामिनं द्रष्टुं हर्षात्तूर्णं समापतत् .
फलानि मधुपुष्पादि गृहीत्वा भक्तिसंयुतः .. ६२..
रामस्याग्रे विनिक्षिप्य दण्डवत्प्रापतद्भुवि .
गुहमुत्थाप्य तं तूर्णं राघवः परिषस्वजे .. ६३..
संपृष्टकुशलो रामं गुहं प्राञ्जलिरब्रवीत् .
धन्योऽहमद्य मे जन्म नैषादं लोकपावन .. ६४..
बभूव परमानदः स्पृष्ट्वा तेऽङ्गं रघूत्तम .
नैषादराज्यमेतत्ते किङ्करस्य रघूत्तम .. ६५..
त्वदधीनं वसन्नत्र पालयास्मान् रघूद्वह .
आगच्छ यामो नगरं पावनं कुरु मे गृहम् .. ६६..
गृहाण फलमूलानि त्वदर्थं सञ्चितानि मे .
अनुगृह्णीष्व भगवन् दासस्तेऽहं सुरोत्तम .. ६७..
रामस्तमाह सुप्रीतो वचनं शृणु मे सखे .
न वेक्ष्यामि गृहं ग्रामं नव वर्षाणि पञ्च च .. ६८..
दत्तमन्येन नो भुञ्जे फलमूलादि किञ्चन .
राज्यं ममैतत्तं सर्वं त्वं सखा मेऽतिवल्लभः .. ६९..
वटक्षीरं समानाय्य जटामुकुटमादरात् .
बबन्ध लक्ष्मणेनाथ सहितो रथुनन्दनः .. ७०..
जलमा तु सम्प्राश्य सीतया सह राघवः .
आस्तृतं कुशपर्णाद्यैः शयनं लक्ष्मणेन हि .. ७१..
उवास तत्र नगरप्रासादाग्रे यथा पुरा .
सुष्वाप तत्र वैदेह्या पर्यङ्क इव संस्कृते .. ७२..
ततोऽविदूरे परिगृह्य चापं
सबाणतूणीरधनुः स लक्ष्मणः .
ररक्ष रामं परितो विपश्यन्
गुहेन सार्धं सशरासनेन .. ७३..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे पञ्चमः सर्गः .. ५..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. षष्ठः सर्गः ..
सुप्तं रामं समालोक्य गुहः सोऽश्रुपरिप्लुतः .
लक्ष्मणं प्राह विनयाद् भ्रातः पश्यसि राघवम् .. १..
शयानं कुशपत्रौवसंस्तरे सीतया सह .
यः शेते स्वर्णपर्यङ्के स्वास्तीर्णे भवनोत्तमे .. २..
कैकेयी रामदुःखस्य कारणं विधिना कृता .
मन्थराबुद्धिमास्थाय कैकेयी पापमाचरत् .. ३..
तच्छ्रुत्वा लक्ष्मणः प्राह सखे शृणु वचो मम .
कः कस्य हेतुर्दुःखस्य कश्च हेतुः सुखस्य च .. ४..
स्वपूर्वार्जितकर्मैव कारणं सुखदुःखयोः .. ५..
सुखस्य दुःखस्य न कोऽपि दाता परो
ददातीति कुबुद्धिरेषा .
अहं करोमीति वृथभिमानः
स्वकर्मसूत्रग्रथितो हि लोकः .. ६..
सुहृन्मित्रार्युदासीनद्वेष्यमध्यस्थबान्धवाः .
स्वयमेवाचरन्कर्म तथा तत्र विभाव्यते .. ७..
सुखं वा यदि वा दुःखं स्वकर्मवशगो नरः .
यद्यद्यथागतं तत्तद् भुक्त्वा स्वस्थमना भवेत् .. ८..
न मे भोगागमे वाञ्छा न मे भोगविवर्जने .
आगच्छत्वथ मागच्छत्वभोगवशगो भवेत् .. ९..
स्वस्मिन् देशे च काले च यस्माद्वा येन केन वा .
कृतं शुभाशुभं कर्म भोज्यं तत्तत्र नान्यथा .. १०..
अलं हर्षविषादाभ्यां शुभाशुभफलोदये .
विधात्रा विहितं यद्यत्तदलङ्घ्यं सुरासुरैः .. ११..
सर्वदा सुखदुःखाभ्यां नरः प्रत्यवरुध्यते .
शरीरं पुण्यपापाभ्यामुत्पन्नं सुखदुःखवत् .. १२..
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् .
द्वयमेतद्धि जन्तूनामालङ्घ्य दिनरात्रिवत् .. १३..
सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम् .
द्वयमन्योन्यसंयुक्तं प्रोच्यते जलकङ्कवत् .. १४..
तस्माद्धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु .
न हृष्यन्ति न मुह्यन्ति समं मायेति भावनात् .. १५..
गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभः .
बभूव रामः सलिलं स्पृष्ट्वा प्रातः समाहितः .. १६..
उवाच शीघ्रं सुदृढं नावमानय मे सखे .
श्रुत्वा रामस्य वचनं निषादाधिपतिर्गुहः .. १७..
स्वयमेव दृढं नावमानिनाय सुलक्षणाम् .
स्वामिन्नारुह्यतां नौकां सीतया लक्ष्मणेन च .. १८..
वाहये ज्ञातिभिः सार्धमहमेव समाहितः .
तथेति राघवः सीतामारोप्य शुभलक्षणाम् .. १९..
गुहस्य हस्तावालम्ब्य स्वयं चारोहदच्युतः .
आयुधादीन् समारोप्य लक्ष्मणोऽप्यारुरोह च .. २०..
गुहस्तान्वाहयामास ज्ञातिभिः सहितः स्वयम् .
गङ्गामध्ये गतां गङ्गां प्रार्थयामास जानकी .. २१..
देवि गङ्गे नमस्तुभ्यं निवृत्ता वनवासतः .
रामेण सहिताहं त्वां लक्ष्मणेन च पूजये .. २२..
सुरामांसोपहारैश्च नानाबलिभिरादृता .
इत्युक्त्वा परकूलं तौ शनैरुत्तीर्य जग्मतुः .. २३..
गुहोऽपि राघवं प्राह गमिष्यामि त्वया सह .
अनुज्ञां देहि राजेन्द्र नोचेत्प्राणांस्त्यजाम्यहम् .. २४..
श्रुत्वा नैषादिवचनं श्रीरामस्तमथाब्रवीत् .
चतुर्दश समाः स्थित्वा दण्डके पुनरप्यहम् .. २५..
आयास्याभ्युदितं सत्यं नासत्यं रामभाषितम् .
इत्युक्त्वालिङ्ग्य तं भक्तं समाश्वास्य पुनः पुनः .. २६..
निवर्तयामास गुहं सोऽपि कृच्छ्राद्ययौ गृहम् .. २७..
तत्र मेघ्यं मृगं हत्वा पक्त्वा हुत्वा च ते त्रयः .
भुक्त्वा वृक्षतले सुप्त्वा सुखमासत तां निशाम् .. २८..
ततो रामस्तु वैदेह्या लक्ष्मणेन समन्वितः .
भरद्वाजाश्रमपदं गत्वा बहिरुपस्थितः .
तत्रैकं वटुकं दृष्ट्वा रामः प्राह च हे वटो .. २९..
रामो दाशरथिः सीतालक्ष्मणाभ्यां समन्वितः .
आस्ते बहिर्वनस्येति ह्युच्यतां मुनिसन्निधौ .. ३०..
तत्श्रुत्वा सहसा गत्वा पादयोः पतितो मुनेः .
स्वामिन् रामः समागत्य वनाद् बहिरवस्थितः .. ३१..
सभार्यः सानुजः श्रीमानाह मां देवसन्निभः .
भरद्वाजाय मुनये ज्ञापयस्व यथोचितम् .. ३२..
तत्श्रुत्वा सहसोत्थाय भरद्वाजो मुनीश्वरः .
गृहीत्वार्घ्यं च पाद्यं च रामसामीप्यमाययौ .. ३३..
दृष्ट्वा रामं यथान्यायं पूजयित्वा सलक्ष्मणम् .
आह मे पर्णशालां भो राम राजीवलोचन .. ३४..
आगच्छ पादरजसा पुनीहि रघुनन्दन .
इत्युक्त्वोटजमानीय सीतया सह रघावौ .. ३५..
भक्त्या पुनः पूजयित्वा चकारातिथ्यमुत्तमम् .
अद्याहं तपसः पारं गतोऽमि तव सङ्गमात् .. ३६..
ज्ञातं राम तवोदन्तं भूतं चागामिकं च यत् .
जानामि त्वां परात्मानं मायया कार्यमानुषम् .. ३७..
यदर्थमवतीर्णोऽसि प्रार्थितो ब्रह्मणा पुरा .
यदर्थं वनवासस्ते यत्करिष्यसि वै पुनः .. ३८..
जानामि ज्ञानदृष्ट्याहं जातया त्वदुपासनात् .
इतः परं त्वां किं वक्ष्ये कृतार्थोऽहं रघूत्तम .. ३९..
यस्त्वां पश्यामि काकुत्स्थं पुरुषं प्रकृतेः परम् .
रामस्तमभिवाद्याह सीतालक्ष्मणसंयुतः .. ४०..
अनुग्राह्यस्त्वया ब्रह्मन्वयं क्षत्रियबान्धवाः .
इति सम्भाष्य तेऽन्योन्यमुषित्वा मुनिसन्निधौ .. ४१..
प्रातरुत्थाय यमुनामुत्तीर्य मुनिवारकैः .
कृताप्लवने मुनिना दृष्टमार्गेण राघवः .. ४२..
प्रययौ चित्रकूटाद्रिं वाल्मीकेर्यत्र चाश्रमः .
गत्वा रामोऽथवाल्मीकेराश्रमं ऋषिसङ्कुलम् .. ४३..
नानामृगद्विजाकीर्णं नित्यपुष्पफलाकुलम् .
तत्र दृष्ट्वा समासानं वाल्मीकिं मुनिसत्तमम् .. ४४..
ननाम शिरसा रामो लक्ष्मणेन च सीतया .
दृष्ट्वा रामं रमानाथं वाल्मीकिर्लोकसुन्दरम् .. ४५..
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् .
कन्दर्पसदृशाकारं कमनीयाम्बुजेक्षणम् .. ४६..
दृष्ट्वैव सहसोत्तस्थौ विस्मयानिमिषेक्षणः .
आलिङ्ग्य परमानन्दं रामं हर्षाश्रु लोचनः .. ४७..
पूजयित्वा जगत्पूज्यं भक्त्यार्घ्यादिभिरदृतः .
फलमूलैः स मधुरैर्भोजयित्वा च लालितः .. ४८..
राघवः प्राञ्जलिः प्राह वाल्मीकिं विनयान्वितः .
पितुराज्ञां पुरस्कृत्य दण्डकानागता वयम् .. ४९..
भवन्तो यदि जानन्ती किं वक्ष्यामोऽत्र कारणम् .
यत्र मे सुखवासाय भवेत्स्थानं वदस्व तत् .. ५०..
सीतया सहितः कालं किञ्चित्तत्र नयाम्यहम् .
इत्युक्तो राघवेणासौ मुनिः सस्मितमब्रवीत् .. ५१..
त्वमेव सर्वलोकानां निवासस्थानमुत्तमम् .
तवापि सर्वभूतानि निवाससदनानि हि .. ५२..
एवं साधारणं स्थानमुक्तं ते रघुनन्दन .
सीतया सहितस्येन विशेषं पृच्छतस्तव .
तद्वक्ष्यामि रघुश्रेष्ठ यत्ते नियतमन्दिरम् .. ५३..
शान्तानां समदृष्टीनामद्वेष्टणां च जन्तुषु .
त्वामेव भजतां नित्यं हृदयं तेऽधिमन्दिरम् .. ५४..
धर्माधर्मान्परित्यज्य त्वामेव भजतोऽनिशम् .
सीतया सह ते राम तस्य हृत्सुखमन्दिरम् .. ५५..
त्वन्मन्त्रजापको यस्तु त्वामेव शरणं गतः .
निर्द्वन्द्वो निःस्पृहस्तस्य हृदयं ते सुमन्दिरम् .. ५६..
निरहङ्कारिणः शान्ता ये रागद्वेषवर्जिताः .
समलोष्टाश्मकनकास्तेषां ते हृदयं गृहम् .. ५७..
त्वयि दत्तमनोबुद्धिर्यः सन्तुष्ट सदाः भवेत् .
त्वयि सन्त्यक्तकर्मा यस्तन्मनस्ते शुभं गृहम् .. ५८..
यो न द्वेष्ट्यप्रियं प्राप्य प्रियं प्राप्य न हृष्यते .
सर्वं मायेति निश्चित्य त्वां भजेत्तन्मनो गृहम् .. ५९..
षड्भावादिविकारान्यो देहे पश्यति नात्मनि .
क्षुत्तृट् सुखं भयं दुःखं प्राणबुद्ध्योर्निरीक्षते .. ६०..
संसारधर्मैर्निर्मुक्तस्तस्य ते मानसं गृहम् .. ६१..
पश्यन्ति ये सर्वगुहाशयस्थं त्वां
चिद्घनं सत्यमनन्तमेकम् .
अलेपकं सर्वगतं वरेण्यं तेषां
हृदब्जे सह सीतया वस .. ६२..
निरन्तराभ्यासदृढीकृतात्मनां
त्वत्पादसेवापरिनिष्ठितानाम् .
त्वन्नामकीर्त्या हतकल्मषाणां
सीतासमेतस्य गृहं हृदब्जे .. ६३..
राम त्वन्नाममहिमा वर्ण्यते केन वा कथम् .
यत्प्रभावादहं राम ब्रह्मर्षित्वमवाप्तवान् .. ६४..
अहं पुरा किरातेषु किरातैः सह वर्धितः .
जन्ममात्रद्विजत्वं मे शूद्राचाररतः सदा .. ६५..
शूद्रायां बहवः पुत्रा उत्पन्ना मेऽजितात्मनः .
ततश्चोरश्च सङ्गम्य चौरोऽहमभवं पुरा .. ६६..
धनुर्बाणधरो नित्यं जीवानामन्तकोपमः .
एकदा मुनयः सप्त दृष्टा महति कानने .. ६७..
साक्षान्मया प्रकाशन्तो ज्वलनार्कसमप्रभः .
तानन्वधावं लोभेन तेषां सर्वपरिच्छदान् .. ६८..
ग्रहीतुकामस्तत्राहं तिष्ठ तिष्ठेति चाब्रवम् .
दृष्ट्वा मां मुनयोऽपृच्छन्किमायासि द्विजाधमा .. ६९..
अहं तानब्रवं किञ्चिदादातुं मुनिसत्तमाः .
पुत्रदारादयः सन्ति बहवो मे बुभुक्षिताः .. ७०..
तेषां संरक्षणार्थाय चरामि गिरिकानने .
ततो मामूचुरव्यग्राः पृच्छ गत्वा कुटुम्बकम् .. ७१..
यो यो मया प्रतिदिनं क्रियते पापसञ्चयः .
यूयं तद्भागिनः किं वा नेति वेतिपृथक्पृथक् .. ७२..
वयं स्थास्यामहे तावदागमिष्यसि निश्चयः .
तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरितम् .. ७३..
अपृच्छं पुत्रदारादींस्तैरुक्तोऽहं रघूत्तम .
पापं तवैव तत्सर्वं वयं तु फलभागिनः .. ७४..
तत्श्रुत्वा जातनिर्वेदो विचार्य पुनरागमम् .
मुनयो यत्र तिष्ठन्ति करुणापूर्णमानसाः .. ७५..
मुनीनां दर्शनादेव शुद्धान्तःकरणोऽभवम् .
धनुरादीन्परित्यज्य दण्डवत्पतितोऽस्म्यहम् .. ७६..
रक्षध्वं मां मुनिश्रेष्ठा गच्छन्तं निरयार्णवम् .
इत्यग्रे पतितं दृष्ट्वा मामूचुर्मुनिसत्तमाः .. ७७..
उत्तिष्ठोत्तिष्ठ भद्रं ते सफलः सत्समागमः .
उपदेक्ष्यामहे तुभ्यं किञ्चित्तेनैव मोक्ष्यसे .. ७८..
परस्परं समालोच्य दुर्वृत्तोयं द्विजाधमः .
उपेक्ष्य एव सद्वृत्तस्तथापि शरणं गतः .
रक्षणीयः प्रयत्नेन मोक्षमार्गोपदेशतः .. ७९..
इत्युक्त्वा राम ते नाम व्यत्यस्ताक्षरपूर्वकम् .
एकाग्रमनसात्रैव मरेति जप सर्वदा .. ८०..
आगच्छामः पुनर्यावत्तावदुक्तं सदा जप .
इत्युक्त्वा प्रययुः सर्वे मुनयो दिव्यदर्शिनाः .. ८१..
अहं यथोपदिष्टं तैस्तथाकरवमञ्जसा .
जपन्नेकाग्रमनसा बाह्यं विस्मृतवानहम् .. ८२..
एवं बहुतिथे काले गते निश्चलरूपिणः .
सर्वसङ्गविहीनस्य वल्मीकोऽभून्ममोपरि .. ८३..
ततो युगसहस्रान्ते ऋषयः पुनरागमन् .
मामूचुर्निष्क्रमस्वेति तत्श्रुत्वा तूर्णमुत्थितः .. ८४..
वल्मीकान्निर्गतश्चाहं नीहारादिव भास्करः .
मामप्याहुर्मुनिगणा वाल्मीकिस्त्वं मुनीश्वर .. ८५..
वल्मीकात्सम्भवो यस्माद् द्वितीयं जन्म तेऽभवत् .
इत्युक्त्वा ते ययुर्दिव्यगतिं रघुकुलोत्तम .. ८६..
अहं ते राम नाम्नश्च प्रभावादीदृशोऽभवम् .
अद्य साक्षात्प्रपश्यामि ससीतं लक्ष्मणेन च .. ८७..
रामं राजीवपत्राक्षं त्वां मुक्तो नात्र संशयः .
आगच्छ राम भद्रं ते स्थलं वै दर्शयाम्यहम् .. ८८..
एवमुक्त्वा मुनिः श्रीमाँल्लक्ष्मणेन समन्वितः .
शिष्यैः परिवृतो गत्वा मध्ये पर्वतगङ्गयोः .. ८९..
तत्र शालां सुविस्तीर्णं कारयामास वासभूः .
प्राक्पश्चिमं दक्षिणोदक् शोभनं मन्दिरद्वयम् .. ९०..
जानक्या सहितो रामो लक्ष्मणेन समन्वितः .
तत्र ते देवसदृशा ह्यवसन् भवनात्तमे .. ९१..
वाल्मीकिना तत्र सुपूजितोऽयं
रामः ससीतः सह लक्ष्मणेन .
देवैर्मुनीद्रैः सहितो मुदास्ते
स्वर्गे यथा देवपतिः सशच्या .. ९२..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे षष्ठः सर्गः .. ६..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. सप्तमः सर्गः ..
सुमन्त्रोऽपि तदायोध्यां दिनान्ते प्रविवेश ह .
वस्त्रेण मुखमाच्छाद्य बाष्पाकुलितलोचनः .. १..
बहिरेव रथं स्थाप्य राजानं द्रष्टुमाययौ .
जय शब्देन राजानं स्तुत्वा तं प्रणनाम ह .. २..
ततो राजा नमन्तं तं सुमन्त्रं विह्वलोऽब्रवीत् .
सुमन्त्र रामः कुत्रास्ते सीतया लक्ष्मणेन च .. ३..
कुत्र त्यक्तस्त्वया रामः किं मां पापिनमब्रवीत् .
सीता वा लक्ष्मणो वापि निर्दयं मां किमब्रवीत् .. ४..
हा राम हा गुणनिधे हा सीते प्रियवादिनि .
दुःखार्णवे निमग्नं मां म्रियमाणं न पश्यसि .. ५..
विलप्यैवं चिरं राजा निमग्नो दुःखसागरे .
एवं मन्त्री रुदन्तं तं प्राञ्जलिर्वाक्यमब्रवीत् .. ६..
रामः सीता च सौमित्रिर्मया नीता रथेन ते .
शृङ्गवेरपुराभ्याशे गङ्गाकूले व्यवस्थिताः .. ७..
गुहेन किञ्चिदानीतं फलमूलादिकं च यत् .
स्पृष्ट्वा हस्तेन सम्प्रीत्या नाग्रहीद्विससर्ज तत् .. ८..
वटक्षीरः समानाय्य गुहेन रघुनन्दनः .
जटामुकुटमाबद्ध्य मामाह नृपते स्वयम् .. ९..
सुमन्त्र ब्रूहि राजानं शोकस्तेऽस्तु न मत्कृते .
साकेतादधिकं सौख्यं विपिने नो भविष्यति .. १०..
मातुर्मे वन्दनं ब्रूहि शोकं त्यजतु मत्कृते .
आश्वासयतु राजानं वृद्धं शोकपरिप्लुतम् .. ११..
सीता चाश्रुपरीताक्षी मामाह नृपसत्तम .
दुःखगद्गदया वाचा रामं किञ्चिदवेक्षती .. १२..
साष्टाङ्ग प्रणिपातं मे ब्रूहि श्वश्रोः पदाम्बुजे .
इति प्ररुदती सीता गता किञ्चिदवाङ्मुखी .. १३..
ततस्तेऽश्रुपरीताक्षा नावमारुरुहुस्तदा .
यावद्गङ्गां समुत्तीर्य गतास्तावदहं स्थितः .. १४..
ततो दुःखेन महता पुनरेवाहमागतः .
ततो रुदन्ती कौसल्या राजनमिदमब्रवीत् .. १५..
कैकेय्यै प्रियभार्यायै प्रसन्नो दत्तवान्वरम् .
त्वं राज्यं देहि तस्यैव मत्पुत्रः किं विवासितः .. १६..
कृत्वा त्वमेव तत्सर्वमिदानीं किं नु रोदिषि .
कौसल्यावचनं श्रुत्वा क्षते स्पृष्ट इवाग्निना .. १७..
पुनः शाकाश्रुपूर्णाक्षः कौसल्यामिदमब्रवीत् .
दुःखेन म्रियमाणं मां किं पुनर्दुःखयस्यलम् .. १८..
इदानीमेव मे प्राणा उत्क्रमिष्यन्ति निश्चयः .
शप्तोऽहं बाल्यभावेन केनचिन्मुनिना पुरा .. १९..
पुराहं यौवने दृप्तचापबाणधरो निशि .
अचरं मृगयासक्तो नद्यास्तीरे महावने .. २०..
तत्रार्धरात्रसमये मुनिः कश्चित्तृषार्दितः .
पिपासार्दितयोः पित्रोर्जलमानेतुमुद्यतः .
अपूरयज्जले कुम्भं तदा शब्दोऽभवन्महान् .. २१..
गजः पिबति पानीयमिति मत्वा महानिशि .
बाणं धनुषि सन्धाय शब्दवेधिनमक्षिपम् .. २२..
हा हतोऽस्मीति तत्राभूच्छब्दो मानुषसूचकः .
कस्यापि न कृतो दोषो मया केन हतो विधे .. २३..
प्रतीक्षते मां माता च पिता च जलकाङ्क्षया .
तत्श्रुत्वा भयसन्त्रस्तस्ततोऽहं पौरुषं वचः .. २४..
शनैर्गत्वाथ तत्पार्श्वं स्वामिन् दशरथोऽस्म्यहम् .
अजानता मया विद्धस्त्रातुमर्हसि मां मुने .. २५..
इत्युक्त्वा पादयोस्तस्य पतिता गद्गदाक्षरः .
तदा मामाह स मुनिर्मा भैषीर्नृपसत्तम .. २६..
ब्रह्महत्या स्पृशेन्न त्वां वैश्योऽहं तपसि स्थितः .
पितरौ मां प्रतीक्षेते क्षुत्तृड्भ्यां परिपीडितौ .. २७..
तयोस्त्वमुदकं देहि शीघ्रमेवाविचारयन् .
न चेत्त्वां भस्मसात्कुर्यात्पितामे यदि कुप्यति .. २८..
जलं दत्वा तु तौ नत्वा कृतं सर्वं निवेदय .
शल्यमुद्धर मे देहात्प्राणांस्त्यक्ष्यामि पीडितः .. २९..
इत्युक्तो मुनिना शीघ्रं बाणमुत्पाट्य देहतः .
सजलं कलशं धृत्वा गतोऽहं यत्र दम्पती .. ३०..
अतिवृद्धावन्धदृशौ क्षुत्पिपासार्दितौ निशि .
नायाति सलिलं गृह्य पुत्रः किं वात्र कारणम् .. ३१..
अनन्यगतिकौ वृद्धौ शोच्यौ तृट्परिपीडितौ .
आवामुपेक्षते किं वा भक्तिमानावयोः सुतः .. ३२..
इति चिन्ताव्याकुलौ तौ मत्पादन्यासजं ध्वनिम् .
श्रुत्वा प्राह पिता पुत्र किं विलम्बः कृतस्त्वया .. ३३..
देह्यावयोः सुपानीयं पिब त्वमपि पुत्रक .
इत्येवं लपतोर्भीत्या सकाशमगमं शनैः .. ३४..
पादयोः प्रणिपत्याहमब्रवं विनयान्वितः .
नाहं पुत्रस्त्वयोध्याया राजा दशरथोऽस्म्यहम् .. ३५..
पापोऽहं मृगयासक्तो रात्रौ मृगविहिंसकः .
जलावताराद्दूरेऽहं स्थित्वा जलगतं ध्वनिम् .. ३६..
श्रुत्वाहं शब्दवेधित्वादेकं बाणमथात्यजम् .
हतोऽस्मीति ध्वनिं श्रुत्वा भयात्तत्राहमागतः .. ३७..
जटां विकीर्य पतितं दृष्ट्वाहं मुनिदारकम् .
भीतो गृहीत्वा तत्पादौ रक्ष रक्षेति चाब्रवम् .. ३८..
मा भैषीरिति मां प्राह ब्रह्महत्याभयं न ते .
मत्पित्रोः सलिलं दत्त्वा नत्वा प्रार्थय जीवितम् .. ३९..
इत्युक्तो मुनिना तेन ह्यागतो मुनिहिंसकः .
रक्षेतां मां दयायुक्तौ युवां हि शरणागतम् .. ४०..
इति श्रुत्वा तु दुःखार्तौ विलप्य बहु शोच्य तम् .
पतितौ नौ सुतो यत्र नय तत्राविलम्बयन् .. ४१..
ततो नीतौ सुतो यत्र मया तौ वृद्धदम्पती .
स्पृष्ट्वा सुतं तौ हस्ताभ्यां बहुशोऽथ विलेपतुः .. ४२..
हाहेति क्रन्दमानौ तौ पुत्रपुत्रेत्यवोचताम् .
जलं देहीति पुत्रेति किमर्थं न ददास्यलम् .. ४३..
ततो मामूचतुः शीघ्रं चितिं रचय भूपते .
मया तदैव रचिता चितिस्तत्र निवेशिताः .
त्रयस्तत्राग्निरुत्सृष्टो दग्धास्ते त्रिदिवं ययुः .. ४४..
तत्र वृद्धः पिता प्राह त्वमप्येवं भविष्यसि .
पुत्रशोकेन मरणं प्राप्स्यसे वचनान्मम .. ४५..
स इदानीं मम प्राप्तः शापकालोऽनिवारितः .
इत्युक्त्वा विललापाथ राजा शोकसमाकुलः .. ४६..
हा राम पुत्र हा सीतेति लक्ष्मण गुणाकर .
त्वद्वियोगादहं प्राप्तो मृत्युं कैकेयिसम्भवम् .. ४७..
वदन्नेवं दशरथः प्राणांस्त्यक्त्वा दिवं गतः .
कौसल्या च सुमित्रा च तथान्या राजयोषितः .. ४८..
चुक्रुशुश्च विलेपुश्च उरस्ताडनपूर्वकम् .
वसिष्ठः प्रययौ तत्र प्रातर्मन्त्रिभिरावृतः .. ४९..
तैलद्रोण्यां दशरथं क्षित्वा दूतानाथाब्रवीत् .
गच्छत त्वरितं साश्वा युधाजिन्नगरं प्रति .. ५०..
तत्रास्ते भरतः श्रीमाञ्छत्रुघ्नसहितः प्रभुः .
उच्यतां भरतः शीघ्रमागच्छेति ममाज्ञया .. ५१..
अयोध्यां प्रति राजानं कैकेयीं चापि पश्यतु .
इत्युक्त्वास्त्वरितं दूता गत्वा भरतमातुलम् .. ५२..
युधाजितं प्रणम्योचुर्भरतं सानुजं प्रति .
वसिष्ठस्त्वब्रवीद्राजन् भरतः सानुजः प्रभुः .. ५३..
शीघ्रमागच्छतु पुरीमयोध्यामविचारयन् .
इत्याज्ञप्तोऽथ भरतस्त्वरितं भयविह्वलः .. ५४..
आययौ गुरुणादिष्ठः सह दूतैस्तु सानुजः .
राज्ञो वा राघवस्यापि दुःखं किञ्चिदुपस्थितम् .. ५५..
इति चिन्तापरो मार्गे चिन्तयन्नगरं ययौ .
नगरं भ्रष्टलक्ष्मीकं जनसम्बाधवर्जितम् .. ५६..
उत्सवैश्च परित्यक्तं दृष्ट्वा चिन्तापरोऽभवत् .
प्रविश्य राजभवनं राजलक्ष्मीविवर्जितम् .. ५७..
उपश्यत्कैकेयीं तत्र एकामेवासने स्थितम् .
ननाम शिरसा पादौ मातुर्भक्तिसमन्वितः .. ५८..
आगतं भरतं दृष्ट्वा कैकेयी प्रेमसम्भ्रमात् .
उत्थायालिङ्ग्य रभसा स्वाङ्कमारोप्य संस्थिता .. ५९..
मूर्ध्न्यवघ्राय पप्रच्छ कुशलं स्वकुलस्य सा .
पिता मे कुशलो भ्राता माता च शुभलक्षणा .. ६०..
दिष्ट्या त्वमद्य कुशली मया दृष्टोऽसि पुत्रक .
इति पृष्टः स भरतो मात्रा चिन्ताकुलेन्द्रियः .. ६१..
दूयमानेन मनसा मातरं समपृच्छत .
मातः पिता मे कुत्रास्ते एका त्वमिह संस्थिता .. ६२..
त्वया विना न मे तातः कदाचिद्रहसि स्थितः .
इदानीं दृश्यते नैव कुत्र तिष्ठति मे वद .. ६३..
अदृष्ट्वा पितरं मेऽद्य भयं दुःखं च जायते .
अथाह कैकेयी पुत्र किं दुःखेन तवानघ .. ६४..
या गतिर्धर्मशीलानामश्वमेधादियाजिनाम् .
तां गतिं गतवानद्य पिता ते पितृवत्सल .. ६५..
तत्श्रुत्वा निपपातोर्व्यां भरतः शोकविह्वलः .
हा तात क्व गतोऽसि त्वं त्यक्त्वा मां वृजिनार्णवे .. ६६..
असमर्प्यैव रामाय राज्ञे मां क्व गतोऽसि भोः .
इति विलपितं पुत्रं पतितं मुक्तमूर्धजम् .. ६७..
उत्थाप्यामृज्य नयने कैकेयी पुत्रमब्रवीत् .
समाश्वसिहि भद्रं ते सर्वं सम्पादितं मया .. ६८..
तामाह भरतस्तातो म्रियमाणः किमब्रवीत् .
तमाह कैकेयी देवी भरतं भयवर्जिता .. ६९..
हा राम राम सीतेति लक्ष्मणेति पुनः पुनः .
विलपन्नेव सुचिरं देहं त्यक्त्वा दिवं ययौ .. ७०..
तामाह भरतो हेऽम्ब रामः सन्निहितो न किम् .
तदानीं लक्ष्मणो वापि सीता वा कुत्र ते गताः .. ७१..
रामस्य यौवराज्यार्थं पित्रा ते सम्भ्रमः कृतः .
तव राज्यप्रदानाय तदाहं विघ्नमाचरम् .. ७२..
रज्ञा दत्तं हि मे पूर्वं वरदेन वरद्वयम् .
याचितं तदिदानीं मे तयोरेकेन तेऽखिलम् .. ७३..
राज्यं रामस्य चैकेन वनवासो मुनिव्रतम् .
ततः सत्यपरो राज्यं दत्त्वा तदैव हि .. ७४..
रामं सम्प्रेषयामास वनमेव पिता तव .
सीताप्यनुगता रामं पातिव्रत्यमुपाश्रिता .. ७५..
सौभ्रात्रं दर्शयन्राममनुयातोऽपि लक्ष्मणः .
वनं गतेषु सर्वेषु राजा तानेव चिन्तयन् .. ७६..
प्रलपन् रामरामेति ममार नृपसत्तमः .
इति मातुर्वचः श्रुत्वा वज्राहत इव द्रुमः .. ७७..
पपात भूमौ निःसंज्ञस्तं दृष्ट्वा दुःखिता तदा .
कैकेयी पुनरप्याह वत्स शोकेन किं तव .. ७८..
राज्ये महति सम्प्राप्ते दुःखस्यावसरः कुतः .
इति ब्रुवन्तीमालोक्य मातरं प्रदहन्निव .. ७९..
असम्भाष्यासि पापे मे घोरे त्व भर्तृघातिनी .
पापे त्वद्गर्भजातोऽहं पापवानस्मि साम्प्रतम् .
अहमग्निं प्रवक्ष्यामि विषं वा भक्षयाम्यहम् .. ८०..
खड्गेन वाथ चात्मानं हत्वा यामि यमक्षयम् .
भर्तृघातिनि दुष्टे त्वं कुम्भीपाकं गमिष्यसि .. ८१..
इति निर्भर्त्स्य कैकेयीं कौसल्याभवनं ययौ .
सापि तं भरतं दृष्ट्वा मुक्तकण्ठा रुरोद ह .. ८२..
पादयोः पतितस्तस्या भरतोऽपि तदारुदत् .
आलिङ्ग्य भरतं साध्वी राममाता यशस्विनी .
कृशातिदीनवदना साश्रुनेत्रेदमब्रवीत् .. ८३..
पुत्र त्वयि गते दूरमेवं सर्वमभूदिदम् .
उक्तं मात्रा श्रुतं सर्वं त्वया ते मातृचेष्टितम् .. ८४..
पुत्रः सभार्यो वनमेव यातः
सलक्ष्मणो मे रघुरामचन्द्रः .
चीराम्बरो बद्धजटाकलापः
सन्त्यज्य मां दुःखसमुद्रमग्नाम् .. ८५..
हा राम हा मे रघुवंशनाथ
जातोऽसि मे त्वं परतः परात्मा .
तथापि दुःखं न जहाति मां वै
विधिर्बलीयानिति मे मनीषा .. ८६..
स एवं भरतो वीक्ष्य विलपन्तीं भृशं शुचा .
पादौ गृहीत्वा प्राहेदं शृणु मातर्वचा मम .. ८७..
कैकेय्या यत्कृतं कर्म रामराज्याभिषेचने .
अन्यद्वा यदि जानामि सा मया नोदिता यदि .. ८८..
पापं मेऽस्तु तदा मातर्ब्रह्महत्याशतोद्भवम् .
हत्वा वसिष्ठं खड्गेन अरुन्धत्या समन्वितम् .. ८९..
भूयात्तत्पापमखिलं मम जानामि यद्यहम् .
इत्येवं शपथं कृत्वा रुरोद भरतस्तदा .. ९०..
कौसल्या तमथालिङ्ग्य पुत्र जानामि मा शुचः .
एतस्मिन्नन्तरे श्रुत्वा भरतस्य समागमम् .. ९१..
वसिष्ठो मन्त्रिभिः सार्धं प्रययौ राजमन्दिरम् .
रुदन्तं भरतं दृष्ट्वा वसिष्ठः प्राह सादरम् .. ९२..
वृद्धो राजा दशरथो ज्ञानी सत्यपराक्रमः .
भुक्त्वा मर्त्यसुखं सर्वमिष्ट्वा विपुलदक्षिणैः .. ९३..
अश्वमेधादिभिर्यज्ञैर्लब्ध्वा रामं सुतं हरिम् .
अन्ते जगाम त्रिदिवं देवेन्द्रार्द्धासनं प्रभुः .. ९४..
तं शोचसि वृथैव त्वमशोच्यं मोक्षभाजनम् .
आत्मा नित्योऽव्ययः शुद्धो जन्मनाशादिवर्जितः .. ९५..
शरीरं जडमत्यर्थमपवित्रं विनश्वरम् .
विचार्यमाणे शोकस्य नावकाशः कथञ्चन .. ९६..
पिता वा तनयो वापि यदि मृत्युवशं गतः .
मूढास्तमनुशोचन्ति स्वात्मताडनपूर्वकम् .. ९७..
निःसारे खलु संसारे वियोगो ज्ञानिनां यदा .
भवेद्वैराग्यहेतुः स शान्तिसौख्यं तनोति च .. ९८..
जन्मवान्यदि लोकेऽस्मिंस्तर्हि तं मृत्युरन्वगात् .
तस्मादपरिहार्योऽयं मृत्युर्जन्मवतां सदा .. ९९..
स्वकर्मवशतः सर्वजन्तूनां प्रभवाप्ययौ .
विजानन्नप्यविद्वान्यः कथं शोचंति बान्धवान् .. १००..
ब्रह्माण्डकोटयो नष्टाः सृष्टयो बहुशो गताः .
शुष्यन्ति सागराः सर्वे कैवास्था क्षणजीविते .. १०१..
चलपत्रान्तलग्नाम्बुबिन्दुवत्क्षणभङ्गुरम् .
आयुस्त्यजत्यवेलायां कस्तत्र प्रत्ययस्तव .. १०२..
देही प्राक्तनदेहोत्थकर्मणा देहवान्पुनः .
तद्देहोत्थेन च पुनरेवं देहः सदात्मनः .. १०३..
यथा त्यजति वै जीर्णं वासो गृह्णाति नूतनम् .
तथा जीर्णं परित्यज्य देही देहं पुनर्नवम् .. १०४..
भजत्येव सदा तत्र शोकस्यावसरः कुतः .
आत्मा न म्रियते जातु जायते न च वर्धते .. १०५..
षड्भावरहितोऽनन्तः सत्यप्रज्ञानविग्रहः .
आनन्दरूपो बुद्ध्यादिसाक्षी लयविवर्जितः .. १०६..
एक एव परो ह्यात्मा
ह्यद्वितीयः समः स्थितः .
इत्यात्मानं दृढं
ज्ञात्वा त्यक्त्वा शोकं कुरु क्रियाम् .. १०७..
तैलद्रोण्याः पितुर्देहमुद्धृत्य सचिवैः सह .
कृत्यं कुरु यथान्यायमस्माभिः कुलनन्दन .. १०८..
इति सम्बोधितः साक्षाद् गुरुणा भरतस्तदा .
विसृज्याज्ञानजं शोकं चक्रे सविधिवत्क्रियाम् .. १०९..
गुरुणोक्तप्रकारेण आहिताग्नेर्यथाविधि .
संस्कृत्य स पितुर्देहं विधिदृष्टेन कर्मणा .. ११०..
एकादशेऽहनि प्राप्ते ब्राह्मणान्वेदपारगान् .
भोजयामास विधिवच्छतशोऽथ सहस्रशः .. १११..
उद्दिश्य पितरं तत्र ब्राह्मणेभ्यो धनं बहु .
ददौ गवां सहस्राणि ग्रामान् रत्नाम्बराणि च .. ११२..
अवसत्स्वगृहे यत्र राममेवानुचिन्तयन् .
वसिष्ठेन सह भ्रात्रा मन्त्रिभिः परिवारितः .. ११३..
रामेऽरण्यं प्रयाते सह जनकसुता लक्ष्मणाभ्यां सुघोरं
माता मे राक्षसीव प्रदहति हृदयं दर्शनादेव सद्यः .
गच्छाम्यारण्यमद्य स्थिरमतिरखिलं दूरतोऽपास्य राज्यं
रामं सीतासमेतं स्मितरुचिरमुखं नित्यमेवानुसेवे .. ११४..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे सप्तमः सर्गः .. ७..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. अष्टमः सर्गः ..
वसिष्ठो मुनिभिः सार्धं मन्त्रिभिः परिवारितः .
राज्ञः सभां देवसभासन्निभामविशद्विभुः .. १..
तत्रासने समासीनश्चतुर्मुख इवापरः .
आनीय भरतं तत्र उपवेश्य सहानुजम् .. २..
अब्रवीद्वचनं देशकालोचितमरिन्दमम् .
वत्स राज्येऽभिषेक्ष्यामस्त्वामद्य पितृशासनात् .. ३..
कैकेय्या याचितं राज्यं त्वदर्थे पुरुषर्षभ .
सत्यसन्धो दशरथः प्रतिज्ञाय ददौ किल .. ४..
अभिषेको भवत्वद्य मुनिभिर्मन्त्रपूर्वकम् .
तत्श्रुत्वा भरतोऽप्याह मम राज्येन किं मुने .. ५..
रामो राजाधिराजश्च वयं तस्यैव किङ्कराः .
श्वः प्रभाते गमिष्यामो राममानेतुमञ्जसा .. ६..
अहं यूयं मातरश्च कैकेयीं राक्ष्यसीं विना .
हनिष्याम्यधुनैवाहं कैकेयीं मातृगन्धिनीम् .. ७..
किन्तु मां नो रघुश्रेष्ठः स्त्रीहन्तारं सहिष्यते .
तच्छ्वो भूते गमिष्यामि पादचारेण दण्डकान् .. ८..
शत्रुघ्नसहितस्तूर्णं यूयमायात वा न वा .
रामो यथा वने यातस्तथाहं वल्कलाम्बरः .. ९..
फलमूलकृताहारः शत्रुघ्नसहितो मुने .
भूमिशायी जटाधारी यावद्रामो निवर्तते .. १०..
इति निश्चित्य भरतस्तूष्णीमेवावतस्थिवान् .
साधुसाध्विति तं सर्वे प्रशशंसुर्मुदान्विताः .. ११..
ततः प्रभाते भरतं गच्छन्तं सर्वसैनिकाः .
अनुजग्मुः सुमन्त्रेण नोदिताः साश्वकुञ्जराः .. १२..
कौसल्याद्या राजदारा वसिष्ठप्रमुखा द्विजाः .
छादयन्तो भुवं सर्वे पृष्ठतः पार्श्वतोऽग्रतः .. १३..
शृङ्गवेरपुरं गत्वा गङ्गाकूले समन्ततः .
उवास महती सेना शत्रुघ्नपरिचोदिता .. १४..
आगतं भरतं श्रुत्वा गुहः शङ्कितमानसः .
महत्या सेनया सार्धमागतो भरतः किल .. १५..
पापं कर्तुं न वा याति रामस्याविदितात्मनः .
गत्वा तद्धृदयं ज्ञेयं यदि शुद्धस्तरिष्यति .. १६..
गङ्गा नोचेत्समाकृष्य नावस्तिष्ठन्तु सायुधाः .
ज्ञातयो मे समायत्ताः पश्यन्तः सर्वतोदिशम् .. १७..
इति सर्वान्समादिश्य गुहो भरतमागतः .
उपायनानि संगृह्य विविधानि बहून्यपि .. १८..
प्रययौ ज्ञातिभिः सार्धं बहुभिर्विविधायुधैः .
निवेद्योपयानान्यग्रे भरतस्य समन्ततः .. १९..
दृष्ट्वा भरतमासीनं सानुजं सह मन्त्रिभिः .
चीराम्बरं घनश्यामं जटामुकुटधारिणम् .. २०..
राममेवानुशोचन्तं रामरामेति वादिनम् .
ननाम शिरसा भूमौ गुहोऽहमिति चाब्रवीत् .. २१..
शीघ्रमुत्थाप्य भरतो गाढमालिङ्ग्य सादरम् .
पृष्ट्वा नामयमव्यग्रः सखायमिदमब्रवीत् .. २२..
भ्रातस्त्वं राघवेणात्र समेतः समवस्थितः .
रामेणालिङ्गितः सार्द्रनयनेनामलात्मना .. २३..
धन्योऽसि कृतकृत्योऽसि यत्त्वया परिभाषितः .
रामो राजीवपत्राक्षो लक्ष्मणेन च सीतया .. २४..
यत्र रामस्त्वया दृष्टस्तत्र मां नय सुव्रत .
सीतया सहितो यत्र सुप्तस्तद्दर्शयस्व मे .. २५.
त्वं रामस्य प्रियतमो भक्तिमानसि भाग्यवान् .
इति संस्मृत्य संस्मृत्य रामं साश्रुविलोचनः .. २६..
गुहेन सहितस्तत्र यत्र रामः स्थितो निशि .
ययौ ददर्श शयनस्थलं कुशसमास्तृतम् .. २७..
सीताऽऽभरणसंलग्नस्वर्णबिन्दुभिरर्चितम् .
दुःखसन्तप्तहृदयो भरतः पर्यदेवयत् .. २८..
अहोऽतिसुकुमारी या सीता जनकनन्दिनी .
प्रासादे रत्नपर्यङ्के कोमलास्तरणे शुभे .. २९..
रामेण सहिता शेते सा कथं कुशविष्टरे .
सीता रामेण सहिता दुःखेन मम दोषतः .. ३०..
धिङ्मां जातोऽस्मि कैकेय्या पापराशिसमानतः .
मन्निमित्तमिदं क्लेशं रामस्य परमात्मनः .. ३१..
अहोऽतिसफलं जन्म लक्ष्मणस्य महात्मनः .
राममेव सदान्वेति वनस्थमपि हृष्टधीः .. ३२..
अहं रामस्य दासा ये तेषां दासस्य किङ्करः .
यदि स्यां सफलं जन्म मम भूयान्न संशयः .. ३३..
भ्रातर्जानासि यदि तत्कथयस्व ममाखिलम् .
यत्र तिष्ठति तत्राहं गच्छाम्यानेतुमञ्जसा .. ३४..
गुहस्तं शुद्धहृदयं ज्ञात्वा सस्नेहमब्रवीत् .
देव त्वमेव धन्योऽसि यस्य ते भक्तिरीदृशी .. ३५..
रामे राजीवपत्राक्षे सीतायां लक्ष्मणे तथा .
चित्रकूटाद्रिनिकटे मन्दाकिन्याविदूरतः .. ३६..
मुनीनामाश्रमपदे रामस्तिष्ठति सानुजः .
जानक्या सहितो नन्दात्सुखमास्ते किल प्रभुः .. ३७..
तत्र गच्छामहे शीघ्रं गङ्गां तर्तुमिहार्हसि .
इत्युक्त्वा त्वरितं गत्वा नावः पञ्चशतानि ह .. ३८..
समानयत्ससैन्यस्य तर्तुं गङ्गां महानदीम् .
स्वयमेवानिनायैकां राज्नावं गुहस्तदा .. ३९..
आरोप्य भरतं तत्र शत्रुघ्नं राममातरम् .
वसिष्ठं च तथान्यत्र कैकेयीं चान्ययोषितः .. ४०..
तीर्त्वा गङ्गां ययौ शीघ्रं भरद्वाजाश्रमं प्रति .
दूरे स्थाप्य महासैन्यं भरतः सानुजो ययौ .. ४१..
आश्रमे मुनिमासीनं ज्वलन्तमिव पावकम् .
दृष्ट्वा ननाम भरतः साष्टाङ्गमतिभक्तितः .. ४२..
ज्ञात्वा दाशरथिं प्रीत्या पूजयामास मौनिराट् .
पप्रच्छ कुशलं दृष्ट्वा जटावल्कलधारिणम् .. ४३..
राज्यं प्रशासतस्तेऽद्य किमेतद्वल्कलादिकम् .
आगतोऽसि किमर्थं त्वं विपिनं मुनिसेवितम् .. ४४..
भरद्वाजवचः श्रुत्वा भरतः साश्रुलोचनः .
सर्वं जानासि भगवन् सर्वभूताशयस्थितः .. ४५..
तथापि पृच्छसे किञ्चित्तदनुग्रह एव मे .
कैकेय्या मत्कृतं कर्म रामराज्यविघातनम् .. ४६..
वनवासादिकं वापि न हि जानामि किञ्चन .
भवत्पादयुगं मेऽद्य प्रमाणं मुनिसत्तम .. ४७..
इत्युक्त्वा पादयुगलं मुनेः स्पृष्ट्वाऽर्त्तमानसः .
ज्ञातुमर्हसि मां देव शुद्धो वाशुद्ध एव वा .. ४८..
मम राज्येन किं स्वामिन् रामे तिष्ठति राजनि .
किङ्करोऽहं मुनिश्रेष्ठ रामचन्द्रस्य शाश्वतः .. ४९..
अतो गत्वा मुनिश्रेष्ठ रामस्य चरणान्तिके .
पतित्वा राज्यसम्भारान् समर्प्यात्रैव राघवम् .. ५०..
अभिषेक्ष्ये वसिष्ठाद्यैः पौरजानपदैः सह .
नेष्येऽयोध्यां रमानाथं दासः सेवेतिनीचवत् .. ५१..
इत्युदीरितमाकर्ण्यं भरतस्य वचो मुनिः .
आलिङ्ग्य मूर्ध्न्यवघ्राय प्रशशंस सविस्मयः .. ५२..
वत्स ज्ञातं पुरैवैतद्भविष्यं ज्ञानचक्षुषा .
मा शुचस्त्वं परो भक्तः श्रीरामे लक्ष्मणादपि .. ५३..
आतिथ्यं कर्तुमिच्छामि ससैन्यस्य तवानघ .
अद्य भुक्त्वा ससैन्यस्त्वं श्वो गन्ता रामसन्निधिम् .. ५४..
यथाऽऽज्ञापयति भवांस्तथेति भरतोऽब्रवीत् .
भरद्वाजस्त्वपः स्पृष्ट्वा मौनी होमगृहे स्थितः .. ५५..
दध्यौ कामदुघां कामवर्षिणीं कामदो मुनिः .
असृजत्कामधुक् सर्वं यथाकाममलौकिकम् .. ५६..
भरतस्य ससैन्यस्य यथेष्टं च मनोरथम् .
यथा ववर्ष सकलं तृप्तास्ते सर्वसैनिकाः .. ५७..
वसिष्ठं पूजयित्वाग्रे शास्त्रदृष्टेन कर्मणा .
पश्चात्ससैन्यं भरतं तर्पयामास योगिराट् .. ५८..
उषित्वा दिनमेकं तु आश्रमे स्वर्गसन्निभे .
अभिवाद्य पुनः प्रातर्भरद्वाजं सहानुजः .. ५९..
भरतस्तु कृतानुज्ञः प्रययौ रामसन्निधिम् .
चित्रकूटमनुप्राप्य दूरे संस्थाप्य सैनिकान् .
रामसंदर्शनाकाङ्क्षी प्रययौ भरतः स्वयम् .. ६०..
शत्रुघ्नेन सुमन्त्रेण गुहेन च परन्तपः .
तपस्विमण्डलं सर्वं विचित्वानो न्यववर्त .. ६१..
अदृष्ट्वा रामभवनमपृच्छदृषिमण्डलम् .
कुत्रास्ते सीतया सार्धं लक्ष्मणेन रघूत्तमः .. ६२..
ऊचुरग्रे गिरेः पश्चाद्गङ्गाया उत्तरे तटे .
विविक्तं रामसदनं रम्यं काननमण्डितम् .. ६३..
सफलैराम्रपनसैः कदलीखण्डसंवृतम् .
चम्पकैः कोविदारैश्च पुन्नागैर्विपुलैस्तथा .. ६४..
एवं दर्शितमालोक्य मुनिभिर्भरतोऽग्रतः .
हर्षाद् ययौ रघुश्रेष्ठभवनं मन्त्रिणा सह .. ६५..
ददर्श दूरादतिभासुरं शुभं
रामस्य गेहं मुनिवृन्दसेवितम् .
वृक्षाग्रसंलग्नसुवल्कलाजिनं
रामाभिरामं भरतः सहानुजः .. ६६..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे अष्टमः सर्गः .. ८..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. नवमः सर्गः ..
अथ गत्वाऽऽश्रमपदसमीपं भरतो मुदा .
सीतारामपदैर्युक्तं पवित्रमतिशोभनम् .. १..
स तत्र वज्राङ्कुशवारिजाञ्चित
ध्वजादिचिह्नानि पदानि सर्वतः .
ददर्श रामस्य भुवोऽतिमङ्गलानि
अचेष्टयत्पादरजःसु सानुजः .. २..
अहो सुध्न्योऽहममूनि
रामपादारविन्दाङ्कितभूतलानि .
पश्यामि यत्पादरजो विमृग्यं
ब्रह्मादिदेवैः श्रुतिभिश्च नित्यम् .. ३..
इत्यद्भुतप्रेमरसाप्लुताशयो
विगाढचेता रघुनाथभावने .
आनन्दजाश्रुस्नपितस्तनान्तरः
शनैरवापाश्रमसन्निधिं हरेः .. ४..
स तत्र दृष्ट्वा रघुनाथमास्थितं
दूर्वादलश्यामलमायतेक्षणम् .
जटाकिरीटं नववल्कलाम्बरं
प्रसन्नवक्त्रं तरुणारुणद्युतिम् .. ५..
विलोकयन्तं जनकात्मजां शुभां
सौमित्रिणा सेवितपादपङ्कजम् .
तदाभिदुद्राव रघूत्तमं शुचा
हर्षाच्च तत्पादयुगं त्वराग्रहीत् .. ६..
रामस्तमाकृष्य सुदीर्घबाहुर्दोर्भ्यां
परिष्वज्य सिषिञ्च नेत्रजैः .
जलैरथाङ्कोपरि संन्यवेशयत्
पुनः पुनः संपरिषस्वजे विभुः .. ७..
अथ ता मातरः सर्वाः समाजग्मुस्त्वरान्विताः .
राघवं द्रष्टुकामास्तास्तृषार्ता गौर्यथा जलम् .. ८..
रामः स्वमातरं वीक्ष्य द्रुतमुत्थाय पादयोः .
ववन्दे साश्रु सा पुत्रमालिङ्ग्यातीव दुःखिता .. ९..
इतराश्च तथा नत्वा जननी रघुनन्दनः .
ततः समागतं दृष्ट्वा वसिष्ठं मुनिपुङ्गवम् .. १०..
साष्टाङ्गं प्रणिपत्याह धन्योऽस्मीति पुनः पुनः .
यथार्हमुपवेश्याह सर्वानेव रघूद्वहः .. ११..
पिता मे कुशली किं वा मां किमाहातिदुःखितः .
वसिष्ठस्तमुवाचेदं पिता ते रघुनन्दन .. १२..
त्वद्वियोगाभितप्तात्मा त्वामेव परिचिन्तयन् .
रामरामेति सीतेति लक्ष्मणेति ममार ह .. १३..
श्रुत्वा तत्कर्णशूलाभं गुरोर्वचनमञ्जसा .
हा हतोऽस्मीति पतितो रुदन् रामः सलक्ष्मणः .. १४..
ततोऽनुरुरुदुः सर्वा मातरश्च तथापरे .
हा तात मां परित्यज्य क्व गताऽसि घणाकर .. १५..
अनाथोऽस्मि महाबाहो मां को वा लालयेदितः .
सीता च लक्ष्मणश्चैव विलेपतुरता भृशम् .. १६..
वसिष्ठः शान्तवचनैः शमयामास तां शुचम् .
ततो मन्दाकिनीं गत्वा स्नात्वा ते वीतकल्मषाः .. १७..
राज्ञे ददुर्जलं तत्र सर्वे ते जलकाङ्क्षिणे .
पिण्डान्निर्वापयामास रामो लक्ष्मणसंयुतः .. १८..
इङ्गुदीफलपिण्याकरचितान्मधुसम्प्लुतान् .
वयं यदन्नाः पितरस्तदन्नाः स्मृतिनोदिताः .. १९..
इति दुखाश्रु पूर्णाक्षः पुनः स्नात्वा गृहं ययौ .
सर्वे रुदित्वा सुचिरं स्नात्वा जग्मुस्तदाश्रमम् .. २०..
तस्मिंस्तु दिवसे सर्वे उपवासं प्रचक्रिरे .
ततः परेद्युर्विमले स्नात्वा मन्दाकिनीजले .. २१..
उपविष्टं समागम्य भरतो राममब्रवीत् .
राम राम महाभाग स्वात्मानमभिषेचय .. २२..
राज्यं पालय पित्र्यं ते ज्येष्ठस्त्वं मे पिता तथा .
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् .. २३..
इष्ट्वा यज्ञैर्बहुविधैः पुत्रानुत्पाद्य तन्तवे .
राज्ये पुत्रं समारोप्य गमिष्यसि ततो वनम् .. २४..
इदानीं वनवासस्य कालो नैव प्रसीद मे .
मातुर्मे दुष्कृतं किञ्चित्स्मर्तुं नार्हसि पाहि नः .. २५..
इत्युक्त्वा चरणौ भ्रातुः शिरस्याधाय भक्तितः .
रामस्य पुरतः साक्षाद्दण्डवत्पतितो भुवि .. २६..
उत्थाप्य राघवः शीघ्रमारोप्याङ्केऽतिभक्तितः .
उवाच भरतं रामः स्नेहार्द्रनयनः शनैः .. २७..
शृणु वत्स प्रवक्ष्यामि त्वयोक्तं यत्तथैव तत् .
किन्तु मामब्रवीत्तातो नव वर्षाणि पञ्च च .. २८..
उषित्वा दण्डकारणे पुरं पश्चात्समाविश .
इदानीं भरतायेदं राज्यं दत्तं मयाखिलम् .. २९..
ततः पित्रैव सुव्यक्तं राज्यं दत्तं तवैव हि .
दण्डकारण्यराज्यं मे दत्तं पित्रा तथैव च .. ३०..
अतः पितुर्वचः कार्यमावाभ्यामतियत्नतः .
पितुर्वचनमुल्लङ्घ्य स्वतन्त्रो यस्तु वर्तते .. ३१..
स जीवन्नेव मृतको देहान्ते निरयं व्रजेत् .
तस्माद्राज्यं प्रशाधि त्वं वयं दण्डकपाकलाः .. ३२..
भरतस्त्वब्रवीद्रामं कामुको मूढधीः पिता .
स्त्रीजितो भ्रान्तहृदय उन्मत्तो यदि वक्ष्यति .
तत्सत्यमिति न ग्राह्यं भ्रान्तवाक्यं यथा सुधीः .. ३३..
श्रीराम उवाच
न स्त्रीजितः पिता ब्रूयान्न कामी नैव मूढधिः .
पूर्वं प्रातिश्रुतं तस्य सत्यवादी ददौ भयात् .. ३४..
असत्याद्भीतिरधिका महतां नरकादपि .
करोमीत्यहमप्येतत्सत्यं तस्यै प्रतिश्रुतम् .. ३५..
कथं वाक्यमहं कुर्यामसत्यं राघवो हि सन् .
इत्युदीरितमाकर्ण्य रामस्य भरतोऽब्रवीत् .. ३६..
श्रीभरत उवाच
तथैव चीरवसनो वने वत्स्यामि सुव्रते .
चतुर्दश समास्त्वं तु राज्यं कुरु यथासुखम् .. ३७..
श्रीराम उवाच
पित्रा दत्तं तवैवैतद्राज्यं मह्यं वनं ददौ .
व्यत्ययं यद्यहं कुर्यामसत्यं पूर्ववत् स्थितम् .. ३८..
अहमप्यागमिष्यामि सेवे त्वां लक्ष्मणो यथा .
नोचेत्प्रायोपवेशेन त्यजाम्येतत्कलेवरम् .. ३९..
इत्येवं निश्चयं कृत्वा दर्भानास्तीर्य चातपे .
मनसापि विनिश्चित्य प्राङ्मुखोपविवेश सः .. ४०..
भरतस्यापि निर्बन्धं दृष्ट्वा रामोऽतिविस्मितः .
नेत्रान्तसंज्ञां गुरवे चकार रघुनन्दनः .. ४१..
एकान्ते भरतं प्राह वसिष्ठो ज्ञानिनां वरः .
वत्स गुह्यं शृणुष्वेदं मम वाक्यात्सुनिश्चितम् .. ४२..
रामो नारायणः साक्षाद् ब्रह्मणा याचितः पुरा .
रावणस्य वधार्थाय जातो दशरथात्मजः .. ४३..
योगमायापि सीतेति जाता जनकनन्दिनी .
शेषोऽपि लक्ष्मणो जातो राममन्वेति सर्वदा .. ४४..
रावणं हन्तुकामास्ते गमिष्यन्ति न संशयः .
कैकेय्या वरदानादि यद्यन्निष्ठुरभाषणम् .. ४५..
सर्वं देवकृतं नोचेदेवं सा भाषयेत्कथम् .
तस्मात्त्यजाग्रहं तात रामस्य विनिवर्तने .. ४६..
निवर्तस्व महासैन्यैर्भ्रातृभिः सहितः पुरम् .
रावणं सकुलं हत्वा शीघ्रमेवागमिष्यति .. ४७..
इति श्रुत्वा गुरोर्वाक्यं भरतो विस्मयान्वितः .
गत्वा समीपं रामस्य विस्मयोत्फुल्ललोचनः .. ४८..
पादुके देहि राजेन्द्र राज्याय तव पूजिते .
तयोः सेवां करोम्येव यावदागमनं तवे .. ४९..
इत्युक्त्वा पादुके दिव्ये योजयामास पादयोः .
रामस्य ते ददौ रामो भरतायातिभक्तितः .. ५०
गृहीत्वा पादुके दिव्ये भरतो रत्नभूषिते .
रामं पुनः परिक्रम्य प्रणनाम पुनः पुनः .. ५१..
भरतः पुनराहेदं भक्त्या गद्गदया गिरा .
नवपञ्चसमान्ते तु प्रथमे दिवसे यदि .. ५२..
नागमिष्यसि चेद्राम प्रविश्यामि महानलम् .
बाढमित्येव तं रामो भरतं संन्यवर्तयत् .. ५३..
ससैन्यः सवसिष्ठश्च शत्रुघ्नसहितः सुधीः .
मातृभिर्मन्त्रिभिः सार्धं गमनायोपचक्रमे .. ५४..
कैकेयी राममेकान्ते स्रवन्नेत्रजलाकुला .
प्राञ्जलिः प्राह हे राम तव राज्यविघातनम् .. ५५..
कृतं मया दुष्टधिया मायामोहितचेतसा .
क्षमस्व मम दौरात्म्यं क्षमासारा हि साधवः .. ५६..
त्वं साक्षाद्विष्णुरव्यक्तः परमात्मा सनातनः .
मायामानुषरूपेण मोहयस्यखिलं जगत् .
त्वयैव प्रेरितो लोकः कुरुते साध्वसाधु वा .. ५७..
त्वदधीनमिदं विश्वमस्वतन्त्रं करोति किम् .
यथा कृत्रिमनर्तक्यो नृत्यन्ति कुहकेच्छया .. ५८..
त्वदधीना तथा माया नर्तकी बहुरूपिणी .
त्वयैव प्रेरिताहं च देवकार्यं करिष्यता .. ५९..
पापिष्ठं पापमनसा कर्माचरमरिन्दम .
अद्य प्रतीतोऽसि मम देवानामप्यगोचरः .. ६०..
पाहि विश्वेश्वरानन्त जगन्नाथ नमोऽस्तु ते .
छिन्धि स्नेहमयं पाशं पुत्रवित्तादिगोचरम् .. ६१..
त्वज्ज्ञानानलखड्गेन त्वामहं शरणं गता .
कैकेय्या वचनं श्रुत्वा रामः सस्मितमब्रवीत् .. ६२..
यदाह मां महाभागे नानृतं सत्यमेव तत् .
मयैव प्रेरिता वाणी तव वक्त्राद्विनिर्गता .. ६३..
देवकार्यार्थसिद्ध्यर्थमत्र दोषः कुतस्तव .
गच्छ त्वं हृदा मां नित्यं भावयन्ती दिवानिशम् .. ६४..
सर्वत्र विगतस्नेहा मद्भक्त्या मोक्ष्यसेऽचिरात् .
अहं सर्वत्र समदृग् द्वेष्यो वा प्रिय एव वा .. ६५..
नास्ति मे कल्पकस्येव भजतोऽनुभजाम्यहम् .
मन्मायामोहितधियो मामम्ब मनुजाकृतिम् .. ६६..
सुखदुःखाद्यनुगतं जानन्ति न तु तत्त्वतः .
दिष्ट्या मद्गोचरं ज्ञानमुत्पन्नं ते भवापहम् .. ६७..
स्मरन्ती तिष्ठ भवने लिप्यसे न च कर्मभिः .
इत्युक्ता सा परिक्रम्य रामं सानन्दविस्मया .. ६८..
प्रणम्य शतशो भूमौ ययौ गेहं मुदान्विता .
भरतस्तु सहामात्यैर्मातृभिर्गुरुणा सह .. ६९..
अयोध्यामगमच्छ्रीघ्रं राममेवानुचिन्तयन् .
पौरजानपदान् सर्वानयोध्यायामुदारधीः .. ७०..
स्थापयित्वा यथान्यायं नन्दिग्रामं ययौ स्वयम् .
तत्र सिंहासने नित्यं पादुके स्थाप्य भक्तितः .. ७१..
पूजयित्वा यथा रामं गन्धपुष्पाक्षतादिभिः .
राजोपचारैरखिलैः प्रत्यहं नियतव्रतः .. ७२..
फलमूलाशनो दान्तो जटावल्कलधारकः .
अधःशायी ब्रह्मचारी शत्रुघ्नसहितस्तदा .. ७३..
राजकार्याणि सर्वाणि यावन्ति पृथिवीतले .
तानि पादुकयोः सम्यङ्निवेदयति राघवः .. ७४..
गणयन् दिवसानि रामागमनकाङ्क्षया .
स्थितो रामार्पितमनाःसाक्षाद्ब्रह्ममुनिर्यथा .. ७५..
रामस्तु चित्रकूटाद्रौ वसन्मुनिभिरावृतः .
सीतया लक्ष्मणेनापि किञ्चित्कालमुपावसत् .. ७६..
नागराश्च सदा यान्ति रामदर्शनलालसाः .
चित्रकूटस्थितं ज्ञात्वा सीतया लक्ष्मणेन च .. ७७..
दृष्ट्वा तज्जनसम्बाधं रामस्तत्याज तं गिरिम् .
दण्डकारण्यगमने कार्यमप्यनुचिन्तयन् .. ७८..
अन्वगात्सीतया भ्रत्रा ह्यत्रेराश्रममुत्तमम् .
सर्वत्र सुखसंवासं जनसम्बाधवर्जितम् .. ७९..
गत्वा मुनिमुपासीनं भासयन्तं तपोवनम् .
दण्डवत्प्रणिपत्याह रामोऽहमभिवादये .. ८०..
पितुराज्ञां पुरस्कृत्य दण्डकाननमागतः .
वनवासमिषेणापि धन्योऽहं दर्शनात्तव .. ८१..
श्रुत्वा रामस्य वचनं रामं ज्ञात्वा हरिं परम् .
पूजयामास विधिवद्भक्त्या परमया मुनिः .. ८२..
वन्यैः फलैः कृतातिथ्यमुपविष्टं रघूत्तमम् .
सीतां च लक्ष्मणं चैव संतुष्टो वाक्यमब्रवीत् .. ८३..
भार्या मेऽतीव संवृद्धा ह्यनसूयेति विश्रुता .
तपश्चरन्ती सुचिरं धर्मज्ञा धर्मवत्सला .. ८४..
अन्तस्तिष्ठति तां सीता पश्यत्वरिनिषूदन .
तथेति जानकीं प्राह रामो राजीवलोचनः .. ८५..
गच्छ देवीं नमस्कृत्य शीघ्रमेहि पुनः शुभे .
तथेति रामवचनं सीता चापि तथाकरोत् .. ८६..
दण्डवत्पतितामग्रे सीतां दृष्ट्वातिहृष्ठधीः .
अनसूया समालिङ्ग्य वत्से सीतेति सादरम् .. ८७..
दिव्ये ददौ कुण्डले द्वे निर्मिते विश्वकर्मणा .
दुकूले द्वे ददौ तस्यै निर्मले भक्तिसंयुता .. ८८..
अङ्गरागं च सीतायै ददौ दिव्यं शुभानना .
न त्यक्ष्यतेऽङ्गरागेण शोभा त्वां कमलानने .. ८९..
पातिव्रत्यं पुरस्कृत्य राममन्वेहि जानकि .
कुशली राघवो यातु त्वया सह पुनर्गृहम् .. ९०..
भोजयित्वा यथान्यायं रामं सीतासमन्वितम् .
लक्ष्मणं च तदा रामं पुनः प्राह कृताञ्जलिः .. ९१..
राम त्वमेव भुवनानि विधाय तेषां
संरक्षणाय सुरमानुषतिर्यगादीन् .
देहान्बिभर्षि न च देहगुणैर्विलिप्तस्त्वत्तो
बिभेत्यखिलमोहकरी च माया .. ९३..
।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे नवमः सर्गः ।।९।।
<poem>
[[वर्गः:रामायणम्]]
7mthx34bbnujwjtgwn85qj8c1mncz2d
342289
342288
2022-08-02T10:57:36Z
2401:4900:615F:44D3:0:0:428:EAA6
wikitext
text/x-wiki
<poem>
'''''अध्यात्मरामयणे बाल काण्डम्''''' ..
==प्रथमः सर्गः==
..'''''राम हृदयम्'''''..
यः पृथिवीभरवारणाय दिविजैः संप्रार्थितश्चिन्मयः<br>
संजातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः ।<br>
निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां <br>
कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ।।१।।
<br>
विश्वोद्भवस्थितिलयादिषु हेतुमेकं<br>
मायाश्रियं विगतमायमचिन्त्यमूर्तिम् ।<br>
आनन्दसान्द्रममलं निजबोधरूपं <br>
सितापतिं विदिततत्त्वमहं नमामि ।।२।। <br>
पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति <br>
चाध्यात्मिकसंज्ञितं शुभम् । <br>
रामायणं सर्वपुराणसंमतं <br>
निर्धूतपापा हरिमेव यान्ति ते ।।३।। <br>
अध्यात्मरामायणमेव नित्यं <br>
पठेद्यदीच्छेद्भवबन्धमुक्तिम् । <br>
गवां सहस्रायुतकोटिदानात् <br>
फलं लभेद्यः शृणुयात्स नित्यम् ।।४।। <br>
पुरारिगिरिसंभूता श्रीरामार्णवसङ्गता । <br>
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् ।।५।।
कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे <br>
संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसंघैः । <br>
देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा <br>
प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दरम् ।।६।। <br>
''''''पार्वत्युवाच''''''-
नमोऽस्तु ते देव जगन्निवास <br>
सर्वात्मदृक् त्वं परमेश्वरोऽसि <br>
पृच्छामि तत्त्वं पुरोषोत्तमस्य <br>
सनातनं त्वं च सनातनोऽसि ।।७।। <br>
गोप्यं यदत्यन्तमनन्यवाच्यं <br>
वदन्ति भक्तेषु महानुभावाः । <br>
तदप्यहोऽहं तव देव भक्ता <br>
प्रियोऽसि मे त्वं वद यत्तु पृष्टम् ।।८।। <br>
ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं <br>
च मितं विभास्वत् । <br>
जानाम्यहं योषिदपि त्वदुक्तं <br>
यथा तथा ब्रूहि तरन्ति येन ।।९।। <br>
पृच्छामि चान्यच्च परं <br>
रहस्यं तदेव चाग्रे वद वारिजाक्ष । <br>
श्रीरामचन्द्रेऽखिललोकसारे <br>
भक्तिर्दृढा नौर्भवति प्रसिद्धा ।।१०।। <br>
भक्तिः प्रसिद्धा भवकोक्षणाय <br>
नान्यत्ततः साधनमस्ति किञ्चित् । <br>
तथापि हृत्संशयबन्धनं मे <br>
विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् ।।११।। <br>
वदन्ति रामं परमेकमाद्यं <br>
निरस्तमायागुणसप्रवाहम् । <br>
भजन्ति चाहर्निशमप्रमत्ताः <br>
परं पदं यान्ति तथैव सिद्धाः ।।१२।। <br>
वदन्ति केचित्परमोऽपि रामः <br>
स्वाविद्यया संवृतमात्मसंज्ञम् । <br>
जानाति नात्मानमतः परेण <br>
सम्बोधितो वेद परात्मतत्त्वम् ।।१३।। <br>
यदि स्म जानाति कुतो विलापः <br>
सीताकृतेऽनेन कृतः परेण <br>
जानाति नैवं यदि केन सेव्यः <br>
समो हि सर्वैरपि जीवजातैः ।।१४।। <br>
अत्रोत्तरं किं विदितं भवद्भिस्तद् <br>
ब्रूत मे संशयभेदि वाक्यम् ।।१५।।
'''''श्रीमहादेव उवाच'''''-
धन्यासि भक्तासि परात्मनस्त्वं <br>
यज्ज्ञातुमिच्छा तव रामतत्त्वम् । <br>
पुरा न केनाप्यभिचोदितोऽहं <br>
वक्तुं रहस्यं परमं निगूढम् ।।१६।। <br>
त्वयाद्य भक्त्या परिनोदितोऽहं <br>
वक्ष्ये नमस्कॄत्य रघूत्तमं ते । <br>
रामः परात्मा प्रकृतेरनादिरानन्द <br>
एकः पुरुषोत्तमो हि ।।१७।। <br>
स्वमायया कृत्स्नमिदं हि <br>
सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः । <br>
सर्वान्तरस्थोऽपि निगूढ <br>
आत्मा स्वमायया सृष्टमिदं विचष्टे ।।१८।। <br>
जगन्ति नित्यं परितो भ्रमन्ति <br>
यत्सन्निधौ चुम्बकलोहवद्धि । <br>
एतन्न जानन्ति विमूढचित्ताः <br>
स्वाविद्यया संवृतमानसा ये ।।१९।। <br>
स्वाज्ञानमप्यात्मनि शुद्धबु <br>
स्वारोपयन्तीह निरस्तमाये। <br>
संसारमेवानुसरन्ति ते वै <br>
पुत्रादिसक्ताः पुरुकर्मयुक्ताः ।।२०।। <br>
यथाऽप्रकाशो न तु विद्यते रवौ <br>
ज्योतिःस्वभावे परमेश्वरे तथा . <br>
विशुद्धविज्ञानघने रघूत्तमेऽविद्या <br>
कथं स्यात्परतः परात्मनि .. २१.. <br>
यथा हि चाक्ष्णा भ्रमता गृहादिकं <br>
विनष्टदृष्टेर्भ्रमतीव दृश्यते . <br>
तथैव देहेन्द्रियकर्तुरात्मनः <br>
कृते परेऽध्यस्य जनो विमुह्यति .. २२.. <br>
नाहो न रात्रिः सवितुर्यथा भवेत् <br>
प्राकाशरूपाव्यभिचारतः क्वचित् . <br>
ज्ञानं तथाज्ञनमिदं द्वयं हरौ <br>
रामे कथं स्थास्यति शुद्धचिद्घने .. २३.. <br>
तस्मात्परानन्दमये रघूत्तमे <br>
विज्ञानरूपे हि न विद्यते तमः . <br>
अज्ञानसाक्षिण्यरविन्दलोचने <br>
मायाश्रयत्वान्न हि मोहकारणम् .. २४.. <br>
अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् .<br>
सीताराममरुत्सूनुसंवादं मोक्षसाधनम् .. २५..
पुरा रामायणे रामे रावणं देवकण्टकम् .<br>
हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् .. २६..
सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः .<br>
अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः .. २७..
अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभिः .<br>
सिंहासने समासीनः कोटिसूर्यसमप्रभः .. २८..
दृष्ट्वा तदा हनूमन्तं प्राञ्जलिं पुरतः स्थितम् .<br>
कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम् .. २९..
रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते .<br>
निष्कल्मषोऽयं ज्ञानस्यपात्रंनो नित्यभक्तिमान् .. ३०..
तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम् .<br>
हनूमते प्रपन्नाय सीता लोकविमोहिनी .. ३१..
'''''सीतोवाच'''''-
रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् .<br>
सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् .. ३२..
आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम् .<br>
सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् .. ३३..
मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् .<br>
तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता .. ३४..
तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः .<br>
अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले .. ३५..
विश्वामित्रसहायत्वं मखसंरक्षणं ततः .<br>
अहल्याशापशमनं चापभङ्गो महेशितुः .. ३६..
मत्पाणिग्रहणं पश्चाभार्गवस्य मदक्षयः .<br>
अयोध्यानगरे वासो मया द्वादशवार्षिकः .. ३७..
दण्डकारण्यगमनं विराधवध एव च .<br>
मायामारीचमरणं मायासीताहृतिस्तथा .. ३८..
जटायुषो मोक्षलाभः कबन्धस्य तथैव च .<br>
शबर्याः पूजनं पश्चात्सुग्रीवेण समागमः .. ३९..
वालिनश्च वधः पश्चात्सीतान्वेषणमेव च .<br>
सेतुबन्धश्च जलधौ लङ्कायाश्च निरोधनम् .. ४०..
रावणस्य वधो युद्धे सुपुत्रस्य दुरात्मनः .<br>
विभीषणे राज्यदानं पुष्पकेण मया सह .. ४१..
अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम् । <br>
एवमादीनि कर्माणि मयैवाचरितान्यपि <br>
आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि .. ४२..
रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते <br>
त्यजति नो न करोति किञ्चित् । <br>
आनन्दमूर्तिरचलः परिणामहीनो <br>
मायागुणाननुगतो हि तथा विभाति ।।४३।। <br>
ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् .<br>
शृणुतत्त्वम् प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् .. ४४..
आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् । <br>
जलाशये महाकाशस्तदवच्छिन्न एव हि । <br>
प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः .. ४५..
बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् । <br>
आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः .. ४६..
साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि । <br>
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वंच तथा बुधैः .. ४७..
आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते । <br>
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः .. ४८..
अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते । <br>
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा .. ४९..
ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः । <br>
तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः .. ५०..
एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते । <br>
मद्भक्तिविमुखानां हि शास्त्रगर्तेष्य् मुह्यताम् । <br>
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि .. ५१..
इदं रहस्यं हृदयं ममात्मनो <br>
मयैव साक्षात्कथितं तवानघ .<br>
मद्भक्तिहीनाय शठाय न त्वया <br>
दातव्यमैन्द्रादपि राज्यतोऽधिकम् .. ५२..<br>
'''''श्रीमहादेव उवाच'''''-
एतत्तेऽभिहितं देवि श्रीरामहृदयं मया । <br>
अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् .. ५३..
साक्षाद्रामेण कथितं सर्ववेदान्तसंग्रहम् ।<br>
यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः .. ५४..
ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि ।<br>
नश्यन्त्येव न सन्देहो रामस्य वचनं यथा .. ५५..
योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा<br>
स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी<br>
यः संपूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या<br>
योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम्।।५६।।<br>
।।इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे
श्रीरामहृदयं नाम प्रथमः सर्गः ।।१।।
.. '''''बाल काण्डम्'''''..
.. '''''द्वितीयः सर्गः'''''..
'''''पार्वत्युवाच'''''-
धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो .<br>
विच्छिन्नो मेऽस्तिसन्देहग्रन्थिर्भवदनुग्रहात् .. १..
त्वन्मुखाद्गलितं रामतत्त्वामृतरसायनम् .<br>
पिबन्ति मे मनो देव न तृप्यति भवापहम् .. २..
श्रीरामस्य कथा त्वत्तः शृता संक्षेपतो मया .<br>
इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् .. ३..
'''''श्रीमहादेव उवाच'''''-
शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् .<br>
अध्यात्मरामचरतिं रामेणोक्तं पुरा मम .. ४ .
तदद्य कथयिष्यामि शृणु तापत्रयापहम् .<br>
यच्छृत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात् .<br>
प्राप्नोति परमामृद्धिम् दीर्घायुः पुत्रसन्ततिम् .. ५..
भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां <br>
धृत्वा गोरूपमादौ दिविजमुनिजनैःसाकमब्जासनस्य .<br>
गत्वा लोकं रूदन्ती व्यसनमुपगतं ब्रह्मणे प्राह <br>
सर्वं ब्रह्मा ध्यात्वा मुहूर्तं सकलमपिहृदावेदशेषात्मकत्वात् ।।६।। <br>
तस्मात्क्षीरसमुद्रतीरमगमद् ब्रह्माथदेवैर्वृतो <br>
देव्या चाखिललोकहृत्स्थमजरंसर्वज्ञमीशं हरिम् .<br>
अस्तौषीच्छृतिसिद्धनिर्मलपदैः स्तोत्रैःपुराणोद्भवै <br>
र्भक्त्या गद्गदयागिरातिविमलैरानन्दबाष्पैर्वृतः .. ७..
<br>
ततः स्फुरत्सहस्रांशुसहस्रसदृशप्रभः .<br>
आविरासीद्धरिः प्राच्यां दिशां व्यपनयंस्तमः .. ८..
कथंचिद्दृष्ट्वान्ब्रह्मा दुर्दर्शमकृतात्मनाम् .<br>
इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम् .. ९..
किरीटहारकेयूरकुण्डलैः कटकादिभिः .<br>
विभ्राजमानं श्रीवत्सकौस्तुभप्रभयान्वितम् .. १०..
स्तुवद्भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम् .<br>
शङ्खचक्रगदापद्मवनमालाविराजितम् .. ११..
स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च .<br>
श्रिया भूम्या च सहितं गरुडोपरि संस्थितम् .. १२..
हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे .. १३..<br>
'''''ब्रह्मोवाच'''''-
नतोऽस्मि ते पदं देव प्राण बुद्धीन्द्रियात्मभिः .<br>
यच्चिन्त्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः .. १४..
मायया गुणमय्या त्वम् सृजस्यवसि लुम्पसि .<br>
जगत्तेन न ते लेप आनन्दानुभवात्मनः .. १५..
तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः .<br>
शुद्धात्मता ते यशसि सदा भक्तिमतां यथा .. १६..
अतस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये .<br>
सद्योऽन्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः .. १७..
ब्रह्माद्यैः स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः .<br>
अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदिभावितः .. १८..
तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो .<br>
स्पर्धते वक्षसि पदं लब्ध्वापि श्रीः सपत्निवत् .. १९..
अतस्त्वत्पादभक्तेषु तव भक्तिः श्रियोऽधिका .<br>
भक्तिमेवाभिवाञ्छन्ति त्वद्भक्ताः सारवेदिनः .. २०..
अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे .<br>
संसारमयतप्तानां भेषजं भक्तिरेव ते .. २१..
इति ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः .<br>
किं करोमीति तं वेधाः प्रत्युवाचातिहर्षितः .. २२..
भगवन् रावणो नाम पौलस्त्यतनयो महान् .<br>
राक्षसनामधिपतिर्मद्दत्तवरदर्पितः .. २३..
त्रिलोकीं लोकपालांश्च बाधते विश्वबाधकः .<br>
मानुषेण मृतिस्तस्य मया कल्याण कल्पिता .. २४..
अतस्त्वं मानुषो भूत्वा जहि देवरिपुं प्रभो .. २५..<br>
''''श्रीभगवानुवाच'''''-
कश्यपस्य वरो दत्तस्तपसा तोषितेन मे .<br>
याचितः पुत्रभावाय तथेत्यङ्गीकृतं मया .<br>
स इदानीं दशरथो भूत्वा तिष्ठति भूतले .. २६..
तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने .<br>
चतुर्धात्मानमेवाहं सृजामीतरयोः पृथक् .. २७..
योगमायापि सीतेति जनकस्य गृहे तदा .<br>
उत्पत्स्यते तया सार्धं सर्वं सम्पादयाम्यहम् .<br>
इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्मा देवानथाब्रवीत् .. २८..
'''''ब्रह्मोवाच'''''-
विष्णुर्मानुषरूपेण भविष्यति रघोः कुले .. २९..<br>
यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान् .<br>
विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले .. ३०..
इति देवान्समादिश्य समाश्वास्य च मेदिनीम् .<br>
ययौ ब्रह्मा स्वभवनं विज्वरः सुखमास्थितः .. ३१..
देवाश्च सर्वे हरिरूपधारिणः <br>
स्थिताः सहायार्थमितस्ततो हरेः .<br>
महाबलाः पर्वतवृक्षयोधिनः <br>
प्रतीक्षमाणा भगवन्तमीश्वरम् .. ३२..<br>
।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे द्वितीयः सर्गः ।।२।।
.. '''अध्यात्म रामायणम्''' ..
.. '''बाल काण्डम् '''..
.. '''तृतीयः सर्गः''' ..
'''''श्रीमहादेव उवाच'''''-
अथ राजा दशरथः श्रीमान्सत्यपरायणः .<br>
अयोध्याधिपतिर्वीरः सर्वलोकेषु विश्रुतः .. १..
सोऽनपत्यत्वदुःखेन पीडितो गुरुमेकदा .<br>
वसिष्ठं स्वकुलाचार्यमभिवाद्येदमब्रवीत् .. २..
स्वामिन्पुत्रा कथं मे स्युः सर्वलक्षणलक्षितः .<br>
पुत्रहीनस्य मे राज्यं सर्वं दुःखाय कल्पते .. ३..
ततोऽब्रवीद्वसिष्ठस्तं भविष्यन्ति सुतास्तव .<br>
चत्वारः सत्त्वसम्पन्ना लोकपाला इवापराः .. ४..
शान्ताभर्तारमानीय ऋष्यश्रुङ्गं तपोधनम् .<br>
अस्माभिः सहितः पुत्रकामेष्टिं शीघ्रमाचर .. ५..
तथेति मुनिमानीय मन्त्रिभिः सहितः शुचिः .<br>
यज्ञकर्म समारेभे मुनिभिर्वीतकल्मषैः .. ६..
श्रद्धया हूयमानेऽग्नौ तप्तजाम्बूनदप्रभः .<br>
पायसं स्वर्णपात्रस्थं गृहीत्वोवाच हव्यवाट् .. ७..
गृहाण पायसं दिव्यं पुत्रीयं देवनिर्मितम् .<br>
लप्स्यसे परमात्मानं पुत्रत्वेन न संशयः .. ८..
इत्युक्त्वा पायसं दत्त्वा राज्ञे सोऽन्तर्दधेऽनलः .<br>
ववन्दे मुनिशार्दूलौ राजा लब्धमनोरथः .. ९..
वसिष्ठऋष्यश्रुङ्गाभ्यामनुज्ञातो ददौ हवः .<br>
कौसल्यायै सकैकेय्यै अर्धमर्धं प्रयत्नतः .. १०..
ततः सुमित्रा संप्राप्ता जगृध्नुः पौत्रिकं चरुम् .<br>
कौसल्या तु स्वभागार्धं ददौ तस्यै मुदान्विता .. ११..
कैकेयी च स्वभागार्धं ददौ प्रीतिसमन्वितः .<br>
उपभुज्य चरुं सर्वाः स्त्रियो गर्भसमन्वितः .. १२..
देवता इव रेजुस्ताः स्वभासा राजमन्दिरे .<br>
दशमे मासि कौसल्या सुषुवे पुत्रमद्भुतम् .. १३..
मधुमासे सिते पक्षे नवम्यां कर्कटे शुभे .<br>
पुनर्वस्वृक्षसहिते उच्चस्थे ग्रहपञ्चके .. १४..
मेषं पूषणि संप्राप्ते पुष्पवृष्टिसमाकुले .<br>
आविरासीज्जगन्नाथः परमात्मा सनातनः .. १५..
नीलोत्पलदलश्यामः पीतवासाश्चतुर्भुजः .<br>
जलजारुणनेत्रान्तः स्फुरत्कुण्डलमण्डितः .. १६..
सहस्रार्कप्रतीकाशः किरीटी कुञ्चितालकः .<br>
शङ्खचक्रगदापद्मवनमालाविराजितः .. १७..
अनुग्रहाख्यहृस्थेन्दुसूचकस्मितचन्द्रिकः .<br>
करुणारससम्पूर्णन्विशालोत्पललोचनः .<br>
श्रीवत्सहारकेयूरनूपुरादिविभूषणः .. १८..
दृष्ट्वा तं परमात्मानं कौसल्या विस्मयाकुला .<br>
हर्षाश्रुपूर्णनयना नत्वा प्राञ्जलिरब्रवीत् .. १९..
'''''कौसल्योवाच'''''-
देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर .<br>
परमात्माच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः .. २०..
वदन्त्यगोचरं वाचां बुद्ध्यादीनामतीन्द्रियम् .<br>
त्वां वेदवादिनः सत्तामात्रं ज्ञानैकविग्रहम् .. २१..
त्वमेव मायया विश्वं सृजस्यवसि हंसि च .<br>
सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा .. २२.
करोषीव न कर्ता त्वं गच्छसीव न गच्छसि .<br>
शृणोषि न शृणोषीव पश्यसीव न पश्यसि .. २३..
अप्रमाणो ह्यमनाः शुद्ध इत्यादि शृतिरब्रवीत् .<br>
समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे .. २४..
अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम् .<br>
जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः .. २५..
त्वं ममोदरसम्भूत इति लोकान्विडम्बसे .<br>
भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम .. २६..
संसारसागरे मग्ना पतिपुत्रधनादिषु .<br>
भ्रमामि मायया तेऽद्य पादमूलमुपागता .. २७..
देव त्वद्रूपमेतन्मे सदा तिष्ठतु मानसे .<br>
आवृणोतु न मां माया तव विश्वविमोहिनी .. २८..
उपसंहार विश्वात्मन्नदो रूपमलौकिकम् .<br>
दर्शयस्व महानन्दबालभावं सुकोमलम् .<br>
ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः .. २९..
'''''श्रीभगवानुवाच'''''-
यद्यदिष्ठं तवास्त्यम्ब तत्तद्भवतु नान्यथा .. ३०..<br>
अहं तु ब्रह्मणा पूर्वं भूमिर्भारापनुत्तये .<br>
प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः .. ३१..
त्वया दशरथेनाहं तपसाराधितः पुरा .<br>
मत्पुत्रत्वाभिकाङ्क्षिण्या कृतमनिन्दिते .. ३२..
रूपमेतत्त्वया दृष्टं प्राक्तनं तपसः फलम् .<br>
मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम् .. ३३..
संवादमावयोर्यस्तु पठेद्वा शृणुयादपि .<br>
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् .. ३४..
इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोद ह .<br>
बालत्वेऽपीन्द्रनीलाभो विशालाक्षोऽतिसुन्दरः .. ३५..
बालारुणप्रतीकाशो लालिताखिललोकपः .<br>
अथ राजा दशरथः श्रुत्वा पुत्रोद्भवोत्सवम् .<br>
आनन्दार्णवमग्नोऽसावाययौ गुरुणा सह .. ३६..
रामं राजीवपत्राक्षं दृष्ट्वा हर्षाश्रुसंप्लुतः .<br>
गुरुणा जातकर्माणि कर्तव्यानि चकार सः .. ३७..
कैकेयी चाथ भरतमसूत कमलेक्षणा .<br>
सुमित्रायां ययौ जातौ पूर्णेन्दुसदृशाननौ .. ३८..
तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ .<br>
सुवर्णानि च रत्नानि वासांसि सुरभीः शुभाः .. ३९..
यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे .<br>
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि .. ४०..
भरणाद्भरतो नाम लक्ष्मणं लक्षणान्वितं .<br>
शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत .. ४१..
लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च .<br>
द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारतः .. ४२..
रामस्तु लक्ष्मणेनाथ विचरन्बाललीलया .<br>
रमयामास पितरौ चेष्टितैर्मुग्धभाषितैः .. ४३..
भाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभम् .<br>
कण्ठे रत्नमणिव्रातमध्यद्वीपिनखाञ्चितम् .. ४४..
कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकम् .<br>
शिञ्जनमणिमञ्जीरकटिसूत्राङ्गदैर्वृतम् .. ४५..
स्मितवक्त्राल्पदशनमिन्द्रनीलमणिप्रभम् .<br>
अङ्गणे रिङ्गमाणं तं तर्णकाननु सर्वतः .<br>
दृष्ट्वा दशरथो राजा कौसल्या मुमुदे तदा .. ४६..
भोक्ष्यमाणो दशरथो राममेहीति चासकृत् .<br>
आह्वयत्यतिहर्षेण प्रेम्णा नायाति लीलया .. ४७..
आनयेतिच कौसल्यामाह सा सस्मिता सुतम् .<br>
धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिम् .. ४८..
प्रहसन्स्वयमायाति कर्दमाङ्कितपाणिना .<br>
किञ्चिद्गृहीत्वा कवलं पुनरेव पलायते .. ४९..
कौसल्या जननी तस्य मासि मासि प्रकुर्वती .<br>
बायनानि विचित्राणि समलङ्कृत्य राघवम् .. ५०..
अपूपान्मोदकान्कृत्वा कर्णशष्कुलिकास्तथा .<br>
कर्णपूरांश्च विविधान् वर्षवृद्धौ च वायनम् .. ५१..
गृहकृत्यं तया त्यक्तं तस्य चापल्यकारणात् .<br>
एकदा रघुनाथोऽसौ गतो मातरमन्तिके .. ५२..
भोजनं देहि मे मातर्न शृतं कार्यसक्तया .<br>
ततः क्रोधेन भाण्डानि लगुडेनाहनत्तदा .. ५३..
शिक्यस्थं पातयामास गव्यं च नवनीतकम् .<br>
लक्ष्मणाय ददौ रामो भरताय यथाक्रमम् .. ५४..
शत्रुघ्नाय ददौ पश्चाद्दधि दुग्धं तथैव च .<br>
सूदेन कथिते मात्रे हास्यं कृत्वा प्रधावति .. ५५..
आगतां तां विलोक्याथ ततः सर्वैः पलायितम् .<br>
कौसल्या धावमानापि प्रस्खलन्ती पदे पदे .. ५६..
रघुनाधं करे धृत्वा किञ्चिन्नोवाच भामिनी .<br>
बालभावं समाश्रित्य मन्दं मन्दं रुरोद ह .. ५७..
ते सर्वे लालिता मात्रा गाढमालिङ्ग्य यत्नतः .<br>
एवमानन्दसन्दोहजगदानन्दकारकः .. ५८..
मायाबालवपुर्धृत्वा रमयामास दम्पती .<br>
अथ कालेन ते सर्वे कौमारं प्रतिपेदिरे .. ५९..
उपनीता वसिष्ठेन सर्वविद्याविशारदाः .<br>
धनुर्वेदे च निरताः सर्वशास्त्रार्थवेदिनः .. ६०..
बभूवुर्जगतां नाथ लीलया नररूपिणः .<br>
लक्ष्मणस्तु सदा राममनुगच्छति सादरम् .. ६१..
सेव्यसेवकभावेन शत्रुघ्नो भरतं तथा .<br>
रामश्चापधरो नित्यं तूणीबाणान्वितः प्रभुः .. ६२..
अश्वारूढो वनं याति मृगयायै सलक्ष्मणः .<br>
हत्वा दुष्टमृगान्सर्वान्पित्रे सर्वं न्यवेदयत् .. ६३..
प्रातरुत्थाय सुस्नातः पितरावभिवाद्य च .<br>
पौरकार्याणि सर्वाणि करोति विनयान्वितः .. ६४..
बन्धुभिः सहितो नित्यं भुक्त्वा मुनिभिरन्वहम् .<br>
धर्मशास्त्ररहस्यानि शृणाति व्याकरोति च .. ६५..
एवं परात्मा मनुजावतारो <br>
मनुष्यलोकाननुसृत्य सर्वम् .<br>
चक्रेऽविकारी परिणामहीनो <br>
विचार्यमाणे न करोति किञ्चित् .. ६६..<br>
।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे तृतीयः सर्गः ।।३।।
.. अध्यात्म रामायणम् ..
.. बाल काण्डम् ..
.. '''चतुर्थः सर्गः '''..
'''''श्रीमहादेव उवाच'''''-
कदाचित्कौशिकोऽभ्यागादयोध्यां ज्वलनप्रभः .<br>
द्रष्टुं रामं परात्मानं जातं ज्ञात्वा स्वमायया .. १..
दृष्ट्वा दशरथो राजा प्रत्युत्थायाचिरेण तु .<br>
वसिष्ठेन समागम्य पूजयित्वा यथाविधि .. २..
अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः .<br>
कृतार्थोऽस्मि मुनीन्द्राहं त्वदागमनकारणात् .. ३..
त्वद्विधा यद्गृहम् यान्ति तत्रैवायान्ति संपदः .<br>
यदर्थमागतोऽसि त्वं ब्रूहि सत्यं करोमि तत् .. ४..
विश्वामित्रोऽपि तं प्रीतः प्रत्युवाच महीपतिः .<br>
अहं पर्वणि संप्राप्ते दृष्ट्वा यष्टुं सुरान्पितन् .. ५..
यदारभे तदा दैत्या विघ्नं कुर्वन्ति नित्यशः .<br>
मारीचश्च सुबाहुश्चापरे चानुचरास्तयोः .. ६..
अतस्तयोर्वधार्थाय ज्येष्ठं रामं प्रयच्छ मे .<br>
लक्ष्मणेन सह भ्राता तव श्रेयो भविष्यति .. ७..
वसिष्ठेन सहामन्त्र्या दीयतां यदि रोचते .<br>
पप्रच्छ गुरुमेकान्ते राजा चिन्तापरायणः .. ८..
किं करोमि गुरो रामं त्यक्तुं नोत्सहते महः .<br>
बहुवर्षसहस्रान्ते कष्टेनोत्पादिताः सुताः .. ९..
चत्वारोऽमस्तुल्यास्ते तेषां रामोऽतिवल्लभः .<br>
रामस्त्वितो गच्छति चेन्न जीवामि कथञ्चन .. १०..
प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः .<br>
कथं श्रेयो भवेन्मह्यमसत्यं चापि न स्पृशेत् .. ११..
'''''वसिष्ठ उवाच'''''-
शृणु राजन्देवगुह्यं गोपनीयं प्रयत्नतः .<br>
रामो न मानुषो जातः परमात्मा सनातनः .. १२..
भूमेर्भारावताराय ब्रह्मणा प्रार्थितः पुरा .<br>
स एव जातो भवने कौसल्यायां तवानघ .. १३..
त्वं तु प्रजापतिः पूर्वं कश्यपो ब्रह्मणः सुतः .<br>
कौसल्या चादितिर्देवमाता पूर्वं यशस्विनी .. १४..
भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम् .<br>
अग्राम्यविषयौ विष्णुपूजाध्यानैकतत्परौ .<br>
तदा प्रसन्नो भगवान् वरदो भक्तवत्सलः .. १५..
वृणीष्व वरमित्युक्ते त्वं मे पुत्रो भवामल .<br>
इति त्वया याचितोऽसौ भगवान्भूतभावनः .. १६..
तथेत्युक्त्वाद्य पुत्रस्ते जातो रामः स एव हि .<br>
शेषस्तु लक्ष्मणो राजन् राममेवान्वपद्यते .. १७..
जातौ भरतशत्रुघ्नौ शङ्खचक्रे गदाभृतः .<br>
योगमायापि सीतेति जाता जनकनन्दिनी .. १८..
विश्वामित्रोऽपि रामाय तां योजयितुमागतः .<br>
एतद्गुह्यतमं राजन्न वक्तव्यं कदाचन .. १९..
अतः प्रीतेन मनसा पूजयित्वाथ कौशिकम् .<br>
प्रेषयस्व रमानाथं राघवं सहलक्ष्मणम् .. २०..
वसिष्ठेनैवमुक्तस्तु राजा दशरथस्तदा .<br>
कृतकृत्यमिवात्मानं मेने प्रमुदितान्तरः .. २१..
आहूय रामरामेति लक्ष्मणेति च सादरम् .<br>
आलिङ्ग्य मूर्ध्नवघ्राय कौशिकाय समर्पयत् .. २२..
ततोऽतिहृष्टो भगवान्विश्वामित्रः प्रतापवान् .<br>
आशीर्भिरभिनन्द्याथ आगतौ रामलक्ष्मणौ .<br>
गृहीत्वा चापतूणीरबाणखड्गधरौ ययौ .. २३..
किञ्चिद्देशमतिक्रम्य राममाहूय भक्तितः .<br>
ददौ बलां चातिबलां विद्ये द्वे देवनिर्मिते .. २४..
ययोर्ग्रहणमात्रेण क्षुत्क्षामादि न जायते .. २५..<br>
तत उत्तीर्य गङ्गां ते ताटकावनमागमन् .<br>
विश्वामित्रस्तदा प्राह रामं सत्यपराक्रमम् .. २६..
अत्रास्ति ताटका नाम राक्षसी कामरूपिणी .<br>
बाधते लोकमखिलं जहि तामविचारयन् .. २७..
तथेति धनुरादाय सगुणं रघुनन्दनः .<br>
टङ्कारमकरोत्तेन शब्देनापूरयद्वनम् .. २८..
तच्छृत्वासहमाना सा ताटका घोररूपिणी .<br>
क्रोधसंमूर्च्छिता राममभिदुद्राव मेघवत् .. २९..
तामेकेन शरेणाशु ताडयामास वक्षसि .<br>
पपात विपिने घोरा वमन्ती रुधिरं बहु .. ३०..
ततोऽतिसुन्दरी यक्षी सर्वाभरणभूषिता .<br>
शापात्पिशाचतां प्राप्ता मुक्ता रामप्रसादतः .. ३१..
नत्वा रामं परिक्रम्य गता रामाज्ञया दिवम् .. ३२..<br>
ततोऽतिहृष्टः परिरभ्य रामं <br>
मूर्धन्यवघ्राय विचिन्त्य किञ्चित् .<br>
सर्वास्त्रजालं सरहस्यमन्त्रं <br>
प्रीत्याभिरामाय ददौ मुनीन्द्रः .. ३३..<br>
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे चतुर्थः सर्गः .. ४..
.. अध्यात्म रामायणम् ..
.. बाल काण्डम् ..
.. पञ्चमः सर्गः ..
श्रीमहादेव उवाच
तत्र कामाश्रमे रम्ये कानने मुनिसङ्कुले .
उषित्वा रजनीमेकां प्रभाते प्रस्थिताः शनैः .. १..
सिद्धाश्रमं गताः सर्वे सिद्धचारणसेवितम् .
विश्वामित्रेण संदिष्टा मुनयस्तन्निवासिनः .. २..
पूजां च महतीं चक्रू रामलक्ष्मणयोर्ध्रुतम् .
श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम् .. ३..
दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ .
तथेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह .. ४..
मध्याह्ने ददृशाते तौ राक्षसौ कामरूपिणौ .
मारीचश्च सुबाहुश्च वर्षन्तौ रुधिरास्थिनी .. ५..
रामोऽपि धनुरादाय द्वौ बाणौ सन्दधे सुधीः .
आकर्णांतं समाकृष्य विससर्ज तयोः पृथक् .. ६..
तयोरेकस्तु मारीचं भ्रामयञ्छतयोजनम् .
पातयामास जलधौ तदद्भुतमिवाभवत् .. ७..
द्वितीयोऽग्निमयो बाणः सुबाहुमजयत्क्षणात् .
अपरे लक्षमणेनाशु हतास्तदनुयायिनः .. ८..
पुष्पौघैराकिरन्देवा राघवं सहलक्ष्मणम् .
देवदुन्दुभयो नेदुस्तुष्टुवः सिद्धचारणाः .. ९..
विश्वामित्रस्तु संपूज्य पूजार्हं रघुनन्दनम् .
अङ्के निवेश्य चालिङ्ग्य भक्त्या बाष्पाकुलेक्षणः .. १०..
भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः .
पुराणवाक्यैर्मधुरैर्निर्नाय दिवसत्रयम् .. ११..
चतुर्थेऽहनि संप्राप्ते कौशिको राममब्रवीत् .
राम राम महायज्ञं द्रष्टुं गच्छामहे वयम् .. १२..
विदेहराजनगरे जनकस्य महात्मनः .
तत्र माहेश्वरं चापमस्ति न्यस्तं पिनाकिना .. १३..
द्रक्ष्यसि त्वं महासत्त्वं पूज्यसे जनकेन च .
इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्गासमीपगम् .. १४..
गौतमस्याश्रमं पुण्यं यत्राहल्यास्थिता तपः .
दिव्यपुष्पफलोपेतपादपैः परिवेष्टितम् .. १५..
मृगपक्षिगणैर्हीनं नानाजन्तुविवर्जितं .
दृष्ट्वोवाच मुनिं श्रीमान् रामो राजीवलोचनः .. १६..
कस्यैतदाश्रमपदं भाति भास्वच्छुभं महत् .
पत्रपुष्पफलैर्युक्तं जन्तुभिः परिवर्जितम् .. १७..
आह्लादयति मे चेतो भगवन् ब्रूहि तत्त्वतः .. १८..
विश्वामित्र उवाच
शृणु राम पुरा वृत्तं गौतमो लोकविशृतः .
सर्वधर्मभृतां श्रेष्ठस्तपसाराधयन् हरिम् .. १९..
तस्मै ब्रह्मा ददौ कन्यामहल्यां लोकसुन्दरीम् .
ब्रह्मचर्येण सन्तुष्टः शुश्रूषणपरायणाम् .. २०..
तया सार्धमिहावत्सीद्गौतमस्तपतां वरः .
शक्रस्तु तां धर्षयितुमन्तरं प्रेप्सुरन्वहं .. २१..
कदाचिन्मुनिवेषेण गौतमे निर्गते गृहात् .
धर्षयित्वाथ निरगात्त्वरितं मुनिरप्यगात् .. २२..
दृष्ट्वा यान्तं स्वरूपेण मुनिः परमकोपनः .
पप्रच्छ कस्त्वं दुष्टात्मन् मम रूपधरोऽधमः .. २३..
सत्यं ब्रूहि न चेद्भस्म करिष्यामि न संशयः .
सोऽब्रवीद्देवराजोऽहं पाहि मां कामकिङ्करम् .. २४..
कृतं जुगुप्सितं कर्म मया कुत्सितचेतसा .
गौतमः क्रोधताम्राक्षः शशाप दिविजाधिपम् .. २५..
योनिलम्पट दुष्टात्मन्सहस्रभगवान्भव .
शत्वा तं देवराजानं प्रविश्य स्वाश्रमं धृतम् .. २६..
दृष्ट्वाहल्यां वेपमानां प्राञ्जलिं गौतमोऽब्रवीत् .
दुष्टे त्वं तिष्ठ दुर्वृत्ते शिलायामाश्रमे मम .. २७..
निराहारा दिवारात्रं तपः परममास्थिता .
आतपानिलवर्षादिसहिष्णुः परमेश्वरम् .. २८..
ध्यायन्ती राममेकाग्रमनसा हृदि संस्थितम् .
नानाजन्तुविहीनोऽयमाश्रमो मे भविष्यति .. २९..
एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च .
रामो दाशरथिः श्रीमानागमिष्यति सानुजः .. ३०..
यदा त्वदाश्रयशिलां पादाभ्यामाक्रमिष्यति .
तदैव धूतपापा त्वं रामं संपूज्य भक्तितः .. ३१..
परिक्रम्य नमस्कृत्य स्तुत्वा शापाद्विमोक्ष्यसे .
पूर्ववन्मम शुश्रूषां करिष्यसि यथासुखम् .. ३२..
इत्युक्त्वा गौतमः प्रागाद्धिमवन्तं नगोत्तमम् .
तदाद्यहल्या भूतानामदृश्या स्वाश्रामे शुभे .. ३३..
तव पादरजःस्पर्शं काङ्क्षते पवनाशना .
आस्तेऽद्यापि रघुश्रेष्ठ तपो दुष्करमास्थिता .. ३४..
पावयस्व मुनेर्भार्यामहल्यां ब्रह्मणः सुताम् .
इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्गवः .. ३५..
दर्शयामास चाहल्यामुग्रेण तपसा स्थितम् .
रामः शिलां पदा स्पृष्ट्वा तां
चापश्यत्तपोधनाम् .. ३६..
ननाम राघवोऽहल्यां रामोऽहमिति चाब्रवीत् .
ततो दृष्ट्वा रघुश्रेष्ठं पीतकौशेयवाससम् .. ३७..
चतुर्भुजं शङ्खचक्रगदापङ्कजधारिणम् .
धनुर्बाणधरं रामं लक्ष्मणेन समन्वितम् .. ३८..
स्मितवक्त्रं पद्मनेत्रं श्रीवत्साङ्कितवक्षसम् .
नीलमाणिक्यसङ्काशं द्योतयन्तं दिशो दश .. ३९..
दृष्ट्वा रामं रमानाथं हर्षविस्फारितेक्षणा .
गौतमस्य वचः स्मृत्वा ज्ञात्वा नारायणं वरम् .. ४०..
संपूज्य विधिवद्राममर्घ्यादिभिरनिन्दिता .
हर्षाश्रुजलनेत्रान्ता दण्डवत्प्रणिपत्य सा .. ४१..
उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम् .
पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैलत .. ४२..
अहल्योवाच
अहो कृतार्थास्मि जगन्निवास ते
पादाब्जसंलग्नरजःकणादहम् .
स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते
रन्धितमानसैः सदा .. ४३..
अहो विचित्रं तव राम चेष्टितं
मनुष्यभावेन विमोहितं जगत् .
चलस्यजस्रं चरणादिवर्जितः
सम्पूर्ण आनन्दमयोऽतिमायिकः .. ४४..
यत्पादपङ्कजपरागपवित्रगात्रा
भागीरथी भवविरिञ्चिमुखान्पुनाति .
साक्षात्स एव मम दृग्विषयो यदास्ते
किं वर्ण्यते मम पुराकृतभागधेयम् .. ४५..
मर्त्यावतारे मनुजाकृतिं हरिं
रामाभिधेयं रमणीयदेहिनम् .
धनुर्धरं पद्मविशाललोचनं
भजामि नित्यं न परान्भजिष्ये .. ४६..
यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं
यन्नाभिपङ्कजभवः कमलासनश्च .
यन्नामसाररसिको भगवान्पुरारिस्तं
रामचन्द्रमनिशं हृदि भावयामि .. ४७..
यस्यावतारचरितानि विरिञ्चिलोके
गायन्ति नारदमावा भवपद्मजाद्याः .
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा
वागीश्वरी च तमहं शरणं प्रपद्ये .. ४८..
सोऽयं परात्मा पुरुषः पुराणा
एकः स्वयंज्योतिरनन्त आद्यः .
मायातनुं लोकविमोहनीयां
धत्ते परानुग्रह एष रामः .. ४९..
अयं हि विश्वोद्भवसंयमानामेकः
स्वमायागुणबिम्बितो यः .
विरिञ्चिविष्ण्वीश्वरनामभेदान्
धत्ते स्वतन्त्रः परिपूर्ण आत्मा .. ५०..
नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं
श्रिया धृतं वक्षसि लालितं प्रियात् .
आक्रान्तमेकेन जगत्त्रयं पुरा
ध्येयं मुनीन्द्रैरभिमानवर्जितैः .. ५१..
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः .
सर्वभूतेष्वसंयुक्त एको भाति भवान्परः .. ५२..
ओंकारवाच्यस्त्वं राम वाचामविषयः पुमान् .
वाच्यवाचकभेदेन भवानेव जगन्मयः .. ५३..
कार्यकारणकर्तृत्वफलसाधनभेदतः .
एको विभासि राम त्वं मायया बहुरूपया .. ५४..
त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः .
मानुषं त्वाभिमन्यन्ते मायिनं परमेश्वरम् .. ५५..
आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः .
असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः .. ५६..
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो .
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः .. ५७..
देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा .
त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे .. ५८..
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल .
नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तुते .. ५९..
भवभयहरमेकं भानुकोटिप्रकाशं
करधृतशरचापं कालमेघावभासम् .
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं
कमलविशदनेत्रं सानुजं राममीडे .. ६०..
स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् .
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् .. ६१..
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः .
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति .. ६२..
पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च .
संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् .. ६३..
सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः .. ६४..
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः .
नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदयस्थं
स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ
स्वाचारयुक्तो नरः .. ६५..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे बालकाण्डे
अहल्योद्धरणं नाम पञ्चमः सर्गः .. ५..
.. बाल काण्डम् ..
.. षष्ठः सर्गः ..
विश्वामित्रोऽथ तं प्राह राघवं सहलक्ष्मणम् .
गच्छामो वत्स मिथिलां जनकेनाभिपालिताम् .. १..
दृष्ट्वा क्रतुवरं पश्चादयोध्यां गन्तुमर्हसि .
इत्युक्त्वा प्रययौ गङ्गामुत्तर्तुं सहराघवः .
तस्मिन्काले नाविकेन निषिद्धो रघुनन्दनः .. २..
नाविक उवाच
क्षालयामि तव पादपङ्कजं नाथ
दारुदृषदोः किमन्तरम् .
मानुषीकरणचूर्णमस्ति ते
पादयोरिति कथा प्रथीयसी .. ३..
पादाम्बुजं ते विमलं हि कृत्वा
पश्चात्परं तीरमहं नयामि .
नोचेत्तरी सद्युवती मलेन
स्याच्चेद्विभो विद्धि कुटम्बवाहानिः .. ४..
इत्युक्त्वा क्षालितौ पादौ परं तीरं ततो गताः .
कौशिको रघुनाथेन सहितो मिथिलां ययौ .. ५..
विदेहस्य पुरं प्रातरृषिवाटं समाविशत् .
प्राप्तं कौशिकमाकर्ण्य जनकोऽतिमुदान्वितः .. ६..
पूजाद्रव्याणि संगृह्य सोपाध्यायः समाययौ .
दण्डवत्प्रणिपत्याथ पूजयामास कौशिकम् .. ७..
पप्रच्छ राघवौ दृष्ट्वा सर्वलक्षणसंयुतौ .
द्योतयन्तौ दिशः सर्वाश्चन्द्रसूर्याविवापरौ .. ८..
कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ .
मनःप्रीतिकरौ मेऽद्य नरनारायणाविव .. ९..
प्रत्युवाच मुनिः प्रीतो हर्षयन् जनकं तदा .
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. १०..
मखसंरक्षणार्थाय मयानीतौ पितुः पुरात् .
आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम् .. ११..
शरेणैकेन हतवान्नोदितो मेऽतिविक्रमः .
ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान् .. १२..
सुबाहुप्रमुखान्हत्वा मारीचं सागरेऽक्षिपत् .
ततो गङ्गातटे पुण्ये गौतमस्याश्रमं शुभम् .. १३..
गत्वा तत्र शिलारूपा गौतमस्य वधूः स्थिता .
पादपङ्कजसंस्पर्शात्कृता मानुषरूपिणी .. १४..
दृष्ट्वाहल्यां नमस्कृत्य तया सम्यक्प्रपूजितः .
इदानीं द्रष्टकामस्ते गृहे माहेश्वरं धनुः .. १५..
पूजितं राजभिः सर्वैर्दृष्टमित्यनुशुश्रुवे .
अतो दर्शय राजेन्द्र शैवं चापमनुत्तमम् .
दृष्ट्वायोध्यां जिगमिषुः पितरं द्रष्टुमिच्छति .. १६..
इत्युक्तो मुनिना राजा पूजार्हाविति पूजया .
पूजयामास धर्मज्ञो विधिदृष्टेन कर्मणा .. १७..
जनक उवाच
ततः सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरम् .
शीघ्रमानय विश्वेशचापं रामाय दर्शय .. १८..
ततो गते मन्त्रिवरे राजा कौशिकमब्रवीत् .
यदि रामो धनुर्धृत्वा कोट्यामारोपयेद्गुणम् .. १९..
तदा मयात्मजा सीता दीयते राघवाय हि .
तथेति कौशिकोऽप्याह रामं संवीक्ष्य सस्मितम् .. २०..
शीघ्रं दर्शय चापाग्र्यं रामायमिततेजसे .
एवं ब्रुवति मौनीशे आगताश्चापवाहकाः .. २१..
चापं गृहीत्वा बलिनः पङ्चसाहस्रसङ्ख्यकाः .
घण्टाशतसमायुक्तं मणिवज्रादिभूषितम् .. २२..
दर्शयामास रामाय मन्त्री मन्त्रयतां वरः .
दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम् .. २३..
गृहीत्वा वामहस्तेन लीलया तोलयन् धनुः .
आरोपयामास गुणं पश्यत्स्वखिलराजसु .. २४..
ईषदाकर्षयामास पाणिना दक्षिणेन सः .
बभञ्जाखिलहृत्सारो दिशः शब्देन पूरयन् .. २५..
दिशश्च विदिशश्चैव स्वर्गं मर्त्यं रसातलम् .
तदद्भुतमभूत्तत्र देवानां दिवि पश्यताम् .. २६..
आच्छादयन्तः कुसुमैर्देवाः स्तुतिभिरीडिरे .
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः .. २७..
द्विधा भग्नं धनुर्दृष्ट्वा राजालिङ्ग्य रघूद्वहम् .
विस्मयं लेभिरे सीतामातरोऽन्तःपुराजिरे .. २८..
सीता स्वर्णमयीं मालां गृहीत्वा दक्षिणे करे .
स्मितवक्त्रा स्वर्णवर्णा सर्वाभरणभूषिता .. २९..
मुक्ताहारैः कर्णपत्रैः क्वनच्चरणनूपुरा .
दुकूलपरिसंवीता वस्त्रान्तर्व्यञ्जितस्तनी .. ३०..
रामस्योपरि निक्षिप्य स्मयमाना मुदं ययौ .
ततो मुमुदिरे सर्वे राजदाराः स्वलङ्कृतम् .. ३१..
गवाक्षजालरन्घ्रेभ्यो दृष्ट्वा लोकविमोहनम् .
ततोऽभवीन्मुनिं राजा सर्वशास्त्रविशारदः .. ३२..
भो कौशिक मुनिश्रेष्ठ पत्रं प्रेषय सत्वरम् .
राजा दशरथः शीघ्रमागच्छतु सपुत्रकः .. ३३.
विवाहार्थं कुमाराणां सदारः सहमन्त्रिभिः .
तथेति प्रेषयामास दूतांस्त्वरितविक्रमान् .. ३४..
ते गत्वा राजशार्दूलं रामश्रेयो न्यवेदयन् .
श्रुत्वा रामकृतं राजा हर्षेण महताप्लुतः .. ३५..
मिथिलागमनार्थाय त्वरयामास मन्त्रिभिः .
गच्छन्तु मिथिलां सर्वे गजाश्वरथपत्तयः .. ३६..
रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम् .
वसिष्ठस्त्वग्रतो यातु सदार सहितोऽग्निभिः .. ३७..
राममातः समादाय मुनिर्मे भगवान् गुरुः .
एवं प्रस्थाप्य सकलं राजर्षिर्विपुलं रथम् .. ३८..
महत्या सेनया सार्धमारुह्य त्वरितो ययौ .
आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः .. ३९..
प्रत्युज्जगाम जनकः शतानन्दपुरोधसा .
यथोक्तपूजया पूज्यं पूजयामास सत्कृतम् .. ४०..
रामस्तु लक्ष्मणेनाशु ववन्दे चरणौ पितुः .
ततो हॄष्टो दशरथो रामं वचनमब्रवीत् .. ४१..
दिष्ट्या पश्यामिते राम मुखं फुल्लाम्बुजोपमम् .
मुनेरनुग्रहात्सर्वं सम्पन्नं मम शोभनम् .. ४२..
इत्य्क्त्वाघ्राय मूर्धानमालिङ्ग्य च पुनः पुनः .
हर्षेण महताविष्टो ब्रह्मानन्दं गतो यथा .. ४३..
ततो जनकराजेन मन्दिरे सन्निवेशितः .
शोभने सर्वभोगाढ्ये सदारः ससुतः सुखी .. ४४..
ततः शुभे दिने लग्ने सुमुहूर्ते रघूत्तमम् .
आनयामास धर्मज्ञो रामं सभ्रातृकं तदा .. ४५..
रत्नस्तम्भसुविस्तारे सिविताने सुतोरणे .
मण्डपे सर्वशोभाढ्ये मुक्तापुष्पफलान्विते .. ४६..
वेदविद्भिः सुसम्बाधे ब्राह्मणैः स्वर्णभूषितैः .
सुवासिनीभिः परितो निष्ककण्ठीभिरावृते .. ४७..
भेरीदुन्दुभिनिर्घोषैर्गीतनृत्यैः समाकुले .
दिव्यरत्नाञ्चिते स्वर्णपीठे रामं न्यवेशयत् .. ४८..
वसिष्ठं कौशिकं चैव शतानन्दः पुरोहितः .
यथाक्रमं पूजयित्वा रामस्योभयपार्श्वयोः .. ४९..
स्थापयित्वा स तत्राग्निं ज्वालयित्वा यथाविधि .
सीतामानीय शोभाढ्यां नानारत्नविभूषिताम् .. ५०..
सभार्यो जनकः प्रायाद्रामं राजीवलोचनम् .
पादौ प्रक्षाल्य विधिवत्तदपो मूर्ध्न्यधारयत् .. ५१..
या धृता मूर्ध्नि शर्वेण ब्रह्मणा मुनिभिः सदा .
ततः सीतां करे धृत्वा साक्षतोदकपूर्वकम् .. ५२..
रामाय प्रददौ प्रीत्या पाणिग्रहविधानतः .
सीता कमलपत्राक्षी स्वर्णमुक्तादिभूषिता .. ५३..
दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम .
इति प्रीतेन मनसा सीतां रामकरेऽर्पयन् .. ५४..
मुमोद जनको लक्ष्मीं क्षीराब्धिरिव विष्णवे .
उर्मिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा .. ५५..
तथैव श्रुतिकीर्तिं च माण्डवीं भ्रातृकन्यके .
भरताय ददावेकां शत्रुघ्नायापरां ददौ .. ५६..
चत्वारो दारसम्पन्ना भ्रातरः शुभलक्षणाः .
विरेजुः प्रजया सर्वे लोकपाला इवापरे .. ५७..
ततोऽब्रवीद्वसिष्ठाय विश्वामित्राय मैथिलः .
जनकः स्वसुतोदन्तं नारदेनाभिभाषितम् .. ५८..
यज्ञभूमिविशुद्ध्यर्थं कर्षतो लाङ्गलेन मे .
सीतामुखात्समुत्पन्ना कन्यका शुभलक्षणा .. ५९..
तामद्राक्षमहं प्रीत्या पुत्रिकाभावभाविताम् .
अर्पिता प्रियभार्यायै शरच्चन्द्रनिभानना .. ६०..
एकदा नारदोऽभ्यागाद्विविक्ते मयि संस्थिते .
रणयन्महतीम् वीणां गायन्नरायणं विभुम् .. ६१..
पूजितः सुखमासीनो मामुवाच सुखान्वितः .
शृणुष्व वचनं गुह्यं तवाभ्युदयकारणम् .. ६२..
परमात्मा हृषीकेशो भक्तानुग्रहकाम्यया .
देवकार्यार्थसिद्ध्यर्थं रावणस्य वधाय च .. ६३..
जातो राम इति ख्यातो मायामानुषवेषधृक् .
आस्ते दाशरथिर्भूत्वा चतुर्धा परमेश्वरः .. ६४..
योगमायापि सीतेति जाता वै तव वेश्मनि .
अतस्त्वं राघवायैव देहि सीतां प्रयत्नतः .. ६५..
नान्येभ्यः पूर्वभार्यैषा रामस्य परमात्मनः .
इत्युक्त्वा प्रययौ देवगतिं देवमुनिस्तदा .. ६६..
तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते .
कथं मया राघवाय दीयते जानकी शुभा .. ६७..
इति चिन्तासमाविष्टः कार्यमेकमचिन्तयम् .
मत्पितामहगेहे तु न्यासभूतमिदं धनुः .. ६८..
ईश्वरेण पुरा क्षिप्तं पुरदाहादनन्तरम् .
धनुरेतत्पणं कार्यमिति चिन्त्य कृतं तथा .. ६९..
सीतापाणिग्रहार्थाय सर्वेषां माननाशनम् .
त्वत्प्रसादान्मुनिश्रेष्ठ रामो राजीवलोचनः .. ७०..
आगतोऽत्र धनुर्द्रष्टुं फलितो मे मनोरथः .
अद्य मे सफलं जन्म राम त्वां सह सीतया .. ७१..
एकासनस्थं पश्यामि भ्राजमानं रविं यथा .. ७२..
त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः .
बलिस्त्वत्पादसलिलं धृत्वाभूद्दिविजाधिपः .. ७३..
त्वत्पादपांसुस्ंस्पर्शादहल्या भर्तृशापतः .
सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता .. ७४..
यत्पादपङ्कजपरागसुरागयोगिवृन्दैर्जितं
भवभयं जितकालचक्रैः .
यन्नमकीर्तनपरा जितदुःखशोका देवास्तमेव
शरणं सततं प्रपद्ये .. ७५..
इति स्तुत्वा नृपः प्रादाद्राघवाय महात्मने .
दीनाराणां कोटिशतं रथानामयुतं तदा .. ७६..
अश्वानां नियुतं प्रादाद्गजानां षट्शतं तथा .
पत्तीनां लक्षमेकं तु दासीनां त्रिशतं ददौ .. ७७..
दिव्याम्बराणि हरांश मुक्तारत्नमयोज्ज्वलान् .
सीतायै जनकः प्रादात्प्रीत्या दुहितृवत्सलः .. ७८..
वसिष्ठादीन्सुसंपूज्य भरतं लक्ष्मणं तथा .
पूजयित्वा यथान्यायं तथा दशरथं नृपन् .. ७९..
प्रस्थापयामास नृपो राजानं रघुसत्तमम् .
सीतामालिङ्ग्य रुदतीं मातरः साश्रुलोचनाः .. ८०..
श्वश्रूशुश्रूषणपरा नित्यं राममनुव्रता .
पातिव्रत्यमुपालम्ब्य तिष्ठ वत्से यथा सुखम् .. ८१..
प्रयाणकाले रघुनन्दनस्य भेरीमृदङ्गानकतूर्यघोषः .
स्वर्वासिभेरीघनतूर्यशब्दैः संमूर्च्छितो
भूतभयङ्करोऽभूत् .. ८२..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे षष्ठः सर्गः .. ६..
.. बाल काण्डम् ..
.. सप्तमः सर्गः ..
अथ गच्छति श्रीरामे मैथिलाद्योजनत्रयम् .
निमित्तान्यतिघोराणि ददर्श नृपसत्तमः .. १..
नत्वा वसिष्ठं पप्रच्छ किमिदं मुनिपुङ्गव .
निमित्तानीह दृश्यन्ते विष्माणि समन्ततः .. २..
वसिष्टस्तमथ प्राह भयमागामि सूच्यते .
पुरप्यभयं तेऽद्य शीघ्रमेव भविष्यति .. ३..
मृगाः प्रदक्षिणं यान्ति पश्य त्वां शुभसूचकाः .
इत्येवं वदतस्तथा ववौ घोरतरोऽनिलः .. ४..
मुष्णंश्चक्षूंषि सर्वेषां पांसुवृष्टिभिरर्दयन् .
ततो व्रजन्ददर्शाग्रे तेजोराशिमुपस्थितम् .. ५..
कोटिसूर्यप्रतीकाशं विद्युत्पुञ्जसमप्रभम् .
तेजोराशिं ददर्शाथ जमदग्न्यं प्रतापवान् .. ६..
नीलमेघनिभं प्रांशुं जटामण्डलमण्डितम् .
धनुः परशुपाणिं च साक्षात्कालमिवान्तकम् .. ७..
कार्तवीर्यान्तकं रामं दृप्तक्षत्रियमर्दनम् .
प्राप्तं दशरथस्याग्रे कालमृत्युमिवापरम् .. ८..
तं दृष्ट्वा भयसन्त्रस्तो राजा दशरथस्तदा .
अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत् .. ९..
दण्डवत्प्रणिपत्याह पुत्रप्राणं प्रयच्छ मे .
इति ब्रुवन्तं राजानमनादृत्य रघूत्तमम् .. १०..
उवाच निष्ठुरं वाक्यं क्रोधात्प्रचलितेन्द्रियः .
त्वं राम इति नाम्ना मे चरसि क्षत्रियाधम .. ११..
द्वन्द्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि वै .
पुराणं जर्जरं चापं भङ्क्त्वा त्वं कथ्यसे मुधा .. १२..
अस्मिंस्तु वैष्णवे चापे आरोपयसि चेद्गुणम् .
तदा युद्धं त्वया सार्धं करोमि रघुवंशज .. १३..
नो चेत्सर्वान्हनिष्यामि क्षत्रियान्तकरोह्यहम् .
इति ब्रुवति वै तस्मिंश्चाल वसुधा भृशम् .. १४..
अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम् .
रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा .. १५..
धनुराच्छिद्य तद्धस्तादातोप्य गुणमञ्जसा .
तूणीराद्बाणमादाय संधायाकृष्य वीर्यवान् .. १६..
उवाच भार्गवं रामं शृणु ब्रह्मन्वचो मम .
लक्ष्यं दर्शय बाणस्य ह्यमोघो मम सायकः .. १७..
लोकान्पादयुगं वापि वद शीघ्रं ममाज्ञया .
अयं लोकः परो वाथ त्यया गन्तुं न शक्यते .. १८..
एवं त्वं हि प्रकर्तव्यं वद शीघ्रं ममाज्ञया .
एवं वदति श्रीरामे भार्गवो विकृताननः .. १९..
संस्मरन्पूर्ववृत्तान्तमिदं वचनमब्रवीत् .
राम राम महाबाहो जाने त्वां परमेश्वरम् .. २०..
पुराणपुरुषं विष्णुं जगत्सर्गलयोद्भवम् .
बाल्येऽयं तपसा विष्णुमाराधयितुमञ्जसा .. २१..
चक्रतीर्थं शुभं गत्वा तपसा विष्णुमन्वहम् .
अतोषयं महात्मानं नारायणमनन्यधीः .. २२..
ततः प्रसन्नो देवेशः शङ्खचक्रगदाधरः .
उवाच मां रघुश्रेष्ठ प्रसन्नमुखपङ्कजः .. २३..
श्रीभगवानुवाच
उत्तिष्ठ तपसो ब्रह्मन्फलितं ते तपो महत् .
मच्चिदंशेन युक्तस्त्वं जहि हैहयपुङ्गवम् .. २४..
कार्तवीर्यं पितृहणं यदर्थं तपसः श्रमः .
ततस्त्रिःसप्तकृत्वस्त्वं हत्वा क्ष्त्रियमण्डलम् .. २५..
कृत्सनां भूमिं कश्यपाय दत्त्वा शान्तिमुपावह .
त्रेतामुखे दाशरथिर्भूत्वा रामोऽहमव्यहः .. २६..
उत्पत्स्ये परया शक्त्या तदा द्रक्ष्यसि मां ततः .
मत्तेजः पुनरादास्ये त्ययि दत्तं मया पुरा .. २७..
तदा तपश्चरंल्लोके तिष्ठ त्वं ब्रह्मणो दिनम् .
इत्युक्त्वान्तर्दधे देवस्तथा सर्वं कृतं मया .. २८..
स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः .
मयि स्थितं तु त्वत्तेजस्त्वयैव पुनराहृतम् .. २९..
अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो .
ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः .. ३०..
त्ययि जन्मादिषड्भावा न सन्त्यज्ञानसंभवाः .
निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः .. ३१..
यथा जले फेनजालं धूमो वह्नौ तथा त्ययि .
त्वदाधारा त्वद्विषया माया कार्यं सृजत्यहो .. ३२..
यावन्मायावृता लोकास्तावत्त्वां न विजानते .
अविचारितसिद्धैषाविद्या विद्याविरोधिनी .. ३३..
अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता .
चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते .. ३४..
यावद्देहमनः प्राणबुद्ध्यादिष्वभिमानवान् .
तावत्कर्तृत्वभोक्तृत्वसुखदुःखादिभाग्भवेत् .. ३५..
आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति .
अविवेकाद्द्व्ययं युङ्क्त्वा संसारीति प्रवर्तते .. ३६..
जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा .
जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा .. ३७..
यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति .
तावत्स्ंसारदुःखौघान्न निवर्तेन्नरः सदा .. ३८..
तत्सङ्गलब्धया भक्त्या यदा त्वां समुपासते .
तदा माया शनैर्याति तानवं प्रतिपद्यते .. ३९..
ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते .
वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद्विमुच्यते .. ४०..
तस्मात्त्वद्भक्तिहीनानां कल्पकोटिशतैरपि .
न मुक्तिशङ्का विज्ञानशङ्का नैव सुखं तथा .. ४१..
अतस्त्वत्पादयुगले भक्तिर्मे जन्म जन्मनि .
स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या
याभ्यां विनश्यति .. ४२..
लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः .
पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान् .. ४३..
नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन .
नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते .. ४४..
देव यद्यत्कृतं पुण्यं मया लोकजिगीषया .
तत्सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते .. ४५..
ततः प्रसन्नो भगवान् श्रीरामः करुणामयः .
प्रसन्नोऽस्मि तव ब्रह्मन्यत्ते मनसि वर्तते .. ४६..
दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम् .
ततः प्रीतेन मनसा भार्गवो राममब्रवीत् .. ४७..
यदि मेऽनुग्रहो राम तवास्ति मधुसूदन .
त्वद्भक्तसङ्गस्त्वत्पादे दृढा भक्तिः सदास्तु मे .. ४८..
स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा .
त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव .. ४९..
तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम् .
पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात् .. ५०..
रजा दशरथो हृष्टो रामं मृतमिवागतम् .
आलिङ्ग्यालिङ्ग्य हर्षेण नेत्राभ्यां जलमुत्सृजत् .. ५१..
ततः प्रीतेन मनसा स्वस्थचित्तः पुरं ययौ .
रामलक्ष्मणशत्रुघ्नभरता देवसंमिताः .. ५२..
स्वां स्वां भर्यामुपादाय रेमिरे स्वस्वमन्दिरे .
मातापितृभ्यां संहृष्टो रामः सीतासमन्वितः .
रेमे वैकुण्ठभवने श्रिया सह यथा हरिः .. ५३..
युधाजिन्नाम कैकेयीभ्राता भरतमातुलः .
भरतं नेतुमागच्छत्स्वराज्यं प्रीतिसंयुतः .. ५४..
प्रेषयामास भरतं राजा स्नेहसमन्वितः .
शत्रुघ्नं चापि संपूज्य युधाजितमरिन्दमः .. ५५.
कौसल्या शुशुभे देवी रामेण सह सीतया .
देवमातेव पौलोम्या शच्या शक्रेण शोभना .. ५६..
साकेते लोकनाथप्रथितगुणगणोलोकसङ्गीतकीर्तिः श्रीरामः
सीतयास्तेऽखिलजननिकरानन्दसन्दोहमूर्तिः .
नित्यश्रीर्निर्विकारो निरवधिविभवोनित्यमायानिरासो मायाकार्यानुसारीमनुज इव सदा भाति देवोऽखिलेशः .. ५७..
।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे सप्थमः सर्गः ।।७।।
'''''अध्यात्मरामयणे अयोध्याकाण्डम्'''''
.. अयोध्या काण्डः ..
.. प्रथमः सर्गः ..
एकदा सुखमासीनं रामम् स्वान्तःपुराजिरे .
सर्वाभरणसंपन्नं रत्नसिंहासने स्थितम् .. १..
नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम् .
सीतया रथदण्डेन चामरेणाथ वीजितम् .. २..
विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् .
नारदोऽवतरद्द्रष्टुमम्बराद्यत्र राघवः .. ३..
शुद्धस्फटिकसङ्काशः शरच्चन्द्र इवामलः .
अतर्कितमुपायातो नारदो दिव्यदर्शनः .. ४..
तं दृष्ट्वा सहसोत्थाय रामः प्रीत्या कृताञ्जलिः .
ननाम शिरसा भूमौ सीतया सह भक्तिमान् .. ५..
उवाच नारदं रामः प्रीत्या परमया युतः .
संसारिणां मुनिश्रेष्ठ दुर्लभं तव दर्शनम् .
अस्माकं विषयासक्तचेतसां नितरां मुनेः .. ६..
अवाप्तं मे पूर्वजन्मकृतपुण्यमहोदयैः .
संसारिणापि हि मुने लभ्यते सत्समागमः .. ७..
अतस्त्वद्दर्शनादेव कृतार्थोऽस्मि मुनीश्वर .
किं कार्यं ते मया कार्यं ब्रूहि तत्करवाणि भोः .. ८..
अथ तं नारदोऽप्याह राघवं भक्तवत्सलम् .
किं मोहयसि मां राम वाक्यैर्लोकानुसारिभिः .. ९..
संसार्यहमिति प्रोक्तं सत्यमेतत्त्वया विभोः .
जगतामादिभूता या सा माया गृहिणी तव .. १०..
त्वत्सन्निकर्षाज्जायन्ते तस्यां ब्रह्मादयः प्रजाः .
त्वदाश्रया सदा भाति माया या क्रिगुणात्मिका .. ११..
सूतेऽजस्रं शुक्लकृष्णलोहिताः सर्वदा प्रजाः .
लोकत्रयमहागेहे गृहस्थस्त्वमुदाहृतः .. १२..
त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा .
ब्रह्मा त्वं जानकी वाणी सूर्यस्त्वं जानकी प्रभा .. १३..
भवान् शशाङ्कः सीता तु रोहिणी शुभलक्षणा .
शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान् .. १४..
यमस्त्वं कालरूपश्च सीता संयमिनी प्रभो .
निरृतिस्त्वं जगन्नाथ तामसी जानकी शुभा .. १५..
राम त्वमेव वरुणो भार्गवी जानकी शुभा .
वायुस्त्वं राम सीता तु सदागतिरितीरिता .. १६..
कुबेरस्त्वं राम सीता सर्वसंपत्प्रकीर्तिता .
रुद्राणी जानकी प्रोक्ता रुद्रस्त्वं लोकनाशकृत् .. १७..
लोके स्त्रीवाचकं यावत्तत्सर्वं जानकी शुभा .
पुन्नामवाचकं यावत्तत्सर्वं त्वं हि राघव .. १८..
तस्माल्लोकत्रये देव युवाभ्यां नास्ति किञ्चन .. १९..
त्वदाभासोदिताज्ञानमव्याकृतमितीर्यते .
तस्मान्महांस्ततः सूत्रं लिङ्गं सर्वात्मकं ततः .. २०..
अहङ्कारश्च बुद्धिश्च पञ्चप्राणेन्द्रियाणि च .
लिङ्गमित्युच्यते प्राज्ञैर्जन्ममृत्युसुखादिमत् .. २१..
स एव जीवसंज्ञश्च लोके भाति जगन्मयः .
अवाच्यानाद्यविद्यैव कारणोपाधिरुच्यते .. २२..
स्थूलं सूक्ष्मं कारणाख्यमुपाधित्रितयं चितेः .
एतैर्विशिष्टो जीवः स्याद्वियुक्तः परमेश्वरः .. २३..
जाग्रत्स्वप्नसुषुप्ताख्या संसृतिर्या प्रवर्तते .
तस्या विलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम .. २४..
त्वत्त एव जगज्जातं त्वयि सर्वं प्रतिष्ठितम् .
त्वय्येव लीयते कृत्स्नं तस्मात्त्वं सर्वकारणम् .. २५..
रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत् .
परात्माहमिति ज्ञात्वा भयदुःखैर्विमुच्यते .. २६..
चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः .
त्वया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो भवान् .. २७..
अज्ञानान्न्यस्यते सर्वं त्वयि रज्जो भुजङ्गवत् .
त्वज्ज्ञानाल्लीयते सर्वं तस्माज्ज्ञानं सदाभ्यसेत् .. २८..
त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात् .
तस्मात्त्वद्भक्तियुक्ता ये मुक्तिभाजस्त एव हि .. २९..
अहं त्वद्भक्तभक्तानां तद्भक्तानां च किङ्करः .
अतो मामौगृह्णीष्व मोहयस्व न मां प्रभो .. ३०..
त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो .
अतस्तवाहं पौत्रोऽस्मि भक्तं मां पाहि राघव .. ३१..
इत्युक्त्वा बहुशो नत्वा स्वानन्दाश्रु परिप्लुतः .
उवाच वचनं राम ब्रह्मणा नोदितोऽस्म्यहम् .. ३२..
रावणस्य वधार्थाय जातोऽसिरघुसत्तम .
इदानीं राज्यरक्षार्थं पिता त्वाम्भिषेक्ष्यति .. ३३..
यदि राज्याभिसंसक्तो रावणं न हनिष्यसि .
प्रतिज्ञा ते कृता राम भूभारहरणाय वै .. ३४..
तत्सत्यं कुरु राजेन्द्र सत्यसंधस्त्वमेव हि .
श्रुत्वैतद्गदितं रामो नारदं प्राह सस्मितम् .. ३५..
शृणु नारद मे किञ्चिद्विद्यतेऽविदितं क्वचित् .
प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः .. ३६..
किन्तु कालानुरोधेन तत्तत्प्रारब्धसंक्षयात् .
हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम् .. ३७..
रावणस्य विनाशार्थं श्वो गन्ता दण्डकाननम् .
चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् .. ३८..
सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम् .
एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह .. ३९..
प्रदक्षिणत्रयं कृवा दण्डवत्प्रणिपत्य तम् .
अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः .. ४०..
संवादं पठति शृणोति संस्मरेद्वा यो नित्यं
मिनिवररामयोः सभक्त्या ।
संप्राप्नोत्यमरसुदुर्लभं विमोक्षं कैवल्यं
विरतिपुरःसरं क्रमेण ।।४१।।
।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे प्रथमः सर्गः ।।१।।
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. द्वितीयः सर्गः ..
अथ राजा दशरथः कदाचिद्रहसि स्थितः .
वसिष्ठं स्वकुलाचार्यमाहूयेदमभाषत .. १..
भगवन् राममखिलाः प्रशंसन्ति मुहुर्मुहुः .
पौराश्च निगमा वृद्धा मन्त्रिणश्च विशेषतः .. २..
ततः सर्वगुणोपेतं रामं राजीवलोचनम् .
ज्येष्ठं राज्येऽभिषेक्ष्यामि वृद्धोऽहं मुनिपुङ्गव .. ३..
भरतो मातुलं द्रष्टुं गतः शत्रुघ्नसंयुतः .
अभिषेक्ष्ये श्व एवाशु भवांस्तच्चानुमोदताम् .. ४..
सम्भाराः सम्भ्रियन्तां च गच्छ मन्त्रय राघवम् .
उच्छ्रीयन्तां पताकाश्च नानावर्णाः समन्ततः .. ५..
तोरणानि विचित्राणि स्वर्णमुक्तामयानि वै .
आहूय मन्त्रिणां राजा सुमन्त्रं मन्त्रिसत्तमम् ..६..
आज्ञापयति यद्यत्त्वां मुनिस्तत्तत्समानय .
यौवराज्येऽभिषेक्ष्यामि श्वोभूते रघुनन्दनम् .. ७..
तथेते हर्षात्स मुनिं किं करोमीत्यभाषत .
तमुवाच महातेजा वसिष्ठो ज्ञानिनां वरः .. ८..
श्वः प्रभाते मध्यकक्षे कन्यकाः स्वर्णभूषिताः .
तिष्ठन्तु षोडश गजाः स्वर्णरत्नादि भूषिताः .. ९..
चतुर्दन्तः समायातु ऐरावतकुलोद्भवः .
नानातीर्थोदकैः पूर्णाः स्वर्णकुम्भाः सहस्रशः .. १०..
स्थाप्यन्तां नववैयाघ्रचर्माणि त्रीणि चानय .
श्वेतच्छत्रं रत्नदण्डं मुक्तामणिविराजितम् .. ११..
दिव्यमाल्यानि वस्त्राणि दिव्यान्याभरणानि च .
मुनयः सत्कृतास्तत्र तिष्ठन्तु कुशपाणयः .. १२..
नर्तक्यो वारमुख्याश्च गायका वेणुकास्तथा .
नानावादित्रकुशला वादयन्तु नृपाङ्गणे .. १३..
हस्त्यश्वरथपादाता बहिस्तिष्ठन्तु सायुधाः .
नगरे यानि तिष्ठन्ति देवतायतनानि च .. १४..
तेषु प्रवर्ततां पूजा नानाबलिभिरावृता .
राजानः शीघ्रमायान्तु नानोपायनपाणयः .. १५..
इत्यादिश्य मुनिः श्रीमान् सुमन्त्रं नृपमन्त्रिणम् .
स्वयं जगाम भवनं राघवस्यातिशोभनम् .. १६..
रथमारुह्य भगवान्व्सिष्ठो मुनिसत्तमः .
त्रीणि कक्षाण्यतिक्रम्य रथात्क्षितिमवातरत् .. १७..
अन्तः प्रविश्य भवनं स्वाचार्यत्वादवारितः .
गुरुमागतमाज्ञाय रामस्तूर्णः कृताञ्जलिः .. १८..
प्रत्युद्गम्य नमस्कृत्य दण्डवद् भक्तिसंयुतः .
स्वर्णपात्रेण पानीयमानिनायाशु जानकी .. १९..
रत्नासने समावेश्य पादौ प्रक्षाल्य भक्तितः .
तदपः शिरसा धृत्वा सीताया सह राघवः .. २०..
धन्योऽस्मीत्यब्रवीद्रामस्तव पादाम्बुधारणात् .
श्रीरामेणैवमुक्तस्तु प्रहसन्मुनिरब्रवीत् .. २१..
त्वत्पादसलिलं धृत्वा धन्योऽभूद्गिरिजापतिः
ब्रह्मापि मत्पिता ते हि पादतीर्थहताशुभः .. २२..
इदानीं भाषसे यत्त्वं लोकानामुपदेशकृत् .
जानामि त्वां परात्मानं लक्ष्म्या संजातमीश्वरम् .. २३..
देवकार्यार्थसिद्ध्यर्थं भक्तानां भक्तिसिद्धये .
रावणस्य वधार्थाय जातं जानामि राघव .. २४..
तथापि देवकार्यार्थ्ं गुह्यं नोद्घाटयाम्यहम् .
तथा त्वं मायया सर्वं करोषि रघुनन्दन .. २५..
तथैवानुविधास्येऽहं शिष्यस्त्वं गुरुरप्यहम् .
गुरुर्गुरूणां त्वं देव पितॄणां त्वं पितामहः .. २६..
अन्तर्यामी जगद्यात्रावाहकस्त्वमगोचरः .
शुद्धसत्त्वमयं देहं धृत्वा स्वाधीनसम्भवम् .. २७..
मनुष्य इव लोकेऽस्मिन् भासि त्वं योगमायया .
पौरोहित्यमहं जाने विगर्ह्यं दूष्यजीवनम् .. २८..
इक्ष्वाकूणां कुले रामः परमात्मा जनिष्यते .
इति ज्ञातं मया पूर्वं ब्रह्मणा कथितं पुरा .. २९..
ततोऽहमाशया राम तव सम्बन्धकाङ्क्षया .
अकार्षं गर्हितमपि तवाचार्यत्वसिद्धये .. ३०..
ततो मनोरथो मेऽद्य फलितो रघुनन्दन .
त्वदधीना महामाया सर्वलोकैकमोहिनी .. ३१..
मां यथा मोहयेन्नैव तथा कुरु रघूद्वह .
गुरुनिष्कृतिकामस्त्वं यदि देह्येतदेव मे .. ३२..
प्रसङ्गात्सर्वमप्युक्तं न वाच्यं कुत्रचिन्मया .
राज्ञा दशरथेनाहं प्रेषितोऽस्मि रघूद्वह .. ३३..
त्वामामन्त्रयितुं राज्ये श्वोऽभिषेक्ष्यति राघव .
अद्य त्वं सीतया सार्धमुपवासं यथाविधि .. ३४..
कृत्वा शुचिर्भूमिशायी भव राम जितेन्द्रियः .
गच्छामि राजसान्निध्यं त्वं तु प्रातर्गमिष्यसि .. ३५..
इत्युक्त्वा रथमारुह्य ययौ राजगुरुर्द्रुतम् .
रामोऽपि लक्ष्मणं दृष्ट्वा प्रहसन्निदमब्रवीत् .. ३६..
सौमित्रे यौवराज्ये मे श्वोऽभिषेको भविष्यति .
निमित्तमात्रमेवाहं कर्ता भोक्ता त्वमेव हि .. ३७
मम त्वं बहिः प्राणो नात्र कार्या विचारणा .
ततो वसिष्ठेन यथा भाषितं तत्तथाकरोत् .. ३८..
वसिष्ठोऽपि नृपं गत्वा कृतं सर्वं न्यवेदयत् .
वसिष्ठस्य पुरो राज्ञा ह्युक्तं रामाभिषेचनम् .. ३९..
यदा तदैव नगरे श्रुत्वा कश्चित्पुमान् जगौ .
कौसल्यायै राममात्रे सुमित्रायै तथैव च .. ४०..
श्रुत्वा ते हर्षसम्पूर्णे ददतुर्हारमुत्तमम् .
तस्मै ततः प्रीतमाना कौसल्या पुत्रवत्सला .. ४१..
लक्ष्मीं पर्यचरद्देवीं रामस्यार्थप्रसिद्धये .
सत्यवादी दशरथः करोत्येव प्रतिश्रुतम् .. ४२..
कैकेयीवशगः किन्तु कामुकः किं करिष्यति .
इति व्याकुलचित्ता सा दुर्गां देवीमपूजयत् .. ४३..
एतस्मिन्नन्तरे देवा देवीं वाणीमचोदयन् .
गच्छ देवि भुवो लोकमयोध्यायां प्रयत्नतः .. ४४..
रामाभिषेकविघ्नार्थं यतस्वं ब्रह्मवाक्यतः .
मन्थरां प्रविशस्वादौ कैकेयीं च ततः परम् .. ४५..
ततो विघ्ने समुत्पन्ने पुनरेहि दिविं शुभे .
तथेत्युक्त्वा तथा चक्रे प्रविवेशाथ मन्थराम् .. ४६..
सापि कुब्जा त्रिवक्रा तु प्रासादाग्रमथारुहत् .
नगरं परितो दृष्ट्वा सर्वतः समलंकृतम् .. ४७..
नानातोरणसम्बाधं पताकाभिरलंकृतम् .
दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता .. ४८..
धात्रीं पप्रच्छ मातः किं नगरं समलंकृतम् .
दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता .. ४९..
ददाति विप्रमुख्येभो वस्त्राणि विविधानि च .
तामुवाच तदा धात्री रामचन्द्राभिषेचनम् .. ५०..
श्वो भविष्यति तेनाद्य सर्वतोऽलंकृतं पुरम् .
तत्श्रुत्वा त्वरितं गत्वा कैकेयीं वाक्यमब्रवीत् .. ५१..
पर्यङ्कस्थां विशालाक्षीमेकान्ते पर्यवस्थिताम् .
किं शेषे दुर्भगे मूढे महद्भयमुपस्थितम् .. ५२..
न जानीषेऽतिसौन्दर्यमानिनी मत्तगामिनी .. ५३..
रामस्यानुग्रहाद्राज्ञः श्वोऽभिषेको भविष्यति .
तत्श्रुत्वा सहसोत्थाय कैकेयी प्रियवादिनी .. ५४..
तस्यै दिव्यं ददौ स्वर्णनूपुरं रत्नभूषितम् .
हर्षस्थाने किमिति मे कथ्यते भयमागतम् .. ५५..
भरताधिको रामः प्रियकृन्मे प्रियंवदः .
कौसल्यां मां समं पश्यन् सदा शुश्रूषते हि माम् .. ५६..
रामाद्भयं किमापन्नं तव मूढे वदस्व मे .
तत्श्रुत्वा विषसादाथ कुब्जाकारणवैरिणी .. ५७..
शृणु मद्वचनं देवि यथार्थं ते महद्भयम् .
त्वां तोषयन् सदा राजा प्रियवाक्यानि भाषते .. ५८..
कामुकोऽतथ्यवादी च त्वां वाचा परितोषयन् .
कार्यं करोति तस्या वै राममातुः सुपुष्कलम् .. ५९..
मनस्येतन्निधायैव प्रेषयामास ते सुतम् .
भरतं मातुलकुले प्रेषयामास सानुजम् .. ६०..
सुमित्रायाः समीचीनं भविष्यति न संशयः .
लक्ष्मणो राममन्वेति राज्यं सोऽनुभविष्यति .. ६१..
भरतो राघवस्याग्रे किङ्करो वा भविष्यति .
विवास्यते वा नगरात्प्राणैर्वा हायतेऽचिरात् .. ६२..
त्वं तु दासीव कौसल्यां नित्यं परिचरिष्यसि .
ततोऽपि मरणं श्रेयो यत्सपत्न्याः पराभवः .. ६३..
अतः शीघ्रं यतस्वाद्य भरतस्याभिषेचने .
रामस्य वनवासार्थं वर्षाणि नव पञ्च च .. ६४..
ततो रूढोऽभये पुत्रस्तव राज्ञि भविष्यति .
उपायं ते प्रवक्ष्यामि पूर्वमेव सुनिश्चितम् .. ६५..
पुरा देवासुरे युद्धे राजा दशरथः स्वयम् .
इन्द्रेण याचितो धन्वी सहायार्थं महारथः .. ६६..
जगाम सेनया सार्धं त्वया सह शुभानने .
युद्धं प्रकुर्वतस्तस्य राक्षसैः सह धन्विनः .. ६७..
तदाक्षकीलो न्यपतच्छिन्नस्तस्य न वेद सः .
त्वं तु हस्तं समावेश्य कीलरन्ध्रेऽतिधैर्यतः .. ६८..
स्थितवत्यसितापाङ्गि पतिप्राणपरीप्सया .
ततो हत्वासुरान्सर्वान् ददर्श त्वामरिन्दमः .. ६९..
आश्चर्यं परमं लेभे त्वामालिङ्ग्य मुदान्वितः .
वृणीष्व यत्ते मनसि वाञ्छितं वरदोऽस्म्यहम् .. ७०..
वरद्वयं वृणीष्व त्वमेवं राजावदत्स्वयम् .
त्वयोक्तो वरदो राजन्यदि दत्तं वरद्वयम् .. ७१..
त्वय्येव तिष्ठतु चिरं न्यासभूतं ममानघ .
यदा मेऽवसरो भूयात्तदा देहि वरद्वयम् .. ७२..
तथेत्युक्त्वा स्वयं राजा मन्दिरं व्रज सुव्रते .
त्वत्तः श्रुतं मया पूर्वमिदानीं स्मृतिमागतम् .. ७३..
अतः शीघ्रं प्रविश्याद्य क्रोधागारं रुषान्विता .
विमुच्य सर्वाभरणं सर्वतो विनिकीर्य च .. ७४..
भूमावेव शयाना त्वं तूष्णीमातिष्ठ भामिनि .
यावत्सत्यं प्रतिज्ञाय राजाभीष्टं करोति ते .. ७५..
श्रुत्वा त्रिवक्रयोक्तं तत्तदा केकयनन्दिनी .
तथ्यमेवाखिलं मेने दुःसङ्गाहितविभ्रमा .. ७६..
तामाह कैकेयी दुष्टा कुतस्ते बुद्धिरीदृशी .
एवं त्वां बुद्धिसम्पन्नां न जाने वक्रसुन्दरि .. ७७..
भरतो यदि मे भविष्यति सुतः प्रियः .
ग्रामान् शतं प्रदास्यामि मम त्वं प्राणवल्लभा .. ७८..
इत्युक्त्वा कोपभवनं प्रविश्य सहसा रुषा .
विमुच्य सर्वाभरणं परिकीर्य समन्ततः .. ७९..
भूमौ शयाना मलिना मलिनाम्बरधारिणी .
प्रोवाच शृणु मे कुब्जे यावद्रामो वनं व्रजेत् .. ८०..
प्राणांस्त्यक्ष्येऽथ वा वक्रे शयिष्ये तावदेव हि .
निश्चयं कुरु कल्याणि कल्याणं ते भविष्यसि .. ८१..
इत्युक्त्वा प्रययौ कुब्जा गृहं सापि तथाकरोत् .. ८२..
धीरोऽत्यन्तदयान्वितोऽपि सगुणाचारान्वितो वाथवा
नीतिज्ञो विधिवाददेशिकपरो विद्याविवेकोऽथवा .
दुष्टानामतिपापभावितधियां सङ्गं सदा वेद्भजेत्तद्बुद्ध्या
परिभावितो व्रजति तत् साम्यं क्रमेण स्फुटम् .. ८३..
अत सङ्गः परित्याज्यो दुष्टानां सर्वदैव हि .
दुःसङ्गी च्यवते स्वार्थाद्यथेयं राजकन्यका .. ८४..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे द्वितीयः सर्गः .. २..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. तृतीयः सर्गः ..
ततो दशरथो राजा रामाभ्युदयकारणात् .
आदिश्य मन्त्रिप्रकृतीः सानन्दो गृहमाविशत् .. १..
तत्रादृष्ट्वा प्रियां राजा किमेतदिति विह्वलः .
या पुरा मन्दिरं तस्याः प्रविष्टे मयि शोभना .. २..
हसन्ती मामुपायाति सा किं नैवाद्य दृश्यते .
इत्यात्मन्येव संचिन्त्य मनसातिविदूयता .. ३..
पप्रच्छ दासीनिकरं कुतो वः स्वामिनी शुभा .
नायाति मां यथापूर्वं मत्प्रिया प्रियदर्शना .. ४..
ता ऊचुः क्रोधभवनं प्रविष्टा नैव विद्महे .
कारणं तत्र देव त्वं गच्छ निश्चेतुमर्हसि .. ५..
इत्युक्तो भयसन्त्रस्तो राजा तस्याः समीपगः .
उपविश्य शनैर्देहं स्पृशन्वै पाणिनाब्रवीत् .. ६..
किं शेषे वसुधापृष्टे पर्यङ्कादीन् विहाय च .
मां त्वं खेदयसे भीरु यतो मां नावभाषसे .. ७..
अलङ्कारं परित्यज्य भूमौ मलिनवाससा .
किमर्थं ब्रूहि सकलं विधास्ये तव वाञ्छितम् .. ८..
को वा तवाहितं कर्ता नारी वा पुरुषोऽपि वा .
स मे दण्ड्यश्च वध्यश्च भविष्यति न संशयः .. ९..
ब्रूहि देवि यथा प्रीतिस्तदवश्यं ममाग्रतः .
तदिदानीं साधयिष्ये सुदुर्लभमपि क्षणात् .. १०..
जानासि त्वं मम स्वान्तं प्रियं मां स्ववशे स्थितम् .
तथापि मां खेदयसे वृथा तव परिश्रमः .. ११..
ब्रूहि किं धनिनं कुर्यां दरिद्रं ते प्रियङ्करम् .
धनिनं क्षणमात्रेण निर्धनं च तवाहितम् .. १२..
ब्रूहि किं वा वधिष्यामि वधार्हो वा विमोक्ष्यसे .
किमत्र बहुनोक्तेन प्राणान्दास्यामि ते प्रिये .. १३..
मम प्राणात्प्रियतरो रामो राजीवलोचनः .
तस्योपरि शपे ब्रूहि त्वद्धितं तत्करोम्यहम् .. १४..
इति ब्रुवाणं राजानं शपन्तं राघवोपरि .
शनैर्विमृज्य नेत्रे सा राजानं प्रत्यभाषत .. १५..
यदि सत्यप्रतिज्ञोऽसि शपथं कुरुषे यदि .
याच्ञ्चां मे सफलां कर्तुं शीघ्रमेव त्वमर्हसि .. १६..
पूर्वं देवासुरे युद्धे मया त्वं परिरक्षितः .
तदा वरद्वयं दत्तं त्वया मे तुष्टचेतसा .. १७..
तद्द्वयं न्यासभूतं मे स्थापितं त्वयि सुव्रत .
तत्रैकेन वरेणाशु भरतं मे प्रियं सुतम् .. १८..
एभिः संभृतसंभारैर्यौवराज्येऽभिषेचय .
अपरेण वरेणाशु रामो गच्छतु दण्डकान् .. १९..
मुनिवेषधरः श्रीमान् जटावल्कलभूषणः .
चतुर्दश समास्तत्र कन्दमूलफलाशनः .. २०..
पुनरायातु तस्यान्ते वने वा तिष्ठतु स्वयम् .
प्रभाते गच्छतु वनं रामो राजीवलोचनः .. २१..
यदि किञ्चिद्विलम्बेत प्राणांस्त्यक्ष्ये तवाग्रतः .
भव सत्यप्रतिज्ञस्त्वमेतदेव मम प्रियम् .. २२..
श्रुत्वैतद्दारुणं वाक्यं कैकेय्या रोमहर्षणम् .
निपपात महीपालो वज्राहत इवाचलः .. २३..
शनैरुन्मील्य नयने विमृज्य परया भिया .
दुःस्वप्नो वा मया दृष्टोह्यथवा चित्तविभ्रमः .. २४..
इत्यालोक्य पुरः पत्नीं व्याघ्रीमिव पुरः स्थितम् .
किमिदं भाषसे भद्रे मम प्राणहरं वचः .. २५..
रामः कमपराधं ते कृतवान्कमलेक्षणः .
ममाग्रे राघवगुणान्वर्णयस्यनिशं शुभान् .. २६..
कौसल्यां मां समं पश्यन् शुश्रूषा कुरुते सदा .
इति ब्रुवन्ती त्वं पूर्वमिदानीं भाषसेऽन्यथा .. २७..
राज्यं गृहाण पुत्राय रामस्तिष्ठतु मन्दिरे .
अनुगृह्णीष्व मां वामे रामान्नास्ति भयं तव .. २८..
इत्युक्त्वाश्रुपरीताक्षः पादयोर्निपपात ह .
कैकेयी प्रत्युवाचेदं सापि रक्तान्तलोचना .. २९..
राजेन्द्र किं त्वं भ्रान्तोऽसि उक्तं तद्भाषसेऽन्यथा .
मिथ्या करोषि चेत्स्वीयं भाषितं नरको भवेत् .. ३०..
वनं न गच्छेद्यदि रामचन्द्रः
प्रभातकालेऽजिनचीरयुक्तः .
उद्बन्धनं वा विषभक्षणं वा
कृत्वा मरिष्ये पुरतस्तवाहम् .. ३१..
सत्यप्रतिज्ञोऽहमितीह लोके
विडम्बसे सर्वसभान्तरेषु .
रामोपरि त्वं शपथं च कृत्वा
मिथ्याप्रतिज्ञो नरकं प्रयाहि .. ३२..
इत्युक्तः प्रियया दीनो मग्नो दुःखार्णवे नृपः .
मूर्च्छितः पतितो भूमौ विसंज्ञो मृतको यथा .. ३३..
एवं रात्रिगता तस्य दुःखात्स्ंवत्सरोपमा .
अरुणोदयकाले तु वन्दिनो गायका जगुः .. ३४..
निवारयित्वा तान् सर्वान्कैकेयी रोषमास्थिता .
ततः प्रभातसमये मध्यकक्षमुपस्थिताः .. ३५..
ब्राह्मणाः क्षत्रिया वैश्या ऋषयः कन्यकास्तथा .
छत्रं च चामरं दिव्यं गजो वाजी तथैव च .. ३६..
अन्याश्च वारमुख्या याः पौरजानपदास्तथा .
वसिष्ठेन यथाज्ञप्तं तत्सर्वं तत्र संस्थितम् .. ३७..
स्त्रियो बालाश्च वृद्धाश्च रात्रौ निद्रां न लेभिरे .
कदा द्रक्ष्यामहे रामं पीतकौशेयवाससम् .. ३८..
सर्वाभरणसम्पन्नं किरीटकटकोज्ज्वलम् .
कौस्तुभाभरणं श्यामं कन्दर्पशतसुन्दरम् .. ३९..
अभिषिक्तं समायातं गजारूढं स्मिताननम् .
श्वेतच्छत्रधरं तत्र लक्ष्मणं लक्षणान्वितम् .. ४०..
रामं कदा वा द्रक्ष्यामः प्रभातं वा कदा भवेत् .
इत्युत्सुकधियः सर्वे बभूवुः पुरवासिनः .. ४१..
नेदानीमुत्थितो राजा किमर्थं चेति चिन्तयन् .
सुमन्त्रः शनकैः प्रायाद्यत्र राजावतिष्ठते .. ४२..
वर्धयन् जयशब्देन प्रणमन्शिरसा नृपम् .
अतिखिन्नं नृपं दृष्ट्वा कैकेयीं समपृच्छत .. ४३..
देवि कैकेयि वर्धस्व किं राजा दृश्यतेऽन्यथा .
तमाह कैकेयी राजा रात्रौ निद्रां न लब्धवान् .. ४४..
राम रामेति रामेति राममेवानुचिन्तयन् .
प्रजागरेण वै राजा ह्यस्वस्थ इव लक्ष्यते .
राममानय शीघ्रं त्वं राजा द्रष्टुमिहेच्छति .. ४५..
अश्रुत्वा राजवचनं कथं गच्छामि भामिनि .
तत्श्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत् .. ४६..
सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् .
इत्युक्त्वस्त्वरितं गत्वा सुमन्त्रो राममन्दिरम् .. ४७..
अवारितः प्रविष्टोऽयं त्वरितं राममब्रवीत् .
शीघ्रमागच्छ भद्रं ते राम राजीवलोचन .. ४८..
पितुर्गेहं मया सार्धं राजा त्वां द्रष्टुमिच्छति .
इत्युक्तो रथमारुह्य सम्भ्रमात्त्वरितो ययौ .. ४९..
रामः सारथिना सार्धं लक्ष्मणेन समन्वितः .
मध्यकक्षे वसिष्टादीन् पश्यन्नेव त्वरान्वितः .. ५०..
पितुः समीपं सङ्गम्य ननाम चरणौ पितुः .
राममालिलिङ्ग्य राजा समुत्थाय ससम्भ्रमः .. ५१..
बाहू प्रसार्य रामेति दुःखान्मध्ये पपात ह .
ह्वाहेति रामस्तं शीघ्रमालिङ्ग्याङ्केन्यवेशयत् .. ५२..
राजानं मूर्च्छितं दृष्ट्वा चुक्रुशुः सर्वयोषितः .
किमर्थं रोदनमिति वसिष्टोऽपि समाविशत् .. ५३..
रामः पप्रच्छ किमिदं राज्ञो दुःख्यस्य कारणम् .
एवं पृच्छति रामे सा कैकेयी राममब्रवीत् .. ५४..
त्वमेव कारणं ह्यत्र राज्ञो दुःखोपशान्तये .
किञ्चित्कार्यं त्वया राम कर्तव्यं नृपतेर्हितम् .. ५५..
कुरु सत्यप्रतिज्ञस्त्वं राजानं सत्यवादिनम् .
राज्ञा वरद्वयं दत्तं मम सन्तुष्टचेतसा .. ५६..
त्वदधीनं तु तत्सर्वं वक्तुं त्वां लज्जते नृपः .
सत्यपाशेन सम्बद्धं पितरं त्रातुमर्हसि .. ५७..
पुत्रशब्देन चैतद्धि नरकात्त्रायते पिता .
रामस्तयोदितं श्रुत्वा शूलेनाभिहतो यथा .. ५८..
व्यथितः कैकेयीं प्राह किं मामेवं प्रभाषसे .
पित्रार्थे जीवितं दास्ये पिबेयं विषमुल्बणम् .. ५९..
सीतां त्यक्ष्येऽथ कौसल्यां राज्यं चापि त्यजाम्यहम् .
अनाज्ञप्तोऽपि कुरुते पितुः कार्यं स उत्तमः .. ६०..
उक्तः करोति यः पुत्रः स मध्यम उदाहृतः .
उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते .. ६१..
अतः करोमि तत्सर्वं यन्मामाह पिता मम .
सत्यं सत्यं करोम्येव रामो द्विर्नाभिभाषते .. ६२..
इति रामप्रतिज्ञां सा श्रुत्वा वक्तुं प्रचक्रमे .
राम त्वद्भिषेकार्थं संभाराः संभृताश्च ये .. ६३..
तैरेव भरतोऽवश्यमभिषेच्यः प्रियो मम .
अपरेण वरेणाशु चीरवासा जटाधरः .. ६४..
वनं प्रयाहि शीघ्रं त्वमद्यैव पितुराज्ञया .
चतुर्दश समास्तत्र वस मुन्यन्नभोजनः .. ६५..
एतदेव पितुस्तेऽद्य कार्यं त्वं कर्तुमर्हसि .
राजा तु लज्जते वक्तुं त्वामेवं रघुनन्दन .. ६६..
श्रीराम उवाच
भरतस्यैव राज्यं स्यादहं गच्छामि दण्डकान् .
किन्तु राजा न वक्तीह मां न जानेऽत्र कारणम् .. ६७..
श्रुत्वैतद्रामवचनं दृष्ट्वा रामं पुरः स्थितम् .
प्राह राजा दशरथो दुःखितो दुःखितं वचः .. ६८..
स्त्रीजितं भ्रान्तहृदयमुन्मार्गपरिवर्तिनम् .
निगृह्य मां गृहाणेदं राज्यं पापं न तद्भवेत् .. ६९..
एवं चेदनृतं नैव मां स्पृशेद्रघुनन्दन .
इत्युक्त्वा दुःखसन्तप्तो विललाप नृपस्तदा .. ७०..
हा रामा हा जगन्नाथ हा मम प्राणवल्लभ .
मां विसृज्य कथं घोरं विपिनं गन्तुमर्हसि .. ७१..
इति रामं समालिङ्ग्य मुक्तकण्ठो रुरोद ह .
विसृज्य नयने रामः पितुः सजलपाणिना .. ७२..
आश्वासयामास नृपं शनैः स नयकोविदः .
किमत्र दुःखेन विभो राज्यं शास्तु मेऽनुजः .. ७३..
अहं प्रतिज्ञां निस्तीर्य पुनर्यास्यामि ते पुरम् .
राज्यात्कोटिगुणं सौख्यं मम राजन्वने सतः .. ७४..
त्वत्सत्यपालनं देव कार्यं चापि भविष्यति .
कैकेय्याश्च प्रियो राजन्वनवासो महागुणः .. ७५..
इदानीं गन्तुमिच्छामि व्येतु मातुश्च हृज्ज्वरः .
सम्भारश्चोपहीयन्तामभिषेकार्थमाहृताः .. ७६..
मातरं च समनुश्वास्य अनुनीय च जानकीम् .
आगत्य पादौ वन्दित्वा तव यास्ये सुखं वनम् .. ७७..
इत्युक्त्वा तु परिक्रम्य मातरं द्रष्टुमाययौ .
कौसल्यापि हरेः पूजां कुरुते रामकारणात् .. ७८..
होमं च कारयामास ब्राह्मणेभो ददौ धनम् .
ध्यायते विष्णुमेकाग्रमनसा मौनमास्थिता .. ७९..
अन्तःस्थमेकं घनचित्प्रकाशं
निरस्तसर्वातिशयस्वरूपम् .
विष्णुं सदानन्दमयं हृदब्जे सा
भावयन्ती न ददर्श रामम् .. ८०..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे तृतीयः सर्गः .. ३..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. चतुर्थः सर्गः ..
ततः सुमित्रा दृष्ट्वैनं रामं राज्ञीं ससम्भ्रमा .
कौसल्यां बोधयामास रामोऽयं समुपस्थितः .. १..
श्रुत्वैव रामनामैषा बहिर्दृष्टिप्रवाहिता .
रामं दृष्ट्वा विशालाक्षमालिङ्ग्याङ्के न्यवेशयत् .. २..
मूर्ध्न्यवघ्राय पस्पर्श गात्रं नीलोत्पलच्छवि .
भुङ्क्ष्व पुत्रेति च प्राह मिष्टमन्नं क्षुधार्तितः .. ३..
रामः प्राह न मे मातर्भोजनावसरः कुतः .
दण्डकागमने शीघ्रं मम कालोऽद्य निश्चितः .. ४..
कैकेयीवरदानेन सत्यसन्धः पिता मम .
भरताय ददौ राज्यं ममाप्यारण्यमुत्तमम् .. ५..
चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् .
आगमिष्ये पुनः शीघ्रं न चिन्तां कर्तुमर्हसि .. ६..
तत्श्रुत्वा सहसोद्विग्ना मूर्च्छिता पुनरुत्थिता .
आह रामं सुदुःखार्ता दुःखसागरसंप्लुता .. ७..
यदि राम वनं सत्यं यासि चेन्नय मामपि .
त्वद्विहीना क्षणादर्थं वा जीवितं धारये कथम् .. ८..
यथा गौर्बालकं वत्सं त्यक्त्वा तिष्ठेन्न कुत्रचित् .
तथैव त्वां न शक्नोमि त्यक्तुं प्राणात्प्रियं सुतम् .. ९..
भरताय प्रसन्नश्चेद्राज्यं राजा प्रयच्छतु .
किमर्थं वनवासाय त्वामाज्ञापयति प्रियम् .. १०..
कैकेय्या वरदो राजा सर्वस्वं वा प्रयच्छतु .
त्वया किमपराद्धं हि कैकेय्या वा नृपस्य वा .. ११..
पिता गुरुर्यथा राम तवाहमधिका ततः .
पित्राऽऽज्ञप्तो वनं गन्तुं वारयेयमहं सुतम् .. १२..
यदि गच्छसि मद्वाक्यमुल्लङ्घ्य नृपवाक्यतः .
तदा प्राणान्परित्यज्य गच्छामि यमसादनम् .. १३..
लक्ष्मणोऽपि ततः श्रुत्वा कौसल्यावचनं रुषा .
उवाच राघवं वीक्ष्य दहन्निव जगत्त्रयम् .. १४..
उन्मत्तं भ्रान्तमनसं कैकेयीवशवर्तिनम् .
बद्ध्वा निहन्मि भरतं तद्बन्धून्मातुलानपि .. १५..
अद्य पश्यन्तु मे शौर्यं लोकान्प्रदहतः पुरा .
राम त्वमभिषेकाय कुरु यत्नमरिन्दम .. १६..
धनुष्पाणिरहं तत्र निहन्त्य विघ्नकारिणः .
इति ब्रुवन्तं सौमित्रिमालिङ्ग्य रघुनन्दनः .. १७..
शूरोऽसि रघुशार्दूल ममात्यन्तहिते रतः .
जानामि सर्वं ते सत्यं किन्तु तत्समयो न हि .. १८..
यदिदं दृश्यते सर्वं राज्यं देहादिकं च यत् .
यदि सत्यं भवेत्तत्र आयासः सफलश्च ते .. १९..
भोगा मेघवितानस्यविद्युल्लेखेव चञ्चलाः .
आयुरप्यग्निसन्तप्तलोहस्यजलबिन्दुवत् .. २०..
यथा व्यालगलस्योऽपि भेको दंशानपेक्षते .
तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान् .. २१..
करोति दुःखेन हि कर्मतन्त्रं
शरीरभोगार्थमहर्निशं नरः .
देहस्तु भिन्नः पुरुषात्समीक्ष्यते
को वात्र भोगः पुरुषेण भुज्यते .. २२..
पितृमातृसुतभ्रातृदारबन्धवादिसंगमः .
प्रपायामिव जन्तूनां नद्यां काष्ठौद्यवच्चलः .. २३..
छायेव लक्ष्मीश्चपला प्रतीता
तारुण्यमम्बूर्मिवदध्रुवं च .
स्वप्नोपमं स्त्रीसुखमायुरल्पं
तथापि जन्तोरभिमान एषः .. २४..
संसृतिः स्वप्नसदृशी सदा रोगादिसङ्कुला .
गान्धरवनगरप्रख्या मूढस्तामनुवर्तते .. २५..
आयुष्यं क्षीयते यस्मादादित्यस्य गतागतैः .
दृष्ट्वान्येषां जरामृत्यू कथञ्चिन्नैव बुध्यते .. २६..
स एव दिवसः सैव रात्रिरित्येव मूढधीः .
भोगाननुपतत्येव कालवेगं न पश्यति .. २७..
प्रतिक्षणं क्षरत्येतदायुरामघटाम्बुवत् .
सपत्ना इव रोगौघाः शरीरं प्रहरन्त्यहो .. २८..
जरा व्याघ्रीव पुरतस्तर्जयन्त्यवतिष्ठते .
मृत्युः सहैव यात्येष समयं सम्प्रतीक्षते .. २९..
देहेऽहंभावमापन्नो राजाहं लोकविश्रुतः .
इत्यस्मिन्मनुते जन्तुः कृमिविङ्भस्मसंज्ञिते .. ३०..
त्वगस्थिमांसविण्मूत्ररेतोरक्तादिसंयुतः .
विकारी परिणामी च देह आत्मा कथं वद .. ३१..
यमास्थाय भवाँल्लोके दग्धुमिच्छति लक्ष्मण .
देहाभिमानिनः सर्वे दोषाः प्रादुर्भवन्ति हि .. ३२..
देहोऽहमिति यो बुद्धिरविद्या सा प्रकीर्तिता .
नाहं देहश्चिदात्मेति बुद्धिर्विद्येति भण्यते .. ३३..
अविद्या संसृतेर्हेतुर्विद्या तस्या निवर्तिका .
तस्माद्यत्नः सदा कार्यो विद्याभ्यासे मुमुक्षुभिः .
कामक्रोधादयस्तत्र शत्रवः शत्रुसूदन .. ३४..
तत्रापि क्रोध एवालं मोक्षविघ्नाय सर्वदा .
येनाविष्टः पुमान्हन्ति पितृभ्रातृसुहृत्सखीन् .. ३५..
क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् .
धर्मक्षयकरः क्रोधस्तस्मात्क्रोधं परित्यज .. ३६..
क्रोध एष महान् शत्रुस्तृष्णा वैतरणी नदी .
सन्त्तोषो नन्दनवनं शान्तिरेव हि कामधुक् .. ३७..
तस्म्मच्छान्तिं भजस्वाद्य शत्रुरेवं भवेन्न ते .
देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणः .. ३८..
आत्मा शुद्धः स्वयंज्योतिरविकारी निराकृतिः .
यावद्देहेन्द्रियप्राणैर्भिन्नत्वं नात्मनो विदुः .. ३९..
तावत्संसारदुःखौघैः पीड्यन्ते मृत्युसंयुताः .
तस्मात्त्वं सर्वदा भिन्नमात्मानं हृदि भावय .. ४०..
बुद्ध्यादिभ्यो बहिः सर्वमनुवर्तस्व मा खिदः .
भुञ्जन्प्रारब्धमखिलं सुखं वा दुःखमेव वा .. ४१..
प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यसे .
बाह्ये सर्वत्र कर्तृत्वमावहन्नपि राघव .. ४२..
अन्तःशुद्धस्वभावस्त्वं लिप्यसे न च कर्मभिः .
एतन्मयोदितं कृत्स्नं हृदि भावय सर्वदा .. ४३..
संसारदुःखैरखिलैर्बाध्यसे न कदाचन .
त्वमप्यम्ब ममाऽऽदिष्टं हृदि भावय नित्यदा .. ४४..
समागमं प्रतीक्षम्ब न दुःखैः पीड्यसे चिरम् .
न सदैकत्र संवासः कर्ममार्गानुवर्तिनाम् .. ४५..
यथा प्रवाहपतितप्लवानां सरितां तथा .
चतुर्दशसमासङ्ख्या क्षणार्द्धमिव जायते .. ४६..
अनुमन्यस्व मामम्ब दुःखं सन्त्यज्य दूरतः .
एवं चेत्सुखसंवासो भविष्यति वने मम .. ४७..
इत्युक्त्वा दण्डवन्मातुः पादयोरपतच्चिरम् .
उत्थाप्याङ्केसमावेश्य आशीर्भिरभ्यनन्दयत् .. ४८..
सर्वे देवाः सगन्धर्वा ब्रह्मविष्णुशिवादयः .
रक्षन्तु त्वां सदा यान्तं तिष्ठन्तं निद्रयायुतम् .. ४९..
इति प्रस्थापयामास समालिङ्ग्य पुनः पुनः .
लक्ष्मणोऽपि तदा रामं नत्वा हर्षाश्रुगद्गदः .. ५०..
आह राम ममान्तःस्थः संशयोऽयं त्वया हृतः .
यास्यामि पृष्ठतो राम सेवां कर्तुं तदादिश .. ५१..
अनुगृह्णीष्व मां राम नोचेत्प्राणांस्त्यजाम्यहम् .
तथेतिराघवोऽप्याहलक्ष्मणं याहि मा चिरम् .. ५२..
प्रतस्थे तां समाधातुं गतः सीतापतिर्विभुः .
आगतं पतिमालोक्य सीता सुस्मितभाषिणी .. ५३..
स्वर्णपात्रस्थसलिलैः पादौ प्रक्षाल्य भक्तितः .
पप्रच्छ पतिमालोक्य देव किं सेनया विना .. ५४
आगतोऽसि गतः कुत्र श्वेतच्छत्रं च ते कुतः .
वादित्राणि न वान्द्यते किरीटादिविवर्जितः .. ५५..
सामन्तराजसहितः सम्भ्रमान्नागतोऽसि किम् .
इति स्मसीतया पृष्टो रामः सस्मितमब्रवीत् .. ५६..
राज्ञा मे दण्डकारण्ये राज्यं दत्तं शुभेऽखिलम् .
अतस्तत्पालनार्थाय शीघ्रं यास्यामि भामिनि .. ५७..
अद्यैव यास्यामि वनं त्वं तु श्वश्रूसमीपगा .
शुश्रूषां कुरु मे मातुर्न मिथ्यावादिनो वयम् .. ५८..
इति ब्रुवन्तं श्रीरामं सीता भीताब्रवीद्वचः .
किमर्थं वनराज्यं ते पित्रा दत्तं महात्मना .. ५९..
तामाह रामः कैकेय्यै राजा प्रीतो वरं ददौ .
भरताय ददौ राज्यं वनवासं ममानघे .. ६०..
चतुर्दश समास्तत्र वासो मे किल याचितः .
तया देव्या ददौ राजा सत्यवादी दयापरः .. ६१..
अतः शीघ्रं गमिष्यामि मा विघ्नं कुरु भामिनि .
श्रुत्वा तद्रामवचनं जानकी प्रीतिसंयुता .. ६२..
अहमग्रे गमिष्यामि वनं पश्चात्त्वमेष्यसि .
इत्याह मां विना गन्तुं तव राघव नोचितम् .. ६३..
तामाह राघवः प्रीतः स्वप्रियां प्रियवादिनीम् .
कथं वनं त्वां नेष्येऽहं बहुव्याघ्रमृगाकुलम् .. ६४..
राक्षसा घोररूपाश्च सन्ति मानुषभोजिनः .
सिंहव्याघ्रवराहाश्च सञ्चरन्ति समन्ततः .. ६५..
कट्वम्लफलमूलानि भोजनार्थं सुमध्यमे .
अपूपानपि व्यञ्जनानि विद्यन्ते न कदाचन .. ६६..
काले काले फलं वापि विद्यते कुत्र सुन्दरि .
मार्गो न दृश्यते क्वापि शर्कराकण्टकान्वितः .. ६७..
गुहागह्वरसम्बाधं झल्लीदंशादिभिर्युतम् .
एवं बहुविधं दोषं वनं दण्डकसज्ञितम् .. ६८..
पादचारेण गन्तव्यं शीतवातातपादिमत् .
राक्षसादीन्वने दृष्ट्वा जीवितं हास्यसेऽचिरात् .. ६९..
तस्माद्भद्रे गृहे तिष्ठ शीघ्रं द्रक्ष्यसि मां पुनः .
रामस्य वचनं श्रुत्वा सीता दुःखसमन्विता .. ७०..
प्रत्युवाच स्फुरद्वक्त्रा किञ्चित्कोपसमन्विता .
कथं मामिच्छसे त्यक्तुं धर्मपत्नीं पतिव्रताम् .. ७१..
त्वदनन्यामदोषां मां धर्मज्ञोऽसि दयापरः .
त्वत्समीपे स्थितां राम को वा मां धर्षयेद्वने .. ७२..
फलमूलादिकं यद्यत्तव भुक्तावशेषितम् .
तदेवामृततुल्यं मे तेन तुष्टा रमाम्यहम् .. ७३..
त्वया सह चरन्त्या मे कुशाः काशाश्च कण्टकाः .
पुष्पास्तरणतुल्या मे भविष्यन्ति न संशयः .. ७४..
अहं त्वां क्लेशये नैव भवेयं कार्यसाधिनी .
बाल्ये मां वीक्ष्य कश्चिद्वैज्योतिःशास्त्रविशारदः .. ७५..
प्राह ते विपिने वासः पत्या सह भविष्यति .
सत्यवादी द्विजो भूयाद्गमिष्यामि त्वया सह .. ७६..
अन्यत्किञ्चित्प्रवक्ष्यामि श्रुत्वा मां नय काननम् .
रामायणानि बहुशः श्रुतानि बहुभिर्द्विजैः .. ७७..
सीतां विना वनं रामो गतः किं कुत्रचिद्वद .
अतस्त्वया गमिष्यामि सर्वथा त्वत्सहायिनी .. ७८..
यदिगच्छसि मं त्यत्क्त्वा प्राणांस्त्यक्ष्यामि तेऽग्रतः .
इति तं निश्चयं ज्ञात्वा सीताया रघुनन्दनः .. ७९..
अब्रवीद्देवि गच्छ त्वं वनं शीघ्रं मया सह .
अरुन्धत्यै प्रयच्छाशु हारानाभरणानि च .. ८०..
ब्राह्मणेभ्यो धनं सर्वं दत्त्वा गच्छामहे वनम् .
इत्युक्त्वा लक्ष्मणेनाशु द्विजानाहूय भक्तितः .. ८१..
ददौ गवां वृन्दशतं धनानि
वस्त्राणि दिव्यानि विभूषणानि .
कुटुम्बवद्भ्यः श्रुतशीलवद्भ्यो
मुदा द्विजेभ्यो रघुवंशकेतुः .. ८२..
अरुन्धत्यै ददौ सीता मुख्यान्याभरणानि च .
रामो मातुः सेवकेभ्यो ददौ धनमनेकधा .. ८३..
स्वकान्तःपुरवासिभ्यः सेवकेभ्यस्तथैव च .
पौरजानपदेभ्यश्च ब्राह्मणेभ्यः सहस्रशः .. ८४..
लक्ष्मणोऽपि सुमित्रां तु कौसल्यायै समर्पयत् .
धनुष्पाणिः समागत्य रामस्याग्रे व्यवस्थितः .. ८५..
रामः सीता लक्ष्मणश्च जग्मुः सर्वे नृपालयम् .. ८६..
श्रीरामः सह सीतया नृपपथे गच्छन् शनैः सानुजः .
पौरान् जानपद्द्कुतूहलदृशः सानन्दमुद्वीक्षयन् .
श्यामः कामसहस्रसुन्दरवपुः कान्त्या दिशो भासयन् .
पादन्यासपवित्रिताखिलजगत् प्रापालयं तत्पितुः .. ८७..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे चतुर्थः सर्गः .. ४..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. पञ्चमः सर्गः ..
आयान्तं नागरा दृष्ट्वा मार्गे रामं सजानकीम् .
लक्ष्मणेन समं वीक्ष्य ऊचुः सर्वे परस्परम् .. १..
कैकेय्या वरदानादि श्रुत्वा दुःखसमावृताः .
बत राजा दशरथः सत्यसन्धं प्रियं सुतम् .. २..
स्त्रीहेतोरत्यजत्कामी तस्य सत्यवता कुतः .
कैकेयी वा कथं दुष्टा रामं सत्यं प्रियङ्करम् .. ३..
विवासयामास कथं क्रूरकर्मातिमूढधीः .
हे जना नात्र वस्तव्यं गच्छमोऽद्यैव काननम् .. ४..
यत्र रामः सभार्यश्च सानुजो गन्तुमिच्छति .
पश्यन्तु जानकीं सर्वे पादचारेण गच्छतीम् .. ५..
पुंभिः कदाचिद्दृष्ट्वा वा जानकी लोकसुन्दरी .
सापि पादेन गच्छन्ती जनसङ्घेष्वनावृता .. ६..
रामोऽपि पादचारेण गजाश्वादिविवर्जितः .
गच्छति द्रक्ष्यथ विभुं सर्वलोकैकसुन्दरम् .. ७..
राक्षसी कैकेयीनाम्नी जाता सर्वविनाशिनी .
रामस्यापि भवेद्दुःखं सीतायाः पादयानतः .. ८..
बलवान्विधिरेवात्र पुंप्रयत्नो हि दुर्बलः .
इति दुःखाकुले वृन्दे साधूनां मुनिपुङ्गवः .. ९..
अब्रवीद्वामदेवोऽथ साधूनां सङ्घमध्यगः .
मानुशोचथ रामं वा सीतां वा वच्मि तत्त्वतः .. १०..
एष रमः परो विष्णुरादिनारायणः स्मृतः .
एषा सा जानकी लक्ष्मीर्योगमायेति विश्रुता .. ११..
असौ शेषस्तमन्वेति लक्ष्मणाख्यश्च साम्प्रतम् .
एष मायागुणैर्युक्तस्तत्तदाकारवानिव .. १२..
एष एव रजोयुक्तो ब्रह्माभूद्विश्वभावनः .
सत्त्वाविष्टस्तथा विष्णुस्त्रिजगत्प्रतिपालकः .. १३..
एष रुद्रस्तामसोऽन्ते जगत्प्रलयकारणम् .
एष मत्स्यः पुरा भूत्वा भक्तं वैवस्वतं मनुम् .. १४..
नाव्यारोप्य लयस्यान्ते पालयामास राघवः .
समुद्रमथने पूर्वं मन्दरे सुतलं गते .. १५..
अधारयत्स्वपृष्ठेऽद्रिं कूर्मरूपी रघूत्तमः .
मही रसातलं याता प्रलये सूकरोऽभवत् .. १६..
तोलयामास दंष्ट्राग्रे तां क्षोणीं रघुनन्दनः .
नारसिंहं वपुः कृत्वा प्रह्लादवरदः पुरा .. १७..
त्रैलोक्यकण्टकं रक्षः पाटयामास तन्नखैः .
पुत्रराज्यं हृतं दृष्ट्वा ह्यदित्या याचितः पुरा .. १८..
वामनत्वमुपागम्य याञ्चया चाहरत्पुनः .
दुष्टक्षत्रियभूभारनिवृत्त्यै भार्गवोऽभवत् .. १९..
स एव जगतां नाथ इदानीं रामतां गतः .
रावणादीनि रक्षांसि कोटिशो निहनिष्यति .. २०..
मानुषेणैव मरणं तस्य दृष्टं दुरात्मनः .
राज्ञा दशरथेनापि तपसाराधितो हरिः .. २१..
पुत्रत्वाकाङ्क्षया विष्णोस्तदा पुत्रोऽभवद्धरिः .
स एव विष्णुः श्रीरामो रावणादिवधाय हि .. २२..
गन्ताद्यैव वनं रामो लक्ष्मणेन सहायवान् .
एषा सीता हरेर्माया सृष्टिस्थित्यन्तकारिणी .. २३..
राजा वा कैकेयी वापि नात्र कारणमण्वपि .
पूर्वेद्युर्नारदः प्राह भूभारहरणाय च .. २४..
रामोऽप्याह स्वयं साक्षाच्छ्वो गमिष्याम्यहं वनम् .
अतो रामं समुद्दिश्य चिन्तां त्यजत बालिशाः .. २५..
रामरामेति ये नित्यं जपन्ति मनुजा भुवि .
तेषां मृत्यु भयादीनि न भवन्ति कदाचन .. २६..
का पुनस्तस्य रामस्य दुःखशङ्का महात्मनः .
रामनाम्नैव मुक्तिः स्यात्कलौ नान्येन केनचित् .. २७..
मायामानुषरूपेण विडम्बयति लोककृत् .
भक्तानां भजार्थाय रावणस्य वधाय च .. २८..
राज्ञश्चाभीष्टसिद्ध्यर्थं मानुषं वपुराश्रितः .
इत्युक्त्वा विररामाथ वामदेवो माहामुनिः .. २९..
श्रुत्वा तेऽपि द्विजाः सर्वे रामं ज्ञात्वा हरिं विभुम् .
जहुर्हृत्संशयग्रन्थिं राममेवान्वचिन्तयन् .. ३०..
य इदं चिन्तयेन्नित्यं रहस्यं रामसीतयोः .
तस्य रामे दृढा भक्तिर्भवेद्विज्ञानपूर्विका .. ३१..
रहस्यं गोपनीयं वो यूयं वै राघवप्रियाः .
इत्युक्त्वा प्रययौ विप्रस्तेऽपि रामं परं विदुः .. ३२..
ततो रामः समाविश्य पितृगेहमवारितः .
सानुजः सीतया गत्वा कैकेयीमिदमब्रवीत् .. ३३..
आगताः स्मो वयं मातस्त्रयस्ते सम्मतं वनम् .
गन्तुं कृतधियः शीघ्रमाज्ञापयतु नः पिता .. ३४..
इत्युक्ता सहसोत्थाय चीराणि प्रददौ स्वयम् .
रामाय लक्ष्मणायाथ सीतायै च पृथक् पृथक् .. ३५..
रामस्तु वस्त्राण्युत्सृज्य वन्यचीराणि पर्यधात् .
लक्ष्मणोऽपि तथा चक्रे सीता तन्न विजानती .. ३६..
हस्ते गृहीत्वा रामस्य लज्जया मुखमैक्षत .
रामो गृहीत्वा तच्चीरम्ंशुके पर्यचेष्टयत् .. ३७..
तद् दृष्ट्वा रुरुदः सर्वे राजदाराः समन्ततः .
वसिष्ठस्तु तदाकर्ण्य रुदितं भर्त्सयन् रुषा .. ३८..
कैकेयीं प्राह दुर्वृत्ते राम एव त्वया वृतः .
वनवासाय दुष्टे त्वं सीतायै किं प्रयच्छसि .. ३९..
यदि रामं समन्वेति सीता भक्त्या पतिव्रता .
दिव्याम्बरधरा नित्यं सर्वाभरणभूषितम् .. ४०..
रमयत्वनिशं रामं वनदुःखनिवारिणी .
राजा दशरथोऽप्याह सुमन्त्रं रथमानय .. ४१..
रथमारुह्य गच्छन्तु वनं वनचरप्रियाः .
इत्युक्त्वा राममालोक्य सीतां चैव सलक्ष्मणम् .. ४२..
दुःखान्निपतितो भूमौ रुरोदाश्रुपरिप्लुतः .
आरुरोह रथं सीता शीघ्रं रामस्य् पश्यतः .. ४३..
रामः प्रदक्षिणं कृत्वा पितरं रथमारुहत् .
लक्ष्मणः खड्गयुगलं धनुस्तूणीयुगं तथा .. ४४..
गृहीत्वा रथमारुह्य नोदयामास सारथिम् .
तिष्ठ तिष्ठ सुमन्त्रेति राजा दशरथोऽब्रवीत् .. ४५..
गच्छ गच्छेति रामेण नोदितोऽचोदयद्रथम् .
रामे दूरं गते राजा मूर्च्छितः प्रापतद्भुवि .. ४६..
पौरास्तु बालवृद्धाश्च वृद्धा ब्राह्मणसत्तमाः .
तिष्ठ तिष्ठेति रामेति क्रोशन्तो रथमन्वयुः .. ४७..
राजा रुदित्वा सुचिरं मां नयन्तु गृहं प्रति .
कौसल्याया राममातुरित्याह परिचारकान् .. ४८..
किञ्चित्कालं भवेत्तत्र जीवनं दुःखितस्य मे .
अत ऊर्ध्वं न जीवामि चिरं रामं विना कृतः .. ४९..
ततो गृहं प्रविश्यैव कौसल्यायाः पपात ह .
मूर्च्छितश्च चिरादुद्ध्वा तूष्णीमेवावतस्थिवान् .. ५०..
रामस्तु तमसातीरं गत्वा तत्रावसत्सुखी .
जलं प्राश्य निराहारो वृक्षमूलेऽस्वपद्विभुः .. ५१..
सीतया सह धर्मात्मा धनुष्पाणिस्तु लक्ष्मणः .
पालयामास धर्मज्ञः सुमन्त्रेण समन्वितः .. ५२..
पौराः सर्वे समागत्य स्थितास्तस्याविदूरतः .
शक्ता रामं पुरं नेतुं नोचेद्गच्छामहे वनम् .. ५३..
इति निश्चयमाज्ञाय तेषां रामोऽतिविस्मितः .
नाहं गच्छामि नगरमेते वै क्लेशभागिनः .. ५४..
भविष्यन्तीति निश्चित्य सुमन्त्रमिदमब्रवीत् .
इदानीमेव गच्छामः सुमन्त्र रथमानय .. ५५..
इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत् .
आरुह्य रामः सीता च लक्ष्मणोऽपि ययुर्द्रुतम् .. ५६..
अयोध्याभिमुखं गत्वा किञ्चिद्दूरं ततो ययुः .
तेऽपि राममदृष्ट्वैव प्रातरुत्थाय दुःखिताः .. ५७..
रथनेमिगतं मार्गं पश्यन्तस्ते पुरं ययुः .
हृदि रामं ससीतं ते ध्यायन्तस्तथुरन्वहम् .. ५८..
सुमन्त्रोऽपि रथं शीघ्रं नोदयामास सादरम् .
स्फीतान् जनपदान्पश्यन् रामः सीतासमन्वितः .. ५९..
गङ्गातीरं समागच्छच्छृङ्गवेराविदूरतः .
गङ्गां दृष्ट्वा नमस्कृत्य स्नात्वा सानन्दमानसः .. ६०..
शिंशिपावृक्षमूले स निषसाद रघूत्तमः .
ततो गुहो जनैः श्रुत्वा रामागममहोत्सवम् .. ६१..
सखायं स्वामिनं द्रष्टुं हर्षात्तूर्णं समापतत् .
फलानि मधुपुष्पादि गृहीत्वा भक्तिसंयुतः .. ६२..
रामस्याग्रे विनिक्षिप्य दण्डवत्प्रापतद्भुवि .
गुहमुत्थाप्य तं तूर्णं राघवः परिषस्वजे .. ६३..
संपृष्टकुशलो रामं गुहं प्राञ्जलिरब्रवीत् .
धन्योऽहमद्य मे जन्म नैषादं लोकपावन .. ६४..
बभूव परमानदः स्पृष्ट्वा तेऽङ्गं रघूत्तम .
नैषादराज्यमेतत्ते किङ्करस्य रघूत्तम .. ६५..
त्वदधीनं वसन्नत्र पालयास्मान् रघूद्वह .
आगच्छ यामो नगरं पावनं कुरु मे गृहम् .. ६६..
गृहाण फलमूलानि त्वदर्थं सञ्चितानि मे .
अनुगृह्णीष्व भगवन् दासस्तेऽहं सुरोत्तम .. ६७..
रामस्तमाह सुप्रीतो वचनं शृणु मे सखे .
न वेक्ष्यामि गृहं ग्रामं नव वर्षाणि पञ्च च .. ६८..
दत्तमन्येन नो भुञ्जे फलमूलादि किञ्चन .
राज्यं ममैतत्तं सर्वं त्वं सखा मेऽतिवल्लभः .. ६९..
वटक्षीरं समानाय्य जटामुकुटमादरात् .
बबन्ध लक्ष्मणेनाथ सहितो रथुनन्दनः .. ७०..
जलमा तु सम्प्राश्य सीतया सह राघवः .
आस्तृतं कुशपर्णाद्यैः शयनं लक्ष्मणेन हि .. ७१..
उवास तत्र नगरप्रासादाग्रे यथा पुरा .
सुष्वाप तत्र वैदेह्या पर्यङ्क इव संस्कृते .. ७२..
ततोऽविदूरे परिगृह्य चापं
सबाणतूणीरधनुः स लक्ष्मणः .
ररक्ष रामं परितो विपश्यन्
गुहेन सार्धं सशरासनेन .. ७३..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे पञ्चमः सर्गः .. ५..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. षष्ठः सर्गः ..
सुप्तं रामं समालोक्य गुहः सोऽश्रुपरिप्लुतः .
लक्ष्मणं प्राह विनयाद् भ्रातः पश्यसि राघवम् .. १..
शयानं कुशपत्रौवसंस्तरे सीतया सह .
यः शेते स्वर्णपर्यङ्के स्वास्तीर्णे भवनोत्तमे .. २..
कैकेयी रामदुःखस्य कारणं विधिना कृता .
मन्थराबुद्धिमास्थाय कैकेयी पापमाचरत् .. ३..
तच्छ्रुत्वा लक्ष्मणः प्राह सखे शृणु वचो मम .
कः कस्य हेतुर्दुःखस्य कश्च हेतुः सुखस्य च .. ४..
स्वपूर्वार्जितकर्मैव कारणं सुखदुःखयोः .. ५..
सुखस्य दुःखस्य न कोऽपि दाता परो
ददातीति कुबुद्धिरेषा .
अहं करोमीति वृथभिमानः
स्वकर्मसूत्रग्रथितो हि लोकः .. ६..
सुहृन्मित्रार्युदासीनद्वेष्यमध्यस्थबान्धवाः .
स्वयमेवाचरन्कर्म तथा तत्र विभाव्यते .. ७..
सुखं वा यदि वा दुःखं स्वकर्मवशगो नरः .
यद्यद्यथागतं तत्तद् भुक्त्वा स्वस्थमना भवेत् .. ८..
न मे भोगागमे वाञ्छा न मे भोगविवर्जने .
आगच्छत्वथ मागच्छत्वभोगवशगो भवेत् .. ९..
स्वस्मिन् देशे च काले च यस्माद्वा येन केन वा .
कृतं शुभाशुभं कर्म भोज्यं तत्तत्र नान्यथा .. १०..
अलं हर्षविषादाभ्यां शुभाशुभफलोदये .
विधात्रा विहितं यद्यत्तदलङ्घ्यं सुरासुरैः .. ११..
सर्वदा सुखदुःखाभ्यां नरः प्रत्यवरुध्यते .
शरीरं पुण्यपापाभ्यामुत्पन्नं सुखदुःखवत् .. १२..
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् .
द्वयमेतद्धि जन्तूनामालङ्घ्य दिनरात्रिवत् .. १३..
सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम् .
द्वयमन्योन्यसंयुक्तं प्रोच्यते जलकङ्कवत् .. १४..
तस्माद्धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु .
न हृष्यन्ति न मुह्यन्ति समं मायेति भावनात् .. १५..
गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभः .
बभूव रामः सलिलं स्पृष्ट्वा प्रातः समाहितः .. १६..
उवाच शीघ्रं सुदृढं नावमानय मे सखे .
श्रुत्वा रामस्य वचनं निषादाधिपतिर्गुहः .. १७..
स्वयमेव दृढं नावमानिनाय सुलक्षणाम् .
स्वामिन्नारुह्यतां नौकां सीतया लक्ष्मणेन च .. १८..
वाहये ज्ञातिभिः सार्धमहमेव समाहितः .
तथेति राघवः सीतामारोप्य शुभलक्षणाम् .. १९..
गुहस्य हस्तावालम्ब्य स्वयं चारोहदच्युतः .
आयुधादीन् समारोप्य लक्ष्मणोऽप्यारुरोह च .. २०..
गुहस्तान्वाहयामास ज्ञातिभिः सहितः स्वयम् .
गङ्गामध्ये गतां गङ्गां प्रार्थयामास जानकी .. २१..
देवि गङ्गे नमस्तुभ्यं निवृत्ता वनवासतः .
रामेण सहिताहं त्वां लक्ष्मणेन च पूजये .. २२..
सुरामांसोपहारैश्च नानाबलिभिरादृता .
इत्युक्त्वा परकूलं तौ शनैरुत्तीर्य जग्मतुः .. २३..
गुहोऽपि राघवं प्राह गमिष्यामि त्वया सह .
अनुज्ञां देहि राजेन्द्र नोचेत्प्राणांस्त्यजाम्यहम् .. २४..
श्रुत्वा नैषादिवचनं श्रीरामस्तमथाब्रवीत् .
चतुर्दश समाः स्थित्वा दण्डके पुनरप्यहम् .. २५..
आयास्याभ्युदितं सत्यं नासत्यं रामभाषितम् .
इत्युक्त्वालिङ्ग्य तं भक्तं समाश्वास्य पुनः पुनः .. २६..
निवर्तयामास गुहं सोऽपि कृच्छ्राद्ययौ गृहम् .. २७..
तत्र मेघ्यं मृगं हत्वा पक्त्वा हुत्वा च ते त्रयः .
भुक्त्वा वृक्षतले सुप्त्वा सुखमासत तां निशाम् .. २८..
ततो रामस्तु वैदेह्या लक्ष्मणेन समन्वितः .
भरद्वाजाश्रमपदं गत्वा बहिरुपस्थितः .
तत्रैकं वटुकं दृष्ट्वा रामः प्राह च हे वटो .. २९..
रामो दाशरथिः सीतालक्ष्मणाभ्यां समन्वितः .
आस्ते बहिर्वनस्येति ह्युच्यतां मुनिसन्निधौ .. ३०..
तत्श्रुत्वा सहसा गत्वा पादयोः पतितो मुनेः .
स्वामिन् रामः समागत्य वनाद् बहिरवस्थितः .. ३१..
सभार्यः सानुजः श्रीमानाह मां देवसन्निभः .
भरद्वाजाय मुनये ज्ञापयस्व यथोचितम् .. ३२..
तत्श्रुत्वा सहसोत्थाय भरद्वाजो मुनीश्वरः .
गृहीत्वार्घ्यं च पाद्यं च रामसामीप्यमाययौ .. ३३..
दृष्ट्वा रामं यथान्यायं पूजयित्वा सलक्ष्मणम् .
आह मे पर्णशालां भो राम राजीवलोचन .. ३४..
आगच्छ पादरजसा पुनीहि रघुनन्दन .
इत्युक्त्वोटजमानीय सीतया सह रघावौ .. ३५..
भक्त्या पुनः पूजयित्वा चकारातिथ्यमुत्तमम् .
अद्याहं तपसः पारं गतोऽमि तव सङ्गमात् .. ३६..
ज्ञातं राम तवोदन्तं भूतं चागामिकं च यत् .
जानामि त्वां परात्मानं मायया कार्यमानुषम् .. ३७..
यदर्थमवतीर्णोऽसि प्रार्थितो ब्रह्मणा पुरा .
यदर्थं वनवासस्ते यत्करिष्यसि वै पुनः .. ३८..
जानामि ज्ञानदृष्ट्याहं जातया त्वदुपासनात् .
इतः परं त्वां किं वक्ष्ये कृतार्थोऽहं रघूत्तम .. ३९..
यस्त्वां पश्यामि काकुत्स्थं पुरुषं प्रकृतेः परम् .
रामस्तमभिवाद्याह सीतालक्ष्मणसंयुतः .. ४०..
अनुग्राह्यस्त्वया ब्रह्मन्वयं क्षत्रियबान्धवाः .
इति सम्भाष्य तेऽन्योन्यमुषित्वा मुनिसन्निधौ .. ४१..
प्रातरुत्थाय यमुनामुत्तीर्य मुनिवारकैः .
कृताप्लवने मुनिना दृष्टमार्गेण राघवः .. ४२..
प्रययौ चित्रकूटाद्रिं वाल्मीकेर्यत्र चाश्रमः .
गत्वा रामोऽथवाल्मीकेराश्रमं ऋषिसङ्कुलम् .. ४३..
नानामृगद्विजाकीर्णं नित्यपुष्पफलाकुलम् .
तत्र दृष्ट्वा समासानं वाल्मीकिं मुनिसत्तमम् .. ४४..
ननाम शिरसा रामो लक्ष्मणेन च सीतया .
दृष्ट्वा रामं रमानाथं वाल्मीकिर्लोकसुन्दरम् .. ४५..
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् .
कन्दर्पसदृशाकारं कमनीयाम्बुजेक्षणम् .. ४६..
दृष्ट्वैव सहसोत्तस्थौ विस्मयानिमिषेक्षणः .
आलिङ्ग्य परमानन्दं रामं हर्षाश्रु लोचनः .. ४७..
पूजयित्वा जगत्पूज्यं भक्त्यार्घ्यादिभिरदृतः .
फलमूलैः स मधुरैर्भोजयित्वा च लालितः .. ४८..
राघवः प्राञ्जलिः प्राह वाल्मीकिं विनयान्वितः .
पितुराज्ञां पुरस्कृत्य दण्डकानागता वयम् .. ४९..
भवन्तो यदि जानन्ती किं वक्ष्यामोऽत्र कारणम् .
यत्र मे सुखवासाय भवेत्स्थानं वदस्व तत् .. ५०..
सीतया सहितः कालं किञ्चित्तत्र नयाम्यहम् .
इत्युक्तो राघवेणासौ मुनिः सस्मितमब्रवीत् .. ५१..
त्वमेव सर्वलोकानां निवासस्थानमुत्तमम् .
तवापि सर्वभूतानि निवाससदनानि हि .. ५२..
एवं साधारणं स्थानमुक्तं ते रघुनन्दन .
सीतया सहितस्येन विशेषं पृच्छतस्तव .
तद्वक्ष्यामि रघुश्रेष्ठ यत्ते नियतमन्दिरम् .. ५३..
शान्तानां समदृष्टीनामद्वेष्टणां च जन्तुषु .
त्वामेव भजतां नित्यं हृदयं तेऽधिमन्दिरम् .. ५४..
धर्माधर्मान्परित्यज्य त्वामेव भजतोऽनिशम् .
सीतया सह ते राम तस्य हृत्सुखमन्दिरम् .. ५५..
त्वन्मन्त्रजापको यस्तु त्वामेव शरणं गतः .
निर्द्वन्द्वो निःस्पृहस्तस्य हृदयं ते सुमन्दिरम् .. ५६..
निरहङ्कारिणः शान्ता ये रागद्वेषवर्जिताः .
समलोष्टाश्मकनकास्तेषां ते हृदयं गृहम् .. ५७..
त्वयि दत्तमनोबुद्धिर्यः सन्तुष्ट सदाः भवेत् .
त्वयि सन्त्यक्तकर्मा यस्तन्मनस्ते शुभं गृहम् .. ५८..
यो न द्वेष्ट्यप्रियं प्राप्य प्रियं प्राप्य न हृष्यते .
सर्वं मायेति निश्चित्य त्वां भजेत्तन्मनो गृहम् .. ५९..
षड्भावादिविकारान्यो देहे पश्यति नात्मनि .
क्षुत्तृट् सुखं भयं दुःखं प्राणबुद्ध्योर्निरीक्षते .. ६०..
संसारधर्मैर्निर्मुक्तस्तस्य ते मानसं गृहम् .. ६१..
पश्यन्ति ये सर्वगुहाशयस्थं त्वां
चिद्घनं सत्यमनन्तमेकम् .
अलेपकं सर्वगतं वरेण्यं तेषां
हृदब्जे सह सीतया वस .. ६२..
निरन्तराभ्यासदृढीकृतात्मनां
त्वत्पादसेवापरिनिष्ठितानाम् .
त्वन्नामकीर्त्या हतकल्मषाणां
सीतासमेतस्य गृहं हृदब्जे .. ६३..
राम त्वन्नाममहिमा वर्ण्यते केन वा कथम् .
यत्प्रभावादहं राम ब्रह्मर्षित्वमवाप्तवान् .. ६४..
अहं पुरा किरातेषु किरातैः सह वर्धितः .
जन्ममात्रद्विजत्वं मे शूद्राचाररतः सदा .. ६५..
शूद्रायां बहवः पुत्रा उत्पन्ना मेऽजितात्मनः .
ततश्चोरश्च सङ्गम्य चौरोऽहमभवं पुरा .. ६६..
धनुर्बाणधरो नित्यं जीवानामन्तकोपमः .
एकदा मुनयः सप्त दृष्टा महति कानने .. ६७..
साक्षान्मया प्रकाशन्तो ज्वलनार्कसमप्रभः .
तानन्वधावं लोभेन तेषां सर्वपरिच्छदान् .. ६८..
ग्रहीतुकामस्तत्राहं तिष्ठ तिष्ठेति चाब्रवम् .
दृष्ट्वा मां मुनयोऽपृच्छन्किमायासि द्विजाधमा .. ६९..
अहं तानब्रवं किञ्चिदादातुं मुनिसत्तमाः .
पुत्रदारादयः सन्ति बहवो मे बुभुक्षिताः .. ७०..
तेषां संरक्षणार्थाय चरामि गिरिकानने .
ततो मामूचुरव्यग्राः पृच्छ गत्वा कुटुम्बकम् .. ७१..
यो यो मया प्रतिदिनं क्रियते पापसञ्चयः .
यूयं तद्भागिनः किं वा नेति वेतिपृथक्पृथक् .. ७२..
वयं स्थास्यामहे तावदागमिष्यसि निश्चयः .
तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरितम् .. ७३..
अपृच्छं पुत्रदारादींस्तैरुक्तोऽहं रघूत्तम .
पापं तवैव तत्सर्वं वयं तु फलभागिनः .. ७४..
तत्श्रुत्वा जातनिर्वेदो विचार्य पुनरागमम् .
मुनयो यत्र तिष्ठन्ति करुणापूर्णमानसाः .. ७५..
मुनीनां दर्शनादेव शुद्धान्तःकरणोऽभवम् .
धनुरादीन्परित्यज्य दण्डवत्पतितोऽस्म्यहम् .. ७६..
रक्षध्वं मां मुनिश्रेष्ठा गच्छन्तं निरयार्णवम् .
इत्यग्रे पतितं दृष्ट्वा मामूचुर्मुनिसत्तमाः .. ७७..
उत्तिष्ठोत्तिष्ठ भद्रं ते सफलः सत्समागमः .
उपदेक्ष्यामहे तुभ्यं किञ्चित्तेनैव मोक्ष्यसे .. ७८..
परस्परं समालोच्य दुर्वृत्तोयं द्विजाधमः .
उपेक्ष्य एव सद्वृत्तस्तथापि शरणं गतः .
रक्षणीयः प्रयत्नेन मोक्षमार्गोपदेशतः .. ७९..
इत्युक्त्वा राम ते नाम व्यत्यस्ताक्षरपूर्वकम् .
एकाग्रमनसात्रैव मरेति जप सर्वदा .. ८०..
आगच्छामः पुनर्यावत्तावदुक्तं सदा जप .
इत्युक्त्वा प्रययुः सर्वे मुनयो दिव्यदर्शिनाः .. ८१..
अहं यथोपदिष्टं तैस्तथाकरवमञ्जसा .
जपन्नेकाग्रमनसा बाह्यं विस्मृतवानहम् .. ८२..
एवं बहुतिथे काले गते निश्चलरूपिणः .
सर्वसङ्गविहीनस्य वल्मीकोऽभून्ममोपरि .. ८३..
ततो युगसहस्रान्ते ऋषयः पुनरागमन् .
मामूचुर्निष्क्रमस्वेति तत्श्रुत्वा तूर्णमुत्थितः .. ८४..
वल्मीकान्निर्गतश्चाहं नीहारादिव भास्करः .
मामप्याहुर्मुनिगणा वाल्मीकिस्त्वं मुनीश्वर .. ८५..
वल्मीकात्सम्भवो यस्माद् द्वितीयं जन्म तेऽभवत् .
इत्युक्त्वा ते ययुर्दिव्यगतिं रघुकुलोत्तम .. ८६..
अहं ते राम नाम्नश्च प्रभावादीदृशोऽभवम् .
अद्य साक्षात्प्रपश्यामि ससीतं लक्ष्मणेन च .. ८७..
रामं राजीवपत्राक्षं त्वां मुक्तो नात्र संशयः .
आगच्छ राम भद्रं ते स्थलं वै दर्शयाम्यहम् .. ८८..
एवमुक्त्वा मुनिः श्रीमाँल्लक्ष्मणेन समन्वितः .
शिष्यैः परिवृतो गत्वा मध्ये पर्वतगङ्गयोः .. ८९..
तत्र शालां सुविस्तीर्णं कारयामास वासभूः .
प्राक्पश्चिमं दक्षिणोदक् शोभनं मन्दिरद्वयम् .. ९०..
जानक्या सहितो रामो लक्ष्मणेन समन्वितः .
तत्र ते देवसदृशा ह्यवसन् भवनात्तमे .. ९१..
वाल्मीकिना तत्र सुपूजितोऽयं
रामः ससीतः सह लक्ष्मणेन .
देवैर्मुनीद्रैः सहितो मुदास्ते
स्वर्गे यथा देवपतिः सशच्या .. ९२..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे षष्ठः सर्गः .. ६..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. सप्तमः सर्गः ..
सुमन्त्रोऽपि तदायोध्यां दिनान्ते प्रविवेश ह .
वस्त्रेण मुखमाच्छाद्य बाष्पाकुलितलोचनः .. १..
बहिरेव रथं स्थाप्य राजानं द्रष्टुमाययौ .
जय शब्देन राजानं स्तुत्वा तं प्रणनाम ह .. २..
ततो राजा नमन्तं तं सुमन्त्रं विह्वलोऽब्रवीत् .
सुमन्त्र रामः कुत्रास्ते सीतया लक्ष्मणेन च .. ३..
कुत्र त्यक्तस्त्वया रामः किं मां पापिनमब्रवीत् .
सीता वा लक्ष्मणो वापि निर्दयं मां किमब्रवीत् .. ४..
हा राम हा गुणनिधे हा सीते प्रियवादिनि .
दुःखार्णवे निमग्नं मां म्रियमाणं न पश्यसि .. ५..
विलप्यैवं चिरं राजा निमग्नो दुःखसागरे .
एवं मन्त्री रुदन्तं तं प्राञ्जलिर्वाक्यमब्रवीत् .. ६..
रामः सीता च सौमित्रिर्मया नीता रथेन ते .
शृङ्गवेरपुराभ्याशे गङ्गाकूले व्यवस्थिताः .. ७..
गुहेन किञ्चिदानीतं फलमूलादिकं च यत् .
स्पृष्ट्वा हस्तेन सम्प्रीत्या नाग्रहीद्विससर्ज तत् .. ८..
वटक्षीरः समानाय्य गुहेन रघुनन्दनः .
जटामुकुटमाबद्ध्य मामाह नृपते स्वयम् .. ९..
सुमन्त्र ब्रूहि राजानं शोकस्तेऽस्तु न मत्कृते .
साकेतादधिकं सौख्यं विपिने नो भविष्यति .. १०..
मातुर्मे वन्दनं ब्रूहि शोकं त्यजतु मत्कृते .
आश्वासयतु राजानं वृद्धं शोकपरिप्लुतम् .. ११..
सीता चाश्रुपरीताक्षी मामाह नृपसत्तम .
दुःखगद्गदया वाचा रामं किञ्चिदवेक्षती .. १२..
साष्टाङ्ग प्रणिपातं मे ब्रूहि श्वश्रोः पदाम्बुजे .
इति प्ररुदती सीता गता किञ्चिदवाङ्मुखी .. १३..
ततस्तेऽश्रुपरीताक्षा नावमारुरुहुस्तदा .
यावद्गङ्गां समुत्तीर्य गतास्तावदहं स्थितः .. १४..
ततो दुःखेन महता पुनरेवाहमागतः .
ततो रुदन्ती कौसल्या राजनमिदमब्रवीत् .. १५..
कैकेय्यै प्रियभार्यायै प्रसन्नो दत्तवान्वरम् .
त्वं राज्यं देहि तस्यैव मत्पुत्रः किं विवासितः .. १६..
कृत्वा त्वमेव तत्सर्वमिदानीं किं नु रोदिषि .
कौसल्यावचनं श्रुत्वा क्षते स्पृष्ट इवाग्निना .. १७..
पुनः शाकाश्रुपूर्णाक्षः कौसल्यामिदमब्रवीत् .
दुःखेन म्रियमाणं मां किं पुनर्दुःखयस्यलम् .. १८..
इदानीमेव मे प्राणा उत्क्रमिष्यन्ति निश्चयः .
शप्तोऽहं बाल्यभावेन केनचिन्मुनिना पुरा .. १९..
पुराहं यौवने दृप्तचापबाणधरो निशि .
अचरं मृगयासक्तो नद्यास्तीरे महावने .. २०..
तत्रार्धरात्रसमये मुनिः कश्चित्तृषार्दितः .
पिपासार्दितयोः पित्रोर्जलमानेतुमुद्यतः .
अपूरयज्जले कुम्भं तदा शब्दोऽभवन्महान् .. २१..
गजः पिबति पानीयमिति मत्वा महानिशि .
बाणं धनुषि सन्धाय शब्दवेधिनमक्षिपम् .. २२..
हा हतोऽस्मीति तत्राभूच्छब्दो मानुषसूचकः .
कस्यापि न कृतो दोषो मया केन हतो विधे .. २३..
प्रतीक्षते मां माता च पिता च जलकाङ्क्षया .
तत्श्रुत्वा भयसन्त्रस्तस्ततोऽहं पौरुषं वचः .. २४..
शनैर्गत्वाथ तत्पार्श्वं स्वामिन् दशरथोऽस्म्यहम् .
अजानता मया विद्धस्त्रातुमर्हसि मां मुने .. २५..
इत्युक्त्वा पादयोस्तस्य पतिता गद्गदाक्षरः .
तदा मामाह स मुनिर्मा भैषीर्नृपसत्तम .. २६..
ब्रह्महत्या स्पृशेन्न त्वां वैश्योऽहं तपसि स्थितः .
पितरौ मां प्रतीक्षेते क्षुत्तृड्भ्यां परिपीडितौ .. २७..
तयोस्त्वमुदकं देहि शीघ्रमेवाविचारयन् .
न चेत्त्वां भस्मसात्कुर्यात्पितामे यदि कुप्यति .. २८..
जलं दत्वा तु तौ नत्वा कृतं सर्वं निवेदय .
शल्यमुद्धर मे देहात्प्राणांस्त्यक्ष्यामि पीडितः .. २९..
इत्युक्तो मुनिना शीघ्रं बाणमुत्पाट्य देहतः .
सजलं कलशं धृत्वा गतोऽहं यत्र दम्पती .. ३०..
अतिवृद्धावन्धदृशौ क्षुत्पिपासार्दितौ निशि .
नायाति सलिलं गृह्य पुत्रः किं वात्र कारणम् .. ३१..
अनन्यगतिकौ वृद्धौ शोच्यौ तृट्परिपीडितौ .
आवामुपेक्षते किं वा भक्तिमानावयोः सुतः .. ३२..
इति चिन्ताव्याकुलौ तौ मत्पादन्यासजं ध्वनिम् .
श्रुत्वा प्राह पिता पुत्र किं विलम्बः कृतस्त्वया .. ३३..
देह्यावयोः सुपानीयं पिब त्वमपि पुत्रक .
इत्येवं लपतोर्भीत्या सकाशमगमं शनैः .. ३४..
पादयोः प्रणिपत्याहमब्रवं विनयान्वितः .
नाहं पुत्रस्त्वयोध्याया राजा दशरथोऽस्म्यहम् .. ३५..
पापोऽहं मृगयासक्तो रात्रौ मृगविहिंसकः .
जलावताराद्दूरेऽहं स्थित्वा जलगतं ध्वनिम् .. ३६..
श्रुत्वाहं शब्दवेधित्वादेकं बाणमथात्यजम् .
हतोऽस्मीति ध्वनिं श्रुत्वा भयात्तत्राहमागतः .. ३७..
जटां विकीर्य पतितं दृष्ट्वाहं मुनिदारकम् .
भीतो गृहीत्वा तत्पादौ रक्ष रक्षेति चाब्रवम् .. ३८..
मा भैषीरिति मां प्राह ब्रह्महत्याभयं न ते .
मत्पित्रोः सलिलं दत्त्वा नत्वा प्रार्थय जीवितम् .. ३९..
इत्युक्तो मुनिना तेन ह्यागतो मुनिहिंसकः .
रक्षेतां मां दयायुक्तौ युवां हि शरणागतम् .. ४०..
इति श्रुत्वा तु दुःखार्तौ विलप्य बहु शोच्य तम् .
पतितौ नौ सुतो यत्र नय तत्राविलम्बयन् .. ४१..
ततो नीतौ सुतो यत्र मया तौ वृद्धदम्पती .
स्पृष्ट्वा सुतं तौ हस्ताभ्यां बहुशोऽथ विलेपतुः .. ४२..
हाहेति क्रन्दमानौ तौ पुत्रपुत्रेत्यवोचताम् .
जलं देहीति पुत्रेति किमर्थं न ददास्यलम् .. ४३..
ततो मामूचतुः शीघ्रं चितिं रचय भूपते .
मया तदैव रचिता चितिस्तत्र निवेशिताः .
त्रयस्तत्राग्निरुत्सृष्टो दग्धास्ते त्रिदिवं ययुः .. ४४..
तत्र वृद्धः पिता प्राह त्वमप्येवं भविष्यसि .
पुत्रशोकेन मरणं प्राप्स्यसे वचनान्मम .. ४५..
स इदानीं मम प्राप्तः शापकालोऽनिवारितः .
इत्युक्त्वा विललापाथ राजा शोकसमाकुलः .. ४६..
हा राम पुत्र हा सीतेति लक्ष्मण गुणाकर .
त्वद्वियोगादहं प्राप्तो मृत्युं कैकेयिसम्भवम् .. ४७..
वदन्नेवं दशरथः प्राणांस्त्यक्त्वा दिवं गतः .
कौसल्या च सुमित्रा च तथान्या राजयोषितः .. ४८..
चुक्रुशुश्च विलेपुश्च उरस्ताडनपूर्वकम् .
वसिष्ठः प्रययौ तत्र प्रातर्मन्त्रिभिरावृतः .. ४९..
तैलद्रोण्यां दशरथं क्षित्वा दूतानाथाब्रवीत् .
गच्छत त्वरितं साश्वा युधाजिन्नगरं प्रति .. ५०..
तत्रास्ते भरतः श्रीमाञ्छत्रुघ्नसहितः प्रभुः .
उच्यतां भरतः शीघ्रमागच्छेति ममाज्ञया .. ५१..
अयोध्यां प्रति राजानं कैकेयीं चापि पश्यतु .
इत्युक्त्वास्त्वरितं दूता गत्वा भरतमातुलम् .. ५२..
युधाजितं प्रणम्योचुर्भरतं सानुजं प्रति .
वसिष्ठस्त्वब्रवीद्राजन् भरतः सानुजः प्रभुः .. ५३..
शीघ्रमागच्छतु पुरीमयोध्यामविचारयन् .
इत्याज्ञप्तोऽथ भरतस्त्वरितं भयविह्वलः .. ५४..
आययौ गुरुणादिष्ठः सह दूतैस्तु सानुजः .
राज्ञो वा राघवस्यापि दुःखं किञ्चिदुपस्थितम् .. ५५..
इति चिन्तापरो मार्गे चिन्तयन्नगरं ययौ .
नगरं भ्रष्टलक्ष्मीकं जनसम्बाधवर्जितम् .. ५६..
उत्सवैश्च परित्यक्तं दृष्ट्वा चिन्तापरोऽभवत् .
प्रविश्य राजभवनं राजलक्ष्मीविवर्जितम् .. ५७..
उपश्यत्कैकेयीं तत्र एकामेवासने स्थितम् .
ननाम शिरसा पादौ मातुर्भक्तिसमन्वितः .. ५८..
आगतं भरतं दृष्ट्वा कैकेयी प्रेमसम्भ्रमात् .
उत्थायालिङ्ग्य रभसा स्वाङ्कमारोप्य संस्थिता .. ५९..
मूर्ध्न्यवघ्राय पप्रच्छ कुशलं स्वकुलस्य सा .
पिता मे कुशलो भ्राता माता च शुभलक्षणा .. ६०..
दिष्ट्या त्वमद्य कुशली मया दृष्टोऽसि पुत्रक .
इति पृष्टः स भरतो मात्रा चिन्ताकुलेन्द्रियः .. ६१..
दूयमानेन मनसा मातरं समपृच्छत .
मातः पिता मे कुत्रास्ते एका त्वमिह संस्थिता .. ६२..
त्वया विना न मे तातः कदाचिद्रहसि स्थितः .
इदानीं दृश्यते नैव कुत्र तिष्ठति मे वद .. ६३..
अदृष्ट्वा पितरं मेऽद्य भयं दुःखं च जायते .
अथाह कैकेयी पुत्र किं दुःखेन तवानघ .. ६४..
या गतिर्धर्मशीलानामश्वमेधादियाजिनाम् .
तां गतिं गतवानद्य पिता ते पितृवत्सल .. ६५..
तत्श्रुत्वा निपपातोर्व्यां भरतः शोकविह्वलः .
हा तात क्व गतोऽसि त्वं त्यक्त्वा मां वृजिनार्णवे .. ६६..
असमर्प्यैव रामाय राज्ञे मां क्व गतोऽसि भोः .
इति विलपितं पुत्रं पतितं मुक्तमूर्धजम् .. ६७..
उत्थाप्यामृज्य नयने कैकेयी पुत्रमब्रवीत् .
समाश्वसिहि भद्रं ते सर्वं सम्पादितं मया .. ६८..
तामाह भरतस्तातो म्रियमाणः किमब्रवीत् .
तमाह कैकेयी देवी भरतं भयवर्जिता .. ६९..
हा राम राम सीतेति लक्ष्मणेति पुनः पुनः .
विलपन्नेव सुचिरं देहं त्यक्त्वा दिवं ययौ .. ७०..
तामाह भरतो हेऽम्ब रामः सन्निहितो न किम् .
तदानीं लक्ष्मणो वापि सीता वा कुत्र ते गताः .. ७१..
रामस्य यौवराज्यार्थं पित्रा ते सम्भ्रमः कृतः .
तव राज्यप्रदानाय तदाहं विघ्नमाचरम् .. ७२..
रज्ञा दत्तं हि मे पूर्वं वरदेन वरद्वयम् .
याचितं तदिदानीं मे तयोरेकेन तेऽखिलम् .. ७३..
राज्यं रामस्य चैकेन वनवासो मुनिव्रतम् .
ततः सत्यपरो राज्यं दत्त्वा तदैव हि .. ७४..
रामं सम्प्रेषयामास वनमेव पिता तव .
सीताप्यनुगता रामं पातिव्रत्यमुपाश्रिता .. ७५..
सौभ्रात्रं दर्शयन्राममनुयातोऽपि लक्ष्मणः .
वनं गतेषु सर्वेषु राजा तानेव चिन्तयन् .. ७६..
प्रलपन् रामरामेति ममार नृपसत्तमः .
इति मातुर्वचः श्रुत्वा वज्राहत इव द्रुमः .. ७७..
पपात भूमौ निःसंज्ञस्तं दृष्ट्वा दुःखिता तदा .
कैकेयी पुनरप्याह वत्स शोकेन किं तव .. ७८..
राज्ये महति सम्प्राप्ते दुःखस्यावसरः कुतः .
इति ब्रुवन्तीमालोक्य मातरं प्रदहन्निव .. ७९..
असम्भाष्यासि पापे मे घोरे त्व भर्तृघातिनी .
पापे त्वद्गर्भजातोऽहं पापवानस्मि साम्प्रतम् .
अहमग्निं प्रवक्ष्यामि विषं वा भक्षयाम्यहम् .. ८०..
खड्गेन वाथ चात्मानं हत्वा यामि यमक्षयम् .
भर्तृघातिनि दुष्टे त्वं कुम्भीपाकं गमिष्यसि .. ८१..
इति निर्भर्त्स्य कैकेयीं कौसल्याभवनं ययौ .
सापि तं भरतं दृष्ट्वा मुक्तकण्ठा रुरोद ह .. ८२..
पादयोः पतितस्तस्या भरतोऽपि तदारुदत् .
आलिङ्ग्य भरतं साध्वी राममाता यशस्विनी .
कृशातिदीनवदना साश्रुनेत्रेदमब्रवीत् .. ८३..
पुत्र त्वयि गते दूरमेवं सर्वमभूदिदम् .
उक्तं मात्रा श्रुतं सर्वं त्वया ते मातृचेष्टितम् .. ८४..
पुत्रः सभार्यो वनमेव यातः
सलक्ष्मणो मे रघुरामचन्द्रः .
चीराम्बरो बद्धजटाकलापः
सन्त्यज्य मां दुःखसमुद्रमग्नाम् .. ८५..
हा राम हा मे रघुवंशनाथ
जातोऽसि मे त्वं परतः परात्मा .
तथापि दुःखं न जहाति मां वै
विधिर्बलीयानिति मे मनीषा .. ८६..
स एवं भरतो वीक्ष्य विलपन्तीं भृशं शुचा .
पादौ गृहीत्वा प्राहेदं शृणु मातर्वचा मम .. ८७..
कैकेय्या यत्कृतं कर्म रामराज्याभिषेचने .
अन्यद्वा यदि जानामि सा मया नोदिता यदि .. ८८..
पापं मेऽस्तु तदा मातर्ब्रह्महत्याशतोद्भवम् .
हत्वा वसिष्ठं खड्गेन अरुन्धत्या समन्वितम् .. ८९..
भूयात्तत्पापमखिलं मम जानामि यद्यहम् .
इत्येवं शपथं कृत्वा रुरोद भरतस्तदा .. ९०..
कौसल्या तमथालिङ्ग्य पुत्र जानामि मा शुचः .
एतस्मिन्नन्तरे श्रुत्वा भरतस्य समागमम् .. ९१..
वसिष्ठो मन्त्रिभिः सार्धं प्रययौ राजमन्दिरम् .
रुदन्तं भरतं दृष्ट्वा वसिष्ठः प्राह सादरम् .. ९२..
वृद्धो राजा दशरथो ज्ञानी सत्यपराक्रमः .
भुक्त्वा मर्त्यसुखं सर्वमिष्ट्वा विपुलदक्षिणैः .. ९३..
अश्वमेधादिभिर्यज्ञैर्लब्ध्वा रामं सुतं हरिम् .
अन्ते जगाम त्रिदिवं देवेन्द्रार्द्धासनं प्रभुः .. ९४..
तं शोचसि वृथैव त्वमशोच्यं मोक्षभाजनम् .
आत्मा नित्योऽव्ययः शुद्धो जन्मनाशादिवर्जितः .. ९५..
शरीरं जडमत्यर्थमपवित्रं विनश्वरम् .
विचार्यमाणे शोकस्य नावकाशः कथञ्चन .. ९६..
पिता वा तनयो वापि यदि मृत्युवशं गतः .
मूढास्तमनुशोचन्ति स्वात्मताडनपूर्वकम् .. ९७..
निःसारे खलु संसारे वियोगो ज्ञानिनां यदा .
भवेद्वैराग्यहेतुः स शान्तिसौख्यं तनोति च .. ९८..
जन्मवान्यदि लोकेऽस्मिंस्तर्हि तं मृत्युरन्वगात् .
तस्मादपरिहार्योऽयं मृत्युर्जन्मवतां सदा .. ९९..
स्वकर्मवशतः सर्वजन्तूनां प्रभवाप्ययौ .
विजानन्नप्यविद्वान्यः कथं शोचंति बान्धवान् .. १००..
ब्रह्माण्डकोटयो नष्टाः सृष्टयो बहुशो गताः .
शुष्यन्ति सागराः सर्वे कैवास्था क्षणजीविते .. १०१..
चलपत्रान्तलग्नाम्बुबिन्दुवत्क्षणभङ्गुरम् .
आयुस्त्यजत्यवेलायां कस्तत्र प्रत्ययस्तव .. १०२..
देही प्राक्तनदेहोत्थकर्मणा देहवान्पुनः .
तद्देहोत्थेन च पुनरेवं देहः सदात्मनः .. १०३..
यथा त्यजति वै जीर्णं वासो गृह्णाति नूतनम् .
तथा जीर्णं परित्यज्य देही देहं पुनर्नवम् .. १०४..
भजत्येव सदा तत्र शोकस्यावसरः कुतः .
आत्मा न म्रियते जातु जायते न च वर्धते .. १०५..
षड्भावरहितोऽनन्तः सत्यप्रज्ञानविग्रहः .
आनन्दरूपो बुद्ध्यादिसाक्षी लयविवर्जितः .. १०६..
एक एव परो ह्यात्मा
ह्यद्वितीयः समः स्थितः .
इत्यात्मानं दृढं
ज्ञात्वा त्यक्त्वा शोकं कुरु क्रियाम् .. १०७..
तैलद्रोण्याः पितुर्देहमुद्धृत्य सचिवैः सह .
कृत्यं कुरु यथान्यायमस्माभिः कुलनन्दन .. १०८..
इति सम्बोधितः साक्षाद् गुरुणा भरतस्तदा .
विसृज्याज्ञानजं शोकं चक्रे सविधिवत्क्रियाम् .. १०९..
गुरुणोक्तप्रकारेण आहिताग्नेर्यथाविधि .
संस्कृत्य स पितुर्देहं विधिदृष्टेन कर्मणा .. ११०..
एकादशेऽहनि प्राप्ते ब्राह्मणान्वेदपारगान् .
भोजयामास विधिवच्छतशोऽथ सहस्रशः .. १११..
उद्दिश्य पितरं तत्र ब्राह्मणेभ्यो धनं बहु .
ददौ गवां सहस्राणि ग्रामान् रत्नाम्बराणि च .. ११२..
अवसत्स्वगृहे यत्र राममेवानुचिन्तयन् .
वसिष्ठेन सह भ्रात्रा मन्त्रिभिः परिवारितः .. ११३..
रामेऽरण्यं प्रयाते सह जनकसुता लक्ष्मणाभ्यां सुघोरं
माता मे राक्षसीव प्रदहति हृदयं दर्शनादेव सद्यः .
गच्छाम्यारण्यमद्य स्थिरमतिरखिलं दूरतोऽपास्य राज्यं
रामं सीतासमेतं स्मितरुचिरमुखं नित्यमेवानुसेवे .. ११४..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे सप्तमः सर्गः .. ७..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. अष्टमः सर्गः ..
वसिष्ठो मुनिभिः सार्धं मन्त्रिभिः परिवारितः .
राज्ञः सभां देवसभासन्निभामविशद्विभुः .. १..
तत्रासने समासीनश्चतुर्मुख इवापरः .
आनीय भरतं तत्र उपवेश्य सहानुजम् .. २..
अब्रवीद्वचनं देशकालोचितमरिन्दमम् .
वत्स राज्येऽभिषेक्ष्यामस्त्वामद्य पितृशासनात् .. ३..
कैकेय्या याचितं राज्यं त्वदर्थे पुरुषर्षभ .
सत्यसन्धो दशरथः प्रतिज्ञाय ददौ किल .. ४..
अभिषेको भवत्वद्य मुनिभिर्मन्त्रपूर्वकम् .
तत्श्रुत्वा भरतोऽप्याह मम राज्येन किं मुने .. ५..
रामो राजाधिराजश्च वयं तस्यैव किङ्कराः .
श्वः प्रभाते गमिष्यामो राममानेतुमञ्जसा .. ६..
अहं यूयं मातरश्च कैकेयीं राक्ष्यसीं विना .
हनिष्याम्यधुनैवाहं कैकेयीं मातृगन्धिनीम् .. ७..
किन्तु मां नो रघुश्रेष्ठः स्त्रीहन्तारं सहिष्यते .
तच्छ्वो भूते गमिष्यामि पादचारेण दण्डकान् .. ८..
शत्रुघ्नसहितस्तूर्णं यूयमायात वा न वा .
रामो यथा वने यातस्तथाहं वल्कलाम्बरः .. ९..
फलमूलकृताहारः शत्रुघ्नसहितो मुने .
भूमिशायी जटाधारी यावद्रामो निवर्तते .. १०..
इति निश्चित्य भरतस्तूष्णीमेवावतस्थिवान् .
साधुसाध्विति तं सर्वे प्रशशंसुर्मुदान्विताः .. ११..
ततः प्रभाते भरतं गच्छन्तं सर्वसैनिकाः .
अनुजग्मुः सुमन्त्रेण नोदिताः साश्वकुञ्जराः .. १२..
कौसल्याद्या राजदारा वसिष्ठप्रमुखा द्विजाः .
छादयन्तो भुवं सर्वे पृष्ठतः पार्श्वतोऽग्रतः .. १३..
शृङ्गवेरपुरं गत्वा गङ्गाकूले समन्ततः .
उवास महती सेना शत्रुघ्नपरिचोदिता .. १४..
आगतं भरतं श्रुत्वा गुहः शङ्कितमानसः .
महत्या सेनया सार्धमागतो भरतः किल .. १५..
पापं कर्तुं न वा याति रामस्याविदितात्मनः .
गत्वा तद्धृदयं ज्ञेयं यदि शुद्धस्तरिष्यति .. १६..
गङ्गा नोचेत्समाकृष्य नावस्तिष्ठन्तु सायुधाः .
ज्ञातयो मे समायत्ताः पश्यन्तः सर्वतोदिशम् .. १७..
इति सर्वान्समादिश्य गुहो भरतमागतः .
उपायनानि संगृह्य विविधानि बहून्यपि .. १८..
प्रययौ ज्ञातिभिः सार्धं बहुभिर्विविधायुधैः .
निवेद्योपयानान्यग्रे भरतस्य समन्ततः .. १९..
दृष्ट्वा भरतमासीनं सानुजं सह मन्त्रिभिः .
चीराम्बरं घनश्यामं जटामुकुटधारिणम् .. २०..
राममेवानुशोचन्तं रामरामेति वादिनम् .
ननाम शिरसा भूमौ गुहोऽहमिति चाब्रवीत् .. २१..
शीघ्रमुत्थाप्य भरतो गाढमालिङ्ग्य सादरम् .
पृष्ट्वा नामयमव्यग्रः सखायमिदमब्रवीत् .. २२..
भ्रातस्त्वं राघवेणात्र समेतः समवस्थितः .
रामेणालिङ्गितः सार्द्रनयनेनामलात्मना .. २३..
धन्योऽसि कृतकृत्योऽसि यत्त्वया परिभाषितः .
रामो राजीवपत्राक्षो लक्ष्मणेन च सीतया .. २४..
यत्र रामस्त्वया दृष्टस्तत्र मां नय सुव्रत .
सीतया सहितो यत्र सुप्तस्तद्दर्शयस्व मे .. २५.
त्वं रामस्य प्रियतमो भक्तिमानसि भाग्यवान् .
इति संस्मृत्य संस्मृत्य रामं साश्रुविलोचनः .. २६..
गुहेन सहितस्तत्र यत्र रामः स्थितो निशि .
ययौ ददर्श शयनस्थलं कुशसमास्तृतम् .. २७..
सीताऽऽभरणसंलग्नस्वर्णबिन्दुभिरर्चितम् .
दुःखसन्तप्तहृदयो भरतः पर्यदेवयत् .. २८..
अहोऽतिसुकुमारी या सीता जनकनन्दिनी .
प्रासादे रत्नपर्यङ्के कोमलास्तरणे शुभे .. २९..
रामेण सहिता शेते सा कथं कुशविष्टरे .
सीता रामेण सहिता दुःखेन मम दोषतः .. ३०..
धिङ्मां जातोऽस्मि कैकेय्या पापराशिसमानतः .
मन्निमित्तमिदं क्लेशं रामस्य परमात्मनः .. ३१..
अहोऽतिसफलं जन्म लक्ष्मणस्य महात्मनः .
राममेव सदान्वेति वनस्थमपि हृष्टधीः .. ३२..
अहं रामस्य दासा ये तेषां दासस्य किङ्करः .
यदि स्यां सफलं जन्म मम भूयान्न संशयः .. ३३..
भ्रातर्जानासि यदि तत्कथयस्व ममाखिलम् .
यत्र तिष्ठति तत्राहं गच्छाम्यानेतुमञ्जसा .. ३४..
गुहस्तं शुद्धहृदयं ज्ञात्वा सस्नेहमब्रवीत् .
देव त्वमेव धन्योऽसि यस्य ते भक्तिरीदृशी .. ३५..
रामे राजीवपत्राक्षे सीतायां लक्ष्मणे तथा .
चित्रकूटाद्रिनिकटे मन्दाकिन्याविदूरतः .. ३६..
मुनीनामाश्रमपदे रामस्तिष्ठति सानुजः .
जानक्या सहितो नन्दात्सुखमास्ते किल प्रभुः .. ३७..
तत्र गच्छामहे शीघ्रं गङ्गां तर्तुमिहार्हसि .
इत्युक्त्वा त्वरितं गत्वा नावः पञ्चशतानि ह .. ३८..
समानयत्ससैन्यस्य तर्तुं गङ्गां महानदीम् .
स्वयमेवानिनायैकां राज्नावं गुहस्तदा .. ३९..
आरोप्य भरतं तत्र शत्रुघ्नं राममातरम् .
वसिष्ठं च तथान्यत्र कैकेयीं चान्ययोषितः .. ४०..
तीर्त्वा गङ्गां ययौ शीघ्रं भरद्वाजाश्रमं प्रति .
दूरे स्थाप्य महासैन्यं भरतः सानुजो ययौ .. ४१..
आश्रमे मुनिमासीनं ज्वलन्तमिव पावकम् .
दृष्ट्वा ननाम भरतः साष्टाङ्गमतिभक्तितः .. ४२..
ज्ञात्वा दाशरथिं प्रीत्या पूजयामास मौनिराट् .
पप्रच्छ कुशलं दृष्ट्वा जटावल्कलधारिणम् .. ४३..
राज्यं प्रशासतस्तेऽद्य किमेतद्वल्कलादिकम् .
आगतोऽसि किमर्थं त्वं विपिनं मुनिसेवितम् .. ४४..
भरद्वाजवचः श्रुत्वा भरतः साश्रुलोचनः .
सर्वं जानासि भगवन् सर्वभूताशयस्थितः .. ४५..
तथापि पृच्छसे किञ्चित्तदनुग्रह एव मे .
कैकेय्या मत्कृतं कर्म रामराज्यविघातनम् .. ४६..
वनवासादिकं वापि न हि जानामि किञ्चन .
भवत्पादयुगं मेऽद्य प्रमाणं मुनिसत्तम .. ४७..
इत्युक्त्वा पादयुगलं मुनेः स्पृष्ट्वाऽर्त्तमानसः .
ज्ञातुमर्हसि मां देव शुद्धो वाशुद्ध एव वा .. ४८..
मम राज्येन किं स्वामिन् रामे तिष्ठति राजनि .
किङ्करोऽहं मुनिश्रेष्ठ रामचन्द्रस्य शाश्वतः .. ४९..
अतो गत्वा मुनिश्रेष्ठ रामस्य चरणान्तिके .
पतित्वा राज्यसम्भारान् समर्प्यात्रैव राघवम् .. ५०..
अभिषेक्ष्ये वसिष्ठाद्यैः पौरजानपदैः सह .
नेष्येऽयोध्यां रमानाथं दासः सेवेतिनीचवत् .. ५१..
इत्युदीरितमाकर्ण्यं भरतस्य वचो मुनिः .
आलिङ्ग्य मूर्ध्न्यवघ्राय प्रशशंस सविस्मयः .. ५२..
वत्स ज्ञातं पुरैवैतद्भविष्यं ज्ञानचक्षुषा .
मा शुचस्त्वं परो भक्तः श्रीरामे लक्ष्मणादपि .. ५३..
आतिथ्यं कर्तुमिच्छामि ससैन्यस्य तवानघ .
अद्य भुक्त्वा ससैन्यस्त्वं श्वो गन्ता रामसन्निधिम् .. ५४..
यथाऽऽज्ञापयति भवांस्तथेति भरतोऽब्रवीत् .
भरद्वाजस्त्वपः स्पृष्ट्वा मौनी होमगृहे स्थितः .. ५५..
दध्यौ कामदुघां कामवर्षिणीं कामदो मुनिः .
असृजत्कामधुक् सर्वं यथाकाममलौकिकम् .. ५६..
भरतस्य ससैन्यस्य यथेष्टं च मनोरथम् .
यथा ववर्ष सकलं तृप्तास्ते सर्वसैनिकाः .. ५७..
वसिष्ठं पूजयित्वाग्रे शास्त्रदृष्टेन कर्मणा .
पश्चात्ससैन्यं भरतं तर्पयामास योगिराट् .. ५८..
उषित्वा दिनमेकं तु आश्रमे स्वर्गसन्निभे .
अभिवाद्य पुनः प्रातर्भरद्वाजं सहानुजः .. ५९..
भरतस्तु कृतानुज्ञः प्रययौ रामसन्निधिम् .
चित्रकूटमनुप्राप्य दूरे संस्थाप्य सैनिकान् .
रामसंदर्शनाकाङ्क्षी प्रययौ भरतः स्वयम् .. ६०..
शत्रुघ्नेन सुमन्त्रेण गुहेन च परन्तपः .
तपस्विमण्डलं सर्वं विचित्वानो न्यववर्त .. ६१..
अदृष्ट्वा रामभवनमपृच्छदृषिमण्डलम् .
कुत्रास्ते सीतया सार्धं लक्ष्मणेन रघूत्तमः .. ६२..
ऊचुरग्रे गिरेः पश्चाद्गङ्गाया उत्तरे तटे .
विविक्तं रामसदनं रम्यं काननमण्डितम् .. ६३..
सफलैराम्रपनसैः कदलीखण्डसंवृतम् .
चम्पकैः कोविदारैश्च पुन्नागैर्विपुलैस्तथा .. ६४..
एवं दर्शितमालोक्य मुनिभिर्भरतोऽग्रतः .
हर्षाद् ययौ रघुश्रेष्ठभवनं मन्त्रिणा सह .. ६५..
ददर्श दूरादतिभासुरं शुभं
रामस्य गेहं मुनिवृन्दसेवितम् .
वृक्षाग्रसंलग्नसुवल्कलाजिनं
रामाभिरामं भरतः सहानुजः .. ६६..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे अष्टमः सर्गः .. ८..
.. अध्यात्म रामायणम् ..
.. अयोध्या काण्डः ..
.. नवमः सर्गः ..
अथ गत्वाऽऽश्रमपदसमीपं भरतो मुदा .
सीतारामपदैर्युक्तं पवित्रमतिशोभनम् .. १..
स तत्र वज्राङ्कुशवारिजाञ्चित
ध्वजादिचिह्नानि पदानि सर्वतः .
ददर्श रामस्य भुवोऽतिमङ्गलानि
अचेष्टयत्पादरजःसु सानुजः .. २..
अहो सुध्न्योऽहममूनि
रामपादारविन्दाङ्कितभूतलानि .
पश्यामि यत्पादरजो विमृग्यं
ब्रह्मादिदेवैः श्रुतिभिश्च नित्यम् .. ३..
इत्यद्भुतप्रेमरसाप्लुताशयो
विगाढचेता रघुनाथभावने .
आनन्दजाश्रुस्नपितस्तनान्तरः
शनैरवापाश्रमसन्निधिं हरेः .. ४..
स तत्र दृष्ट्वा रघुनाथमास्थितं
दूर्वादलश्यामलमायतेक्षणम् .
जटाकिरीटं नववल्कलाम्बरं
प्रसन्नवक्त्रं तरुणारुणद्युतिम् .. ५..
विलोकयन्तं जनकात्मजां शुभां
सौमित्रिणा सेवितपादपङ्कजम् .
तदाभिदुद्राव रघूत्तमं शुचा
हर्षाच्च तत्पादयुगं त्वराग्रहीत् .. ६..
रामस्तमाकृष्य सुदीर्घबाहुर्दोर्भ्यां
परिष्वज्य सिषिञ्च नेत्रजैः .
जलैरथाङ्कोपरि संन्यवेशयत्
पुनः पुनः संपरिषस्वजे विभुः .. ७..
अथ ता मातरः सर्वाः समाजग्मुस्त्वरान्विताः .
राघवं द्रष्टुकामास्तास्तृषार्ता गौर्यथा जलम् .. ८..
रामः स्वमातरं वीक्ष्य द्रुतमुत्थाय पादयोः .
ववन्दे साश्रु सा पुत्रमालिङ्ग्यातीव दुःखिता .. ९..
इतराश्च तथा नत्वा जननी रघुनन्दनः .
ततः समागतं दृष्ट्वा वसिष्ठं मुनिपुङ्गवम् .. १०..
साष्टाङ्गं प्रणिपत्याह धन्योऽस्मीति पुनः पुनः .
यथार्हमुपवेश्याह सर्वानेव रघूद्वहः .. ११..
पिता मे कुशली किं वा मां किमाहातिदुःखितः .
वसिष्ठस्तमुवाचेदं पिता ते रघुनन्दन .. १२..
त्वद्वियोगाभितप्तात्मा त्वामेव परिचिन्तयन् .
रामरामेति सीतेति लक्ष्मणेति ममार ह .. १३..
श्रुत्वा तत्कर्णशूलाभं गुरोर्वचनमञ्जसा .
हा हतोऽस्मीति पतितो रुदन् रामः सलक्ष्मणः .. १४..
ततोऽनुरुरुदुः सर्वा मातरश्च तथापरे .
हा तात मां परित्यज्य क्व गताऽसि घणाकर .. १५..
अनाथोऽस्मि महाबाहो मां को वा लालयेदितः .
सीता च लक्ष्मणश्चैव विलेपतुरता भृशम् .. १६..
वसिष्ठः शान्तवचनैः शमयामास तां शुचम् .
ततो मन्दाकिनीं गत्वा स्नात्वा ते वीतकल्मषाः .. १७..
राज्ञे ददुर्जलं तत्र सर्वे ते जलकाङ्क्षिणे .
पिण्डान्निर्वापयामास रामो लक्ष्मणसंयुतः .. १८..
इङ्गुदीफलपिण्याकरचितान्मधुसम्प्लुतान् .
वयं यदन्नाः पितरस्तदन्नाः स्मृतिनोदिताः .. १९..
इति दुखाश्रु पूर्णाक्षः पुनः स्नात्वा गृहं ययौ .
सर्वे रुदित्वा सुचिरं स्नात्वा जग्मुस्तदाश्रमम् .. २०..
तस्मिंस्तु दिवसे सर्वे उपवासं प्रचक्रिरे .
ततः परेद्युर्विमले स्नात्वा मन्दाकिनीजले .. २१..
उपविष्टं समागम्य भरतो राममब्रवीत् .
राम राम महाभाग स्वात्मानमभिषेचय .. २२..
राज्यं पालय पित्र्यं ते ज्येष्ठस्त्वं मे पिता तथा .
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् .. २३..
इष्ट्वा यज्ञैर्बहुविधैः पुत्रानुत्पाद्य तन्तवे .
राज्ये पुत्रं समारोप्य गमिष्यसि ततो वनम् .. २४..
इदानीं वनवासस्य कालो नैव प्रसीद मे .
मातुर्मे दुष्कृतं किञ्चित्स्मर्तुं नार्हसि पाहि नः .. २५..
इत्युक्त्वा चरणौ भ्रातुः शिरस्याधाय भक्तितः .
रामस्य पुरतः साक्षाद्दण्डवत्पतितो भुवि .. २६..
उत्थाप्य राघवः शीघ्रमारोप्याङ्केऽतिभक्तितः .
उवाच भरतं रामः स्नेहार्द्रनयनः शनैः .. २७..
शृणु वत्स प्रवक्ष्यामि त्वयोक्तं यत्तथैव तत् .
किन्तु मामब्रवीत्तातो नव वर्षाणि पञ्च च .. २८..
उषित्वा दण्डकारणे पुरं पश्चात्समाविश .
इदानीं भरतायेदं राज्यं दत्तं मयाखिलम् .. २९..
ततः पित्रैव सुव्यक्तं राज्यं दत्तं तवैव हि .
दण्डकारण्यराज्यं मे दत्तं पित्रा तथैव च .. ३०..
अतः पितुर्वचः कार्यमावाभ्यामतियत्नतः .
पितुर्वचनमुल्लङ्घ्य स्वतन्त्रो यस्तु वर्तते .. ३१..
स जीवन्नेव मृतको देहान्ते निरयं व्रजेत् .
तस्माद्राज्यं प्रशाधि त्वं वयं दण्डकपाकलाः .. ३२..
भरतस्त्वब्रवीद्रामं कामुको मूढधीः पिता .
स्त्रीजितो भ्रान्तहृदय उन्मत्तो यदि वक्ष्यति .
तत्सत्यमिति न ग्राह्यं भ्रान्तवाक्यं यथा सुधीः .. ३३..
श्रीराम उवाच
न स्त्रीजितः पिता ब्रूयान्न कामी नैव मूढधिः .
पूर्वं प्रातिश्रुतं तस्य सत्यवादी ददौ भयात् .. ३४..
असत्याद्भीतिरधिका महतां नरकादपि .
करोमीत्यहमप्येतत्सत्यं तस्यै प्रतिश्रुतम् .. ३५..
कथं वाक्यमहं कुर्यामसत्यं राघवो हि सन् .
इत्युदीरितमाकर्ण्य रामस्य भरतोऽब्रवीत् .. ३६..
श्रीभरत उवाच
तथैव चीरवसनो वने वत्स्यामि सुव्रते .
चतुर्दश समास्त्वं तु राज्यं कुरु यथासुखम् .. ३७..
श्रीराम उवाच
पित्रा दत्तं तवैवैतद्राज्यं मह्यं वनं ददौ .
व्यत्ययं यद्यहं कुर्यामसत्यं पूर्ववत् स्थितम् .. ३८..
अहमप्यागमिष्यामि सेवे त्वां लक्ष्मणो यथा .
नोचेत्प्रायोपवेशेन त्यजाम्येतत्कलेवरम् .. ३९..
इत्येवं निश्चयं कृत्वा दर्भानास्तीर्य चातपे .
मनसापि विनिश्चित्य प्राङ्मुखोपविवेश सः .. ४०..
भरतस्यापि निर्बन्धं दृष्ट्वा रामोऽतिविस्मितः .
नेत्रान्तसंज्ञां गुरवे चकार रघुनन्दनः .. ४१..
एकान्ते भरतं प्राह वसिष्ठो ज्ञानिनां वरः .
वत्स गुह्यं शृणुष्वेदं मम वाक्यात्सुनिश्चितम् .. ४२..
रामो नारायणः साक्षाद् ब्रह्मणा याचितः पुरा .
रावणस्य वधार्थाय जातो दशरथात्मजः .. ४३..
योगमायापि सीतेति जाता जनकनन्दिनी .
शेषोऽपि लक्ष्मणो जातो राममन्वेति सर्वदा .. ४४..
रावणं हन्तुकामास्ते गमिष्यन्ति न संशयः .
कैकेय्या वरदानादि यद्यन्निष्ठुरभाषणम् .. ४५..
सर्वं देवकृतं नोचेदेवं सा भाषयेत्कथम् .
तस्मात्त्यजाग्रहं तात रामस्य विनिवर्तने .. ४६..
निवर्तस्व महासैन्यैर्भ्रातृभिः सहितः पुरम् .
रावणं सकुलं हत्वा शीघ्रमेवागमिष्यति .. ४७..
इति श्रुत्वा गुरोर्वाक्यं भरतो विस्मयान्वितः .
गत्वा समीपं रामस्य विस्मयोत्फुल्ललोचनः .. ४८..
पादुके देहि राजेन्द्र राज्याय तव पूजिते .
तयोः सेवां करोम्येव यावदागमनं तवे .. ४९..
इत्युक्त्वा पादुके दिव्ये योजयामास पादयोः .
रामस्य ते ददौ रामो भरतायातिभक्तितः .. ५०
गृहीत्वा पादुके दिव्ये भरतो रत्नभूषिते .
रामं पुनः परिक्रम्य प्रणनाम पुनः पुनः .. ५१..
भरतः पुनराहेदं भक्त्या गद्गदया गिरा .
नवपञ्चसमान्ते तु प्रथमे दिवसे यदि .. ५२..
नागमिष्यसि चेद्राम प्रविश्यामि महानलम् .
बाढमित्येव तं रामो भरतं संन्यवर्तयत् .. ५३..
ससैन्यः सवसिष्ठश्च शत्रुघ्नसहितः सुधीः .
मातृभिर्मन्त्रिभिः सार्धं गमनायोपचक्रमे .. ५४..
कैकेयी राममेकान्ते स्रवन्नेत्रजलाकुला .
प्राञ्जलिः प्राह हे राम तव राज्यविघातनम् .. ५५..
कृतं मया दुष्टधिया मायामोहितचेतसा .
क्षमस्व मम दौरात्म्यं क्षमासारा हि साधवः .. ५६..
त्वं साक्षाद्विष्णुरव्यक्तः परमात्मा सनातनः .
मायामानुषरूपेण मोहयस्यखिलं जगत् .
त्वयैव प्रेरितो लोकः कुरुते साध्वसाधु वा .. ५७..
त्वदधीनमिदं विश्वमस्वतन्त्रं करोति किम् .
यथा कृत्रिमनर्तक्यो नृत्यन्ति कुहकेच्छया .. ५८..
त्वदधीना तथा माया नर्तकी बहुरूपिणी .
त्वयैव प्रेरिताहं च देवकार्यं करिष्यता .. ५९..
पापिष्ठं पापमनसा कर्माचरमरिन्दम .
अद्य प्रतीतोऽसि मम देवानामप्यगोचरः .. ६०..
पाहि विश्वेश्वरानन्त जगन्नाथ नमोऽस्तु ते .
छिन्धि स्नेहमयं पाशं पुत्रवित्तादिगोचरम् .. ६१..
त्वज्ज्ञानानलखड्गेन त्वामहं शरणं गता .
कैकेय्या वचनं श्रुत्वा रामः सस्मितमब्रवीत् .. ६२..
यदाह मां महाभागे नानृतं सत्यमेव तत् .
मयैव प्रेरिता वाणी तव वक्त्राद्विनिर्गता .. ६३..
देवकार्यार्थसिद्ध्यर्थमत्र दोषः कुतस्तव .
गच्छ त्वं हृदा मां नित्यं भावयन्ती दिवानिशम् .. ६४..
सर्वत्र विगतस्नेहा मद्भक्त्या मोक्ष्यसेऽचिरात् .
अहं सर्वत्र समदृग् द्वेष्यो वा प्रिय एव वा .. ६५..
नास्ति मे कल्पकस्येव भजतोऽनुभजाम्यहम् .
मन्मायामोहितधियो मामम्ब मनुजाकृतिम् .. ६६..
सुखदुःखाद्यनुगतं जानन्ति न तु तत्त्वतः .
दिष्ट्या मद्गोचरं ज्ञानमुत्पन्नं ते भवापहम् .. ६७..
स्मरन्ती तिष्ठ भवने लिप्यसे न च कर्मभिः .
इत्युक्ता सा परिक्रम्य रामं सानन्दविस्मया .. ६८..
प्रणम्य शतशो भूमौ ययौ गेहं मुदान्विता .
भरतस्तु सहामात्यैर्मातृभिर्गुरुणा सह .. ६९..
अयोध्यामगमच्छ्रीघ्रं राममेवानुचिन्तयन् .
पौरजानपदान् सर्वानयोध्यायामुदारधीः .. ७०..
स्थापयित्वा यथान्यायं नन्दिग्रामं ययौ स्वयम् .
तत्र सिंहासने नित्यं पादुके स्थाप्य भक्तितः .. ७१..
पूजयित्वा यथा रामं गन्धपुष्पाक्षतादिभिः .
राजोपचारैरखिलैः प्रत्यहं नियतव्रतः .. ७२..
फलमूलाशनो दान्तो जटावल्कलधारकः .
अधःशायी ब्रह्मचारी शत्रुघ्नसहितस्तदा .. ७३..
राजकार्याणि सर्वाणि यावन्ति पृथिवीतले .
तानि पादुकयोः सम्यङ्निवेदयति राघवः .. ७४..
गणयन् दिवसानि रामागमनकाङ्क्षया .
स्थितो रामार्पितमनाःसाक्षाद्ब्रह्ममुनिर्यथा .. ७५..
रामस्तु चित्रकूटाद्रौ वसन्मुनिभिरावृतः .
सीतया लक्ष्मणेनापि किञ्चित्कालमुपावसत् .. ७६..
नागराश्च सदा यान्ति रामदर्शनलालसाः .
चित्रकूटस्थितं ज्ञात्वा सीतया लक्ष्मणेन च .. ७७..
दृष्ट्वा तज्जनसम्बाधं रामस्तत्याज तं गिरिम् .
दण्डकारण्यगमने कार्यमप्यनुचिन्तयन् .. ७८..
अन्वगात्सीतया भ्रत्रा ह्यत्रेराश्रममुत्तमम् .
सर्वत्र सुखसंवासं जनसम्बाधवर्जितम् .. ७९..
गत्वा मुनिमुपासीनं भासयन्तं तपोवनम् .
दण्डवत्प्रणिपत्याह रामोऽहमभिवादये .. ८०..
पितुराज्ञां पुरस्कृत्य दण्डकाननमागतः .
वनवासमिषेणापि धन्योऽहं दर्शनात्तव .. ८१..
श्रुत्वा रामस्य वचनं रामं ज्ञात्वा हरिं परम् .
पूजयामास विधिवद्भक्त्या परमया मुनिः .. ८२..
वन्यैः फलैः कृतातिथ्यमुपविष्टं रघूत्तमम् .
सीतां च लक्ष्मणं चैव संतुष्टो वाक्यमब्रवीत् .. ८३..
भार्या मेऽतीव संवृद्धा ह्यनसूयेति विश्रुता .
तपश्चरन्ती सुचिरं धर्मज्ञा धर्मवत्सला .. ८४..
अन्तस्तिष्ठति तां सीता पश्यत्वरिनिषूदन .
तथेति जानकीं प्राह रामो राजीवलोचनः .. ८५..
गच्छ देवीं नमस्कृत्य शीघ्रमेहि पुनः शुभे .
तथेति रामवचनं सीता चापि तथाकरोत् .. ८६..
दण्डवत्पतितामग्रे सीतां दृष्ट्वातिहृष्ठधीः .
अनसूया समालिङ्ग्य वत्से सीतेति सादरम् .. ८७..
दिव्ये ददौ कुण्डले द्वे निर्मिते विश्वकर्मणा .
दुकूले द्वे ददौ तस्यै निर्मले भक्तिसंयुता .. ८८..
अङ्गरागं च सीतायै ददौ दिव्यं शुभानना .
न त्यक्ष्यतेऽङ्गरागेण शोभा त्वां कमलानने .. ८९..
पातिव्रत्यं पुरस्कृत्य राममन्वेहि जानकि .
कुशली राघवो यातु त्वया सह पुनर्गृहम् .. ९०..
भोजयित्वा यथान्यायं रामं सीतासमन्वितम् .
लक्ष्मणं च तदा रामं पुनः प्राह कृताञ्जलिः .. ९१..
राम त्वमेव भुवनानि विधाय तेषां
संरक्षणाय सुरमानुषतिर्यगादीन् .
देहान्बिभर्षि न च देहगुणैर्विलिप्तस्त्वत्तो
बिभेत्यखिलमोहकरी च माया .. ९३..
।।इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे नवमः सर्गः ।।९।।
<poem>
[[वर्गः:रामायणम्]]
0n9sjss6a6dolxe744zqrq9g54v4a6m
ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)
0
15880
342196
327764
2022-08-02T00:13:57Z
Puranastudy
1572
wikitext
text/x-wiki
[[ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)|प्रथम पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका २ (द्वितीय पञ्चिका)|द्वितीय पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका)|तृतीय पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)|चतुर्थ पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ५ (पञ्चम पञ्चिका)|पञ्चम पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ६ (षष्ठम् पञ्चिका)|षष्ठम पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ७ (सप्तम पञ्चिका)|सप्तम पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ८ (अष्टम पञ्चिका)|अष्टम पञ्चिका]]
<poem><span style="font-size: 14pt; line-height: 200%">
<ref>आख्यायिका-षोळशिक्रतुविधानार्था
षोळशिशस्त्रस्य वज्रस्वरूपत्वेन प्रशंसा
शंसनकालनिरूपणम्
विहृताविहृतरूपाभ्यां द्वैविध्यम्
द्वयोः ऋचोर्विहृतपाठप्रकारः
प्रश्नोत्तराभ्यां षोळशिशब्दस्य निर्वचनम्
षोळशिशस्त्रीयानामृचां द्व्यक्षराधिक्येन षोडशिनः प्रशंसा
षोळशीतिनाम्नो निदानकथनम्
षोळशिशस्त्रार्थवेदितुः सत्यानृतावनुकूलाविति फलम्</ref>देवा वै प्रथमेनाह्नेन्द्राय वज्रं समभरंस्तं द्वितीयेनाह्नासिञ्चंस्तं तृतीयेनाह्ना प्रायच्छंस्तं चतुर्थेऽहन्प्राहरत्तस्माच्चतुर्थेऽहन्षोळशिनं शंसति वज्रो वा एष यत्षोळशी तद्यच्चतुर्थेऽहन्षोळशिनं शंसति वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै वज्रो वै षोळशी पशव उक्थानि तम्परस्तादुक्थानाम्पर्यस्य शंसति तं यत्परस्तादुक्थानाम्पर्यस्य शंसति वज्रेणैव तत्षोळशिना पशून्परिगच्छति तस्मात्पशवो वज्रेणैव षोळशिना परिगता मनुष्यानभ्युपावर्तन्ते तस्मादश्वो वा पुरुषो वा गौर्वा हस्ती वा परिगत एव स्वयमात्मनेत एव वाचाभिषिद्ध उपावर्तते वज्रमेव षोळशिनम्पश्यन्वज्रेणैव षोळशिना परिगतो वाग्घि वज्रो वाक् षोळशी तदाहुः किं षोळशिनः षोळशित्वमिति षोळशः स्तोत्राणां षोळशः शस्त्राणां षोळशभिरक्षरैरादत्ते षोळशिभिः प्रणौति षोळशपदां निविदं दधाति तत्षोळशिनः षोळशित्वं द्वे वा अक्षरे अतिरिच्येते षोळशिनोऽनुष्टुभमभिसम्पन्नस्य वाचो वाव तौ स्तनौ सत्यानृते वाव ते। अवत्येनं सत्यं नैनमनृतं हिनस्ति य एवं वेद॥4.1॥
<ref>गौरिवीतस्य साम्नः षोळशिसामत्वविधानम्
नानदस्य साम्नश्च षोळशिसामत्वविधानम्
गौरिवीतसामपक्षे षोळशिशस्त्रस्य विहृतपाठविधिः
नानदसामपक्षे षोळशिशस्त्रस्याविहृतपाठविधिः</ref>[https://sa.wikisource.org/s/1zbp गौरिवीतं षोळशि] साम कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं गौरिवीतं तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्गौरिवीतं षोळशिसाम कुरुते [https://sa.wikisource.org/s/1zbu नानदं षोळशि] साम कर्तव्यमित्याहुरिन्द्रो वै वृत्राय वज्रमुदयच्छत्तमस्मै प्राहरत्तमभ्यहनत्सोऽभिहतो व्यनदद्यद्व्यनदत्तन्नानदं सामाभवत्तन्नानदस्य नानदत्वमभ्रातृव्यं वा एतद्भ्रातृव्यहा साम यन्नानदमभ्रातृव्यो भ्रातृव्यहा भवति य एवं विद्वान्नानदं षोळशि साम कुरुते तद्यदि नानदं कुर्युरविहृतः षोळशी शंस्तव्यो ऽविहृतासु हि तासु स्तुवते यदि गौरिवीतं विहृतः षोळशी शंस्तव्यो विहृतासु हि तासु स्तुवते॥4.2॥
<ref>षोळशिशस्त्रे गायत्रीपङ्क्त्योर्विहरणप्रकारोपदेशः
उष्णिग्बृहत्योर्विहरणप्रकारोपदेशः
द्विपदात्रिष्टुभोर्विहरणप्रकारोपदेशः
द्विपदाजगत्योर्विहरणप्रकारोपदेशः
अतिच्छन्दोनामनिर्वचनम्, तद्विधिश्च</ref>अथातश्छन्दांस्येव व्यतिषजत्या त्वा वहन्तु हरय उपो षु शृणुही गिर इति गायत्रीश्च पङ्क्तीश्च व्यतिषजति गायत्रो वै पुरुषः पाङ्क्ताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वाज्ररूपान्नैति यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्युष्णिहश्च बृहतीश्च व्यतिषजत्यौष्णिहो वै पुरुषो बार्हताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदुष्णिक्च बृहती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैत्या धूर्षु अस्मै ब्रह्मन्वीर ब्रह्मकृतिं जुषाण इति द्विपदां च त्रिष्टुभं च व्यतिषजति द्विपाद्वै पुरुषो वीर्यं त्रिष्टुप्पुरुषमेव तद्वीर्येण व्यतिषजति वीर्ये प्रतिष्ठापयति तस्मात्पुरुषो वीर्ये प्रतिष्ठितः सर्वे-षाम्पशुनां वीर्यवत्तमो यदु द्विपदा च विंशत्यक्षरा त्रिष्टुप्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपन्नैत्येष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यतिषजति द्विपाद्वै पुरुषो जागताः पशवः पुरुषमेव तत्प-शुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति तस्मात्पुरुषः पशुषु प्रतिष्ठितोऽत्ति चै-नानधि च तिष्ठति वशे चास्य यदु द्विपदा च षोळशाक्षरा जगती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति त्रिकद्रुकेषु महिषो यवा-शिरम्प्रो ष्वस्मै पुरोरथमित्यतिछन्दसः शंसति छन्दसां वै यो रसोऽत्य-क्षरत्सोऽतिछन्दसमभ्यत्यक्षरत्तदतिछन्दसोऽतिछन्दस्त्वं सर्वेभ्यो वा एष छ-न्दोभ्यः संनिर्मितो यत्षोळशी तद्यदतिछन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद॥4.3॥
<ref>महानाम्नीनामुपसर्गाणामुपसर्जनप्रकारोपदेशः
महानाम्नीनाम् ऋचां लोक त्रयसाम्येन प्रशंसा
विहरणनैरपेक्ष्येणाध्यापकैः प्रज्ञातानां नवानामनुष्टुभां विधिः
पुरुषविशेषमुपजीव्य विहृताविहृतयोः शस्त्रविशेषयोर्व्यवस्था
षोळशिशस्त्रस्य परिधानीयाया विधिः.
याज्यायाः ऋचो विधानं व्याख्या च
याज्याया ऋचः पादेषूपसर्गविधिः</ref>महानाम्नीनामुपसर्गानुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयासौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यः संनिर्मितो यत्षोलशी तद्यन्महानाम्नीनामुपसर्गानुपासृजति सर्वेभ्य एवैनं तल्लोकेभ्यः संनिर्मिमीते सर्वेभ्यो लोकेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद प्रप्र वस्त्रिष्टुभमिषमर्चत प्रार्चत यो व्यतीँरफाणयदिति प्रज्ञाता अनुष्टुभः शंसति तद्यथेह चेह चापथेन चरित्वा पन्थानम्पर्यवेयात्तादृक्तद्यत्प्रज्ञाता अनुष्टुभः शंसति स यो व्याप्तो गतश्रीरिव मन्येताविहृतं षोळशिनं शंसयेन्नेच्छन्दसां कृछ्रादवपद्या इत्यथ यः पाप्मानमपजिघांसुः स्याद्विहृतं षोळशिनं शंसयेद्व्यतिषक्त इव वै पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत्पाप्मानं शमलं हन्त्यप पाप्मानं हते य एवं वेदोद्यद्ब्रध्नस्य विष्टपमित्युत्तमया परिदधाति स्वर्गो वै लोको ब्रध्नस्य विष्टपम्स्वर्गमेव तल्लोकं यजमानं गमयत्यपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति पीतवद्वै प्रातःसवनम्प्रातःसवनादेवैनं तत्संनिर्मिमीतेऽथो इदं सवनं केवलं त इति माध्यंदिनं वै सवनं केवलम्माध्यंदिनादेवैनं तत्सवनात्संनिर्मिमीते ममद्धि सोमम्मधुमन्तमिन्द्रेति मद्वद्वै तृतीयसवनं तृतीयसवनादेवैनं तत्संनिर्मिमीते सत्रा वृषञ्जठर आ वृषस्वेति वृषण्वद्वै षोळशिनो रूपं सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्य एवैनं तत्सवनेभ्यः संनिर्मिमीते सर्वेभ्यः सवनेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद महानाम्नीनाम्पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत्षोळशी तद्यन्महानाम्नीनाम्पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद॥4.4॥</span></poem>
{{सायणभाष्यम्|
'विदा मघवन्'–इत्यस्मिन्ननुवाके प्रोक्ता ऋचो 'महानाम्न्यः' '; तासां सम्बन्धिन उपसर्गाः पञ्चविधाः । ते च आश्वलायनेन दर्शिता: -'प्र चेतन, प्र चेतया, आयाहि पिब मत्स्व, क्रतुश्छन्द ऋतं बृहत्, सुम्न आधेहि नो वसवित्यनुष्टुप्' इति ! तत्र 'प्र चेतन'-इत्येकः प्रथम उपसर्ग:', 'प्रचेतय'- इति द्वितीयः, तावुभावपि द्वितीयस्यां महानाम्न्यामाम्नातौ 'आयाहि पिब मत्स्व' - इति तृतीय उपसर्गः, तृतीयस्यां महानाम्न्यामाम्नातः । 'क्रतुश्छन्द ऋतं बृहद् '-इत्ययं चतुर्थं उपसर्गः; स च षष्ठ्यां महानाम्न्यामाम्नातः । 'सुम्न आ धेहि नो वसविति' पञ्चम उपसर्गः; स चाष्टम्यां महानाम्न्यामाम्नातः । एतेषु पञ्चसूपसर्गेषु मिलित्वा द्वात्रिंशदक्षरसद्भावाद् इयमेकाऽनुष्टुबिति सूत्रस्यार्थः । इयं चानुष्टुबविहृतषोळशिनि तथैव पठनीया, अन्यत्र तु विहृतषोळशिनि पञ्चाप्युपसर्गान् विभज्यातिच्छन्दःसु पञ्चसु योजनीयाः । अत एवोपसृज्यमानत्वाद् उपसर्गा इत्युच्यन्ते । तदेतत्संयोजनमत्र 'उपसृजति' इति शब्देन विधीयते । 'त्रिकद्रुकेषु'-इति येयं प्रथमाऽतिच्छन्दाः तस्याश्चतुःषष्ट्यक्षरत्वात् न पराण्यपेक्षते सेयमनुष्टुब्द्वयसंपत्तिः शक्येति । द्वितीयस्यामृचि तदनुष्टुब्द्वयं पूरयितुं 'प्रचेतन'- इत्यक्षरचतुष्टयं योजनीयम्, तृतीयस्यामृचि 'प्रचेतय' इति योजनीयम् । 'प्रो ष्वस्मै'- इत्यादिषु तिसृषु अवशिष्टास्त्रय उपसर्गाः क्रमेण योजनीयाः । सोऽयं प्रकार आश्वलायनेनोक्तः – 'साऽनुष्टुभमतिच्छन्दःस्ववदध्याद्, द्वितीयतृतीययोः पादयोरवसानत उपदध्यात्, प्र चेतनेति पूर्वस्यां, प्रचेतयेत्युत्तरस्याम्, उत्तरास्वितरान् पादान् षष्ठान् कृत्वाऽनुष्टुप्कारं शंसेत्' इति ॥
}}
<ref>आख्यायिका-अतिरात्रक्रतुविधानार्था
छन्दसामिन्द्रसहकारित्वप्रदर्शनम्
इन्द्रच्छन्दसामसुरनिराकरणत्वाख्यानम्
असुरनिराकरणे छन्दसां सौकर्याधिक्येन प्रशंसा
छन्दसामपिशर्वरनामव्यवहारस्य हेतुकथनम्</ref><poem><span style="font-size: 14pt; line-height: 200%">अहर्वै देवा अश्रयन्त रात्रीमसुरास्ते समावद्वीर्या एवासन्न व्यावर्तन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्रात्रीमन्ववेष्याव इति स देवेषु न प्रत्यविन्ददबिभयू रात्रेस्तमसो मृत्योस्तस्माद्धाप्येतर्हि नक्तं यावन्मत्रमि-वैवापक्रम्य बिभेति तम इव हि रात्रिर्मृत्युरिव तं वै छन्दांस्येवान्ववायंस्तं यच्छन्दांस्येवान्ववायंस्तस्मादिन्द्र श्चैव छन्दांसि च रात्रीं वहन्ति न निवि-च्छस्यते न पुरोरुङ्न धाय्या नान्या देवतेन्द्र श्च ह्येव छन्दांसि च रात्रीं वहन्ति तान्वै पर्यायैरेव पर्यायमनुदन्त यत्पर्यायैः पर्यायमनुदन्त तत्पर्यायाणाम्पर्यायत्वं तान्वै प्रथमेनैव पर्यायेणा पूर्वरात्रादनुदन्त मध्यमेन मध्यरात्रादुत्तमेनापर-रात्रादपि शर्वर्या अनुस्मसीत्यब्रुवन्नपिशर्वराणि खलु वा एतानि छन्दांसीति ह स्माहैतानि हीन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयंस्तदपिशर्वराणामपिशर्वरत्वम्॥4.5॥
<ref>अतिरात्रक्रतौ षोडशिशस्त्रादूर्ध्वं त्रयो रात्रिपर्यायाः शंसनीयाः
रात्रिपर्यायेषु प्रथमपर्याये होतुः शस्त्रम्
त्रिष्वेव पर्यायेषु शस्त्रयाज्यायाविधिः
प्रथमपर्याये प्रयोगविशेषविधिः
द्वितीयपर्याये
तृतीयपर्याये
अतिरात्रक्रतौ पवमानस्तोत्रत्रयस्य रात्रौ प्रयोगाभावः, तत्प्रयोगाभावात् अह्नो रात्रेश्च समानभागयुक्तत्वं कथमिति प्रश्नः
रात्रेरपि प्रकारान्तरेण पवमानस्तोत्रत्रयविशिष्टत्वमित्युत्तरम्
पञ्चदशस्तोत्रोपेतमहर्भवति, न तथा रात्रिः तथा च अहश्च रात्रिश्चेत्येते समानभागयुक्ते कथमिति प्रश्नः
रात्रेरपि प्रकारान्तरेण पञ्चदशस्तोत्रत्वमिति समाधानम्
अपिशर्वराणि स्तोत्राणि द्वादश
रथन्तरसाम्ना निष्पाद्यस्य सन्धिस्तोत्रस्य त्रिधात्वम्
शस्त्रबाहुल्यस्य प्रशंसा, पुनः प्रशंसा च
</ref>पान्तमा वो अन्धस इत्यन्धस्वत्यानुष्टुभा रात्रीम्प्रतिपद्यल आनुष्टुभी वै रात्रिरेतद्रात्रिरूपमन्धस्वत्यः पीतवत्यो मद्वत्यस्त्रिष्टुभो याज्या भवन्त्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्प्रथमेन पर्यायेण स्तुवते प्रथमान्येव पदानि पुनराददते यदेवैषामश्वा गाव आसंस्तदेवैषां तेनाददते मध्यमेन पर्यायेण स्तुवते मध्यमान्येव पदानि पुनराददते यदेवैषामनोरथा आसंस्तदेवैषां तेनाददत उत्तमेन पर्यायेण स्तुवत उत्तमान्येव पदानि पुनराददते यदेवैषां वासो हिरण्यम्मणिरध्यात्ममासीत्तदेवैषां तेनाददत आ द्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद पवमानवदहरित्याहुर्न रात्रिः पवमानवती कथमुभे पवमानवती भवतः केन ते समावद्भाजौ भवत इति यदेवेन्द्राय मद्वने सुतमिदं वसो सुतमन्ध इदं ह्यन्वोजसा सुतमिति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती तेनोभे पवमानवती भवतस्तेन ते समावद्भाजौ भवतः पञ्चदशस्तोत्रमहरित्याहुर्न रात्रिः पञ्चदशस्तोत्रा कथमुभे पञ्चदशस्तोत्रे भवतः केन ते समावद्भाजौ भवत इति द्वादश स्तोत्राण्यपिशर्वराणि तिसृभिर्देवताभिः संधिना राथंतरेण स्तुवते तेन रात्रिः पञ्चदशस्तोत्रा तेनोभे पञ्चदशस्तोत्रे भवतस्तेन ते समावद्भाजौ भवतः परिमितं स्तुवन्त्यपरिमितमनुशंसति परिमितं वै भूतमपरिमितम्भव्यमपरिमितस्यावरुद्ध्या इत्यतिशंसति स्तोत्रमति वै प्रजात्मानमति पशवस्तद्यत्स्तोत्रमतिशंसति यदेवास्यात्यात्मानं तदेवास्यैतेनावरुन्धे वरुन्धे॥4.6॥
<ref>आख्यायिका-आश्विनशस्त्रविधानार्था
आश्विनशस्त्रीयर्चां सहस्रस्याश्विनसहस्रमिति पुरातनं नाम
आश्विनशस्त्रस्य शंसनस्येतिकर्त्तव्यताविधानम्
शंसने उपस्थानस्य लक्षणविधाने प्रतिपदो विधि।
प्रतिपद्विधौ विचारः</ref>प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीं तस्यै सर्वे देवा वरा आगच्छंस्तस्या एतत्सहस्रं वहतुमन्वाकरोद्यदेतदाश्विनमित्याचक्षतेऽनाश्विनं हैव तद्यदर्वाक्सहस्रं तस्मात्तत्सहस्रं वैव शंसेद्भूयो वा। प्राश्य घृतं शंसेद्यथा ह वा इदमनो वा रथो वाऽक्तो वर्तत एवं हैवाक्तो वर्तते। शकुनिरिवोत्पतिष्यन्नाह्वयीत। तस्मिन्देवा न समजानत ममेदमस्तु ममेदमस्त्विति ते संजानाना अब्रुन्नाजिमस्याऽऽयामहै स यो न उज्जेष्यति तस्येदं भविष्यतीति ते ऽग्नेरेवाधि गृहपतेरादित्यं काष्ठामकुर्वत तस्मादाग्नेयी प्रतिपद्भवत्याश्विनस्याग्निहोता गृहपतिः स राजेति। तद्धैक आहुरग्निं मन्ये पितरमग्मिमापिमित्येतया प्रतिपद्येत। दिवि शुक्रं यजतं सूर्यस्येति प्रथमयैव ऋचा काष्ठामाप्नोतीति। तत्तन्नाऽऽदृत्यं य एनं तत्र ब्रूयादग्निमिति वै प्रत्यपाद्यग्निमापत्स्यतीति शश्वत्तथा स्यात्। तस्मादग्निर्होता गृहपतिः स राजेत्येतयैव प्रतिपद्येत गृहपतिवती प्रजातिमती शान्ता सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥4.7॥ (17.1) (128)
<ref>आग्नेयं काण्डम्
उषस्यं काण्डम्
ऐन्द्रं काण्डम्..
आश्विनं काण्डम्
आश्विनत्ववर्णनाय प्रश्नोत्तरे</ref>तासां वै देवतानामाजिं धावन्तीनामभिसृष्टानामग्निर्मुखं प्रथमः प्रत्यपद्यत तमश्विनावन्वागच्छतां तमब्रूतामपोदिह्यावां वा इदं जेष्याव इति स तथेत्यब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्राकुरुतां तस्मादाग्नेयमाश्विने शस्यते। ता उषसमन्वागच्छतां तामब्रूतामपोदिह्यावां वा इदं जेष्याव इति सा तथेत्यब्रवीत्तस्यै वै ममेहाप्यस्त्विति तथेति तस्या अप्यत्राकुरुतां तस्मादुषस्यमाश्विने शस्यते। ताविन्द्रमन्वागच्छतां तमब्रूतामावां वा इदं मघवञ्जेष्याव इति न ह तं दधृषतुरपोदिहीति वक्तुं स तथेत्यब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्राकुरुतां तस्मादैन्द्रमाश्विने शस्यते। तदश्विना उदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामश्विनावाश्नुवातां तस्मादेतदाश्विनमित्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद। तदाहुर्यच्छस्यत आग्नेयं शस्यत उषस्यं शस्यत ऐन्द्रमथ कस्मादेतदाश्विनमित्याचक्षत इत्यश्विनौ ह तदुदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामाश्विनावाश्नुवातां तस्मादेतदाश्विनमित्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद॥4.8॥ (17.2) (129)
<ref>आख्यायिका-आश्विनशस्त्रस्य प्रशंसार्था
अश्वतरीरथेनाग्नेः आजिधावनम्
अरुणैर्गोभिरुषसः आजिधावनम्
अश्वरथेनेन्द्रस्य आजिधावनम्
गर्दभरथेन आश्विनोराजिधावनम्
सौर्याणां मन्त्रसमूहानां सङ्ख्याविधानाय विचारः
त्रयाणां छन्दसां प्रारम्भनिर्णयाय विचारः</ref>अश्वतरीरथेनाग्निराजिमधावत्तासाम्प्राजमानो योनिमकूळयत्तस्मात्ता न विजायन्ते गोभिररुणैरुषा आजिमधावत्तस्मादुषस्यागतायामरुणमिवैव प्रभात्युषसो रूपमश्वरथेनेन्द्र आजिमधावत्तस्मात्स उच्चैर्घोष उपब्दिमान्क्षत्रस्य रूपमैन्द्रो हि स गर्दभरथेनाश्विना उदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामश्विनावाश्नुवातां तस्मात्स सृतजवो दुग्धदोहः सर्वेषामेतर्हि वाहनानामनाशिष्ठो रेतसस्त्वस्य वीर्यं नाहरतां तस्मात्स द्विरेता वाजी तदाहुः सप्त सौर्याणि छन्दांसि शंसेद्यथैवाग्नेयं यथोषस्यं यथाश्विनं सप्त व देवलोकाः सर्वेषु देवलोकेषु राध्नोतीति तत्तन्नादृत्यं त्रीण्येव शंसेत्त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै तदाहुरुदु त्यं जातवेदसमिति सौर्याणि प्रति-पद्येतेति तत्तन्नादृत्यं यथैव गत्वा काष्ठामपराध्नुयात्तादृक्तत्सूर्यो नो दिव-स्पात्वित्येतेनैव प्रतिपद्येत यथैव गत्वा काष्ठामभिपद्येत तादृक्तदुदु त्यं जातवेदसमिति द्वितीयं शंसति चित्रं देवानामुदगादनीकमिति त्रैष्टुभमसौ वाव चित्रं देवानामुदेति तस्मादेतच्छंसति नमो मित्रस्य वरुणस्य चक्षस इति जागतं तद्वाशीःपदमाशिषमेवैतेना शास्त आत्मने च यजमानाय च॥4.9॥
<ref>ऐन्द्रादिप्रगाथानां विधानाय प्रस्तावः
तत्र सूर्यमतिलङ्घ्य शंसननिषेधः
आश्विनशस्त्रे ऐन्द्रप्रगाथस्य शंसनविधिः
रथन्तरयोनिप्रगाथस्य शंसनविधिः
मैत्रावरुणप्रगाथस्य शंसनविधिः
आश्विनशस्त्रस्य चितैधमुक्थमिति नामव्यवहारः</ref>तदाहुः सूर्यो नातिशस्यो बृहती नातिशस्या यत्सूर्यमतिशंसेद्ब्रह्मवर्चसमतिपद्येत यद्बृहतीमतिशंसेत्प्राणानतिपद्येतेतीन्द्र क्रतुं न आ भरेत्यैन्द्रं प्रगाथं शंसति शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहीत्यसौ वाव ज्योतिस्तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसत्यभि त्वा शूर नोनुम इति राथंतरीं योनिं शंसति राथंतरेण वै संधिनाश्विनाय स्तुवते तद्यद्राथंतरीं योनिं शंसति रथंतरस्यैव सयोनित्वायेशानमस्य जगतः स्वर्दृशमित्यसौ वाव स्वर्दृक्तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसति बहवः सूरचक्षस इति मैत्रावरुणम्प्रगाथं शंसत्यहर्वै मित्रो रात्रिर्वरुण उभे वा एषोऽहोरात्रे आरभते योऽतिरात्रमुपैति तद्यन्मैत्रावरुणम्प्रगाथं शंसत्यहोरात्रयोरेवैनं तत्प्रतिष्ठापयति सूरचक्षस इति तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसति मही द्यौः पृथिवी च नस्ते हि द्यावापृथिवि विश्वशम्भुवेति द्यावापृथिवीये शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठासावमुत्र तद्यद्द्यावापृथिवीये शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति देवो देवी धर्मणा सूर्यः शुचिरिति तेन सूर्यं नातिशंसति यदु गायत्री च जगती च ते द्वे बृहत्यौ तेन बृहतीं नातिशंसति विश्वस्य देवी मृचयस्य जन्मनो न या रोषाति न ग्रभदिति द्विपदाम्शंसति चितैधमुक्थमिति ह स्म वा एतदाचक्षते यदेतदाश्विनं निर्ऋतिर्ह स्म पाशिन्युपास्ते यदैव होता परिधा-स्यत्यथ पाशान्प्रतिमोक्ष्यामीति ततो वा एताम्बृहस्पतिर्द्विपदामपश्यन्ना य रोषाति न ग्रभदिति तया निर्ऋत्याः पाशिन्या अधराचः पाशानपास्यत्तद्यदेतं द्विपदां होता शंसति निर्ऋत्या एव तत्पाशिन्या अधराचः पासानपास्यति स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय सर्वमायुरेति य एवं वेद मृचयस्य जन्मन इत्यसौ वाव मर्चयतीव तेन सूर्यं नातिशंसति यदु द्विपदा पुरुषछन्दसं सा सर्वाणि च्छन्दांस्यभ्याप्ता तेन बृहतीं नाति शंसति॥4.10॥
<ref>ब्राह्मणस्य परिधानीयायाविधिः
प्रजापशुकामस्य परिधानीयायाविधिः
आश्विनशस्त्रस्य तेजोब्रह्मवर्च्चसकामस्य परिधानीयाविधिः
वेदनपूर्वकानुष्ठानस्य नानाविधाप्रशंसा
याज्याद्वयविधानम्, तयोः प्रशंसा च
ब्राह्मणस्पत्यायाः बृहत्याश्च सूर्यानतिक्रमहेतुप्रदर्शनम्
चतुःसंस्थस्य ज्योतिष्टोमस्य होत्रविधिसमापनम्</ref>ब्राह्मणस्पत्यया परिदधाति ब्रह्म वै बृहस्पतिर्ब्रह्मण्येवैनं तदन्ततः प्रतिष्ठापयत्येवा पित्रे विश्वदेवाय वृष्ण इत्येतया परिदध्यात्प्रजाकामः पशुकामो बृहस्पते सुप्रजा वीरवन्त इति प्रजया वै सुप्रजा वीरवान्वयं स्याम पतयो रयीणामिति प्रजावान्पशुमान्रयिमान्वीरवान्भवति यत्रैवं विद्वानेतया परिदधाति बृहस्पते अति यदर्यो अर्हादित्येतया परिदध्यात्तेजस्कामो ब्रह्मवर्च-सकामोऽतीव वान्यान्ब्रह्मवर्चसमर्हति द्युमदिति द्युमदिव वै ब्रह्मवर्चसं विभातीति वीव वै ब्रह्मवर्चसम्भाति यद्दीदयच्छवस ऋतप्रजातेति दीदायेव वै ब्रह्मवर्चसं तदस्मासु द्रविणं धेहि चित्रमिति चित्रमिव वै ब्रह्मवर्चसम्ब्रह्मवर्चसी ब्रह्मयशसी भवति यत्रैवं विद्वानेतया परिदधाति तस्मादेवं विद्वानेतयैव परिदध्याद्ब्राह्मणस्पत्या तेन सूर्यं नातिसंसति यदु त्रिष्टुभं त्रिः शंसति सा सर्वाणि छन्दांस्यभ्याप्ता तेन बृहतीं नातिशंसति गायत्र्या च त्रिष्टुभा च वषट्कुर्याद्ब्रह्म वै गायत्री वीर्यम्त्रिष्टुब्ब्रह्मणैव तद्वीर्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी वीर्यवान्भवति यत्रैवं विद्वान्गायत्र्या च त्रिष्टुभा च वषट्करोत्यश्विना वायुना युवं सुदक्षो भा पिबतमश्विनेति गायत्र्या च विराजा च वषट्कुर्याद्ब्रह्म वै गायत्र्यन्नं विराद्ब्रह्मणैव तदन्नाद्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी भवति ब्रह्माद्यमन्नमत्ति यत्रैवं विद्वान्गायत्र्या च विराजा च वषट्करोति तस्मादेवं विद्वान्गायत्र्या चैव विराजा च वषट्कुर्यात्प्र वामन्धांसि मद्यान्यस्थुरुभा पिबतमश्विनेत्येताभ्याम्॥4.11॥
<ref>गवामयननामसंवत्सरसत्रस्य विधानारम्भः
एकैकदिनसाध्यस्य सोमप्रयोगस्याहःशब्देन व्यवहारः
संवत्सरसत्रस्य आद्ये दिवसे अतिरात्रसंस्थस्य सोमस्य प्रयोगविधिः
द्वितीयदिने उक्थ्यसंस्थस्य सोमस्य प्रयोगविधिः
अग्निष्टोमसंस्थस्य सोमस्य च प्रयोगविधिः
द्वितीयदिनस्य आरम्भणीय नाम
आरम्भणीयनामतात्पर्यकथनम्
द्वितीयदिने चतुर्विशस्तोमविधिस्तत्प्रशंसा च
चतुर्विंशस्तोमस्य छन्दोगाम्नातस्वरूपप्रदर्शनम्
चतुर्विंशनामनिर्वचनम्, तत्स्तोमप्रशंसा च
गवामयननामविकृतियागे प्रकृतिवत् स्तोत्रशस्त्रविधिः
आरम्भणीयेऽहनि स्तोत्रसङ्ख्या ऋक्सङ्ख्या च
षष्ट्यधिकशतत्रयसङ्ख्याकानां स्तोत्रियाणां विधिः
आरम्भणीयाहस्याग्निष्टोमसंस्थत्वपक्षे बहिष्पवमानमाध्यन्दिन
पवमानार्भवपवमानस्तोत्रेषु अष्टाचत्वारिंशस्तोमविधिः
छन्दोगाम्नातमष्टाचत्वारिंशस्तोमस्वरूपम्</ref>चतुर्विंशमेतदहरुपयन्त्यारम्भणीयम्। एतेन वै संवत्सरमारभन्त एतेन स्तोमांश्च च्छन्दांसि चैतेन सर्वा देवता अनारब्धं वै तच्छन्दोऽनारब्धा सा देवता यदेतस्मिन्नहनि नाऽऽरभन्ते तदारम्भणीयस्याऽऽरम्भणीयत्वम्। चतुर्विंशस्तोमो भवति तच्चतुर्विंशस्य चतुर्विंशत्वम्। चतुर्विंशतिर्वा अर्धमासा अर्धमासश एव तत्संवत्सरमारभन्ते। उक्थ्यो भवति पशवो वा उक्थानि पशूनामवरुद्ध्यै। तस्य पञ्चदश स्तोत्राणि भवन्ति पञ्चदश शस्त्राणि स मासो मासश एव तत्संवत्सरमारभन्ते। तस्य षष्टिश्च त्रीणि च शतानि स्तोत्रियास्तावन्ति संवत्सरस्याहान्यहःश एव तत्संवत्सरमारभन्ते। अग्निष्टोम एतदहः स्यादित्याहुरग्निष्टोमो वै संवत्सरो न वा एतदन्योऽग्निष्टोमादहर्दाधार न विव्याचेति। स यद्यग्निष्टोमः स्यादष्टाचत्वारिंशास्त्रयः पवमानाः स्युश्चतुर्विंशानीतराणि स्तोत्राणि तदु षष्टिश्चैव त्रीणि च शतानि स्तोत्रियास्तावन्ति संवत्सरस्याहान्यहःश एव तत्संवत्सरमारभन्ते। उक्थ्य एव स्यात्पशुसमृद्धो यज्ञः पशुसमृद्धं सत्रं सर्वाणि चतुर्विंशानि स्तोत्राणि प्रत्यक्षाद्ध्येततदहश्चतुर्विंशं तस्मादुक्थ्य एव स्यात्॥4.12॥ (17.6) (133)
<ref>पृष्ठस्तोत्रे चोदकप्राप्तस्य विकल्पितस्य सामद्वयस्य विविध प्रशंसा
गवामयनादिषु सत्रेषु पृष्ठस्तोत्रे बृहद्रथन्तरयोः परित्यागनिषेधः
पृष्ठस्तोत्रे बृहद्रथन्तरयोरन्यतरपरित्यागे दोषाभावः
वैरूप-वैराज-शाक्वरसाम्नां परिचयादि
आरम्भणीयाहस्यानुष्ठानप्रशंसादि -
सत्रगतस्योत्तरपक्षस्य प्रत्यवरोहविधिः
संवत्सरसत्रस्य मध्याहस्य विषुवतो दिवाकीर्त्त्यनामहेतुः</ref>बृहद्रथंतरे सामनी भवत एते वै यज्ञस्य नावौ संपारिण्यौ यद्बृहद्रथंतरे ताभ्यामेव तत्संवत्सरं तरन्ति। पादौ वै बृहद्रथंतरे शिर एतदहः पादाभ्यामेव तच्छ्रियं शिरोऽभ्यायन्ति। पक्षौ वै बृहद्रथंतरे शिर एतदहः पक्षाभ्यामेव तच्छ्रियं शिरोऽभ्यायुवते। ते उभे न समवसृज्ये य उभे समवसृजेयुर्यथैव च्छिन्ना नौर्बन्धनात्तीरं तीरमृच्छन्ती प्लवेतैवमेव ते सत्रिणस्तीरंतीरमृच्छन्तः प्लवेरन्य उभे समवसृजेयुः। तद्यदि रथंतरमवसृजेयुर्बृहतैवोभे अनवसृष्टे अथ यदि बृहदवसृजेयू रथंतरेणैवोभे अनवसृष्टे। यद्वै रथंतरं तद्वैरूपं यद्बृहत्तद्वैराजं यद्रथंतरं तच्छाक्वरं यद्बृहत्तद्रैवतमेवमेते उभे अनवसृष्टे भवतः। ये वा एवं विद्वांस एतदहरुपयन्त्याप्त्वा वै तेऽहःशः संवत्सरमाप्त्वाऽर्धमासश आप्त्वा मासश आप्त्वा स्तोमांश्च च्छन्दांसि चाऽऽप्त्वा सर्वा देवतास्तप एव तप्यमानाः सोमपीथं भक्षयन्तः संवत्सरमभिषुण्वन्त आसते। ये वा अत ऊर्ध्वं संवत्सरमुपयन्ति गुरुं वै ते भारमभिनिदधते स वै गुरुर्भारः शृणात्यथ य एनं परस्तात्कर्मभिराप्त्वाऽवस्तादुपैति स वै स्वस्ति संवत्सरस्य पारमश्नुते॥4.१३॥ (17.7) (134)
<ref>संवत्सरसत्रस्य महाव्रतनामके उपान्त्येऽहनि निष्केवल्यशस्त्रे विशेषविधिः
आद्यान्तयोः प्रायणीयोदयनीययोरतिरात्रसंस्थत्वविधिः
प्रायणीयोदयनीययोरनुष्ठानस्य तद्वेदनस्य च प्रशंसा</ref>यद्वै चतुर्विंशं तन्महाव्रतं बृहद्दिवेनात्र होता रेतः सिञ्चति तददो महाव्रतीयेनाह्ना प्रजनयति संवत्सरेसंवत्सरे वै रेतः सिक्तं जायते तस्मात्समानं बृहद्दिवो निष्केवल्यं भवत्येष ह वा एनं परस्तात्कर्मभिराप्त्वावस्तादुपैति य एवं विद्वानेतदहरुपैति स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्यावारं च पारं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवारमुदयनीयः पारं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्यावरोधनं चोद्रोधनं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवरोधनमुदयनीय उद्रोधनं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्य प्राणोदानौ वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयः प्राण उदान उदयनीयः। स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद य एवं वेद॥4.14॥
<ref>अभिप्लवषडहपूर्वभागानां ज्योतिर्गौरायुरिति याज्ञिक प्रसिद्धानां त्रयाणामह्ना विधानम्
अभिप्लवषडहोत्तरभागानामायुर्गौर्ज्योतिरिति याज्ञिकप्रसिद्धानां त्रयाणामह्नां विधानम्
अभिप्लवषडहे संख्याविशेषाणां विधानम्, प्रशंसा च</ref>ज्योतिर्गौरायुरिति स्तोमेभिर्यन्त्ययं वै लोको ज्योतिरन्तरिक्षं गौरसौ लोक आयुः स एवैष उत्तरस्त्र्यहो ज्योतिर्गौरायुरिति त्रीण्यहानि गौरायुर्ज्योतिरिति त्रीण्ययं वै लोको ज्योतिरसौ लोको ज्योतिस्ते एते ज्योतिषी उभयतः संलोकेते तेनैतेनोभयतोज्योतिषा षळहेन यन्ति तद्यदेतेनोभयतोज्योतिषा षळहेन यन्त्यनयोरेव तल्लोकयोरुभयतः प्रतितिष्ठन्तो यन्त्यस्मिंश्च लोकेऽमुष्मिंश्चोभयोः परियद्वा एतद्देवचक्रं यदभिप्लवः षळहस्तस्य यावभितोऽग्निष्टोमौ तौ प्रधी ये चत्वारो मध्य उक्थ्यास्तन्नभ्यं गच्छति वै वर्तमानेन यत्र कामयते तत्स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै तद्वेद यत्प्रथमः षळहः स वै स्वस्ति संवत्सरस्य पारमश्नुते यस्तद्वेद यद्द्वितीयो यस्तद्वेद यत्तृतीयो यस्तद्वेद यच्चतुर्थो यस्तद्वेद यत्पञ्चमः॥4.15॥
<ref>अभिप्लवषडहस्यैकस्मिन् मासि पञ्चकृत्व आवृत्तेर्विधानम्
पञ्चसु षडहेषु प्रथमस्य विध्यनुवादप्रशंसे
द्वितीयस्य, तृतीयस्य
चतुर्थस्य, पञ्चमस्य
तस्यैव षडहपञ्चकस्य पुनः प्रशंसा</ref>प्रथमं षळहमुपयन्ति षळ् अहानि भवन्ति षड्वा ऋतव ऋतुश एव तत्संवत्सरमाप्नुवन्त्यृतुशान्संवत्सरे प्रतितिष्ठन्तो यन्ति द्वितीयं षळहमुपयन्ति द्वादशाहानि भवन्ति द्वादश वै मासा मासश एव तत्संवत्सरमाप्नुवन्ति मासशः संवत्सरे प्रतितिष्ठन्तो यन्ति तृतीयं षळहमुपयन्त्यष्टादशाहानि भवन्ति तानि द्वेधा नवान्यानि नवान्यानि नव वै प्राणा नव स्वर्गा लोकाः प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति चतुर्थं षळहमुपयन्ति चतुर्विंशतिरहानि भवन्ति चतुर्विंशतिर्वा अर्धमासा अर्धमासश एव तत्संवत्सरमाप्नुवन्त्यर्धमाशशः संवत्सरे प्रतितिष्ठन्तो यन्ति पञ्चमं षळहमुपयन्ति त्रिंशदहानि भवन्ति त्रिंशदक्षरा वै विराड्विराळ् अन्नाद्यं विराजमेव तन्मासिमास्यभिसम्पादयन्तो यन्त्यन्नाद्याकामाः खलु वै सत्रमासत तद्यद्विराजम्मासिमास्यभिसम्पादयन्तो यन्त्यन्नाद्यमेव तन्मासिमास्यवरुन्धाना यन्त्यस्मै च लोकायामुष्मै चोभाभ्याम्॥4.16॥
<ref>संवत्सरसत्राणां प्रकृतिभूतस्य गवामयनस्य विधिः
आख्यायिका-दशमाससम्पाद्यस्य गवामयनस्य प्रशंसा
द्वादशमाससम्पाद्यस्य गवामयनस्य प्रशंसा
आदित्यानामयनाङ्गिरसामयनयोः सत्रयोर्विधानार्था
गवामयनविकृतिरूपस्य आदित्यानामयनस्याहःक्लृप्तिविधानम्
अङ्गिरसामयनस्याहःक्लृप्तिविधानम्
आदित्यानामयनाङ्गिरसामयनयोरभिप्लवषडहपृष्ठषडहयोर्वर्णनम्
गवामयनादिषु सत्रेषु पूर्वोत्तरयोर्मासषट्कयोः मध्यवर्त्तिनो</ref>गवामयनेन यन्ति गावो वा आदित्या आदित्यानामेव तदयनेन यन्ति गावो वै सत्रमासत शफाञ्छृङ्गाणि सिषासन्त्यस्तासां दशमे मासि शफाः शृङ्गाण्यजायन्त ता अब्रुवन्यस्मै कामायादीक्षामह्यापाम तमुत्तिष्ठामेति ता या उदतिष्ठंस्ता एताः शृङ्गिण्योऽथ याः समापयिष्यामः संवत्सरमित्यासत तासा-मश्रद्धया शृङ्गाणि प्रावर्तन्त ता एतास्तूपरा ऊर्जं त्वसुन्वंस्तस्मादु ताः सर्वा-नृतून्प्राप्त्वोत्तरमुत्तिष्ठन्त्यूर्जं ह्यसुन्वन्सर्वस्य वै गावः प्रेमाणं सर्वस्य चारुतां गताः सर्वस्य प्रेमाणं सर्वस्य चारुतां गच्छति य एवं वेदादित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयम्पूर्व एष्यामो वयमिति ते हादित्याः पूर्वे स्वर्गं लोकं जग्मुः पश्चेवाङ्गिरसः षष्ट्यां वा वर्षेषु यथा वा प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वेऽभिप्लवाः षळहा आक्ष्यन्त्यन्यान्यहानि तदादित्यानामयनम्प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वे पृष्ठ्याः षळहा आक्ष्यन्त्यन्यान्यहानि तदङ्गिरसामयनं सा यथा स्रुतिरञ्जसाय-न्येवमभिप्लवः षळहः स्वर्गस्य लोकस्याथ यथा महापथः पर्याण एवम्पृष्ठ्यः षळहः स्वर्गस्य लोकस्य तद्यदुभाभ्यां यन्त्युभाभ्यां वै यन्न रिष्यत्युभयोः कामयोरुपाप्त्यै यश्चाभिप्लवे षळहे यश्च पृष्ठ्ये॥4.17॥
<ref>विषुवन्नामकस्याह्नो विधानम्
छन्दोगाम्नातस्येकविंशस्तोमस्य स्वरूपवर्णनम्
एकविंशस्तोमस्यादित्यसाम्येन प्रशंसा, तत्र शाखान्तरीयश्रुतिश्च
विषुवतोऽह्नः मासषट्कयोरतिरिक्तत्वमादित्यसाम्येन प्रशंसां च
उभयतः दशकद्वयस्य विधानम्
स्वरसामाख्यानामह्नां प्रशंसा
स्वरसामाख्यानामह्नामेव परस्सामेति नामान्तरम्
स्वरसामाख्येष्वहस्तु सप्तदशस्तोमानां प्रशंसा
विषुवत एव प्रशंसामभिप्रेत्य तद्रूपत्वेनोपचरितस्यादित्यस्य प्रशंसा</ref>एकविंशमेतदहरुपयन्ति विषुवन्तम्मध्ये संवत्सरस्यैतेन वै देवा एकविंशे-नादित्यं स्वार्गय लोकायोदयछन्स एष इत एकविंशस्तस्य दशावस्तादहानि दिवाकीर्त्यस्य भवन्ति दश परस्तान्मध्य एष एकविंश उभयतो विराजि प्रतिष्ठित उभयतो हि वा एष विराजि प्रतिष्ठितस्तस्मादेषोऽन्तरेमाँ ल्लोकान्यन्न व्यथते तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तं त्रिभिः स्वर्गैर्लोकैरवस्तात्प्रत्युत्तभ्नुवन्स्तोमा वै त्रयः स्वर्गा लोकास्तस्य पराचो-ऽतिपातादबिभयुस्तं त्रिभिः स्वर्गैर्लोकैः परस्तात्प्रत्यस्तभ्नुवन्स्तोमा वै त्रयः स्वर्गा लोकास्तत्त्रयोऽवस्तात्सप्तदशा भवन्ति त्रयाः परस्तान्मध्य एष एकविंश उभयतः स्वरसामभिर्धृत उभयतो हि वा एष स्वरसामभिर्धृतस्तस्मादे-षोऽन्तरेमाँ ल्लोकान्यन्न व्यथते तस्य वै देवा आदित्यस्य स्वर्गाल्लोका-दवपातादबिभयुस्तम्परमैः स्वर्गैर्लोकैरवस्तात्प्रत्युत्तभ्नुवन्स्तोमा वै परमाः स्वर्गा लोकास्तस्य पराचोऽतिपातादबिभयुस्तम्परमैः स्वर्गैर्लोकैः परस्ता-त्प्रत्यस्तभ्नुवन्स्तोमा वै परमाः स्वर्गा लोकास्तत्त्रयोऽवस्तात्सप्तदशा भवन्ति त्रयः परस्तात्ते द्वौद्वौ सम्पद्य त्रयश्चतुस्त्रिण्शा भवन्ति चतुस्त्रिंशो वै स्तोमा-नामुत्तमस्तेषु वा एष एतदध्याहितस्तपति तेषु हि वा एष एतदध्याहितस्तपति स वा एष उत्तरोऽस्मात्सर्वस्माद्भूताद्भविष्यतः सर्वमेवेदमतिरोचते यदिदं किंचोत्तरो भवति यस्मादुत्तरो बुभूषति तस्मादुत्तरो भवति य एवं वेद ।।4.१८।।
<ref>स्वरसामाख्यानामह्नां विधानम्, स्वरसामनामनिर्वचनञ्च
स्वरसामभ्यः सर्वेभ्योऽधस्तात् अभिजिदाख्यस्याह्नः उपरिष्टात् विश्वजिदाख्यस्याह्नो विधानम्
विषुवत्यहनि महादिवाकीर्त्त्यादिपञ्चसामविधानम्
महादिवाकीर्त्त्यस्य परिचयः, तस्य पृष्ठसामत्ववर्णनं च
विकर्णस्य परिचयः, तस्य ब्रह्मसामत्ववर्णनं च
भाषाख्यसाम्नः परिचयः, तस्य अग्निष्टोमसामत्ववर्णनं च
बृहद्रथन्तरयोस्साम्नोर्माध्यन्दिनपवमानार्भवपवमानयोर्गेयत्वम्
प्रातरनुवाकस्य चोदकप्राप्तकालबाधनाय कालान्तरविधानम्
गवामयनादिके विकृतौ सवनीयपशुविषये विशेषविधिः
सामिधेनीविषये विशेषविधिः
निष्केवल्यशस्त्रे एकपञ्चाशतं द्विपञ्चाशतं वा शस्ता निविदाधानम्
ततस्तावतीनामेवर्चां शंसनविधानम्</ref>स्वरसाम्न उपयन्तीमे वै लोकाः स्वरसामान इमान्वै लोकान्स्वरसामभिरस्पृण्वंस्तत्स्वरसाम्नां स्वरसामत्वं तद्यत्स्वरसाम्न उपयन्त्येष्वेवैनं तल्लोकेष्वाभजन्ति तेषां वै देवाः सप्तदशानाम्प्रव्लयादबिभयुः समा इव वै स्तोमा अविगूळ्हा इवेमे ह न प्रव्लियेरन्निति तान्सर्वैः स्तोमैरवस्तात्पर्यार्षन्सर्वैः पृष्ठैः परस्तात्तद्यदभिजित्सर्वस्तोमोऽवस्ताद्भवति विश्वजित्सर्वपृष्ठः परस्तात्तत्सप्तदशानुभयतः पर्यृषन्ति धृत्या अप्रव्लयाय तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तम्पञ्चभी रश्मिभिरुदवयन्रश्मयो वै दिवाकीर्त्यानि महादिवाकीर्त्यं पृष्ठं भवति विकर्णं ब्रह्मसाम भासमग्निष्टोमसामोभे बृहद्रथंतरे पवमानयोर्भवतस्तदादित्यम्पञ्चभी रश्मिभिरुद्वयन्ति धृत्या अनवपातायोदित आदित्ये प्रातरनुवाकमनुब्रूयात्सर्वं ह्येवैतदहर्दिवाकीर्त्यम्भवति सौर्यम्पशुमन्यङश्वेतं सवनीयस्योपालम्भ्यमालभेरन्सूर्यदेवत्यं ह्येतदहरेकविंशतिं सामिधेनीरनुब्रूयात्प्रत्यक्षाद्ध्येतदहरेकविंशमेकपञ्चाशतं द्विपञ्चाशतं वा शस्त्वा मध्ये निविदं दधाति तावतीरुत्तराः शंसति शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रिय आयुष्येवैनं तद्वीर्य इन्द्रिये दधाति॥4.19॥
<ref>दूरोहणनामकस्य सूक्तस्य शंसनविधिः, तत्प्रशंसा च
हंसवतीतिप्रसिद्धस्यर्चः शंसनविधिः, तद्व्याख्यानं च
हंसवतीनाममन्त्रस्य तात्पर्यवर्णंनादि
स्वर्गकामस्य हंसवतीस्थाने तार्क्ष्यसूक्तशंसनविधिः
तार्क्ष्यसूक्तस्य प्रथमायाः ऋचो व्याख्यानादि
द्वितीयस्या ऋचो व्याख्यानादि
तृतीयस्या ऋचो व्याख्यानादि</ref>दूरोहणं रोहति स्वर्गो वै लोको दूरोहणं स्वर्गमेव तल्लोकं रोहति य एवं वेद यदेव दूरोहणम् असौ वै दूरोहो योऽसौ तपति कश्चिद्वा अत्र गच्छति स यद्दूरोहणं रोहत्येतमेव तद्रोहति हंसवत्या रोहति हंसः शुचिषदित्येष वै हंसः शुचिषद्वसुरन्तरिक्षदित्येष वै वसुरन्तरिक्षसद्धोता वेदिषदित्येष वै होता वेदिषदतिथिर्दुरोणसदित्येष वा अतिथिर्दुरोणसन्नृषदित्येष वै नृषद्वरसदित्येष वै वरसद्वरं वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपत्यृतसदित्येष वै सत्य-सद्व्योमसदित्येष वै व्योमसद्व्योम वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपत्यब्जा इत्येष वा अब्जा अद्भ्यो वा एषा प्रातरुदेत्यपः सायम्प्रविशति गोजा इत्येष वै गोजा ऋतजा इत्येष वै सत्यजा अद्रिजा इत्येष वा अद्रिजाः ऋतमित्येष वै सत्यमेष एतानि सर्वाण्येषा ह वा अस्य छन्दस्सु प्रत्यक्षतमादिव रूपं तस्माद्यत्र क्व च दूरोहणं रोहेद्धंसवत्यैव रोहेत्तार्क्ष्ये स्वर्गकामस्य रोहेत्तार्क्ष्यो ह वा एतं पूर्वोऽध्वानमैद्यत्रादो गायत्री सुपर्णो भूत्वा सोमामाहरत्तद्यथा क्षेत्रज्ञमध्वनः पुरएतारं कुर्वीत तादृक्तद्यदेव तार्क्ष्येऽयं वै तार्क्ष्यो योऽयं पवत एष स्वर्गस्य लोकस्याभिवोळ्हा त्यमू षु वाजिनं देवजूतमित्येष वै वाजी देवजूतः सहावानं तरुतारं रथानामित्येष वै सहावांस्तरुतैष हीमाँल्लोकान्सद्यस्तरत्यरिष्टनेमिं पृतनाजमाशुमित्येष व अरिष्टनेमिः पृतनाजिदाशुः स्वस्तय इति स्वस्तितामाशास्ते तार्क्ष्यमिहा हुवेमेति ह्वयत्येवैनमेतदिन्द्रस्येव रातिमाजोहुवानाः स्वस्तय इति स्वस्तितामेवाशास्ते नावमिवा रुहेमेति समेवैनमेतदधिरोहति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्या उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषामेतीमे एवैतदनुमन्त्रयत आचपराचमेष्यन्सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततानेति प्रत्यक्षं सूर्य-मभिवदति सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्यामित्याशिषमेवैतेनाशास्त आत्मने च यजमानेभ्यश्च॥4.20॥</span></poem>[[File:तार्क्ष्य साम Eagle chant.ogg|thumb|तार्क्ष्य साम Eagle chant]]
<poem><span style="font-size: 14pt; line-height: 200%">
<ref>दूरोहणसूक्तशंसने आरोहप्रकारोपदेशः
अवरोहप्रकारोपदेशः
पशुकामस्य मिथुनसूक्तानां शंसनविधिः</ref>आहूय दूरोहणं रोहति स्वर्गो वै लोको दूरोहणं वागाहावो ब्रह्म वै वाक्स यदाह्वयते तद्ब्रह्मणाऽऽहावेन स्वर्गं लोकं रोहति। स पच्छः प्रथमं रोहतीमं तं लोकमाप्नोत्यथार्धर्चशोऽन्तरिक्षं तदाप्नोत्यथ त्रिपद्याऽमुं तं लोकमाप्नोत्यथ केवल्या तदेतस्मिन्प्रतितिष्ठति य एष तपति। त्रिपद्या प्रत्यवरोहति तथा शाखां धारयमाणस्तदमुष्मिँल्लोके प्रतितिष्ठत्यर्धर्चशोऽन्तरिक्षे पच्छोऽस्मिँल्लोक आप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँल्लोके प्रतितिष्ठन्ति। अथ य एककामाः स्युः स्वर्गकामाः परा़ञ्चमेव तेषां रोहेत्ते जयेयुर्हैव स्वर्गं लोकम्। नेत्त्वेवास्मिँल्लोके ज्योगिव वसेयुः। मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दांसि पशूनामवरुद्ध्यै॥4.21॥ (18.7) (142)
<ref>विषुवन्नामकस्याहो मनुष्यसाम्येन प्रशंसा
विषुवद्विधौ कश्चिद् विचारः, विषुवत्प्रशंसा च
महाव्रताख्येऽहनि कस्यचित् पशोर्विधानम्, तद्देवताप्रशंसा च</ref>यथा वै पुरुष एवं विषुवांस्तस्य यथा दक्षिणोऽर्ध एवं पूर्वोऽर्धो विषुवतो यथोत्तरोऽर्ध एवमुत्तरोऽर्धो विषुवतस्तस्मादुत्तर इत्याचक्षते प्रबाहुक्सतः शिर एव विषुवान्बिदलसंहित इव वै पुरुषस्तद्धापि स्यूमेव मध्ये शीर्ष्णो विज्ञायते तदाहुर्विषुवत्येवैतदहः शंसेद्विषुवान्वा एतदुक्थानामुक्थं विषुवान्विषुवानिति ह विषुवन्तो भवन्ति श्रेष्ठतामश्नुवत इति तत्तन्नादृत्यं संवत्सर एव शंसेद्रेतो वा एतत्संवत्सरं दधतो यन्ति यानि वै पुरा संवत्सराद्रेतांसि जायन्ते यानि पञ्चमास्यानि यानि षण्मास्यानि स्रीव्यन्ति वै तानि न वै तैर्भुञ्जतेऽथ यान्येव दशमास्यानि जायन्ते यानि सांवत्सरिकाणि तैर्भुञ्जते तस्मात्संवत्सर एवैतदहः शंसेत्संवत्सरो ह्येतदहराप्नोति संवत्सरं ह्येतदहराप्नुवन्त्येष ह वै संवत्सरेण पाप्मानमपहतैष विषुवताङ्गेभ्यो हैव मासैः पाप्मानमपहते शीर्ष्णो विषुवता अप संवत्सरेण पाप्मानं हतेऽप विषुवता य एवं वेद वैश्वकर्मणमृषभं सवनीयस्योपालम्भ्यमालभेरन्द्विरूपमुभयत एतं महाव्रतीयेऽहनीन्द्रो वै वृत्रं हत्वा विश्वकर्माऽभवत्प्रजापतिः प्रजाः सृष्ट्वा विश्वकर्माऽभवत्संवत्सरो विश्वकर्मेन्द्र मेव तदात्मानं प्रजापतिं संवत्सरं विश्वकर्माणमाप्नुवन्तीन्द्र एव तदात्मनि प्रजापतौ संवत्सरे विश्वकर्मण्यन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद य एवं वेद॥4.22॥
<ref>आख्यायिका-द्वादशाहक्रतुविधानार्था
शाखान्तरीयविधिश्रवणात् द्वादशाहयागस्य विध्युन्नयनम्
द्वादशाहयागस्य अहःक्लृप्तिप्रदर्शनम्</ref>प्रजापतिरकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स तपस्तप्त्वेमं द्वादशाहमप्श्यदात्मन एवाङ्गेषु च प्राणेषु च तमात्मन एवाङ्गेभ्यश्च प्राणेभ्यश्च द्वादशधा निरमिमीत तमाहरत्तेनायजत ततो वै सोऽभवदात्मना प्र प्रजया पशुभिरजायत भवत्यात्मना प्र प्रजया पशुभिर्जायते य एवं वेद सोऽकामयत कथं नु गायत्र्या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमृध्नुयामिति तं वै तेजसैव पुरस्तात्पर्यभवच्छन्दोभिर्मध्यतोऽक्षरैरुपरिष्टाद्गायत्र्या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमार्ध्नोत्सर्वामृद्धिमृध्नोति य एवं वेद यो वै गायत्रीं पक्षिणीं चक्षुष्मतीं ज्योतिष्मतीम्भास्वतीं वेद गायत्र्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेत्येषा वै गायत्री पक्षिणी चक्षुष्मती ज्योतिष्मती भास्वती यद्द्वादशाहस्तस्य यावभितोऽतिरात्रौ तौ पक्षौ यावन्तराग्निष्टोमौ ते चक्षुषी येऽष्टौ मध्य उक्थ्याः स आत्मा गायत्र्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेति य एवं वेद॥4.23॥
<ref>व्यूढद्वादशाहयागस्य विधिः
व्यूढद्वादशाहे दीक्षादिसङ्ख्याविकल्पं बाधित्वा नियमः
उपसस्तु च विशेषविधिः
द्वादशसु दिनेषु सोमाभिषवविधिः
दीक्षोपसत्सुत्यादिनसङ्ख्यानां प्रशंसा
बृहत्यादिच्छन्दोविषयकविचारः</ref>त्रयश्च वा एते त्र्यहा आ दशममहरा द्वावतिरात्रौ यद्द्वादशाहो द्वादशाहानि दीक्षितो भवति यज्ञिय एव तैर्भवति द्वादश रात्रीरुपसद उपैति शरीरमेव ताभिर्धूनुते द्वादशाहम्प्रसुतो भूत्वा शरीरं धूत्वा शुद्धः पूतो देवता अप्येति य एवं वेद षट्त्रिंशदहो वा एष यद्द्वादशाहः षट्त्रिंशदक्षरा वै बृहती बृहत्या वा एतदयनं यद्द्वादशाहो बृहत्या वै देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षम्दशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठन्प्रतितिष्ठति य एवं वेद तदाहुर्यदन्यानि छन्दांसि वर्षीयांसि भूयोऽक्षरतराण्यथ कस्मादेताम्बृहतीत्याचक्षत इत्येतया हि देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षंशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठंस्तस्मादेतां बृहतीत्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद॥4.24॥
<ref>द्वादशाहयागस्य यजनयाजनाधिकारिणोर्निर्णयः
द्वादशाहे दीक्षां प्राप्तवत्सु यजमानेषु दीक्षाप्राप्तेः प्रशंसा
यजमानपापविनाशहेतुत्वात् ऋत्विजः प्रशंसा
द्वादशाहयागस्य ज्येष्ठत्वेन प्रशंसा
ज्यैष्ठ्यश्रैष्ठ्यहेतुत्वे उदाहरणप्रदर्शनम्
द्वादशाहयागे पापपुरुषस्य याज्यत्वनिषेधः
व्यूढद्वादशाहे प्रथमैकादशद्वादशदिनव्यतिरिक्तो यो नवरात्रः, तत्र
ये त्रयस्त्र्यहाः सम्पन्नाः तेषां प्रशंसा</ref>प्राजापतियज्ञो वा एष यद्द्वादशाहः प्रजापतिर्वा एतेनाग्रेऽयजत द्वादशाहेन सोऽब्रवीदृतूंश्च मासांश्च याजयत मा द्वादशाहेनेति तं दीक्षयित्वानपक्रमं गमयित्वाब्रुवन्देहि नु नोऽथ त्वा याजयिष्याम इति तेभ्य इषमूर्जम्प्रायछत्सैषोर्गृतुषु च मासेषु च निहिता ददतं वै ते तमयाजयंस्तस्माद्ददद्याज्यः प्रतिगृह्णन्तो वै ते तमयाजयंस्तस्मात्प्रतिगृह्णता याज्यमुभये राध्नुवन्ति य एवं विद्वांसो यजन्ते च याजयन्ति च ते वा इम ऋतवश्च मासाश्च गुरव इवामन्यन्त द्वादशाहे प्रतिगृह्य तेऽब्रुवन्प्रजापतिं याजय नो द्वादशाहेनेति स तथेत्यब्रवीत्ते वै दीक्षध्वमिति ते पूर्वपक्षाः पूर्वे दीक्षन्त ते पाप्मानमपाहत तस्मात्ते दिवेव दिवेव ह्यपहतपाप्मानोऽपरपक्षा अपरेऽदीक्षन्त ते नतराम्पाप्मानमपाहत तस्मात्ते तम इव तम इव ह्यनपहतपाप्मानस्तस्मादेवं विद्वान्दीक्षमाणेषु पूर्वः-पूर्व एव दिदीक्षिषेता प पाप्मानं हते य एवं वेद स वा अयम्प्रजापतिः संवत्सर ऋतुषु च मासेषु च प्रत्यतिष्ठत्ते वा इम ऋतवश्च मासाश्च प्रजापतावेव संवत्सरे प्रत्यतिष्ठंस्त एतेऽन्योन्यस्मिन्प्रतिष्ठिता एवं ह वाव स ऋत्विजि प्रतितिष्ठति यो द्वादशाहेन यजते तस्मादाहुर्न पापः पुरुषो याज्यो द्वादशाहेन नेदयम्मयि प्रतितिष्ठादिति ज्येष्वहयज्ञो वा एष यद्द्वादशाहः स वै देवानां ज्येष्ठो य एतेनाग्रेऽयजत श्रेष्ठयज्ञो वा एष यद्द्वादशाहः स वै देवानां श्रेष्ठो य एतेनाग्रेऽयजत ज्येष्ठः श्रेष्ठो यजेत कल्याणीह समा भवति न पापः पुरुषो याज्यो द्वादशाहेन नेदयम्मयि प्रतितिष्ठदितीन्द्राय वै देव ज्यैष्ठ्याय श्रैष्ठ्याय नातिष्ठन्त सोऽब्रवीद्बृहस्पतिं याजय मा द्वादशाहेनेति तमयाजयत्तलो वै तस्मै देवा ज्यैष्ठ्याय श्रैष्ठ्यायातिष्ठन्त तिष्ठन्तेऽस्मै स्वा ज्यैष्ठ्याय श्रैष्ठ्याय समस्मिन्स्वाः श्रेष्ठतायां जानते य एवं वेदोर्ध्वो वै प्रथम स्त्र्?यहस्तिर्यङ्मध्यमोऽर्वाङुत्तमः स यदूर्ध्वः प्रथम स्त्र्?यहस्तस्मादयमग्निरूर्ध्व उद्दीप्यत ऊर्ध्वा ह्येतस्य दिग् यत्तिर्यङ्मध्यमस्तस्मादयं वायुस्तिर्यङ्पवते तिरश्चीरापो वहन्ति तिरश्ची ह्येतस्य दिग् यदर्वाङुत्तमस्तस्मादसावर्वाङ्तपत्यर्वाङ्वर्षत्यर्वाञ्चि नक्षत्राण्यार्वाचि ह्येतस्य दिक् सम्यञ्चो वा इमे लोकाः सम्यञ्च एते त्र्?यहाः सम्यञ्चोऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद॥4.25॥
<ref>आख्यायिका-द्वादशाहयागस्य दीक्षायाः कालविशेषविधानार्था
द्वादशाहयागे दीक्षायाः कालविशेषविधिः
दीक्षार्थिनालब्धस्य प्राजापत्यपशोर्विधानम्
आप्रीयाज्यासु च विशेषविधिः
सामिधेनीषु च विशेषविधिः
पश्वङ्गे पशुपुरोडाशे च विशेषविधिः
यथ ऋष्याप्रियो भवन्ति'-इत्यत्र विचारः
'यद्देवत्यः पशुस्तद्देवत्यः पुरोडाशः' इत्यत्र विचारः
वायुप्रजापत्योरभिन्नत्वे मन्त्रप्रमाणप्रदर्शनम्
भरतद्वादशाह-व्यूढद्वादशाहयोः सत्रत्वे बिशेषविषयः</ref>दीक्षा वै देवेभ्योऽपाक्रामत्तां वासन्तिकाभ्याम्मासाभ्यामन्वयुञ्जत तां वासन्तिकाभ्याम्मासाभ्यां नोदाप्नुवंस्तां ग्रैष्माभ्यां तां वार्षिकाभ्यां तां शारदाभ्यां तां हैमन्तिकाभ्याम्मासाभ्यामन्वयुञ्जत तां हैमन्तिकाभ्याम्मासाभ्यां नोदाप्नुवंस्तां शैशिराभ्याम्माआभ्यामन्वयुञ्जत तां शैशिराभ्याम्मासाभ्या-माप्नुवन्नाप्नोति यमीप्सति नैनं द्विषन्नाप्नोति य एवं वेद तस्माद्यं सत्रिया दीक्षोपनमेदेतयोरेव शैशिरयोर्मासयोरागतयोर्दीक्षेत साक्षादेव तद्दीक्षायामा-गतायाम्दीक्षते प्रत्यक्षाद्दीक्षाम्परिगृह्णाति तस्मादेतयोरेव शैशिरयोर्मासयो-रागतयोर्ये चैव ग्राम्याः पशवो ये चारण्या अणिमानमेव तत्परुषिमाणं नियन्ति दीक्षारूपमेव तदुपनिप्लवन्ते स पुरस्ताद्दीक्षायाः प्राजापत्यम्पशुमालभते तस्य सप्तदश सामिधेनीरनुब्रूयात्सप्तदशो वै प्रजापतिः प्रजापतेराप्त्यै तस्याप्रियो जामदग्न्यो भवन्ति तदाहुर्यदन्येषु पशुषु यथऋष्याप्रियो भवन्त्यथ कस्मादस्मिन्सर्वेषां जामदग्न्य एवेति सर्वरूपा वै जामदग्न्यः सर्वसमृद्धाः सर्वरूप एष पशुः सर्वसमृद्धस्तद्यज्जामदग्न्यो भवन्ति सर्वरूपतायै सर्वसमृद्ध्यै तस्य वायव्यः पशुपुरोळाशो भवति तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्माद्वायव्यः पशुपुरोळाशः क्रियत इति प्रजापतिर्वै यज्ञो यज्ञस्यायातया-मताया इति ब्रूयाद्यदु वायव्यस्तेन प्रजापतेर्नैति वायुर्ह्येव प्रजापति-स्तदुक्तमृषिणा पवमानः प्रजापतिरिति सत्रमु चेत्संन्युप्याग्नीन्यजेरन्सर्वे दीक्षेरन्सर्वे सुनुयुर्वसन्तमभ्युदवस्यत्यूर्ग्वै वसन्त इषमेव तदूर्जमभ्युदवस्यति॥4.26॥
<ref>आख्यायिका-व्यूढद्वादशाहप्रशंसार्था
छन्दसां व्यूहनविधिः, तत्प्रशंसा च
बृहद्रथन्तरयोः साम्नोः प्रशंसार्था
श्यैतनौधसयोः साम्नोर्वृष्टिधूमरूपत्वेन प्रशंसा
देवयजनशब्दस्य विवक्षितार्थव्याख्यानम्
चन्द्रमसि कृष्णरूपप्रसङ्गाद् यागेषु मुख्यत्वेन शुक्लपक्षस्य विधिः
पशुशब्दस्य विवक्षितार्थव्याख्यानम् (पुष्टिहेतुः पशुः)
द्यावापृयिव्योः परस्परमुपकार्योपकारकसम्बन्धवर्णनम्</ref>छन्दांसि वा अन्योन्यस्यायतनमभ्यध्यायन्गायत्री त्रिष्टुभश्च जगत्यै चायतनमभ्यध्यायत्त्रिष्टुब्गायत्र्यै च जगत्यै च जगती गायत्र्यै च त्रिष्टुभश्च ततो वा एतं प्रजापतिर्व्यूळ्हछन्दसं द्वादशाहमपश्यत्तमाहरत्तेनायजत तेन स सर्वान्कामांश्छन्दांस्यगमयत्सर्वान्कामान्गच्छति य एवं वेद छन्दांसि व्यूहत्ययातयामतायै छन्दांस्येव व्यूहति तद्यथादोऽश्वैर्वानळुद्भिर्वान्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपविमोकं यान्त्येवमेवैतच्छन्दोभिरन्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपविमोकं स्वर्गं लोकं यन्ति यच्छन्दांसि व्यूहतीमौ वै लोकौ सहास्तां तौ व्यैतां नावर्षन्न समतपत्ते पञ्चजना न समजानत तौ देवाः समनयंस्तौ संयन्तावेतं देवविवाहं व्यवहेतां रथंतरेणैवेयममूं जिन्वति बृहतासाविमां नौधसेनैवेयममूं जिन्वति श्यैतेनासाविमां धूमेनैवेयममूं जिन्वति वृष्ट्यासाविमां देवयजनमेवेयममुष्यामदधात्पशूनसावस्यामेतद्वा इयममुष्यां देवयजनमदधाद्यदेतच्चन्द्रमसि कृष्णमिव तस्मादापूर्यमाणपक्षेषु यजन्त एतदेवोपेप्सन्त ऊषानसावस्यां तद्धापि तुरः कावषेय उवाचोषः पोषो जनमेजयकेति तस्माद्धाप्येतर्हि गव्यं मीमांसमानाः पृच्छन्ति सन्ति तत्रोषाः इति ऊषो हि पोषोऽसौ वै लोक इमं लोकमभिपर्यावर्तत ततो वै द्यावापृथिवी अभवतां न द्यावान्तरिक्षान्नान्तरिक्षाद्भूमिः॥4.27॥
<ref>आख्यायिका-पृष्ठस्तोत्रोपयुक्तसाम्नां विधानार्था
बृहद्रथन्तरवैरूपवैराजशाक्वररैवतसाम्नामुत्पत्तिकथा
बृहदादीनां षण्णां साम्नां पृष्ठस्तोत्रसाधनत्ववर्णनम्
षड्विधपृष्ठस्तोत्रसामाधारत्वेन षड्विधच्छन्दसामुपन्यासः
गायत्र्यादिकल्पनाप्रकारवेदनपूर्वकानुष्ठानस्य प्रशंसा
द्वादशाहक्रतौ प्रायणीयं नाम प्रथममहः, उदयनीयं नाम द्वादशमहः,
अविवाक्यं नामैकादशमहः, तद्व्यतिरिक्तानां नवानामहां</ref>बृहच्च वा इदमग्रे रथंतरं चाऽऽस्तां वाक्च वै तन्मनश्चाऽऽस्तां वाग्वै रथंतरं मनो बृहत्तद्बृहत्पूर्वं ससृजानं रथंतरमत्यमन्यत तद्रथंतरं गर्भमधत्त तद्वैरूपमसृजत। ते द्वे भूत्वा रथंतरं च वैरूपं च बृहदत्यमन्येतां तद्बृहद्गर्भमधत्त तद्वैराजमसृजत। ते द्वे भूत्वा बृहच्च वैराजं च रथंतरं च वैरूपं चात्यमन्येतां तद्रथंतरं गर्भमधत्त तच्छाक्वरमसृजत। तानि त्रीणि भूत्वा रथंतरं च वैरूपं च शाक्वरं च बृहच् वैराजं चात्यमन्यन्त तद्बृहद्गर्भमधत्त तद्रैवतमसृजत। तानि त्रीण्यन्यानि त्रीण्यन्यानि षड्पृष्ठान्यासन्। तानि ह तर्हि त्रीणि च्छन्दांसि षट्पृष्ठानि नोदाप्नुवन्सा गायत्री गर्भमधत्त साऽनुष्टुभमसृजत त्रिष्टुब्गर्भमधत्त सा पङ्क्तिमसृजत जगती गर्भमधत्त साऽतिच्छन्दसमसृजत तानि त्रीण्यन्यानि त्रीण्यन्यानि षट्छन्दांस्यासन्षट्पृष्ठानि तानि तथाऽकल्पन्त कल्पते यज्ञोऽपि। तस्यै जनतायै कल्पते यत्रैवमेतां छन्दसां च पृष्ठानां च कलृप्तिं विद्वान्दीक्षते दीक्षते॥4.28॥ (19.6) (149)
<ref>प्रथमेऽहनि देवता-स्तोम-साम-च्छन्दसां विधानम् </ref>अग्निर्वै देवता प्रथममहर्वहति त्रिवृत्स्तोमो रथंतरं साम गायत्री छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं यद्युक्तवद्यद्रथवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यद्राथंतरं यद्गायत्रं यत्करिष्यदेतानि वै प्रथमस्याह्नो रूपाण्युपप्रयन्तो अध्वरमिति प्रथमस्याह्न आज्यम्भवति प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं वायवा याहि दर्शतेति प्रउगमेति प्रथमेऽहनि प्रथमस्याह्नो रूपमा त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ रथवच्च पिबवच्च प्रथमेऽहनि प्रथमस्याह्नो रूपमिन्द्र नेदीय एदिहीतीन्द्र निहवः प्रगाथः प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपं प्रैतु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः प्रथमेषु पदेषु देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपं प्र वा इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमा यात्विन्द्रोऽवस उप न इति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपमभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरं पृष्ठं भवति राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं यद्वावान पुरुतमं पुराषाळ् इति धाय्या वृत्रहेन्द्रो नामान्यप्रा इत्येति प्रथमेऽहनि प्रथमस्याह्नो रूपं पिबा सुतस्य रसिन इति सामप्रगाथः पिबवान्प्रथमेऽहनि प्रथमस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यं पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद॥4.29॥ </span></poem>[[File:तार्क्ष्य साम Eagle chant.ogg|thumb|तार्क्ष्य साम Eagle chant]]
<poem><span style="font-size: 14pt; line-height: 200%">806
<ref>प्रथमेऽहनि मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः
द्वितीयेऽहनि देवता-स्तोम-साम-च्छन्दसां विधानम्
मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः</ref>आ न इन्द्रो दूरादा न आसादिति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपं सम्पातौ भवतो निष्केवल्यमरुत्वतीययोर्निविद्धाने वामदेवो वा इमाँल्लोकानपश्यत्तान्सम्पातैः समपतद्यत्सम्पातैः समपतत्तत्सम्पातानां सम्पातत्वं तद्यत्सम्पातौ प्रथमेऽहनि शंसति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्यै तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं युञ्जते मन उत युञ्जते धिय इति सावित्रं युक्तवत्प्रथमेऽहनि प्रथमस्याह्नो रूपं प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमिहेह वो मनसा बन्धुता नर इत्यार्भवं यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं तद्यत्प्रेति सर्वमभविष्यत्प्रैष्यन्नेवास्माल्लोकाद्यजमाना इति तद्यदिहेह वो मनसा बन्धुता नर इत्यार्भवं प्रथमेऽहनि शंसत्ययं वै लोक इहेहास्मिन्नेवैनांस्तल्लोके रमयति देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमे पदे देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपं महान्तं वा एतेऽध्वानमेष्यन्तो भवन्ति ये संवत्सरं वा द्वादशाहं वासते तद्यद्देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽहनि शंसति स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद येषां चैवं विद्वानेतद्धोता देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽहनि शंसति वैश्वानराय पृथुपाजसे विप इत्याग्निमारुतस्य प्रतिपत्प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपं प्रत्वक्षसो प्रतवसो विरप्शिन इति मारुतं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्यां पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्याः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद प्र तव्यसीं नव्यसीं धीतिमग्नय इति जातवेदस्यं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं समानमाग्निमारुतं भवति यच्चाग्निष्टोमे यद्वै यज्ञे समानं क्रियते तत्प्रजा अनु समनन्ति तस्मात्समानमाग्निमारुतं भवति॥4.30॥
इन्द्रो वै देवता द्वितीयमहर्वहति पञ्चदशः स्तोमो बृहत्साम त्रिष्टुप्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै नेति न प्रेति यत्स्थितं तद्द्वितीयस्याह्नो रूपं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्व-द्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्बार्हतं यत्त्रैष्टुभं यत्कुर्वदेतानि वै द्वितीयस्याह्नो रूपाण्यग्निं दूतं वृणीमह इति द्वितीयस्याह्न आज्यम्भवति कुर्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं वायो ये ते सहस्रिण इति प्रउगं सुतः सोम ऋतावृधेति वृधन्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ वृधन्वच्चान्तर्वच्च द्वितीयेऽहनि द्वितीयस्याह्नो रूपमिन्द्र नेदीय एदिहीत्यच्युतः प्रगाथ उत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्य ऊर्ध्ववान्द्वितीयेऽहनि द्वितीय-स्याह्नो रूपमग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्या अच्युता बृहदिन्द्राय गायतेति मरुत्वतीयः प्रगाथो येन ज्योतिरजनयन्नृतावृध इति वृधन्वान्द्वितीयेऽहनि द्वितीयस्याह्नो रूपमिन्द्र सोमं सोमपते पिबेममिति सूक्तम्सजोषा रुद्रै स्तृपदा वृषस्वेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठं भवति बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपं यद्वावानेति धाय्याच्युतोभयं शृणवच्च न इति सामप्रगाथो यच्चेदमद्य यदु च ह्य आसीदिति बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो च्युतः॥4.31॥
या त ऊतिरवमा या परमेति सूक्तं जहि वृष्ण्यानि कृणुही पराच इति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। विश्वो देवस्य नेतुस्तत्सवितु्र्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। उदु ष्य देवः सविता हिरण्ययेति सावित्रमूर्ध्ववद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। ते हि द्यावापृथिवी विश्वशंभुवेति द्यावापृथिवीयं सुजन्मनी धिषणे अन्तरीयत इत्यन्तर्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। तक्षन्रथं सुवृतं विद्मनापस इत्यार्भवं तक्षन्हरी इन्द्रवाहा वृषण्वसू इति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। यज्ञस्य वो रथ्यं विश्पतिं विशामिति वैश्वदेवं वृषाकेतुर्यजतो द्यामशायतेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। तदु शार्यातमङ्गिरसो वै स्वर्गाय लोकाय सत्रमासत ते ह स्म द्वितीयं द्वितीयमेवाहरागत्य मुह्यन्ति तान्वा एतच्छार्यातो मानवो द्वितीयेऽहनि सूक्तमशंससत्ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकं तद्यदेतत्सूक्तं द्वितीयेऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै। पृक्षस्य वृष्णो अरुषस्य नू सह इत्याग्निमारुतस्य प्रतिपद्वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। वृष्णे शर्धाय सुमखाय वेधस इति मारुतं वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। जातवेदसे सुनवाम सोममिति जातवेदस्याऽच्युता। यज्ञेन वर्धत जातवेदसमिति जातवेदस्य वृधन्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपमह्नो रूपम्॥4.32॥ ((20.4) (153)
इत्यैतरेयब्राह्मणे चतुर्थपञ्चिका समाप्ता
</span></poem>
omsejlkgcesl2l1sp4cbmqj2a5irnzz
342197
342196
2022-08-02T03:14:59Z
Puranastudy
1572
wikitext
text/x-wiki
[[ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)|प्रथम पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका २ (द्वितीय पञ्चिका)|द्वितीय पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका)|तृतीय पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)|चतुर्थ पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ५ (पञ्चम पञ्चिका)|पञ्चम पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ६ (षष्ठम् पञ्चिका)|षष्ठम पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ७ (सप्तम पञ्चिका)|सप्तम पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ८ (अष्टम पञ्चिका)|अष्टम पञ्चिका]]
<poem><span style="font-size: 14pt; line-height: 200%">
<ref>आख्यायिका-षोळशिक्रतुविधानार्था
षोळशिशस्त्रस्य वज्रस्वरूपत्वेन प्रशंसा
शंसनकालनिरूपणम्
विहृताविहृतरूपाभ्यां द्वैविध्यम्
द्वयोः ऋचोर्विहृतपाठप्रकारः
प्रश्नोत्तराभ्यां षोळशिशब्दस्य निर्वचनम्
षोळशिशस्त्रीयानामृचां द्व्यक्षराधिक्येन षोडशिनः प्रशंसा
षोळशीतिनाम्नो निदानकथनम्
षोळशिशस्त्रार्थवेदितुः सत्यानृतावनुकूलाविति फलम्</ref>देवा वै प्रथमेनाह्नेन्द्राय वज्रं समभरंस्तं द्वितीयेनाह्नासिञ्चंस्तं तृतीयेनाह्ना प्रायच्छंस्तं चतुर्थेऽहन्प्राहरत्तस्माच्चतुर्थेऽहन्षोळशिनं शंसति वज्रो वा एष यत्षोळशी तद्यच्चतुर्थेऽहन्षोळशिनं शंसति वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै वज्रो वै षोळशी पशव उक्थानि तम्परस्तादुक्थानाम्पर्यस्य शंसति तं यत्परस्तादुक्थानाम्पर्यस्य शंसति वज्रेणैव तत्षोळशिना पशून्परिगच्छति तस्मात्पशवो वज्रेणैव षोळशिना परिगता मनुष्यानभ्युपावर्तन्ते तस्मादश्वो वा पुरुषो वा गौर्वा हस्ती वा परिगत एव स्वयमात्मनेत एव वाचाभिषिद्ध उपावर्तते वज्रमेव षोळशिनम्पश्यन्वज्रेणैव षोळशिना परिगतो वाग्घि वज्रो वाक् षोळशी तदाहुः किं षोळशिनः षोळशित्वमिति षोळशः स्तोत्राणां षोळशः शस्त्राणां षोळशभिरक्षरैरादत्ते षोळशिभिः प्रणौति षोळशपदां निविदं दधाति तत्षोळशिनः षोळशित्वं द्वे वा अक्षरे अतिरिच्येते षोळशिनोऽनुष्टुभमभिसम्पन्नस्य वाचो वाव तौ स्तनौ सत्यानृते वाव ते। अवत्येनं सत्यं नैनमनृतं हिनस्ति य एवं वेद॥4.1॥
<ref>गौरिवीतस्य साम्नः षोळशिसामत्वविधानम्
नानदस्य साम्नश्च षोळशिसामत्वविधानम्
गौरिवीतसामपक्षे षोळशिशस्त्रस्य विहृतपाठविधिः
नानदसामपक्षे षोळशिशस्त्रस्याविहृतपाठविधिः</ref>[https://sa.wikisource.org/s/1zbp गौरिवीतं षोळशि] साम कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं गौरिवीतं तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्गौरिवीतं षोळशिसाम कुरुते [https://sa.wikisource.org/s/1zbu नानदं षोळशि] साम कर्तव्यमित्याहुरिन्द्रो वै वृत्राय वज्रमुदयच्छत्तमस्मै प्राहरत्तमभ्यहनत्सोऽभिहतो व्यनदद्यद्व्यनदत्तन्नानदं सामाभवत्तन्नानदस्य नानदत्वमभ्रातृव्यं वा एतद्भ्रातृव्यहा साम यन्नानदमभ्रातृव्यो भ्रातृव्यहा भवति य एवं विद्वान्नानदं षोळशि साम कुरुते तद्यदि नानदं कुर्युरविहृतः षोळशी शंस्तव्यो ऽविहृतासु हि तासु स्तुवते यदि गौरिवीतं विहृतः षोळशी शंस्तव्यो विहृतासु हि तासु स्तुवते॥4.2॥
<ref>षोळशिशस्त्रे गायत्रीपङ्क्त्योर्विहरणप्रकारोपदेशः
उष्णिग्बृहत्योर्विहरणप्रकारोपदेशः
द्विपदात्रिष्टुभोर्विहरणप्रकारोपदेशः
द्विपदाजगत्योर्विहरणप्रकारोपदेशः
अतिच्छन्दोनामनिर्वचनम्, तद्विधिश्च</ref>अथातश्छन्दांस्येव व्यतिषजत्या त्वा वहन्तु हरय उपो षु शृणुही गिर इति गायत्रीश्च पङ्क्तीश्च व्यतिषजति गायत्रो वै पुरुषः पाङ्क्ताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वाज्ररूपान्नैति यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्युष्णिहश्च बृहतीश्च व्यतिषजत्यौष्णिहो वै पुरुषो बार्हताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदुष्णिक्च बृहती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैत्या धूर्षु अस्मै ब्रह्मन्वीर ब्रह्मकृतिं जुषाण इति द्विपदां च त्रिष्टुभं च व्यतिषजति द्विपाद्वै पुरुषो वीर्यं त्रिष्टुप्पुरुषमेव तद्वीर्येण व्यतिषजति वीर्ये प्रतिष्ठापयति तस्मात्पुरुषो वीर्ये प्रतिष्ठितः सर्वे-षाम्पशुनां वीर्यवत्तमो यदु द्विपदा च विंशत्यक्षरा त्रिष्टुप्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपन्नैत्येष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यतिषजति द्विपाद्वै पुरुषो जागताः पशवः पुरुषमेव तत्प-शुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति तस्मात्पुरुषः पशुषु प्रतिष्ठितोऽत्ति चै-नानधि च तिष्ठति वशे चास्य यदु द्विपदा च षोळशाक्षरा जगती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति त्रिकद्रुकेषु महिषो यवा-शिरम्प्रो ष्वस्मै पुरोरथमित्यतिछन्दसः शंसति छन्दसां वै यो रसोऽत्य-क्षरत्सोऽतिछन्दसमभ्यत्यक्षरत्तदतिछन्दसोऽतिछन्दस्त्वं सर्वेभ्यो वा एष छ-न्दोभ्यः संनिर्मितो यत्षोळशी तद्यदतिछन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद॥4.3॥
<ref>महानाम्नीनामुपसर्गाणामुपसर्जनप्रकारोपदेशः
महानाम्नीनाम् ऋचां लोक त्रयसाम्येन प्रशंसा
विहरणनैरपेक्ष्येणाध्यापकैः प्रज्ञातानां नवानामनुष्टुभां विधिः
पुरुषविशेषमुपजीव्य विहृताविहृतयोः शस्त्रविशेषयोर्व्यवस्था
षोळशिशस्त्रस्य परिधानीयाया विधिः.
याज्यायाः ऋचो विधानं व्याख्या च
याज्याया ऋचः पादेषूपसर्गविधिः</ref>महानाम्नीनामुपसर्गानुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयासौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यः संनिर्मितो यत्षोलशी तद्यन्महानाम्नीनामुपसर्गानुपासृजति सर्वेभ्य एवैनं तल्लोकेभ्यः संनिर्मिमीते सर्वेभ्यो लोकेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद <ref>ऋ. [[ऋग्वेदः सूक्तं ८.६९|८.६९.१]]</ref>प्रप्र वस्त्रिष्टुभमिष<ref>ऋ. ८.६९.८</ref>मर्चत प्रार्चत <ref>ऋ. ८.६९.१३</ref>यो व्यतीँरफाणयदिति प्रज्ञाता अनुष्टुभः शंसति तद्यथेह चेह चापथेन चरित्वा पन्थानम्पर्यवेयात्तादृक्तद्यत्प्रज्ञाता अनुष्टुभः शंसति स यो व्याप्तो गतश्रीरिव मन्येताविहृतं षोळशिनं शंसयेन्नेच्छन्दसां कृछ्रादवपद्या इत्यथ यः पाप्मानमपजिघांसुः स्याद्विहृतं षोळशिनं शंसयेद्व्यतिषक्त इव वै पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत्पाप्मानं शमलं हन्त्यप पाप्मानं हते य एवं वेद <ref>ऋ. ८.६९.७</ref>उद्यद्ब्रध्नस्य विष्टपमित्युत्तमया परिदधाति स्वर्गो वै लोको ब्रध्नस्य विष्टपम्स्वर्गमेव तल्लोकं यजमानं गमयत्यपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी तद्यद् <ref>ऋ. [[ऋग्वेदः सूक्तं १०.९६|१०.९६.१३]]</ref>अपाः पूर्वेषां हरिवः सुतानामिति यजति पीतवद्वै प्रातःसवनम्प्रातःसवनादेवैनं तत्संनिर्मिमीतेऽथो इदं सवनं केवलं त इति माध्यंदिनं वै सवनं केवलम्माध्यंदिनादेवैनं तत्सवनात्संनिर्मिमीते ममद्धि सोमम्मधुमन्तमिन्द्रेति मद्वद्वै तृतीयसवनं तृतीयसवनादेवैनं तत्संनिर्मिमीते सत्रा वृषञ्जठर आ वृषस्वेति वृषण्वद्वै षोळशिनो रूपं सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्य एवैनं तत्सवनेभ्यः संनिर्मिमीते सर्वेभ्यः सवनेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद महानाम्नीनाम्पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत्षोळशी तद्यन्महानाम्नीनाम्पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद॥4.4॥</span></poem>
{{सायणभाष्यम्|
'विदा मघवन्'–इत्यस्मिन्ननुवाके प्रोक्ता ऋचो 'महानाम्न्यः' '; तासां सम्बन्धिन उपसर्गाः पञ्चविधाः । ते च आश्वलायनेन दर्शिता: -'प्र चेतन, प्र चेतया, आयाहि पिब मत्स्व, क्रतुश्छन्द ऋतं बृहत्, सुम्न आधेहि नो वसवित्यनुष्टुप्' इति ! तत्र 'प्र चेतन'-इत्येकः प्रथम उपसर्ग:', 'प्रचेतय'- इति द्वितीयः, तावुभावपि द्वितीयस्यां महानाम्न्यामाम्नातौ 'आयाहि पिब मत्स्व' - इति तृतीय उपसर्गः, तृतीयस्यां महानाम्न्यामाम्नातः । 'क्रतुश्छन्द ऋतं बृहद् '-इत्ययं चतुर्थं उपसर्गः; स च षष्ठ्यां महानाम्न्यामाम्नातः । 'सुम्न आ धेहि नो वसविति' पञ्चम उपसर्गः; स चाष्टम्यां महानाम्न्यामाम्नातः । एतेषु पञ्चसूपसर्गेषु मिलित्वा द्वात्रिंशदक्षरसद्भावाद् इयमेकाऽनुष्टुबिति सूत्रस्यार्थः । इयं चानुष्टुबविहृतषोळशिनि तथैव पठनीया, अन्यत्र तु विहृतषोळशिनि पञ्चाप्युपसर्गान् विभज्यातिच्छन्दःसु पञ्चसु योजनीयाः । अत एवोपसृज्यमानत्वाद् उपसर्गा इत्युच्यन्ते । तदेतत्संयोजनमत्र 'उपसृजति' इति शब्देन विधीयते । 'त्रिकद्रुकेषु'-इति येयं प्रथमाऽतिच्छन्दाः तस्याश्चतुःषष्ट्यक्षरत्वात् न पराण्यपेक्षते सेयमनुष्टुब्द्वयसंपत्तिः शक्येति । द्वितीयस्यामृचि तदनुष्टुब्द्वयं पूरयितुं 'प्रचेतन'- इत्यक्षरचतुष्टयं योजनीयम्, तृतीयस्यामृचि 'प्रचेतय' इति योजनीयम् । 'प्रो ष्वस्मै'- इत्यादिषु तिसृषु अवशिष्टास्त्रय उपसर्गाः क्रमेण योजनीयाः । सोऽयं प्रकार आश्वलायनेनोक्तः – 'साऽनुष्टुभमतिच्छन्दःस्ववदध्याद्, द्वितीयतृतीययोः पादयोरवसानत उपदध्यात्, प्र चेतनेति पूर्वस्यां, प्रचेतयेत्युत्तरस्याम्, उत्तरास्वितरान् पादान् षष्ठान् कृत्वाऽनुष्टुप्कारं शंसेत्' इति ॥
}}
<ref>आख्यायिका-अतिरात्रक्रतुविधानार्था
छन्दसामिन्द्रसहकारित्वप्रदर्शनम्
इन्द्रच्छन्दसामसुरनिराकरणत्वाख्यानम्
असुरनिराकरणे छन्दसां सौकर्याधिक्येन प्रशंसा
छन्दसामपिशर्वरनामव्यवहारस्य हेतुकथनम्</ref><poem><span style="font-size: 14pt; line-height: 200%">अहर्वै देवा अश्रयन्त रात्रीमसुरास्ते समावद्वीर्या एवासन्न व्यावर्तन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्रात्रीमन्ववेष्याव इति स देवेषु न प्रत्यविन्ददबिभयू रात्रेस्तमसो मृत्योस्तस्माद्धाप्येतर्हि नक्तं यावन्मत्रमि-वैवापक्रम्य बिभेति तम इव हि रात्रिर्मृत्युरिव तं वै छन्दांस्येवान्ववायंस्तं यच्छन्दांस्येवान्ववायंस्तस्मादिन्द्र श्चैव छन्दांसि च रात्रीं वहन्ति न निवि-च्छस्यते न पुरोरुङ्न धाय्या नान्या देवतेन्द्र श्च ह्येव छन्दांसि च रात्रीं वहन्ति तान्वै पर्यायैरेव पर्यायमनुदन्त यत्पर्यायैः पर्यायमनुदन्त तत्पर्यायाणाम्पर्यायत्वं तान्वै प्रथमेनैव पर्यायेणा पूर्वरात्रादनुदन्त मध्यमेन मध्यरात्रादुत्तमेनापर-रात्रादपि शर्वर्या अनुस्मसीत्यब्रुवन्नपिशर्वराणि खलु वा एतानि छन्दांसीति ह स्माहैतानि हीन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयंस्तदपिशर्वराणामपिशर्वरत्वम्॥4.5॥
<ref>अतिरात्रक्रतौ षोडशिशस्त्रादूर्ध्वं त्रयो रात्रिपर्यायाः शंसनीयाः
रात्रिपर्यायेषु प्रथमपर्याये होतुः शस्त्रम्
त्रिष्वेव पर्यायेषु शस्त्रयाज्यायाविधिः
प्रथमपर्याये प्रयोगविशेषविधिः
द्वितीयपर्याये
तृतीयपर्याये
अतिरात्रक्रतौ पवमानस्तोत्रत्रयस्य रात्रौ प्रयोगाभावः, तत्प्रयोगाभावात् अह्नो रात्रेश्च समानभागयुक्तत्वं कथमिति प्रश्नः
रात्रेरपि प्रकारान्तरेण पवमानस्तोत्रत्रयविशिष्टत्वमित्युत्तरम्
पञ्चदशस्तोत्रोपेतमहर्भवति, न तथा रात्रिः तथा च अहश्च रात्रिश्चेत्येते समानभागयुक्ते कथमिति प्रश्नः
रात्रेरपि प्रकारान्तरेण पञ्चदशस्तोत्रत्वमिति समाधानम्
अपिशर्वराणि स्तोत्राणि द्वादश
रथन्तरसाम्ना निष्पाद्यस्य सन्धिस्तोत्रस्य त्रिधात्वम्
शस्त्रबाहुल्यस्य प्रशंसा, पुनः प्रशंसा च
</ref>पान्तमा वो अन्धस इत्यन्धस्वत्यानुष्टुभा रात्रीम्प्रतिपद्यल आनुष्टुभी वै रात्रिरेतद्रात्रिरूपमन्धस्वत्यः पीतवत्यो मद्वत्यस्त्रिष्टुभो याज्या भवन्त्यभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्प्रथमेन पर्यायेण स्तुवते प्रथमान्येव पदानि पुनराददते यदेवैषामश्वा गाव आसंस्तदेवैषां तेनाददते मध्यमेन पर्यायेण स्तुवते मध्यमान्येव पदानि पुनराददते यदेवैषामनोरथा आसंस्तदेवैषां तेनाददत उत्तमेन पर्यायेण स्तुवत उत्तमान्येव पदानि पुनराददते यदेवैषां वासो हिरण्यम्मणिरध्यात्ममासीत्तदेवैषां तेनाददत आ द्विषतो वसु दत्ते निरेनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद पवमानवदहरित्याहुर्न रात्रिः पवमानवती कथमुभे पवमानवती भवतः केन ते समावद्भाजौ भवत इति यदेवेन्द्राय मद्वने सुतमिदं वसो सुतमन्ध इदं ह्यन्वोजसा सुतमिति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती तेनोभे पवमानवती भवतस्तेन ते समावद्भाजौ भवतः पञ्चदशस्तोत्रमहरित्याहुर्न रात्रिः पञ्चदशस्तोत्रा कथमुभे पञ्चदशस्तोत्रे भवतः केन ते समावद्भाजौ भवत इति द्वादश स्तोत्राण्यपिशर्वराणि तिसृभिर्देवताभिः संधिना राथंतरेण स्तुवते तेन रात्रिः पञ्चदशस्तोत्रा तेनोभे पञ्चदशस्तोत्रे भवतस्तेन ते समावद्भाजौ भवतः परिमितं स्तुवन्त्यपरिमितमनुशंसति परिमितं वै भूतमपरिमितम्भव्यमपरिमितस्यावरुद्ध्या इत्यतिशंसति स्तोत्रमति वै प्रजात्मानमति पशवस्तद्यत्स्तोत्रमतिशंसति यदेवास्यात्यात्मानं तदेवास्यैतेनावरुन्धे वरुन्धे॥4.6॥
<ref>आख्यायिका-आश्विनशस्त्रविधानार्था
आश्विनशस्त्रीयर्चां सहस्रस्याश्विनसहस्रमिति पुरातनं नाम
आश्विनशस्त्रस्य शंसनस्येतिकर्त्तव्यताविधानम्
शंसने उपस्थानस्य लक्षणविधाने प्रतिपदो विधि।
प्रतिपद्विधौ विचारः</ref>प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत्सूर्यां सावित्रीं तस्यै सर्वे देवा वरा आगच्छंस्तस्या एतत्सहस्रं वहतुमन्वाकरोद्यदेतदाश्विनमित्याचक्षतेऽनाश्विनं हैव तद्यदर्वाक्सहस्रं तस्मात्तत्सहस्रं वैव शंसेद्भूयो वा। प्राश्य घृतं शंसेद्यथा ह वा इदमनो वा रथो वाऽक्तो वर्तत एवं हैवाक्तो वर्तते। शकुनिरिवोत्पतिष्यन्नाह्वयीत। तस्मिन्देवा न समजानत ममेदमस्तु ममेदमस्त्विति ते संजानाना अब्रुन्नाजिमस्याऽऽयामहै स यो न उज्जेष्यति तस्येदं भविष्यतीति ते ऽग्नेरेवाधि गृहपतेरादित्यं काष्ठामकुर्वत तस्मादाग्नेयी प्रतिपद्भवत्याश्विनस्याग्निहोता गृहपतिः स राजेति। तद्धैक आहुरग्निं मन्ये पितरमग्मिमापिमित्येतया प्रतिपद्येत। दिवि शुक्रं यजतं सूर्यस्येति प्रथमयैव ऋचा काष्ठामाप्नोतीति। तत्तन्नाऽऽदृत्यं य एनं तत्र ब्रूयादग्निमिति वै प्रत्यपाद्यग्निमापत्स्यतीति शश्वत्तथा स्यात्। तस्मादग्निर्होता गृहपतिः स राजेत्येतयैव प्रतिपद्येत गृहपतिवती प्रजातिमती शान्ता सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥4.7॥ (17.1) (128)
<ref>आग्नेयं काण्डम्
उषस्यं काण्डम्
ऐन्द्रं काण्डम्..
आश्विनं काण्डम्
आश्विनत्ववर्णनाय प्रश्नोत्तरे</ref>तासां वै देवतानामाजिं धावन्तीनामभिसृष्टानामग्निर्मुखं प्रथमः प्रत्यपद्यत तमश्विनावन्वागच्छतां तमब्रूतामपोदिह्यावां वा इदं जेष्याव इति स तथेत्यब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्राकुरुतां तस्मादाग्नेयमाश्विने शस्यते। ता उषसमन्वागच्छतां तामब्रूतामपोदिह्यावां वा इदं जेष्याव इति सा तथेत्यब्रवीत्तस्यै वै ममेहाप्यस्त्विति तथेति तस्या अप्यत्राकुरुतां तस्मादुषस्यमाश्विने शस्यते। ताविन्द्रमन्वागच्छतां तमब्रूतामावां वा इदं मघवञ्जेष्याव इति न ह तं दधृषतुरपोदिहीति वक्तुं स तथेत्यब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्राकुरुतां तस्मादैन्द्रमाश्विने शस्यते। तदश्विना उदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामश्विनावाश्नुवातां तस्मादेतदाश्विनमित्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद। तदाहुर्यच्छस्यत आग्नेयं शस्यत उषस्यं शस्यत ऐन्द्रमथ कस्मादेतदाश्विनमित्याचक्षत इत्यश्विनौ ह तदुदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामाश्विनावाश्नुवातां तस्मादेतदाश्विनमित्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद॥4.8॥ (17.2) (129)
<ref>आख्यायिका-आश्विनशस्त्रस्य प्रशंसार्था
अश्वतरीरथेनाग्नेः आजिधावनम्
अरुणैर्गोभिरुषसः आजिधावनम्
अश्वरथेनेन्द्रस्य आजिधावनम्
गर्दभरथेन आश्विनोराजिधावनम्
सौर्याणां मन्त्रसमूहानां सङ्ख्याविधानाय विचारः
त्रयाणां छन्दसां प्रारम्भनिर्णयाय विचारः</ref>अश्वतरीरथेनाग्निराजिमधावत्तासाम्प्राजमानो योनिमकूळयत्तस्मात्ता न विजायन्ते गोभिररुणैरुषा आजिमधावत्तस्मादुषस्यागतायामरुणमिवैव प्रभात्युषसो रूपमश्वरथेनेन्द्र आजिमधावत्तस्मात्स उच्चैर्घोष उपब्दिमान्क्षत्रस्य रूपमैन्द्रो हि स गर्दभरथेनाश्विना उदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामश्विनावाश्नुवातां तस्मात्स सृतजवो दुग्धदोहः सर्वेषामेतर्हि वाहनानामनाशिष्ठो रेतसस्त्वस्य वीर्यं नाहरतां तस्मात्स द्विरेता वाजी तदाहुः सप्त सौर्याणि छन्दांसि शंसेद्यथैवाग्नेयं यथोषस्यं यथाश्विनं सप्त व देवलोकाः सर्वेषु देवलोकेषु राध्नोतीति तत्तन्नादृत्यं त्रीण्येव शंसेत्त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै तदाहुरुदु त्यं जातवेदसमिति सौर्याणि प्रति-पद्येतेति तत्तन्नादृत्यं यथैव गत्वा काष्ठामपराध्नुयात्तादृक्तत्सूर्यो नो दिव-स्पात्वित्येतेनैव प्रतिपद्येत यथैव गत्वा काष्ठामभिपद्येत तादृक्तदुदु त्यं जातवेदसमिति द्वितीयं शंसति चित्रं देवानामुदगादनीकमिति त्रैष्टुभमसौ वाव चित्रं देवानामुदेति तस्मादेतच्छंसति नमो मित्रस्य वरुणस्य चक्षस इति जागतं तद्वाशीःपदमाशिषमेवैतेना शास्त आत्मने च यजमानाय च॥4.9॥
<ref>ऐन्द्रादिप्रगाथानां विधानाय प्रस्तावः
तत्र सूर्यमतिलङ्घ्य शंसननिषेधः
आश्विनशस्त्रे ऐन्द्रप्रगाथस्य शंसनविधिः
रथन्तरयोनिप्रगाथस्य शंसनविधिः
मैत्रावरुणप्रगाथस्य शंसनविधिः
आश्विनशस्त्रस्य चितैधमुक्थमिति नामव्यवहारः</ref>तदाहुः सूर्यो नातिशस्यो बृहती नातिशस्या यत्सूर्यमतिशंसेद्ब्रह्मवर्चसमतिपद्येत यद्बृहतीमतिशंसेत्प्राणानतिपद्येतेतीन्द्र क्रतुं न आ भरेत्यैन्द्रं प्रगाथं शंसति शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहीत्यसौ वाव ज्योतिस्तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसत्यभि त्वा शूर नोनुम इति राथंतरीं योनिं शंसति राथंतरेण वै संधिनाश्विनाय स्तुवते तद्यद्राथंतरीं योनिं शंसति रथंतरस्यैव सयोनित्वायेशानमस्य जगतः स्वर्दृशमित्यसौ वाव स्वर्दृक्तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसति बहवः सूरचक्षस इति मैत्रावरुणम्प्रगाथं शंसत्यहर्वै मित्रो रात्रिर्वरुण उभे वा एषोऽहोरात्रे आरभते योऽतिरात्रमुपैति तद्यन्मैत्रावरुणम्प्रगाथं शंसत्यहोरात्रयोरेवैनं तत्प्रतिष्ठापयति सूरचक्षस इति तेन सूर्यं नातिशंसति यदु बार्हतः प्रगाथस्तेन बृहतीं नातिशंसति मही द्यौः पृथिवी च नस्ते हि द्यावापृथिवि विश्वशम्भुवेति द्यावापृथिवीये शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठासावमुत्र तद्यद्द्यावापृथिवीये शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति देवो देवी धर्मणा सूर्यः शुचिरिति तेन सूर्यं नातिशंसति यदु गायत्री च जगती च ते द्वे बृहत्यौ तेन बृहतीं नातिशंसति विश्वस्य देवी मृचयस्य जन्मनो न या रोषाति न ग्रभदिति द्विपदाम्शंसति चितैधमुक्थमिति ह स्म वा एतदाचक्षते यदेतदाश्विनं निर्ऋतिर्ह स्म पाशिन्युपास्ते यदैव होता परिधा-स्यत्यथ पाशान्प्रतिमोक्ष्यामीति ततो वा एताम्बृहस्पतिर्द्विपदामपश्यन्ना य रोषाति न ग्रभदिति तया निर्ऋत्याः पाशिन्या अधराचः पाशानपास्यत्तद्यदेतं द्विपदां होता शंसति निर्ऋत्या एव तत्पाशिन्या अधराचः पासानपास्यति स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय सर्वमायुरेति य एवं वेद मृचयस्य जन्मन इत्यसौ वाव मर्चयतीव तेन सूर्यं नातिशंसति यदु द्विपदा पुरुषछन्दसं सा सर्वाणि च्छन्दांस्यभ्याप्ता तेन बृहतीं नाति शंसति॥4.10॥
<ref>ब्राह्मणस्य परिधानीयायाविधिः
प्रजापशुकामस्य परिधानीयायाविधिः
आश्विनशस्त्रस्य तेजोब्रह्मवर्च्चसकामस्य परिधानीयाविधिः
वेदनपूर्वकानुष्ठानस्य नानाविधाप्रशंसा
याज्याद्वयविधानम्, तयोः प्रशंसा च
ब्राह्मणस्पत्यायाः बृहत्याश्च सूर्यानतिक्रमहेतुप्रदर्शनम्
चतुःसंस्थस्य ज्योतिष्टोमस्य होत्रविधिसमापनम्</ref>ब्राह्मणस्पत्यया परिदधाति ब्रह्म वै बृहस्पतिर्ब्रह्मण्येवैनं तदन्ततः प्रतिष्ठापयत्येवा पित्रे विश्वदेवाय वृष्ण इत्येतया परिदध्यात्प्रजाकामः पशुकामो बृहस्पते सुप्रजा वीरवन्त इति प्रजया वै सुप्रजा वीरवान्वयं स्याम पतयो रयीणामिति प्रजावान्पशुमान्रयिमान्वीरवान्भवति यत्रैवं विद्वानेतया परिदधाति बृहस्पते अति यदर्यो अर्हादित्येतया परिदध्यात्तेजस्कामो ब्रह्मवर्च-सकामोऽतीव वान्यान्ब्रह्मवर्चसमर्हति द्युमदिति द्युमदिव वै ब्रह्मवर्चसं विभातीति वीव वै ब्रह्मवर्चसम्भाति यद्दीदयच्छवस ऋतप्रजातेति दीदायेव वै ब्रह्मवर्चसं तदस्मासु द्रविणं धेहि चित्रमिति चित्रमिव वै ब्रह्मवर्चसम्ब्रह्मवर्चसी ब्रह्मयशसी भवति यत्रैवं विद्वानेतया परिदधाति तस्मादेवं विद्वानेतयैव परिदध्याद्ब्राह्मणस्पत्या तेन सूर्यं नातिसंसति यदु त्रिष्टुभं त्रिः शंसति सा सर्वाणि छन्दांस्यभ्याप्ता तेन बृहतीं नातिशंसति गायत्र्या च त्रिष्टुभा च वषट्कुर्याद्ब्रह्म वै गायत्री वीर्यम्त्रिष्टुब्ब्रह्मणैव तद्वीर्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी वीर्यवान्भवति यत्रैवं विद्वान्गायत्र्या च त्रिष्टुभा च वषट्करोत्यश्विना वायुना युवं सुदक्षो भा पिबतमश्विनेति गायत्र्या च विराजा च वषट्कुर्याद्ब्रह्म वै गायत्र्यन्नं विराद्ब्रह्मणैव तदन्नाद्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी भवति ब्रह्माद्यमन्नमत्ति यत्रैवं विद्वान्गायत्र्या च विराजा च वषट्करोति तस्मादेवं विद्वान्गायत्र्या चैव विराजा च वषट्कुर्यात्प्र वामन्धांसि मद्यान्यस्थुरुभा पिबतमश्विनेत्येताभ्याम्॥4.11॥
<ref>गवामयननामसंवत्सरसत्रस्य विधानारम्भः
एकैकदिनसाध्यस्य सोमप्रयोगस्याहःशब्देन व्यवहारः
संवत्सरसत्रस्य आद्ये दिवसे अतिरात्रसंस्थस्य सोमस्य प्रयोगविधिः
द्वितीयदिने उक्थ्यसंस्थस्य सोमस्य प्रयोगविधिः
अग्निष्टोमसंस्थस्य सोमस्य च प्रयोगविधिः
द्वितीयदिनस्य आरम्भणीय नाम
आरम्भणीयनामतात्पर्यकथनम्
द्वितीयदिने चतुर्विशस्तोमविधिस्तत्प्रशंसा च
चतुर्विंशस्तोमस्य छन्दोगाम्नातस्वरूपप्रदर्शनम्
चतुर्विंशनामनिर्वचनम्, तत्स्तोमप्रशंसा च
गवामयननामविकृतियागे प्रकृतिवत् स्तोत्रशस्त्रविधिः
आरम्भणीयेऽहनि स्तोत्रसङ्ख्या ऋक्सङ्ख्या च
षष्ट्यधिकशतत्रयसङ्ख्याकानां स्तोत्रियाणां विधिः
आरम्भणीयाहस्याग्निष्टोमसंस्थत्वपक्षे बहिष्पवमानमाध्यन्दिन
पवमानार्भवपवमानस्तोत्रेषु अष्टाचत्वारिंशस्तोमविधिः
छन्दोगाम्नातमष्टाचत्वारिंशस्तोमस्वरूपम्</ref>चतुर्विंशमेतदहरुपयन्त्यारम्भणीयम्। एतेन वै संवत्सरमारभन्त एतेन स्तोमांश्च च्छन्दांसि चैतेन सर्वा देवता अनारब्धं वै तच्छन्दोऽनारब्धा सा देवता यदेतस्मिन्नहनि नाऽऽरभन्ते तदारम्भणीयस्याऽऽरम्भणीयत्वम्। चतुर्विंशस्तोमो भवति तच्चतुर्विंशस्य चतुर्विंशत्वम्। चतुर्विंशतिर्वा अर्धमासा अर्धमासश एव तत्संवत्सरमारभन्ते। उक्थ्यो भवति पशवो वा उक्थानि पशूनामवरुद्ध्यै। तस्य पञ्चदश स्तोत्राणि भवन्ति पञ्चदश शस्त्राणि स मासो मासश एव तत्संवत्सरमारभन्ते। तस्य षष्टिश्च त्रीणि च शतानि स्तोत्रियास्तावन्ति संवत्सरस्याहान्यहःश एव तत्संवत्सरमारभन्ते। अग्निष्टोम एतदहः स्यादित्याहुरग्निष्टोमो वै संवत्सरो न वा एतदन्योऽग्निष्टोमादहर्दाधार न विव्याचेति। स यद्यग्निष्टोमः स्यादष्टाचत्वारिंशास्त्रयः पवमानाः स्युश्चतुर्विंशानीतराणि स्तोत्राणि तदु षष्टिश्चैव त्रीणि च शतानि स्तोत्रियास्तावन्ति संवत्सरस्याहान्यहःश एव तत्संवत्सरमारभन्ते। उक्थ्य एव स्यात्पशुसमृद्धो यज्ञः पशुसमृद्धं सत्रं सर्वाणि चतुर्विंशानि स्तोत्राणि प्रत्यक्षाद्ध्येततदहश्चतुर्विंशं तस्मादुक्थ्य एव स्यात्॥4.12॥ (17.6) (133)
<ref>पृष्ठस्तोत्रे चोदकप्राप्तस्य विकल्पितस्य सामद्वयस्य विविध प्रशंसा
गवामयनादिषु सत्रेषु पृष्ठस्तोत्रे बृहद्रथन्तरयोः परित्यागनिषेधः
पृष्ठस्तोत्रे बृहद्रथन्तरयोरन्यतरपरित्यागे दोषाभावः
वैरूप-वैराज-शाक्वरसाम्नां परिचयादि
आरम्भणीयाहस्यानुष्ठानप्रशंसादि -
सत्रगतस्योत्तरपक्षस्य प्रत्यवरोहविधिः
संवत्सरसत्रस्य मध्याहस्य विषुवतो दिवाकीर्त्त्यनामहेतुः</ref>बृहद्रथंतरे सामनी भवत एते वै यज्ञस्य नावौ संपारिण्यौ यद्बृहद्रथंतरे ताभ्यामेव तत्संवत्सरं तरन्ति। पादौ वै बृहद्रथंतरे शिर एतदहः पादाभ्यामेव तच्छ्रियं शिरोऽभ्यायन्ति। पक्षौ वै बृहद्रथंतरे शिर एतदहः पक्षाभ्यामेव तच्छ्रियं शिरोऽभ्यायुवते। ते उभे न समवसृज्ये य उभे समवसृजेयुर्यथैव च्छिन्ना नौर्बन्धनात्तीरं तीरमृच्छन्ती प्लवेतैवमेव ते सत्रिणस्तीरंतीरमृच्छन्तः प्लवेरन्य उभे समवसृजेयुः। तद्यदि रथंतरमवसृजेयुर्बृहतैवोभे अनवसृष्टे अथ यदि बृहदवसृजेयू रथंतरेणैवोभे अनवसृष्टे। यद्वै रथंतरं तद्वैरूपं यद्बृहत्तद्वैराजं यद्रथंतरं तच्छाक्वरं यद्बृहत्तद्रैवतमेवमेते उभे अनवसृष्टे भवतः। ये वा एवं विद्वांस एतदहरुपयन्त्याप्त्वा वै तेऽहःशः संवत्सरमाप्त्वाऽर्धमासश आप्त्वा मासश आप्त्वा स्तोमांश्च च्छन्दांसि चाऽऽप्त्वा सर्वा देवतास्तप एव तप्यमानाः सोमपीथं भक्षयन्तः संवत्सरमभिषुण्वन्त आसते। ये वा अत ऊर्ध्वं संवत्सरमुपयन्ति गुरुं वै ते भारमभिनिदधते स वै गुरुर्भारः शृणात्यथ य एनं परस्तात्कर्मभिराप्त्वाऽवस्तादुपैति स वै स्वस्ति संवत्सरस्य पारमश्नुते॥4.१३॥ (17.7) (134)
<ref>संवत्सरसत्रस्य महाव्रतनामके उपान्त्येऽहनि निष्केवल्यशस्त्रे विशेषविधिः
आद्यान्तयोः प्रायणीयोदयनीययोरतिरात्रसंस्थत्वविधिः
प्रायणीयोदयनीययोरनुष्ठानस्य तद्वेदनस्य च प्रशंसा</ref>यद्वै चतुर्विंशं तन्महाव्रतं बृहद्दिवेनात्र होता रेतः सिञ्चति तददो महाव्रतीयेनाह्ना प्रजनयति संवत्सरेसंवत्सरे वै रेतः सिक्तं जायते तस्मात्समानं बृहद्दिवो निष्केवल्यं भवत्येष ह वा एनं परस्तात्कर्मभिराप्त्वावस्तादुपैति य एवं विद्वानेतदहरुपैति स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्यावारं च पारं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवारमुदयनीयः पारं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्यावरोधनं चोद्रोधनं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवरोधनमुदयनीय उद्रोधनं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्य प्राणोदानौ वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयः प्राण उदान उदयनीयः। स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद य एवं वेद॥4.14॥
<ref>अभिप्लवषडहपूर्वभागानां ज्योतिर्गौरायुरिति याज्ञिक प्रसिद्धानां त्रयाणामह्ना विधानम्
अभिप्लवषडहोत्तरभागानामायुर्गौर्ज्योतिरिति याज्ञिकप्रसिद्धानां त्रयाणामह्नां विधानम्
अभिप्लवषडहे संख्याविशेषाणां विधानम्, प्रशंसा च</ref>ज्योतिर्गौरायुरिति स्तोमेभिर्यन्त्ययं वै लोको ज्योतिरन्तरिक्षं गौरसौ लोक आयुः स एवैष उत्तरस्त्र्यहो ज्योतिर्गौरायुरिति त्रीण्यहानि गौरायुर्ज्योतिरिति त्रीण्ययं वै लोको ज्योतिरसौ लोको ज्योतिस्ते एते ज्योतिषी उभयतः संलोकेते तेनैतेनोभयतोज्योतिषा षळहेन यन्ति तद्यदेतेनोभयतोज्योतिषा षळहेन यन्त्यनयोरेव तल्लोकयोरुभयतः प्रतितिष्ठन्तो यन्त्यस्मिंश्च लोकेऽमुष्मिंश्चोभयोः परियद्वा एतद्देवचक्रं यदभिप्लवः षळहस्तस्य यावभितोऽग्निष्टोमौ तौ प्रधी ये चत्वारो मध्य उक्थ्यास्तन्नभ्यं गच्छति वै वर्तमानेन यत्र कामयते तत्स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै तद्वेद यत्प्रथमः षळहः स वै स्वस्ति संवत्सरस्य पारमश्नुते यस्तद्वेद यद्द्वितीयो यस्तद्वेद यत्तृतीयो यस्तद्वेद यच्चतुर्थो यस्तद्वेद यत्पञ्चमः॥4.15॥
<ref>अभिप्लवषडहस्यैकस्मिन् मासि पञ्चकृत्व आवृत्तेर्विधानम्
पञ्चसु षडहेषु प्रथमस्य विध्यनुवादप्रशंसे
द्वितीयस्य, तृतीयस्य
चतुर्थस्य, पञ्चमस्य
तस्यैव षडहपञ्चकस्य पुनः प्रशंसा</ref>प्रथमं षळहमुपयन्ति षळ् अहानि भवन्ति षड्वा ऋतव ऋतुश एव तत्संवत्सरमाप्नुवन्त्यृतुशान्संवत्सरे प्रतितिष्ठन्तो यन्ति द्वितीयं षळहमुपयन्ति द्वादशाहानि भवन्ति द्वादश वै मासा मासश एव तत्संवत्सरमाप्नुवन्ति मासशः संवत्सरे प्रतितिष्ठन्तो यन्ति तृतीयं षळहमुपयन्त्यष्टादशाहानि भवन्ति तानि द्वेधा नवान्यानि नवान्यानि नव वै प्राणा नव स्वर्गा लोकाः प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति चतुर्थं षळहमुपयन्ति चतुर्विंशतिरहानि भवन्ति चतुर्विंशतिर्वा अर्धमासा अर्धमासश एव तत्संवत्सरमाप्नुवन्त्यर्धमाशशः संवत्सरे प्रतितिष्ठन्तो यन्ति पञ्चमं षळहमुपयन्ति त्रिंशदहानि भवन्ति त्रिंशदक्षरा वै विराड्विराळ् अन्नाद्यं विराजमेव तन्मासिमास्यभिसम्पादयन्तो यन्त्यन्नाद्याकामाः खलु वै सत्रमासत तद्यद्विराजम्मासिमास्यभिसम्पादयन्तो यन्त्यन्नाद्यमेव तन्मासिमास्यवरुन्धाना यन्त्यस्मै च लोकायामुष्मै चोभाभ्याम्॥4.16॥
<ref>संवत्सरसत्राणां प्रकृतिभूतस्य गवामयनस्य विधिः
आख्यायिका-दशमाससम्पाद्यस्य गवामयनस्य प्रशंसा
द्वादशमाससम्पाद्यस्य गवामयनस्य प्रशंसा
आदित्यानामयनाङ्गिरसामयनयोः सत्रयोर्विधानार्था
गवामयनविकृतिरूपस्य आदित्यानामयनस्याहःक्लृप्तिविधानम्
अङ्गिरसामयनस्याहःक्लृप्तिविधानम्
आदित्यानामयनाङ्गिरसामयनयोरभिप्लवषडहपृष्ठषडहयोर्वर्णनम्
गवामयनादिषु सत्रेषु पूर्वोत्तरयोर्मासषट्कयोः मध्यवर्त्तिनो</ref>गवामयनेन यन्ति गावो वा आदित्या आदित्यानामेव तदयनेन यन्ति गावो वै सत्रमासत शफाञ्छृङ्गाणि सिषासन्त्यस्तासां दशमे मासि शफाः शृङ्गाण्यजायन्त ता अब्रुवन्यस्मै कामायादीक्षामह्यापाम तमुत्तिष्ठामेति ता या उदतिष्ठंस्ता एताः शृङ्गिण्योऽथ याः समापयिष्यामः संवत्सरमित्यासत तासा-मश्रद्धया शृङ्गाणि प्रावर्तन्त ता एतास्तूपरा ऊर्जं त्वसुन्वंस्तस्मादु ताः सर्वा-नृतून्प्राप्त्वोत्तरमुत्तिष्ठन्त्यूर्जं ह्यसुन्वन्सर्वस्य वै गावः प्रेमाणं सर्वस्य चारुतां गताः सर्वस्य प्रेमाणं सर्वस्य चारुतां गच्छति य एवं वेदादित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयम्पूर्व एष्यामो वयमिति ते हादित्याः पूर्वे स्वर्गं लोकं जग्मुः पश्चेवाङ्गिरसः षष्ट्यां वा वर्षेषु यथा वा प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वेऽभिप्लवाः षळहा आक्ष्यन्त्यन्यान्यहानि तदादित्यानामयनम्प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वे पृष्ठ्याः षळहा आक्ष्यन्त्यन्यान्यहानि तदङ्गिरसामयनं सा यथा स्रुतिरञ्जसाय-न्येवमभिप्लवः षळहः स्वर्गस्य लोकस्याथ यथा महापथः पर्याण एवम्पृष्ठ्यः षळहः स्वर्गस्य लोकस्य तद्यदुभाभ्यां यन्त्युभाभ्यां वै यन्न रिष्यत्युभयोः कामयोरुपाप्त्यै यश्चाभिप्लवे षळहे यश्च पृष्ठ्ये॥4.17॥
<ref>विषुवन्नामकस्याह्नो विधानम्
छन्दोगाम्नातस्येकविंशस्तोमस्य स्वरूपवर्णनम्
एकविंशस्तोमस्यादित्यसाम्येन प्रशंसा, तत्र शाखान्तरीयश्रुतिश्च
विषुवतोऽह्नः मासषट्कयोरतिरिक्तत्वमादित्यसाम्येन प्रशंसां च
उभयतः दशकद्वयस्य विधानम्
स्वरसामाख्यानामह्नां प्रशंसा
स्वरसामाख्यानामह्नामेव परस्सामेति नामान्तरम्
स्वरसामाख्येष्वहस्तु सप्तदशस्तोमानां प्रशंसा
विषुवत एव प्रशंसामभिप्रेत्य तद्रूपत्वेनोपचरितस्यादित्यस्य प्रशंसा</ref>एकविंशमेतदहरुपयन्ति विषुवन्तम्मध्ये संवत्सरस्यैतेन वै देवा एकविंशे-नादित्यं स्वार्गय लोकायोदयछन्स एष इत एकविंशस्तस्य दशावस्तादहानि दिवाकीर्त्यस्य भवन्ति दश परस्तान्मध्य एष एकविंश उभयतो विराजि प्रतिष्ठित उभयतो हि वा एष विराजि प्रतिष्ठितस्तस्मादेषोऽन्तरेमाँ ल्लोकान्यन्न व्यथते तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तं त्रिभिः स्वर्गैर्लोकैरवस्तात्प्रत्युत्तभ्नुवन्स्तोमा वै त्रयः स्वर्गा लोकास्तस्य पराचो-ऽतिपातादबिभयुस्तं त्रिभिः स्वर्गैर्लोकैः परस्तात्प्रत्यस्तभ्नुवन्स्तोमा वै त्रयः स्वर्गा लोकास्तत्त्रयोऽवस्तात्सप्तदशा भवन्ति त्रयाः परस्तान्मध्य एष एकविंश उभयतः स्वरसामभिर्धृत उभयतो हि वा एष स्वरसामभिर्धृतस्तस्मादे-षोऽन्तरेमाँ ल्लोकान्यन्न व्यथते तस्य वै देवा आदित्यस्य स्वर्गाल्लोका-दवपातादबिभयुस्तम्परमैः स्वर्गैर्लोकैरवस्तात्प्रत्युत्तभ्नुवन्स्तोमा वै परमाः स्वर्गा लोकास्तस्य पराचोऽतिपातादबिभयुस्तम्परमैः स्वर्गैर्लोकैः परस्ता-त्प्रत्यस्तभ्नुवन्स्तोमा वै परमाः स्वर्गा लोकास्तत्त्रयोऽवस्तात्सप्तदशा भवन्ति त्रयः परस्तात्ते द्वौद्वौ सम्पद्य त्रयश्चतुस्त्रिण्शा भवन्ति चतुस्त्रिंशो वै स्तोमा-नामुत्तमस्तेषु वा एष एतदध्याहितस्तपति तेषु हि वा एष एतदध्याहितस्तपति स वा एष उत्तरोऽस्मात्सर्वस्माद्भूताद्भविष्यतः सर्वमेवेदमतिरोचते यदिदं किंचोत्तरो भवति यस्मादुत्तरो बुभूषति तस्मादुत्तरो भवति य एवं वेद ।।4.१८।।
<ref>स्वरसामाख्यानामह्नां विधानम्, स्वरसामनामनिर्वचनञ्च
स्वरसामभ्यः सर्वेभ्योऽधस्तात् अभिजिदाख्यस्याह्नः उपरिष्टात् विश्वजिदाख्यस्याह्नो विधानम्
विषुवत्यहनि महादिवाकीर्त्त्यादिपञ्चसामविधानम्
महादिवाकीर्त्त्यस्य परिचयः, तस्य पृष्ठसामत्ववर्णनं च
विकर्णस्य परिचयः, तस्य ब्रह्मसामत्ववर्णनं च
भाषाख्यसाम्नः परिचयः, तस्य अग्निष्टोमसामत्ववर्णनं च
बृहद्रथन्तरयोस्साम्नोर्माध्यन्दिनपवमानार्भवपवमानयोर्गेयत्वम्
प्रातरनुवाकस्य चोदकप्राप्तकालबाधनाय कालान्तरविधानम्
गवामयनादिके विकृतौ सवनीयपशुविषये विशेषविधिः
सामिधेनीविषये विशेषविधिः
निष्केवल्यशस्त्रे एकपञ्चाशतं द्विपञ्चाशतं वा शस्ता निविदाधानम्
ततस्तावतीनामेवर्चां शंसनविधानम्</ref>स्वरसाम्न उपयन्तीमे वै लोकाः स्वरसामान इमान्वै लोकान्स्वरसामभिरस्पृण्वंस्तत्स्वरसाम्नां स्वरसामत्वं तद्यत्स्वरसाम्न उपयन्त्येष्वेवैनं तल्लोकेष्वाभजन्ति तेषां वै देवाः सप्तदशानाम्प्रव्लयादबिभयुः समा इव वै स्तोमा अविगूळ्हा इवेमे ह न प्रव्लियेरन्निति तान्सर्वैः स्तोमैरवस्तात्पर्यार्षन्सर्वैः पृष्ठैः परस्तात्तद्यदभिजित्सर्वस्तोमोऽवस्ताद्भवति विश्वजित्सर्वपृष्ठः परस्तात्तत्सप्तदशानुभयतः पर्यृषन्ति धृत्या अप्रव्लयाय तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तम्पञ्चभी रश्मिभिरुदवयन्रश्मयो वै दिवाकीर्त्यानि महादिवाकीर्त्यं पृष्ठं भवति विकर्णं ब्रह्मसाम भासमग्निष्टोमसामोभे बृहद्रथंतरे पवमानयोर्भवतस्तदादित्यम्पञ्चभी रश्मिभिरुद्वयन्ति धृत्या अनवपातायोदित आदित्ये प्रातरनुवाकमनुब्रूयात्सर्वं ह्येवैतदहर्दिवाकीर्त्यम्भवति सौर्यम्पशुमन्यङश्वेतं सवनीयस्योपालम्भ्यमालभेरन्सूर्यदेवत्यं ह्येतदहरेकविंशतिं सामिधेनीरनुब्रूयात्प्रत्यक्षाद्ध्येतदहरेकविंशमेकपञ्चाशतं द्विपञ्चाशतं वा शस्त्वा मध्ये निविदं दधाति तावतीरुत्तराः शंसति शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रिय आयुष्येवैनं तद्वीर्य इन्द्रिये दधाति॥4.19॥
<ref>दूरोहणनामकस्य सूक्तस्य शंसनविधिः, तत्प्रशंसा च
हंसवतीतिप्रसिद्धस्यर्चः शंसनविधिः, तद्व्याख्यानं च
हंसवतीनाममन्त्रस्य तात्पर्यवर्णंनादि
स्वर्गकामस्य हंसवतीस्थाने तार्क्ष्यसूक्तशंसनविधिः
तार्क्ष्यसूक्तस्य प्रथमायाः ऋचो व्याख्यानादि
द्वितीयस्या ऋचो व्याख्यानादि
तृतीयस्या ऋचो व्याख्यानादि</ref>दूरोहणं रोहति स्वर्गो वै लोको दूरोहणं स्वर्गमेव तल्लोकं रोहति य एवं वेद यदेव दूरोहणम् असौ वै दूरोहो योऽसौ तपति कश्चिद्वा अत्र गच्छति स यद्दूरोहणं रोहत्येतमेव तद्रोहति हंसवत्या रोहति हंसः शुचिषदित्येष वै हंसः शुचिषद्वसुरन्तरिक्षदित्येष वै वसुरन्तरिक्षसद्धोता वेदिषदित्येष वै होता वेदिषदतिथिर्दुरोणसदित्येष वा अतिथिर्दुरोणसन्नृषदित्येष वै नृषद्वरसदित्येष वै वरसद्वरं वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपत्यृतसदित्येष वै सत्य-सद्व्योमसदित्येष वै व्योमसद्व्योम वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपत्यब्जा इत्येष वा अब्जा अद्भ्यो वा एषा प्रातरुदेत्यपः सायम्प्रविशति गोजा इत्येष वै गोजा ऋतजा इत्येष वै सत्यजा अद्रिजा इत्येष वा अद्रिजाः ऋतमित्येष वै सत्यमेष एतानि सर्वाण्येषा ह वा अस्य छन्दस्सु प्रत्यक्षतमादिव रूपं तस्माद्यत्र क्व च दूरोहणं रोहेद्धंसवत्यैव रोहेत्तार्क्ष्ये स्वर्गकामस्य रोहेत्तार्क्ष्यो ह वा एतं पूर्वोऽध्वानमैद्यत्रादो गायत्री सुपर्णो भूत्वा सोमामाहरत्तद्यथा क्षेत्रज्ञमध्वनः पुरएतारं कुर्वीत तादृक्तद्यदेव तार्क्ष्येऽयं वै तार्क्ष्यो योऽयं पवत एष स्वर्गस्य लोकस्याभिवोळ्हा त्यमू षु वाजिनं देवजूतमित्येष वै वाजी देवजूतः सहावानं तरुतारं रथानामित्येष वै सहावांस्तरुतैष हीमाँल्लोकान्सद्यस्तरत्यरिष्टनेमिं पृतनाजमाशुमित्येष व अरिष्टनेमिः पृतनाजिदाशुः स्वस्तय इति स्वस्तितामाशास्ते तार्क्ष्यमिहा हुवेमेति ह्वयत्येवैनमेतदिन्द्रस्येव रातिमाजोहुवानाः स्वस्तय इति स्वस्तितामेवाशास्ते नावमिवा रुहेमेति समेवैनमेतदधिरोहति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्या उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषामेतीमे एवैतदनुमन्त्रयत आचपराचमेष्यन्सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततानेति प्रत्यक्षं सूर्य-मभिवदति सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्यामित्याशिषमेवैतेनाशास्त आत्मने च यजमानेभ्यश्च॥4.20॥</span></poem>[[File:तार्क्ष्य साम Eagle chant.ogg|thumb|तार्क्ष्य साम Eagle chant]]
<poem><span style="font-size: 14pt; line-height: 200%">
<ref>दूरोहणसूक्तशंसने आरोहप्रकारोपदेशः
अवरोहप्रकारोपदेशः
पशुकामस्य मिथुनसूक्तानां शंसनविधिः</ref>आहूय दूरोहणं रोहति स्वर्गो वै लोको दूरोहणं वागाहावो ब्रह्म वै वाक्स यदाह्वयते तद्ब्रह्मणाऽऽहावेन स्वर्गं लोकं रोहति। स पच्छः प्रथमं रोहतीमं तं लोकमाप्नोत्यथार्धर्चशोऽन्तरिक्षं तदाप्नोत्यथ त्रिपद्याऽमुं तं लोकमाप्नोत्यथ केवल्या तदेतस्मिन्प्रतितिष्ठति य एष तपति। त्रिपद्या प्रत्यवरोहति तथा शाखां धारयमाणस्तदमुष्मिँल्लोके प्रतितिष्ठत्यर्धर्चशोऽन्तरिक्षे पच्छोऽस्मिँल्लोक आप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँल्लोके प्रतितिष्ठन्ति। अथ य एककामाः स्युः स्वर्गकामाः परा़ञ्चमेव तेषां रोहेत्ते जयेयुर्हैव स्वर्गं लोकम्। नेत्त्वेवास्मिँल्लोके ज्योगिव वसेयुः। मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दांसि पशूनामवरुद्ध्यै॥4.21॥ (18.7) (142)
<ref>विषुवन्नामकस्याहो मनुष्यसाम्येन प्रशंसा
विषुवद्विधौ कश्चिद् विचारः, विषुवत्प्रशंसा च
महाव्रताख्येऽहनि कस्यचित् पशोर्विधानम्, तद्देवताप्रशंसा च</ref>यथा वै पुरुष एवं विषुवांस्तस्य यथा दक्षिणोऽर्ध एवं पूर्वोऽर्धो विषुवतो यथोत्तरोऽर्ध एवमुत्तरोऽर्धो विषुवतस्तस्मादुत्तर इत्याचक्षते प्रबाहुक्सतः शिर एव विषुवान्बिदलसंहित इव वै पुरुषस्तद्धापि स्यूमेव मध्ये शीर्ष्णो विज्ञायते तदाहुर्विषुवत्येवैतदहः शंसेद्विषुवान्वा एतदुक्थानामुक्थं विषुवान्विषुवानिति ह विषुवन्तो भवन्ति श्रेष्ठतामश्नुवत इति तत्तन्नादृत्यं संवत्सर एव शंसेद्रेतो वा एतत्संवत्सरं दधतो यन्ति यानि वै पुरा संवत्सराद्रेतांसि जायन्ते यानि पञ्चमास्यानि यानि षण्मास्यानि स्रीव्यन्ति वै तानि न वै तैर्भुञ्जतेऽथ यान्येव दशमास्यानि जायन्ते यानि सांवत्सरिकाणि तैर्भुञ्जते तस्मात्संवत्सर एवैतदहः शंसेत्संवत्सरो ह्येतदहराप्नोति संवत्सरं ह्येतदहराप्नुवन्त्येष ह वै संवत्सरेण पाप्मानमपहतैष विषुवताङ्गेभ्यो हैव मासैः पाप्मानमपहते शीर्ष्णो विषुवता अप संवत्सरेण पाप्मानं हतेऽप विषुवता य एवं वेद वैश्वकर्मणमृषभं सवनीयस्योपालम्भ्यमालभेरन्द्विरूपमुभयत एतं महाव्रतीयेऽहनीन्द्रो वै वृत्रं हत्वा विश्वकर्माऽभवत्प्रजापतिः प्रजाः सृष्ट्वा विश्वकर्माऽभवत्संवत्सरो विश्वकर्मेन्द्र मेव तदात्मानं प्रजापतिं संवत्सरं विश्वकर्माणमाप्नुवन्तीन्द्र एव तदात्मनि प्रजापतौ संवत्सरे विश्वकर्मण्यन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद य एवं वेद॥4.22॥
<ref>आख्यायिका-द्वादशाहक्रतुविधानार्था
शाखान्तरीयविधिश्रवणात् द्वादशाहयागस्य विध्युन्नयनम्
द्वादशाहयागस्य अहःक्लृप्तिप्रदर्शनम्</ref>प्रजापतिरकामयत प्रजायेय भूयान्स्यामिति स तपोऽतप्यत स तपस्तप्त्वेमं द्वादशाहमप्श्यदात्मन एवाङ्गेषु च प्राणेषु च तमात्मन एवाङ्गेभ्यश्च प्राणेभ्यश्च द्वादशधा निरमिमीत तमाहरत्तेनायजत ततो वै सोऽभवदात्मना प्र प्रजया पशुभिरजायत भवत्यात्मना प्र प्रजया पशुभिर्जायते य एवं वेद सोऽकामयत कथं नु गायत्र्या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमृध्नुयामिति तं वै तेजसैव पुरस्तात्पर्यभवच्छन्दोभिर्मध्यतोऽक्षरैरुपरिष्टाद्गायत्र्या सर्वतो द्वादशाहम्परिभूय सर्वामृद्धिमार्ध्नोत्सर्वामृद्धिमृध्नोति य एवं वेद यो वै गायत्रीं पक्षिणीं चक्षुष्मतीं ज्योतिष्मतीम्भास्वतीं वेद गायत्र्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेत्येषा वै गायत्री पक्षिणी चक्षुष्मती ज्योतिष्मती भास्वती यद्द्वादशाहस्तस्य यावभितोऽतिरात्रौ तौ पक्षौ यावन्तराग्निष्टोमौ ते चक्षुषी येऽष्टौ मध्य उक्थ्याः स आत्मा गायत्र्या पक्षिण्या चक्षुष्मत्या ज्योतिष्मत्या भास्वत्या स्वर्गं लोकमेति य एवं वेद॥4.23॥
<ref>व्यूढद्वादशाहयागस्य विधिः
व्यूढद्वादशाहे दीक्षादिसङ्ख्याविकल्पं बाधित्वा नियमः
उपसस्तु च विशेषविधिः
द्वादशसु दिनेषु सोमाभिषवविधिः
दीक्षोपसत्सुत्यादिनसङ्ख्यानां प्रशंसा
बृहत्यादिच्छन्दोविषयकविचारः</ref>त्रयश्च वा एते त्र्यहा आ दशममहरा द्वावतिरात्रौ यद्द्वादशाहो द्वादशाहानि दीक्षितो भवति यज्ञिय एव तैर्भवति द्वादश रात्रीरुपसद उपैति शरीरमेव ताभिर्धूनुते द्वादशाहम्प्रसुतो भूत्वा शरीरं धूत्वा शुद्धः पूतो देवता अप्येति य एवं वेद षट्त्रिंशदहो वा एष यद्द्वादशाहः षट्त्रिंशदक्षरा वै बृहती बृहत्या वा एतदयनं यद्द्वादशाहो बृहत्या वै देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षम्दशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठन्प्रतितिष्ठति य एवं वेद तदाहुर्यदन्यानि छन्दांसि वर्षीयांसि भूयोऽक्षरतराण्यथ कस्मादेताम्बृहतीत्याचक्षत इत्येतया हि देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षंशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठंस्तस्मादेतां बृहतीत्याचक्षते। अश्नुते यद्यत्कामयते य एवं वेद॥4.24॥
<ref>द्वादशाहयागस्य यजनयाजनाधिकारिणोर्निर्णयः
द्वादशाहे दीक्षां प्राप्तवत्सु यजमानेषु दीक्षाप्राप्तेः प्रशंसा
यजमानपापविनाशहेतुत्वात् ऋत्विजः प्रशंसा
द्वादशाहयागस्य ज्येष्ठत्वेन प्रशंसा
ज्यैष्ठ्यश्रैष्ठ्यहेतुत्वे उदाहरणप्रदर्शनम्
द्वादशाहयागे पापपुरुषस्य याज्यत्वनिषेधः
व्यूढद्वादशाहे प्रथमैकादशद्वादशदिनव्यतिरिक्तो यो नवरात्रः, तत्र
ये त्रयस्त्र्यहाः सम्पन्नाः तेषां प्रशंसा</ref>प्राजापतियज्ञो वा एष यद्द्वादशाहः प्रजापतिर्वा एतेनाग्रेऽयजत द्वादशाहेन सोऽब्रवीदृतूंश्च मासांश्च याजयत मा द्वादशाहेनेति तं दीक्षयित्वानपक्रमं गमयित्वाब्रुवन्देहि नु नोऽथ त्वा याजयिष्याम इति तेभ्य इषमूर्जम्प्रायछत्सैषोर्गृतुषु च मासेषु च निहिता ददतं वै ते तमयाजयंस्तस्माद्ददद्याज्यः प्रतिगृह्णन्तो वै ते तमयाजयंस्तस्मात्प्रतिगृह्णता याज्यमुभये राध्नुवन्ति य एवं विद्वांसो यजन्ते च याजयन्ति च ते वा इम ऋतवश्च मासाश्च गुरव इवामन्यन्त द्वादशाहे प्रतिगृह्य तेऽब्रुवन्प्रजापतिं याजय नो द्वादशाहेनेति स तथेत्यब्रवीत्ते वै दीक्षध्वमिति ते पूर्वपक्षाः पूर्वे दीक्षन्त ते पाप्मानमपाहत तस्मात्ते दिवेव दिवेव ह्यपहतपाप्मानोऽपरपक्षा अपरेऽदीक्षन्त ते नतराम्पाप्मानमपाहत तस्मात्ते तम इव तम इव ह्यनपहतपाप्मानस्तस्मादेवं विद्वान्दीक्षमाणेषु पूर्वः-पूर्व एव दिदीक्षिषेता प पाप्मानं हते य एवं वेद स वा अयम्प्रजापतिः संवत्सर ऋतुषु च मासेषु च प्रत्यतिष्ठत्ते वा इम ऋतवश्च मासाश्च प्रजापतावेव संवत्सरे प्रत्यतिष्ठंस्त एतेऽन्योन्यस्मिन्प्रतिष्ठिता एवं ह वाव स ऋत्विजि प्रतितिष्ठति यो द्वादशाहेन यजते तस्मादाहुर्न पापः पुरुषो याज्यो द्वादशाहेन नेदयम्मयि प्रतितिष्ठादिति ज्येष्वहयज्ञो वा एष यद्द्वादशाहः स वै देवानां ज्येष्ठो य एतेनाग्रेऽयजत श्रेष्ठयज्ञो वा एष यद्द्वादशाहः स वै देवानां श्रेष्ठो य एतेनाग्रेऽयजत ज्येष्ठः श्रेष्ठो यजेत कल्याणीह समा भवति न पापः पुरुषो याज्यो द्वादशाहेन नेदयम्मयि प्रतितिष्ठदितीन्द्राय वै देव ज्यैष्ठ्याय श्रैष्ठ्याय नातिष्ठन्त सोऽब्रवीद्बृहस्पतिं याजय मा द्वादशाहेनेति तमयाजयत्तलो वै तस्मै देवा ज्यैष्ठ्याय श्रैष्ठ्यायातिष्ठन्त तिष्ठन्तेऽस्मै स्वा ज्यैष्ठ्याय श्रैष्ठ्याय समस्मिन्स्वाः श्रेष्ठतायां जानते य एवं वेदोर्ध्वो वै प्रथम स्त्र्?यहस्तिर्यङ्मध्यमोऽर्वाङुत्तमः स यदूर्ध्वः प्रथम स्त्र्?यहस्तस्मादयमग्निरूर्ध्व उद्दीप्यत ऊर्ध्वा ह्येतस्य दिग् यत्तिर्यङ्मध्यमस्तस्मादयं वायुस्तिर्यङ्पवते तिरश्चीरापो वहन्ति तिरश्ची ह्येतस्य दिग् यदर्वाङुत्तमस्तस्मादसावर्वाङ्तपत्यर्वाङ्वर्षत्यर्वाञ्चि नक्षत्राण्यार्वाचि ह्येतस्य दिक् सम्यञ्चो वा इमे लोकाः सम्यञ्च एते त्र्?यहाः सम्यञ्चोऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद॥4.25॥
<ref>आख्यायिका-द्वादशाहयागस्य दीक्षायाः कालविशेषविधानार्था
द्वादशाहयागे दीक्षायाः कालविशेषविधिः
दीक्षार्थिनालब्धस्य प्राजापत्यपशोर्विधानम्
आप्रीयाज्यासु च विशेषविधिः
सामिधेनीषु च विशेषविधिः
पश्वङ्गे पशुपुरोडाशे च विशेषविधिः
यथ ऋष्याप्रियो भवन्ति'-इत्यत्र विचारः
'यद्देवत्यः पशुस्तद्देवत्यः पुरोडाशः' इत्यत्र विचारः
वायुप्रजापत्योरभिन्नत्वे मन्त्रप्रमाणप्रदर्शनम्
भरतद्वादशाह-व्यूढद्वादशाहयोः सत्रत्वे बिशेषविषयः</ref>दीक्षा वै देवेभ्योऽपाक्रामत्तां वासन्तिकाभ्याम्मासाभ्यामन्वयुञ्जत तां वासन्तिकाभ्याम्मासाभ्यां नोदाप्नुवंस्तां ग्रैष्माभ्यां तां वार्षिकाभ्यां तां शारदाभ्यां तां हैमन्तिकाभ्याम्मासाभ्यामन्वयुञ्जत तां हैमन्तिकाभ्याम्मासाभ्यां नोदाप्नुवंस्तां शैशिराभ्याम्माआभ्यामन्वयुञ्जत तां शैशिराभ्याम्मासाभ्या-माप्नुवन्नाप्नोति यमीप्सति नैनं द्विषन्नाप्नोति य एवं वेद तस्माद्यं सत्रिया दीक्षोपनमेदेतयोरेव शैशिरयोर्मासयोरागतयोर्दीक्षेत साक्षादेव तद्दीक्षायामा-गतायाम्दीक्षते प्रत्यक्षाद्दीक्षाम्परिगृह्णाति तस्मादेतयोरेव शैशिरयोर्मासयो-रागतयोर्ये चैव ग्राम्याः पशवो ये चारण्या अणिमानमेव तत्परुषिमाणं नियन्ति दीक्षारूपमेव तदुपनिप्लवन्ते स पुरस्ताद्दीक्षायाः प्राजापत्यम्पशुमालभते तस्य सप्तदश सामिधेनीरनुब्रूयात्सप्तदशो वै प्रजापतिः प्रजापतेराप्त्यै तस्याप्रियो जामदग्न्यो भवन्ति तदाहुर्यदन्येषु पशुषु यथऋष्याप्रियो भवन्त्यथ कस्मादस्मिन्सर्वेषां जामदग्न्य एवेति सर्वरूपा वै जामदग्न्यः सर्वसमृद्धाः सर्वरूप एष पशुः सर्वसमृद्धस्तद्यज्जामदग्न्यो भवन्ति सर्वरूपतायै सर्वसमृद्ध्यै तस्य वायव्यः पशुपुरोळाशो भवति तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्माद्वायव्यः पशुपुरोळाशः क्रियत इति प्रजापतिर्वै यज्ञो यज्ञस्यायातया-मताया इति ब्रूयाद्यदु वायव्यस्तेन प्रजापतेर्नैति वायुर्ह्येव प्रजापति-स्तदुक्तमृषिणा पवमानः प्रजापतिरिति सत्रमु चेत्संन्युप्याग्नीन्यजेरन्सर्वे दीक्षेरन्सर्वे सुनुयुर्वसन्तमभ्युदवस्यत्यूर्ग्वै वसन्त इषमेव तदूर्जमभ्युदवस्यति॥4.26॥
<ref>आख्यायिका-व्यूढद्वादशाहप्रशंसार्था
छन्दसां व्यूहनविधिः, तत्प्रशंसा च
बृहद्रथन्तरयोः साम्नोः प्रशंसार्था
श्यैतनौधसयोः साम्नोर्वृष्टिधूमरूपत्वेन प्रशंसा
देवयजनशब्दस्य विवक्षितार्थव्याख्यानम्
चन्द्रमसि कृष्णरूपप्रसङ्गाद् यागेषु मुख्यत्वेन शुक्लपक्षस्य विधिः
पशुशब्दस्य विवक्षितार्थव्याख्यानम् (पुष्टिहेतुः पशुः)
द्यावापृयिव्योः परस्परमुपकार्योपकारकसम्बन्धवर्णनम्</ref>छन्दांसि वा अन्योन्यस्यायतनमभ्यध्यायन्गायत्री त्रिष्टुभश्च जगत्यै चायतनमभ्यध्यायत्त्रिष्टुब्गायत्र्यै च जगत्यै च जगती गायत्र्यै च त्रिष्टुभश्च ततो वा एतं प्रजापतिर्व्यूळ्हछन्दसं द्वादशाहमपश्यत्तमाहरत्तेनायजत तेन स सर्वान्कामांश्छन्दांस्यगमयत्सर्वान्कामान्गच्छति य एवं वेद छन्दांसि व्यूहत्ययातयामतायै छन्दांस्येव व्यूहति तद्यथादोऽश्वैर्वानळुद्भिर्वान्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपविमोकं यान्त्येवमेवैतच्छन्दोभिरन्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपविमोकं स्वर्गं लोकं यन्ति यच्छन्दांसि व्यूहतीमौ वै लोकौ सहास्तां तौ व्यैतां नावर्षन्न समतपत्ते पञ्चजना न समजानत तौ देवाः समनयंस्तौ संयन्तावेतं देवविवाहं व्यवहेतां रथंतरेणैवेयममूं जिन्वति बृहतासाविमां नौधसेनैवेयममूं जिन्वति श्यैतेनासाविमां धूमेनैवेयममूं जिन्वति वृष्ट्यासाविमां देवयजनमेवेयममुष्यामदधात्पशूनसावस्यामेतद्वा इयममुष्यां देवयजनमदधाद्यदेतच्चन्द्रमसि कृष्णमिव तस्मादापूर्यमाणपक्षेषु यजन्त एतदेवोपेप्सन्त ऊषानसावस्यां तद्धापि तुरः कावषेय उवाचोषः पोषो जनमेजयकेति तस्माद्धाप्येतर्हि गव्यं मीमांसमानाः पृच्छन्ति सन्ति तत्रोषाः इति ऊषो हि पोषोऽसौ वै लोक इमं लोकमभिपर्यावर्तत ततो वै द्यावापृथिवी अभवतां न द्यावान्तरिक्षान्नान्तरिक्षाद्भूमिः॥4.27॥
<ref>आख्यायिका-पृष्ठस्तोत्रोपयुक्तसाम्नां विधानार्था
बृहद्रथन्तरवैरूपवैराजशाक्वररैवतसाम्नामुत्पत्तिकथा
बृहदादीनां षण्णां साम्नां पृष्ठस्तोत्रसाधनत्ववर्णनम्
षड्विधपृष्ठस्तोत्रसामाधारत्वेन षड्विधच्छन्दसामुपन्यासः
गायत्र्यादिकल्पनाप्रकारवेदनपूर्वकानुष्ठानस्य प्रशंसा
द्वादशाहक्रतौ प्रायणीयं नाम प्रथममहः, उदयनीयं नाम द्वादशमहः,
अविवाक्यं नामैकादशमहः, तद्व्यतिरिक्तानां नवानामहां</ref>बृहच्च वा इदमग्रे रथंतरं चाऽऽस्तां वाक्च वै तन्मनश्चाऽऽस्तां वाग्वै रथंतरं मनो बृहत्तद्बृहत्पूर्वं ससृजानं रथंतरमत्यमन्यत तद्रथंतरं गर्भमधत्त तद्वैरूपमसृजत। ते द्वे भूत्वा रथंतरं च वैरूपं च बृहदत्यमन्येतां तद्बृहद्गर्भमधत्त तद्वैराजमसृजत। ते द्वे भूत्वा बृहच्च वैराजं च रथंतरं च वैरूपं चात्यमन्येतां तद्रथंतरं गर्भमधत्त तच्छाक्वरमसृजत। तानि त्रीणि भूत्वा रथंतरं च वैरूपं च शाक्वरं च बृहच् वैराजं चात्यमन्यन्त तद्बृहद्गर्भमधत्त तद्रैवतमसृजत। तानि त्रीण्यन्यानि त्रीण्यन्यानि षड्पृष्ठान्यासन्। तानि ह तर्हि त्रीणि च्छन्दांसि षट्पृष्ठानि नोदाप्नुवन्सा गायत्री गर्भमधत्त साऽनुष्टुभमसृजत त्रिष्टुब्गर्भमधत्त सा पङ्क्तिमसृजत जगती गर्भमधत्त साऽतिच्छन्दसमसृजत तानि त्रीण्यन्यानि त्रीण्यन्यानि षट्छन्दांस्यासन्षट्पृष्ठानि तानि तथाऽकल्पन्त कल्पते यज्ञोऽपि। तस्यै जनतायै कल्पते यत्रैवमेतां छन्दसां च पृष्ठानां च कलृप्तिं विद्वान्दीक्षते दीक्षते॥4.28॥ (19.6) (149)
<ref>प्रथमेऽहनि देवता-स्तोम-साम-च्छन्दसां विधानम् </ref>अग्निर्वै देवता प्रथममहर्वहति त्रिवृत्स्तोमो रथंतरं साम गायत्री छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं यद्युक्तवद्यद्रथवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यद्राथंतरं यद्गायत्रं यत्करिष्यदेतानि वै प्रथमस्याह्नो रूपाण्युपप्रयन्तो अध्वरमिति प्रथमस्याह्न आज्यम्भवति प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं वायवा याहि दर्शतेति प्रउगमेति प्रथमेऽहनि प्रथमस्याह्नो रूपमा त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ रथवच्च पिबवच्च प्रथमेऽहनि प्रथमस्याह्नो रूपमिन्द्र नेदीय एदिहीतीन्द्र निहवः प्रगाथः प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपं प्रैतु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः प्रथमेषु पदेषु देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपं प्र वा इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमा यात्विन्द्रोऽवस उप न इति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपमभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरं पृष्ठं भवति राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं यद्वावान पुरुतमं पुराषाळ् इति धाय्या वृत्रहेन्द्रो नामान्यप्रा इत्येति प्रथमेऽहनि प्रथमस्याह्नो रूपं पिबा सुतस्य रसिन इति सामप्रगाथः पिबवान्प्रथमेऽहनि प्रथमस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यं पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद॥4.29॥ </span></poem>[[File:तार्क्ष्य साम Eagle chant.ogg|thumb|तार्क्ष्य साम Eagle chant]]
<poem><span style="font-size: 14pt; line-height: 200%">806
<ref>प्रथमेऽहनि मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः
द्वितीयेऽहनि देवता-स्तोम-साम-च्छन्दसां विधानम्
मन्त्राणां लक्षणतो नामतः प्रतीकादिभिश्च विधिः</ref>आ न इन्द्रो दूरादा न आसादिति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपं सम्पातौ भवतो निष्केवल्यमरुत्वतीययोर्निविद्धाने वामदेवो वा इमाँल्लोकानपश्यत्तान्सम्पातैः समपतद्यत्सम्पातैः समपतत्तत्सम्पातानां सम्पातत्वं तद्यत्सम्पातौ प्रथमेऽहनि शंसति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्यै तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं युञ्जते मन उत युञ्जते धिय इति सावित्रं युक्तवत्प्रथमेऽहनि प्रथमस्याह्नो रूपं प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमिहेह वो मनसा बन्धुता नर इत्यार्भवं यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं तद्यत्प्रेति सर्वमभविष्यत्प्रैष्यन्नेवास्माल्लोकाद्यजमाना इति तद्यदिहेह वो मनसा बन्धुता नर इत्यार्भवं प्रथमेऽहनि शंसत्ययं वै लोक इहेहास्मिन्नेवैनांस्तल्लोके रमयति देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमे पदे देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपं महान्तं वा एतेऽध्वानमेष्यन्तो भवन्ति ये संवत्सरं वा द्वादशाहं वासते तद्यद्देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽहनि शंसति स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद येषां चैवं विद्वानेतद्धोता देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवं प्रथमेऽहनि शंसति वैश्वानराय पृथुपाजसे विप इत्याग्निमारुतस्य प्रतिपत्प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपं प्रत्वक्षसो प्रतवसो विरप्शिन इति मारुतं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्यां पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्याः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद प्र तव्यसीं नव्यसीं धीतिमग्नय इति जातवेदस्यं प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं समानमाग्निमारुतं भवति यच्चाग्निष्टोमे यद्वै यज्ञे समानं क्रियते तत्प्रजा अनु समनन्ति तस्मात्समानमाग्निमारुतं भवति॥4.30॥
इन्द्रो वै देवता द्वितीयमहर्वहति पञ्चदशः स्तोमो बृहत्साम त्रिष्टुप्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै नेति न प्रेति यत्स्थितं तद्द्वितीयस्याह्नो रूपं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्व-द्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्बार्हतं यत्त्रैष्टुभं यत्कुर्वदेतानि वै द्वितीयस्याह्नो रूपाण्यग्निं दूतं वृणीमह इति द्वितीयस्याह्न आज्यम्भवति कुर्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं वायो ये ते सहस्रिण इति प्रउगं सुतः सोम ऋतावृधेति वृधन्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ वृधन्वच्चान्तर्वच्च द्वितीयेऽहनि द्वितीयस्याह्नो रूपमिन्द्र नेदीय एदिहीत्यच्युतः प्रगाथ उत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्य ऊर्ध्ववान्द्वितीयेऽहनि द्वितीय-स्याह्नो रूपमग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्या अच्युता बृहदिन्द्राय गायतेति मरुत्वतीयः प्रगाथो येन ज्योतिरजनयन्नृतावृध इति वृधन्वान्द्वितीयेऽहनि द्वितीयस्याह्नो रूपमिन्द्र सोमं सोमपते पिबेममिति सूक्तम्सजोषा रुद्रै स्तृपदा वृषस्वेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठं भवति बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपं यद्वावानेति धाय्याच्युतोभयं शृणवच्च न इति सामप्रगाथो यच्चेदमद्य यदु च ह्य आसीदिति बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो च्युतः॥4.31॥
या त ऊतिरवमा या परमेति सूक्तं जहि वृष्ण्यानि कृणुही पराच इति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। विश्वो देवस्य नेतुस्तत्सवितु्र्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। उदु ष्य देवः सविता हिरण्ययेति सावित्रमूर्ध्ववद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। ते हि द्यावापृथिवी विश्वशंभुवेति द्यावापृथिवीयं सुजन्मनी धिषणे अन्तरीयत इत्यन्तर्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। तक्षन्रथं सुवृतं विद्मनापस इत्यार्भवं तक्षन्हरी इन्द्रवाहा वृषण्वसू इति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। यज्ञस्य वो रथ्यं विश्पतिं विशामिति वैश्वदेवं वृषाकेतुर्यजतो द्यामशायतेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। तदु शार्यातमङ्गिरसो वै स्वर्गाय लोकाय सत्रमासत ते ह स्म द्वितीयं द्वितीयमेवाहरागत्य मुह्यन्ति तान्वा एतच्छार्यातो मानवो द्वितीयेऽहनि सूक्तमशंससत्ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकं तद्यदेतत्सूक्तं द्वितीयेऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै। पृक्षस्य वृष्णो अरुषस्य नू सह इत्याग्निमारुतस्य प्रतिपद्वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। वृष्णे शर्धाय सुमखाय वेधस इति मारुतं वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपम्। जातवेदसे सुनवाम सोममिति जातवेदस्याऽच्युता। यज्ञेन वर्धत जातवेदसमिति जातवेदस्य वृधन्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपमह्नो रूपम्॥4.32॥ ((20.4) (153)
इत्यैतरेयब्राह्मणे चतुर्थपञ्चिका समाप्ता
</span></poem>
o0rfwmgzdxd1hovqpblavuounew3uus
जैमिनीयं ब्राह्मणम्/काण्डम् १/२६१-२७०
0
19560
342200
336812
2022-08-02T03:42:08Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = जैमिनीयं ब्राह्मणम्/काण्डम् १|काण्डम् १]]
| author =
| translator =
| section = कण्डिका २६१-२७०
| previous = [[जैमिनीयं ब्राह्मणम्/काण्डम् १/२५१-२६०|कण्डिका २५१-२६०]]
| next = [[जैमिनीयं ब्राह्मणम्/काण्डम् १/२७१-२८०|कण्डिका २७१-२८०]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">तां बलवद् उपब्दिमतीं निघातं गायेत्। निघ्नद् अव ह खलु वा एतच् छन्दो यद् अनुष्टुप्। अनुष्टुभा वै वाचा छन्दसा देवा असुरान् अवाचो ऽवाघ्नन्। तां यद् बलवद् उपब्दिमतीं निघातं गायति -- भ्रातृव्यो वै पाप्मा -- भ्रातृव्यम् एतत् पाप्मानं वाचम् अवहन्ति श्रियम् आत्मनाश्नुते। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् अजिह्वा गर्भा जायेरन्। अजिह्वा ह वै दुरुद्गातुर् वर्तन्या गर्भा जायन्ते॥
पंक्तिं गायति। ऋतवो वै पंक्तिः। तां गायत्रीम् एव प्रसृतां गायति। तस्माद् गर्भा जायमानाः प्रसार्यन्ते। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेत् सामि गर्भाः पतेयुः। सामि ह वै दुरुद्गातुर् वर्तन्यां गर्भाः पतन्ति। अथ यद् एतद् उत्तमं तृचं जन्मैव तत्। प्रैव तेन जनयति॥
मनो वै रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग् अनुष्टुप्। स यो मनो रेतस्येति विद्वान् उद्गायति महामना मनस्व्य् अस्माद् आजायते। अथ यः प्राणो गायत्रीति विद्वान् उद्गायति महामना मनस्व्य् अस्माद् आजायते। अथ यः प्राणो गायत्रीति विद्वान् उद्गायति महामना मनस्व्य् अस्माद् आजायते। अथ यः प्राणो गायत्रीति विद्वान् उद्गायति सर्वम् आयुर् एति। अथ यो ऽस्माद् आजायते स सर्वम् आयुर् एति। अथ यश् चक्षुस् त्रिष्टुब् इति विद्वान् उद्गायत्य् अह्रीतमुखी पश्यो दृष्ट्यास्माद् आजायते दर्शनीयः। अथ यश् श्रोत्रं जगतीति विद्वान् उद्गायति शुश्रूषुश् श्रोत्रियेणास्माद् आजायते श्रवणीयः। अथ यो वाग् अनुष्टुब् इति विद्वान् उद्गायति शस्तोद्गाता वाचोरार्द्ध्य् अस्माद् आजायते -- ॥1.261॥
-- सभेयः॥
एवं ह्य् एतत् कुरुपञ्चाला अविदुः। तस्मात् कुरुपञ्चालेषु सर्वैर् वीरैस् सह वीर आजायते। अथ यर्ह्य् एतद् उदन्ताः पुरा नावेदिषुस् तस्माद् उदन्तेषु पुरा सर्वैर् वीरैस् सह वीरो नाजनि। अथ यत इदम् उदन्तान् एवंविदश् च सचन्त एवंविदश् चैनान् याजयन्ति ततो हर्वाचीनम् उदन्तेषु सर्वैर् वीरैस् सह वीर आजायते॥
कुरुपञ्चाला ह ब्रह्मोद्यम् ऊदिरे। ते ह पञ्चालाः कुरून् पप्रच्छुः किं वयं तद् यज्ञे ऽकुर्म येनास्मासु सर्वैर् वीरैस् सह वीर आजायत इति। तद् ध न प्रत्यूचुः। तेन हैनान् जिग्युः। ते यत् प्रत्यवक्ष्यन् यस्माद् वयम् एवंविदश् च स्म एवंविदश् च नो याजयन्ति तेनास्मासु सर्वैर् वीरैस् सह वीर आजायत इति। सर्वैर् ह वा अस्माद् वीरैस् सह वीर आजायते य एवं वेद॥
तद् आहुर् विगेया धुरा न विगेया इति। विगेया इत्य् आहुः --॥1.262॥
--कुरवः॥
गायत्रं वै प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। तद् एवानुष्टुब् अन्वायत्ता। स यद् गायत्रे सति प्रातस्सवने गायत्रीं गायति -- ब्रह्म वै गायत्री ब्रह्म प्रातस्सवनं -- स्व एव तद् आयतने ब्रह्म दधाति॥
अथ यत् त्रिष्टुभं गायति -- क्षत्रं वै त्रिष्टुप्। एनानि वै क्षत्रे शिल्पानि हस्तिनिष्को ऽश्वतरीरथो ऽश्वरथो रुक्मः कंसः -- तान्य् एव तद् आहृत्य ब्रह्मण्य् अनक्ति॥
अथ यज् जगतीं गायति - - विड् वै जगती। एतानि वै विशि शिल्पानि गोऽश्वं हस्तिहिरण्यम् अजाविकं व्रीहियवास् तिलमाषास् सर्पिः क्षीरं रयिः पुष्टिः -- तान्य् एव तद् आहृत्य ब्रह्मण्य् अनक्ति॥
तद् एवानुष्टुब् अन्वायत्ता। अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः -- शूद्राद् एव तद् आहृत्य ब्रह्मण्य् अनक्ति॥1.263॥
तद् यथा तूष्णीं कशनैर् विहन्याद् एवम् एवैतानि सर्वाणि शिल्पान्य् आहृत्य ब्रह्मण्य् अनक्ति। तस्माद् विगेया इति॥
यतो ह वा इदम् एता विगीयन्ते ततो हेदं ब्राह्मणा जीयन्ते। अथ यर्ह्य् एता न विजगुर् अन्नाद्या ह ब्राह्मणा आसुः। एकापच्चादेवा (एकापश्चादेवा?) हर्वाशत एकशकटे वशे हस्मद् अमथित्वा सत्ययज्ञः पौलुषिर् याति। अथ यत इदम् एता विगीयन्ते ततो हैतानि शिल्पानि ब्राह्मणेष्व् अधिगम्यन्ते॥
गायत्रीं पुरस्ताद् गायति गायत्रीम् उपरिष्टात्। ब्रह्म वै गायत्री। ब्रह्मणैव तद् एतान्य् उभयतश् शिल्पानि परिगृह्णाति। ब्रह्मणा हैनम् एतान्य् उभयतश् शिल्पानि परिगृहीतान्य् उपतिष्ठन्ते य एवं वेद॥
न विगेया इत्य् आहुः पञ्चालाः। स्वयं विगीता वा एता यद् धुरः। अनुसवनं वा एता विगायन्न् अभ्यारोहति। अथ यद् एनान् पापी कीर्त्तिर् अनुतिष्ठति व्यगासिषुर् इति। यौ वै युध्येते याव् ऋतीयेते ताव् आहुर् व्यगासिष्ठाम् इति। अथो ये राष्ट्रे प्यवभिन्दाने -- ॥1.264॥
--तिष्ठत इति॥
गायत्रं वै प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। तद् एवानुष्टुब् अन्वायत्ता। स यद् गायत्रे सति प्रातस्सवने गायत्रीं गायति -- ब्रह्म वै गायत्री -- ब्रह्मैव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥
अथ यत् त्रिष्टुभं गायति -- क्षत्रं वै त्रिष्टुप् -- क्षत्रियम् एव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥
अथ यज् जगतीं गायति -- विड् वै जगती -- वैश्यम् एव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥
तद् एवानुष्टुब् अन्वायत्ता। अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः -- शूद्रम् एव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥
यद्य् आवृङ् (आविर्?) नाथो पाके नैव लिप्सते। तस्मान् न विगेया इति। यतो ह वा इदम् एता विगीयन्ते ततो हेदं ब्राह्मणा जीयन्ते। अथ यर्ह्य् एता न विजगुर् अजेया ह ब्राह्मणा आसुः॥1.265॥
गायत्रं वै प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। तद् एवानुष्टुब् अन्वायत्ता। स यद् गायत्रं सत् प्रातस्सवनं सर्वम् एव गायत्रं गायति ब्रह्मण एव तं केवलम् उद्धारम् उद्धरति। सो ऽस्य ब्रह्मणः केवल उद्धार उद्धृतो भवति॥
अथ यत् त्रैष्टुभं सन् माध्यंदिनं सवनं गायत्रेणैवानुप्रतिपद्यते ब्राह्मणम् एव तत् क्षत्रियस्य स्वे ऽन्वाभजति। सो ऽस्मै दित्सति श्रद्धया कर्मणोपचारेण। यदा वै क्षत्रियं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति॥
अथ यज् जागतं सत् तृतीयसवनं गायत्रेणैवानुप्रतिपद्यते ब्राह्मणम् एव तद् वैश्यस्य स्वे ऽन्वाभजति। सो ऽस्मै दित्सति श्रद्धया कर्मणोपचारेण। यदा वै वैश्यं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति॥
तद् एवानुष्टुब् अन्वायत्ता। अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः -- ब्राह्मणम् एव तच् छूद्रस्य स्वे ऽन्वाभजति। सो ऽस्मै दित्सति श्रद्धया कर्मणोपचारेण। यदा वै शूद्रं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति। केवलं स्वं कुरुते ऽपित्वी क्षत्रे भवत्य् अपित्वी विशि। यात्य् अन्तस्थान्तस्थायां जीयते। उप हैनं शतं परिस्कन्दास् तिष्ठन्ते ऽथो भूयांसो य एवं विद्वान् धुरो न विगायतीति। स यदि विगायेद् अदो विद्वान् विगायेत्। यद् उ न विगायेद् इदं विद्वान् न विगायेत्। आर्तिस् सा यो ऽन्यतरद् एव वेदेति ह स्माह शाट्यायनिः॥1.266॥
रेतस्यां गायति। रेतस् तत् सिञ्चति। तद् रेतस् सिक्तं गायत्र्योद्वर्धयति वर्षीयसा छन्दसा। तत् त्रिष्टुभोद्वर्धयति वर्षीयसा छन्दसा। तज् जगत्योद्वर्धयति वर्षीयसैव छन्दसा। तद् यद् वर्षीयसा छन्दसोद्वर्धयति तस्माद् वर्धमानस्य भूयोभूयो वीर्यं भवति॥
अनुष्टुभाणिष्ठं गच्छति ह्रसीयसैव छन्दसा। तस्माद् उत्तरवयसे प्रतितराम् इवाववर्धते। पंक्त्याणिष्ठां गच्छति। तस्मात् पञ्चमे मासि गर्भा विक्रियन्ते। अनुष्टुभा वाचाणिष्ठां गच्छति। तस्माद् उ जीर्णस्य वाचं शुश्रूषन्ते। शिरो वा एतद् यज्ञस्य यद् बहिष्पवमानम्। तद् वै तत्। रेतस्यैवापि सर्व आत्मा। स यद् बहिष्पवमाने -- ॥1.267॥
-- गायत्रीं गायति प्राणो वै गायत्रो गायत्रं शिर एव। तदायतनो वै प्राणः। यच् छिरस् स्व एव तद् आयतने प्राणं दधाति॥
त्रिष्टुभं गायति। चक्षुर् वै त्रिष्टुप्। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तम् इव चक्षुः। ताम् अन्यत्रायतनां सतीं नियुनक्ति। तस्माद् उत जीवत एव चक्षुर् अपक्रामति॥
जगतीं गायति। श्रोत्रं वै जगती। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तम् इव श्रोत्रम्। ताम् अन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा। तां यद् अन्यत्रायतनां सतीं नियुनक्ति तस्माद् उत जीवत एव श्रोत्रम् अपक्रामति।
अनुष्टुभं गायति। वाग् वा अनुष्टुप्। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तेव वाक्। ताम् अन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा सर्वायतनां वा। तां यद् अन्यत्रायतनां सतीं नियुनक्ति तस्माद् उत जीवत एव वाग् अपक्रामति। अवान्ये प्राणाः क्रामन्ति न प्राणः॥1.268॥
तद् आहुः किं तद् यज्ञे क्रियते यस्माज् जीवत एवान्ये प्राणा अपक्रामन्ति न प्राण इति। स ब्रूयाद् यस्मात् स्व आयतने गायत्रीं गायति तस्माद् यावज् जीवति तावत् प्राणो नापक्रामतीति॥
अथ ह वै धुरां विज्ञाश् च संज्ञाश् च। मानो वै रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग् अनुष्टुप्। मनसा सुहार्दसं च दुर्हार्दसं च विजानाति। प्राणेन सुरभि चासुरभि च विजानाति। चक्षुषा दर्शनीयं चादर्शनीयं च विजानाति। श्रोत्रेण श्रवणीयं चाश्रवणीयं च विजानाति। वाचा स्वादु चास्वादु च विजानाति। एता इह विज्ञाः। वि ह वै ज्ञायते श्रेयान् भवति य एवं वेद॥
ता उ एव संज्ञाः। मनो वै रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग् अनुष्टुप्। रेतस्यायां प्रस्तुतायां यस्य कामयेत - ॥1.269॥
-- तस्य मनसा मनो ध्यायेत्। गायत्र्यां प्रस्तुतायां यस्य कामयेत तस्य प्राणेन प्राणं ध्यायेत्। त्रिष्टुभि प्रस्तुतायां यस्य कामयेत तस्य चक्षुषा चक्षुर् ध्यायेत्। जगत्यां प्रस्तुतायां यस्य कामयेत तस्य श्रोत्रेण श्रोत्रं ध्यायेत्। अनुष्टुभि प्रस्तुतायां यस्य कामयेत तस्य वाचा वाचं ध्यायेत्। एता उ ह संज्ञाः। सं ह वै तेन जानीते येन कामयते ऽनेन संजानीयेति य एवं वेद॥
अथैता देवधुरश् च मनुष्यधुरश् च संदधति। मनो वै मनुष्यधुर् आपो देवधुरः। रेतस्यायां प्रस्तुतायां मनसापस् संदध्यात्। तद् अन्तरा यजमानस्य मनो ऽवयातयेत्। प्राणो वै मनुष्यधूर् वायुर् देवधूः। गायत्र्यां प्रस्तुतायां प्राणेन वायुं संदध्यात्। तद् अन्तरा यजमानस्य प्राणम् अवयातयेत्। चक्षुर् वै मनुष्यधूर् आदित्यो देवधूः। त्रिष्टुभि प्रस्तुतायां चक्षुषादित्यं संदध्यात्। तद् अन्तरा यजमानस्य चक्षुर् अवयातयेत्। श्रोत्रं वै मनुष्यधूर् दिशो देवधूः। जगत्यां प्रस्तुतायां श्रोत्रेण दिशस् संदध्यात्। तद् अन्तरा यजमानस्य श्रोत्रम् अवयातयेत्। वाग् वै मनुष्यधूः पृथिवी देवधूः। अनुष्टुभि प्रस्तुतायां वाचा पृथिवीं संदध्यात्। तद् अन्तरा यजमानस्य वाचम् अवयातयेत्। एतद् वै देवधुरश् च मनुष्यधुरश् च संदधाते। तद् वै देवधुरश् च मनुष्यधुरश् च संधाय तं मृत्युं तरति यस् स्वर्गलोके। न हैवंवित् पुनर् म्रियते। देवतास्व आत्मनम् उपसंदधाति॥1.270॥
</span></poem>
78b8cfqa5v283aay01rj4une5yzi4q1
सदस्यः:V(g)
2
25211
342195
341891
2022-08-01T22:23:09Z
EmausBot
3495
बॉट: [[सदस्यः:G(x)]] को दोहरे पुननिर्देशित ठीक किया।
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)]]
95d6euwz5uasoehai0z4cdinzeslj5p
पृष्ठम्:आर्यभटीयम्.djvu/69
104
26360
342193
78552
2022-08-01T15:23:21Z
अनुनाद सिंह
1115
/* शोधित */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="अनुनाद सिंह" /></noinclude>17
श्लोकः ४ ]
; चन्द्रोच्चभगणादिः
भगणाः चक्रगतिव्यतिरिक्ततया<sup>1</sup> प्रत्यङ्मुखस्वगत्या<sup>2</sup> निष्पन्ना इमे युगे परिवर्ताः बुफिनच 'अङ्गाश्वियमदस्राग्नियमलाः पातपर्ययाः<sup>3</sup> (2,32,226)<sup>4</sup> (लघुभास्करीयम्, 1.14). मीनान्तोपक्रमो मेषादिपर्यवसान एकः परिवर्तः ।
ननु सप्तैव ग्रहा व्योम्नि भ्रमन्तो दृश्यन्ते । तेषां<sup>5</sup> च भगणाः पूर्वमेवोपदिष्टाः । क एते उच्चपाताः येषामत्र भगणोपदेशः क्रियते<sup>6</sup> ? उच्यते - तेषामेव ग्रहाणां स्फुटगत्यादिपरिज्ञानोपायभूताः केचन संख्याविशेषाः<sup>7</sup> । नैषां व्योम्नि दर्शनमस्ति । तथा च ब्रह्मगुप्तः -
:; प्रतिपादनार्थमुच्च प्रकल्पितं ग्रहगतेस्तथा पाताः ।
:::: (ब्राह्मस्फुटसिद्धान्तः, 21.30)
इति ।
एते ग्रहोच्चपातभगणा<sup>8</sup> कस्मिन् देशे कस्य दिनवारे<sup>9</sup> कस्मात्कालात् कस्माच्च भचक्रप्रदेशादारभ्य प्रवृत्ता इत्येतन्न ज्ञायते । तत्प्रदर्शनार्थमाह— बुधाह्न्यजार्कोदयाच्च लङ्कायाम्<sup>10</sup>। बुधाह्नि इति दिनवार:। अजो मेषादिर्भचक्रप्रदेशः । अर्कोदय इति कालः । लङ्कायामिति देशः । तेन मीनमेषसन्धिस्थितस्य मध्यमार्कस्य लङ्कास्थाना<sup>11</sup>मुदयादारभ्य स्वासु<sup>12</sup> कक्ष्यासु मेषादेः प्राङ्मुखेन स्वगमनेन स्वस्वभगणान् भोक्तुं कृतयुगादिबुधवारे प्रवृत्ता रव्यादयो ग्रहाः । अत्रानन्तरातीतकृतयुगादिमभिप्रेत्य बुधवार इत्युक्तम्। अन्यत् सर्वं कृतयुगोप्रक्रमसाधारणम्, वारमात्रं तु भिद्यते । तच्चोत्तरत्र प्रतिपादयिष्यामः<sup>13</sup> । एवमिदं<sup>14</sup> तृतीयं गीति<sup>15</sup>सूत्रम्॥ ४ ॥
----
व्याख्या-
1. E. व्यतिरिक्तया
2. D. प्रत्यङ्मुख्या गत्या
3. D. tr. पातपर्ययाः to before बुफिनच
4. C. adds इति
5. C. एषां
6. C. कृतः
7. D. विशेषभूताः
8. D. Gap for भगणाः to दिनवारे, just following.
9. C. कस्य वा दिने
10. D. Gap for बुधा to मेषादिर्भ, following.
11. C. लङ्कास्थात् ; D. E. लङ्कायां स्थितानां
12. C. E. स्वासु स्वासु
13. E. adds इति
14. D. om. इदं
15. D. om. गीति
; आर्य० -- ३<noinclude></noinclude>
ti5metos7foq8s5ue775rh5w6c95yb8
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२००
104
40956
342272
341703
2022-08-02T09:27:55Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१८९'''}}
'''योगविभागो वैचित्र्यार्थः । ईडिषे । ईडिध्वे । 'एकदेशविकृतस्यानन्यत्वात्' ( प ३८ ) । ईडिष्व । ईडिध्वम् । ‘विकृतिग्रहणेन प्रकृतेरग्रहणात्' । ऐड्ढ्वम् । ईश १०२० ऐश्वर्ये । ईष्ट । ईशिषे । ईशिध्वे । आस १०२१ उपवेशने ।
आस्ते । “दयायासश्च' । (सू २३२४) । आसाश्चक्रे । आस्व । आध्वम् ।
आसिष्ट । आङश्शासु १०२२ इच्छायाम् । आशास्ते । आशासाते । आङ्पूर्व
त्वं प्रायिकम् । तेन नमोवाकं प्रशास्महे' इति सिद्धम् । वस १०२३ आच्छा
दने । वस्ते । वस्से । वध्वे । ववसे । वसिता । कसि १०२४ गतिशासनयोः ।
{{rule|}}
वयोः इत्येकमेव सूत्र कुतो न कृतमित्यत आह । योगविभागो वैचित्र्यार्थः इति ॥
से इत्यस्य उत्तरत्रानुवृत्ति. ध्वे इत्यस्य पूर्वत्रापकर्ष इति वैचित्रयोतनार्थ इत्यर्थे । स्वतन्त्रेच्छस्य
महर्षेर्नियन्तुमशक्यत्वादिति भावः । ईडिषे इति ॥ ईडे । ईडुहे। ईण्महे। लिटि तु ईडाञ्चक्रे
इत्यादि । ईडिता । ईडिष्यते। ईट्टाम् । ननु ईडिष्वेत्यत्र कथमिट्सेशब्दाभावात्। तत्राह । एक
देशेति । एकदेशविकृतत्वात् स्वशब्दस्य इटेि ईडिष्व इति रूपामत्यथः । ननु तर्हि
ईडिध्वम् इत्यत्र कथ नेट् ध्वस्वरूपापेक्षया ध्वमित्यस्य एकदेशविकृतत्वादित्यत आह । विकृ
तीति । प्रकृतिग्रहणे तदेकदेशविकृतविकृतस्य ग्रहणम् । न तु विकृतिग्रहणे तदेकदेशविकृ
ताया अपि प्रकृतेर्यहणम् । पुरुषमानयेत्युत्ते हि अन्धोऽनन्धो वा पुरुष आनीयते । अन्धमान
य इत्यत्र तु अन्ध एवानीयते न त्वनन्ध । तथाच ध्वम एत्वे कृते ध्वशब्दः, तेन च विकृतेन
४वभिल्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भाव । ईडै । ईडावहै। ईडामहै । ऐट्ट ।
ऐडाताम् । ऐडत । ऐठ्ठाः । ऐडाथाम् । ऐड्ढ़म् । ऐडेि । ऐड़हि । ऐण्महि । ईडीत ।
ईडिषीष्ट । ऐडिष्ट । ऐडिष्यत । ईशधातुरीडिवत् । ईष्ट इत्यादि । शस्य त्रश्चादिना षत्वे
छुत्वमिति विशेषः । अास उपवेशने। आस्ते इति ॥ आसाते । आसते। आस्से । आसाथे ।
धि च ’ इति सलोप । आध्वे । आसे । आस्वहे । आस्महे । इजादित्वाद्यभावादाह । दया
यासश्चेति ॥ आसिता । आसिष्यते । आस्ताम् । आसाताम्। आस्वेति ॥ सकार
द्वयमत्रबोछद्यम् । आसाथाम् । आध्वमिति ॥ 'धि च ’ इति सलोप. । आसै । आसावहै ।
आसामहै। आस्त । आसाताम् । आसत । आस्था. । आसाथाम् । आध्वम् । आसि ।
आस्वहि । आस्महि । आसीत । आसीयाताम् । आसिषीष्ट । आसिषीयास्ताम् । आसिष्ठति ।
आसिषातामित्यादि । आसिध्यत । आङश्शासु इच्छायामिति ॥ आडः परश्शासधातु
रिच्छायामित्यर्थ । नमोवाकमिति ॥ वचेवर्धा िवाक. नमश्शब्दस्य वचनडुर्महे इत्यर्थः ।
धातूनामनेकार्थत्वात् आसिवदूपाणि । वस आच्छादने इति ॥ परिधाने इत्यर्थः । वध्वे
इति । 'धि च' इति सलोपः । ववसे इति ॥ वादित्वादेत्वाभ्यासलोपौ नेति भाव ।
वसितेति। अनिट्सु शविकरणस्यैव वसेम्हणमिति भावः । वसिष्यते । वस्ताम्। अवस्त ।
वसीत । वसिषीष्ट। अवसिष्ट । अवसिष्यत । कसि गतीति ॥ वसधातुवत्। इदित्वान्नुमिति<noinclude><references/></noinclude>
ompugj6t1e1kum9nnt0bgtfx1koboaw
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८४
104
82459
342268
196606
2022-08-02T08:37:11Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=७२}}</noinclude>सिवस्स पादमूळे चिट्ठइ । जाव णं गहणामि । देहि भट्टा ! देहि मे मोदअमळ्ळअं । भट्टा ! तुवं वि मम चोरो सि । अविहा आळिहिदं खु मम मोदअमळ्ळअं संदावतिभिरेण सुट्टा ण पेक्खामि । भोदु पमज्जिस्सं दाव
अहं । हीही साहु ळे चित्तअर ! भाव ! साहु । जुत्तळेइदाए वण्णाणं
{{rule}}
शिवस्य पादमूले तिष्ठति । यावद् एनं गृह्नामि । देहि भर्तः ! देहि मे
मोदकमल्लकम् । भर्तः ! त्वमपि मम चोरोऽसि । अविधा आलिखितं खलु
मम मोदकमल्लकं सन्तापतिमिरेण सुष्ठु न प्रेक्षे । भवतु प्रमार्जिष्यामि
तावदहम् । हीही साधु रे चित्रकर ! भावः ! साधु । युक्तळेखतया वर्णानां
{{rule}}
णरूपम् । शिवस्य यौगन्धरायणस्य पादमूले तिष्ठति यौगन्धरायणैकसाध्यत्वात्
तदधीनमित्यर्थः । अथवा परमेश्वरकृपैकसाध्यवात् तदधीनमिति इत्यप्यन्तरः ।
{{gap}}जावेति । एनं मोदकमल्लकम्। यावद् गृह्णामि ग्रहीष्यामीति बाह्योऽर्थः।
एनं भगवत्पादमूलं ग्रहीष्यामि शरणीकरिष्यामि इष्टार्थसिद्धये इत्याभ्यन्तरः।
{{gap}}देहीति । बाह्यार्थः स्फुटः । मे, मोदकमल्लकं देहि प्रियतमं यौगन्धरायणक्षिप्रसमागमं मन्त्रार्थे घटयेत्यर्थः । सवासवदत्तवत्सराजहरणं घटयेति वा । इत्याभ्यन्तरः ।
{{gap}}भट्ट तुवमिति । भर्तः ! त्वमपि, मम, चोरोऽसि मोदकतस्करो भवसि। इति हास्यानुगुणोऽर्थः। असीत्यत्र काक्का, त्वद्भक्तस्य भे कार्यविघटको न
भवेरित्याभ्यन्तरः ।
{{gap}}अविहेति । आविधेति खेदे । स च मोदकसत्यस्वबुद्धया । आलिखितं
खलु आलेख्यार्पितं , न तु सत्यम् । मोदकमल्लकं, मम सन्तापतिमिरेण उग्रातपाभिघातजनितेन चक्षुर्जडिम्ना । सुष्ट न प्रेक्षे सम्यङ् न पश्यामि । मित्तिशोधनावसरसम्पादनर्थेयमुक्तिरकार्यैव ।
{{gap}}भादु इतेि । भवतु, अहं प्रमार्जिष्यामि तावत् करेणभिमृश्य शोधयिध्यामि' , अर्थादालेख्यभित्तिम् । भित्तिशोधनं च मोदकासस्यस्वानिश्चयार्थे हास्यपक्षे ; स्थानविविक्तत्वनिश्चयार्थं तु पक्षान्तरे , महसेनश्रुत्या वितानिष्यमाणमस्म
न्मन्त्रम् आलेख्यवद् देवगर्भग्रहभित्तिलग्नाः स्थित्वा मा क्ष्रौषुरिति ।
{{gap}}भित्तिं प्रमृज्याह--हीहीति । हीशब्दो हर्षे । स चालेख्यगुणानुसन्धानात्
स्थानविविक्तत्वानिश्चयाच्च । हे चित्रकर ! आलेख्याशिल्पिन् ! साधु साधु क्ष्लाघनीयं<noinclude></noinclude>
6h2qqpp9m4mdv46zi99gggaui2unj70
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८५
104
82460
342285
197098
2022-08-02T10:41:21Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center= तृतीयोऽङ्कः ।|right=७३}}</noinclude>जह जह पमज्जामि, तह तह उजळदरं होइ । भोदु , उदएण पमज्जिस्सं ।
कर्हिणुहु उदअं । इदं सोहणं सुद्धतडाअं । अहं विअ सिवो वि दाव
एदस्सिं मदअमळ्ळए णिरासो होदु ।
{{rule}}
यथा यथा प्रमार्जिम, तथा तथोज्ज्वलतरं भवति। भवतु, उदकेन प्रमार्जिष्यामि । कुत्रनुखळूदकम् । इदं शोभनं शुद्धतटाकम् । अहमिव शिवोऽपि ताबद एतस्मिन् मोदकमल्लके निराशो भवतु ।
{{rule}}
ते शिल्पकौशलम् । तद् विवृणोति - वर्णानां शुक्लनीलादीनां । युक्तलेखतया
पर्याप्तनेवेशतया हेतुना । यथा यथा प्रमार्ज्मि, तथा तथा उज्ज्वलतरं भवति अतिशयेन दीप्तवर्णं भवति, न तु वीतवर्णं भवति । इति बाह्योऽर्थः । हे चित्रकर ! अद्भुतनीतिप्रयोगनिपुण ! यौगन्धरायण ! साधु साधु त्वन्नीतिप्रयोगकौशलं
क्ष्लाघनीयम् । तद् विवृणोति---वर्णानां प्रकाराणां त्वदीयकार्यविधानानामित्यर्थः ।
युक्तलेखतया यथार्हप्रणयनतया । यथा यथा प्रमार्जिम विधानसारासारभावं प्रकर्षेण परीक्षे, तथा तथा उज्ज्वलतरं सारतरं भवति, न किमपि ते विधानं निस्सरमुपलभ्यत इति भावः । इत्याभ्यन्तरः ।
{{gap}}भोदु इति । भवतु, उदकेन प्रमार्जिष्यामि । मोदकनिर्णयं प्रति हस्तस्पर्शलक्षणेन शोधनेनापरितुष्यत इव विदूषकस्यायम् उदकक्षालनलक्षणशोचनोपन्यासो हास्यानुगुणःपक्षान्तरे तु उदकपेक्षाव्याजेन तटाकस्य योधनार्थः, तस्मिन् निलीय कश्चिद मा मन्त्रं क्ष्रौषीदिति ।
{{gap}}कहिमित्यादि । स्पष्टम् ।
{{gap}}जळमपेक्षमाणो निकटतटाकमुपसृत्य परिवीक्ष्याह- इदमित्यादि । इदं
स्थलं शुद्धतटाकं शुद्धं निर्मलजलम् अथ च जनसान्निध्यदोषरहितं तटाकं यस्मिस्तत् तथाभूतम् । अत एव शोभनं मङ्गलकरं मन्त्रयोग्यमित्यर्थः ।
{{gap}}अहं विअ इति । शिवोऽपि देवोऽपि अहमिव, एतस्मिन् आलेख्यरूपे मादेकमल्लके , निराशः आशारहितः । भवतु । सत्यमोदके ह्युभयोरपि सकामता स्यादित्यभिप्रायः । इति बाह्योऽर्थः। अहमिव, शिवोऽपि यौगन्धरायणोऽपि
अथवा देवोऽपि । एतस्मिन् मोदकमल्लके वासवदत्तराहितवत्सराजहरणे । निराशो
भवतु त्यक्तमभिळाषो भवतुः। अर्थाद् वासवदत्तासाहितवत्सराजहरणे अभिलाषवान्
भवतु। वासवद्धत्तया सह वस्सराजस्यः कौशाम्बीप्रयाणं रोचयमानस्य मम मतं यौ-<noinclude></noinclude>
67865hypu69cr6bo79h68a6rz2cit53
सदस्यः:Latha Raghavendra
2
95204
342192
239525
2022-08-01T14:22:36Z
Latha Raghavendra
3577
wikitext
text/x-wiki
मम नाम लता ।
अहं केनरा बैंक मध्ये कार्यं कुर्वती आसम्।
अधुना संस्कृतभारत्याः कोविद-वर्गः समाप्तः।
oo9nuau4l6efkp68ll2zvmh7h3q81md
पृष्ठम्:समयमातृका.pdf/५१
104
115189
342240
299956
2022-08-02T07:17:30Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८ समयः]|center=
समयमातृका।}}</noinclude><poem>
विघ्नस्तु संगमे ऽस्मिन्नेकः परिचिन्तितोऽस्ति में भयदः
यदयं विटसंघातः कण्टकजालायते परितः ॥ १४ ॥
भुक्त्वा पीत्वा भवतः परधनवर्णाः स्ववित्तपरिहीणाः ।
धूर्तास्त्वामेव पितुर्बन्धनयोग्यं प्रयच्छन्ति ॥ २६ ॥
तस्माद्यदि दिनमेकं तिष्टसि सुतरामदृश्यरूपस्त्वम् ।।
तदयं कुटिलविटानां नैराश्याद्भिद्यते यूथः ॥ २६ ॥
इत्युक्ते कुट्टन्या शैशवसरलाशयो वणिक्सूनुः ।
तामवदत्सत्यमिदं स्नेहान्मातस्त्वया कथितम् ॥ २७ ॥
अस्ति ग्रन्थिनिबद्धं मम किंचिज्जनकभाण्डशालात्तम् ।
तदिदं गृहाण दुहितुर्मण्डनभोगव्यये योग्यम् ।। २८ ।।
इत्युक्त्वा सारतरं दत्त्वा तस्यै शिशुर्गुरुदविणम् ।
तत्संदर्शितमविशच्छन्नपथं ष्टयुलहर्म्यतलकोष्ठम् ॥ २९ ॥
तं प्रच्छाध सहर्षा कृत्वा मिथ्या मुखं नवविषादम् ।
अभ्येत्य विटानवदत्कङ्काली कलकलारम्भे ॥ ३० ॥
आजन्मसहजसुहृदामस्मत्प्रणयोपचारतुष्टानाम् ।
उचितः किमयमकस्माद्भवतां निन्द्यः समाचारः ॥ ३१ ॥
दस्युसुतस्तीक्ष्णतरः स भवद्भिः किं वणिक्सुतव्याजात् ।
रत्नाभरणाकीर्णे प्रवेशितोऽस्मद्गृहं रात्रौ ॥ ३२ ॥
अन्यगणिकाप्रयुक्ता यदि यूयं प्रहसनोद्यताः प्रसभम् ।
तत्किं स्त्रीवधसदृशं क्रियते ष्टथुसाहसं पापम् ।। ३३ ॥
स परं प्रभातनिद्रालवविवशायां क्षणं कलावत्याम् ।
आदाय हारसहितं केयूरयुगं गतः कामी ॥ ३४ ॥
श्रूयन्ते प्रतिनगरं भूषणलुब्धैः पणाङ्गना निहताः ।
निजदेवताप्रसादात्कलावती किंतु मुक्ताद्य ।। ३५ ॥
तेन यदेतन्नीतं राजकुले कस्य मूर्ध्नि परिपतति
प्रतिभूर्मेवाद्विधाना क्व गृहीतः पण्यललनाभिः ॥ ३६
</poem>
{{rule}}<noinclude></noinclude>
5dxcrxpv44lhz8qzbkb6dor0x0x1usx
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४२
104
117924
342209
314191
2022-08-02T05:21:23Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />{{rh|left=136|center=श्रीमच्छङ्करदिग्विजये|right=[चतुर्दशः}}</noinclude><poem>ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दोरानन्दाचलमुखरा महानुभावाः ।
आतेनुर्जगति यथास्वमात्मतत्वाम्भोजानि विशदतरान् बहूनिबन्धान ॥
{{gap}}{{gap}}इति श्रीमाधवीये तद्वार्तिकान्तमवर्तनः ।
{{gap}}{{gap}}संक्षेपशङ्करजये पूर्णः सर्गस्त्रयोदशः ॥ १३ ॥
{{center|आदितः श्लोकाः 1387.}}
{{center|{{bold|अथ चतुर्दशः सर्गः ॥ १४ ॥}}}}
{{center|पद्मपादतीर्थयात्रावर्णनम् ॥}}
अथाब्जपात् कर्तुपनाः स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् ।
देया गुरो मे भगवन्ननुज्ञा देशान्दिदृक्षे वहुतीर्थयुक्तान् ॥१
स क्षेत्रवासो निकटे गुरोर्यो वासस्तदीयानिजलं च तीर्थम् ।
गुरूपदेशेन यदात्मदृष्टिः सैव प्रशस्ताऽखिलदेवदृष्टिः ॥२
शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे ।
विशिष्य मार्गश्रमकर्शितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥३
द्विधा हि संन्यास उदीरितोऽयं विबुद्धतत्वस्य च तबुभुत्सोः ।
तत्त्वंपदार्थैक्य उदीरितोऽयं यत्नाचमर्थः परिशोधनीयः ॥४
{{gap}}संभाव्यते क च जलं क च नास्ति पाथः
{{gap}}{{gap}}शय्यास्थलं कचिदिहास्ति न च क चास्ति ।
{{gap}}शय्यास्थलीजलनिरीक्षणसक्तचेताः
{{gap}}{{gap}}पान्यो न शर्म लभते कलुषीकृतात्मा ॥५
ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः ।
स्थातुं च गन्तुं च न पारयेत तदा सहायोऽपि विमुञ्चतीमम् ॥६
स्नानं प्रभाते न च देवतार्चनं क चोक्तशौचं क च वा समाधयः ।
क चाशनं कुत्र च मित्रसंगतिः पान्थो न शाकं लभते क्षुधातुरः ॥७
</poem><noinclude></noinclude>
s82o9x6zso7uh8tcs13o7kqw2pcem44
342210
342209
2022-08-02T05:21:52Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />{{rh|left=136|center=श्रीमच्छङ्करदिग्विजये|right=[चतुर्दशः}}</noinclude><poem>ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दोरानन्दाचलमुखरा महानुभावाः ।
आतेनुर्जगति यथास्वमात्मतत्वाम्भोजानि विशदतरान् बहूनिबन्धान ॥
{{gap}}{{gap}}इति श्रीमाधवीये तद्वार्तिकान्तमवर्तनः ।
{{gap}}{{gap}}संक्षेपशङ्करजये पूर्णः सर्गस्त्रयोदशः ॥ १३ ॥
{{center|आदितः श्लोकाः 1387.}}
{{center|{{bold|अथ चतुर्दशः सर्गः ॥ १४ ॥}}}}
{{center|पद्मपादतीर्थयात्रावर्णनम् ॥}}
अथाब्जपात् कर्तुपनाः स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् ।
देया गुरो मे भगवन्ननुज्ञा देशान्दिदृक्षे वहुतीर्थयुक्तान् ॥१
स क्षेत्रवासो निकटे गुरोर्यो वासस्तदीयानिजलं च तीर्थम् ।
गुरूपदेशेन यदात्मदृष्टिः सैव प्रशस्ताऽखिलदेवदृष्टिः ॥२
शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे ।
विशिष्य मार्गश्रमकर्शितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥३
द्विधा हि संन्यास उदीरितोऽयं विबुद्धतत्वस्य च तबुभुत्सोः ।
तत्त्वंपदार्थैक्य उदीरितोऽयं यत्नाचमर्थः परिशोधनीयः ॥४
{{gap}}संभाव्यते क च जलं क च नास्ति पाथः
{{gap}}{{gap}}शय्यास्थलं कचिदिहास्ति न च क चास्ति ।
{{gap}}शय्यास्थलीजलनिरीक्षणसक्तचेताः
{{gap}}{{gap}}पान्यो न शर्म लभते कलुषीकृतात्मा ॥५
ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः ।
स्थातुं च गन्तुं च न पारयेत तदा सहायोऽपि विमुञ्चतीमम् ॥६
स्नानं प्रभाते न च देवतार्चनं क चोक्तशौचं क च वा समाधयः ।
क चाशनं कुत्र च मित्रसंगतिः पान्थो न शाकं लभते क्षुधातुरः ॥७
</poem><noinclude></noinclude>
37mgftzslp7k4durqlumdin3ux2632e
पृष्ठम्:शङ्करदिग्विजयः.djvu/१५८
104
117925
342260
314192
2022-08-02T07:50:56Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />{{rh|left=152|center=श्रीमच्छङ्करदिग्विजये|right=[चतुर्दशः}}</noinclude><poem>नृप कालटिनामकाग्रहारा द्विजकर्मानधिकारिणोऽद्य शप्ताः ।
भवताऽपि तथैव ते विधेया बत पापा इति देशिकोऽशिषत्तम् ॥ १७४
पद्माधौ प्रतिपद्य नष्टविकृतिं तुष्टे पुनः केरल-
क्ष्मीपालो यतिसार्वभौमसविधं प्राप्य प्रणम्याञ्जसा ।
लब्ध्वा तस्य मुखात् खनाटकवराण्यानन्दपाथोनिधौ
मज्जस्तत्पदपद्मयुग्ममनिशं ध्यायन् प्रतस्थे पुरीम् ॥ १७५
इति श्रीमाधवीये तत्तीर्थयात्राटनार्थकः ।
संक्षेपशङ्करजये सर्गोऽजनि चतुर्दशः ॥१४ ॥
आदितः श्लोकाः 1562
{{bold|अथ पञ्चदशः सर्गः॥ १५ ॥}}
आचार्यकृतदिग्विजयवर्णनम् ॥
अथ शिष्यवरैर्युतः सहस्रैरनुयातः स सुधन्वना च राज्ञा ।
ककुभो विजिगीषुरेष सर्वाः प्रथमं सेतुमदारधीः प्रतस्थे ॥१
अभवत् किल तस्य तत्र शाक्तगिरिजार्चाकपटान्मधुपसक्तैः ।
निकटस्थवितीर्णभृरिमोदस्फुटरिङ्कस्पटुयुक्तिमान् विवादः ॥२
स हि युक्तिभरैविधाय शाक्तान् प्रतिवाग्व्याहरणेऽपि तानशक्तान् ।
द्विजजातिबहिष्कृताननार्यानकरोल्लोकहिताय कर्मसेतुम् ॥३
अभिपूज्य स तत्र रामनाथ सह पाण्डेयः स्ववशे विधाय चोलान् ।
द्रविडांश्च ततो जगाम काञ्ची नगरी हस्तिगिरेनितम्बकाञ्चीम् ॥ ४
सुरधाम स तत्र कारयित्वा परविद्याचरणानुसारि चित्रम् ।
अपवार्य च तान्त्रिकानतानीद्भगवत्याः श्रुतिसम्मतां सपर्याम् ॥५
निजपादसरोजसेवनायै विनयेन स्वयमागतानथाऽऽन्ध्रान् ।
अनुगृह्य स वेङ्कटाचलेशं प्रणिपत्याऽऽप विदर्भराजधानीम् ॥६
</poem><noinclude></noinclude>
lmc82bo0742x9f2n653bg0urj0pocdn
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११५
104
123355
342286
340100
2022-08-02T10:52:01Z
2409:4071:D9A:F68C:CD60:8F8C:EAEE:B19A
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसहिता-|right=१११}}</noinclude>
प्रमाणे चे ति कोशः ॥५॥ यद्वा हेअम नःअस्माकंतत् सम्वीक्ष्य मुह्यते तुभ्यमस्माकं मनो मुह्यति इति शेषः। एतेन परस्परं मोहः। मुह्यत इत्यात्मनेपदन्त्वार्षम्। मुह्यत इति चतुर्थ्यन्तं स्वीकृत्य मदुक्तव्याख्यानन्त्वार्षंविनैव सम्भवेदिति सुधियो विभावयन्तु। क्रियायोगे सम्प्रदा नत्वाञ्चतुर्थी ॥६॥ हे मनः! मुह्यते तुभ्यमतिस्पृहा,वयन्त्यतिस्पृहाः स्पृहा मतिक्रान्ता अतिस्पृहाः, अति क्रान्ता स्पृहा याभिस्ता इति बहुब्राहिर्वा।'मन एव मनुष्याणा'मित्युक्ते बंन्धनहेतुस्त्वमेव,वयन्तु नित्यमुक्ताः। नित्यमुक्तानांकुतस्पृहेति तु परमार्थः। 'स्पृहेरीप्सित' इति सम्प्रदानत्वान्मुह्यत इति चतुर्थी। स्पृहायाः कर्त्र्या ईप्सितो मोहो मोहस्विना स्पृहाया अनुत्पत्तेः तथा च स्पृहोपादानकारणं मोहः, कार्यस्येप्सितमुपादानम्भवति। उपादाननाशात्कार्यनाशस्य दृष्टत्वात् स्पृहा कर्त्री मुह्यते तुभ्यं मनसेऽतिस्पृहा भवति, मनो हि मोहसागरमग्नमतो निरवधिबन्धनागारबन्धितं कथमस्योद्धारः स्यादिति स्पृहयाम इतिभावः। वयन्त्वति स्पृहाः, अतीति सप्तम्यन्तम्। अततीत्यत्,तस्मिन्नति अतसातत्यगमने क्विवन्तः। सततगमनशालिनि त्वयि अस्माकं स्पृहा नित्यज्ञानवति वा गम नार्थस्य ज्ञानार्थत्वात्,अतोऽनुह्यते तुभ्यं नमः।नमः शब्दस्याध्याहारो योग्यत्वात्॥ायद्वा हे मनः! हे अतिस्पृह अस्माकमुपरितवाति स्पृहा वर्तते॥८॥यद्वा अत्यन्तं स्पृहास्माकं यस्मिन्निति बहुव्रीहिर्वा। एतेना परस्परानुरागो व्यज्यते। अस्माकं मनस्तव मनश्च परस्परोपरि आमुह्यति, अभिविधावाङ। अइति पृथक् निषेधपरम्।।<noinclude></noinclude>
qtrude5erp604i7im4d3cm4qwlkvd9u
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११६
104
123357
342287
340101
2022-08-02T10:53:41Z
2409:4071:D9A:F68C:CD60:8F8C:EAEE:B19A
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=११२|center= गोपीगीता-}}</noinclude>
'अभावे नह्यनोनापी'-त्यमरः। मुह्येति पृथक् ते इति पृथक् अ
इति पृथक् हे अ! वासुदेव,हे अतिस्पृह! अतिक्रान्तस्पृह,अमुह्य,
मोहं मा कुरु इत्यर्थः। सर्वजोवनिवासस्यातिकान्तस्पृहस्य
मोहनमनुचितमिति यावत्। वयन्तु अतिस्पृहाः अतिक्रान्त-
स्पृहाः, अतो नः अस्मान् अम आह्वानं कुरु, सम्भक्तिं कुरु वा,
त्वं सस्पृहः वयन्तु अस्पृहाः। अतो जितेन्द्रिया योगिन्यः तस्माद
स्मद्भक्तिं कुरु इति तात्पर्यार्थः। अम गत्यादौ। लोण्मध्यम
पुरुषैकवचनान्तः। तेमुहुरित्यत्र ते अमुहुः इतिच्छेदः। तत्रत्यः
अ शब्दो वासुदेवार्थः ॥६॥ यद्वा ते उरो बृहत् कपाटवक्षास्त्वम्
तथा धाम गृहादि बृहत् प्रेम वृहत् मनो बृहत् न तु तुच्छम्
कृपणम्; उदारमना इत्यर्थः। वीक्षणं बृहत् प्रहसिताननं बृहत् एवं
संविदादिपक्षेऽपि विभक्तिव्यत्यासेनार्थः। तथाहि स्त्री
सम्विदित्यमरात्सम्विच्छब्दस्य स्त्रीत्वम्, तस्मात् रहसि बृहतीं
सम्विदं बृहन्तं हृच्छयोदयं स्पृहाबृहती ताम्वीक्ष्येति
विभक्तिविपरिणामः ॥ १० ॥ यद्वा बहुवचनान्तः स्पृहाः, वृहती-
स्तव स्पृहा वीक्ष्य अनेकास्तवाकाङ्क्षाः, इत्थं करिष्यामीन्यादि
बृहतीः श्रियो वीक्ष्य तव श्रीर्नेका, अपि तु बहुधा एवेति
शसा लभ्यते। एतत्सर्वं वीक्ष्य अस्माकं मनः अतिमुह्यति।
'छन्दसिव्यवहिताश्चेति व्यवहितस्यातेर्मुह्यतिनान्वयः ॥१॥
यद्वा अतिशब्दस्य उरआदिभिरन्वयः अतिबृहदुरो वीक्ष्ये-
त्यर्थः। एवमुत्तरत्राप्यतेरन्वयः 'महत्यपी त्यमरः। वाचिचे.
तिबिश्वाद्वागुरः श्रिय इत्यर्थः ॥१२॥ यद्वा हृच्छयेत्येकम्प-<noinclude></noinclude>
ce2m5kgz2k973gi8yqqx6fuv6lxwhxz
पृष्ठम्:अद्भुतसागरः.djvu/३५१
104
125430
342220
341560
2022-08-02T05:57:57Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|center=उल्काद्भुतावर्त्तः|right=३३९}}</noinclude>मयूरचित्रे ।
यस्य वै जन्मनक्षत्रमुल्कया प्रतिहन्यते ।
क्षिप्रं स हीयते राजा यदि शान्ति न कारयेत् ॥
पराशरस्तु ।
असिमुशलभिन्दिपालोरुभुजगाकृतिश्चंन्निर्घाताङ्गारधूमार्चिष्मती या वा महती यस्यर्क्षमवनिपतेरभिहन्यात् स हन्यते स राष्ट्रम् |
मयूरचित्रे |
त्रिशङ्कुं ब्रह्मराशिं च चित्रां स्वातीमरुन्धतीम् ।
मृगव्याधमगस्त्यं च ब्रह्मणो हृदयं तथा ॥
अरुणं शिशुमारं च सप्तर्षीन् ध्रुवमेव च ।
एतानभिहतान् दृष्ट्वा उल्कादिभिर्महद्भयम् ॥
गार्गीये तु ।
त्रिशङ्कु ब्रह्मराशिं च चित्रां स्वातीमरुन्धतीम् ।
मृगव्याधमगस्त्यं च ब्रह्मणो हृदयं तथा ॥
अरुणं शिशुमारं च ध्रुवं सप्तर्षिमण्डलम् ।
एतान् यदि निहन्त्युल्का तदा विद्यान्महाभयम् ||
विलुप्यन्ते च भूतानि डस्युभिर्मरकेण वा ।
बार्हस्पत्ये ।
आशाग्रहोपघातेषु तद्दिश्यानां भयं वदेत् ।
घराहसंहितायाम् ।
आशाग्रहोपघाते तद्देश्यानाम्..... इति ।
पीडां करोतीति सम्बन्धः ।
तथा ।
३३९
नक्षत्रग्रहघात स्तद्भक्तीनां क्षयाय निर्दिष्टा ।<noinclude></noinclude>
4qblfje5bre639zgh36z0s6j2jay7uz
342227
342220
2022-08-02T06:41:06Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|center={{bold|उल्काद्भुतावर्त्तः}}|right=३३९}}</noinclude><small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}यस्य वै जन्मनक्षत्रमुल्कया प्रतिहन्यते ।
{{gap}}क्षिप्रं स हीयते राजा यदि शान्ति न कारयेत् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{bold|<poem>{{gap}}असिमुशलभिन्दिपालोरुभुजगाकृतिश्चंन्निर्घाताङ्गारधूमार्चिष्मती या वा महती यस्यर्क्षमवनिपतेरभिहन्यात् स हन्यते स राष्ट्रम् |</poem>}}}}
<small>मयूरचित्रे |</small>
{{bold|<poem>{{gap}}त्रिशङ्कुं ब्रह्मराशिं च चित्रां स्वातीमरुन्धतीम् ।
{{gap}}मृगव्याधमगस्त्यं च ब्रह्मणो हृदयं तथा ॥
{{gap}}अरुणं शिशुमारं च सप्तर्षीन् ध्रुवमेव च ।
{{gap}}एतानभिहतान् दृष्ट्वा उल्कादिभिर्महद्भयम् ॥</poem>}}
<small>गार्गीये तु ।</small>
{{bold|<poem>{{gap}}त्रिशङ्कु ब्रह्मराशिं च चित्रां स्वातीमरुन्धतीम् ।
{{gap}}मृगव्याधमगस्त्यं च ब्रह्मणो हृदयं तथा ॥
{{gap}}अरुणं शिशुमारं च ध्रुवं सप्तर्षिमण्डलम् ।
{{gap}}एतान् यदि निहन्त्युल्का तदा विद्यान्महाभयम् ॥
{{gap}}विलुप्यन्ते च भूतानि डस्युभिर्मरकेण वा ।</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}आशाग्रहोपघातेषु तद्दिश्यानां भयं वदेत् ।</poem>}}
घराहसंहितायाम् ।
{{bold|<poem>{{gap}}आशाग्रहोपघाते तद्देश्यानाम्.....</poem>}} <small>इति ।
पीडां करोतीति सम्बन्धः ।</small>
<small>तथा ।</small>
{{bold|<poem>{{gap}}नक्षत्रग्रहघातै स्तद्भक्तीनां क्षयाय निर्दिष्टा ।</poem>}}<noinclude></noinclude>
fdc55latp4sp9np3bfhu8g0pym9a9zt
342228
342227
2022-08-02T06:41:48Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center={{bold|उल्काद्भुतावर्त्तः}}|right=३३९}}</noinclude><small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}यस्य वै जन्मनक्षत्रमुल्कया प्रतिहन्यते ।
{{gap}}क्षिप्रं स हीयते राजा यदि शान्ति न कारयेत् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{bold|<poem>{{gap}}असिमुशलभिन्दिपालोरुभुजगाकृतिश्चंन्निर्घाताङ्गारधूमार्चिष्मती या वा महती यस्यर्क्षमवनिपतेरभिहन्यात् स हन्यते स राष्ट्रम् |</poem>}}}}
<small>मयूरचित्रे |</small>
{{bold|<poem>{{gap}}त्रिशङ्कुं ब्रह्मराशिं च चित्रां स्वातीमरुन्धतीम् ।
{{gap}}मृगव्याधमगस्त्यं च ब्रह्मणो हृदयं तथा ॥
{{gap}}अरुणं शिशुमारं च सप्तर्षीन् ध्रुवमेव च ।
{{gap}}एतानभिहतान् दृष्ट्वा उल्कादिभिर्महद्भयम् ॥</poem>}}
<small>गार्गीये तु ।</small>
{{bold|<poem>{{gap}}त्रिशङ्कु ब्रह्मराशिं च चित्रां स्वातीमरुन्धतीम् ।
{{gap}}मृगव्याधमगस्त्यं च ब्रह्मणो हृदयं तथा ॥
{{gap}}अरुणं शिशुमारं च ध्रुवं सप्तर्षिमण्डलम् ।
{{gap}}एतान् यदि निहन्त्युल्का तदा विद्यान्महाभयम् ॥
{{gap}}विलुप्यन्ते च भूतानि डस्युभिर्मरकेण वा ।</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}आशाग्रहोपघातेषु तद्दिश्यानां भयं वदेत् ।</poem>}}
घराहसंहितायाम् ।
{{bold|<poem>{{gap}}आशाग्रहोपघाते तद्देश्यानाम्.....</poem>}} <small>इति ।
पीडां करोतीति सम्बन्धः ।</small>
<small>तथा ।</small>
{{bold|<poem>{{gap}}नक्षत्रग्रहघातै स्तद्भक्तीनां क्षयाय निर्दिष्टा ।</poem>}}<noinclude></noinclude>
67ouw06yqbw8fsug7ftq3jfwq6l8hn6
पृष्ठम्:अद्भुतसागरः.djvu/२३२
104
125571
342163
342151
2022-08-01T11:59:24Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२१७}}}}</noinclude><small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}क्षीरिणः पार्वतीयाश्च पीड्यन्ते चापि यायिनः ।
{{gap}}न च वर्षति पर्यन्यो वर्णनाभिहते भृगौ ॥</poem>}}
<small>बराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}शुक्रेण बृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति ।
{{gap}}ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ॥
{{gap}}कोशलकलिङ्गवङ्गा वत्सा मरत्स्याश्च मध्यदेशयुताः ।
{{gap}}महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥</poem>}}
<small>बृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}बृहस्पतिहते शुक्रे यायी श्रेष्ठो विनश्यति ।
{{gap}}ब्रह्मक्षत्रविरोधश्च देवश्चैव न वर्षति ।
{{gap}}पाञ्चालाः शूरसेनाश्च वत्सा मत्स्याःबृहस्पतिहते शुक्रे यायी श्रेष्ठो विनश्यति ।
{{gap}}ब्रह्मक्षत्रविरोधश्च देवश्चैव न वर् सकोशलाः ।
{{gap}}पुण्ड्रा बङ्गाः कलिङ्गाश्च मध्यदेशश्च पीड्यते ॥
{{gap}}शनैश्चरहते शुक्रे गणमुख्याश्च यायिनः ॥
{{gap}}शस्त्रोपजीवितश्चैव क्षत्रं च परिपीड्यते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् ।
{{gap}}जलजाश्च निपीड्यन्ते सामात्यं भुक्तिफलमन्यत् ॥
{{gap}}क्षितिजैन तङ्गणान्ध्रोड्रकाशिवाह्लीकदेशानाम्।</poem>}}
<small>असिते निहते पीडेति सम्बद्यते।</small>
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}शूद्रान्धकान् पिष्ठलकान् कोशलानपि तान् गणान् ।
{{gap}}अङ्गारकहतः सौरो नागराँश्चापि पीडयेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनागाः ।</poem>}}
<small>संतप्यन्त इति सम्बन्धः ।</small><noinclude></noinclude>
501gcvvamybhlxakzp7m8r1b1i90gt6
342164
342163
2022-08-01T12:02:18Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२१७}}}}</noinclude><small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}क्षीरिणः पार्वतीयाश्च पीड्यन्ते चापि यायिनः ।
{{gap}}न च वर्षति पर्यन्यो वर्णनाभिहते भृगौ ॥</poem>}}
<small>बराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}शुक्रेण बृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति ।
{{gap}}ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ॥
{{gap}}कोशलकलिङ्गवङ्गा वत्सा मरत्स्याश्च मध्यदेशयुताः ।
{{gap}}महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥</poem>}}
<small>बृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}बृहस्पतिहते शुक्रे यायी श्रेष्ठो विनश्यति ।
{{gap}}ब्रह्मक्षत्रविरोधश्च देवश्चैव न वर्षति ।
{{gap}}पाञ्चालाः शूरसेनाश्च वत्सा मत्स्याः सकोशलाः ।
{{gap}}पुण्ड्रा बङ्गाः कलिङ्गाश्च मध्यदेशश्च पीड्यते ॥
{{gap}}शनैश्चरहते शुक्रे गणमुख्याश्च यायिनः ॥
{{gap}}शस्त्रोपजीवितश्चैव क्षत्रं च परिपीड्यते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् ।
{{gap}}जलजाश्च निपीड्यन्ते सामात्यं भुक्तिफलमन्यत् ॥
{{gap}}क्षितिजैन तङ्गणान्ध्रोड्रकाशिवाह्लीकदेशानाम्।</poem>}}
<small>असिते निहते पीडेति सम्बद्यते।</small>
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}शूद्रान्धकान् पिष्ठलकान् कोशलानपि तान् गणान् ।
{{gap}}अङ्गारकहतः सौरो नागराँश्चापि पीडयेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनागाः ।</poem>}}
<small>संतप्यन्त इति सम्बन्धः ।</small><noinclude></noinclude>
2gnwhbx4wjmoiokk5m3mrqlu80d8480
342166
342164
2022-08-01T12:02:42Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२१७}}}}</noinclude><small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}क्षीरिणः पार्वतीयाश्च पीड्यन्ते चापि यायिनः ।
{{gap}}न च वर्षति पर्यन्यो वर्णनाभिहते भृगौ ॥</poem>}}
<small>बराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}शुक्रेण बृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति ।
{{gap}}ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ॥
{{gap}}कोशलकलिङ्गवङ्गा वत्सा मरत्स्याश्च मध्यदेशयुताः ।
{{gap}}महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥</poem>}}
<small>बृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}बृहस्पतिहते शुक्रे यायी श्रेष्ठो विनश्यति ।
{{gap}}ब्रह्मक्षत्रविरोधश्च देवश्चैव न वर्षति ।
{{gap}}पाञ्चालाः शूरसेनाश्च वत्सा मत्स्याः सकोशलाः ।
{{gap}}पुण्ड्रा बङ्गाः कलिङ्गाश्च मध्यदेशश्च पीड्यते ॥
{{gap}}शनैश्चरहते शुक्रे गणमुख्याश्च यायिनः ॥
{{gap}}शस्त्रोपजीवितश्चैव क्षत्रं च परिपीड्यते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् ।
{{gap}}जलजाश्च निपीड्यन्ते सामात्यं भुक्तिफलमन्यत् ॥
{{gap}}क्षितिजैन तङ्गणान्ध्रोड्रकाशिवाह्लीकदेशानाम्।</poem>}}
<small>असिते निहते पीडेति सम्बद्यते।</small>
<small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}शूद्रान्धकान् पिष्ठलकान् कोशलानपि तान् गणान् ।
{{gap}}अङ्गारकहतः सौरो नागराँश्चापि पीडयेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनागाः ।</poem>}}
<small>संतप्यन्त इति सम्बन्धः ।</small><noinclude></noinclude>
duqkzhdp693lfpew8hovybqgf1tushe
पृष्ठम्:अद्भुतसागरः.djvu/२३३
104
125572
342171
342111
2022-08-01T12:12:03Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१८|center=अद्भुतसागरे}}</noinclude><small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}पशवः पक्षिणो गावो नदीजा वणिजो नगाः ।
{{gap}}नागराश्चापि पीड्यन्ते हते सौरं बुधेन तु ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ।}}
<small>पराभूते मन्दे इति सम्बन्धः ।</small>
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}बृहस्पतिहतः सौरो वाह्लीकाँश्चापि पीडयेत् ।
{{gap}}बहुस्त्रीकाँश्च योधाँश्च ब्राह्मणाँश्चानयः स्पृशेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनां पीडा ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}तेजस्विनः खगान् सूर्यान् नागराँश्चानयः स्पृशेत् ।
{{gap}}धान्यार्घश्चापि वर्धेत सौरे शुक्रेण मर्दिते ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् ।
{{gap}}फलं तु वाच्यं ग्रहभक्तितोऽन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः ॥</poem>}}
<small>आदित्यादिभक्तय आदित्याद्भुतावर्त्तेषु लिखिताः ।</small>
<small>अथ नागरादिग्रहजयपराजयफलम् । तत्र नागरादिग्रहानाह ऋषिपुत्रः ।</small>
{{bold|<poem>{{gap}}बृहस्पतिस्तथाऽऽदित्यो लोहिताङ्गः शनैश्वरः ।
{{gap}}स्थावरा धूमकेतुश्च परास्तेभ्यश्चरा ग्रहाः ॥
{{gap}}एवमाङ्गिरसाः प्राहुराचार्याः शास्त्रकोविदाः ।</poem>}}
<small>स्थावरा अकृतोद्याप्रयायिन उद्यमविषयास्त एव पैरा इत्युच्यन्ते । चराः कृतोद्यमा यायिन इत्यर्थः ।</small>
<small>भार्गवीये तु ।</small>
{{bold|<poem>दिवाकरश्चैव शनैश्चरस्तथा बृहस्पतिश्चैव बुधश्च नागराः ।
प्रजापतिः केतुरथैव चन्द्रमास्तथैव राहूशनसौ च यायिनः ॥</poem>}}<noinclude></noinclude>
de87061ktann2xsgsqthoeo7m9qycj5
342172
342171
2022-08-01T12:13:31Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१८|center=अद्भुतसागरे}}</noinclude><small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}पशवः पक्षिणो गावो नदीजा वणिजो नगाः ।
{{gap}}नागराश्चापि पीड्यन्ते हते सौरं बुधेन तु ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ।}}
<small>पराभूते मन्दे इति सम्बन्धः ।</small>
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}बृहस्पतिहतः सौरो वाह्लीकाँश्चापि पीडयेत् ।
{{gap}}बहुस्त्रीकाँश्च योधाँश्च ब्राह्मणाँश्चानयः स्पृशेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनां पीडा ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}तेजस्विनः खगान् सूर्यान् नागराँश्चानयः स्पृशेत् ।
{{gap}}धान्यार्घश्चापि वर्धेत सौरे शुक्रेण मर्दिते ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् ।
{{gap}}फलं तु वाच्यं ग्रहभक्तितोऽन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः ॥</poem>}}
<small>आदित्यादिभक्तय आदित्याद्भुतावर्त्तेषु लिखिताः ।</small>
<small>अथ नागरादिग्रहजयपराजयफलम् । तत्र नागरादिग्रहानाह ऋषिपुत्रः ।</small>
{{bold|<poem>{{gap}}बृहस्पतिस्तथाऽऽदित्यो लोहिताङ्गः शनैश्वरः ।
{{gap}}स्थावरा धूमकेतुश्च परास्तेभ्यश्चरा ग्रहाः ॥
{{gap}}एवमाङ्गिरसाः प्राहुराचार्याः शास्त्रकोविदाः ।</poem>}}
<small>स्थावरा अकृतोद्याप्रयायिन उद्यमविषयास्त एव पैरा इत्युच्यन्ते । चराः कृतोद्यमा यायिन इत्यर्थः ।</small>
<small>भार्गवीये तु ।</small>
{{bold|<poem>दिवाकरश्चैव शनैश्चरस्तथा बृहस्पतिश्चैव बुधश्च नागराः ।
प्रजापतिः केतुरथैव चन्द्रमास्तथैव राहूशनसौ च यायिनः ॥</poem>}}<noinclude></noinclude>
0bw8u2jw77inahonqe72uyevu9sse96
342173
342172
2022-08-01T12:13:53Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१८|center=अद्भुतसागरे}}</noinclude><small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}पशवः पक्षिणो गावो नदीजा वणिजो नगाः ।
{{gap}}नागराश्चापि पीड्यन्ते हते सौरं बुधेन तु ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ।}}
<small>पराभूते मन्दे इति सम्बन्धः ।</small>
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}बृहस्पतिहतः सौरो वाह्लीकाँश्चापि पीडयेत् ।
{{gap}}बहुस्त्रीकाँश्च योधाँश्च ब्राह्मणाँश्चानयः स्पृशेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनां पीडा ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}तेजस्विनः खगान् सूर्यान् नागराँश्चानयः स्पृशेत् ।
{{gap}}धान्यार्घश्चापि वर्धेत सौरे शुक्रेण मर्दिते ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् ।
{{gap}}फलं तु वाच्यं ग्रहभक्तितोऽन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः ॥</poem>}}
<small>आदित्यादिभक्तय आदित्याद्भुतावर्त्तेषु लिखिताः ।</small>
<small>अथ नागरादिग्रहजयपराजयफलम् । तत्र नागरादिग्रहानाह ऋषिपुत्रः ।</small>
{{bold|<poem>{{gap}}बृहस्पतिस्तथाऽऽदित्यो लोहिताङ्गः शनैश्वरः ।
{{gap}}स्थावरा धूमकेतुश्च परास्तेभ्यश्चरा ग्रहाः ॥
{{gap}}एवमाङ्गिरसाः प्राहुराचार्याः शास्त्रकोविदाः ।</poem>}}
<small>स्थावरा अकृतोद्याप्रयायिन उद्यमविषयास्त एव पैरा इत्युच्यन्ते । चराः कृतोद्यमा यायिन इत्यर्थः ।</small>
<small>भार्गवीये तु ।</small>
{{bold|<poem>दिवाकरश्चैव शनैश्चरस्तथा बृहस्पतिश्चैव बुधश्च नागराः ।
प्रजापतिः केतुरथैव चन्द्रमास्तथैव राहूशनसौ च यायिनः ॥</poem>}}<noinclude></noinclude>
o1345cv1t2v5h5fsoc10thr075y2hbb
342174
342173
2022-08-01T12:14:15Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२१८|center=अद्भुतसागरे}}}}</noinclude><small>बृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}पशवः पक्षिणो गावो नदीजा वणिजो नगाः ।
{{gap}}नागराश्चापि पीड्यन्ते हते सौरं बुधेन तु ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ।}}
<small>पराभूते मन्दे इति सम्बन्धः ।</small>
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}बृहस्पतिहतः सौरो वाह्लीकाँश्चापि पीडयेत् ।
{{gap}}बहुस्त्रीकाँश्च योधाँश्च ब्राह्मणाँश्चानयः स्पृशेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनां पीडा ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}तेजस्विनः खगान् सूर्यान् नागराँश्चानयः स्पृशेत् ।
{{gap}}धान्यार्घश्चापि वर्धेत सौरे शुक्रेण मर्दिते ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् ।
{{gap}}फलं तु वाच्यं ग्रहभक्तितोऽन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः ॥</poem>}}
<small>आदित्यादिभक्तय आदित्याद्भुतावर्त्तेषु लिखिताः ।</small>
<small>अथ नागरादिग्रहजयपराजयफलम् । तत्र नागरादिग्रहानाह ऋषिपुत्रः ।</small>
{{bold|<poem>{{gap}}बृहस्पतिस्तथाऽऽदित्यो लोहिताङ्गः शनैश्वरः ।
{{gap}}स्थावरा धूमकेतुश्च परास्तेभ्यश्चरा ग्रहाः ॥
{{gap}}एवमाङ्गिरसाः प्राहुराचार्याः शास्त्रकोविदाः ।</poem>}}
<small>स्थावरा अकृतोद्याप्रयायिन उद्यमविषयास्त एव पैरा इत्युच्यन्ते । चराः कृतोद्यमा यायिन इत्यर्थः ।</small>
<small>भार्गवीये तु ।</small>
{{bold|<poem>दिवाकरश्चैव शनैश्चरस्तथा बृहस्पतिश्चैव बुधश्च नागराः ।
प्रजापतिः केतुरथैव चन्द्रमास्तथैव राहूशनसौ च यायिनः ॥</poem>}}<noinclude></noinclude>
9exhvjh72epctd0gq59cde1etcryxzl
पृष्ठम्:अद्भुतसागरः.djvu/२३४
104
125573
342177
342127
2022-08-01T12:19:45Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२१९}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|{{gap}}सूर्यबुधबृहस्पतिशनैश्चरा नागराः । सोमाङ्गारकशुक्रराहुकेतवो यायिनः ।}}
विष्णुधर्मोत्तरे ।
{{bold|<poem>{{gap}}राहुः केतुः कुजः शुक्रश्चन्द्रेण सह यायिनः ।
{{gap}}बुधो जीवः शनैश्चारी नागरा रविणा सह ॥
{{gap}}पूर्वे कपाले पौरोऽर्को यायी भवति चापरे ।</poem>}}
<small>योगयात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}मध्याह्नेऽर्कस्तुहिनकिरणो नित्यमाक्रन्दसंज्ञः
{{gap}}पौरः पूर्वे भवति दिनकृद्यायिसंज्ञोऽन्यसंस्थः ।
{{gap}}जीवः सौरस्तुहिनकिरणस्यात्मजश्चेति पौराः
{{gap}}केतुर्यायी सभृगुजकुजः सिंहिकानन्दनश्च ॥</poem>}}
<small>आक्रन्दो यायिपौरेतरः पार्श्वस्थः ।</small>
<small>ऋषिपुत्रस्तु ।</small>
{{bold|<poem>{{gap}}गर्गशिष्या यथा प्राहुस्तथा वक्ष्याम्यतः परम् ।
{{gap}}भौमभार्गवराह्वर्ककेतवो यायिनो ग्रहाः ॥
{{gap}}आक्रन्दसारिणामिन्दुर्ये शेषा नागरास्तु ते ।
{{gap}}गुरुसौरबुधानेव नागगताह देवलः ॥
{{gap}}परान् धूमेन सहितान् राहुभार्गवलोहितान् ।</poem>}}
<small>परान् यायिनः ।</small>
{{bold|<poem>{{gap}}पूर्वाह्णे नागरं सूर्यमपराह्ने तु यायिनम् ।
{{gap}}आक्रन्दं दिनमध्ये तु चन्द्रमाकन्दितं सदा ॥
{{gap}}बृहस्पतेरपि मतं गर्गस्याप्येवमेव तु ।
{{gap}}किञ्चिदभ्यधिकं चात्र विशेषमुशनाऽब्रवीत् ॥
{{gap}}भजत्याक्रन्दसारित्वं चककर्मणि लोहितः ।</poem>}}<noinclude></noinclude>
nah762xabye9f47us6w8yv9n376ew66
342178
342177
2022-08-01T12:20:13Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२१९}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|{{gap}}सूर्यबुधबृहस्पतिशनैश्चरा नागराः । सोमाङ्गारकशुक्रराहुकेतवो यायिनः ।}}
विष्णुधर्मोत्तरे ।
{{bold|<poem>{{gap}}राहुः केतुः कुजः शुक्रश्चन्द्रेण सह यायिनः ।
{{gap}}बुधो जीवः शनैश्चारी नागरा रविणा सह ॥
{{gap}}पूर्वे कपाले पौरोऽर्को यायी भवति चापरे ।</poem>}}
<small>योगयात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}मध्याह्नेऽर्कस्तुहिनकिरणो नित्यमाक्रन्दसंज्ञः
{{gap}}पौरः पूर्वे भवति दिनकृद्यायिसंज्ञोऽन्यसंस्थः ।
{{gap}}जीवः सौरस्तुहिनकिरणस्यात्मजश्चेति पौराः
{{gap}}केतुर्यायी सभृगुजकुजः सिंहिकानन्दनश्च ॥</poem>}}
<small>आक्रन्दो यायिपौरेतरः पार्श्वस्थः ।</small>
<small>ऋषिपुत्रस्तु ।</small>
{{bold|<poem>{{gap}}गर्गशिष्या यथा प्राहुस्तथा वक्ष्याम्यतः परम् ।
{{gap}}भौमभार्गवराह्वर्ककेतवो यायिनो ग्रहाः ॥
{{gap}}आक्रन्दसारिणामिन्दुर्ये शेषा नागरास्तु ते ।
{{gap}}गुरुसौरबुधानेव नागगताह देवलः ॥
{{gap}}परान् धूमेन सहितान् राहुभार्गवलोहितान् ।</poem>}}
<small>परान् यायिनः ।</small>
{{bold|<poem>{{gap}}पूर्वाह्णे नागरं सूर्यमपराह्ने तु यायिनम् ।
{{gap}}आक्रन्दं दिनमध्ये तु चन्द्रमाकन्दितं सदा ॥
{{gap}}बृहस्पतेरपि मतं गर्गस्याप्येवमेव तु ।
{{gap}}किञ्चिदभ्यधिकं चात्र विशेषमुशनाऽब्रवीत् ॥
{{gap}}भजत्याक्रन्दसारित्वं चककर्मणि लोहितः ।</poem>}}<noinclude></noinclude>
sxniiaudf5xy74m9y7xpt2iqkb8zklr
342179
342178
2022-08-01T12:20:31Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२१९}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|{{gap}}सूर्यबुधबृहस्पतिशनैश्चरा नागराः । सोमाङ्गारकशुक्रराहुकेतवो यायिनः ।}}
विष्णुधर्मोत्तरे ।
{{bold|<poem>{{gap}}राहुः केतुः कुजः शुक्रश्चन्द्रेण सह यायिनः ।
{{gap}}बुधो जीवः शनैश्चारी नागरा रविणा सह ॥
{{gap}}पूर्वे कपाले पौरोऽर्को यायी भवति चापरे ।</poem>}}
<small>योगयात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}मध्याह्नेऽर्कस्तुहिनकिरणो नित्यमाक्रन्दसंज्ञः
{{gap}}पौरः पूर्वे भवति दिनकृद्यायिसंज्ञोऽन्यसंस्थः ।
{{gap}}जीवः सौरस्तुहिनकिरणस्यात्मजश्चेति पौराः
{{gap}}केतुर्यायी सभृगुजकुजः सिंहिकानन्दनश्च ॥</poem>}}
<small>आक्रन्दो यायिपौरेतरः पार्श्वस्थः ।</small>
<small>ऋषिपुत्रस्तु ।</small>
{{bold|<poem>{{gap}}गर्गशिष्या यथा प्राहुस्तथा वक्ष्याम्यतः परम् ।
{{gap}}भौमभार्गवराह्वर्ककेतवो यायिनो ग्रहाः ॥
{{gap}}आक्रन्दसारिणामिन्दुर्ये शेषा नागरास्तु ते ।
{{gap}}गुरुसौरबुधानेव नागगताह देवलः ॥
{{gap}}परान् धूमेन सहितान् राहुभार्गवलोहितान् ।</poem>}}
<small>परान् यायिनः ।</small>
{{bold|<poem>{{gap}}पूर्वाह्णे नागरं सूर्यमपराह्ने तु यायिनम् ।
{{gap}}आक्रन्दं दिनमध्ये तु चन्द्रमाकन्दितं सदा ॥
{{gap}}बृहस्पतेरपि मतं गर्गस्याप्येवमेव तु ।
{{gap}}किञ्चिदभ्यधिकं चात्र विशेषमुशनाऽब्रवीत् ॥
{{gap}}भजत्याक्रन्दसारित्वं चककर्मणि लोहितः ।</poem>}}<noinclude></noinclude>
kcpqo7pe0pckjgp24px8s6msw7le4v5
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३७
104
125574
342188
342088
2022-08-01T13:02:19Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १३]|center=ब्रह्मविद्याविचारः|right=131}}</noinclude><poem>स एव युष्पच्चरणारविन्द सेवा विनिर्घृत समस्तभेदः ।
आजान सिद्धार्हति सूत्रभाष्ये वृत्तिं विधातुं भगवन्नगाधे ॥१९
यद्वाऽयमानन्द गिरिर्यदुग्र तपःप्रसन्ना परमेष्टिपत्नी
भवत्प्रबन्धेषु यथाभिसंधि व्याख्यान सामर्थ्यवरं दिदेश ॥२०
कर्मैकतानपतिरेष कथं गुरो ते विश्वासपात्रमभवन्ननु विश्वरूपः ।
भाष्यस्य पडद्यपद एव करातु टीकामित्यू चिरे रहसि योगिवरं विधेयाः ॥२१
अत्रान्तरेऽभ्यर्णगतः स तूर्ण सनन्दनो वाक्यमुदाजहार ।
आचार्य हस्तामलकोऽपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥ २२
यतः करस्थामलका विशेषं जानाति सिद्धान्तमसावशेषम् ।
अतो ह्यमुष्मै भवतैव पूर्वमदायि हस्तामलकाभिधानम् ॥२३
वार्णी समाकर्ण्य सनन्दनस्य सामिस्मितं भाष्यकृदावभाषे ।
नैपुण्यमन्यादृशमस्य किन्तु समाहितत्वान्न बहिः प्रवृत्तिः ॥२४
अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि ।
न चोपनीतोऽपि गुरोः सकाशादध्यैष्ट वेदान् परमार्थनिष्ठः ॥ २५
बालैन चिक्रीड न चान्नमैच्छन्न चारुवाचं ह्यवदत् कदाऽपि ।
निचित्य सूतोपहतं तमेनमानिन्यि रेऽस्मन्निकटं कदाचित् ॥२६
अस्मानवेक्ष्येव मुहुः प्रणम्य कृताञ्जलौ तिष्ठति बालकेऽस्मिन् ।
इमामपूर्वी प्रकृति विलोक्य विसिष्मिये तत्र जनः समेतः ॥ २७
कस्त्वं शिक्षो कस्य सुतः कुतो वेत्यस्माभिराचष्ट किलैप पृष्टः ।
आत्मानमानन्दघनस्वरूपं विस्मापयन् वृत्त मयैर्वचोभिः ॥ २८
तदा कदाऽप्यश्रुतिगोचरं तदाकर्ण्य वाग्वैभवमात्मजस्य ।
पिता प्रपद्यास्य परं प्रहर्ष समश्रयां वाचमुवाच विज्ञः ॥२९
जनैर्जडत्वेन विनिश्चितोऽपि ब्रवीति यथेष परात्मतत्वम् ।
मज्ञोन्नतानामपि दुर्विभाव्यं किं वर्ण्यतेऽर्हन् भवतः प्रभावः ॥३०</poem><noinclude></noinclude>
p8vl7544bdxloimgrt2f701ikrbdku8
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३८
104
125575
342189
342089
2022-08-01T13:06:15Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=132|center=श्रीमच्छङ्करदिग्विजये|right=[त्रयोदशः}}</noinclude>आ जन्मनः संसृतिपाश मुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव ।
मफुल्लराजीववने विहारी कथं रमेत क्षुरके मरालः ॥३१
विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदामभृत्यत्र वसत्युदारः ।
आ शैशवादात्म विलीनचेताः कथं प्रवर्तेत महाप्रबन्धे ॥३२
श्रुत्वेति पप्रच्छुरतुं विनेया: स्वामिन् विनैव श्रवणायुपायैः ।
अलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदांकरोतु ॥३३
तानब्रवीत् संयमिचक्रवर्ती कश्चित् पुरा यामुनतीरवर्ती ।
बभूव सिद्धः किल साधुवृत्तः सांसारिकेभ्यः सुतरां निवृत्तः ॥३४
तस्यान्तिके काचन विमकन्या द्विहायनं जातु निवेश्य बालम् ।
क्षणं प्रतीक्षस्त्र शिशुं द्विजेति स्नातुं सखीभिः सह निर्जगाम ॥३५
अत्रान्तरे दैववशात्स बालचक्रम्बमाणो निपपात नद्याम् ।
मृतं तमादाय शिशुं तदीयाचक्रन्दुरुच्चैः पुरतो महर्षेः ॥३६
आक्रोशमाकर्ण्य मुनिः स तेषामत्यन्त खिन्नो निजयोगभूम्ना ।
माविक्षदङ्गं पृथुकस्य तस्य स एष हस्तामलकस्तपस्त्री ॥३७
तस्मादयं वेद विनोपदेशं श्रुतीरनन्ताः सकलाः स्मृतीश्च ।
सर्वाणि शास्त्राणि परं च तत्त्वमज्ञातमेतेन न किञ्चिदस्ति ॥३८
तत्ताहगात्मा न बहि:प्रवृत्तौ नियोगमर्हत्ययमत्र वृत्तौ ।
स मण्डनस्त्वर्हति बुद्धतत्त्व : सरस्वतीसाक्षिक सर्व विचः ॥३९
तत्तादृशात्युज्ज्वल कीर्तिराशि : समस्तशास्त्रार्णवपारदर्शी ।
आसादितो धर्महितः प्रयत्नात् स चेन्न रोचेत न दृश्यतेऽन्यः ॥४०
अहं बहूनामनभीष्टकार्य न कारयिष्ये हि महानिबन्धे ।
किंचात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ॥४१
भवभिदेशाद्भगवन् सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् ।
स ब्रह्मचर्यादुररीकृताश्रमो मतिमकर्षो विदितो हि सर्वतः ॥ ४२<noinclude></noinclude>
93m4wccdrkw4k4tp7wy8glw4vjlcz69
342190
342189
2022-08-01T13:06:37Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=132|center=श्रीमच्छङ्करदिग्विजये|right=[त्रयोदशः}}</noinclude><poem>आ जन्मनः संसृतिपाश मुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव ।
मफुल्लराजीववने विहारी कथं रमेत क्षुरके मरालः ॥३१
विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदामभृत्यत्र वसत्युदारः ।
आ शैशवादात्म विलीनचेताः कथं प्रवर्तेत महाप्रबन्धे ॥३२
श्रुत्वेति पप्रच्छुरतुं विनेया: स्वामिन् विनैव श्रवणायुपायैः ।
अलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदांकरोतु ॥३३
तानब्रवीत् संयमिचक्रवर्ती कश्चित् पुरा यामुनतीरवर्ती ।
बभूव सिद्धः किल साधुवृत्तः सांसारिकेभ्यः सुतरां निवृत्तः ॥३४
तस्यान्तिके काचन विमकन्या द्विहायनं जातु निवेश्य बालम् ।
क्षणं प्रतीक्षस्त्र शिशुं द्विजेति स्नातुं सखीभिः सह निर्जगाम ॥३५
अत्रान्तरे दैववशात्स बालचक्रम्बमाणो निपपात नद्याम् ।
मृतं तमादाय शिशुं तदीयाचक्रन्दुरुच्चैः पुरतो महर्षेः ॥३६
आक्रोशमाकर्ण्य मुनिः स तेषामत्यन्त खिन्नो निजयोगभूम्ना ।
माविक्षदङ्गं पृथुकस्य तस्य स एष हस्तामलकस्तपस्त्री ॥३७
तस्मादयं वेद विनोपदेशं श्रुतीरनन्ताः सकलाः स्मृतीश्च ।
सर्वाणि शास्त्राणि परं च तत्त्वमज्ञातमेतेन न किञ्चिदस्ति ॥३८
तत्ताहगात्मा न बहि:प्रवृत्तौ नियोगमर्हत्ययमत्र वृत्तौ ।
स मण्डनस्त्वर्हति बुद्धतत्त्व : सरस्वतीसाक्षिक सर्व विचः ॥३९
तत्तादृशात्युज्ज्वल कीर्तिराशि : समस्तशास्त्रार्णवपारदर्शी ।
आसादितो धर्महितः प्रयत्नात् स चेन्न रोचेत न दृश्यतेऽन्यः ॥४०
अहं बहूनामनभीष्टकार्य न कारयिष्ये हि महानिबन्धे ।
किंचात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ॥४१
भवभिदेशाद्भगवन् सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् ।
स ब्रह्मचर्यादुररीकृताश्रमो मतिमकर्षो विदितो हि सर्वतः ॥ ४२
</poem><noinclude></noinclude>
4tdr3rli3net3ysai8yfkbhglvn3p7v
पृष्ठम्:शङ्करदिग्विजयः.djvu/१३९
104
125576
342191
342090
2022-08-01T13:09:00Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १३]|center=ब्रह्मविद्याविचारः|right=133}}</noinclude>सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधातु भाष्ये ।
न वार्तिकं तत्तु परप्रतिज्ञं व्यधात् प्रतिज्ञां स हि नजदीक्षः ॥
आदिश्येत्यं शिष्यस यतीन्द्रः मोबाचेत्थं नुनभिक्षु रहस्तम् ।
भाष्ये भिक्षो मा कृथा वार्तिकं त्वं नेमे शिष्या: सेहिरे दुर्विदग्धाः ॥४४
तात्पर्य ते गे हिधर्मेषु दृष्टा तत्संस्कारं सांगतं शङ्कमानाः ।
भाष्ये कृत्वा वार्तिकं याजयेत्स भाष्ये माहुः स्वीयसिद्धान्तशेषम् ॥ ४५
नास्त्येवासावाश्रमस्तुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्धः ।
द्वारि द्वाः स्थैर्वारिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ॥
इत्याद्यां तां किंवदन्तीं विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वय्यनलपे ।
स्वातन्त्र्याचं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥ ४७
विद्वन् यद्वत्प्रत्यय: स्यादमीषां शिष्याणां नो ग्रन्थसंदर्शनेन ।
इत्युक्त्वेमं वार्तिकं सूत्रभाष्ये नाभूद्धाहेत्याप खेदं च किश्चित् ॥ ४.८
शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा-
वेनं स्वतन्त्रकृतिनिर्मितये न्ययुङ्ग ।
नैष्कर्म्यसिद्धिम चिरा द्विदघरस चेत्थं
न्याय्याम विन्दत सुरेश्वरदेशिकाख्याम् ॥
नैष्कर्म्यसिद्धिमथ तां निरवद्ययुक्ति निष्कर्मतत्त्व विषयावगतिप्रधानाम् ।
आद्यन्तहृव्यपदबन्धवतीमुदारामा यन्तमैक्षततरां परितुष्टचेताः ।।
ग्रन्थं दृष्ट्वा मोदमानो मुनीन्द्रस्तं चान्येभ्यो दर्शयामास हृद्यम् ।
तेषां चाऽऽसीत्मत्ययस्तद्वदस्मिन् यच्चान्यस्तत्त्वविद्यः स नेति ॥
यत्राथापि श्रूयते मस्करीन्द्रैनिंष्कर्मात्मा यत्र नैष्कर्म्यसिद्धिः ।
तन्नाम्नाऽयं वधे ग्रन्थवर्यस्तन्माहात्म्यात सर्वलोकातोऽभूत् ॥ ५२
आचार्यवाक्येण विधित्सितेऽस्मिन् विघ्नं यदन्ये व्यधुरुत्ससर्ज ।
शापं कृतेऽस्मिन् कृतमप्युदारैः तद्वार्तिकं न प्रसरेत् पृथिव्याम ॥ ५३<noinclude></noinclude>
s3efn7rh2r32uuhufxa5t1crwf4tqar
342202
342191
2022-08-02T05:04:00Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १३]|center=ब्रह्मविद्याविचारः|right=133}}</noinclude><poem>सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधातु भाष्ये ।
न वार्तिकं तत्तु परप्रतिज्ञं व्यधात् प्रतिज्ञां स हि नजदीक्षः ॥४३
आदिश्येत्यं शिष्यस यतीन्द्रः मोबाचेत्थं नुनभिक्षु रहस्तम् ।
भाष्ये भिक्षो मा कृथा वार्तिकं त्वं नेमे शिष्या: सेहिरे दुर्विदग्धाः ॥४४
तात्पर्य ते गे हिधर्मेषु दृष्टा तत्संस्कारं सांगतं शङ्कमानाः ।
भाष्ये कृत्वा वार्तिकं याजयेत्स भाष्ये माहुः स्वीयसिद्धान्तशेषम् ॥ ४५
नास्त्येवासावाश्रमस्तुर्य इत्थं सिद्धान्तोऽयं तावको वेदसिद्धः ।
द्वारि द्वाः स्थैर्वारिता भिक्षमाणा वेश्मान्तस्ते न प्रवेशं लभन्ते ॥४६
इत्याद्यां तां किंवदन्तीं विदित्वा तेषां नाऽऽसीत्प्रत्ययस्त्वय्यनलपे ।
स्वातन्त्र्याचं ग्रन्थमेकं महात्मन् कृत्वा मह्यं दर्शयाध्यात्मनिष्ठम् ॥ ४७
विद्वन् यद्वत्प्रत्यय: स्यादमीषां शिष्याणां नो ग्रन्थसंदर्शनेन ।
इत्युक्त्वेमं वार्तिकं सूत्रभाष्ये नाभूद्धाहेत्याप खेदं च किश्चित् ॥ ४८
{{gap}}शिष्योक्तिभिः शिथिलितात्ममनोरथोऽसा-
{{gap}}{{gap}}वेनं स्वतन्त्रकृतिनिर्मितये न्ययुङ्ग ।
{{gap}}नैष्कर्म्यसिद्धिम चिरा द्विदघरस चेत्थं
{{gap}}{{gap}}न्याय्याम विन्दत सुरेश्वरदेशिकाख्याम् ॥४९
नैष्कर्म्यसिद्धिमथ तां निरवद्ययुक्ति निष्कर्मतत्त्व विषयावगतिप्रधानाम् ।
आद्यन्तहृव्यपदबन्धवतीमुदारामा यन्तमैक्षततरां परितुष्टचेताः ॥५०
ग्रन्थं दृष्ट्वा मोदमानो मुनीन्द्रस्तं चान्येभ्यो दर्शयामास हृद्यम् ।
तेषां चाऽऽसीत्मत्ययस्तद्वदस्मिन् यच्चान्यस्तत्त्वविद्यः स नेति ॥५१
यत्राथापि श्रूयते मस्करीन्द्रैनिंष्कर्मात्मा यत्र नैष्कर्म्यसिद्धिः ।
तन्नाम्नाऽयं वधे ग्रन्थवर्यस्तन्माहात्म्यात सर्वलोकातोऽभूत् ॥ ५२
आचार्यवाक्येण विधित्सितेऽस्मिन् विघ्नं यदन्ये व्यधुरुत्ससर्ज ।
शापं कृतेऽस्मिन् कृतमप्युदारैः तद्वार्तिकं न प्रसरेत् पृथिव्याम ॥ ५३
</poem><noinclude></noinclude>
lvwhyoxxyk9fhqkub36ds4iw4f8ctbs
पृष्ठम्:अद्भुतसागरः.djvu/२३५
104
125577
342180
342112
2022-08-01T12:26:07Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२२०|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}संप्राप्तचक्रो वक्रश्च परमागन्तुरेव सः ॥
{{gap}}यवक्रीतोदयी दिक्षु ये ग्रहा ग्रहसङ्गमे ।
{{gap}}नागरास्ते ग्रह ज्ञेयाः स्वासु दिक्ष्वचन्यतोऽन्यथा ॥
{{gap}}कैश्चित् कालवशादुक्तं दिग्भ्योऽन्यैर्वर्गतोऽपरैः ।
{{gap}}सर्वमेतदमीमास्यं न मिथ्या मुनिभाषितम् ॥</poem>}}
<small>पराशरः ।</small>
{{bold|{{gap}}तेषां तज्जयाद्विजयोवधाद्वधोऽन्योन्यभेदाद्भेदः साम्यात् साम्यम् ।}}
<small>विष्णुधर्मोत्तरे च ।</small>
{{bold|<poem>{{gap}}यायिना विजिते पौरे राष्ट्रे स्याद्यायिनां जयः ।
{{gap}}यायिग्रहे पौरजिते पुरे राज्ञां जयो मृधे ॥</poem>}}
<small>भार्गवीये ।</small>
{{bold|<poem>{{gap}}यदा ग्रहो नागर एव नागरं विजेष्यते वाऽप्यथ वाऽपि यायिनम् ।
{{gap}}तथा नृपो नागर एव नागरं विजेष्यते वाऽप्यथ वाऽपि यायिनम् ॥</poem>}}{{bold|<poem></poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}पौरेण विजिते पोरे पोरैः पौरक्षयं वदेत् ।
{{gap}}यायिना यायिनि हते यायिना यायिनां क्षयः ॥
{{gap}}ग्रहाणां चेद्भवेत् साम्यं साम्यं राज्ञां विनिर्दिशेत् ।
{{gap}}जयाजयौ नरेन्द्राणां निर्देश्यौ ग्रहबहुधैः ॥</poem>}}
<small>आक्रन्दादिलक्षणं तत्पराजयादिफलं च वराहसंहितयोः ।</small>
{{bold|<poem>{{gap}}रविराक्रन्दो मध्ये पौरः पर्ने परे स्थितो यायी ।
{{gap}}पौरा गुरुबुधरविजा नित्यं शीतांशुराक्रंन्दः ॥
{{gap}}केतुकुजराहुशुक्रा यायिन एते ग्रहैर्हता हन्युः ।
{{gap}}आक्रन्दयायिपौरा जयिनो जयदाश्च वर्गस्य ॥
{{gap}}पौरा: पौरेण हताः पौरा पौरान् नृपान् विनिघ्नन्ति ।</poem>}}<noinclude></noinclude>
61tbqq0pe30s8su3g8okdjy9oc8smux
342181
342180
2022-08-01T12:26:45Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२२०|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}संप्राप्तचक्रो वक्रश्च परमागन्तुरेव सः ॥
{{gap}}यवक्रीतोदयी दिक्षु ये ग्रहा ग्रहसङ्गमे ।
{{gap}}नागरास्ते ग्रह ज्ञेयाः स्वासु दिक्ष्वचन्यतोऽन्यथा ॥
{{gap}}कैश्चित् कालवशादुक्तं दिग्भ्योऽन्यैर्वर्गतोऽपरैः ।
{{gap}}सर्वमेतदमीमास्यं न मिथ्या मुनिभाषितम् ॥</poem>}}
<small>पराशरः ।</small>
{{bold|तेषां तज्जयाद्विजयोवधाद्वधोऽन्योन्यभेदाद्भेदः साम्यात् साम्यम् ।}}
<small>विष्णुधर्मोत्तरे च ।</small>
{{bold|<poem>{{gap}}यायिना विजिते पौरे राष्ट्रे स्याद्यायिनां जयः ।
{{gap}}यायिग्रहे पौरजिते पुरे राज्ञां जयो मृधे ॥</poem>}}
<small>भार्गवीये ।</small>
{{bold|<poem>{{gap}}यदा ग्रहो नागर एव नागरं विजेष्यते वाऽप्यथ वाऽपि यायिनम् ।
{{gap}}तथा नृपो नागर एव नागरं विजेष्यते वाऽप्यथ वाऽपि यायिनम् ॥</poem>}}{{bold|<poem></poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}पौरेण विजिते पोरे पोरैः पौरक्षयं वदेत् ।
{{gap}}यायिना यायिनि हते यायिना यायिनां क्षयः ॥
{{gap}}ग्रहाणां चेद्भवेत् साम्यं साम्यं राज्ञां विनिर्दिशेत् ।
{{gap}}जयाजयौ नरेन्द्राणां निर्देश्यौ ग्रहबहुधैः ॥</poem>}}
<small>आक्रन्दादिलक्षणं तत्पराजयादिफलं च वराहसंहितयोः ।</small>
{{bold|<poem>{{gap}}रविराक्रन्दो मध्ये पौरः पर्ने परे स्थितो यायी ।
{{gap}}पौरा गुरुबुधरविजा नित्यं शीतांशुराक्रंन्दः ॥
{{gap}}केतुकुजराहुशुक्रा यायिन एते ग्रहैर्हता हन्युः ।
{{gap}}आक्रन्दयायिपौरा जयिनो जयदाश्च वर्गस्य ॥
{{gap}}पौरा: पौरेण हताः पौरा पौरान् नृपान् विनिघ्नन्ति ।</poem>}}<noinclude></noinclude>
6mro54tsqitmiraak0x72x1cscqverh
पृष्ठम्:अद्भुतसागरः.djvu/२३६
104
125578
342182
342113
2022-08-01T12:33:34Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=कृत्यादियोगाद्भुतावर्त्तः ।|right=२२१}}</noinclude>{{bold|<poem>एवं याम्याक्रन्दा नागरयायिग्रहाइचैव ॥
द्वावपि मयूखयुक्तौ विपुलस्निग्धौ समागमे भवतः ।
तत्रान्योन्यप्रीतिर्विपरीता चात्मपक्षगघ्नौ ॥
यद्धं समागमो वा यद्यव्यक्तैः स्वलणैर्भवतः ।
भुवि भूभृतामपि तथा फलमप्युक्तं विनिर्देश्यम् ॥</poem>}}
<small>भार्गवीये ।</small>
{{bold|<poem>असव्यं त्रिषु मासेषु सङ्गमो मासिकः स्मृतः ।
लेखने पक्ष इत्याहुर्भेदनं सप्तरात्रिकम् ॥</poem>}}
{{bold|अत्रानुक्तविशेषशान्तिषु ग्रहयुद्धोत्पातेषु योद्धृग्रहपूजापूर्विका प्रभूतकनकान्नगोमहोदानादिका सामान्यशान्तिरोत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेअद्भुतसागरे ग्रहयुद्धाद्यद्भुतावर्त्तः ।</small>
{{bold|{{center|अथ कृत्यादियोगाद्भुतावर्त्तः ।}}}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>पाशचक्रधनुर्वजसंस्थानाः क्षुदवृष्टिदाः ।
ग्रहा भयावहा नित्यं शृङ्गाटकपुरोगमाः ॥</poem>}}
<small>बराइसंहितायां तु ।</small>
{{bold|<poem>ग्रहसंवर्त्तसमागमसम्मोहसमाजसन्निपाताख्याः ।
कोपश्च<ref>कोशश्च इति अ. ।</ref> षडित्येषामभिधास्ये लक्षणं सकलम् ॥
एकर्क्षे चत्वारः सह पौरैर्यायिनोऽथ वा पञ्च ।
संवर्त्तो नाम भवेच्छिखिराहुयुतश्च सम्मोहः ॥</poem>}}
{{rule}}<noinclude></noinclude>
ertkjcc2xdmkjlv6abhrhvl2tmef2fa
342183
342182
2022-08-01T12:35:48Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=कृत्यादियोगाद्भुतावर्त्तः ।|right=२२१}}}}</noinclude>{{bold|<poem>{{gap}}एवं याम्याक्रन्दा नागरयायिग्रहाइचैव ॥
{{gap}}द्वावपि मयूखयुक्तौ विपुलस्निग्धौ समागमे भवतः ।
{{gap}}तत्रान्योन्यप्रीतिर्विपरीता चात्मपक्षगघ्नौ ॥
{{gap}}युद्धं समागमो वा यद्यव्यक्तैः स्वलणैर्भवतः ।
{{gap}}भुवि भूभृतामपि तथा फलमप्युक्तं विनिर्देश्यम् ॥</poem>}}
<small>भार्गवीये ।</small>
{{bold|<poem>{{gap}}असव्यं त्रिषु मासेषु सङ्गमो मासिकः स्मृतः ।
{{gap}}लेखने पक्ष इत्याहुर्भेदनं सप्तरात्रिकम् ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु ग्रहयुद्धोत्पातेषु योद्धृग्रहपूजापूर्विका प्रभूतकनकान्नगोमहोदानादिका सामान्यशान्तिरोत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>{{gap}}इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेअद्भुतसागरे ग्रहयुद्धाद्यद्भुतावर्त्तः ।</small>
{{bold|{{center|अथ कृत्यादियोगाद्भुतावर्त्तः ।}}}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}पाशचक्रधनुर्वजसंस्थानाः क्षुदवृष्टिदाः ।
{{gap}}ग्रहा भयावहा नित्यं शृङ्गाटकपुरोगमाः ॥</poem>}}
<small>बराइसंहितायां तु ।</small>
{{bold|<poem>{{gap}}ग्रहसंवर्त्तसमागमसम्मोहसमाजसन्निपाताख्याः ।
{{gap}}कोपश्च<ref>कोशश्च इति अ. ।</ref> षडित्येषामभिधास्ये लक्षणं सकलम् ॥
{{gap}}एकर्क्षे चत्वारः सह पौरैर्यायिनोऽथ वा पञ्च ।
{{gap}}संवर्त्तो नाम भवेच्छिखिराहुयुतश्च सम्मोहः ॥</poem>}}
{{rule}}<noinclude></noinclude>
ftesvczmmkq6uo296yxq00ywre0qyu2
342271
342183
2022-08-02T09:22:39Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=कृत्यादियोगाद्भुतावर्त्तः ।|right=२२१}}}}</noinclude>{{bold|<poem>{{gap}}एवं याम्याक्रन्दा नागरयायिग्रहाइचैव ॥
{{gap}}द्वावपि मयूखयुक्तौ विपुलस्निग्धौ समागमे भवतः ।
{{gap}}तत्रान्योन्यप्रीतिर्विपरीता चात्मपक्षगघ्नौ ॥
{{gap}}युद्धं समागमो वा यद्यव्यक्तैः स्वलणैर्भवतः ।
{{gap}}भुवि भूभृतामपि तथा फलमप्युक्तं विनिर्देश्यम् ॥</poem>}}
<small>भार्गवीये ।</small>
{{bold|<poem>{{gap}}असव्यं त्रिषु मासेषु सङ्गमो मासिकः स्मृतः ।
{{gap}}लेखने पक्ष इत्याहुर्भेदनं सप्तरात्रिकम् ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु ग्रहयुद्धोत्पातेषु योद्धृग्रहपूजापूर्विका प्रभूतकनकान्नगोमहोदानादिका सामान्यशान्तिरोत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>{{gap}}इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेअद्भुतसागरे ग्रहयुद्धाद्यद्भुतावर्त्तः ।</small>
{{bold|{{center|अथ कृत्यादियोगाद्भुतावर्त्तः ।}}}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}पाशचक्रधनुर्वजसंस्थानाः क्षुदवृष्टिदाः ।
{{gap}}ग्रहा भयावहा नित्यं शृङ्गाटकपुरोगमाः ॥</poem>}}
<small>बराइसंहितायां तु ।</small>
{{bold|<poem>{{gap}}ग्रहसंवर्त्तसमागमसम्मोहसमाजसन्निपाताख्याः ।
{{gap}}कोपश्च<ref>कोशश्च इति अ. ।</ref> षडित्येषामभिधास्ये लक्षणं सकलम् ॥
{{gap}}एकर्क्षे चत्वारः सह पौरैर्यायिनोऽथ वा पञ्च ।
{{gap}}संवर्त्तो नाम भवेच्छिखिराहुयुतश्च सम्मोहः ॥</poem>}}
{{rule}}<noinclude></noinclude>
bzznyffmk25duecktask9i6ksxwr7xi
पृष्ठम्:अद्भुतसागरः.djvu/२३७
104
125579
342184
342093
2022-08-01T12:54:54Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{bold|{{rh|center=अद्भुतसागरे|right=२२२}}}}</noinclude>{{bold|<poem>पौर: पौरसमेतो यायी सह यायिना समाजाख्यः ।
यमजीवसङ्गमेऽन्यो यद्यागच्छेत् तदा कोपः ॥</poem>}}
{{bold|<poem>उदितः पश्चादेकः प्राक चान्यो यदि स सन्निपाताख्यः ।
अविकलतनवः स्निग्धा विपुलाश्च समागमे धन्याः॥
समौ तु संवर्त्तसमागमाख्यौ सम्मोहकोपौ भयदौ प्रजानाम्।
समाजसंज्ञे तु समा प्रदिष्टा वैरप्रकोपः खलुसन्निपाते ॥</poem>}}
<small>काश्यपश्च ।</small>
{{bold|<poem>संवर्त्तमौ मध्यौ सम्मोहौ भयदस्तथा ।
कोपश्चानिष्टफलदः समाजाख्यस्तु सध्यमः ॥
सन्निपाते महावैरमन्योन्यमुपजायते ।</poem>}}
<small>विष्णुधर्मोत्तर ।</small>
{{bold|<poem>एकान्तरित नक्षत्रगताः स्युश्चंद्रहा दिवि ।
माला नाम भवेद्योगो मध्यदेशक्षितीशहा ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथाष्टौ ग्रहयोगाः कोपः शृङ्गाटको व्यूहो माला धनुस्तुला ध्वजश्चक्रं चेति । तत्रैकर्क्षे पञ्च तारा ग्रहाः सूर्यानुगताः स्युः स कोपः । एकर्क्षगास्त्रयश्चन्द्रसंयुक्ताः स शृङ्गाटकः । विना सोमेन दृश्याश्चत्वारः स व्यूहः । पञ्चैकर्क्षगा दृश्येरन् स ध्वजः । एकैकर्क्षन्तरिताः पञ्च स माला। उदयेऽस्तमये च ग्रहरूपं दृश्यते सा तुला स एवाकृतिवशाद्धनुः । उदयास्तमध्यान्तरेभ्योऽन्यर्क्षगाः स चक्रं तत्र दुर्भिक्षकृतकोपः । शृङ्गाटको नृपयायिनां नाशाय भवति । व्यूहे पुराणामवरोधनम् ।}}
{{bold|<poem>मालाऽभिषिक्तनाशाय मध्यदेशविपत्तये ।
धनुः कुनृपनाशाय चोरहस्युक्षयाय च ॥</poem>}}<noinclude></noinclude>
1hsyz8wth8idgqw4em4mtczl843kckv
342185
342184
2022-08-01T12:56:32Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{bold|{{rh|center=अद्भुतसागरे|right=२२२}}}}</noinclude>{{bold|<poem>{{gap}}पौर: पौरसमेतो यायी सह यायिना समाजाख्यः ।
{{gap}}यमजीवसङ्गमेऽन्यो यद्यागच्छेत् तदा कोपः ॥</poem>}}
{{bold|<poem>उदितः पश्चादेकः प्राक चान्यो यदि स सन्निपाताख्यः ।
अविकलतनवः स्निग्धा विपुलाश्च समागमे धन्याः॥
समौ तु संवर्त्तसमागमाख्यौ सम्मोहकोपौ भयदौ प्रजानाम्।
समाजसंज्ञे तु समा प्रदिष्टा वैरप्रकोपः खलुसन्निपाते ॥</poem>}}
<small>काश्यपश्च ।</small>
{{bold|<poem>{{gap}}संवर्त्तमौ मध्यौ सम्मोहौ भयदस्तथा ।
{{gap}}कोपश्चानिष्टफलदः समाजाख्यस्तु सध्यमः ॥
{{gap}}सन्निपाते महावैरमन्योन्यमुपजायते ।</poem>}}
<small>विष्णुधर्मोत्तर ।</small>
{{bold|<poem>{{gap}}एकान्तरित नक्षत्रगताः स्युश्चंद्रहा दिवि ।
{{gap}}माला नाम भवेद्योगो मध्यदेशक्षितीशहा ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथाष्टौ ग्रहयोगाः कोपः शृङ्गाटको व्यूहो माला धनुस्तुला ध्वजश्चक्रं चेति । तत्रैकर्क्षे पञ्च तारा ग्रहाः सूर्यानुगताः स्युः स कोपः । एकर्क्षगास्त्रयश्चन्द्रसंयुक्ताः स शृङ्गाटकः । विना सोमेन दृश्याश्चत्वारः स व्यूहः । पञ्चैकर्क्षगा दृश्येरन् स ध्वजः । एकैकर्क्षन्तरिताः पञ्च स माला। उदयेऽस्तमये च ग्रहरूपं दृश्यते सा तुला स एवाकृतिवशाद्धनुः । उदयास्तमध्यान्तरेभ्योऽन्यर्क्षगाः स चक्रं तत्र दुर्भिक्षकृतकोपः । शृङ्गाटको नृपयायिनां नाशाय भवति । व्यूहे पुराणामवरोधनम् ।}}
{{bold|<poem>{{gap}}मालाऽभिषिक्तनाशाय मध्यदेशविपत्तये ।
{{gap}}धनुः कुनृपनाशाय चोरहस्युक्षयाय च ॥</poem>}}<noinclude></noinclude>
3gma29mkf04wdbv5eqwf0r7xazj4wvm
342186
342185
2022-08-01T12:56:52Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=अद्भुतसागरे|right=२२२}}}}</noinclude>{{bold|<poem>{{gap}}पौर: पौरसमेतो यायी सह यायिना समाजाख्यः ।
{{gap}}यमजीवसङ्गमेऽन्यो यद्यागच्छेत् तदा कोपः ॥</poem>}}
{{bold|<poem>उदितः पश्चादेकः प्राक चान्यो यदि स सन्निपाताख्यः ।
अविकलतनवः स्निग्धा विपुलाश्च समागमे धन्याः॥
समौ तु संवर्त्तसमागमाख्यौ सम्मोहकोपौ भयदौ प्रजानाम्।
समाजसंज्ञे तु समा प्रदिष्टा वैरप्रकोपः खलुसन्निपाते ॥</poem>}}
<small>काश्यपश्च ।</small>
{{bold|<poem>{{gap}}संवर्त्तमौ मध्यौ सम्मोहौ भयदस्तथा ।
{{gap}}कोपश्चानिष्टफलदः समाजाख्यस्तु सध्यमः ॥
{{gap}}सन्निपाते महावैरमन्योन्यमुपजायते ।</poem>}}
<small>विष्णुधर्मोत्तर ।</small>
{{bold|<poem>{{gap}}एकान्तरित नक्षत्रगताः स्युश्चंद्रहा दिवि ।
{{gap}}माला नाम भवेद्योगो मध्यदेशक्षितीशहा ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथाष्टौ ग्रहयोगाः कोपः शृङ्गाटको व्यूहो माला धनुस्तुला ध्वजश्चक्रं चेति । तत्रैकर्क्षे पञ्च तारा ग्रहाः सूर्यानुगताः स्युः स कोपः । एकर्क्षगास्त्रयश्चन्द्रसंयुक्ताः स शृङ्गाटकः । विना सोमेन दृश्याश्चत्वारः स व्यूहः । पञ्चैकर्क्षगा दृश्येरन् स ध्वजः । एकैकर्क्षन्तरिताः पञ्च स माला। उदयेऽस्तमये च ग्रहरूपं दृश्यते सा तुला स एवाकृतिवशाद्धनुः । उदयास्तमध्यान्तरेभ्योऽन्यर्क्षगाः स चक्रं तत्र दुर्भिक्षकृतकोपः । शृङ्गाटको नृपयायिनां नाशाय भवति । व्यूहे पुराणामवरोधनम् ।}}
{{bold|<poem>{{gap}}मालाऽभिषिक्तनाशाय मध्यदेशविपत्तये ।
{{gap}}धनुः कुनृपनाशाय चोरहस्युक्षयाय च ॥</poem>}}<noinclude></noinclude>
6owzmkx592cnnr30s3qcn131nlk70sg
342187
342186
2022-08-01T12:57:16Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=अद्भुतसागरे|right=२२२}}}}</noinclude>{{bold|<poem>{{gap}}पौर: पौरसमेतो यायी सह यायिना समाजाख्यः ।
{{gap}}यमजीवसङ्गमेऽन्यो यद्यागच्छेत् तदा कोपः ॥</poem>}}
{{bold|<poem>उदितः पश्चादेकः प्राक चान्यो यदि स सन्निपाताख्यः ।
अविकलतनवः स्निग्धा विपुलाश्च समागमे धन्याः॥
समौ तु संवर्त्तसमागमाख्यौ सम्मोहकोपौ भयदौ प्रजानाम्।
समाजसंज्ञे तु समा प्रदिष्टा वैरप्रकोपः खलुसन्निपाते ॥</poem>}}
<small>काश्यपश्च ।</small>
{{bold|<poem>{{gap}}संवर्त्तमौ मध्यौ सम्मोहौ भयदस्तथा ।
{{gap}}कोपश्चानिष्टफलदः समाजाख्यस्तु सध्यमः ॥
{{gap}}सन्निपाते महावैरमन्योन्यमुपजायते ।</poem>}}
<small>विष्णुधर्मोत्तर ।</small>
{{bold|<poem>{{gap}}एकान्तरित नक्षत्रगताः स्युश्चंद्रहा दिवि ।
{{gap}}माला नाम भवेद्योगो मध्यदेशक्षितीशहा ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथाष्टौ ग्रहयोगाः कोपः शृङ्गाटको व्यूहो माला धनुस्तुला ध्वजश्चक्रं चेति । तत्रैकर्क्षे पञ्च तारा ग्रहाः सूर्यानुगताः स्युः स कोपः । एकर्क्षगास्त्रयश्चन्द्रसंयुक्ताः स शृङ्गाटकः । विना सोमेन दृश्याश्चत्वारः स व्यूहः । पञ्चैकर्क्षगा दृश्येरन् स ध्वजः । एकैकर्क्षन्तरिताः पञ्च स माला। उदयेऽस्तमये च ग्रहरूपं दृश्यते सा तुला स एवाकृतिवशाद्धनुः । उदयास्तमध्यान्तरेभ्योऽन्यर्क्षगाः स चक्रं तत्र दुर्भिक्षकृतकोपः । शृङ्गाटको नृपयायिनां नाशाय भवति । व्यूहे पुराणामवरोधनम् ।}}
{{bold|<poem>{{gap}}मालाऽभिषिक्तनाशाय मध्यदेशविपत्तये ।
{{gap}}धनुः कुनृपनाशाय चोरहस्युक्षयाय च ॥</poem>}}<noinclude></noinclude>
5hpl87xl0xsqu245l5h4m1avr6ur8d4
पृष्ठम्:अद्भुतसागरः.djvu/२३८
104
125580
342273
342095
2022-08-02T09:32:02Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>कृत्यादियोगाद्भुतावर्त्तः ।
शस्याम्बुनाशाय तुला तुलाज्ञश्चोपजीवति ।
ध्वजः शस्यविनाशाय चक्रं चक्रं विनाशयेत् ॥
विष्णुधर्मोत्तरे ।
यदा सप्तसु दृश्येत कृत्तिकादिषु संपतन् ।
सह शुक्रेण तु बुधस्तदा देवो न वर्षति ॥
पराशरः ।
उदयास्तमयस्थौ तु यदा शुक्रबृहस्पती ।
पूर्वसन्ध्यागतौ घोरौ जनयेतां महद्भयम् ॥
ऋषिपुत्रस्तु ।
अन्योन्यमस्तमस्थौ तु यदि शुक्रबृहस्पती ।
पूर्वसन्ध्यागतौ घोरौ जनयेतां महद्भयम् ॥
वराहसंहितायां तु ।
गुरुर्भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा ।
तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरोच्छ्रितम् ॥
निहन्ति शुक्रः क्षितिजेऽवतः प्रजा हुताशशस्त्रक्षुदवृष्टितस्करैः ।
चराचरं व्यक्तमथोत्तरापथं दिशो रजोल्कादहनैश्च पीडयेत् ॥
सौम्यास्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयकृ-
द्रोगान् कामलपित्तजाँश्च कुरुते पुष्णाति च ग्रैष्मिकम् ।
हन्यात् प्रव्रजिनोऽग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान्
वैश्यान् गाः सह वाहनैर्नरपतीन् मृद्गाति पश्चाद्दिशः ॥
बृहस्पतौ हन्ति पुरः स्थिते सितः सितं समस्तं द्विजगोसुरालयम् ।
दिशं च पूर्वां करकासृजोऽम्बुदा गले गदो भूरि भवेच्च शारदम् ॥
शनैश्चरे म्लेच्छविडालकुञ्जराः खरा महिष्योऽसितधान्यशकराः ।
पुलिन्दशूद्राश्च सदक्षिणा पथाः क्षयं व्रजन्त्यक्षिमरुद्भवोद्भवैः ॥<noinclude></noinclude>
7id9b5lqqzd4i6dktxeuom1ebm506x4
342295
342273
2022-08-02T11:50:27Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=कृत्यादियोगाद्भुतावर्त्तः । |right=१२३}}</noinclude>{{bold|<poem>{{gap}}शस्याम्बुनाशाय तुला तुलाज्ञश्चोपजीवति ।
{{gap}}ध्वजः शस्यविनाशाय चक्रं चक्रं विनाशयेत् ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}यदा सप्तसु दृश्येत कृत्तिकादिषु संपतन् ।
{{gap}}सह शुक्रेण तु बुधस्तदा देवो न वर्षति ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}उदयास्तमयस्थौ तु यदा शुक्रबृहस्पती ।
{{gap}}पूर्वसन्ध्यागतौ घोरौ जनयेतां महद्भयम् ॥</poem>}}
<small>ऋषिपुत्रस्तु</small> ।
{{bold|<poem>{{gap}}अन्योन्यमस्तमस्थौ तु यदि शुक्रबृहस्पती ।
{{gap}}पूर्वसन्ध्यागतौ घोरौ जनयेतां महद्भयम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}गुरुर्भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा ।
{{gap}}तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरोच्छ्रितम् ॥
{{gap}}निहन्ति शुक्रः क्षितिजेऽवतः प्रजा हुताशशस्त्रक्षुदवृष्टितस्करैः ।
{{gap}}चराचरं व्यक्तमथोत्तरापथं दिशो रजोल्कादहनैश्च पीडयेत् ॥
{{gap}}सौम्यास्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयकृ-
{{gap}}{{gap}}द्रोगान् कामलपित्तजाँश्च कुरुते पुष्णाति च ग्रैष्मिकम् ।
{{gap}}हन्यात् प्रव्रजिनोऽग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान्
{{gap}}{{gap}}वैश्यान् गाः सह वाहनैर्नरपतीन् मृद्गाति पश्चाद्दिशः ॥
बृहस्पतौ हन्ति पुरः स्थिते सितः सितं समस्तं द्विजगोसुरालयम् ।
दिशं च पूर्वां करकासृजोऽम्बुदा गले गदो भूरि भवेच्च शारदम् ॥
शनैश्चरे म्लेच्छविडालकुञ्जराः खरा महिष्योऽसितधान्यशकराः ।
पुलिन्दशूद्राश्च सदक्षिणा पथाः क्षयं व्रजन्त्यक्षिमरुद्भवोद्भवैः ॥</poem>}}<noinclude></noinclude>
m63ghqis3riabrd3e3mf2m90p0l5r5j
342297
342295
2022-08-02T11:51:19Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=कृत्यादियोगाद्भुतावर्त्तः । |right=१२३}}}}</noinclude>{{bold|<poem>{{gap}}शस्याम्बुनाशाय तुला तुलाज्ञश्चोपजीवति ।
{{gap}}ध्वजः शस्यविनाशाय चक्रं चक्रं विनाशयेत् ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}यदा सप्तसु दृश्येत कृत्तिकादिषु संपतन् ।
{{gap}}सह शुक्रेण तु बुधस्तदा देवो न वर्षति ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}उदयास्तमयस्थौ तु यदा शुक्रबृहस्पती ।
{{gap}}पूर्वसन्ध्यागतौ घोरौ जनयेतां महद्भयम् ॥</poem>}}
<small>ऋषिपुत्रस्तु</small> ।
{{bold|<poem>{{gap}}अन्योन्यमस्तमस्थौ तु यदि शुक्रबृहस्पती ।
{{gap}}पूर्वसन्ध्यागतौ घोरौ जनयेतां महद्भयम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}गुरुर्भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा ।
{{gap}}तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरोच्छ्रितम् ॥
{{gap}}निहन्ति शुक्रः क्षितिजेऽवतः प्रजा हुताशशस्त्रक्षुदवृष्टितस्करैः ।
{{gap}}चराचरं व्यक्तमथोत्तरापथं दिशो रजोल्कादहनैश्च पीडयेत् ॥
{{gap}}सौम्यास्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयकृ-
{{gap}}{{gap}}द्रोगान् कामलपित्तजाँश्च कुरुते पुष्णाति च ग्रैष्मिकम् ।
{{gap}}हन्यात् प्रव्रजिनोऽग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान्
{{gap}}{{gap}}वैश्यान् गाः सह वाहनैर्नरपतीन् मृद्गाति पश्चाद्दिशः ॥
{{gap}}बृहस्पतौ हन्ति पुरः स्थिते सितः सितं समस्तं द्विजगोसुरालयम् ।
{{gap}}दिशं च पूर्वां करकासृजोऽम्बुदा गले गदो भूरि भवेच्च शारदम् ॥
{{gap}}शनैश्चरे म्लेच्छविडालकुञ्जराः खरा महिष्योऽसितधान्यशकराः ।
{{gap}}पुलिन्दशूद्राश्च सदक्षिणा पथाः क्षयं व्रजन्त्यक्षिमरुद्भवोद्भवैः ॥</poem>}}<noinclude></noinclude>
k46n77byp67v8rt55ow0g04m9vc8aoz
पृष्ठम्:अद्भुतसागरः.djvu/२३९
104
125581
342274
342096
2022-08-02T09:38:55Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
यथा स्थिता जीवबुधारसूर्यजाः स्थितस्य सर्वोग्रपथानुवर्त्तिनः ।
नृनागविद्याधरसङ्गरास्तदा भवन्ति वार्त्ताश्च समुच्छ्रितान्तकाः ॥
गर्ग: ।
कोष्ठागारगते शुक्रे पुष्यस्थे च बृहस्पतौ
विद्याद्धितं सुखं लोके शान्तशस्त्रमनामयम् ॥
पराशरः ।
कृत्तिकासु शनैश्चारी विशाखायां बृहस्पतिः ।
तिष्ठेद्यदा तदा घोरः प्रजानामनयो भवेत् ॥
एकनक्षत्रमाश्रित्य दृश्येतां युगपद्यदि ।
अन्योन्यभेदं जानीयात् तदा पुरनिवासिनाम् ॥
वराहः ।
यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्क्षमाश्रितः ।
तदा प्रजानामनयोऽतिघोरः पुरप्रभेदो गतयोऽब्दमेकम् ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।
“संवत्सरस्थायिनौ च ग्रहौ प्रज्वालितावुभौ ।
विशाखायाः समोपस्थौ बृहस्पतिशनैश्चरौ” * ॥
संवत्सरनाम्नि वर्षे स्थायिनौ संरत्सरस्थायिनौ ।
विष्णुधर्मोत्तरे ।
चित्रायां लोहितो यत्र मुले देवगुरुस्तथा ।
भार्गवश्च घनिष्ठासु तदा पौरभयं भवेत् ॥
एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
शनैश्चरो वा दृश्येत तदा दुर्भिक्षमादिशेत् ॥
पराशरश्च ।
एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
शनैश्चरो वा दृश्येत कोपवत् फलमादिशेत् ॥
३ अ. २६ श्लो. ।<noinclude></noinclude>
jpg2ykd2614c57zsr27mghtkxkfsa47
342300
342274
2022-08-02T11:57:41Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२२४|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>यथा स्थिता जीवबुधारसूर्यजाः स्थितस्य सर्वोग्रपथानुवर्त्तिनः ।
नृनागविद्याधरसङ्गरास्तदा भवन्ति वार्त्ताश्च समुच्छ्रितान्तकाः ॥</poem>}}
<small>गर्ग: ।</small>
{{bold|<poem>कोष्ठागारगते शुक्रे पुष्यस्थे च बृहस्पतौ
विद्याद्धितं सुखं लोके शान्तशस्त्रमनामयम् ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>कृत्तिकासु शनैश्चारी विशाखायां बृहस्पतिः ।
तिष्ठेद्यदा तदा घोरः प्रजानामनयो भवेत् ॥
एकनक्षत्रमाश्रित्य दृश्येतां युगपद्यदि ।
अन्योन्यभेदं जानीयात् तदा पुरनिवासिनाम् ॥</poem>}}
<small>वराहः ।</small>
{{bold|<poem>यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्क्षमाश्रितः ।
तदा प्रजानामनयोऽतिघोरः पुरप्रभेदो गतयोऽब्दमेकम् ॥</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।</small>
{{bold|<poem>“संवत्सरस्थायिनौ च ग्रहौ प्रज्वालितावुभौ ।
विशाखायाः समोपस्थौ बृहस्पतिशनैश्चरौ”<ref>३ अ. २६ श्लो. ।</ref> ॥</poem>}}
<small>संवत्सरनाम्नि वर्षे स्थायिनौ संरत्सरस्थायिनौ ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>चित्रायां लोहितो यत्र मुले देवगुरुस्तथा ।
भार्गवश्च घनिष्ठासु तदा पौरभयं भवेत् ॥
एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
शनैश्चरो वा दृश्येत तदा दुर्भिक्षमादिशेत् ॥</poem>}}
<small>पराशरश्च ।</small>
{{bold|<poem>एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
शनैश्चरो वा दृश्येत कोपवत् फलमादिशेत् ॥</poem>}}
{{rule}}<noinclude></noinclude>
8ixrrsa9x04zold5i7qmasoe32orl8g
पृष्ठम्:अद्भुतसागरः.djvu/२४०
104
125582
342276
342097
2022-08-02T09:45:24Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>आकृत्यादियोगाद्भुतावर्त्तः।
अस्तोदये तु शुक्रस्य यदि चन्द्रदिवाकरौ ।
आवृत्य मार्गं कुर्वीत तदा वर्षति भार्गवः ॥
पुरस्तादेकनक्षत्रे दृश्येरँश्चेत् त्रयो ग्रहाः ।
अवर्षदुर्भिक्षभयं गोमनुष्यभयं भवेत् ॥
हिमवन्तमयोध्यां च तुङ्गणानेकपादकान् ।
पूर्वं समुद्रमगधानृक्षदेशाँश्च पीडयेत् ॥
मध्ये यदा प्रदृश्यन्ते शृङ्गाटकपदाश्रिताः ।
त्रयेणैकर्क्षमारुह्य मध्यदेशविपत्तये ॥
वारुण्यां यत्र दृश्यन्ते लम्बमानास्त्रयो ग्रहाः ।
तदृक्षमण्डलान्तःस्थाँस्त्रिगर्भाश्चानयः स्पृशेत् ॥
कोपफलं दुर्भिक्षम् ।
काश्यपः ।
भूमिपुत्रादयः सर्वे यस्यामस्त्रमिते रवौ ।
दृश्यन्ते सर्वककुभि तत्रानिष्टं विनिर्दिशेत् ॥
विष्णुधर्मोत्तरे तु ।
पूर्वस्यां यदि दृश्यन्ते सर्वे ताग ग्रहा यदि ।
प्राच्यानां तु तदा राज्ञां भवेत् पीडा च दारुणा ॥
मध्येन यदि दृश्यन्ते मध्यदेशो विनश्यति ।
वारुण्यां यदि दृश्यन्ते तां दिशं पीडयन्ति ते ॥
मध्येन यदि दृश्यन्त इति बुधभार्गवव्यतिरिक्तताराग्रहपरम् । बुधभार्गवयोर्नभोमध्ये दर्शनासम्भवात् ।
पराशरस्तु ।
पुरस्ताद्यत्र दृश्यन्ते पञ्चतारा ग्रहा दिवि ।
प्रकाशन्ते ध्वजाग्राणि पार्थिवानां युयुत्सताम् ॥
यदा सर्वे समागम्य मध्ये तिष्ठति दारुणम् ।<noinclude></noinclude>
7z0ey5jwqgy3enmmaekr56jhzl29zh1
पृष्ठम्:अद्भुतसागरः.djvu/२४१
104
125583
342278
342098
2022-08-02T09:53:25Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
तत्रापि देशाः पीड्यन्ते मध्यदेशो विशेषतः ॥
प्रतीच्यां यत्र दृश्यन्ते पञ्च ते दिवि चारिणः ।
क्षुभ्यते पृथिवी सर्वा न च शस्त्रं प्रकुप्यति ॥
वराहसंहितायां तु ।
दृश्येत यत्र रवांशे ग्रहमाला दिनकरे दिनान्तगता ।
तत्रान्यो भवति नृपः परचक्रोपद्रवश्च महान् ॥
रवांशे दशमस्थाने मध्याह्ने देश इत्यर्थ: । ग्रहमाला बुधभार्गवत्यतिरिक्ता ।दिनान्तगतेऽस्तमितमात्रे न तु समयान्तरे ।
यस्यां दिशीक्षमाणा विशन्ति तारा ग्रहा रविं सर्वे ।
भवति भयं दिशि तस्यामायुधकोपः क्षुदातङ्गैः ॥
पराशरः ।
यद्यत् फलमिह प्रोक्तं ग्रहसंयोगसम्भवम् ।
तत्तन्नक्षत्रदेशेषु तेषु तेषु विनिर्दिशेत् ॥
एतेष्वनुक्तविशेषशान्तिषु आकृत्यादिग्रहयोगाद्भुतेषु योगकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
अत्रानुक्तफलपाकसमयविशेषाणां दिव्याद्भुतानां वर्षेण फलपाकः पराशरेणोक्तः ।
वादरायणः ।
वृश्चिकस्थे सहस्रांशौ सौम्यैर्बलिभिरीक्षिते ।
तद्वत्केन्द्रयुतैर्विन्द्याद्ग्रीष्मधान्यस्य सम्पदः ॥
वराहसंहितयोः ।
भानोरलिप्रवेशे केन्द्रैस्तस्माच्छुभग्रहाक्रान्तैः ।
बलवद्भिः सौम्यैर्वा निरीक्षिते ग्रैष्मिकविवृद्धिः ॥
अष्टमराशिगतेऽर्के गरुशशिनोः कम्भसिंहसंस्थितयोः ।
सिंहघटसंस्थितयोर्वा निष्पत्तिर्ग्रीष्मशस्यस्य ॥<noinclude></noinclude>
t7izeodj8u695eaj1qcgmyoixcr5ds5
पृष्ठम्:अद्भुतसागरः.djvu/२४२
104
125584
342280
342099
2022-08-02T09:59:59Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>आकृत्यादियोगाद्भुतावर्त्तः ।
वादरायणः ।
सूर्याद्द्वितीयगे शुक्रे विधुजे तत्र संस्थिते ।
द्वयोर्वा द्वादशेऽप्येवं स्थितयोः शस्यसम्पदः ॥
सूर्येऽत्र गुरुणा दृष्टे योगः स्यादतिशोभनः ।
वराहसंहितयोस्तु ।
अर्कात् सिते द्वितीये बुधेऽथ वा युगपदेव वा स्थितयोः ।
व्ययगतयोरपि तद्वन्निष्पत्तिरतीव गुरुदृष्ट्या ॥
शुभमध्येऽलिनि सूर्याद्गुरुशशिनोः सप्तमे परा सम्पत् ।
अल्यादिस्थे सवितरि गुरोर्द्वितीयेऽर्धनिष्पत्तिः ॥
लाभहिबुर्कार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः ।
शस्यस्य परा सम्पत् कर्मणि जीवे गवां चाग्र्या ।
वादरायणः ।
वृश्चिकेऽर्के वृषे चन्द्रः कुम्भे जीवः कुजार्कजौ ।
मकरे चेद्भवेच्छस्यसम्पच्चक्रागमो महान ॥
वराहसंहितयोस्तु ।
कुम्भे गुरुर्गवि शशी सूर्येऽलिमुखे कुजार्कजौ मकरे ।
निष्पत्तिरस्ति महती पश्चात् परचक्ररोगभयम् ॥
वादरायणः ।
वृश्विकाय स्थितः सूर्यः पापमध्यगतो यदा ।
शस्यहा सप्तमे पापे जातं जातं विपद्यते ॥
वराहसंहितयोस्तु ।
मध्ये पापग्रहयोः सूर्यः शस्यं विनाशयत्य लिगः ।
पापः सप्तमराशौ जातं जातं विनाशयति ॥
अर्थस्थाने क्रूरः सौम्यैरनिरीक्षितः प्रथमजातम् ।
शस्यं निहन्ति पश्चाद्रप्तं निष्पादयेद्व्यक्तम् ॥<noinclude></noinclude>
109br6cj1t6eppr9jlh8rs6i1hjfk18
पृष्ठम्:अद्भुतसागरः.djvu/२४३
104
125585
342282
342100
2022-08-02T10:08:17Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
वादरायणः ।
पापौ सूर्यात् सप्तमस्थौ केन्द्रस्थौ चापि घातकौ ।
सौम्यदृष्टौ न सर्वत्र नाशनौ वृष्टिकोपतः ॥
वराहसंहितयोः ।
जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्विकस्थस्य ।
शस्यविपत्तिं कुरुतः सौम्यैर्दृष्टौ न सर्वत्र ॥
वृश्चिकसंस्थादर्कात् सप्तमषष्ठोपगौ यदा क्रूरौ ।
भवति तदा निष्पत्तिः शस्यानामर्घपरिहानिः ॥
बादरायणः ।
स एव योगाभिहितो वृश्चिकस्थे दिवाकरे ।
वृषेऽपि ते शारदानां चिन्तनीया यथार्थतः ॥
वराहसंहितयोः ।
विधिनाऽनेनैव रविवृषप्रवेशे शरत्समुत्थानाम् ।
विज्ञेयः शस्यानां नाशाय शिवाय वा तज्जैः ॥
त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् ।
ग्रैष्मिकधान्यं कुरुते समर्घमुभयोपभोग्यं च* ॥
कार्मुकमृगघटसंस्थः शारदशस्यस्य तद्वदेव रविः ।
संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् ॥
अत्रानुक्तविशेषशान्तिषु योगोत्पातेषु योगकर्तॄग्रहपूजापूर्विका जपहोमादिका शान्तिः कर्त्तव्या ।
इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लासेनदेवरचितेऽद्भुतसागरे आकृत्यादियोगाद्भुतावर्त्तः ।
* समर्थममयोपभोग्यं च इति अ. ।<noinclude></noinclude>
pwtd8ffejwh0omuacalho7mfmmunvlm
पृष्ठम्:अद्भुतसागरः.djvu/२४४
104
125586
342284
342101
2022-08-02T10:14:53Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>रव्यादिवर्षाद्भुतावर्त्तः ।
अथ रव्यादिवर्षाद्भुतावर्त्तः ।
विष्णुधर्मोत्तरे ।
वटकणिकायाम् ।
वर्षाधिपा अशुभदा दिनकरतनयप्रभाकरमहीजाः ।
क्षुच्छस्त्रदहनतस्कररोगभयावृष्टयः प्रोक्ताः ॥
शेषाणामतिशुभदं शोभनकनकान्नवारिसंपूर्णा ।
भवति वसुधा क्रियावाँल्लोकश्च नृपाः स्वभावस्थाः ॥
तीक्ष्णोऽर्कः स्वल्पशस्यश्च गतमेघोऽतितस्करः ।
बहूरगव्याधिगणैर्भास्कराब्दो रणाकुलः ॥
यवनेश्वरस्तु ।
दिवाकराब्दे रणविग्रहोग्रपृथ्वीश्वरस्तीव्रविषज्वराग्निः ।
अवर्षशुष्कक्षयशस्यसंघः' प्रचण्डवह्र्युग्रशिरोऽक्षिरोगः ॥
वराहसंहितयोस्तु ।
सर्वत्र भूर्विबलशस्यवती वनानि
दैवाद्विभक्षयिषुदंष्ट्रिसमावृतानि ।
स्पन्दन्ति नैव च पयः प्रचुरं स्रवन्ति
रुग्भेषजानि न तथाऽतिबलान्वितानि ॥
तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले
नात्यम्बुदा जलमुचोऽनलसन्निकाशा: ।
नष्टप्रभर्क्षगणशीतकरं नभश्च
सीदन्ति तापसकुलानि सगोकुलानि ॥
हस्त्यश्वपत्तिमदसह्यबलैरुपैता
* इत्यादीन्येतद्विषयकाणि वचनानि अ. पुस्तके समाससंहितायाः प्रमाणत्वेनाभिहितानि ।अववंशुष्कद्रमशुष्कस्य-इति अ. ।<noinclude></noinclude>
fzcofgksznxclyk72urh16ekb5hc0qg
पृष्ठम्:अद्भुतसागरः.djvu/२४५
104
125587
342294
342102
2022-08-02T11:44:26Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>
अद्भुतसागरे
बाणाशनासिमुशलातिशयाश्चरन्ति ।
घ्नन्तो नृपा युधि नृपानुचरैश्च देशान्
संवत्सरे दिनकरस्य दिनेऽथ मासे ॥
विष्णुधर्मोत्तरे ।
बहुवर्षातिशस्यश्च गवां क्षीरप्रदायकः ।
चन्द्राब्द: कामिनामिष्टश्चित्यङ्गितमहीतलः ॥
यवनेश्वरस्तु ।
सम्पन्नशस्याक्षुपशस्यशालिप्ररूढगुल्मो बहुवर्षवारिः ।
रसौषधिस्नेहपटुप्रसेकश्चान्द्रो रतिस्त्रोबल वर्धनोऽब्दः ॥
वराहसंहितायां तु ।
व्याप्तं नभः प्रचलिताचलसन्निकाशै-
र्व्यालाञ्जनालिगवलच्छविभिः पयोदैः ।
गां पूरयद्भिरखिलाममलाभिरद्भि-
रुत्कण्ठितेन गुरुणा ध्वनितेन चाशाः ।
तोयानि पद्मकुमुदोत्पलवन्त्यतीव
फुल्लद्रुमाण्युपवनान्यलिनादितानि ।
गावः प्रभूतपयसो नयनाभिरामा
रामा रतैरविरतं रमयन्ति रामान् ॥
गोधूमधान्ययवशालिवरेक्षुवाटा
भूः पाल्यते नृपतिभिर्नय कर्मयुक्तैः ।
चित्यङ्गिता ऋतुवरेष्टिविघुष्टनादाः
संवत्सरे शिशिरगोरभिसंप्रवृत्ते ॥
* बहुबर्षधारः इति अ. ।
* नगराकराद्या इति अ.
+ स्त्रीसुख-इति अ.<noinclude></noinclude>
cksn680yr8pt1j3binrz3frxumb8lqo
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४०
104
125588
342203
342103
2022-08-02T05:09:02Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=134|center=श्रीमच्छङ्करदिग्विजये|right=[ त्रयोदशः}}</noinclude><poem>नैष्कर्म्यसिद्धयाख्यनिबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा ।
विश्वासमुक्त्वाऽथ पुनर्वभाषे स विश्वरूपो गुरुमात्मदेवम् ॥
न ख्यातिहेतोर्न च लाभहेतोर्नाप्यर्चनायै विहितः प्रवन्धः ।
नोल्लङ्घनीयं वचनं गुरूणां नोल्लङ्घने स्याद्गुरुशिष्यभावः ॥५५
पूर्व गृहीत्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् ।
न यौवनं वृद्धमुपैति तद्वत् व्रजन् हि पूर्वस्थितिमोज्य गच्छेत् ॥ ५६
अहं गृही नात्र विचारणीय किं तेन पूर्व मन एव हेतुः ।
बन्धे च मोक्षे च मनोविशुद्धो गृही भवेद्वाऽप्युत मस्करी वा ॥५७
नास्त्येव चेदाश्रम उत्तमाऽऽदिः कथं च तत्माप्तिनिवृत्तिगामिनौ ।
प्रतिवनौ कथमल्पकालौ न हि प्रतिज्ञा भगवन्निरुद्धा ॥ ५८
संभिक्षमाणा न लभन्त एव चेद्रहप्रवेशं गुरुणा प्रवेशनम् ।
कथं हि भिक्षा विहिता ननुत्तमा को नाम लोकस्य मुखाभिधायकः ॥५९
तच्चोपदेशाद्वितितात्मतत्वो व्यधामहं संन्यसनं कृतात्मा ।
विरागभावान्न पराजितस्तु वादो हि तस्वस्य विनिर्णयाय ॥६०
पुरा गृहस्थेन मया प्रबन्धा नैयायिकादौ विहिता महार्थाः ।
इतः परं मे हृदयं चिकीर्षु वद घिसेवां न विलय किञ्चित् ॥ ६१
{{gap}}श्रद्धामद्वैतबद्धादरबुधप. रेषच्छेमुषीसं निषण्णा-
{{gap}}{{gap}}मर्वाग्दुर्वादिगर्वानल विपुलतरज्वालमालावलीढाम् ।
{{gap}}सिक्त्वा मुक्तामृतौरदह परिसञ्जीवयस्यद्य सद्य:
{{gap}}{{gap}}को वा सेवाप: स्याद्रणतरणविधौ सद्रोनैव जाने ॥ ६२
इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरके
नो संभाव्यहहात्र वार्तिकमिति प्रौढं शुपग्निं शनैः ।
धीराज्य: शमयन्विवेकपयसा देवेश्वरेण त्रयी-
भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभृन्मुनिः ॥ ६३
भावानुकारिमृदुवाक्यनिवेशितार्थ स्वीयैः पदैः सह निराकुतपूर्वपक्षम् ।
सिद्धान्तयुक्ति विनिवेशिततत्स्वरूपं दृष्ट्वाऽभिनन्य परितोषवशादवोचत् ॥
</poem><noinclude></noinclude>
sgupa2e1d9mxn5z862opweke31ly3wf
342205
342203
2022-08-02T05:10:12Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=134|center=श्रीमच्छङ्करदिग्विजये|right=[ त्रयोदशः}}</noinclude><poem>नैष्कर्म्यसिद्धयाख्यनिबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा ।
विश्वासमुक्त्वाऽथ पुनर्वभाषे स विश्वरूपो गुरुमात्मदेवम् ॥
न ख्यातिहेतोर्न च लाभहेतोर्नाप्यर्चनायै विहितः प्रवन्धः ।
नोल्लङ्घनीयं वचनं गुरूणां नोल्लङ्घने स्याद्गुरुशिष्यभावः ॥५५
पूर्व गृहीत्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् ।
न यौवनं वृद्धमुपैति तद्वत् व्रजन् हि पूर्वस्थितिमोज्य गच्छेत् ॥ ५६
अहं गृही नात्र विचारणीय किं तेन पूर्व मन एव हेतुः ।
बन्धे च मोक्षे च मनोविशुद्धो गृही भवेद्वाऽप्युत मस्करी वा ॥५७
नास्त्येव चेदाश्रम उत्तमाऽऽदिः कथं च तत्माप्तिनिवृत्तिगामिनौ ।
प्रतिवनौ कथमल्पकालौ न हि प्रतिज्ञा भगवन्निरुद्धा ॥ ५८
संभिक्षमाणा न लभन्त एव चेद्रहप्रवेशं गुरुणा प्रवेशनम् ।
कथं हि भिक्षा विहिता ननुत्तमा को नाम लोकस्य मुखाभिधायकः ॥५९
तच्चोपदेशाद्वितितात्मतत्वो व्यधामहं संन्यसनं कृतात्मा ।
विरागभावान्न पराजितस्तु वादो हि तस्वस्य विनिर्णयाय ॥६०
पुरा गृहस्थेन मया प्रबन्धा नैयायिकादौ विहिता महार्थाः ।
इतः परं मे हृदयं चिकीर्षु वद घिसेवां न विलय किञ्चित् ॥ ६१
{{gap}}श्रद्धामद्वैतबद्धादरबुधप. रेषच्छेमुषीसं निषण्णा-
{{gap}}{{gap}}मर्वाग्दुर्वादिगर्वानल विपुलतरज्वालमालावलीढाम् ।
{{gap}}सिक्त्वा मुक्तामृतौरदह परिसञ्जीवयस्यद्य सद्य:
{{gap}}{{gap}}को वा सेवाप: स्याद्रणतरणविधौ सद्रोनैव जाने ॥ ६२
{{gap}}इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरके
{{gap}}{{gap}}नो संभाव्यहहात्र वार्तिकमिति प्रौढं शुपग्निं शनैः ।
{{gap}}धीराज्य: शमयन्विवेकपयसा देवेश्वरेण त्रयी-
{{gap}}{{gap}}भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभृन्मुनिः ॥ ६३
भावानुकारिमृदुवाक्यनिवेशितार्थ स्वीयैः पदैः सह निराकुतपूर्वपक्षम् ।
सिद्धान्तयुक्ति विनिवेशिततत्स्वरूपं दृष्ट्वाऽभिनन्य परितोषवशादवोचत् ॥
</poem><noinclude></noinclude>
daka5yvujp9ecshi8z7ic4n2r1z524w
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४१
104
125589
342207
342104
2022-08-02T05:15:41Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १३]|center=ब्रह्मविद्याविचारः|right=135}}</noinclude><poem>सत्यं यदात्थ विनयिन् मम याजुषी या शाखा तदन्तगतभाष्य निबन्ध इष्टः ।
तद्वार्तिकं मम कृते भवता प्रणेयं सच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥
तद्वत्त्वदीया खलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम् ।
लहार्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः ॥६६
{{gap}}तत्रोभयत्र कुरु वार्तिकमार्तिहारि
{{gap}}{{gap}}कीर्ति च याहि जितकार्तिकचन्द्रिकाभाम् ।
{{gap}}मा शङ्कि पूर्वमिव दुःशठवाक्यरोधो
{{gap}}{{gap}}महाक्यमेव शरणं व्रज मा विचारीः ॥६८
इत्थं स उक्तो भगवत्पदेन श्री विश्वरूपो विदुषां वरिष्ठः ।
चकार भाष्यद्वयवार्तिके द्वे ह्याझा गुरूगां ह्यविचारणीया ॥
आज्ञा गुरोरनुवरैर्न हि लङ्घनी येत्युक्त्वा तयोर्निगमशेखरयोरुदारम् ।
निर्माय वार्तिकयुगं निजदेशिकाय निःसीमनिस्तुलनधी रुपदां चकार ॥
सनन्दनो नाम गुरोरनुज्ञया भाष्यस्य टोकां व्यघितेरितः पराम् ।
यत्पूर्वभागः किल पञ्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥ ७०
व्यासपिसूत्र निचयस्य विवेचनाय टीकाभिधं विजय डिण्डिममात्मकीर्तेः ।
निर्माय पद्मचरणो निरवचयुक्तिव्धं प्रवन्धमकरोद्गुरुदक्षिणां सः ॥
आलोचयन्नथ तदानुगति ग्रहाणामूचे सुरेश्वरसमाइयमुपहरे सः ।
पञ्चैव वत्स चरणा: मथिता इह स्युस्तत्रापि सूत्रयुगलद्वयमेव भूम्ना ॥
{{gap}}प्रारब्धकर्मपरिपाकवशात् पुनस्त्वं
{{gap}}{{gap}}वाचस्पतित्वमधिगम्य वसुन्धरायाम् ।
{{gap}}भव्यां विधास्यसितमां मम भाष्यटीका-
{{gap}}{{gap}}माभूतसंलयमधिक्षिति सा च जीयात् ॥७३
इत्येवमुक्त्वज्य यतीश्वरोऽसावानन्द गिर्यादिमुनीन् स हूत्वा ।
कुरुध्यमद्वैतपरान्निबन्धान्नित्यन्वशा निर्ममसार्वभौमः ॥७४
</poem><noinclude></noinclude>
p72so5g8k55o43zslddo8cl3wgffp3m
पृष्ठम्:तपतीसंवरणम्.djvu/६७
104
125600
342165
342162
2022-08-01T12:02:30Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
राजा - वयस्य ! मा भैषीः । किमेतत् ।
--
विदूषकः
(राजानमवलम्ब्य सबाष्पगद्गदम्) (क) हा वअस्स ! अव-
हिदो मं रक्ख ।
-
राजा — अतिमात्रमाविग्नोऽसि, किं ते भयकारणम् ।
विदूषकः– (दिशो विलोक्य सहासम्) (ख) तुज्झ सण्णिहिमेत्तेण पणट्टो
मे सत्तुवग्गो।
राजा - कथं शत्रुवर्ग इति ।
--
विदूषकः - (ग) मए खु एत्तिअं वेळं इन्दइदा विअ वाणरसेण्ण-
पत्थिवेहि बहु परक्कन्तं ।
राजा --- ( सस्मितम् ) अभिज्ञोऽस्मि भवत्पराक्रमस्य | मन्ये स्वयूथ्य-
बुद्ध्या समागतैः पीडितोऽसि वानरैरिति । आस्तामेतत् ।
क्व वतंसकः ।
विदूषकः - (घ) कहं वतंसओ तिं अत्थळुद्धो अत्तभवं । अहं पुण
(क) हा वयस्य ! अवहितो मां रक्ष ।
(ख) तव सन्निधिमात्रेण प्रनष्टो मे शत्रुवर्गः ।
(ग) मया खल्वेतावतीं वेलामिन्द्रजितेव वानरसैन्यपार्थिवैर्बद्दु पराक्रान्तम् ।
(घ) कथं बतंसक इत्यर्थलुब्धोऽत्रभवान् । अहं पुनर्नष्टसर्वस्वः कथमप्यात्मानं
एवमुत्कलिकाविनोदनोपाये चिन्त्यमाने सूचितस्य नर्मसचिवस्य प्रवेशः
अब्रह्मण्यमिति । तस्य प्रहसनवृत्तान्तोपक्रमः | अब्रह्मण्यम् अवद्यम् । एतदवद्यं
ब्राह्मणं मां प्रति नानुष्ठेयमिति ॥
पूर्वं परिगृहीतस्य कर्णपूरस्योपरि साध्यान्तरापेक्षयेदानीं विशेषं प्रतिपाद-
यितुं सिद्धस्य नाशे उत्कलिकाविनोदनायोपायान्तरान्वेषणद्वारा नायिकादर्शनप्र-
तिपादनाय च कर्णपूरापहरणं हास्यप्रधानं प्रतिपादयति - अहोतुखल्विति ।
अनौचित्यस्यातिगौरवेण विस्मयावहत्वम् । अत एवाह – अतिप्रमादमिति । अत्र
-
१. 'हिदमत्तएण' इति ख. पाठ:. २. 'काळ' इति क. पाठः ३. 'णा वि' इति क-ख-ग. पाठः.
४. 'त्थिएण ब' इति क-ख. पाठः. ५. 'तैः परिपी' इति ग. पाठः ६. 'त्ति अहो अ' इति ग. पाठः.<noinclude></noinclude>
kzs2tjs7lqt8t6r0czw9jzcd3avp8oh
पृष्ठम्:तपतीसंवरणम्.djvu/६८
104
125601
342167
2022-08-01T12:02:59Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>3%
तपतीसंवरणे
णट्ठसव्वस्सो कहं वि अत्ताणं धारेमि । मए खु तँ कण्णे-
उरं राअसारं रक्खिदुकामेण दण्डअट्ठस्स अग्गे बह्म-
सुत्तेणं उब्बन्धिअ आणिज्जन्तं मक्कटप्पडिरोहएहि आ-
च्छिन्दिअं ।
राजा -
अहोतुखल्वतिप्रमादमाचेष्टितमत्र भवता ।
विदूषक: – (क) मा कुप्प । भो किं तेण दासीएपुत्तेण कण्णेउरेण,
.
जण्णिमित्तं कुविदा देवी महन्तेण पआसेण पसादिआ।
राजा - अलमनेन । मम खल्वापदकथो हातमाविर्भूतामपि रण-
रणिकां भवज्जिह्वाचापलभयादप्रकाशितवानस्मि । अतः
तहिनोदनक्षमं वनोद्देशमन्वेषयावहे ।
धारयामि । मया खलु तं कर्णपूर रागसारं रक्षतुकामेन दण्डकाष्ठस्याग्रे
ब्रह्मसूत्रेणोद्वध्यानीयमानं मर्कटप्रतिरोधकैराच्छिन्नम् ।
(क) मा कुप्य | भो किं तेन दास्याः पुत्रेण कर्णपूरेण, यन्निमित्तं कुपिता देवी
महता प्रयासेन प्रसादिता ।
एतद्विषये भवतातिप्रमादमाचेष्टितं त्वया अवधाने प्रतिपादिते अनवधानमेव निर्व्यूढं
परित्यागात् ॥
ईषदमर्षगर्भमुक्तिः दास्याः पुत्रेणेति । अतिनिरसनीयत्वेन परिग्रहे दोषो-
ऽप्यस्ति । यन्निमित्तं कुपिता देवी अनुनयप्रणामादिभिः कथमपि प्रसादिता, अस्य
विनाशेन शल्योद्धरणमेव कृतम् इति ॥
--
नायकस्य तस्मिन्नभिनिवेशं पूर्वमेव निरूप्य 'केवलं विस्मयेनाक्षिप्त' इति हृद-
यगोपनं मन्वा(नः? नेन) अवसरे तस्य हृदयं प्रकाशयितुं तस्य निरसनं कृतामिति तद-
भिप्रायं विदित्वाह – अलमिति । मदपेक्षां विदित्वा त्वया प्रतिक्षेपः क्रियते । तदने-
नालम् । त्वां वस्तुवृत्तं बोधयामि । मम खलु आपदकथोद्धातम् उद्धात आरम्भः,
“स्यादभ्यादानमुद्धात आरम्भ" इति, पदवृत्तान्तमारभ्य | आविर्भूतामपि रणर-
णिकां चित्तविभ्रमम् अप्रकाशितवानस्मि । भवजिह्वाचापलभयात् जिह्वाचापलम्
उपलब्धभाषित्वं, तेन । न त्वविश्वासाद् अप्रकाशितवानस्मि । अत एव पू.
३. 'क: भो' इति
१. 'ण बन्धिऊण आ' इति ख-ग. पाठ:. २. 'हकेहि' इति ग. पाठः.
ग. पाठः, ४. पदमिदं मूलकोशेषु न दृश्यते.<noinclude></noinclude>
smbcr63uh54qh9ow75bm3x7m6593x5b
342168
342167
2022-08-01T12:06:58Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>3%
तपतीसंवरणे
णट्ठसव्वस्सो कहं वि अत्ताणं धारेमि । मए खु तं कण्णे-
उरं राअसारं रक्खिदुकामेण दण्डअट्ठस्स अग्गे बह्म-
सुत्तेणं उब्बन्धिअ आणिज्जन्तं मक्कटप्पडिरोहएहि आ-
च्छिन्दिअं ।
राजा -
अहोतुखल्वतिप्रमादमाचेष्टितमत्र भवता ।
विदूषक: – (क) मा कुप्प । भो किं तेण दासीएपुत्तेण कण्णेउरेण,
.
जण्णिमित्तं कुविदा देवी महन्तेण पआसेण पसादिआ।
राजा - अलमनेन । मम खल्वापदकथो हातमाविर्भूतामपि रण-
रणिकां भवज्जिह्वाचापलभयादप्रकाशितवानस्मि । अतः
तद्विनोदनक्षमं वनोद्देशमन्वेषयावहे ।
धारयामि । मया खलु तं कर्णपूर रागसारं रक्षतुकामेन दण्डकाष्ठस्याग्रे
ब्रह्मसूत्रेणोद्वध्यानीयमानं मर्कटप्रतिरोधकैराच्छिन्नम् ।
(क) मा कुप्य | भो किं तेन दास्याः पुत्रेण कर्णपूरेण, यन्निमित्तं कुपिता देवी
महता प्रयासेन प्रसादिता ।
एतद्विषये भवतातिप्रमादमाचेष्टितं त्वया अवधाने प्रतिपादिते अनवधानमेव निर्व्यूढं
परित्यागात् ॥
ईषदमर्षगर्भमुक्तिः दास्याः पुत्रेणेति । अतिनिरसनीयत्वेन परिग्रहे दोषो-
ऽप्यस्ति । यन्निमित्तं कुपिता देवी अनुनयप्रणामादिभिः कथमपि प्रसादिता, अस्य
विनाशेन शल्योद्धरणमेव कृतम् इति ॥
--
नायकस्य तस्मिन्नभिनिवेशं पूर्वमेव निरूप्य 'केवलं विस्मयेनाक्षिप्त' इति हृद-
यगोपनं मन्वा(नः? नेन) अवसरे तस्य हृदयं प्रकाशयितुं तस्य निरसनं कृतामिति तद-
भिप्रायं विदित्वाह – अलमिति । मदपेक्षां विदित्वा त्वया प्रतिक्षेपः क्रियते । तदने-
नालम् । त्वां वस्तुवृत्तं बोधयामि । मम खलु आपदकथोद्धातम् उद्धात आरम्भः,
“स्यादभ्यादानमुद्धात आरम्भ" इति, पदवृत्तान्तमारभ्य | आविर्भूतामपि रणर-
णिकां चित्तविभ्रमम् अप्रकाशितवानस्मि । भवजिह्वाचापलभयात् जिह्वाचापलम्
उपलब्धभाषित्वं, तेन । न त्वविश्वासाद् अप्रकाशितवानस्मि । अत एव पूर्वं
३. 'क: भो' इति
१. 'ण बन्धिऊण आ' इति ख-ग. पाठ:. २. 'हकेहि' इति ग. पाठः.
ग. पाठः, ४. पदमिदं मूलकोशेषु न दृश्यते.<noinclude></noinclude>
07bh0cfnapaoh5bhlp79tdbqxj84341
पृष्ठम्:तपतीसंवरणम्.djvu/६९
104
125602
342169
2022-08-01T12:10:26Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
विदूषकः - (क) जह तुए मिआणं पदं अण्णेसिअदि, तह अहं पि
तुह पदविं अण्णेसन्तो भिउणो णाम महेसिणो पविट्ठो
ह्नि अस्समपदं । तस्स मुहादो महदी कहा मए सुदा । तं
पुण सअळं अवहारिअ कैहिदुं अकुसळा मे बुद्धी । त-
स्सि सारभूदं कहेमि । इदो उत्तरदिसाअं कळ्ळाणवामणं
णाम पुरुसोत्तमस्स अत्थि मन्दिरं । तहिं किळ भअवन्तं
आराहिअ देवेण तवणेण तेळ्ळोक्कप्पआसणसत्ती आ-
सादिआ। तदप्पहुदि तं रण्णक्खेत्तं तवणवणं त्ति संवृत्तं ।
तहिं एव्व किळ भअवदो वामणस्स तिविक्कमत्थं विउ -
म्भिन्तस्स करदळादो जं दाणसळिळं पडिअं, तं करदळो-
दअं त्ति सरसी संवुत्ता । ता तहिं एव्व गच्छह्य |
(क) यथा त्वया मृगाणां पदमन्विष्यते, तथाहमपि तव पदवीमन्विष्यन् भृगोर्नाम
महर्षेः प्रविष्टोऽस्म्याश्रमपदम् । तस्य मुखान्महती कथा मया श्रुता । तां
पुनः सकलामवधार्य कथयितुमकुशला मे बुद्धिः । तस्यां सारभूतं कथयामि ।
इत उत्तरदिशायां कल्याणवामनं नाम पुरुषोत्तमस्यास्ति मन्दिरम् । तत्र किल
भगवन्तमाराध्य देवेन तपनेन त्रैलोक्यप्रकाशनशक्तिरासादिता । तदा प्रभृति
तद् अरण्यक्षेत्रं तपनवनमिति संवृत्तम् । तत्रैव किल भगवतो वामनस्य
त्रिविक्रमार्थं विजृम्भितस्य करतलाद्यद्दानसलिलं पतितं, तत् करतलोदक-
मिति सरसी संवृत्ता । तत्तत्रैव गच्छावः।
भवत्प्रश्ने विस्मयादिनिमित्तान्तरेणान्यथा कृतम् । अतः उत्कलिकाया निरन्तरानु-
बन्धाद् विनोदनोपायस्य वतंसकस्य त्वत्प्रमादेन परित्यागाच्च तद्विनोदनक्षमं चि-
नोदनकरैर्वस्त्वन्तरैश्चेतसः समाश्वासनकरं वनोद्देशमन्वेषयावहे । अस्यामवस्थायां ममं
नान्तरङ्गत्वमित्युपेक्षां मा कृथा इत्यावर्जयितुमन्वेषयावह इत्युक्तम् ॥
१. 'अंत' इति घ.ग. पाठः, २. 'तं स' इति घ. पाठः ३. 'भणिउं अ' इति ख-ग. पाठः,
४. 'दो वटुवा' इति ग. पाठः,<noinclude></noinclude>
cgxjsty1wfgwnoumhw7d24wjon0adlk
पृष्ठम्:तपतीसंवरणम्.djvu/७०
104
125603
342170
2022-08-01T12:10:50Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>५६
तपतीसंवरणे
-
राजा — तर्हि वन्दनीयं चराचरगुरोः पादकमलम् । गच्छाग्रतः ।
विदूषकः - (क) एदु एदु भवं ।
-
( परिक्रामतः )
विदूषकः– (ख) भो वअस्स ! सव्वकाळरमणिज्जं एदं वर्णं पवि-
ट्ठस्स मे दिसामोहो विअ काळमोहो संयुत्तो । ता को
काळो वट्टइ ।
-
(सावधानं समन्तादवलोक्ये सविमर्शम्) *शङ्क शिशिरवसन्त-
योरयमान्तरालिकः कालः ।
राजा-
(ग) एत्वेतु भवान् ।
(ख) भो वयस्य! सर्वकालरमणीयमेतद्वनं प्रविष्टस्य मे दिङ्मोह इव कालमोहः
संवृत्तः । तत् कः कालो वर्त्तते ।
"अण्णेससि" इति वा पाठः । सारभूतं कथयिष्यामीत्यनेन मुनिमुखा -
च्छुतस्यार्थस्य स्वोक्तिरूपेण सङ्क्षेपः । अत एव किलेति परोक्तिप्रामाण्यं सूचितम् ।
अत्र कथया देशस्य सौभाग्यं भगवत्सन्निधानेन महत्त्वं च प्रतिपादितम् । अत
एवाह ता तहिं एव्व गच्छह्म । एवेत्यनेन नान्यः प्रदेशोऽन्वेषणीय इति प्रकाशितम् ||
तदनुमोदमान आह – तहीति । वन्दनीयमिति । विनोदनं तिष्ठतु इद-
मेवापेक्षणीयमिति भावः । तत् त्वरया आह- - गच्छाग्रत इति ॥
-
-
तपनवनप्रवेशानन्तरं कालवर्णनाय द्वारमुद्धाटयति – सर्वकालरमणी-
यमिति । इदं वनं प्रविष्टस्य मे कालमोहः संवृत्तः । काल ऋतुलक्षण: तद्विषयो
मोहः अबोधः । तत्र हेतुः सर्वकालरमणीयमिति । सर्वर्त्तुष्वेकप्रकारेण रमणीयमिति
वनान्तराद् विशेषः । वनान्तरेषु वसन्तग्रीष्मादिषु रमणीयतायास्तारतम्यमस्ति ।
अत्र परिपूर्णमेव नित्यं रमणीयत्वम् । अतो मन्दमतिभिः कालभेदो ज्ञातुमशक्य
इति कः कालो वर्तत इत्युक्तम् । दिङ्मोह इवेति । दिङ्मोहः सर्वत्र प्रसिद्धः ।
मम कालमोहोऽपीति विशेषः ॥
तत्राह – मन्य इति । मन्य इत्यनेन तदुक्त्यनुसारेण दुर्जेयत्वं सूचितम् ।
शिशिरवसन्तयोः अतीतप्रायस्य शिशिरस्य आगामिनो वसन्तस्य च । आन्तरालिकः
१. 'कोकालो' इति ख-ग. पाठः, २. 'क्य, श' इति घ. पाठ:.
* ‘मन्ये’ इति तु व्याख्यायां प्रतीकं धृतम्.<noinclude></noinclude>
2fmy274q9k0izp5088oevt0p4r6cv78
342175
342170
2022-08-01T12:16:31Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>५६
तपतीसंवरणे
-
राजा — तर्हि वन्दनीयं चराचरगुरोः पादकमलम् । गच्छाग्रतः ।
विदूषकः - (क) एदु एदु भवं ।
-
( परिक्रामतः )
विदूषकः– (ख) भो वअस्स ! सव्वकाळरमणिज्जं एदं वणं पवि-
ट्ठस्स मे दिसामोहो विअ काळमोहो संवुत्तो । ता को
काळो वट्टइ ।
-
(सावधानं समन्तादवलोक्ये सविमर्शम्) *शङ्क शिशिरवसन्त-
योरयमान्तरालिकः कालः ।
राजा-
(ग) एत्वेतु भवान् ।
(ख) भो वयस्य! सर्वकालरमणीयमेतद्वनं प्रविष्टस्य मे दिङ्मोह इव कालमोहः
संवृत्तः । तत् कः कालो वर्त्तते ।
"अण्णेससि" इति वा पाठः । सारभूतं कथयिष्यामीत्यनेन मुनिमुखा -
च्छुतस्यार्थस्य स्वोक्तिरूपेण सङ्क्षेपः । अत एव किलेति परोक्तिप्रामाण्यं सूचितम् ।
अत्र कथया देशस्य सौभाग्यं भगवत्सन्निधानेन महत्त्वं च प्रतिपादितम् । अत
एवाह ता तहिं एव्व गच्छह्म । एवेत्यनेन नान्यः प्रदेशोऽन्वेषणीय इति प्रकाशितम् ||
तदनुमोदमान आह – तर्हीति । वन्दनीयमिति । विनोदनं तिष्ठतु इद-
मेवापेक्षणीयमिति भावः । तत् त्वरया आह- - गच्छाग्रत इति ॥
-
-
तपनवनप्रवेशानन्तरं कालवर्णनाय द्वारमुद्धाटयति – सर्वकालरमणी-
यमिति । इदं वनं प्रविष्टस्य मे कालमोहः संवृत्तः । काल ऋतुलक्षण: तद्विषयो
मोहः अबोधः । तत्र हेतुः सर्वकालरमणीयमिति । सर्वर्त्तुष्वेकप्रकारेण रमणीयमिति
वनान्तराद् विशेषः । वनान्तरेषु वसन्तग्रीष्मादिषु रमणीयतायास्तारतम्यमस्ति ।
अत्र परिपूर्णमेव नित्यं रमणीयत्वम् । अतो मन्दमतिभिः कालभेदो ज्ञातुमशक्य
इति कः कालो वर्तत इत्युक्तम् । दिङ्मोह इवेति । दिङ्मोहः सर्वत्र प्रसिद्धः ।
मम कालमोहोऽपीति विशेषः ॥
तत्राह – मन्य इति । मन्य इत्यनेन तदुक्त्यनुसारेण दुर्ज्ञेयत्वं सूचितम् ।
शिशिरवसन्तयोः अतीतप्रायस्य शिशिरस्य आगामिनो वसन्तस्य च । आन्तरालिकः
१. 'कोकालो' इति ख-ग. पाठः, २. 'क्य, श' इति घ. पाठ:.
* ‘मन्ये’ इति तु व्याख्यायां प्रतीकं धृतम्.<noinclude></noinclude>
l4k2ttaqjlekn2e89kohn0u3w6s8k4s
पृष्ठम्:तपतीसंवरणम्.djvu/७१
104
125604
342176
2022-08-01T12:17:07Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
अप्रत्यूहमहर्मुखार्कमहसामत्यर्थमम्भोरुहा-
मातङ्कार्पणदुर्बलं हिमजलं जातं जराजर्जरम् ।
प्रत्यस्तप्रसत्रामपोह्य फलिनी भृङ्गोकटाक्षः शनै-
रम्यर्णप्रसवामशोकलतिकामभ्येतुमाकाङ्क्षति ॥ ३ ॥
विदूषकः-- (विलोक्य सविस्मयन्) (क) भो वअस्सँ! पेक्ख पेक्ख ।
एदाओ अदिठपुरुवाओ मन्दसमीरवेविदङ्गीओ मोत्तिअ-
(क) भो वयस्य ! पश्य पश्य । एता अदृष्टपूर्वी मन्दसमीरपिताङ्गयो मौक्तिक-
उभयकार्ययुक्तः 6ः | मध्ये कालान्तरस्याभावात् । तदेव समर्थयाते - तथाहीत्यादि ।
हिमजलं शिशिरकार्यभृतम् । अहर्मुखे दिनारम्भे, अर्कमहसामत्यर्थम
जातम् अतिशयेन प्रत्यूहकरं न भवति । पूर्वमारम्भ एव
तथा
-
न समर्थम् । अनेन प्रत्यूहस्य लेशोऽङ्गीकृतः । तथैव अम्भोल्हान् आतङ्कपणे वै-
वर्ण्यविशीर्णत दिव्यसनजनने दुर्बलम् अल्पशक्ति, न तु सर्वथा परिक्षीणशक्ति ।
हिमजलस्य तथात्वे हेतुमाह -- जराजर्जरं जरया कालपरिणत्या जर्जरं शकलीभूतं
विरलमित्यर्थः । अथ वा हिमजलं जराजर्जरमिति बोध्यन् | अप्रत्यूहमिति क्रि-
याविशेषणम् । अहर्मुखार्कमहसां प्रत्यूहो यथा न भवति तथा, पूर्वं तिरोधायकस्य
यथा तदसामर्थ्य तथा जर्जरमित्यर्थः । तत्फलमाह - अम्भोरुहामंत्यर्थमातङ्कार्पण-
दुर्बलमिति । किञ्चित्पीडाकरमेव अत्यन्तापगमाभावादित्यर्थः । कार्यान्तरनाह -
प्रत्यस्तप्रसामिति । भृङ्गीकटाक्षः शिशिरापचयेन प्रत्य तप्रलचाम् अपगतप्रायकुसु-
माम् । फलिनीं प्रियङ्गुलताम् । अपोह्य परित्यज्य | अभ्सवां वसन्तोद्भवाम् अशो-
कलतिकाम् अभ्येतुमाकाङ्क्षति । अत्र प्रत्यत्तप्रसवत्वम् अभ्यर्णप्रसवत्वं चाभयोरपाह-
नाकाङ्क्षयोः कारणम् । उभयापेक्षया भृगयाः कटाक्षः, न स्वयम् । अभ्येतुगाकाङ्क्षति,
न त्वभ्येति । तत्रापि शनैः पूर्वत्र मधुरसस्य गतप्रायत्वात् कटाक्षस्ततो निवृत्या-
द्य श्वो वेति प्रसवोन्मुखीमशोकलतिकां प्राप्तुमिच्छति शनैः, तत्र वि ( ल ?) वलत
इत्यर्थः । अत्र प्रवराहत्येन पूर्वनायिकां दाक्षिण्यमात्रेणानुसृत्य द्वितीयनायिकां
कुलोचिततनयोत्पत्तिहेतुमभिलपति नायकत्व मन इत्यन्याक्तिरूपेण भाविवृत्तान्ता-
नुसारेण पताकास्थानकं कविना प्रतिपादितम् । तत्र शनैरित्यनेन दाक्षिण्यापरि-
त्यागः प्रकाशितः ॥ ३ ॥
५७
१. 'क: अग्रतो वि' इतिग. पाठः. 'क: भो' हाते घ. पाठः २. 'एस अच्छेरमच्छेरम्'
इति ख-ग, पाठः<noinclude></noinclude>
lxxihy77suk495wfivmrhwcmslhqnbv
342258
342176
2022-08-02T07:50:06Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
अप्रत्यूहमहर्मुखार्कमहसामत्यर्थमम्भोरुहा-
मातङ्कार्पणदुर्बलं हिमजलं जातं जराजर्जरम् ।
प्रत्यस्तप्रसत्रामपोह्य फलिनी भृङ्गोकटाक्षः शनै-
रम्यर्णप्रसवामशोकलतिकामभ्येतुमाकाङ्क्षति ॥ ३ ॥
विदूषकः-- (विलोक्य सविस्मयन्) (क) भो वअत्स! पेक्ख पेक्ख ।
एदाओ अदिठपुरुवाओ मन्दसमीरवेविदङ्गीओ मोत्तिअ-
(क) भो वयस्य ! पश्य पश्य । एता अदृष्टपूर्वी मन्दसमीरपिताङ्गयो मौक्तिक-
उभयकार्ययुक्तः 6ः | मध्ये कालान्तरस्याभावात् । तदेव समर्थयतेि - तथाहीत्यादि ।
हिमजलं शिशिरकार्यभृतम् । अहर्मुखे दिनारम्भे, अर्कमहसामत्यर्थमप्रत्युहं
जातम् अतिशयेन प्रत्यूहकरं न भवति । पूर्वमारम्भ एव
तिरोधायि इदानीं-
न समर्थम् । अनेन प्रत्यूहस्य लेशोऽङ्गीकृतः । तथैव अम्भोल्हान् आतङ्कर्पणे वै-
वर्ण्यविशीर्णत दिव्यसनजनने दुर्बलम् अल्पशक्ति, न तु सर्वथा परिक्षीणशक्ति ।
हिमजलस्य तथात्वे हेतुमाह -- जराजर्जरं जरया कालपरिणत्या जर्जरं शकलीभूतं
विरलमित्यर्थः । अथ वा हिमजलं जराजर्जरमिति बोध्यन् | अप्रत्यूहमिति क्रि-
याविशेषणम् । अहर्मुखार्कमहसां प्रत्यूहो यथा न भवति तथा, पूर्वं तिरोधायकस्य
यथा तदसामर्थ्यं तथा जर्ज्जरमित्यर्थः । तत्फलमाह - अम्भोरुहामंत्यर्थमातङ्कार्पण-
दुर्बलमिति । किञ्चित्पीडाकरमेव अत्यन्तापगमाभावादित्यर्थः । कार्यान्तरनाह -
प्रत्यस्तप्रसवामिति । भृङ्गीकटाक्षः शिशिरापचयेन प्रत्य तप्रसवाम् अपगतप्रायकुसु-
माम् । फलिनीं प्रियङ्गुलताम् । अपोह्य परित्यज्य | अभ्यर्पणप्रसवा वसन्तोद्भवाम् अशो-
कलतिकाम् अभ्येतुमाकाङ्क्षति । अत्र प्रत्यत्तप्रसवत्वम् अभ्यर्णप्रसवत्वं चाभयोरपाह-
नाकाङ्क्षयोः कारणम् । उभयापेक्षया भृङ्गयाः कटाक्षः, न स्वयम् । अभ्येतुगाकाङ्क्षति,
न त्वभ्येति । तत्रापि शनैः पूर्वत्र मधुरसस्य गतप्रायत्वात् कटाक्षस्ततो निवृत्या-
द्य श्वो वेति प्रसवोन्मुखीमशोकलतिकां प्राप्तुमिच्छति शनैः, तत्र वि ( ल ?) वलत
इत्यर्थः । अत्र प्रसवराहित्येन पूर्वनायिकां दाक्षिण्यमात्रेणानुसृत्य द्वितीयनायिकां
कुलोचिततनयोत्पत्तिहेतुमभिलषति नायकत्व मन इत्यन्याक्तिरूपेण भाविवृत्तान्ता-
नुसारेण पताकास्थानकं कविना प्रतिपादितम् । तत्र शनैरित्यनेन दाक्षिण्यापरि-
त्यागः प्रकाशितः ॥ ३ ॥
५७
१. 'क: अग्रतो वि' इतिग. पाठः. 'क: भो' हाते घ. पाठः २. 'एस अच्छेरमच्छेरम्'
इति ख-ग, पाठः<noinclude></noinclude>
0g5z4t4usgut57plm3plripiip2jr68
पृष्ठम्:अद्भुतसागरः.djvu/३५२
104
125605
342201
2022-08-02T04:56:39Z
Shubha
190
/* अपरिष्कृतम् */ ३४० अद्भुतसागरे उल्काग्रहर्क्षपाते तद्भक्तीनां च नाशाय । घटकणिकायां च । बार्हस्पत्ये तु । ग्रहेषु राज्ञां जानोयाद्भेषु तद्भक्तिजं भयम् । मार्गीये । यदि नक्ष... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" /></noinclude>३४०
अद्भुतसागरे
उल्काग्रहर्क्षपाते तद्भक्तीनां च नाशाय ।
घटकणिकायां च ।
बार्हस्पत्ये तु ।
ग्रहेषु राज्ञां जानोयाद्भेषु तद्भक्तिजं भयम् ।
मार्गीये ।
यदि नक्षत्रमाश्रित्य द्विधा भूत्वा विशीर्यते ।
ज्ञेया प्रतिहता सोल्का न तत्र फलमादिशेत् ॥
भयोलका विद्युइशनीनामाश्रयविशेषेषु पातफलं गार्गीये ।
ग्रह सोमसूर्येषु निपतेत् तोरणे ध्वजे ।
गृहे न निपतेद्यत्र तत्रापि भयमादिशेत् ॥
मयूरचित्रे |
तोरणध्वजगेहेषु स्वामिनां वधमादिशेत् ।
घराहसंहितायां तु ।
कुर्वन्त्येताः पतिता देवप्रतिमासु राष्ट्रभयम् ।'
शकोपरि नृपतीनां गृहेषु तत्वामिनां पीडाम् ॥
बार्हस्पत्ये !
देवतार्चासु पतनाद्राजराष्ट्रभयं भवेत् ।
एतामामिन्द्रशिरसि पतने नृपतेर्भयम् ॥
हारि वा पुःक्षयं विन्याद्गृहे तत्स्वामिनो भयम् ।
वराहसंहितायाम् ।
चैत्यतरौ संपतिता सत्कृतपोडां करोत्युल्का ।
द्वारि पुरस्य पुरक्षयमथेन्द्रकोले जनक्षयोऽभिहितः ॥
बार्हस्पत्ये च ।
नैत्यवृक्षादिपातेषु सत्कृतानां महद्भयम् ।
पुरहारि पुरक्षोभमिन्द्रकीले जनक्षयः ॥
बराह संहितायाम् ।
ब्राह्मायतने विप्रान् विनिहन्यानोमिनो गोष्ठे ।<noinclude></noinclude>
rno2o28i3alzk3kas3lg6yloraa7dtj
342204
342201
2022-08-02T05:09:34Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|left=३४०|center=अद्भुतसागरे}}</noinclude>
<small>घटकणिकायां च ।</small>
{{bold|<poem>उल्काग्रहर्क्षपाते तद्भक्तीनां च नाशाय ।</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>ग्रहेषु राज्ञां जानोयाद्भेषु तद्भक्तिजं भयम् ।</poem>}}
<small>मार्गीये ।</small>
{{bold|<poem>यदि नक्षत्रमाश्रित्य द्विधा भूत्वा विशीर्यते ।
ज्ञेया प्रतिहता सोल्का न तत्र फलमादिशेत् ॥</poem>}}
<small>भयोलका विद्युइशनीनामाश्रयविशेषेषु पातफलं गार्गीये ।</small>
{{bold|<poem>ग्रह सोमसूर्येषु निपतेत् तोरणे ध्वजे ।
गृहे न निपतेद्यत्र तत्रापि भयमादिशेत् ॥</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>तोरणध्वजगेहेषु स्वामिनां वधमादिशेत् ।</poem>}}
<small>घराहसंहितायां तु ।</small>
{{bold|<poem>कुर्वन्त्येताः पतिता देवप्रतिमासु राष्ट्रभयम् ।'
शकोपरि नृपतीनां गृहेषु तत्वामिनां पीडाम् ॥</poem>}}
<small>बार्हस्पत्ये !</small>
{{bold|<poem>देवतार्चासु पतनाद्राजराष्ट्रभयं भवेत् ।
एतामामिन्द्रशिरसि पतने नृपतेर्भयम् ॥
हारि वा पुःक्षयं विन्याद्गृहे तत्स्वामिनो भयम् ।</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>चैत्यतरौ संपतिता सत्कृतपोडां करोत्युल्का ।
द्वारि पुरस्य पुरक्षयमथेन्द्रकोले जनक्षयोऽभिहितः ॥</poem>}}
<small>बार्हस्पत्ये च ।</small>
{{bold|<poem>नैत्यवृक्षादिपातेषु सत्कृतानां महद्भयम् ।
पुरहारि पुरक्षोभमिन्द्रकीले जनक्षयः ॥</poem>}}
<small>बराह संहितायाम् ।</small>
{{bold|<poem>ब्राह्मायतने विप्रान् विनिहन्यानोमिनो गोष्ठे ।</poem>}}<noinclude></noinclude>
8i8vgyamng0ssq9tjzn4ipikktdwqbk
342206
342204
2022-08-02T05:15:31Z
Shubha
190
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|left=३४०|center=अद्भुतसागरे}}</noinclude>
<small>षटकणिकायां च ।</small>
{{bold|<poem>उल्काग्रहर्क्षपाते तद्भक्तीनां च नाशाय ।</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>ग्रहेषु राज्ञां जानोयाद्भेषु तद्भक्तिजं भयम् ।</poem>}}
<small>गार्गीये ।</small>
{{bold|<poem>यदि नक्षत्रमाश्रित्य द्विधा भूत्वा विशीर्यते ।
ज्ञेया प्रतिहता सोल्का न तत्र फलमादिशेत् ॥</poem>}}
<small>भयोलका विद्युइशनीनामाश्रयविशेषेषु पातफलं गार्गीये ।</small>
{{bold|<poem>ग्रह सोमसूर्येषु निपतेत् तोरणे ध्वजे ।
गृहे न निपतेद्यत्र तत्रापि भयमादिशेत् ॥</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>तोरणध्वजगेहेषु स्वामिनां वधमादिशेत् ।</poem>}}
<small>घराहसंहितायां तु ।</small>
{{bold|<poem>कुर्वन्त्येताः पतिता देवप्रतिमासु राष्ट्रभयम् ।'
शकोपरि नृपतीनां गृहेषु तत्वामिनां पीडाम् ॥</poem>}}
<small>बार्हस्पत्ये !</small>
{{bold|<poem>देवतार्चासु पतनाद्राजराष्ट्रभयं भवेत् ।
एतामामिन्द्रशिरसि पतने नृपतेर्भयम् ॥
हारि वा पुःक्षयं विन्याद्गृहे तत्स्वामिनो भयम् ।</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>चैत्यतरौ संपतिता सत्कृतपोडां करोत्युल्का ।
द्वारि पुरस्य पुरक्षयमथेन्द्रकोले जनक्षयोऽभिहितः ॥</poem>}}
<small>बार्हस्पत्ये च ।</small>
{{bold|<poem>नैत्यवृक्षादिपातेषु सत्कृतानां महद्भयम् ।
पुरहारि पुरक्षोभमिन्द्रकीले जनक्षयः ॥</poem>}}
<small>बराह संहितायाम् ।</small>
{{bold|<poem>ब्राह्मायतने विप्रान् विनिहन्यानोमिनो गोष्ठे ।</poem>}}<noinclude></noinclude>
5f9a4y9rdl4bfmt42szhhpe99b7gcsl
342229
342206
2022-08-02T06:52:52Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३४०|center=अद्भुतसागरे}}</noinclude>
<small>षटकणिकायां च ।</small>
{{bold|<poem>उल्काग्रहर्क्षपाते तद्भक्तीनां च नाशाय ।</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>ग्रहेषु राज्ञां जानीयाद्भेषु तद्भक्तिजं भयम् ।</poem>}}
<small>गार्गीये ।</small>
{{bold|<poem>यदि नक्षत्रमाश्रित्य द्विधा भूत्वा विशीर्यते ।
ज्ञेया प्रतिहता सोल्का न तत्र फलमादिशेत् ॥</poem>}}
<small>भयोलका विद्युइशनीनामाश्रयविशेषेषु पातफलं गार्गीये ।</small>
{{bold|<poem>ग्रहर्क्षसोमसूर्येषु निपतेत् तोरणे ध्वजे ।
गृहे न निपतेद्यत्र तत्रापि भयमादिशेत् ॥</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>तोरणध्वजगेहेषु स्वामिनां वधमादिशेत् ।</poem>}}
<small>घराहसंहितायां तु ।</small>
{{bold|<poem>कुर्वन्त्येताः पतिता देवप्रतिमासु राष्ट्रभयम् ।'
शक्रोपरि नृपतीनां गृहेषु तत्वामिनां पीडाम् ॥</poem>}}
<small>बार्हस्पत्ये !</small>
{{bold|<poem>देवतार्चासु पतनाद्राजराष्ट्रभयं भवेत् ।
एतासामिन्द्रशिरसि पतने नृपतेर्भयम् ॥
द्वारि वा पुःक्षयं विन्याद्गृहे तत्स्वामिनो भयम् ।</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>चैत्यतरौ संपतिता सत्कृतपोडां करोत्युल्का ।
द्वारि पुरस्य पुरक्षयमथेन्द्रकोले जनक्षयोऽभिहितः ॥</poem>}}
<small>बार्हस्पत्ये च ।</small>
{{bold|<poem>चैत्यवृक्षादिपातेषु सत्कृतानां महद्भयम् ।
पुरद्वारि पुरक्षोभमिन्द्रकीले जनक्षयः ॥</poem>}}
<small>बराह संहितायाम् ।</small>
{{bold|<poem>ब्राह्मायतने विप्रान् विनिहन्यानोमिनो गोष्ठे ।</poem>}}<noinclude></noinclude>
9xeh99s9r3gfkgpk9ix57flwu8kf1ge
पृष्ठम्:अद्भुतसागरः.djvu/३५३
104
125606
342208
2022-08-02T05:16:47Z
Shubha
190
/* अपरिष्कृतम् */ उल्कावर्त्तः । ब्राह्मायतनपातेषु ब्राह्मणानामुपद्रवः । गोष्ठेषु गोमिनां विन्द्यात् कर्षकाणां खलेषु च ॥ बार्डस्पत्ये च । बराहसंहितायाम् । .खले कृषिकराणाम् इ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" /></noinclude>उल्कावर्त्तः ।
ब्राह्मायतनपातेषु ब्राह्मणानामुपद्रवः ।
गोष्ठेषु गोमिनां विन्द्यात् कर्षकाणां खलेषु च ॥
बार्डस्पत्ये च ।
बराहसंहितायाम् ।
.खले कृषिकराणाम् इति ।
मयूरचित्रे !
वराहे वा मृगे वाऽपि वानरे वा पतेद्यदि ।
राक्षसाश्च पिशाचाश्च घ्नन्ति देशं सराजकम् ॥
निर्मले यत्र नभसि विद्युत्पातः प्रवर्त्तते ।
नित्यं भयमिहाख्याति देशस्य च कुलस्य च ॥
बर्हस्पत्ये तु ।
३४१
स्वभावान्निपतन्त्यन्या मारुतप्रतिलोमगाः ।
स्तृता न निद्युतो नेष्टा इष्टास्ताः पुनरन्यथा ||
अत्रानुक्त विशेषशान्तिषूल्कापातेषु सावित्रीमत्रकदशलक्षहो
मादिका शान्तिरभयाख्या वा महाशान्तिरौत्प/तिक कलगुरुलाघव-
मवगम्य कर्त्तव्या
।
मयूरचित्रे तु ।
अत्र साधारणो शान्तिः कर्त्तव्या-इत्युक्तम् ।
मत्स्यपुराण विष्णुधर्मोत्तरयोस्तु षृष्टिविकारोक्तशान्तिर्विहिता । तां च पृष्ट्यद्भुता-
वर्त्ते लिखिष्यामः- इति ।
अथ विहितविशेषशान्तय उल्कापाताः । तत्र दिवोल्काया: पातफलं विष्णुध-
मेत्तिरे |
दिवोल्का राजमृत्यवे इति । यदा तु दिवा महत्यल्का पतति
तदा राजानं हत्वा तद्राष्ट्रेऽन्यनृपतिं कुर्यात् ।
तथा च पराशरः ।
दिवा पतन्त्यतिमात्रमन्यनृपतिकारिणी स्यात् ।<noinclude></noinclude>
8ikmvglsct71o8s58k43spibooxgyxr
342216
342208
2022-08-02T05:39:01Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" /></noinclude>उल्कावर्त्तः ।
ब्राह्मायतनपातेषु ब्राह्मणानामुपद्रवः ।
गोष्ठेषु गोमिनां विन्द्यात् कर्षकाणां खलेषु च ॥
बार्डस्पत्ये च ।
बराहसंहितायाम् ।
.खले कृषिकराणाम् इति ।
मयूरचित्रे !
वराहे वा मृगे वाऽपि वानरे वा पतेद्यदि ।
राक्षसाश्च पिशाचाश्च घ्नन्ति देशं सराजकम् ॥
निर्मले यत्र नभसि विद्युत्पातः प्रवर्त्तते ।
नित्यं भयमिहाख्याति देशस्य च कुलस्य च ॥
बर्हस्पत्ये तु ।
३४१
स्वभावान्निपतन्त्यन्या मारुतप्रतिलोमगाः ।
स्तृता न निद्युतो नेष्टा इष्टास्ताः पुनरन्यथा ||
अत्रानुक्त विशेषशान्तिषूल्कापातेषु सावित्रीमत्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पतिक कलगुरुलाघवमवगम्य कर्त्तव्या
।
मयूरचित्रे तु ।
अत्र साधारणो शान्तिः कर्त्तव्या-इत्युक्तम् ।
मत्स्यपुराण विष्णुधर्मोत्तरयोस्तु षृष्टिविकारोक्तशान्तिर्विहिता । तां च पृष्ट्यद्भुतावर्त्ते लिखिष्यामः- इति ।
अथ विहितविशेषशान्तय उल्कापाताः । तत्र दिवोल्काया: पातफलं विष्णुधमेत्तिरे |
दिवोल्का राजमृत्यवे इति । यदा तु दिवा महत्यल्का पतति
तदा राजानं हत्वा तद्राष्ट्रेऽन्यनृपतिं कुर्यात् ।
तथा च पराशरः ।
दिवा पतन्त्यतिमात्रमन्यनृपतिकारिणी स्यात् ।<noinclude></noinclude>
jrz9taordzoyq4gq6g7olknti0illof
342231
342216
2022-08-02T07:01:37Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४१}}</noinclude>बार्हस्पत्ये च ।
ब्राह्मायतनपातेषु ब्राह्मणानामुपद्रवः ।
गोष्ठेषु गोमिनां विन्द्यात् कर्षकाणां खलेषु च ॥
वराहसंहितायाम् ।
......खले कृषिकराणाम् इति ।
मयूरचित्रे !
वराहे वा मृगे वाऽपि वानरे वा पतेद्यदि ।
राक्षसाश्च पिशाचाश्च घ्नन्ति देशं सराजकम् ॥
निर्मले यत्र नभसि विद्युत्पातः प्रवर्त्तते ।
नित्यं भयमिहाख्याति देशस्य च कुलस्य च ॥
बार्हस्पत्ये तु ।
स्वभावान्निपतन्त्यन्या मारुतप्रतिलोमगाः ।
स्तृता न निद्युतो नेष्टा इष्टास्ताः पुनरन्यथा ||
अत्रानुक्त विशेषशान्तिषूल्कापातेषु सावित्रीमव्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पतिककलगुरुलाघवमवगम्य कर्त्तव्या।
मयूरचित्रे तु ।
अत्र साधारणो शान्तिः कर्त्तव्या-इत्युक्तम् ।
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्तशान्तिर्विहिता । तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः- इति ।
अथ विहितविशेषशान्तय उल्कापाताः । तत्र दिवोल्काया: पातफलं विष्णुधर्मोत्तरे |
दिवोल्का राजमृत्यवे इति । यदा तु दिवा महत्युल्का पतति
तदा राजानं हत्वा तद्राष्ट्रेऽन्यनृपतिं कुर्यात् ।
तथा च पराशरः ।
दिवा पतन्त्यतिमात्रमन्यनृपतिकारिणी स्यात् ।<noinclude></noinclude>
i4oet61iq0d8rmi8bpmehm588ydrwqk
342233
342231
2022-08-02T07:04:52Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४१}}</noinclude><small>बार्हस्पत्ये च ।</small>
{{bold|<poem>ब्राह्मायतनपातेषु ब्राह्मणानामुपद्रवः ।
गोष्ठेषु गोमिनां विन्द्यात् कर्षकाणां खलेषु च ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>......खले कृषिकराणाम् इति ।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>वराहे वा मृगे वाऽपि वानरे वा पतेद्यदि ।
राक्षसाश्च पिशाचाश्च घ्नन्ति देशं सराजकम् ॥
निर्मले यत्र नभसि विद्युत्पातः प्रवर्त्तते ।
नित्यं भयमिहाख्याति देशस्य च कुलस्य च ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>स्वभावान्निपतन्त्यन्या मारुतप्रतिलोमगाः ।
स्तृता न निद्युतो नेष्टा इष्टास्ताः पुनरन्यथा ॥</poem>}}
अत्रानुक्त विशेषशान्तिषूल्कापातेषु सावित्रीमव्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पतिककलगुरुलाघवमवगम्य कर्त्तव्या।
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>अत्र साधारणो शान्तिः कर्त्तव्या</poem>}}-इत्युक्तम् ।
{{bold|<poem><small>मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्तशान्तिर्विहिता । तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः- इति ।</small></poem>}}
<small>अथ विहितविशेषशान्तय उल्कापाताः । तत्र दिवोल्काया: पातफलं विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>दिवोल्का राजमृत्यवे इति । यदा तु दिवा महत्युल्का पतति
तदा राजानं हत्वा तद्राष्ट्रेऽन्यनृपतिं कुर्यात् ।</poem>}}
<small>तथा च पराशरः ।</small>
{{bold|<poem>दिवा पतन्त्यतिमात्रमन्यनृपतिकारिणी स्यात् ।
</poem>}}<noinclude></noinclude>
5qmu3pra09vopvbnfqsbco00ag2l0ky
342236
342233
2022-08-02T07:07:23Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४१}}</noinclude><small>बार्हस्पत्ये च ।</small>
{{bold|<poem>ब्राह्मायतनपातेषु ब्राह्मणानामुपद्रवः ।
गोष्ठेषु गोमिनां विन्द्यात् कर्षकाणां खलेषु च ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>......खले कृषिकराणाम् इति ।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>वराहे वा मृगे वाऽपि वानरे वा पतेद्यदि ।
राक्षसाश्च पिशाचाश्च घ्नन्ति देशं सराजकम् ॥
निर्मले यत्र नभसि विद्युत्पातः प्रवर्त्तते ।
नित्यं भयमिहाख्याति देशस्य च कुलस्य च ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>स्वभावान्निपतन्त्यन्या मारुतप्रतिलोमगाः ।
स्तृता न निद्युतो नेष्टा इष्टास्ताः पुनरन्यथा ॥</poem>}}
<poem>अत्रानुक्तविशेषशान्तिषूल्कापातेषु सावित्रीमव्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पतिककलगुरुलाघवमवगम्य कर्त्तव्या।</poem>
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>अत्र साधारणो शान्तिः कर्त्तव्या-<small>इत्युक्तम्</small> ।</poem>}}
{{bold|<poem><small>मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्तशान्तिर्विहिता । तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः- इति ।</small></poem>}}
<small>अथ विहितविशेषशान्तय उल्कापाताः । तत्र दिवोल्काया: पातफलं विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>दिवोल्का राजमृत्यवे इति । यदा तु दिवा महत्युल्का पतति
तदा राजानं हत्वा तद्राष्ट्रेऽन्यनृपतिं कुर्यात् ।</poem>}}
<small>तथा च पराशरः ।</small>
{{bold|<poem>दिवा पतन्त्यतिमात्रमन्यनृपतिकारिणी स्यात् ।
</poem>}}<noinclude></noinclude>
grjvue82a53wxq0b03083g5f7ih5os5
342269
342236
2022-08-02T09:16:40Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|center={{bold|उल्काद्भुतावर्त्तः ।}}|right=३४१}}</noinclude><small>बार्हस्पत्ये च ।</small>
{{bold|<poem>ब्राह्मायतनपातेषु ब्राह्मणानामुपद्रवः ।
गोष्ठेषु गोमिनां विन्द्यात् कर्षकाणां खलेषु च ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>......खले कृषिकराणाम् इति ।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>वराहे वा मृगे वाऽपि वानरे वा पतेद्यदि ।
राक्षसाश्च पिशाचाश्च घ्नन्ति देशं सराजकम् ॥
निर्मले यत्र नभसि विद्युत्पातः प्रवर्त्तते ।
नित्यं भयमिहाख्याति देशस्य च कुलस्य च ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>स्वभावान्निपतन्त्यन्या मारुतप्रतिलोमगाः ।
स्तृता न निद्युतो नेष्टा इष्टास्ताः पुनरन्यथा ॥</poem>}}
<poem>अत्रानुक्तविशेषशान्तिषूल्कापातेषु सावित्रीमव्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पतिककलगुरुलाघवमवगम्य कर्त्तव्या।</poem>
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>अत्र साधारणो शान्तिः कर्त्तव्या-<small>इत्युक्तम्</small> ।</poem>}}
{{bold|<poem><small>मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्तशान्तिर्विहिता । तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः- इति ।</small></poem>}}
<small>अथ विहितविशेषशान्तय उल्कापाताः । तत्र दिवोल्काया: पातफलं विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>दिवोल्का राजमृत्यवे इति । यदा तु दिवा महत्युल्का पतति
तदा राजानं हत्वा तद्राष्ट्रेऽन्यनृपतिं कुर्यात् ।</poem>}}
<small>तथा च पराशरः ।</small>
{{bold|<poem>दिवा पतन्त्यतिमात्रमन्यनृपतिकारिणी स्यात् ।
</poem>}}<noinclude></noinclude>
nkv7c6ufakvawr9fgbyiqqadju61exw
342270
342269
2022-08-02T09:18:56Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center={{bold|उल्काद्भुतावर्त्तः ।}}|right=३४१}}</noinclude><small>बार्हस्पत्ये च ।</small>
{{bold|<poem>ब्राह्मायतनपातेषु ब्राह्मणानामुपद्रवः ।
गोष्ठेषु गोमिनां विन्द्यात् कर्षकाणां खलेषु च ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>......खले कृषिकराणाम् इति ।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>वराहे वा मृगे वाऽपि वानरे वा पतेद्यदि ।
राक्षसाश्च पिशाचाश्च घ्नन्ति देशं सराजकम् ॥
निर्मले यत्र नभसि विद्युत्पातः प्रवर्त्तते ।
नित्यं भयमिहाख्याति देशस्य च कुलस्य च ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>स्वभावान्निपतन्त्यन्या मारुतप्रतिलोमगाः ।
स्तृता न निद्युतो नेष्टा इष्टास्ताः पुनरन्यथा ॥</poem>}}
<poem>अत्रानुक्तविशेषशान्तिषूल्कापातेषु सावित्रीमव्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पतिककलगुरुलाघवमवगम्य कर्त्तव्या।</poem>
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>अत्र साधारणो शान्तिः कर्त्तव्या-<small>इत्युक्तम्</small> ।</poem>}}
{{bold|<poem><small>मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्तशान्तिर्विहिता । तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः- इति ।</small></poem>}}
<small>अथ विहितविशेषशान्तय उल्कापाताः । तत्र दिवोल्काया: पातफलं विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>दिवोल्का राजमृत्यवे इति । यदा तु दिवा महत्युल्का पतति
तदा राजानं हत्वा तद्राष्ट्रेऽन्यनृपतिं कुर्यात् ।</poem>}}
<small>तथा च पराशरः ।</small>
{{bold|<poem>दिवा पतन्त्यतिमात्रमन्यनृपतिकारिणी स्यात् ।
</poem>}}<noinclude></noinclude>
q60h2o6y0sbfc8dl0a7tuxtdc4j1yo5
342279
342270
2022-08-02T09:58:25Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center={{bold|उल्काद्भुतावर्त्तः ।}}|right=३४१}}</noinclude><small>बार्हस्पत्ये च ।</small>
{{bold|<poem>{{gap}}ब्राह्मायतनपातेषु ब्राह्मणानामुपद्रवः ।
{{gap}}गोष्ठेषु गोमिनां विन्द्यात् कर्षकाणां खलेषु च ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>......खले कृषिकराणाम् इति ।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}वराहे वा मृगे वाऽपि वानरे वा पतेद्यदि ।
{{gap}}राक्षसाश्च पिशाचाश्च घ्नन्ति देशं सराजकम् ॥
{{gap}}निर्मले यत्र नभसि विद्युत्पातः प्रवर्त्तते ।
{{gap}}नित्यं भयमिहाख्याति देशस्य च कुलस्य च ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}स्वभावान्निपतन्त्यन्या मारुतप्रतिलोमगाः ।
{{gap}}स्तृता न निद्युतो नेष्टा इष्टास्ताः पुनरन्यथा ॥</poem>}}
<poem>{{gap}}अत्रानुक्तविशेषशान्तिषूल्कापातेषु सावित्रीमव्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पतिककलगुरुलाघवमवगम्य कर्त्तव्या।</poem>
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>{{gap}}अत्र साधारणो शान्तिः कर्त्तव्या-<small>इत्युक्तम्</small> ।</poem>}}
{{bold|<poem><small>मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्तशान्तिर्विहिता । तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः- इति ।</small></poem>}}
<small>अथ विहितविशेषशान्तय उल्कापाताः । तत्र दिवोल्काया: पातफलं विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}दिवोल्का राजमृत्यवे इति । यदा तु दिवा महत्युल्का पतति
तदा राजानं हत्वा तद्राष्ट्रेऽन्यनृपतिं कुर्यात् ।</poem>}}
<small>तथा च पराशरः ।</small>
{{bold|<poem>{{center|दिवा पतन्त्यतिमात्रमन्यनृपतिकारिणी स्यात् ।}}
</poem>}}<noinclude></noinclude>
78pnji50ykrw1zlpuwiuv76wvcskia1
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४३
104
125607
342211
2022-08-02T05:26:05Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>नास्त्युत्तरं गुरु गिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान गुरुपार्श्ववासः । श्रेयानिति प्रथम संयमिनामनेकान् देशानवीक्ष्य हृदयं न निराकुलं मे ॥ सर्वत्र न का... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १४]|center=पद्मपादतीर्थयात्रावर्णनम्|right=137}}</noinclude><poem>नास्त्युत्तरं गुरु गिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान गुरुपार्श्ववासः ।
श्रेयानिति प्रथम संयमिनामनेकान् देशानवीक्ष्य हृदयं न निराकुलं मे ॥
सर्वत्र न कापि जलं समस्ति पश्चात् पुरस्तादथवा विदुक्षु ।
मार्गो हि विद्येत न सुव्यवस्थ: सुखेन पुण्यं क्व नु लभ्यतेऽधुना ॥९
{{gap}}जन्मान्तरार्जितमधं फलदानहेतो-
{{gap}}{{gap}}वर्याध्यात्मना जनिमुपैति न नो विवादः ।
{{gap}}साधारणादिह च वा परदेशके वा
{{gap}}{{gap}}कर्म ह्यभुक्तमनुवर्तत एव जन्तुम् ॥१०
इह स्थितं वा परतः स्थितं वा कालो न मुञ्चेत् समयागतश्चेत् ।
तद्देशगत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥ ११
मन्वादयो मुनिवरा: खलु धर्मशास्त्रे धर्मादि संकुचितमाहुरतिमवृद्धम् ।
देशाद्यवेक्ष्य न तु तत्सरणिं गतानां शौचायतिक्रमकृतं प्रभवेद्यं नः ॥
दैवेऽनुकूले विपिनं गतो वा समानुयाद्वाञ्छितमन्नमेषः ।
द्वियेत नश्येदपि वा पुरस्थं तस्मिन् प्रतीपे तत एव सर्वम् ॥१३
गृहं परित्यज्य विदेशगो ना सुखं समागच्छति तीर्थदृश्वा ।
गृहं गतो याति मृति पुरस्तात्तदागमादत्र च किं निमित्तम् ॥१४
देशे कालेऽवस्थितं तद्विमुक्तं ब्रह्मानन्दं पश्यतां तत्र तत्र ।
चित्तैकाव्ये विद्यमाने समाधिः सर्वत्रासौ दुर्लभो नेति मन्ये ॥१५
सत्तीर्थसेवा मनसः प्रसादिनी देशस्य वीक्षा मनसः कुतूहलम् ।
क्षिणोत्यनर्थान् सुजनेन सङ्गमस्तस्मान्न कस्मै भ्रमणं विरोचते ॥ १६
अटाट्यमानोऽपि विदेशसङ्गति लभेत विद्वान् विदुषाऽभिसङ्गतिम् ।
बुधो बुधानां खलु मित्रमीरितं खलेन मैत्री न चिराय तिष्ठति ॥ १७
समीपवासोऽयमुदीरतो गुरोर्विदेशगो यद् हृदयेन धारयेत् ।
समीपगोऽप्येष न संस्थितोऽन्तिके न भक्तिहीनो यदि धारयेद् हृदि ॥
१३</poem><noinclude></noinclude>
p6by568mef5vchsf83w245cn9j2me4i
342212
342211
2022-08-02T05:26:31Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १४]|center=पद्मपादतीर्थयात्रावर्णनम्|right=137}}</noinclude><poem>नास्त्युत्तरं गुरु गिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान गुरुपार्श्ववासः ।
श्रेयानिति प्रथम संयमिनामनेकान् देशानवीक्ष्य हृदयं न निराकुलं मे ॥
सर्वत्र न कापि जलं समस्ति पश्चात् पुरस्तादथवा विदुक्षु ।
मार्गो हि विद्येत न सुव्यवस्थ: सुखेन पुण्यं क्व नु लभ्यतेऽधुना ॥९
{{gap}}जन्मान्तरार्जितमधं फलदानहेतो-
{{gap}}{{gap}}वर्याध्यात्मना जनिमुपैति न नो विवादः ।
{{gap}}साधारणादिह च वा परदेशके वा
{{gap}}{{gap}}कर्म ह्यभुक्तमनुवर्तत एव जन्तुम् ॥१०
इह स्थितं वा परतः स्थितं वा कालो न मुञ्चेत् समयागतश्चेत् ।
तद्देशगत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥ ११
मन्वादयो मुनिवरा: खलु धर्मशास्त्रे धर्मादि संकुचितमाहुरतिमवृद्धम् ।
देशाद्यवेक्ष्य न तु तत्सरणिं गतानां शौचायतिक्रमकृतं प्रभवेद्यं नः ॥
दैवेऽनुकूले विपिनं गतो वा समानुयाद्वाञ्छितमन्नमेषः ।
द्वियेत नश्येदपि वा पुरस्थं तस्मिन् प्रतीपे तत एव सर्वम् ॥१३
गृहं परित्यज्य विदेशगो ना सुखं समागच्छति तीर्थदृश्वा ।
गृहं गतो याति मृति पुरस्तात्तदागमादत्र च किं निमित्तम् ॥१४
देशे कालेऽवस्थितं तद्विमुक्तं ब्रह्मानन्दं पश्यतां तत्र तत्र ।
चित्तैकाव्ये विद्यमाने समाधिः सर्वत्रासौ दुर्लभो नेति मन्ये ॥१५
सत्तीर्थसेवा मनसः प्रसादिनी देशस्य वीक्षा मनसः कुतूहलम् ।
क्षिणोत्यनर्थान् सुजनेन सङ्गमस्तस्मान्न कस्मै भ्रमणं विरोचते ॥
अटाट्यमानोऽपि विदेशसङ्गति लभेत विद्वान् विदुषाऽभिसङ्गतिम् ।
बुधो बुधानां खलु मित्रमीरितं खलेन मैत्री न चिराय तिष्ठति ॥ १७
समीपवासोऽयमुदीरतो गुरोर्विदेशगो यद् हृदयेन धारयेत् ।
समीपगोऽप्येष न संस्थितोऽन्तिके न भक्तिहीनो यदि धारयेद् हृदि ॥
१३</poem><noinclude></noinclude>
dut37wg82b1e7www76sssfwlqxx278m
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४४
104
125608
342213
2022-08-02T05:28:17Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ 138 श्रीमच्छङ्करदिग्विजये सुजन: सुजनेन संगतः परिपुष्णाति मतिं शनैः शनैः । परिपुष्टम तिर्विवेकवाञ्शन कैर्हेयगुणं विमुञ्चति || [चतुर्दशः यद्याग्रहोऽस्ति तव तीर्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>138
श्रीमच्छङ्करदिग्विजये
सुजन: सुजनेन संगतः परिपुष्णाति मतिं शनैः शनैः ।
परिपुष्टम तिर्विवेकवाञ्शन कैर्हेयगुणं विमुञ्चति ||
[चतुर्दशः
यद्याग्रहोऽस्ति तव तीर्थनिषेवणायां विघ्नो मयाऽत्र न खलु क्रियते पुपर्थे ।
चित्तस्थिरत्वगतये विहितो निषेधो मा भूद्विशेषगमनं त्वतिदुःखहेतुः ||
नैको मार्गो बहुजनपदक्षेत्रतीर्थानि यातां
चौराध्वानं परिहर सुखं त्वन्यमार्गेण याहि ।
विमाग्र्याणां वसतिविततिर्यत्र वस्तव्यमीष-
श्रो चेत्सा परिचितजनैः शीघ्रमुद्दिष्टदेशम् || २१
सद्भिः सङ्गो विधेयः स हि सुखनिचयं सूयते सज्जनाना-
मध्यात्मैक्ये कथास्ता घटितबहुरसाः श्राव्यमाणाः प्रशान्तैः ।
कायकेशं विभिन्युः सततभयभिदः श्रान्तविश्रामवृक्षाः
स्वान्तश्रोत्राभिरामाः परिमृषिततृषः क्षोभितक्षुत्कलङ्काः ॥
सत्सङ्गोऽयं बहुगुणयुतोऽप्ये कदोषेण दुष्टो
२२
यत् स्वान्तेऽयं तपति च परं सूयते दुःखजालम् ।
खरखासङ्गो वसतिसमये शर्मदः पूर्वकाले
मायो लोके सततविमलं नास्ति निर्दोषमेकम् || २३
मार्गे यास्यन्त्र बहुदिवसान् पाथस: संग्रही स्या-
तस्माद्दोषो जिगमिषुपदप्राप्तिविघ्नस्ततः स्यात् ।
प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस्य सिद्धे-
र्मूलादभ्रंशोऽभिलपितपदप्राप्त्यभावोऽन्यथा हि ||
२४
मार्गे चोरा निकृतिवपुषः संवसेयुः सहैव
छन्नात्मानो बहुविधगुणै: संपरीक्ष्याः प्रयत्नात् ।
देवान् वस्त्रं लिखितमथवा दुर्विधा नेतुकामा
विश्वासोऽतोऽपरिचितनृषु मोज्ज्ञनीयो न कार्यः ॥ २५
मध्येमार्ग योजनाभ्यन्तरे वा तिष्ठेयुश्चेद्भक्षवस्तेऽभिगम्याः |
पूज्या: पूज्यास्तद्वयतिक्रान्तिरूग्रा श्रेयस्कार्य निष्फलीकर्तुमीशाः ॥<noinclude></noinclude>
08ilzcr7zp3hpje3544xa3ot89qfptj
342215
342213
2022-08-02T05:36:37Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=138|center=श्रीमच्छङ्करदिग्विजये|right=[चतुर्दशः}}</noinclude><poem>सुजन: सुजनेन संगतः परिपुष्णाति मतिं शनैः शनैः ।
परिपुष्टम तिर्विवेकवाञ्शन कैर्हेयगुणं विमुञ्चति ॥१९
यद्याग्रहोऽस्ति तव तीर्थनिषेवणायां विघ्नो मयाऽत्र न खलु क्रियते पुपर्थे ।
चित्तस्थिरत्वगतये विहितो निषेधो मा भूद्विशेषगमनं त्वतिदुःखहेतुः ॥
{{gap}}नैको मार्गो बहुजनपदक्षेत्रतीर्थानि यातां
{{gap}}{{gap}}चौराध्वानं परिहर सुखं त्वन्यमार्गेण याहि ।
{{gap}}विमाग्र्याणां वसतिविततिर्यत्र वस्तव्यमीष-
{{gap}}{{gap}}{{gap}}श्रो चेत्सा परिचितजनैः शीघ्रमुद्दिष्टदेशम् ॥ २१
{{gap}}सद्भिः सङ्गो विधेयः स हि सुखनिचयं सूयते सज्जनाना-
{{gap}}{{gap}}मध्यात्मैक्ये कथास्ता घटितबहुरसाः श्राव्यमाणाः प्रशान्तैः ।
{{gap}}कायकेशं विभिन्युः सततभयभिदः श्रान्तविश्रामवृक्षाः
{{gap}}{{gap}}स्वान्तश्रोत्राभिरामाः परिमृषिततृषः क्षोभितक्षुत्कलङ्काः ॥२२
{{gap}}सत्सङ्गोऽयं बहुगुणयुतोऽप्ये कदोषेण दुष्टो
{{gap}}{{gap}}यत् स्वान्तेऽयं तपति च परं सूयते दुःखजालम् ।
{{gap}}खरखासङ्गो वसतिसमये शर्मदः पूर्वकाले
{{gap}}{{gap}}मायो लोके सततविमलं नास्ति निर्दोषमेकम् ॥ २३
{{gap}}मार्गे यास्यन्त्र बहुदिवसान् पाथस: संग्रही स्या-
{{gap}}{{gap}}तस्माद्दोषो जिगमिषुपदप्राप्तिविघ्नस्ततः स्यात् ।
{{gap}}प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस्य सिद्धे-
{{gap}}{{gap}}र्मूलादभ्रंशोऽभिलपितपदप्राप्त्यभावोऽन्यथा हि ॥२४
{{gap}}मार्गे चोरा निकृतिवपुषः संवसेयुः सहैव
{{gap}}{{gap}}छन्नात्मानो बहुविधगुणै: संपरीक्ष्याः प्रयत्नात् ।
{{gap}}देवान् वस्त्रं लिखितमथवा दुर्विधा नेतुकामा
{{gap}}{{gap}}विश्वासोऽतोऽपरिचितनृषु मोज्ज्ञनीयो न कार्यः ॥ २५
मध्येमार्ग योजनाभ्यन्तरे वा तिष्ठेयुश्चेद्भक्षवस्तेऽभिगम्याः ।
पूज्या: पूज्यास्तद्वयतिक्रान्तिरूग्रा श्रेयस्कार्य निष्फलीकर्तुमीशाः ॥२६
</poem><noinclude></noinclude>
soli91wz7y3m6xizd11giwvqxdo3wbm
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४५
104
125609
342214
2022-08-02T05:31:10Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १४] पद्म पादतीर्थयात्रा वर्णनम् यदापदपदं सदा यतिवर स्थितं वस्तु त न्मतं भज मितंपचान् मनसि मा कृथाः प्राकृतान् | कषायकलुषाशयक्ष तिविनिर्वृतः सन्मतः सुखी... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १४]
पद्म पादतीर्थयात्रा वर्णनम्
यदापदपदं सदा यतिवर स्थितं वस्तु त
न्मतं भज मितंपचान् मनसि मा कृथाः प्राकृतान् |
कषायकलुषाशयक्ष तिविनिर्वृतः सन्मतः
सुखी चर सुखे चिरात् स्फुरति संततानन्दता ||
२७
२९
इत्यं गुरोर्मुख गुहोदितवाक्सुधां तामापीय हृष्टहृदयः स मुनिः मतस्थे ।
प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराद्यैः कालं कियन्तमनयत् सह शृङ्गकुधे ||
अधिगम्य तदाऽऽत्मयोगशक्तेरनुभावेन निवेद्य चाऽऽश्रवेभ्यः ।
अवलंबिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ॥
तत्राऽऽतुरां मातरमैक्षतासौ ननाम तस्याश्चरणौ कृतात्मा ।
सा चैनमुद्रीक्ष्य शरीरतापं जहौ निदाघार्त इवाम्बुदेन ||
असावसङ्गोऽपि तदाऽऽर्द्रचेतास्तामाह मोहान्धतमोपहर्ता |
अम्बायमस्त्यत्र शुचं जहीहि मब्रूहि किं ते करवाणि कृत्यम् ॥
139
दृष्ट्वा चिरात् पुत्रमनामयं सा हृष्टान्तरात्मा निजगाद मन्दम् ।
अस्यां दशायां कुशली पया त्वं दिष्टयाऽसि दृष्टः किमतोऽस्ति कृत्यम् ||
सुतानुगां सूक्तिमिमां जनन्याः श्रुत्वाऽथ तस्यै सुखरूप मेकम् ।
मायामयाशेष विशेषशुन्यं मानातिगं स्वप्रभमप्रमेयम् ॥
३०
इतः परं पुत्रक गात्रमेतद्द्वोढुं न शक्नोमि जरातिशीर्णम् ।
संस्कृत्य शास्त्रोदितवर्त्मना त्वं सद्वृप्त मां प्रापय पुण्यलोकान् ॥ ३३
सौम्यागुणे मे रमते न चित्तं रम्यं वद त्वं सगुणं तु देवम् ।
न बुद्धिमारोहति तस्वमात्रं यदेकमस्थूलपनण्वगोत्रम् ॥
निशम्य मातुर्वचनं दयालुस्तुष्टाव भक्त्या मुनिरष्टमूर्तिम् ।
वृत्तैभुजङ्गोषपदैः प्रसन्नः प्रस्थापयामास स च स्वदूतान् ॥
३४
उपादिशद्रह्म परं सनातनं न यत्र हस्ताङघ्रि विभागकल्पना |
अन्तर्वहि: संनिहितं यथाऽम्बरं निरामयं जन्मजरादिवर्जितम् || ३५
३७<noinclude></noinclude>
o58vxolotsq0tvcdqhnrde02ef2h6az
342217
342214
2022-08-02T05:44:46Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १४]|center=पद्मपादतीर्थयात्रावर्णनम्|right=139}}</noinclude><poem>{{gap}}यदापदपदं सदा यतिवर स्थितं वस्तु त
{{gap}}{{gap}}न्मतं भज मितंपचान् मनसि मा कृथाः प्राकृतान् ।
{{gap}}कषायकलुषाशयक्ष तिविनिर्वृतः सन्मतः
{{gap}}{{gap}}सुखी चर सुखे चिरात् स्फुरति संततानन्दता ॥२७
इत्यं गुरोर्मुख गुहोदितवाक्सुधां तामापीय हृष्टहृदयः स मुनिः मतस्थे ।
प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराद्यैः कालं कियन्तमनयत् सह शृङ्गकुधे ॥
अधिगम्य तदाऽऽत्मयोगशक्तेरनुभावेन निवेद्य चाऽऽश्रवेभ्यः ।
अवलंबिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ॥२९
तत्राऽऽतुरां मातरमैक्षतासौ ननाम तस्याश्चरणौ कृतात्मा ।
सा चैनमुद्रीक्ष्य शरीरतापं जहौ निदाघार्त इवाम्बुदेन ॥३०
असावसङ्गोऽपि तदाऽऽर्द्रचेतास्तामाह मोहान्धतमोपहर्ता ।
अम्बायमस्त्यत्र शुचं जहीहि मब्रूहि किं ते करवाणि कृत्यम् ॥
दृष्ट्वा चिरात् पुत्रमनामयं सा हृष्टान्तरात्मा निजगाद मन्दम् ।
अस्यां दशायां कुशली पया त्वं दिष्टयाऽसि दृष्टः किमतोऽस्ति कृत्यम् ॥
इतः परं पुत्रक गात्रमेतद्द्वोढुं न शक्नोमि जरातिशीर्णम् ।
संस्कृत्य शास्त्रोदितवर्त्मना त्वं सद्वृप्त मां प्रापय पुण्यलोकान् ॥ ३३
सुतानुगां सूक्तिमिमां जनन्याः श्रुत्वाऽथ तस्यै सुखरूप मेकम् ।
मायामयाशेष विशेषशुन्यं मानातिगं स्वप्रभमप्रमेयम् ॥३४
उपादिशद्रह्म परं सनातनं न यत्र हस्ताङघ्रि विभागकल्पना ।
अन्तर्वहि: संनिहितं यथाऽम्बरं निरामयं जन्मजरादिवर्जितम् ॥ ३५
सौम्यागुणे मे रमते न चित्तं रम्यं वद त्वं सगुणं तु देवम् ।
न बुद्धिमारोहति तस्वमात्रं यदेकमस्थूलपनण्वगोत्रम् ॥३६
निशम्य मातुर्वचनं दयालुस्तुष्टाव भक्त्या मुनिरष्टमूर्तिम् ।
वृत्तैभुजङ्गोषपदैः प्रसन्नः प्रस्थापयामास स च स्वदूतान् ॥३७
</poem><noinclude></noinclude>
60d733tsp3817r0dpse1i4o3hrztrsw
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४६
104
125610
342218
2022-08-02T05:49:39Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>विलोक्य तापिनाकहस्तान्नैवानुगच्छेयमिति ब्रुवत्याम् । तस्यां विसृज्यानुनयेन शैवानस्तौदथो माधवमादरेण ॥३८ भुजगाधिपभोगतल्पभाजं कमलाङ्कस्थलकल्पिताघ्रिप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=140|center=श्रीमच्छङ्करदिग्विजये|right=[चतुर्दशः}}</noinclude><poem>विलोक्य तापिनाकहस्तान्नैवानुगच्छेयमिति ब्रुवत्याम् ।
तस्यां विसृज्यानुनयेन शैवानस्तौदथो माधवमादरेण ॥३८
भुजगाधिपभोगतल्पभाजं कमलाङ्कस्थलकल्पिताघ्रिपद्मम्
अभिवी जितमादरेण नीलावसुधाभ्यां चलमानचामराभ्याम् ॥३९
विहिताञ्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन ।
धृतमृतिभिरस्त्रदेवताभिः परितः पञ्चभिरञ्चितोपकण्ठम् ॥४०
महनीयतमालकोमलाङ्गं मुकुटीरत्नचयं महाईयन्तम् ।
शिशिरेतरभानुशीलिताग्रं हरिनीलोपलभूधरं हसन्तम् ॥४१
तत्तादृशं निजसुतो दितमम्बुजाक्षं चित्ते दधार मृतिकाल उपागतेऽपि ।
चित्तेन कञ्जनयनं हृदि भावयन्ती तत्याज देहमवला किल योगिवत्सा ॥
ततः शरच्चन्द्रमरीचिरोचिर्विचित्रपारिपुत्र के तनाढ्यम् ।
विमानमादाय मनोज्ञरूपं प्रादुर्बभूवुः किल विष्णुदूताः ॥४३
वैमानिकांस्तान्नयनाभिरामानवेक्ष्य हृष्टा प्रशशंस पुत्रम् ।
विमानमारोग्य विराजमानमनायि तैः सा बहुमानपूर्वम् ॥४४
इयमर्चिरहर्वलक्षपक्षान् षडुदङ्माससमानिलार्क चन्द्रान् ।
चपलावरुणेन्द्रघातृलोकान् क्रमशोऽतीत्य परं पदं प्रपेदे ॥४५
स्वयमेव चिकीर्षुरेष मातुश्वरमं कर्म समाजुहाव बन्धून् ।
किमिहास्ति यते तत्राधिकारः कितवेत्येनममी निनिन्दुरुचः ॥ ४६
अनलं बहुधाऽर्थिताऽपि तस्मै बत नाऽऽदत्त च बन्धुता तदीया ।
अथ कोपपरीवृतान्तरोऽसाव खिलांस्तानशपच्च निर्ममेन्द्रः ॥ ४७
सञ्चित्य काष्ठानि सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्रः ।
स दक्षिणे दोष्णि ममन्थ वह्निं ददाइ तां तेन च संयतात्मा ॥ ४८
न याचिता वह्निमदुर्यदस्मै शशाप तान् स्वीयजनान् सरोषः ।
इतः परं वेदबहिष्कृतास्ते द्विजा यतीनां न भवेच्च भिक्षा ॥ ४९</poem><noinclude></noinclude>
dwdac6brl3nl39g6djb4x2t3ra4jyck
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४७
104
125611
342219
2022-08-02T05:54:25Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>गृहोपकण्ठेषु च वः श्मशानमद्यमभृत्यस्त्विति ताञ्शशाप । अद्यापि तद्देशभवा न वेदमधीयते नो यमिनां च भिक्षा ॥५० तदा प्रभृत्येव गृहोपकण्ठेष्वासीच्छ्रमशानं कि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १४]|center=पद्मपादतीर्थयात्वावर्णनम्|right=141}}</noinclude><poem>गृहोपकण्ठेषु च वः श्मशानमद्यमभृत्यस्त्विति ताञ्शशाप ।
अद्यापि तद्देशभवा न वेदमधीयते नो यमिनां च भिक्षा ॥५०
तदा प्रभृत्येव गृहोपकण्ठेष्वासीच्छ्रमशानं किळ हन्त तेषाम् ।
महत्सु धींपूर्वकृतापराधो भवेत् पुनः कस्य सुखाय लोके ॥५१
{{gap}}शान्तः पुमानिति न पीडनमस्य कार्य
{{gap}}{{gap}}शान्तोऽपि पीडनवशात् ऋषमुद्हेत् सः ।
{{gap}}शीत: सुखोऽपि मथितः किल चन्दनद्रु-
{{gap}}{{gap}}स्तीव्र हुताशजनको भवति क्षणेन ॥४२
यद्यप्यशास्त्रीयतया विभाति तेजस्विनां कर्म तथाऽप्यनिन्द्यम् ।
विनिन्द्यकृत्यं किल भार्गवस्य ददुः स्वपुत्रान् कतिचिकाय ॥५३
{{gap}}इति स्वजननीपसौ मुनिजनैरपि प्रार्थितां
{{gap}}{{gap}}पुनः पतनवर्जितामतनुसौख्यसंदोहिनीम् ।
{{gap}}यतिक्षितिपतिर्गतिं वितमसं स नीत्वा तत-
{{gap}}{{gap}}स्ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥५४
अथ तत्सहायजलजाङ्मयुपागमेच्छुरभीप्सितेऽत्र विललम्ब एषक: ।
जलाजा त्रिरथ पुरा निजज्ञया कृतवानुदीच्यवहुतीर्थसेवनम् ॥ ५५
आससाद शनकै दिशे मुनिर्यस्य जन्म वसुधाघटी स्मृता ।
सा श्रुतिः सकलरोगनाशिनी योऽपिवज्जल धिमेक बिन्दुवत् ॥५६
{{gap}}अद्राक्षीत्सुभगा हिभूषिततनुं श्रीकालहस्तीश्वरं
{{gap}}{{gap}}लिसन्निहितं दधानमनिशं चान्द्रीं कलां मस्तके ।
{{gap}}पार्वत्या करुणारसाईमनसाऽऽश्लिष्टं प्रमोदास्पदं
{{gap}}{{gap}}देवैरिन्द्रपुरोगमैर्जय जयेत्याभाष्यमाणं मुनिः ॥५७
स्नात्वा सुवर्णमुखरी सलिलाशयेऽन्तर्गत्वा पुनः प्रणपति स्म शिवं भवान्या ।
आनर्च भावकुसुमैर्मनसा नुनाव स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥
लब्ध्वाऽनुज्ञां तज्ज्ञराट् कालहस्तिक्षेत्रात काञ्चीक्षेत्रमागात् पवित्रम् ।
संसाराधि संतितीर्षोः प्रसिद्धं वृद्धा: पाहुर्यद्धि लोके यमुष्प्रिन् । ५९</poem><noinclude></noinclude>
tehdn0mm2xynwdvw4othd3gnhanwxsb
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४८
104
125612
342221
2022-08-02T05:59:57Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>तत्रैका माधीश्वरं विश्वनाथं नत्वा गम्यं स्वीयभाग्यातिशीत्या । देवीं घामान्तर्गतामन्तकारेहर्दि रुद्रस्येव जिज्ञासमानाम् ॥६० कल्लालेशं द्राक्ततो नातिद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=142|center=श्रीमच्छङ्करदिग्विजये|right=[ चतुर्दशः}}</noinclude><poem>तत्रैका माधीश्वरं विश्वनाथं नत्वा गम्यं स्वीयभाग्यातिशीत्या ।
देवीं घामान्तर्गतामन्तकारेहर्दि रुद्रस्येव जिज्ञासमानाम् ॥६०
कल्लालेशं द्राक्ततो नातिदूरे लक्ष्मीकान्तं संवसन्तं पुराणम् ।
कारुण्यार्द्रस्वान्तमन्तादिशून्यं दृष्ट्वा देवं संतुतोषैकभक्त्या ॥६१
पुण्डरीकपुरमाययौ मुनियंत्र नृत्यति सदाशिवोऽनिशम् ।
वीक्षते प्रकुतिरादिपा हुदा पार्वती परिणतिः शुचिस्मिता ॥६२
ताण्डवं मुनिजनोऽत्र वीक्षते दिव्यचक्षुरमलाशयोऽनिशम् ।
जन्ममृत्युभयभेदि दर्शनानेत्रमानसविनोदकारकम् ॥६३
{{gap}}किंचात्र तीर्थमिति भिक्षुगणेन कश्चित्
{{gap}}{{gap}}पृष्टोऽब्रवीच्छिवपदाम्बुजसक्तचित्तः ।
{{gap}}संपार्थितः करुणयाऽस्मरदत्र गङ्गां
{{gap}}{{gap}}देवोऽथ संन्यधित दिव्यसरि सुतीर्थम् ॥६४
शिवाज्ञयाऽभूदिति तीर्थ मेतच्छिवस्य गङ्गां प्रवदन्ति लोके ।
स्नानादमुष्यां विधुतो रूपापा: शनैः शनैस्ताण्डवमीक्षमाणाः ॥६५
शिवस्य नाट्यश्रगकर्शितस्य श्रमापनोदाय विचिन्तयन्ती ।
शिवेति गङ्गापरिणामगाऽभूत्ततोऽथवैतत्मथितं तदाख्यम् ॥६६
{{gap}}नृत्यत्ती रहतस्त्वलज्जलगतेः पर्यापतद्विन्दुकं
{{gap}}{{gap}}पार्श्वे स्वावसर्विनोदवशतो यज्जहुकन्यापयः ।
{{gap}}नृत्यं तन्वति धूर्जटौ विगलितं मेङ्खज्जटामण्डला-
{{gap}}{{gap}}तेनैतच्छिवजाह्नवीति कथयन्त्यन्ये विपश्चिज्जनाः ॥६७
स्त्रायंस्त्रायं तीर्थवर्येऽत्र नित्यं वीक्षंत्रीक्षं देवपादाब्जयुग्मम् ।
शोधंशोधं मानसं मानवोऽसौ वीक्षेतेदं ताण्डवं शुद्धचेताः ॥६८
शुद्धं महद्वर्णयितुं क्षमेत पुण्यं पुरारिः स्वयमेव तस्य ।
निमज्ज्य शम्भुकुल रित्यमुण्यां दाक्षायणीनाथमुदीक्षते यः ॥६९
इतीरितः शङ्करयोजितात्मा केनापि भिक्षुर्मुदितो जगाहे ।
तीर्थ तदात्य ननाम शम्भोरधि जितात्मा भुवनस्य गोप्तुः ॥ ७०</poem><noinclude></noinclude>
lqi7bj8e9e8jdfaqvh9yvim0be637pb
पृष्ठम्:शङ्करदिग्विजयः.djvu/१४९
104
125613
342222
2022-08-02T06:00:39Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १४] पद्मगदतीर्थयात्रावर्णनम् रामसेतुगमनाय संदधे मानलं मुनिरनुत्तमः पुनः । वर्त्मनि प्रयतमानसो व्रजन् संददर्श सरितं कवेरजाम् || शुश्राव तं बन्धुजन: सशिष... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १४]
पद्मगदतीर्थयात्रावर्णनम्
रामसेतुगमनाय संदधे मानलं मुनिरनुत्तमः पुनः ।
वर्त्मनि प्रयतमानसो व्रजन् संददर्श सरितं कवेरजाम् ||
शुश्राव तं बन्धुजन: सशिष्य स्वमातुलागारमुपेयिवांमम् ।
आगत्य दृष्ट्वा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ॥
रुरोद कश्चिन्मुमुदेऽत्र कश्चिज्जहास पूर्वावरितं बभाषे ।
कश्चिममोदातिशयेन किञ्चिद्वचः स्खलगी: मणनाम कश्चित् ||
यत्पवित्रपुलिनस्थलं पयःसिन्धुवासरसिकाय विष्णवे ।
अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ||
सह्यपर्वतसुतातिनिर्मलाम्भो भिषिक्तभगवत्पदाम्बुजे ।
आकलय्य बहुशिष्यसंवृतः मास्थिताभिरुचितस्थलाय सः ॥
गच्छन् गच्छन् मार्गमध्येऽभियातं गेहं भिक्षुर्मातुलस्याऽऽजगाम |
दृष्ट्वा शिष्यैस्तं चिरेणाभियातं मोदं मानन्मातुल: शास्त्रवेदी ॥
ऊचेऽथ तं ज्ञातिजन: प्रमोदी दृष्ट्वा चिरायाक्षिपथं गतोऽभूः ।
दिवृक्षते त्वां जनताऽतिहात्तिथाऽपि शक्नोषि न वीक्षणाय ॥ ७७
पुत्राः समित्रा न न बन्धुवर्गो न राजबाधा न च चोरभीतिः ।
कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ॥ ७८
शाखोपशाखाञ्चितमेव वृक्षं बाघन्त आगत्य न तद्विहीनम् ।
यथा तथा वा घनिनं दरिद्रा बाघन्त आगत्य दिने दिने स्म ॥ ७९
कुटुम्बरक्षागतमानसानामायाति निद्राऽपि सुखं न जातु ।
क देवतार्चा क च तीर्थयात्रा क वा निषेत्रा महतां भवेन्नः ॥
अश्रौष्म संन्यासकृतं भवन्तं विपात् कुतचिगृहमागतान्नः ।
कालोऽत्यगात्ते बहुरय दैवात्तीर्थस्य हेतोगृहमागतस्त्वम् || ८१
यथा शकुन्ताः परवर्धितान् हुमान समाश्रयन्ते सुखदांस्त्यजन्त्यपि ।
परमक्लृप्तान मदेवतागृहान्यतिः समाश्रित्य तथोज्जति ध्रुवम् ॥ ८२<noinclude></noinclude>
fs02dfjhnpx62pd2w86hoonzlicry09
342238
342222
2022-08-02T07:10:25Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १४]|center=पद्मगदतीर्थयात्रावर्णनम्|right=143}}</noinclude><poem>रामसेतुगमनाय संदधे मानलं मुनिरनुत्तमः पुनः ।
वर्त्मनि प्रयतमानसो व्रजन् संददर्श सरितं कवेरजाम् ॥
शुश्राव तं बन्धुजन: सशिष्य स्वमातुलागारमुपेयिवांमम् ।
आगत्य दृष्ट्वा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ॥
रुरोद कश्चिन्मुमुदेऽत्र कश्चिज्जहास पूर्वावरितं बभाषे ।
कश्चिममोदातिशयेन किञ्चिद्वचः स्खलगी: मणनाम कश्चित् ॥
यत्पवित्रपुलिनस्थलं पयःसिन्धुवासरसिकाय विष्णवे ।
अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ॥
सह्यपर्वतसुतातिनिर्मलाम्भो भिषिक्तभगवत्पदाम्बुजे ।
आकलय्य बहुशिष्यसंवृतः मास्थिताभिरुचितस्थलाय सः ॥
गच्छन् गच्छन् मार्गमध्येऽभियातं गेहं भिक्षुर्मातुलस्याऽऽजगाम ।
दृष्ट्वा शिष्यैस्तं चिरेणाभियातं मोदं मानन्मातुल: शास्त्रवेदी ॥
ऊचेऽथ तं ज्ञातिजन: प्रमोदी दृष्ट्वा चिरायाक्षिपथं गतोऽभूः ।
दिवृक्षते त्वां जनताऽतिहात्तिथाऽपि शक्नोषि न वीक्षणाय ॥ ७७
पुत्राः समित्रा न न बन्धुवर्गो न राजबाधा न च चोरभीतिः ।
कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ॥ ७८
शाखोपशाखाञ्चितमेव वृक्षं बाघन्त आगत्य न तद्विहीनम् ।
यथा तथा वा घनिनं दरिद्रा बाघन्त आगत्य दिने दिने स्म ॥ ७९
कुटुम्बरक्षागतमानसानामायाति निद्राऽपि सुखं न जातु ।
क देवतार्चा क च तीर्थयात्रा क वा निषेत्रा महतां भवेन्नः ॥
अश्रौष्म संन्यासकृतं भवन्तं विपात् कुतचिगृहमागतान्नः ।
कालोऽत्यगात्ते बहुरय दैवात्तीर्थस्य हेतोगृहमागतस्त्वम् ॥ ८१
यथा शकुन्ताः परवर्धितान् हुमान समाश्रयन्ते सुखदांस्त्यजन्त्यपि ।
परमक्लृप्तान मदेवतागृहान्यतिः समाश्रित्य तथोज्जति ध्रुवम् ॥ ८२
</poem><noinclude></noinclude>
ib9k81qzurps5dn5mz24trlefll2lvd
342239
342238
2022-08-02T07:14:35Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १४]|center=पद्मगदतीर्थयात्रावर्णनम्|right=143}}</noinclude><poem>रामसेतुगमनाय संदधे मानलं मुनिरनुत्तमः पुनः ।
वर्त्मनि प्रयतमानसो व्रजन् संददर्श सरितं कवेरजाम् ॥७१
यत्पवित्रपुलिनस्थलं पयःसिन्धुवासरसिकाय विष्णवे ।
अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ॥७२
सह्यपर्वतसुतातिनिर्मलाम्भो भिषिक्तभगवत्पदाम्बुजे ।
आकलय्य बहुशिष्यसंवृतः मास्थिताभिरुचितस्थलाय सः ॥७३
गच्छन् गच्छन् मार्गमध्येऽभियातं गेहं भिक्षुर्मातुलस्याऽऽजगाम ।
दृष्ट्वा शिष्यैस्तं चिरेणाभियातं मोदं मानन्मातुल: शास्त्रवेदी ॥७४
शुश्राव तं बन्धुजन: सशिष्य स्वमातुलागारमुपेयिवांमम् ।
आगत्य दृष्ट्वा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ॥७५
रुरोद कश्चिन्मुमुदेऽत्र कश्चिज्जहास पूर्वावरितं बभाषे ।
कश्चिममोदातिशयेन किञ्चिद्वचः स्खलगी: मणनाम कश्चित् ॥७३
ऊचेऽथ तं ज्ञातिजन: प्रमोदी दृष्ट्वा चिरायाक्षिपथं गतोऽभूः ।
दिवृक्षते त्वां जनताऽतिहात्तिथाऽपि शक्नोषि न वीक्षणाय ॥ ७७
पुत्राः समित्रा न न बन्धुवर्गो न राजबाधा न च चोरभीतिः ।
कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ॥ ७८
शाखोपशाखाञ्चितमेव वृक्षं बाघन्त आगत्य न तद्विहीनम् ।
यथा तथा वा घनिनं दरिद्रा बाघन्त आगत्य दिने दिने स्म ॥ ७९
कुटुम्बरक्षागतमानसानामायाति निद्राऽपि सुखं न जातु ।
क देवतार्चा क च तीर्थयात्रा क वा निषेत्रा महतां भवेन्नः ॥८०
अश्रौष्म संन्यासकृतं भवन्तं विपात् कुतचिगृहमागतान्नः ।
कालोऽत्यगात्ते बहुरय दैवात्तीर्थस्य हेतोगृहमागतस्त्वम् ॥ ८१
यथा शकुन्ताः परवर्धितान् हुमान समाश्रयन्ते सुखदांस्त्यजन्त्यपि ।
परमक्लृप्तान मदेवतागृहान्यतिः समाश्रित्य तथोज्जति ध्रुवम् ॥ ८२
</poem><noinclude></noinclude>
gffanaohxijjjqado48cmyrz16es734
पृष्ठम्:शङ्करदिग्विजयः.djvu/१५०
104
125614
342223
2022-08-02T06:01:06Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ श्रीमच्छङ्करदिग्विजये [ चतुर्दशः यथा हि पुष्पाण्यभिगम्य षट्पदा संमृद्ध सारं रसमेव भुञ्जते । तथा यति: सारमवाप्नुवन सुखं गृहागृहादोदनमेत्र भिक्षते ॥ यतेर्विर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>
श्रीमच्छङ्करदिग्विजये
[ चतुर्दशः
यथा हि पुष्पाण्यभिगम्य षट्पदा संमृद्ध सारं रसमेव भुञ्जते ।
तथा यति: सारमवाप्नुवन सुखं गृहागृहादोदनमेत्र भिक्षते ॥
यतेर्विरज्यात्मगतिः कलत्रं देहं गृहं संयतमेव सौख्यम् ।
विरक्तिभाजस्तनयाः स्वशिष्याः किमर्थनीयं यतिनो महात्मन् ॥ ८४
मनोरथानां न समाप्तिरिष्यते पुनः पुनः संतनुते मनोरथान् ।
दारानभी सुर्यतते दिवानिशं तान् प्राप्य तेभ्यस्तनयानभीप्सति ॥ ८५
अनाप्नुवन् दुःखमसौ सुतीव्रं प्राप्नोति चेष्टेन वियुज्यते पुनः ।
सर्वात्मना कामवशस्य दुःखं तस्माद्विरक्तिः पुरुषेण कार्या ॥ ८६
विरक्तिमूलं मनसो विशुद्धि तन्मूलमाहुर्महतां निषेत्राम् ।
भवादृशास्तेन च दूरदेशे परोपकाराय रसामटन्ति ॥
अज्ञातगोत्रा विदितात्मतत्त्वा लोकस्य दृष्ट्या जडवद्विभान्तः ।
चरन्ति भूतान्यनुकम्पमानाः सन्तो यदृच्छोपनतोपभोग्याः ॥ ८८
चरन्ति तीर्थान्यपि संग्रहीतुं लोकं महान्तो ननु शुद्धभावाः ।
शुद्धात्म विद्याक्ष पितो रुपापास्तज्जुष्टमम्भो निगदन्ति तीर्थम् || ८९
वस्तव्यमत्र कतिचिदिवसानि विद्वंस्त्वदर्शनं वितनुते मुदितादि भव्यम् ।
एष्य द्वियोगचकिता जनतेयमास्ते दुःखं गतेऽत्र भवितेति भवत्यसङ्गे ॥
कोशं क्लेशमलस्य लास्यगृहमप्युदंहसामलयं
पैशुन्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् ।
हिंसामांसलमाश्रिता घनघनाशंसानृशंसा वयं
वर्ज्य दुर्जनसङ्गमं करुणया शोध्या यतीन्दो स्वया ॥ ९१
संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि ।
इष्टसङ्गतिनिवृत्तिकालयोर्निर्विकारहृदयो भवेन्नरः ||
मध्याहकाले क्षुधितस्तृषार्त: क मेऽसदातेति बदन्नुपैति ।
यस्तस्य निर्वापयिता क्षुदातें: कस्तस्य पुण्यं वदितुं क्षमेत ||<noinclude></noinclude>
t2nwarv8f8uokp030invz5uxixgxb3l
342241
342223
2022-08-02T07:17:43Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=144|center=श्रीमच्छङ्करदिग्विजये|right=[ चतुर्दशः}}</noinclude><poem>यथा हि पुष्पाण्यभिगम्य षट्पदा संमृद्ध सारं रसमेव भुञ्जते ।
तथा यति: सारमवाप्नुवन सुखं गृहागृहादोदनमेत्र भिक्षते ॥८३
यतेर्विरज्यात्मगतिः कलत्रं देहं गृहं संयतमेव सौख्यम् ।
विरक्तिभाजस्तनयाः स्वशिष्याः किमर्थनीयं यतिनो महात्मन् ॥ ८४
मनोरथानां न समाप्तिरिष्यते पुनः पुनः संतनुते मनोरथान् ।
दारानभी सुर्यतते दिवानिशं तान् प्राप्य तेभ्यस्तनयानभीप्सति ॥ ८५
अनाप्नुवन् दुःखमसौ सुतीव्रं प्राप्नोति चेष्टेन वियुज्यते पुनः ।
सर्वात्मना कामवशस्य दुःखं तस्माद्विरक्तिः पुरुषेण कार्या ॥ ८६
विरक्तिमूलं मनसो विशुद्धि तन्मूलमाहुर्महतां निषेत्राम् ।
भवादृशास्तेन च दूरदेशे परोपकाराय रसामटन्ति ॥८७
अज्ञातगोत्रा विदितात्मतत्त्वा लोकस्य दृष्ट्या जडवद्विभान्तः ।
चरन्ति भूतान्यनुकम्पमानाः सन्तो यदृच्छोपनतोपभोग्याः ॥ ८८
चरन्ति तीर्थान्यपि संग्रहीतुं लोकं महान्तो ननु शुद्धभावाः ।
शुद्धात्म विद्याक्ष पितो रुपापास्तज्जुष्टमम्भो निगदन्ति तीर्थम् ॥ ८९
वस्तव्यमत्र कतिचिदिवसानि विद्वंस्त्वदर्शनं वितनुते मुदितादि भव्यम् ।
एष्य द्वियोगचकिता जनतेयमास्ते दुःखं गतेऽत्र भवितेति भवत्यसङ्गे ॥
कोशं क्लेशमलस्य लास्यगृहमप्युदंहसामलयं
पैशुन्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् ।
हिंसामांसलमाश्रिता घनघनाशंसानृशंसा वयं
वर्ज्य दुर्जनसङ्गमं करुणया शोध्या यतीन्दो स्वया ॥ ९१
संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि ।
इष्टसङ्गतिनिवृत्तिकालयोर्निर्विकारहृदयो भवेन्नरः ॥९२
मध्याहकाले क्षुधितस्तृषार्त: क मेऽसदातेति बदन्नुपैति ।
यस्तस्य निर्वापयिता क्षुदातें: कस्तस्य पुण्यं वदितुं क्षमेत ॥९३
</poem><noinclude></noinclude>
4rsxhw7yphxfb5dc7zlo4ltvtpnwual
पृष्ठम्:शङ्करदिग्विजयः.djvu/१५१
104
125615
342224
2022-08-02T06:01:33Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १४] पद्मपादतीर्थयात्रावर्णनम् सायंप्रातर्वह्निकार्य वितन्वन् मज्जंस्तोये दण्डकृष्णाजिनी च । नित्यं वर्णी वेदवाक्यान्यधीयन क्षुद्धवा शीघ्रं गेहिनो... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १४]
पद्मपादतीर्थयात्रावर्णनम्
सायंप्रातर्वह्निकार्य वितन्वन् मज्जंस्तोये दण्डकृष्णाजिनी च ।
नित्यं वर्णी वेदवाक्यान्यधीयन क्षुद्धवा शीघ्रं गेहिनो गेहमेति ॥ ९४
उच्चैः शास्त्रं भाषमाणोऽपि भिक्षुस्तारं मन्त्रं सञ्जयन्वा यतात्मा ।
मध्येघस्रं जाठराग्नौ प्रदीप्ते दण्डी नित्यं गेहिनो गेहमेति ॥ ९५
यदन्नदानेन निजं शरीरं पुष्णंस्तपोऽयं कुरुते सुतीव्रम् |
कर्तुस्तदर्धे ददतोऽन्नमर्धमिति स्मृति: संववृतेऽनवद्या |
पुण्यं गृहस्थेन विचक्षणेन गृहेषु संचेतुमलं प्रयासात् ।
विनाऽपि तत्कर्तृ निषेत्रणेन तीर्थादि सेवा बहुदुःखसाध्या ||
गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे ।
चौर्येण कश्चित्प्रणयेन कश्चिदानेन कश्चिद्धलतोऽपि कश्चित् ॥
सन्तोषयेद्वेदविदं द्विजं यः सन्तोषयत्येष स सर्वदेवान् ।
तद्वेदवि निवसन्ति देवा इति स्म साक्षाच्छ्रतिरेव वक्ति ॥
स्वधर्मनिष्ठा विदिताखिलार्था जितेन्द्रियाः सेवितसर्वतीर्थाः ।
परोपकारव्रतिनो महान्त आयान्ति सर्वे गृहिणो गृहाय || १००
गृही गृहस्थोऽपि तदश्नुते फलं यत्तीर्थसेवाभिरवाप्यते जनैः ।
तत्तस्य तीर्थ गृहमेत्र कीर्तितं धनी वदान्यः प्रवसेन्न कश्चन ॥ १०१
अन्त:स्थिता मृषकमुख्यजीवा बहि:स्थिता गोमृगपक्षिमुख्या: ।
जीवन्ति जींवाः सकलोपजीव्यस्तस्माद्गृही सर्ववरो मतो मे ॥ १०२
शरीरमूलं पुरुषार्थसाधनं तच्चान्नमूलं श्रुतितोऽत्रगम्यते ।
तच्चान्नमस्माक पर्मःषु संस्थितं सर्वे फलं गेहपतिद्रुमाश्रयम् ॥ १०३
ब्रवीमि भूयः शृणुताऽऽदरेण वो गृहागतं पूजयताऽऽतुरातिथिम् ।
संपूजितो वोऽतिथिरुद्धरेत्कुलं निराकृतात् किं भवतीति नोच्यते ॥ १०४
विनाऽभिसन्धि कुरुत श्रुतीरितं कर्म द्विजा नो जगतामधीश्वरः ।
तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुद्धिर्भविताऽचिरेण वः ॥ १०५<noinclude></noinclude>
fw3agov8lvzsuw715iyz52bhqbkvv8q
342237
342224
2022-08-02T07:08:07Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १४]|center=पद्मपादतीर्थयात्रावर्णनम्|right=145}}</noinclude><poem>सायंप्रातर्वह्निकार्य वितन्वन् मज्जंस्तोये दण्डकृष्णाजिनी च ।
नित्यं वर्णी वेदवाक्यान्यधीयन क्षुद्धवा शीघ्रं गेहिनो गेहमेति ॥ ९४
उच्चैः शास्त्रं भाषमाणोऽपि भिक्षुस्तारं मन्त्रं सञ्जयन्वा यतात्मा ।
मध्येघस्रं जाठराग्नौ प्रदीप्ते दण्डी नित्यं गेहिनो गेहमेति ॥ ९५
यदन्नदानेन निजं शरीरं पुष्णंस्तपोऽयं कुरुते सुतीव्रम् ।
कर्तुस्तदर्धे ददतोऽन्नमर्धमिति स्मृति: संववृतेऽनवद्या ॥९६
पुण्यं गृहस्थेन विचक्षणेन गृहेषु संचेतुमलं प्रयासात् ।
विनाऽपि तत्कर्तृ निषेत्रणेन तीर्थादि सेवा बहुदुःखसाध्या ॥९७
गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे ।
चौर्येण कश्चित्प्रणयेन कश्चिदानेन कश्चिद्धलतोऽपि कश्चित् ॥९८
सन्तोषयेद्वेदविदं द्विजं यः सन्तोषयत्येष स सर्वदेवान् ।
तद्वेदवि निवसन्ति देवा इति स्म साक्षाच्छ्रतिरेव वक्ति ॥९९
स्वधर्मनिष्ठा विदिताखिलार्था जितेन्द्रियाः सेवितसर्वतीर्थाः ।
परोपकारव्रतिनो महान्त आयान्ति सर्वे गृहिणो गृहाय ॥ १००
गृही गृहस्थोऽपि तदश्नुते फलं यत्तीर्थसेवाभिरवाप्यते जनैः ।
तत्तस्य तीर्थ गृहमेत्र कीर्तितं धनी वदान्यः प्रवसेन्न कश्चन ॥ १०१
अन्त:स्थिता मृषकमुख्यजीवा बहि:स्थिता गोमृगपक्षिमुख्या: ।
जीवन्ति जींवाः सकलोपजीव्यस्तस्माद्गृही सर्ववरो मतो मे ॥ १०२
शरीरमूलं पुरुषार्थसाधनं तच्चान्नमूलं श्रुतितोऽत्रगम्यते ।
तच्चान्नमस्माक पर्मःषु संस्थितं सर्वे फलं गेहपतिद्रुमाश्रयम् ॥ १०३
ब्रवीमि भूयः शृणुताऽऽदरेण वो गृहागतं पूजयताऽऽतुरातिथिम् ।
संपूजितो वोऽतिथिरुद्धरेत्कुलं निराकृतात् किं भवतीति नोच्यते ॥ १०४
विनाऽभिसन्धि कुरुत श्रुतीरितं कर्म द्विजा नो जगतामधीश्वरः ।
तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुद्धिर्भविताऽचिरेण वः ॥ १०५
</poem><noinclude></noinclude>
8wbseyso3stkfaake1cuxzdmvwshi4c
पृष्ठम्:शङ्करदिग्विजयः.djvu/१५२
104
125616
342225
2022-08-02T06:02:11Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ श्रीमच्छङ्करदिग्विजये ससंरम्भाश्लिष्यत्सुफणितिवधूटी कुचतटी- पटीवत्पाटीरागरवनवपङ्काङ्कितहृदः । तथाऽप्येते पूता यतिपतिपदाम्भोजभजन- क्षणक्षीणक्लेशा: सदय... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>श्रीमच्छङ्करदिग्विजये
ससंरम्भाश्लिष्यत्सुफणितिवधूटी कुचतटी-
पटीवत्पाटीरागरवनवपङ्काङ्कितहृदः ।
तथाऽप्येते पूता यतिपतिपदाम्भोजभजन-
क्षणक्षीणक्लेशा: सदयहृदयाभाः सुकृतिनः ||
संदिश्येत्थं बन्धुतां भिक्षुराजो भिक्षां चक्रे मातुलस्यैव गेहे ।
पप्रच्छेनं मातुलो भुक्तवन्तं किंस्विच्छन्नं पुस्तकं शिष्यहस्ते ||
[ चतुर्दशः
टीका विद्वन् भाष्यगेति ब्रवाणं तां देहीति प्रोचिषे दत्तवांश्च ।
अद्राक्षीत्तां मातुलस्तस्य बुद्धि दृष्ट्वाऽऽनन्दीत खेदमापच्च किञ्चित् ।।१०८
प्रबन्ध निर्माणविचित्रनैपुण दृष्ट्वा प्रमोदं स त्रिवेद किश्चित् ।
मतान्तराणां किल युक्तिजालैर्निरुत्तरं बन्धनमालुलोके ॥ १०९
गुरोर्मतं स्वाभिमतं विशेषान्निराकृतं तत्र समत्सरोऽभूत् ।
साधुर्निबन्धोऽयमिति ब्रुवाणस्तं साभ्यनुयोऽपि कृताभिनन्दः ।। ११०
सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेऽत्र जीवः ।
विद्वन् यद्वद्गोगृहादौ परेषां प्रीतिः पूर्णा नस्तथा पुस्तभारे ॥ ११९
इत्युक्त्वा तैर्मातुलं मस्करीश: शिष्यैर्हृष्यन् सेतमेष प्रतस्थे ।
मस्थातुः श्रीपद्मपादस्य जातं कष्टं चैण्यत्सुचनायै निमित्तम् ॥ ११२
वाम नेत्रं गन्तुरस्पन्दतैव बाहु: पुस्फोरापि वामस्तथोरुः ।
चुक्षावोचहन्त कश्चित्पुरस्तात्तत्सर्वे द्राग्ज्ञोऽगणित्वा जगाम || ११३
गतेऽत्र मेने किल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन गुरुपक्षहानि: ।
दग्धेऽत्र जायेत महान मचारी नोक्त्या निराकर्तुमपि प्रभुत्वम् ॥ ११४
पक्षस्य नाशाद्दूहनाश एव नो वरं गृहेणैव दहामि पुस्तकम् ।
एवं निरूप्य न्यदधाद्धुताशनं चुक्रोश चाग्निर्दहतीति मे गृहम् ।। ११५
ऐतिह्यमाश्रित्य वदन्ति चैवं तदेव मूलं मम भाषणेऽपि ।
यावत्कृतं तावदिहास्य कर्तुः पापं ततः स्याद्विगुणं प्रवक्तः ।।<noinclude></noinclude>
lc1tqzttx4ivhk8jinvritgnlzinfu9
342234
342225
2022-08-02T07:04:58Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=146|center=श्रीमच्छङ्करदिग्विजये|right=[ चतुर्दशः}}</noinclude>{{gap}}ससंरम्भाश्लिष्यत्सुफणितिवधूटी कुचतटी-
{{gap}}{{gap}}पटीवत्पाटीरागरवनवपङ्काङ्कितहृदः ।
{{gap}}तथाऽप्येते पूता यतिपतिपदाम्भोजभजन-
{{gap}}{{gap}}क्षणक्षीणक्लेशा: सदयहृदयाभाः सुकृतिनः ॥ १०६
संदिश्येत्थं बन्धुतां भिक्षुराजो भिक्षां चक्रे मातुलस्यैव गेहे ।
पप्रच्छेनं मातुलो भुक्तवन्तं किंस्विच्छन्नं पुस्तकं शिष्यहस्ते ॥ १०७
टीका विद्वन् भाष्यगेति ब्रवाणं तां देहीति प्रोचिषे दत्तवांश्च ।
अद्राक्षीत्तां मातुलस्तस्य बुद्धि दृष्ट्वाऽऽनन्दीत खेदमापच्च किञ्चित् ॥ १०८
प्रबन्ध निर्माणविचित्रनैपुण दृष्ट्वा प्रमोदं स त्रिवेद किश्चित् ।
मतान्तराणां किल युक्तिजालैर्निरुत्तरं बन्धनमालुलोके ॥ १०९
गुरोर्मतं स्वाभिमतं विशेषान्निराकृतं तत्र समत्सरोऽभूत् ।
साधुर्निबन्धोऽयमिति ब्रुवाणस्तं साभ्यनुयोऽपि कृताभिनन्दः ॥ ११०
सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेऽत्र जीवः ।
विद्वन् यद्वद्गोगृहादौ परेषां प्रीतिः पूर्णा नस्तथा पुस्तभारे ॥ ११९
इत्युक्त्वा तैर्मातुलं मस्करीश: शिष्यैर्हृष्यन् सेतमेष प्रतस्थे ।
मस्थातुः श्रीपद्मपादस्य जातं कष्टं चैण्यत्सुचनायै निमित्तम् ॥ ११२
वाम नेत्रं गन्तुरस्पन्दतैव बाहु: पुस्फोरापि वामस्तथोरुः ।
चुक्षावोचहन्त कश्चित्पुरस्तात्तत्सर्वे द्राग्ज्ञोऽगणित्वा जगाम ॥ ११३
गतेऽत्र मेने किल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन गुरुपक्षहानि: ।
दग्धेऽत्र जायेत महान मचारी नोक्त्या निराकर्तुमपि प्रभुत्वम् ॥ ११४
पक्षस्य नाशाद्दूहनाश एव नो वरं गृहेणैव दहामि पुस्तकम् ।
एवं निरूप्य न्यदधाद्धुताशनं चुक्रोश चाग्निर्दहतीति मे गृहम् ॥ ११५
ऐतिह्यमाश्रित्य वदन्ति चैवं तदेव मूलं मम भाषणेऽपि ।
यावत्कृतं तावदिहास्य कर्तुः पापं ततः स्याद्विगुणं प्रवक्तः ॥ ११६<noinclude></noinclude>
c8t49lp6lug397upcs15wowtpkarxpn
342235
342234
2022-08-02T07:05:14Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=146|center=श्रीमच्छङ्करदिग्विजये|right=[ चतुर्दशः}}</noinclude><poem>{{gap}}ससंरम्भाश्लिष्यत्सुफणितिवधूटी कुचतटी-
{{gap}}{{gap}}पटीवत्पाटीरागरवनवपङ्काङ्कितहृदः ।
{{gap}}तथाऽप्येते पूता यतिपतिपदाम्भोजभजन-
{{gap}}{{gap}}क्षणक्षीणक्लेशा: सदयहृदयाभाः सुकृतिनः ॥ १०६
संदिश्येत्थं बन्धुतां भिक्षुराजो भिक्षां चक्रे मातुलस्यैव गेहे ।
पप्रच्छेनं मातुलो भुक्तवन्तं किंस्विच्छन्नं पुस्तकं शिष्यहस्ते ॥ १०७
टीका विद्वन् भाष्यगेति ब्रवाणं तां देहीति प्रोचिषे दत्तवांश्च ।
अद्राक्षीत्तां मातुलस्तस्य बुद्धि दृष्ट्वाऽऽनन्दीत खेदमापच्च किञ्चित् ॥ १०८
प्रबन्ध निर्माणविचित्रनैपुण दृष्ट्वा प्रमोदं स त्रिवेद किश्चित् ।
मतान्तराणां किल युक्तिजालैर्निरुत्तरं बन्धनमालुलोके ॥ १०९
गुरोर्मतं स्वाभिमतं विशेषान्निराकृतं तत्र समत्सरोऽभूत् ।
साधुर्निबन्धोऽयमिति ब्रुवाणस्तं साभ्यनुयोऽपि कृताभिनन्दः ॥ ११०
सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेऽत्र जीवः ।
विद्वन् यद्वद्गोगृहादौ परेषां प्रीतिः पूर्णा नस्तथा पुस्तभारे ॥ ११९
इत्युक्त्वा तैर्मातुलं मस्करीश: शिष्यैर्हृष्यन् सेतमेष प्रतस्थे ।
मस्थातुः श्रीपद्मपादस्य जातं कष्टं चैण्यत्सुचनायै निमित्तम् ॥ ११२
वाम नेत्रं गन्तुरस्पन्दतैव बाहु: पुस्फोरापि वामस्तथोरुः ।
चुक्षावोचहन्त कश्चित्पुरस्तात्तत्सर्वे द्राग्ज्ञोऽगणित्वा जगाम ॥ ११३
गतेऽत्र मेने किल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन गुरुपक्षहानि: ।
दग्धेऽत्र जायेत महान मचारी नोक्त्या निराकर्तुमपि प्रभुत्वम् ॥ ११४
पक्षस्य नाशाद्दूहनाश एव नो वरं गृहेणैव दहामि पुस्तकम् ।
एवं निरूप्य न्यदधाद्धुताशनं चुक्रोश चाग्निर्दहतीति मे गृहम् ॥ ११५
ऐतिह्यमाश्रित्य वदन्ति चैवं तदेव मूलं मम भाषणेऽपि ।
यावत्कृतं तावदिहास्य कर्तुः पापं ततः स्याद्विगुणं प्रवक्तः ॥ ११६
</poem><noinclude></noinclude>
695h7ga6iyae0f5deldsiruta4szznu
पृष्ठम्:शङ्करदिग्विजयः.djvu/१५३
104
125617
342226
2022-08-02T06:02:40Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १४] पद्मपादतीर्थयात्रावर्णनम् गच्छन्नसौ फुलमुनेजंगाम तमाश्रमं यत्र च रामचन्द्रः । अश्वत्थमूले न्यधित स्वचापं स्वयं कुशानामुपरि न्यषीदत् ॥ ११७ तीर्खा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १४]
पद्मपादतीर्थयात्रावर्णनम्
गच्छन्नसौ फुलमुनेजंगाम तमाश्रमं यत्र च रामचन्द्रः ।
अश्वत्थमूले न्यधित स्वचापं स्वयं कुशानामुपरि न्यषीदत् ॥ ११७
तीर्खा समुद्रं जनकात्मजाया: सन्दर्शनोपायमनीक्षमाणः ।
वसुन्धरायां प्रवणा: प्लवङ्गा न वारिराशौ प्लवनं क्षमन्ते ॥
सञ्चिन्तयन्निति कुशासनसंनिविष्टो ज्योतिस्तदैक्षत विदूरगमेव किञ्चित् ।
संव्याप्नुवज्जगदिदं सुखशीतलं यत्संप्रार्थनीयमनिशं मुनिदेवताभिः ॥
आगच्छदात्माभिमुखं निरीक्ष्य सर्वे तदुत्तस्थुरुदारवीर्याः ।
ततः पुमाकारम दृश्यतैतन्महाप्रभामण्डलमध्यवर्ति ||
मध्ये प्रभामण्डलमैक्षताञ्चितं शिवाकृतिं सर्वतपोमयं पुनः ।
लोपादिमुद्रासहितं महामुनि माबोधि कुम्भोद्भवमादराज्जनैः ।। १२१
अगस्त्यश्वा रघुनन्दनस्ततः स खेदमन्तःकरणोत्थमत्यजत् ।
प्रायो महद्दर्शनमेव देहिनां क्षिणोति खेदं रविवन्महातमः || १२२
सभामर्थ्यादिभिरर्चयित्वा रामस्तदधि शिरसा ननाम |
तूष्णीं मुहूर्त व्यसनार्णवस्थो घृति समास्थाय पुनर्बभाषे ।।
दृष्ट्वा भवन्तं पितृवत्प्रमोदे यन्मामगा दुःखमहार्णवस्थम् ।
मन्ये ममाऽऽत्मानपत्राप्तकामं वंशो महान्मे तपनात्मवृत्तः ॥
न तत्र माहग्जनिता न जातः पदच्युतोऽहं प्रथमं सभार्य: ।
सलक्ष्मणोऽरण्यमुपागतश्च मारीचमायानिहतान्तरङ्गः ॥
तत्रापि भार्यामहृत च्छलेन स रावणो राक्षसपुंगवो मे ।
सा चाधुनाऽशोकवने समास्ते कृशा वियोगात्स्वत एव तन्त्री !!
तींव समुद्रं विनिहत्य दुष्टं बलेन सीतां महता हरामि ।
थथा तथोपायमुदाहर त्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ॥
इतीरितो वाचमुवाच विद्वान्मा राम शोकस्य वशं गतो भूः |
वंशद्वये सन्ति नृपा महान्तः संपाप्य दुःखं परिमुक्तदुःखाः ||<noinclude></noinclude>
0cgbp7u25md0xrbny4ugdy1wkvwswrz
342232
342226
2022-08-02T07:01:45Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १४]|center=पद्मपादतीर्थयात्रावर्णनम्|right=147}}</noinclude><poem>गच्छन्नसौ फुलमुनेजंगाम तमाश्रमं यत्र च रामचन्द्रः ।
अश्वत्थमूले न्यधित स्वचापं स्वयं कुशानामुपरि न्यषीदत् ॥ ११७
तीर्खा समुद्रं जनकात्मजाया: सन्दर्शनोपायमनीक्षमाणः ।
वसुन्धरायां प्रवणा: प्लवङ्गा न वारिराशौ प्लवनं क्षमन्ते ॥११८
सञ्चिन्तयन्निति कुशासनसंनिविष्टो ज्योतिस्तदैक्षत विदूरगमेव किञ्चित् ।
संव्याप्नुवज्जगदिदं सुखशीतलं यत्संप्रार्थनीयमनिशं मुनिदेवताभिः ॥
आगच्छदात्माभिमुखं निरीक्ष्य सर्वे तदुत्तस्थुरुदारवीर्याः ।
ततः पुमाकारम दृश्यतैतन्महाप्रभामण्डलमध्यवर्ति ॥१२०
मध्ये प्रभामण्डलमैक्षताञ्चितं शिवाकृतिं सर्वतपोमयं पुनः ।
लोपादिमुद्रासहितं महामुनि माबोधि कुम्भोद्भवमादराज्जनैः ॥ १२१
अगस्त्यश्वा रघुनन्दनस्ततः स खेदमन्तःकरणोत्थमत्यजत् ।
प्रायो महद्दर्शनमेव देहिनां क्षिणोति खेदं रविवन्महातमः ॥ १२२
सभामर्थ्यादिभिरर्चयित्वा रामस्तदधि शिरसा ननाम ।
तूष्णीं मुहूर्त व्यसनार्णवस्थो घृति समास्थाय पुनर्बभाषे ॥१२३
दृष्ट्वा भवन्तं पितृवत्प्रमोदे यन्मामगा दुःखमहार्णवस्थम् ।
मन्ये ममाऽऽत्मानपत्राप्तकामं वंशो महान्मे तपनात्मवृत्तः ॥१२४
न तत्र माहग्जनिता न जातः पदच्युतोऽहं प्रथमं सभार्य: ।
सलक्ष्मणोऽरण्यमुपागतश्च मारीचमायानिहतान्तरङ्गः ॥१२५
तत्रापि भार्यामहृत च्छलेन स रावणो राक्षसपुंगवो मे ।
सा चाधुनाऽशोकवने समास्ते कृशा वियोगात्स्वत एव तन्त्री ॥१२६
तींव समुद्रं विनिहत्य दुष्टं बलेन सीतां महता हरामि ।
थथा तथोपायमुदाहर त्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ॥१२७
इतीरितो वाचमुवाच विद्वान्मा राम शोकस्य वशं गतो भूः ।
वंशद्वये सन्ति नृपा महान्तः संपाप्य दुःखं परिमुक्तदुःखाः ॥१२८
</poem><noinclude></noinclude>
l3jv2af140nk7lebk3uov7btc8lfyd5
पृष्ठम्:शङ्करदिग्विजयः.djvu/१५४
104
125618
342230
2022-08-02T06:57:31Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>स्वमग्रणीर्दाशरथे धनुर्भृतां तवानुजस्यापि समो न लक्ष्यते । लवङ्गमानामधिपस्य कोटिशो मा मुञ्च मा मुञ्च वचो विनार्थम् ॥ १२९ सहाय संपत्तिरियं तवास्ति हितोपद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=148|center=श्रीमच्छङ्करदिग्विजये|right=[चतुर्दशः}}</noinclude><poem>स्वमग्रणीर्दाशरथे धनुर्भृतां तवानुजस्यापि समो न लक्ष्यते ।
लवङ्गमानामधिपस्य कोटिशो मा मुञ्च मा मुञ्च वचो विनार्थम् ॥ १२९
सहाय संपत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् ।
वारां निधिः किं कुरुते तवायं स्मराधुना गोष्पदमात्रमेनम् ॥ १३०
पुरेव चार्वब्धिमहं पिबामि शुष्केऽत्र तेन प्रतियाहि लङ्काम् ।
एवं मया कीर्तिरूपार्जिता स्याद्वद्धे तु वा तव सार्जिता स्यात् ॥
सेतुं वाघ बन्धयित्वा जहि त्वं दुष्टं चौर्याद्येन सीता हृताऽऽसीत् ।
मामोषि स्वं कीर्तिमाचन्द्रतारं तेनात्राब्धि बन्धय त्वं कपीन्द्रैः ॥ १३२
इत्थं यत्र प्रेरितेऽगस्त्यवाचा सेतुं रामो बन्धयामास वार्धी ।
तु:शृङ्गैर्वानरैस्तेन गत्ला तं हत्वाऽऽजौ जानकीमानिनाय ॥ १३३
तत्तादृक्षे तत्र तीर्थे स भिक्षुः स्नात्वा भक्त्या रामनाथं प्रणम्य ।
तत्र श्रद्धोत्पत्तये मानुषाणां शिष्येभ्यस्तद्वैभवं सम्यगूचे ॥ १३४
तन्माहात्म्यं वर्णयन्तं मुनिं तं पच्छेनं कश्चिदेवं विपश्चित् ।
रामेशाख्या किंसमासोपपन्ना पृष्टस्त्रेधाऽत्रोचदेवं समासम् ॥ १३५
रघूहस्तत्पुरुषं परं जगौ शिवो बहुव्रीहिसमासमैरयत् ।
रामेश्वरे नामनि कर्मधारयं परं समाहुः स्म सुरेश्वरादयः ॥ १३६
एवं निश्चित्योदितं तत्समासं श्रुत्वा तत्रत्यो बुधो योऽभ्यनन्दत् ।
अम्भोजाङ्ङ्घ्रिस्तैरथ स्तूयमानः कश्चित्कालं तत्र योगीडनैषीत् ॥ १३७
तस्मादार्य: प्रस्थितोऽभूत् सशिष्यस्तीर्थस्त्रानोपात्त चित्तामलत्वः ।
पश्यन् देशान्मातुलीयं जगाहे गेहं दग्धं तस्य पुस्तेन सार्धम् ॥ १३८
श्रुत्वा किञ्चित् खेदमापेदिवान् स मत्वा मत्वा धैर्यमापे दिवान् सः ।
श्रावं श्रावं मातुलीयस्य तीव्र दाहं गेहस्यानुकम्पां व्यधत्त ॥ १३९
विश्वस्य मां निहितवानसि पुस्तभारं तं चादहद्भुतवहः पतितः प्रमादात् ।
तावान्न मे सदनदाइकृतोऽनुतापो यावांस्तु पुस्तक विनाशकृतो मम स्यात् ॥</poem><noinclude></noinclude>
dlupmrwtioq4u9fumii9q4dh6j5jehu
पृष्ठम्:शङ्करदिग्विजयः.djvu/१५५
104
125619
342242
2022-08-02T07:18:21Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ रिक्तं पृष्ठं निर्मितम्
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude><noinclude></noinclude>
3j8eicyieh6c1oqbh2ynza8jpp27n0x
342244
342242
2022-08-02T07:25:25Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १४]|center=पद्मपादतीर्थयात्रावर्णनम्|right=149}}</noinclude><poem>इत्थं ब्रुन्तं तमथो न्यगादीत् पुस्तं गतं बुद्धेरवस्थिता मे ।
उक्त्वा समारब्ध पुनश्च टीकां कर्तु स धीरो यतिवृन्दवन्द्यः ॥ १४१
दृष्ट्वा बुद्धि मातुलस्तस्य भूयो भीतः प्रास्यद्भोजने सन्मनोन्नम् ।
किञ्चिद्रव्यं पूर्ववन्नाक्षमिष्ट टीकां कर्तु केचिदेवं ब्रुवन्ति ॥ १४२
अत्रान्तरेऽन्यैर्निजवच्चरद्भिः स्वैस्तीर्थयात्रां दयितैः सतीयैः ।
अर्थादुपेत्याऽऽश्रमतः कनिष्ठैज्ञत: सखेदैः समुनिः समैक्षि ॥ १४३
दृष्ट्वा पद्माङ्घ्रि क्रमात्ते प्रणेमुस्तत्पादाम्भोजीयरेणून दधानाः ।
अन्योन्यं द्रागाददुस्ते ददुश्चानेकानेहोयोगजैक्यान्नपांसि ॥ १४४
वाणीनिर्जित पन्नगेश्वरगुरुपाचेतसा चेतसा
विभ्राणा चरणं सुनेर्विरचितव्यापल्लवं पल्लवम् ।
धुन्वन्तं प्रभया निवारिततमाशङ्कापदं कामदं
रेजेऽन्तेव सतां समष्टिरसुहृत्तत्याहितात्याहिता ॥ १४५
शुश्राव साऽन्तेवसतां समष्टिः स्वदेशकीयां सुखदां सुवार्ताम् ।
अर्थात् समीपागततः कुतश्चिद द्विजेन्द्रतः सेवितसर्वतीर्थात् ॥ १४६
अथ गुरुवरमनवेक्ष्य नितान्तं व्यथितहृदो मुनिवर्य विनेयाः ।
कथमपि विदिततदीयसुवार्ता: समधिगताः किल केरलदेशान् ॥ १४७
अत्रान्तरे यतिपतिः प्रसुवोऽन्त्यकृत्यां कृत्वा स्वधर्मपरिपालनसक्त चित्तः ।
आकाशलङ्घिवरकेरमही रुहेषु श्री केरलेषु मुनिरास्त चरन् विरक्तः ॥
विचरन्नथ केरलेषु विष्वङ् निजशिष्यागमनं निरीक्ष्य मौनी ।
विनयेन महासुरालयेशं विनयन्नस्तुत निस्तुलानुभावः ॥ १४९
सदसत्व विमुक्तया प्रकृत्या चिदचिद्रपमिदं जगद्विचित्रम् ।
कुरुषे जगदीश लीलया त्वं परिपूर्णस्य न हि प्रयोजनेच्छा ॥ १५०
रजसा सृजसीश सत्ववृत्ति खिजगद्रक्षसि तामसः क्षिणोषि ।
बहुधा परिकीत्यंसे च स त्वं विधिवैकुण्ठ शिवाभिधाभिरेकः ॥ १५१</poem><noinclude></noinclude>
2m0sow49zcn834jjemrtpz0ib4iul33
पृष्ठम्:शङ्करदिग्विजयः.djvu/१५६
104
125620
342243
2022-08-02T07:22:23Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बितस्वभावः । बहुरूपमिदं प्रविश्य विश्वं स्वयमेकोऽपि भवान् विभात्यनेकः ॥ १५२ इति देवमभिष्टुवन् विशिष्टस्तुतितोऽ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=150|center=श्रीमच्छङ्करदिग्विजये|right=[ चतुर्दशः}}</noinclude><poem>विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बितस्वभावः ।
बहुरूपमिदं प्रविश्य विश्वं स्वयमेकोऽपि भवान् विभात्यनेकः ॥ १५२
इति देवमभिष्टुवन् विशिष्टस्तुतितोऽसौ सुरसद्मसंनिविष्टः ।
चिरकाल वियोगदीनचित्तैः शिरसा शिष्यगणैरथो ववन्दे ॥ १५३
गुरुणा कुशलानुयोगपूर्व सदयं शिष्यगणेषु सान्त्वितेषु ।
अतिदीनमनाः शनैरवादीदजहद्गद्गदिकं स पद्मपादः ॥१५४
भगवन्नभिगम्य रङ्गनाथं पथि पद्माक्षमहं निवर्तमानः ।
बहुधाविहितानुनीतिनीतो बत पूर्वाश्रममातुलेन गेहम् ॥१५५
अहमस्य पुरो भिदावदेन्दोरपि पूर्वाश्रमवासनानुबन्धात् ।
अपठं भवदीयभाष्यटीकामजयं चात्र कृतानुयोगमेनम् ॥१५६
दग्धमुद्रमुखमुद्रण मन्त्रैर्ध्वस्त तर्कगुरुका पिलतन्त्रैः ।
वर्मितो निगमसारसुधाक्तैर्मातुलं तमजयं तव सूक्तैः ॥१५७
खडाखड्गविहारकल्पितरुजं काणादसेनामुखे
शस्त्राशस्त्रिकृतं श्रमं च विषमं पश्यत्पदानां पदे ।
यष्टीयष्टिभवं च कापिलबले खेदं मुने तावकै:
सक्तैयक्तिकवंशमौक्तिक मयैर्नाऽऽपद्यते वर्मितः ॥ १५८
अथ गूढहृदो यथापुरं मामभिनन्द्याऽऽ हितसस्त्रियस्य तस्य ।
अघिसम निधाय भाष्यटीकामहस्याऽऽयमशङ्कितो निशायाम् ॥ १५९
युगपर्ययनृत्यदुग्रफालज्वलनज्वालकरालकीलजालः ।
दहनोऽधिनिशीथमस्य धाम्ना बत टीकामपि भस्मसादकार्षीत् ॥ १६०
अदइत्स्वगृहं स्वयं हताशो विमतग्रन्थमसौ विदग्धुकामः ।
मतिमान्द्यकरं गरं च भैक्षे व्यघितास्येति विजृम्भते स्म वार्ता ॥ १६१
अधुना धिषणा यथापुरं नो विधुनाना विशयं प्रसादमेति ।
विषमा पुनरीदृशी दशा नः किमु युक्ता भवदङ्घ्रि किङ्कराणाम् ॥ १६२</poem><noinclude></noinclude>
fklk676rcvrzrfyyhoxjg52ie54woip
पृष्ठम्:शङ्करदिग्विजयः.djvu/१५७
104
125621
342245
2022-08-02T07:26:55Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १४] पद्मपादतीर्थयात्रावर्णनम् गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृत्तिः । निरतिशयोज्ज्वलयुक्तियुता सा पयि किल हा विननाश कृशानौ ॥ १६३ प्रयत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १४]
पद्मपादतीर्थयात्रावर्णनम्
गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृत्तिः ।
निरतिशयोज्ज्वलयुक्तियुता सा पयि किल हा विननाश कृशानौ ॥ १६३
प्रयतेऽहं पुनरेव यदा तां प्रविधातुं बहुधाकृतयत्नः ।
न यथापूर्वमुपक्रमते ताः पटुयुक्तीर्भगवन्मम बुद्धिः ||
कृपापारावारं तव चरणकोणाग्रशरणं
गता दीना दुनाः कति कति न सर्वेश्वरपदम् ।
गुरो मन्तुर्नन्तुः क इव मम पापांश इति चे
न्मृषा मा भाषिष्ठाः पदकमल चिन्ताव धिरसौ || १६५
इति वादिनमेनमार्यपाद: करुणापूरकरम्भितान्तरङ्गः ।
अमृता ब्धिसखैरपास्तमोहैर्वचनैः सान्त्वयति स्म वल्गुबन्धैः ॥
विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एषः ।
विदितः प्रथमं मयाऽयमर्थ: कथितयाङ्ग सुरेशदेशिकाय ॥
पूर्व शृङ्गमाघरे मत्समीपे प्रेम्णा याऽसौ वाचिता पञ्चपादी ।
सा मे चित्तान्नापयात्यद्य शोको याताच्छीघ्रं तां लिखेत्याख्यदार्थः ॥
आश्वास्येत्यं जलजचरणं भाष्यकृत्पञ्चपादी-
माचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूर्व्या ।
नैतच्चित्रं परमपुरुषेऽव्याहतज्ञानशक्तो
तस्मिन् मृले त्रिभुवनगुरौ सर्वविद्यामवृत्तेः ॥
प्रसभंस विलिख्य पञ्चपाद परमानन्दभरेण पद्मवादः ।
उदतिष्ठदतिष्ठदभ्यरोदीत् पुनरुद्रायति तु स्म नृत्यति स्म ।
कविताकुशलोऽथ केरलक्ष्माकमनः कञ्चन राजशे वराख्यः |
मुनिवर्यममुं मुदं वितेने निजकौटीर निघृष्टपन्नखाग्यः ||
प्रथते किमु नाटकत्रयी सेत्यमुना संयमिना ततो नियुक्तः ।
अयमुत्तरमाददे प्रमादादनले साऽऽहुतितामुपागतेति ॥ १७२
मुखतः पठितां मुनीन्दुना तां विलिखन्नेष विसिष्मियेऽथ भूपः ।
वद किं करवाणि किङ्करोऽहं वरदेति प्रणमन् व्यजिज्ञपच्च ॥ १७३<noinclude></noinclude>
a3mwfw2j3vm6jjzipq7sg87vj5486pe
342257
342245
2022-08-02T07:46:42Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १४]|center=पद्मपादतीर्थयात्रावर्णनम्|right=151}}</noinclude><poem>गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृत्तिः ।
निरतिशयोज्ज्वलयुक्तियुता सा पयि किल हा विननाश कृशानौ ॥ १६३
प्रयतेऽहं पुनरेव यदा तां प्रविधातुं बहुधाकृतयत्नः ।
न यथापूर्वमुपक्रमते ताः पटुयुक्तीर्भगवन्मम बुद्धिः ॥ १६४
{{gap}}कृपापारावारं तव चरणकोणाग्रशरणं
{{gap}}{{gap}}गता दीना दुनाः कति कति न सर्वेश्वरपदम् ।
{{gap}}गुरो मन्तुर्नन्तुः क इव मम पापांश इति चे
{{gap}}{{gap}}न्मृषा मा भाषिष्ठाः पदकमल चिन्ताव धिरसौ ॥ १६५
इति वादिनमेनमार्यपाद: करुणापूरकरम्भितान्तरङ्गः ।
अमृता ब्धिसखैरपास्तमोहैर्वचनैः सान्त्वयति स्म वल्गुबन्धैः ॥१६६
विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एषः ।
विदितः प्रथमं मयाऽयमर्थ: कथितयाङ्ग सुरेशदेशिकाय ॥१६७
पूर्व शृङ्गमाघरे मत्समीपे प्रेम्णा याऽसौ वाचिता पञ्चपादी ।
सा मे चित्तान्नापयात्यद्य शोको याताच्छीघ्रं तां लिखेत्याख्यदार्थः ॥
{{gap}}आश्वास्येत्यं जलजचरणं भाष्यकृत्पञ्चपादी-
{{gap}}{{gap}}माचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूर्व्या ।
{{gap}}नैतच्चित्रं परमपुरुषेऽव्याहतज्ञानशक्तो
{{gap}}{{gap}}तस्मिन् मृले त्रिभुवनगुरौ सर्वविद्यामवृत्तेः ॥१६९
प्रसभंस विलिख्य पञ्चपाद परमानन्दभरेण पद्मवादः ।
उदतिष्ठदतिष्ठदभ्यरोदीत् पुनरुद्रायति तु स्म नृत्यति स्म ॥१७०
कविताकुशलोऽथ केरलक्ष्माकमनः कञ्चन राजशे वराख्यः ।
मुनिवर्यममुं मुदं वितेने निजकौटीर निघृष्टपन्नखाग्यः ॥१७१
प्रथते किमु नाटकत्रयी सेत्यमुना संयमिना ततो नियुक्तः ।
अयमुत्तरमाददे प्रमादादनले साऽऽहुतितामुपागतेति ॥ १७२
मुखतः पठितां मुनीन्दुना तां विलिखन्नेष विसिष्मियेऽथ भूपः ।
वद किं करवाणि किङ्करोऽहं वरदेति प्रणमन् व्यजिज्ञपच्च ॥ १७३
</poem><noinclude></noinclude>
p2mz3i2fct6eu64shus844j7lcq0yrv
पृष्ठम्:शङ्करदिग्विजयः.djvu/१५९
104
125622
342246
2022-08-02T07:27:22Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १५] आचार्य कृतदिग्विजयवर्णनम् अभिगम्य स भक्तिपूर्वमस्यां कृतपूज: ऋथकैशिकेश्वरेण । निज शिष्य निरस्तदुष्टबुद्धीन व्यदधाद्भैरवतन्त्रसावलम्बान् ॥ अभिवा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १५]
आचार्य कृतदिग्विजयवर्णनम्
अभिगम्य स भक्तिपूर्वमस्यां कृतपूज: ऋथकैशिकेश्वरेण ।
निज शिष्य निरस्तदुष्टबुद्धीन व्यदधाद्भैरवतन्त्रसावलम्बान् ॥
अभिवाद्य विदर्भराडवादीदय कर्णाटवसुन्धरामियासुम् ।
भगवन् बहुभि: कपालिजालैः स हि देशो भवतामगम्यरूपः ॥
न हि ते भगवद्यशः सहन्ते निहितेयः श्रुतिषु ब्रवीभ्यतोऽहम् ।
अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥ ९
इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा ।
मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्यः ।। १०
अथ तीर्थकराग्रणी: प्रतस्थे किल कापालिकजालकं विजेतुम् ।
निशमय्य तमागतं समागात्क्रकचो नाम कपालिदेशिकाग्र्यः ॥ ११
पितृ काननभस्मनाऽनुलिप्तः करसंप्राप्त करो टिरात्तशुल: ।
सहितो बहुभिः स्वतुल्यवेषैः स इति स्माऽऽह महामनाः सगर्व: ॥ १२
भसितं घृतमित्यदस्तु युक्तं शुचि संत्यज्य शिरःकपालमेतत् ।
वहथाशुचि खर्परं किमर्थ न कथंकारमुपास्यते कपाली ||
नरशीर्ष कुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवार्चाम् ।
उमया समया सरोरुहाक्ष्या कथमाश्लिष्टत्रपुर्मुदं प्रयायात् ॥
इति जल्पति भैरवानमानां हृदयं का पुरुषेति तं विनिन्द्य |
निरवासयदात्मवित्समाजात् पुरुषैः स्वैरधिकारिभिः सुधन्वा || १५
भ्रुकुटीकुटिलाननथळोष्टः सितमुद्यम्य परश्वधं स मूर्खः ।
भवतां न शिरांसि चेविभिन्द्यां क्रकचो नाहमिति ब्रुवन्नयासीत् ।। १६
रुषितानि कपालिनां कुलानि मलयाम्भोधरभीकरारवाणि ।
अमुना महितान्यतिप्रसंख्यान्यभियातानि समुद्यतायुधानि || १७
अथ विपकुलं भयाकुलं तद्व्रतमालोक्य महारथः सुधन्वा ।
कुपितः कवची रथी निषङ्गी धनुरादाय ययौ शरान विमुञ्चन् ॥ १८<noinclude></noinclude>
p2zy99rsmp2v268fjxce7dsvmink5wx
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६०
104
125623
342247
2022-08-02T07:28:28Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ श्रीमच्छङ्करदिग्विजये [पञ्चदशः अवनीभृति योधयत्यरींस्तांस्त्वरयैकल ततोऽन्यतो नियुक्ताः । क्रकचेन वधाय भूसुराणां द्रुतमासेदुरुदायुधाः सहस्रम् ॥ अवलोक्य क... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>
श्रीमच्छङ्करदिग्विजये
[पञ्चदशः
अवनीभृति योधयत्यरींस्तांस्त्वरयैकल ततोऽन्यतो नियुक्ताः ।
क्रकचेन वधाय भूसुराणां द्रुतमासेदुरुदायुधाः सहस्रम् ॥
अवलोक्य कपालिसमाराच्छमनानीकनिकाशमापतन्तम् ।
व्यथिताः प्रतिपेदिरे शरण्यं शरणं शङ्करयोगिनं द्विजेन्द्राः ॥
असितोमर पट्टिशत्रिशूलैः प्रजिघांसून भृशमुज्झिताहासान् ।
यतिराट् स चकार भस्मसात्तान्निनहुङ्कारभुवाऽग्निना क्षणेन ॥ २१
नृपतिश्च शरैः सुवर्णपुङ्खैर्विनिकृत्तैः प्रतिपक्षवक्तूपद्मैः ।
रणरङ्गभुवं सहस्रसः समलंकृत्य मुदाऽगमन्मुनीन्द्रम् ॥
तदनु क्रकचो हतान् स्वकीयानरुजांच द्विजपुङ्गवानुदीक्ष्य ।
अतिमात्र विद्यमानचेता यतिराजस्य समीपमाप भूयः ॥
कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्यधुनैव कर्मणोऽस्य ।
इति हस्ततले दधत्कपालं क्षणमध्यायदसौ निमींल्य नेत्रे ॥
सुरया परिपूरितं कपालं झटिति ध्यायति भैरवागमज्ञे ।
स निपीय तदर्धमर्धमस्या निदधार स्मरति स्म भैरवं च ॥
अथ मर्त्यशिरः कपालमाली ज्वलनज्वालजटाछट त्रिशुली ।
विकटपकटाट्टहासशाली पुरतः प्रादुरभून्महाकपाली ॥
तव भक्तजनद्रहं दृशा सञ्जहि देवेति कपालिना नियुक्तः ।
कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्टः । २७
यमिनामृषभेण संस्तुतः सन्नयमन्तर्धिमवाप देववर्यः ।
अखिलेsपि खिले कुले खलानाममुमानर्चुरलं द्विजा: प्रहृष्टाः ॥
यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् द्विजान् विमध्नन् ।
अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता ॥
विललास चलत्तरङ्गहस्तैनंदराजोऽभिनयन्निगूढपर्थम् ।
अवधीरितदुन्दुभिस्वनेन प्रतिवादीव महान् महारेण ॥<noinclude></noinclude>
glxmp6yt60nfo28ng9ksp63oh4fmcom
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६१
104
125624
342248
2022-08-02T07:29:30Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १५] आचार्यकृत दिग्विजयवर्णनम् बहुल भ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव । इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधीः प्रतस्थे । अवगाह्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १५]
आचार्यकृत दिग्विजयवर्णनम्
बहुल भ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव ।
इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधीः प्रतस्थे ।
अवगाह्य सरित्पति स तत्र प्रियमासाद्य तुषारशैलपुत्रया: ।
स्तवसत्तममद्भुतार्थचिंत्र रचयामास भुजङ्गवृत्तरम्यम् ॥
तदनन्तरमागमान्तविद्यां प्रणतेभ्यः प्रतिपादयन्तमेनम् ।
हरदत्त समाइयोऽधिगम्य स्वगुरुं सङ्गिरते स्म नीलकण्ठम् ॥
भगवन्निह शङ्कराभिधानो यतिरागत्य जिगीपुरार्यपादान् ।
स्ववशीकृतभट्टमण्डनादिः सह शिष्यैगिरिशालये समास्ते ॥
इति तद्वचनं निशम्य सम्यग्ग्रथितानेकनिवन्धरत्नहारः ।
शिवतत्पर स्वभाष्यकर्ता महसन् वाचमुवाच शैववर्यः ॥
सरितां पतिमेष शोषयेद्वा सवितारं वियतः प्रपातयेद्वा ।
पटवत्सुरवर्त्म वेष्टयेद्वा विजये नैव तथाऽपि मे समर्थः ॥
परपक्षतमिस्रचञ्चदर्मम तर्फेबहुधा विशीर्यमाणम् ।
अधुनैव मतं निजं स पश्यत्त्रिति जल्पन्निरगादनल्पकोपः ॥
सितभूतितरङ्गिताखिलाः स्फुटरुद्राक्षकलापकाकण्ठैः ।
परिवीतमधीत शैवशास्त्रैर्मुनिरायान्तममुं ददर्श शिष्यैः ॥
अधिगत्य महर्षिसन्निकर्ष कविरातिष्ठिपदात्मपक्ष मेषः ।
शुकतातकृतात्मशास्त्रतः प्राक्कपिलाचार्य इवाऽऽत्मशास्त्रद्धा ॥
परपक्षविसावलीमरावचनैस्तस्य मतं चखण्ड दण्डी ।
अथ नीलगल: स्वपक्षरक्षां जहदद्वैतमपाकरिष्णुरूचे ॥
भगवन् क्षणमात्रमीक्ष्यतां तत्मथमं तु स्फुरदुक्तिपाटवं मे ।
इति देशिकपुङ्गवं निवार्य व्यवत्तेन सुरेश्वरः सुधीशः ॥ ४०
सुमते तब कौशलं विजाने स्वयमेवैष मुनिः प्रतिब्रवीतु ।
इति तं विनिवर्त्य नीलकण्ठो यतिकण्ठीरवसंमुखस्तदाऽऽसीत् ॥ ४१<noinclude></noinclude>
5g7jumfsa62pmw8gf2a06z4uhy7kv7f
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६२
104
125625
342249
2022-08-02T07:30:37Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ श्रीमच्छङ्करदिग्विजये [पञ्चदशः प्रशमिंस्तदसीति यत्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः । अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मवत्वात् ॥ ४३ रवि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>
श्रीमच्छङ्करदिग्विजये
[पञ्चदशः
प्रशमिंस्तदसीति यत्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः ।
अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मवत्वात् ॥ ४३
रवितत्प्रतिबिम्बयोरिवाभिटतामित्यपि तत्त्वतो न वाच्यम् ।
मुकुरे प्रतिबिम्बितस्य मिथ्यात्वगतेर्व्यामशिवादिदेशिकोत्त्या ॥ ४४
मुकुरस्थमुखस्य बिम्बवाद्भिदया पार्श्वगलोकलोकनेन ।
प्रतिबिम्बितमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥ ४५
न च मायिकजीवनिष्ठमौढ्येश्वर सार्वज्ञविरुद्धधर्मबाधात् ।
उभयोरपि चित्स्वरूपताया अविशेषादभिदैव वास्तवीति ॥
न हि मानशतैः स्थितस्य बाधाडपरथा दत्तजलाञ्जलिभिदा स्यात् ।
विपरीतहयत्वगोत्वबाघाद्धयपश्वोर्निजरूपकैययुक्त्या ॥
यदि मानगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मि ।
इति मानगतस्य जीवसर्वेश्वरभेदस्य न हानमध्यभीष्टम् ॥
इति युक्तिशतैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् ।
निगमान्तवच:प्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्लम् ॥
अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् ।
मृणु तत्त्वमसीति संप्रदाय श्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥
ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने ।
अविरोधि तु वाच्यमाददैवयं पदयुग्मं स्फुटमाह को विरोधः ॥
यदिहोक्तमतिप्रसञ्जनं भो न भवेन्नो हि गवाश्वयोः प्रमाणम् ।
अभिदाघटकं तयोर्यतः स्यादुभयोर्लक्षणयाऽभिदानुभूतिः ॥ ५२
ननु मौसमस्त वित्त्वधर्मान्वितजीवेश्वर रूपतोऽतिरिक्तम् ।
उभयो: परिनिष्ठितं स्वरूपं बत नास्त्येव यतोऽत्र लक्षणा स्यात् ॥ ५३
इति चेन्न समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्त्या |
तदधिष्ठितसत्यवस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥ ५४<noinclude></noinclude>
bopmtegyr4h8ijwzd4cb6eq7mh1pz6y
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६३
104
125626
342250
2022-08-02T07:31:43Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १५] आचार्यकृतदिग्विजयवर्णनम् भवताऽपि तथा हि दृश्यदेहाग्रहमन्तस्य जडत्वमभ्युपेयम् । परिशिष्टमुपेयमेकरूपं ननु किञ्चिद्धि तदेव तस्य रूपम् ॥ जगतोऽसत एव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १५]
आचार्यकृतदिग्विजयवर्णनम्
भवताऽपि तथा हि दृश्यदेहाग्रहमन्तस्य जडत्वमभ्युपेयम् ।
परिशिष्टमुपेयमेकरूपं ननु किञ्चिद्धि तदेव तस्य रूपम् ॥
जगतोऽसत एवमेव युक्त्या स्वनिरूध्यत्वत एत्र कल्पितत्वात् ।
तदधिष्ठितभूतरूपमेष्यं ननु किञ्चिद्धि तदीश्वरस्य सत्यम् ॥
तदिह श्रुतिगोभयस्वरूपे निरुपाधौ न हि मौढ्यसर्वविवे ।
न जपाकुसुमात्तलोहितिनः स्फटिके स्यान्निरुपाधिके प्रसक्तिः ॥ ५७
अपि भेदधियो यथार्थतायां न भयं भेदहश: श्रुतिर्ब्रवीतु ।
विपरीतदृशो ह्यनर्थयोगो न भिदाघीर्विपरीतधीर्यतः स्यात् ॥ ५८
अभिदा श्रुतिगाऽप्यतात्रिकी चेत्पुरुपार्यश्रवणं न तद्गतौ स्यात् ।
अशिवोऽहमिति भ्रमस्य शास्त्राद्विधुमानत्वगतेरिवास्ति बाधः ॥ ५९
तदबाधितकल्पनाशतिनों श्रुतिसिद्धात्मपरैक्यबुद्धिबाधः ।
निगमात् मत्रलं विलोक्यते माकरणं येन तदीरितस्य बाधः ॥
ऋषिभिर्बहुधा परात्मतन्त्रं पुरुषार्थस्य च तत्त्वपप्पथोक्तम् ।
तदपास्य निरूपितमकारो भवताऽसौ कथमेक एव धार्य: ॥
प्रवलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव मेया: ।
*इति नीतिबलात्तूयीविरुद्धं न ऋषीणां वचनं प्रमात्वमीयात् ॥ ६२
ननु युक्तियुतं महर्षिवाक्यं श्रुतिवद्ग्राह्यतमं परं तथा हि ।
प्रतिदेहमसौ विभिन्न आत्मा सुखदुःखादि विचित्रतावलोकात् ॥ ६३
यदि चाऽऽत्मन एकता तदानीमतिदुःखी युवराजसौख्यमीयात् ।
अमुक : ससुखोऽमुस्तु दुःखीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥ ६४
अयमेव विदन्वितश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् ।
अत एव भुजेर्भवेत्स कर्ता परभोक्तृत्वमतिप्रसङ्गदुष्टम् ॥
“त्रिरोघेत्वनपेक्षं स्यादसति ह्यनुमानम्” इति जैमिनीयसूत्रम् ॥<noinclude></noinclude>
l0ooyw6zxyuai0lfo1a9ideokpokag7
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६४
104
125627
342251
2022-08-02T07:33:06Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ श्रीमच्छङ्करदिग्विजये पुरुषार्थ इहैष दुःखनाशः सकलस्यापि सुखस्य दुःखयुक्त्वात् । अतिहेयतया पुमर्थता नो विषवृत्तान्नवदित्यभेद्ययुक्तेः ॥ पञ्चदशः इति चेन्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>
श्रीमच्छङ्करदिग्विजये
पुरुषार्थ इहैष दुःखनाशः सकलस्यापि सुखस्य दुःखयुक्त्वात् ।
अतिहेयतया पुमर्थता नो विषवृत्तान्नवदित्यभेद्ययुक्तेः ॥
पञ्चदशः
इति चेन्न सुखादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् ।
न कथञ्चन युज्यते पुनः सा घटयेत्ययुत मानसीयभेदम् ॥ ६७
चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् ।
तद्भावत एव कर्तृता स्यान्न वृणादेरिति कल्पनं वरीयः ॥
विषयोत्थसुखस्य दुःखयुक्त्त्वेऽप्यलयं ब्रह्मसुखं न दुःखयुक्तम् ।
पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदुःखनाशमात्रम् ॥
इति युक्तिशतोपबृंहितार्थैर्वचनैः श्रुत्यवरोधमोविदः ।
यतिरात्ममतं प्रसाध्य शैवं परकुदर्शनदारुणैरजेपीत् ॥
यमिनामृषभेण नीलकण्ठं जितमाकर्ण्य मनीपिधुर्यवर्यम् ।
सहसोदयनादयः कवीन्द्राः परमद्वैतमुपञ्चकम्परे स्म ।
विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र ।
बहुधा विबुधैः प्रशस्यमानो भगवान् द्वारवती पुरीं विवेश ॥
भुजयोर तितप्त शङ्ख चक्राकृतिलो हाहतसंभृतत्रगाङ्का: ।
शरदण्ड सहोदरां र्ध्वपुण्डास्तुलसीपर्णसनाथकर्णदेशा: ॥
शतशः समवेत्य पाञ्चरात्रास्त्वमृतं पञ्चभिदाविदां वदन्तः ।
मुनि शिष्यवरैरतिप्रगलभैर्मृगराजैरिव कुञ्जरा: प्रभग्नाः ॥
इति वैष्णवशैवशाक्त सरप्रमुखानात्मवशंवदान्विधाय ।
अतिवेलवचोझरी निरस्त प्रतिवाद्यज्जयिनी पुरीमयासीत् ॥
सपदि प्रतिनादितः पयोद स्वनशङ्काकुलगेड के किजालैः ।
शशभृन्मुकुटार्हणा मृदङ्गध्वनिरभ्रूयत तत्र मूर्छिताशः ॥
विजितो यतिभूभूता स शैवः सह गर्वेण विसृज्य च स्वभाष्यम् ।
शरणं प्रतिपेदिवान् महर्षि हरदत्तप्रमुखः सहाऽऽत्मशिष्यैः ॥ ७१<noinclude></noinclude>
t56tf015qdkg1vpjwtvfb34j5hii32k
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६५
104
125628
342252
2022-08-02T07:34:23Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ आचार्यकृतदिग्विजयवर्णनम् सर्गः १५] मकरध्वज विद्विडाप्ति विद्वाञ्श्रमहृत्पुष्पसुगन्धवन्परुद्भिः अगरूद्भबधूपधूपिताशं स महाकालनिवेशनं दिवेश ॥ भगवान भिवन्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>आचार्यकृतदिग्विजयवर्णनम्
सर्गः १५]
मकरध्वज विद्विडाप्ति
विद्वाञ्श्रमहृत्पुष्पसुगन्धवन्परुद्भिः
अगरूद्भबधूपधूपिताशं स महाकालनिवेशनं दिवेश ॥
भगवान भिवन्द्य चन्द्रमौलि मुनिवृन्दैरभिवन्द्यपादपद्मः ।
श्रमहारिणि मण्डपे मनोज्ञे स विशश्राम विसृत्वरप्रभावः ॥
कवये कथयास्मदीयवार्तामिह सौम्येति स भट्टभास्कराय ।
विससर्ज वशवदाग्रगण्यं मुनिरभ्यर्णगतं सनन्दनार्यम् ॥
अभिरूपकुलावतंसभूतं बहुधाव्याकृत सर्ववेदराशिम् ।
तपयन निरस्त दुःसपनं प्रतिपद्येत्थमुवाच वावदुकः ॥
जयति स्म दिगन्तगीतकीर्तिर्भगारयोगिचक्रवर्ती ।
प्रथयन् परमाद्वितीयतन्त्रं शमयंस्तत्परिपन्थिवादिदर्पम् ॥
स जगाद बुधाग्रणीर्भवन्तं कुमतोमेक्षितसूत्रवृत्तिजालम् ।
अभिभूय वयं त्रयीशिखानां समवादिष्म परावरेऽभिसन्धिम् ॥
तदिदं परिगृह्यतां मनीषिन् मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् ।
अथवाऽस्मदुदग्रतर्कवज्रपतिघातात् परिरक्ष्यतां स्वपक्षः ॥
इति तामवहेलपूर्ववर्णी गिरमाकर्ण्य तदा स लब्धवर्णः ।
यशसां निघिरीषदात्तरोपस्तमुवाच महसन् यतीन्द्र शिष्यम् ॥
ध्रुवमेष न शुश्रूवानुदन्तं मम दुर्वा दिवचस्ततीनुदन्तम् ।
परकीर्तिबिसाङ्करानदन्तं विदुषां सूर्यसु नानटत्पदं तम् ॥
मम वल्गति सृक्तिगुम्फटन्दे कणभुग्जल्पितमलपतामुपैति ।
कपिलस्य पलायते प्रलाप: सुधियां कैव कथाऽधुनातनानाम् ॥ ८७
इति वादिनमब्रवीत् सनन्दः कुशलोऽथैनमविज्ञ माऽवमंस्थाः ।
न हि दारितभूधरोऽपि टङ्कः प्रभवेद्वज्रमणिप्रभेदनाय ॥ ८८
स तमेवमुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सद्विदग्र्यः ।
सकलं तदवोचदानुपूर्व्या स महात्माऽपि यतीशमाससाद ॥ ८९<noinclude></noinclude>
dyj5q2ypcn1ppaplm3vi6t2jokyn77k
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६६
104
125629
342253
2022-08-02T07:35:55Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ [पञ्चदशः श्रीमच्छङ्करदिग्विजये अथ भास्करमस्करिमवीरौ बहुधाक्षेपसमर्थनप्रवीणौ । बहुभिर्वचनैरुदारहत्तैर्व्यदधातां विजयैषिणौ विवादम् ॥ अनयोरतिचित्रशब्दशय... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>[पञ्चदशः
श्रीमच्छङ्करदिग्विजये
अथ भास्करमस्करिमवीरौ बहुधाक्षेपसमर्थनप्रवीणौ ।
बहुभिर्वचनैरुदारहत्तैर्व्यदधातां विजयैषिणौ विवादम् ॥
अनयोरतिचित्रशब्दशय्यां दधतोदुर्नयभेद शक्तयुक्त्योः ।
पटुवादमृधेऽन्तरं तटस्थाः श्रुतवन्तोऽपि न किञ्चनान्वविन्दन् ॥
अथ तस्य यतिः समीक्ष्य दाक्ष्पं निजपक्षाब्जशरज्जडा ब्जभूतम् ।
बहुधाऽऽक्षिपदस्य पक्षमार्यो विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥ ९२
अथ भास्कर वित्स्वपक्षगुप्त्यै विधुतो वाग्मिवरः मगल्भयुक्त्या ।
श्रुतिशीर्षवचः प्रकाश्यमेवं कविरद्वैतमपाकरिष्णुरूचे ॥
प्रशमिंस्त्वदुदीरितं न युक्तं प्रकृतिजींवपरात्मभेदिकेति ।
न भिनत्ति हि जीवगेशगा दोभयभावस्य तदुत्तरोद्भवत्वात् ॥
मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिबिम्वविम्बभेदी ।
कथमीरय वक्तूमात्र गश्वेच्चि तिमात्राश्रि दियं तथेति तुल्यम् ॥
चितिमात्रगमकृत्युपधेर्जहतो बिम्बपरात्मपक्षपातम् ।
प्रतिविम्वितजीवपक्षपातो मुकुरस्येव विरुध्यते न जातु ॥
अविका रिनिरस्त सद्बोधकरसात्माश्रयता न युज्यतेऽस्याः ।
अत एव विशिष्ट संश्रितत्वं प्रकृतेः स्यादिति नापि शङ्कनीयम् ॥ ९७
न हि मानकथा विशिष्टगत्वे भवदापादित ईक्षते तथा हि ।
अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्ते तथा चेत् ॥
अनुभव्यहमित्यपि प्रतीतेरनुभूतेश्च विशिष्ट निष्ठता स्यात् ।
अजडानुभवस्य नो जडान्तःकरणस्थत्वमितीष्टता न तस्याः ॥
ननु दाहकता यथाग्नियोगादधिकूटं व्यपदिश्यते तथैव ।
अनुभूतिमदात्मयोगतोऽन्तःकरणे सा व्यपदिश्यतेऽनुभूतिः ॥ १००
इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचार: ।
न पुनस्तदुपाधियोगतोऽन्तःकरणस्येति समाऽन्यथागतिर्हि ॥ १०१<noinclude></noinclude>
pm2tvf94y0dmxywplxpspf9g8mxpg6d
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६७
104
125630
342254
2022-08-02T07:37:13Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १५] आचार्यकृत दिग्विजयर्णनम् न च तत्र हि बाधकस्य सत्वादियमस्तु मक्तेर्न साऽस्त्यबाधात् । इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेच बाधकत्वात् ॥ १०... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १५]
आचार्यकृत दिग्विजयर्णनम्
न च तत्र हि बाधकस्य सत्वादियमस्तु मक्तेर्न साऽस्त्यबाधात् ।
इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेच बाधकत्वात् ॥ १०२
अधिसुप्त्यपि चित्तवर्ति तत्स्यायदि चाज्ञानमिदं हृदाश्रितं स्यात् ।
तदिहास्ति न मानकरीत्या प्रकृतेर्हेश्य विशिष्ट निष्ठतायाम् ॥ १०३
ननु न प्रतिबन्धिकैव सुप्ताविति सा दूरत एव चिह्ननेति ।
प्रतिबन्धकशुन्यता तु सुप्तेः परमात्मैक्यगतः सतेति वाक्यात् ॥ १०४
न च तत्र च तत्स्थितिमतीति : सति संपद्य विदुर्न हीति वाक्यात् ।
श्रुतिर्ग| स्तदधिक्षिपत्यभावपतिपत्तेर्न च नित्रोऽत्र नेति ॥
किमु नित्यम नित्यमेव चैतत्प्रथमो नेह समस्ति युक्त्यभावात् ।
अनिवर्तक सत्त्वतोऽस्य नान्त्यो न हि भिन्द्यादविरोधि चित्प्रकाशः ॥
न च तच्छमयेज्जड प्रकाशोऽप्यविरोधात् सुतरां जडत्वतोऽस्य ।
तदिहापतिबन्धकत्वमस्य प्रभवेत् किंविह तद्भ्रमाग्रहादि । १०७
इति चेदिदमीरय भ्रमः को मनुजोऽहं त्विति शेमुषीति चेन्न ।
अतिविस्मृतिशीलता तवाही गदितुः सर्वपदार्थसङ्करस्य ॥ १०८
प्रमितित्वमुपाश्रयन् प्रती तेरमुकः खण्ड इति स्वाशास्त्र सिद्धात् ।
भिद भिवयगत्तरत्वहेतो र्धियमेतां तु किमित्युपेक्षसे त्वम् ॥ १०९
अनुमानमिदं तथा च सिद्धं विपता धीः प्रमितिर्भिदाभिदत्वात् ।
इह चारु निदर्शनं भवेत् सा तव खण्डोऽयमिति प्रतीतिरेषा ॥११०
ननु संहननात्मधी: प्रमाणं न भवत्येव निषिद्धयमानगत्वात् ।
इदमिति प्रतिपन्नरूप्यधीवत्सबला सत्प्रतिपक्षतेति चेन ॥ ११९
व्यभिचारयुतत्वतोऽस्य खण्ड: पशुरित्यत्र तदन्यधीस्थमुण्डे ।
इतरत्र निषिध्यमानखण्डोल्लिखितत्वेन निरुक्तहेतुमचात् ॥ ११२
ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिके निषेधगत्वम् ।
इति चेन्न विवक्षितस्य हेतोर्व्याभिचारात् पुनरप्यमुत्र चैव ॥<noinclude></noinclude>
r6jmchpbly3ajfh1oduwcovkzedyuu0
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६८
104
125631
342255
2022-08-02T07:38:13Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ श्रीमच्छङ्करदिग्विजये [पञ्चदशः ननु गोत्व उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेधः । अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतोः ॥ ११४ इति चेन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>
श्रीमच्छङ्करदिग्विजये
[पञ्चदशः
ननु गोत्व उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेधः ।
अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतोः ॥ ११४
इति चेन्न विकल्पनासहत्वात् किमु खण्डस्य तु केवले निषेधः ।
उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसत्त्यभावात् ॥ ११५
न हि जास्वपि खण्डके प्रसक्तः परमुण्डस्त्विति संपसत्त्यभावः ।
चरमोऽपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥ ११६
स्वविशेषणभूतगोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात् ।
तदिहोदित हेतु सचतोऽस्य व्यभिचारो दृढवज्रलेप एव ।
ननु भातितरामुपाघिरवादलदेतद्वयवहर्तृतेति चेन्न ।
अहमोऽनुभवेन साधनव्यापकभावादवगत्यनन्तरं च ॥
ननु तद्व्यवहारसंछिदाया इह तत्केन कमित्यनेन मुक्तौ ।
श्रुतिवाक्यगतेन संमतीतेर्व्यवहर्तुर्न कथं छिदेति चेन्न ॥
तदिदं घटते मतेऽस्मदीये तदबोधोल्लसितत्वतोऽखिलस्य ।
तदबोधलये लयोपपत्तेर्जगतः सत्यतया छिदा न ते स्यात् ॥
ननु पञ्चसु तु स्थलेषु भेदो ह्यभिदा नो तु शरीरदेहिनोस्ते ।
प्रथित स्थल पञ्चकेतरत्वात् फलिता ह्यत्र तथा च हेत्वसिद्धिः ॥ १२१
इति चेन्न विकल्पनासहत्वान्मिलितानां भिदभेदतन्त्रता किम् ।
उत वा पृथमेव तत्र नाऽऽयो मिलिताः पञ्च न हि कचिद्यतः स्युः ॥
चरमोऽपि न युज्यते तदाऽङ्गाङ्गिक भावस्य च तन्त्रता न किं स्यात् ।
न च योजकगौरवं च दोषः प्रकृते तस्य तवापि सम्मतत्वात् ॥ १२३
अपि चान्यतमस्य जातितद्वत्प्रभृतीनां घटकत्व आग्रहश्चेत् ।
अपि सोऽत्र न दुर्लभ चिदात्माङ्गकयो: कारणकार्यभावभावात् ॥ १२४
न च वाच्यमिदं परात्मजत्वात्सकलस्यापि न जीवकार्यतेति ।
तदभेदत एव सर्वकस्याप्युपपत्ते रिह जीवकार्यतायाः ॥ १२५<noinclude></noinclude>
pblpm4f27o1j69nz68ekfsw26mxllct
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६९
104
125632
342256
2022-08-02T07:39:10Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १५] आचार्यकृतदिग्विजयवर्णनम् तदसिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् । भ्रमधीममितित्व वे दिनोऽतस्तक न भ्रान्तिपदार्थ एव सिध्येत् ॥ १२६ अप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १५]
आचार्यकृतदिग्विजयवर्णनम्
तदसिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् ।
भ्रमधीममितित्व वे दिनोऽतस्तक न भ्रान्तिपदार्थ एव सिध्येत् ॥ १२६
अपि च भ्रम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽसौ ।
परिणाम इहाssदिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ॥ १२७
ननु रक्ततमप्रसूनयोगात् स्फटिके संस्फुरणं यथाऽरुणिनः ।
भ्रमसंयुतचित्तयोगतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात् ॥ १२८
इति चेदयमीरयाऽऽत्मयोगो भ्रमणस्याऽऽश्रित एष सन्नसन्वा ।
प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शुन्यकत्वात् ॥ १२९
चरमोऽपि न युज्यतेऽपरोक्ष पथन स्यानुपपद्यमानतायाः ।
परिणाम विशेष आत्मनोऽसौ भ्रम इत्येष न युज्यतेऽन्त्यपक्षः ॥ १३०
असभागतयात्मनो निरस्तेतरयुक्तेः परिणत्ययोग्यतायाः ।
परिणत्ययुजेश्च योग्यतायामपि बुद्ध्याकृतितश्चिदात्मनोऽस्य ॥ १३१
न हि नित्य चिदाश्रयपतीचः परिणामः पुनरन्य चित्स्वरूपः ।
गुणयो: समुदायगत्ययोगाद्गुणतावान्तरजातितः सजात्योः ॥
युगपत्समवैति नो हि शौक्लयद्वयकं यत्र च कुत्रचियदेतत् ।
ननु चिन्न गुणो गुणी तथा च प्रसरेन्नोदितदुष्टतेति चेन्न ॥
कटकाश्रयभूतदीप्तहेनो रुचकाधारकभाववत्तथैव ।
अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाधारतया स्थितेरयोगात् ॥ १३४
न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्त्यसंभवेऽपि ।
भ्रमसंज्ञितवस्त्वसंभवेन भ्रमसंपादित संस्कृते रयोगात् ॥ १३५
अपि नाग्रहणं चितेरभावश्चितिरूपग्रहणस्य नित्यतायाः ।
तदसंभवतो न वृत्यभावस्तदभावेऽपि चिदात्मनोऽवभासात् ॥ १३६
न च भञ्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य ।
इति वाच्यमखण्डवृत्तिरूद्वेश्वरबोधस्य निवर्तकत्वयोगात् ॥<noinclude></noinclude>
rtfe0v65aspcik61j44n1r72i537zl0
पृष्ठम्:तपतीसंवरणम्.djvu/७२
104
125633
342259
2022-08-02T07:50:32Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
मुउ सेदकणिओचिदाओ रदणसुमणोणअणेहिं ओळो-
कोंन्ति विअ तुमं मअगपरवसाओ हेममईओ वणळदा-
कण्णआओ | तकमि एवं तवणवणं ति ।
राजा- सखे ! सम्यगुपलक्षितम् । इयं हि-
आपाटलं किसलयाधरमर्पयन्ती
व्यावृण्वती मधुपझङ्कृतिसीत्कृतानि ।
अभ्याश चूतमरविन्दकुचोपपीड-
मत्यायतं समुपगूहति कल्पवही ॥ ४ ॥
मुकुत्दकणिकाचित सुनोनयनरवलोकयन्तीव त्वां मदनपरवशा
हेममयो वनलताकन्यकाः | तर्कयाम्येतत् तपनवन मिति ।
अथ चितानुसारी नर्मसांचवः सविस्मयं वनमालोक्य 'तद्विनोदनक्षमं
बनोद्देशमि ति पूर्वोत्तमनुसृत्य तदनुगुणं वर्णयति एदाओ इत्यादि । अदृष्टपूर्वा
इति । कल्पलतात्वेनान्यत्रालभ्यत्वात् । एतां वनलताकन्या: मदनपरवशास्त्वाम-
बोकमती. त्यापेक्षा रखनुमनोनयनैः इन्द्रनीलादिरलमयसुमनोभि-
रेव नयनैः । नयनानां करणत्वकथनं विशिष्टापशेषतया | कल्पलताकुसुमानां
रत्नत्वात् तथोक्तिः । अत एव मौक्ति मुकुलम्बदकणिकाचिता इति मौक्ति-
कल्यानां मुकुलानां स्वेदककात्यारोपः । मन्दसमीरवेपितामय इति कोमलत्वा-
न्मृदुमारुत वर्गेन सर्वाङ्ग वलनःद् वेपथुनमारोप | हेममय्य इति । लतानां तद्रूप-
वाङ्, आरोपेऽपि हे ममर्यात्व मलङ्काराईना घटते । त्वामिति । अतिक्रमनीयरूपत्वात्त-
थावलोकनयोग्यत्वम् । अत्र मदनपा वश्यानुभावरूपतया स्वेदवेपथुसमारोपः । त-
त्राचेतनेष्वप्येवमुतेक्षितुं योग्यत्वे अन्यत्र भवतः काम्यत्वं किं कथ्यताम् इति
प्रशंसा |
-
इति तत्य चित्तानुसारि बचनमाका श्लाघापूर्व संवदति-सखे इत्यादि ।
सररुवीथीचङ्क्रमेण तब मनोवृत्तिः मत्प्रीतेः पुरःसरीभवति । अतः सम्यगुपल-
क्षितम् । एतासां कल्पवल्लीनाम् एता रसवत्योऽवस्थाः प्रकाशन्त इति सम्यक्तम् ।
१. 'आइदा' इति ख-ग. पाठः २. 'न्तीओ वि' इति घ. पाठः ३. 'ओ। ता त इति ख. पाठः,<noinclude></noinclude>
5ecfandakyrowfcy287i68f4jqew17m
342261
342259
2022-08-02T08:01:13Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
मुउ सेदकणिआचिदाओ रदणसुमणोणअणेहिं ओळो-
कअन्ति विअ तुमं मअगपरवसाओ हेममईओ वणळदा-
कण्णआओ | तकमि एवं तवणवणं ति ।
राजा- सखे ! सम्यगुपलक्षितम् । इयं हि-
आपाटलं किसलयाधरमर्पयन्ती
व्यावृण्वती मधुपझङ्कृतिसीत्कृतानि ।
अभ्याश चूतमरविन्दकुचोपपीड-
मत्यायतं समुपगूहति कल्पवही ॥ ४ ॥
मुकुत्दकणिकाचिता सुनोनयनरवलोकयन्तीव त्वां मदनपरवशा
हेममयो वनलताकन्यकाः | तर्कयाम्येतत् तपनवन मिति ।
अथ चितानुसारी नर्मसचिवः सविस्मयं वनमालोक्य 'तद्विनोदनक्षमं
बवोद्देशमि ति पूर्वोत्तमनुसृत्य तदनुगुणं वर्णयति एदाओ इत्यादि । अदृष्टपूर्वा
इति । कल्पलतात्वेनान्यत्रालभ्यत्वात् । एतां वनलताकन्या: मदनपरवशास्त्वाम-
वलोकयतीवेत्यागेपशेषतयोत्पेक्षा रत्ननुमनोनयनैः इन्द्रनीलादिरलमयसुमनोभि-
रेव नयनैः । नयनानां करणत्वकथनं विशिष्टारोपशेषतया | कल्पलताकुसुमानां
रत्नरूपत्वात् तथोक्तिः । अत एव मौक्तिक मुकुलस्वेदकणिकाचिता इति मौक्ति-
कमयानां मुकुलानां स्वेदककात्यारोपः । मन्दसमीरवेपिताङ्गय इति कोमलत्वा-
न्मृदुमारुत वर्गेन सर्वाङ्गचलनाद् वेपथुनमारोप | हेममय्य इति । लतानां तद्रूप-
त्वाद्, आरोपेऽपि हेममयीत्वमलङ्कारादिना घटते । त्वामिति । अतिक्रमनीयरूपत्वात्त-
थावलोकनयोग्यत्वम् । अत्र मदनपारवश्यानुभावरूपतया स्वेदवेपथुसमारोपः । त-
त्राचेतनेष्वप्येवमुत्प्रेक्षितुं योग्यत्वे अन्यत्र भवतः काम्यत्वं किं कथ्यताम् इति
प्रशंसा |
-
इति तस्य चित्तानुसारि वचनमाकर्ण्य श्लाघापूर्वं संवदति-सखे इत्यादि ।
सरसवीथीचङ्क्रमेण तव मनोवृत्तिः मत्प्रीतेः पुरःसरीभवति । अतः सम्यगुपल-
क्षितम् । एतासां कल्पवल्लीनाम् एता रसवत्योऽवस्थाः प्रकाशन्त इति सम्यक्तम् ।
१. 'आइदा' इति ख-ग. पाठः २. 'न्तीओ वि' इति घ. पाठः ३. 'ओ। ता त इति ख. पाठः,<noinclude></noinclude>
e4ut7pef7d9fdcqv9yunjhvyvxidm1b
पृष्ठम्:तपतीसंवरणम्.djvu/७३
104
125634
342262
2022-08-02T08:04:57Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
विदूषकः - (क) ही ही सिविगेवि अरुवाणि एआरिसाणि
दक्खन्तरस आसा मे आती पुच्चम्पत्थुअं अम्बरगमणं
पि कदाइ सम्भवित्सदि त्ति ।
राजा - (स्पर्शमनिनीय) प्रत्यासन्नेन गोविन्दनन्दिरेण भवितव्यम् ।
तथा हि
(क) ही ही स्वप्नेऽप्यदृष्टयेतादृशानि पश्यत आशा मे आसीत् पूर्वप्रस्तु-
तमम्बरगमनमपि कदाचित् सम्भविष्यतीति ।
ममाप्येवं मतिः स्फुरति । इसं कसली पुगे वर्तमान तथापि हृदयवाहाय
सुलक्षा कल्पवला कानिनो । अभ्याशचूतन अभ्य शतं चूतं कानुकम् | सनुपगृह, त
सम्यगुपगूहति । सम्यक्तं सम्प्रयोगातंरण चाहत्वम् । तदाह- किल्ला निति ।
किसलयमेवाधरमित्यारोपः। तच्छेपतया आपाटलग्रहणम् | अर्पय ती ग्रहणानुगु-
ण्येन ददतीति तत्काले विशेषणम् । तत्रापि संपयोगा तरेणोन कारः कथ्यते -
मधुपझकृतिसीत्कृतानीति | मधुपरिव सांकृतानि विशेषान् । व्या
वृण्वती स्पष्टयन्ती । अत्रोपगूहनत्याधरार्पणेन तस्य सीत्कारेण च सौभाग्य मिति
मत्वा समुपगूहतीत्युक्तन् । उपगूहनप्रकारमाह - अरविन्दकुवोपपीडमिति । अर-
विन्दरूपाभ्यां कुचाभ्यां पीडयित्वा । कल्पवल्ली सर्वकु उमाना सम्भवादवि
न्दस्योपपत्तिः । अनेनोरगुइन्स्य गाढत्वं प्रकाशितम् । अत्र किसलय यावरत्वेन
मधुपझङ्कृतेः सीत्कारत्वेनारविन्दस्य कुचत्वेनारीवस्य शाब्दला कल्पचल्ल्या
नाथिकात्वस्य चूतस्य नायकत्वस्य चारोपे आर्थत्वादकोशविवर्त्तिरूपकमिदम् ।
अत्रोपगूहने कर्तृत्वनिर्देशात् चूतनायकत्यासन्नवर्त्तित्वा बारोपितायःः मौढनायिकावं
स्वाधीनपतिकात्वं च स्फुरति ॥ ४ ॥
स्वप्नेऽप्यदृष्टपूर्वाणीति । अत्यर्थमसम्भावनीयानीत्यर्थः । ईदृशानि कल्प-
लताप्रभृतीनि पश्यतो मे आशा आसीत्, पूर्वप्रस्तुतं भवता प्रतिक्षितम् अम्बरग-
मनमपि विधिवशात् कदाचिद् भविष्यतीति शृङ्गारोपस्कारकत्वेन हायकथनम् |
अथ धूपानुविद्धसुरभिसमीरपणन प्रदातान्निध्यं परिकल्प्या-
ह-प्रत्यासन्नेनेति । गोविन्दमान्दरेण पूर्व त्वया प्रस्तुतेन सन्निहितेन भवितव्यनिति
१. 'शे रूपांयेत्वा प्र' इति ख. पाठः. २ 'कुतः' इति ख. पाठः,<noinclude></noinclude>
ofiswptppm3nvcu36l2kpgn87qpx0md
342264
342262
2022-08-02T08:21:08Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
विदूषकः - (क) ही ही सिविणेवि अदिट्ठपुरूवाणि एआरिसाणि
दक्खन्तस्स आसा मे आती पुव्चप्पत्थुअं अम्बरगमणं
पि कदाइ सम्भवित्सदि त्ति ।
राजा - (स्पर्शमनिनीय) प्रत्यासन्नेन गोविन्दनन्दिरेण भवितव्यम् ।
तथा हि
(क) ही ही स्वप्नेऽप्यदृष्टपूर्वाण्येतादृशानि पश्यत आशा मे आसीत् पूर्वप्रस्तु-
तमम्बरगमनमपि कदाचित् सम्भविष्यतीति ।
ममाप्येवं मतिः स्फुरति । इसं कल्पपल्ली पुरो वर्तमान तथापि हृदयसंवादाय
सुलक्षा कल्पवल्ली कामिनी । अभ्याशचूतन अभ्य शतं चूतं कामुकम् | समुपगूहति
सम्यगुपगूहति । सम्यक्तं सम्प्रयोगातेरण चारूत्वम् । तदाह- किसलयाघमिति ।
किसलयमेवाधरमित्यारोपः। तच्छेषतया आपाटलग्रहणम् | अर्पयाती ग्रहणानुगु-
ण्येन ददतीति तत्काले विशेषणम् । तत्रापि संप्रयोगा तरेणोपकारः कथ्यते -
मधुपझकृतिसीत्कृतानीति | मधुपझङ्कृतिरेव सीत्कृतानि मणितरूसविशेषान् । व्या
वृण्वती स्पष्टयन्ती । अत्रोपगूहनत्याधरार्पणेन तस्य सीत्कारेण च सौभाग्य मिति
मत्वा समुपगूहतीत्युक्तम् । उपगूहनप्रकारमाह - अरविन्दकुचोपपीडमिति । अर-
विन्दरूपाभ्यां कुचाभ्यां पीडयित्वा । कल्पवल्लीषु सर्वकुसुमााना सम्भवादवि
न्दस्योपपत्तिः । अनेनोरगूहनस्य गाढत्वं प्रकाशितम् । अत्र किसलयस्याधरत्वेन
मधुपझङ्कृतेः सीत्कारत्वेनारविन्दस्य कुचत्वेनारोपस्य शाब्दत्वात् कल्पवल्ल्या
नायिकात्वस्य चूतस्य नायकत्वस्य चारोपे आर्थत्वादकोशविवर्त्तिरूपकमिदम् ।
अत्रोपगूहने कर्तृत्वनिर्देशात् चूतनायकत्यासन्नवर्त्तित्वा बारोपितायःः प्रौढनायिकात्वं
स्वाधीनपतिकात्वं च स्फुरति ॥ ४ ॥
स्वप्नेऽप्यदृष्टपूर्वाणीति । अत्यर्थमसम्भावनीयानीत्यर्थः । ईदृशानि कल्प-
लताप्रभृतीनि पश्यतो मे आशा आसीत्, पूर्वप्रस्तुतं भवता प्रतिक्षितम् अम्बरग-
मनमपि विधिवशात् कदाचिद् भविष्यतीति शृङ्गारोपस्कारकत्वेन हास्यकथनम् |
अथ धूपानुविद्धसुरभिसमीरस्पर्षध्राणेन प्रस्तुतदवतायतनसान्निध्यं परिकल्प्या-
ह-प्रत्यासन्नेनेति । गोविन्दमान्दरेण पूर्व त्वया प्रस्तुतेन सन्निहितेन भवितव्यनिति
१. 'शे रूपांयेत्वा प्र' इति ख. पाठः. २ 'कुतः' इति ख. पाठः,<noinclude></noinclude>
jikrop4az1ioc0p5zqk4r3g1ghs1gru
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७०
104
125635
342263
2022-08-02T08:12:35Z
Shubha
190
/* अपरिष्कृतम् */ 164 श्रीमच्छङ्करदिग्विजये अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटेते । सकलव्यवहारसङ्करत्वात्तदलं जीव निकाऽपि दुर्लभा ते ॥ इति युक्तिशतैरमर्त्यकीर्तिः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" /></noinclude>164
श्रीमच्छङ्करदिग्विजये
अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटेते ।
सकलव्यवहारसङ्करत्वात्तदलं
जीव निकाऽपि दुर्लभा ते ॥
इति युक्तिशतैरमर्त्यकीर्तिः
श्रुतिभावविरोधिभावभाजं
सुपतीन्द्रं तमतन्द्रितं स जित्वा ।
विमतग्रन्थममन्थरं ममन्थ ||
इति भास्करदुर्मतेऽभिभूते भगवत्पादकथासुधा प्रससे ।
घनवार्षिकवारिवाइजाले विगते शारदचन्द्रचन्द्रिकेव ||
[पञ्चदशः
१३८
१३९
१४०
स कथाभिरवन्तिषु प्रसिद्धान् विबुधान् बाणमयूरदण्डिमुख्यान |
शिथिलीकृत दुर्मताभिमानान्निजभाष्यश्रवणोत्सुकांचकार ||
१४१
प्रतिपद्य तु बाहूलिकान् महर्षी विनयिभ्य: प्रविवृण्वति स्वभाष्यम् ।
अवदन्नसहिष्णवः प्रवीणा: समये केचिदथाऽऽर्हताभिधाने ।। १४२
ननु जीवमजीवमात्रत्रं च श्रितवत्संबरनिर्जरौ च बन्धः ।
अपि मोक्ष उपैषि सप्तसंख्यान्न पदार्थान् कथमेव सप्तभङ्गया ॥ १४३
कथयाऽऽहंत जीवमस्तिकार्य स्फुटमेवंविध इत्युवाच मौनी ।
अवदत्स च देहतुल्यमानो दृढकर्माष्टकवे टितश्च विद्वन् । १४४
अमहाननणुर्घटादिवत्स्यात्स न नित्योऽप च मानुषाच्च देहात् ।
गजदेहमयन्विशेन्न कृत्स्नं प्रविशेच्च प्लुषिदेहमप्यकृत्स्नः ॥ १४५
उपयान्ति च केचन प्रतीका महता संहननेन सङ्गमेऽस्य |
अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसम: समश्रुतेश्च ॥
उपयन्त इमे तथाऽपयन्तो यदि वर्ष्णेव न जीवतां भजेयुः ।
प्रभवे पुरनात्मनः कथं ते कथमात्मावयवाः प्रयन्तु तस्मिन् ||
जनितारहिता: क्षयेण हीना: समुपायान्त्यपयान्ति चाऽऽत्मनस्ते ।
अमुकोपचितः प्रयाति कृत्स्नं त्वमुचपचितः प्रयात्यकृत्स्नम् ||
१४७
१४६
किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुद्धपत्या |
वपुरुन्मथितं भवेत्तु पूर्वे बत कात्स्ये॑न वपुर्न चेतयेयुः ॥ १४९<noinclude></noinclude>
mh3avrfbricwgkzcw25fnhixauaiqzo
पृष्ठम्:तपतीसंवरणम्.djvu/७४
104
125636
342265
2022-08-02T08:21:41Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>६०
तपतासवरण
सम्मूर्च्छन्महिषासधूपकलिकाधूम्राः पयोरेणुभिः
शुभ्राः कुङ्कुमकेप्सरारुणरुचः कर्पूरचूर्णस्पृशः ।
आघाता मदमञ्जुलैरालिकुलैरत्माकमध्वक्लमं
लुम्पन्तः शिशिरा वनान्तमरुतो लिम्पन्ति नासापुटम् ॥ ५ ॥
(उभौ परिक्रामतः )
-
तल्लक्षणमाह – सम्मूछेदित्यादि । बनान्तमरुतः नासापुटं लिम्पन्ति । वना-
न्ताश्रयत्वेन शैत्यादिगुणसग्बन्धः प्रकाश्यते । नासापुटं लिम्पन्ति व्याप्नुवन्ति ।
अनेन मरुतां सांक्रामिकेन सौरभ्यगुणेन घ्राणेन्द्रियप्रियत्वं प्रकाश्यते । तदनुगुणं
विशिनष्टि – सम्मूर्च्छदित्यादि । सम्मूर्च्छन्त्या वर्द्धमानया महिषाक्षधूपकलिकया
गुग्गुलुसम्पादितघूरकलया धूपांशेन धूम्राः कृष्णवर्णाः । अत्र धूपस्य नासापुट-
व्यातिशेषतया सुरभित्व वक्तव्ये तदनुक्तसिद्धमिति मत्वा विचित्रवर्ण प्रतिपादनसं-
रम्भेण धूम्रा इत्येवोक्तं, 'धर्म धर्म बोरे कतरानिर्देशेऽन्यत्य संवित् साहचर्यादि' ति
धूपत्य वर्णे निर्दिष्टे सुत्र भित्वमनुक्तसिद्धमिति । तदनुसारेण लिम्पन्तीत्युक्तम् | धूप-
कलिका सौरभ्येण सङ्क्रा तेन मरुतां सौरभ्यं, तेनाघ्रातव्यत्वं, तेन गोविन्दमन्दिरस्य
प्रत्यासन्नत्वनिश्चय इति वन्तुस्थितिः । पुनः सांक्रामिकं वर्णातरं प्रतिपादयति-
पयारेणुभिः शुभ्राः पयोरेणुभिः अर्थज्जलाशयसगृहीतैः जलशीकरैः शुभ्राः घ
वलाः । तथा कुङ्कुमकेसरारुणरुचः कुङ्कुमकेसरैः कुङ्कुमकेदारगृहीतैः केसरै-
ररुणरुचः । अत्र स्पर्शगुणस्य वायोः साङ्क्रामिका विचित्रा धूम्रतादिगुणा
उपचरिताः । तथा कर्पूरचूर्ण पृशः परिपाकं गतस्य वायुसंबन्धात् स्फुटितकोशस्य
कर्पूरस्य चूर्णत्वं भवति, ड्राहिणः । अत्र साङ्क्रामिकं धावल्यं सौरभ्यं च गम्यते।
तत्र सौरभ्यं नासापुटलेपनोपयोगि । धावल्यं विचित्रवर्णतोपयोगि । मदमञ्जुलैः
प्रधुमदेन मधुरनाईः अलिभिः परिमलानुसारित्वादाघ्राताः । अत्र वायोः सौरभ्य-
ए॒पयोगि । अस्माकमध्वक्लमम् अतिदूराध्वगमनेन श्रमं, लुम्पतः अपनयन्तः, शि-
शिराः शीतलाः वनप्रमरपोरेगु नम्बन्धादिना । अत्र स्पर्शगुणस्य वायोः साङ्क्रा
मिकविचित्रवर्ण-फुरणेन न नाविध मौरभप्रसरणालिकुलनिनदादिशब्दप्रसरेण चेन्द्रि
यान्तराकर्षकत्वेन सौभाग्यं प्रतिपादितम् || ५ ||
१
१. 'म् ।पि' इति घ. पाटः.<noinclude></noinclude>
01k2xr5f4jljnvmv3m9xha8syinpiki
342266
342265
2022-08-02T08:29:24Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>६०
तपतीसवरण
सम्मूर्च्छन्महिषासधूपकलिकाधूम्राः पयोरेणुभिः
शुभ्राः कुङ्कुमकेप्सरारुणरुचः कर्पूरचूर्णस्पृशः ।
आघ्राता मदमञ्जुलैरलिकुलैरत्माकमध्वक्लमं
लुम्पन्तः शिशिरा वनान्तमरुतो लिम्पन्ति नासापुटम् ॥ ५ ॥
(उभौ परिक्रामतः )
-
तल्लक्षणमाह – सम्मूर्च्छेदित्यादि । वनान्तमरुतः नासापुटं लिम्पन्ति । वना-
न्ताश्रयत्वेन शैत्यादिगुणसम्बन्धः प्रकाश्यते । नासापुटं लिम्पन्ति व्याप्नुवन्ति ।
अनेन मरुतां सांक्रामिकेन सौरभ्यगुणेन घ्राणेन्द्रियप्रियत्वं प्रकाश्यते । तदनुगुणं
विशिनष्टि – सम्मूर्च्छदित्यादि । सम्मूर्च्छन्त्या वर्द्धमानया महिषाक्षधूपकलिकया
गुग्गुलुसम्पादितघूपकलया धूपांशेन धूम्राः कृष्णवर्णाः । अत्र धूपस्य नासापुट-
व्याप्तिशेषतया सुरभित्व वक्तव्ये तदनुक्तसिद्धमिति मत्वा विचित्रवर्ण प्रतिपादनसं-
रम्भेण धूम्रा इत्येवोक्तं, 'धर्मिधर्मयोरेकतरानिर्देशेऽन्यस्य संवित् साहचर्यादि' ति
धूपस्य वर्णे निर्दिष्टे सुरभित्वमनुक्तसिद्धमिति । तदनुसारेण लिम्पन्तीत्युक्तम् | धूप-
कलिका सौरभ्येण सङ्क्रा तेन मरुतां सौरभ्यं, तेनाघ्रातव्यत्वं, तेन गोविन्दमन्दिरस्य
प्रत्यासन्नत्वनिश्चय इति वन्तुस्थितिः । पुनः सांक्रामिकं वर्णातरं प्रतिपादयति-
पयोारेणुभिः शुभ्राः पयोरेणुभिः अर्थज्जलाशयसगृहीतैः जलशीकरैः शुभ्राः ध
वलाः । तथा कुङ्कुमकेसरारुणरुचः कुङ्कुमकेसरैः कुङ्कुमकेदारगृहीतैः केसरै-
ररुणरुचः । अत्र स्पर्शगुणस्य वायोः साङ्क्रामिका विचित्रा धूम्रतादिगुणा
उपचरिताः । तथा कर्पूरचूर्णस्पृशः परिपाकं गतस्य वायुसंबन्धात् स्फुटितकोशस्य
कर्पूरस्य चूर्णत्वं भवति, ड्राहिणः । अत्र साङ्क्रामिकं धावल्यं सौरभ्यं च गम्यते।
तत्र सौरभ्यं नासापुटलेपनोपयोगि । धावल्यं विचित्रवर्णतोपयोगि । मदमञ्जुलैः
मधुमदेन मधुरनादैः अलिभिः परिमलानुसारित्वादाघ्राताः । अत्र वायोः सौरभ्य-
ए॒पयोगि । अस्माकमध्वक्लमम् अतिदूराध्वगमनेन श्रमं, लुम्पतः अपनयन्तः, शि-
शिराः शीतलाः वनप्रमरपोरेगु नम्बन्धादिना । अत्र स्पर्शगुणस्य वायोः साङ्क्रा
मिकविचित्रवर्णस्फुरणेन नानाविधसौरभप्रसरणालिकुलनिनदादिशब्दप्रसरेण चेन्द्रि
यान्तराकर्षकत्वेन सौभाग्यं प्रतिपादितम् || ५ ||
१
१. 'म् ।पि' इति घ. पाटः.<noinclude></noinclude>
6llpewhrmc5fxdbxl6dprz7qbw5x3gy
पृष्ठम्:तपतीसंवरणम्.djvu/७५
104
125637
342267
2022-08-02T08:30:02Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
विदूषकः---(क) भो सम्पत्तह्म देवमन्दिरं। ता पविसिअ पणमह्म।
राज --- (प्रवेशं रूपयित्वा बद्धाञ्जलिः प्रणमन्)
धृताषाढं शश्वच्छुचि शबलकृष्णाजिनधरं
शिखाबद्धग्रन्थि क्रतुवरनुतिव्यापृतमुखम् ।
दधद् ब्राह्मं सूत्रं कटितटलुठन्मौञ्जिरशननं*
हूसीयो वन्देऽहं वनजनयनं वामनवपुः ॥ ६ ॥
विदूषकः - (ख) भो ! तुज्झ ळिहिदक्खराए जीहाए वअणप्फु-
ळ्ळेहि अचिदो देव्यो। अणक्खरविभवो अहं केवळकुसु-
माणि आणीअ अच्चिस्सं । (निष्क्रान्तः)
(क) भो सम्प्राप्ताः स्त्रो देवमन्दिरम् । तत् प्रविश्य प्रणमावः ।
(ख) भो तब लिखिताक्षरया जिह्वया वचनफुल्लैरर्चितो देवः । अनक्षरविभवोऽहं
केवलकुसुमान्यानी यार्चेिप्यामि ।
एवं देवमन्दिरस।न्निध्यं निश्चित्य तद्वचनानुसारेण प्रविश्य प्रतिमायां स्व-
स्वरूपं भावयित्वाह — धृताषाढमित्यादि । अहं वामनवपुः वन्दे । घृताषाढमि-
त्यादिना ध्यानालम्बनत्वेन स्वरूपकथनम् । आषाढो दण्डः । शश्चच्छुाचे नित्य-
शुद्धं मायातीतत्वात् । शवलकृष्णाजिनधरमित्यनेन शोभातिशयः प्रकाशितः ।
शिखाबद्धग्रन्थि शिखायां सम्पादितग्रन्थि । ऋतुवरस्य बलियज्ञस्य नुतौ सामगाने
व्यापृतमुखम् । अनेन सान्निध्यनिर्वहणोद्यतत्वं प्रकाश्यते । दधद् ब्राह्मं सूत्रमि-
त्यनेन कर्मकाण्डप्रवृत्तत्वं प्रार्थनानुगुणं सूच्यते । कटितटे श्लिप्यन्ती मौञ्जी मेखलैव
रशना कटिसूत्रं यस्य | वनजं जलजम् ॥ ६ ॥
लिखिताक्षरयेति । जिह्वायामक्षराणि लिखितान्येव, अन्यथा कथं झटिति
तेषां प्रसर इति युक्तिकल्पनम् । वचनफुल्लैरिति । अर्चनसाधनत्वेन वचनानां
फुल्लत्वारोपः ॥
अथ देवस्य सपर्याविधानं सावधानं निरीक्ष्याह
१. 'रं । प' इति ख. ग. पाठ: २. 'जा साज' इति ख. पाठः.
* ‘ङयापोः’ (६-३-६३) इति बहुलग्रहणान्मौज्जीशब्दे ह्रस्वः समर्थ्यः । ‘मौजरशनम्' इति
वा. पाठः.<noinclude></noinclude>
4abnrs3szi0ok4exranic9r3cmrpl1z
पृष्ठम्:अद्भुतसागरः.djvu/३५४
104
125638
342275
2022-08-02T09:43:22Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ <small>आथर्वणाद्भुते ।</small> {{bold|<poem>दिवा पतति योल्का सा हन्याद्देशं सभूपतिम् । महाशान्तिं तत्र कुर्यादमृतां विश्वभेषजीम् ॥</poem>}} <small>एतदपि दिवापतितमहोल्कापरम् । तत्रैव ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left={{bold|३४२}}|center={{bold|अद्भुतसागरे}}}}</noinclude><small>आथर्वणाद्भुते ।</small>
{{bold|<poem>दिवा पतति योल्का सा हन्याद्देशं सभूपतिम् ।
महाशान्तिं तत्र कुर्यादमृतां विश्वभेषजीम् ॥</poem>}}
<small>एतदपि दिवापतितमहोल्कापरम् ।
तत्रैव ।</small>
{{bold|<poem>दिवोल्कायां नृपो ज्ञात्वा वरेद्विप्रं सुशिक्षितः ।
दत्वा ग्रामवरं चास्मै शान्तिकर्म प्रवर्त्तयेत् ॥</poem>}}
{{bold|<poem>वृतः स गत्वाऽरण्यार्धं दीक्षामादित्यदैवताम् ।
गृहीत्वा नवरात्रं त तपेन्मलाशनो यतः ॥</poem>}}
{{bold|<poem>फलाशनो वा शाकाशो पिबेद्गव्यं पयोऽथ वा ।
नवाहान्ते त्रिरात्रं त सलिलेनैव वर्त्तयेत् ॥</poem>}}
{{bold|<poem>प्रागुदक्प्रवणे देशे रमणीयेऽथ वा पुनः ।
आरण्यमुपयुञ्जानश्चरेद्दीक्षां समाहितः ॥</poem>}}
{{bold|<poem>महीक्षितश्चरेन्नित्यं बलिं द्वादशरात्रिकम् ।
समन्ताद्यो विपक्षश्च विदूरश्व महासुरः ॥</poem>}}
{{bold|<poem>तथा समरसश्चैव एतेषां निर्दिशोद्बलिम् ।
आपूपं भक्तसहितं शूर्पे सचरुमेव च ॥</poem>}}
{{bold|<poem>रक्षेभ्यो रुधिरं दद्यादुहुद्धमृतकाश्च ये ।
सप्तधेन्वादिकानेतान् सम्भारानुपकल्पयेत् ॥</poem>}}
{{bold|<poem>श्वेतां धेनुं लोहितां च कृष्णां च कपिलां तथा ।
वह्निस्वरूपां च तथा बहुरूपां च सप्तमीम् ॥</poem>}}
{{bold|<poem>सुवर्णनाभं कुर्वीत् ताम्रपात्रं सुविस्तरम् ।
ताम्रस्रुवं शुक्लकृष्णा व्रीहीश्चैवोपकल्पयेत् ॥
</poem>}}
भृग्वङ्गिरोविदम् ।इति त पु. पा । 1 घृतमक्षतमेव इति क. 1<noinclude></noinclude>
ia4oyupahedbkxe5h4jagrpfu95q8xr
342277
342275
2022-08-02T09:45:58Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left={{bold|३४२}}|center={{bold|अद्भुतसागरे}}}}</noinclude><small>आथर्वणाद्भुते ।</small>
{{bold|<poem>दिवा पतति योल्का सा हन्याद्देशं सभूपतिम् ।
महाशान्तिं तत्र कुर्यादमृतां विश्वभेषजीम् ॥</poem>}}
<small>एतदपि दिवापतितमहोल्कापरम् ।
तत्रैव ।</small>
{{bold|<poem>दिवोल्कायां नृपो ज्ञात्वा वरेद्विप्रं सुशिक्षितः ।
दत्वा ग्रामवरं चास्मै शान्तिकर्म प्रवर्त्तयेत् ॥</poem>}}
{{bold|<poem>वृतः स गत्वाऽरण्यार्धं दीक्षामादित्यदैवताम् ।
गृहीत्वा नवरात्रं त तपेन्मलाशनो यतः ॥</poem>}}
{{bold|<poem>फलाशनो वा शाकाशो पिबेद्गव्यं पयोऽथ वा ।
नवाहान्ते त्रिरात्रं त सलिलेनैव वर्त्तयेत् ॥</poem>}}
{{bold|<poem>प्रागुदक्प्रवणे देशे रमणीयेऽथ वा पुनः ।
आरण्यमुपयुञ्जानश्चरेद्दीक्षां समाहितः ॥</poem>}}
{{bold|<poem>महीक्षितश्चरेन्नित्यं बलिं द्वादशरात्रिकम् ।
समन्ताद्यो विपक्षश्च विदूरश्व महासुरः ॥</poem>}}
{{bold|<poem>तथा समरसश्चैव एतेषां निर्दिशोद्बलिम् ।
आपूपं भक्तसहितं शूर्पे सचरुमेव च ॥</poem>}}
{{bold|<poem>रक्षेभ्यो रुधिरं दद्यादुहुद्धमृतकाश्च ये ।
सप्तधेन्वादिकानेतान् सम्भारानुपकल्पयेत् ॥</poem>}}
{{bold|<poem>श्वेतां धेनुं लोहितां च कृष्णां च कपिलां तथा ।
वह्निस्वरूपां च तथा बहुरूपां च सप्तमीम् ॥</poem>}}
{{bold|<poem>सुवर्णनाभं कुर्वीत् ताम्रपात्रं सुविस्तरम् ।
ताम्रस्रुवं शुक्लकृष्णा व्रीहीश्चैवोपकल्पयेत् ॥
</poem>}}
{{rule}}<noinclude>भृग्वङ्गिरोविदम् ।इति त पु. पा । 1 घृतमक्षतमेव इति क. 1</noinclude>
r8szt47o2mr86y3jayvz2cn6h4uimyd
342281
342277
2022-08-02T10:05:26Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left={{bold|३४२}}|center={{bold|अद्भुतसागरे}}}}</noinclude><small>आथर्वणाद्भुते ।</small>
{{bold|<poem>दिवा पतति योल्का सा हन्याद्देशं सभूपतिम् ।
महाशान्तिं तत्र कुर्यादमृतां विश्वभेषजीम् ॥</poem>}}
<small>एतदपि दिवापतितमहोल्कापरम् ।
तत्रैव ।</small>
{{bold|<poem>दिवोल्कायां नृपो ज्ञात्वा वरेद्विप्रं सुशिक्षितः <ref>भृग्वङ्गिरोविदम् ।इति त पु. पा. ।</ref> ।
दत्वा ग्रामवरं चास्मै शान्तिकर्म प्रवर्त्तयेत् ॥</poem>}}
{{bold|<poem>वृतः स गत्वाऽरण्यार्धं दीक्षामादित्यदैवताम् ।
गृहीत्वा नवरात्रं त तपेन्मलाशनो यतः ॥</poem>}}
{{bold|<poem>फलाशनो वा शाकाशो पिबेद्गव्यं पयोऽथ वा ।
नवाहान्ते त्रिरात्रं त सलिलेनैव वर्त्तयेत् ॥</poem>}}
{{bold|<poem>प्रागुदक्प्रवणे देशे रमणीयेऽथ वा पुनः ।
आरण्यमुपयुञ्जानश्चरेद्दीक्षां समाहितः ॥</poem>}}
{{bold|<poem>महीक्षितश्चरेन्नित्यं बलिं द्वादशरात्रिकम् ।
समन्ताद्यो विपक्षश्च विदूरश्व महासुरः ॥</poem>}}
{{bold|<poem>तथा समरसश्चैव एतेषां निर्दिशोद्बलिम् ।
आपूपं भक्तसहितं शूर्पे सचरुमेव <ref>घृतमक्षतमेव इति क. ।</ref> च ॥</poem>}}
{{bold|<poem>रक्षेभ्यो रुधिरं दद्यादुहुद्धमृतकाश्च ये ।
सप्तधेन्वादिकानेतान् सम्भारानुपकल्पयेत् ॥</poem>}}
{{bold|<poem>श्वेतां धेनुं लोहितां च कृष्णां च कपिलां तथा ।
वह्निस्वरूपां च तथा बहुरूपां च सप्तमीम् ॥</poem>}}
{{bold|<poem>सुवर्णनाभं कुर्वीत् ताम्रपात्रं सुविस्तरम् ।
ताम्रस्रुवं शुक्लकृष्णा व्रीहीश्चैवोपकल्पयेत् ॥
</poem>}}
{{rule}}<noinclude></noinclude>
aqjmkwf0cl07swzr9w1ay8syx70qgx9
342292
342281
2022-08-02T11:24:58Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left={{bold|३४२}}|center={{bold|अद्भुतसागरे}}}}</noinclude><small>आथर्वणाद्भुते ।</small>
{{bold|<poem>{{gap}}दिवा पतति योल्का सा हन्याद्देशं सभूपतिम् ।
{{gap}}महाशान्तिं तत्र कुर्यादमृतां विश्वभेषजीम् ॥</poem>}}
<small>एतदपि दिवापतितमहोल्कापरम् ।
तत्रैव ।</small>
{{bold|<poem>{{gap}}दिवोल्कायां नृपो ज्ञात्वा वरेद्विप्रं सुशिक्षितः <ref>भृग्वङ्गिरोविदम् ।इति त पु. पा. ।</ref> ।
{{gap}}दत्वा ग्रामवरं चास्मै शान्तिकर्म प्रवर्त्तयेत् ॥</poem>}}
{{bold|<poem>{{gap}}वृतः स गत्वाऽरण्यार्धं दीक्षामादित्यदैवताम् ।
{{gap}}गृहीत्वा नवरात्रं त तपेन्मलाशनो यतः ॥</poem>}}
{{bold|<poem>{{gap}}फलाशनो वा शाकाशो पिबेद्गव्यं पयोऽथ वा ।
{{gap}}नवाहान्ते त्रिरात्रं त सलिलेनैव वर्त्तयेत् ॥</poem>}}
{{bold|<poem>{{gap}}प्रागुदक्प्रवणे देशे रमणीयेऽथ वा पुनः ।
{{gap}}आरण्यमुपयुञ्जानश्चरेद्दीक्षां समाहितः ॥</poem>}}
{{bold|<poem>{{gap}}महीक्षितश्चरेन्नित्यं बलिं द्वादशरात्रिकम् ।
{{gap}}समन्ताद्यो विपक्षश्च विदूरश्व महासुरः ॥</poem>}}
{{bold|<poem>{{gap}}तथा समरसश्चैव एतेषां निर्दिशोद्बलिम् ।
{{gap}}आपूपं भक्तसहितं शूर्पे सचरुमेव <ref>घृतमक्षतमेव इति क. ।</ref> च ॥</poem>}}
{{bold|<poem>{{gap}}रक्षेभ्यो रुधिरं दद्यादुहुद्धमृतकाश्च ये ।
{{gap}}सप्तधेन्वादिकानेतान् सम्भारानुपकल्पयेत् ॥</poem>}}
{{bold|<poem>{{gap}}श्वेतां धेनुं लोहितां च कृष्णां च कपिलां तथा ।
{{gap}}वह्निस्वरूपां च तथा बहुरूपां च सप्तमीम् ॥</poem>}}
{{bold|<poem>{{gap}}सुवर्णनाभं कुर्वीत् ताम्रपात्रं सुविस्तरम् ।
{{gap}}ताम्रस्रुवं शुक्लकृष्णा व्रीहीश्चैवोपकल्पयेत् ॥
</poem>}}
{{rule}}<noinclude></noinclude>
cam8261ne1u6g5cvsm85lfyihxh6d2y
पृष्ठम्:अद्भुतसागरः.djvu/३५५
104
125639
342283
2022-08-02T10:13:34Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ तासां च सप्तधेनूनां क्षीरं संपाद्य यत्नतः । सद्योजातं दधि ततो मन्थानेनाभिमन्थयेत् ॥ इच्छन्ति के चिन्मन्थानं दक्षिणनैव पाणिनां । असद्योजातमपि वा के चिन्मध्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४३}}</noinclude>
तासां च सप्तधेनूनां क्षीरं संपाद्य यत्नतः ।
सद्योजातं दधि ततो मन्थानेनाभिमन्थयेत् ॥
इच्छन्ति के चिन्मन्थानं दक्षिणनैव पाणिनां ।
असद्योजातमपि वा के चिन्मध्यं जगधि |
तदुक्तं नवनीतं तु दिनान्येकादशैव हि ।
रक्षेत् पिपिलीकादिभ्यः सराप्तं त निधापयेत् ॥
तु
हादशेऽहनि संप्राप्तं यत्रोल्का पतिता भवेत् ।
तस्य देशमभित्रज्य हेमशरण तु ॥
प्रतिविध्य परं मृत्यो इति मन्त्रेण मत्रवित् ।
शान्तिवृक्षमयनाथ संदंशन त मृत्तिकाम् ॥
तु
गृहीत्वाऽनवेक्षमाणो गत्वा दक्षिणतः क्षिपेत् ।
हेष्यदेससमीपे वा तां मृदं प्रक्षिपेद्दुधः ॥
अनवेक्षमाणः प्रत्येय अष्टो दिश्याः प्रकल्पयेत् ।
वेदीमध्ये बंदीमेकां सप्तविध्यादिसंभृतः ॥
क्षीरोदनं मध्यमेऽनौ थपयित्वा यथाविधि ।
कामयुक्तेन जुहुयादुपस्ताराभिघारितम् ॥
संपाताना नयेच्छपे ततः पूर्वादिवहिपु ।
होमः प्रदक्षिणं कार्यः संपाताश्चैव पातयेत् ॥
होमः क्षीरोदनैश्चैव यामाहुस्तारका मिति ।
ततः क्षीरोदनात् तस्मान् सार्वपिण्डड्यं ततः ॥
उल्कापातसमीपस्थैः प्राश्नीयात् तु वरैः सह ।
सर्वे च ते वरान् दद्यः प्राश्यकमेपिकल्पकाः ॥
तामेवोपाचरेते सर्वे च द्वादशीं निशाम् ।<noinclude></noinclude>
pnxbpjo0qb5bb5oampr199v68d0xdg7
342290
342283
2022-08-02T11:19:09Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४३}}</noinclude>
{{bold|<poem>तासां च सप्तधेनूनां क्षीरं संपाद्य यत्नतः ।
सद्योजातं दधि ततो मन्थानेनाभिमन्थयेत् ॥
इच्छन्ति के चिन्मन्थानं दक्षिणेनैव पाणिनां ।
असद्योजातमपि वा के चिन्मध्यं जगुर्दधि ।
तदुक्तं नवनीतं तु दिनान्येकादशैव हि ।
रक्षेत् पिपिलीकादिभ्यः सुगुप्तं त निधापयेत् ॥
द्वादशेऽहनि संप्राप्ते यत्रोल्का पतिता भवेत् ।
तस्य देशमभिव्रज्य हेमपुङ्खशरेण तु ॥
प्रतिविध्य परं मृत्यो इति मन्त्रेण मन्त्रवित् ।
शान्तिवृक्षमयेनाथ संदंशेन त मृत्तिकाम् ॥
गृहीत्वाऽनवेक्षमाणो गत्वा दक्षिणतः क्षिपेत् ।
द्देष्यदेससमीपे वा तां मृदं प्रक्षिपेद्बुदः ॥
अनवेक्षमाणः प्रत्येय अष्टौ दिश्याः प्रकल्पयेत् ।
वेदीर्मध्ये वेदीमेकां सप्तविध्यादिसंभृतः ॥
क्षीरोदनं मध्यमेऽग्नौ श्रपयित्वा यथाविधि ।
कामयुक्तेन जुहुयादुपस्ताराभिघारितम् ॥
संपाताना नयेच्छपे ततः पूर्वादिवहिपु ।
होमः प्रदक्षिणं कार्यः संपाताश्चैव पातयेत् ॥
होमः क्षीरोदनैश्चैव यामाहुस्तारकामिति ।
ततः क्षीरोदनात् तस्मान् सार्धपिण्डद्वयं ततः ॥
उल्कापातसमीपस्थैः प्राश्नीयात् तु वरैः सह ।
सर्वे च ते वरान् दद्युः प्राश्यकर्मोपकल्पकाः ॥
तामेवोपाचरेयुस्ते सर्वे च द्वादशीं निशाम् ।</poem>}}<noinclude></noinclude>
883827r7rbl7np5oq32ggf1bjyj0a5f
342291
342290
2022-08-02T11:20:11Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४३}}</noinclude>
{{bold|<poem>तासां च सप्तधेनूनां क्षीरं संपाद्य यत्नतः ।
सद्योजातं दधि ततो मन्थानेनाभिमन्थयेत् ॥
इच्छन्ति के चिन्मन्थानं दक्षिणेनैव पाणिनां ।
असद्योजातमपि वा के चिन्मध्यं जगुर्दधि ।
तदुक्तं नवनीतं तु दिनान्येकादशैव हि ।
रक्षेत् पिपिलीकादिभ्यः सुगुप्तं त निधापयेत् ॥
द्वादशेऽहनि संप्राप्ते यत्रोल्का पतिता भवेत् ।
तस्य देशमभिव्रज्य हेमपुङ्खशरेण तु ॥
प्रतिविध्य परं मृत्यो इति मन्त्रेण मन्त्रवित् ।
शान्तिवृक्षमयेनाथ संदंशेन त मृत्तिकाम् ॥
गृहीत्वाऽनवेक्षमाणो गत्वा दक्षिणतः क्षिपेत् ।
द्देष्यदेससमीपे वा तां मृदं प्रक्षिपेद्बुदः ॥
अनवेक्षमाणः प्रत्येय अष्टौ दिश्याः प्रकल्पयेत् ।
वेदीर्मध्ये वेदीमेकां सप्तविध्यादिसंभृतः ॥
क्षीरोदनं मध्यमेऽग्नौ श्रपयित्वा यथाविधि ।
कामयुक्तेन जुहुयादुपस्ताराभिघारितम् ॥
संपाताना नयेच्छपे ततः पूर्वादिवहिपु ।
होमः प्रदक्षिणं कार्यः संपाताश्चैव पातयेत् ॥
होमः क्षीरोदनैश्चैव यामाहुस्तारकामिति ।
ततः क्षीरोदनात् तस्मान् सार्धपिण्डद्वयं ततः ॥
उल्कापातसमीपस्थैः प्राश्नीयात् तु वरैः सह ।
सर्वे च ते वरान् दद्युः प्राश्यकर्मोपकल्पकाः ॥
तामेवोपाचरेयुस्ते सर्वे च द्वादशीं निशाम् ।</poem>}}<noinclude></noinclude>
1rq8t42ddxzgjjh1yfsgf0ty2psw25p
पृष्ठम्:अद्भुतसागरः.djvu/३५६
104
125640
342293
2022-08-02T11:37:05Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ यथोक्तमालभेनात्र पशुमादित्यदैवतम् ॥ यद्दैवतां चरेद्दीक्षां हविस्तद्दैवतं भवेत् । यथोक्तेन विधानेन वर्षाहोमादिकं चरेत् ॥ सावित्रीशान्तिसश्राद्धैर्विश्व... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३४४|center=अद्भुतसागरे|right}}</noinclude>यथोक्तमालभेनात्र पशुमादित्यदैवतम् ॥
यद्दैवतां चरेद्दीक्षां हविस्तद्दैवतं भवेत् ।
यथोक्तेन विधानेन वर्षाहोमादिकं चरेत् ॥
सावित्रीशान्तिसश्राद्धैर्विश्वकर्माभिरैव न ।
आदित्यनैर्ऋतैर्होमै राष्ट्रं हुत्वा यथाविधि ॥
महाशान्तिं ततः कुर्याद्धोत्रे ग्रामस्वदक्षिणाम् ।
गार्गीये ।
यस्मिन् देशे पतन्त्युल्का भास्करे गगनस्थिते ।
सदेशो राजभृत्यश्च राजा चैव विनश्यति ॥
गगनस्थिते मध्याह्ने स्थित इत्यर्थः ।
यथाऽऽह नारदः ।
उल्का वा पतते विप्र मध्याह्ने चार्धरात्रतः ।
उदये प्रातः सन्ध्यायामपराहे विशेषतः ॥
तद्देशे म्रियते राजादुर्भिक्षं च भवेत् ततः ।
देशस्तत्र विनश्येत षड्डिर्मासैर्न संशयः ॥
अर्धरात्र एव तु यदा उत्तरस्यां दिशि पतति तदा महावर्ष करोति न राजरमणा-
दिकम् ।
तथा च पराशरः ।
सौम्यां दिशमर्धरात्रेऽभिपतति महावर्षमिति । मध्याह्ने तु
यदा सधमोल्कापातो भवति तदा सप्ताहाभ्यन्तरे फलं भवति ।
तथा च मयरचित्रे |
मध्याह्ने चेत् पतेदुल्का ज्वालाधूमसमाकुला |
ससैन्यं सप्तरात्रेण नृपव्यूहं च नाशयेत् ॥
ज्वालासमाकुला ससैन्यं नृपं हन्ति । धूमसमाकुला व्यूहमिति ।
यदुक्तं भार्गवीये ।
मध्याह्न चेत् पतेदुल्का ज्वलन्ती चाग्निसन्निभा |<noinclude></noinclude>
d0ps7b1m0lsbg18t2kswm2twljqff2l
342296
342293
2022-08-02T11:50:30Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३४४|center=अद्भुतसागरे|right}}</noinclude>{{bold|<poem>{{gap}}यथोक्तमालभेनात्र पशुमादित्यदैवतम् ॥
{{gap}}यद्दैवतां चरेद्दीक्षां हविस्तद्दैवतं भवेत् ।
{{gap}}यथोक्तेन विधानेन वर्षाहोमादिकं चरेत् ॥
{{gap}}सावित्रीशान्तिसश्राद्धैर्विश्वकर्माभिरैव न ।
{{gap}}आदित्यनैर्ऋतैर्होमै राष्ट्रं हुत्वा यथाविधि ॥
{{gap}}महाशान्तिं ततः कुर्याद्धोत्रे ग्रामस्वदक्षिणाम् ।</poem>}}
<small>गार्गीये ।</small>
{{bold|<poem>{{gap}}यस्मिन् देशे पतन्त्युल्का भास्करे गगनस्थिते ।
{{gap}}सदेशो राजभृत्यश्च राजा चैव विनश्यति ॥</poem>}}
<small>गगनस्थिते मध्याह्ने स्थित इत्यर्थः ।
यथाऽऽह नारदः ।</small>
{{bold|<poem>{{gap}}उल्का वा पतते विप्र मध्याह्ने चार्धरात्रतः ।
{{gap}}उदये प्रातः सन्ध्यायामपराहे विशेषतः ॥
{{gap}}तद्देशे म्रियते राजादुर्भिक्षं च भवेत् ततः ।
{{gap}}देशस्तत्र विनश्येत षड्डिर्मासैर्न संशयः ॥</poem>}}
<small>अर्धरात्र एव तु यदा उत्तरस्यां दिशि पतति तदा महावर्ष करोति न राजरमणादिकम् ।</small>
<small>तथा च पराशरः ।</small>
सौम्यां दिशमर्धरात्रेऽभिपतति महावर्षमिति । मध्याह्ने तु
यदा सधूमोल्कापातो भवति तदा सप्ताहाभ्यन्तरे फलं भवति ।
तथा च मयूरचित्रे |
{{bold|<poem>{{gap}}मध्याह्ने चेत् पतेदुल्का ज्वालाधूमसमाकुला |
{{gap}}ससैन्यं सप्तरात्रेण नृपव्यूहं च नाशयेत् ॥</poem>}}
ज्वालासमाकुला ससैन्यं नृपं हन्ति । धूमसमाकुला व्यूहमिति ।
यदुक्तं भार्गवीये ।
{{bold|<poem>{{gap}}मध्याह्ने चेत् पतेदुल्का ज्वलन्ती चाग्निसन्निभा |</poem>}}<noinclude></noinclude>
r68r0ha5rq6fh8up1qfdmmqw9xpbvdz
342298
342296
2022-08-02T11:55:14Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३४४|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}यथोक्तमालभेनात्र पशुमादित्यदैवतम् ॥
{{gap}}यद्दैवतां चरेद्दीक्षां हविस्तद्दैवतं भवेत् ।
{{gap}}यथोक्तेन विधानेन वर्षाहोमादिकं चरेत् ॥
{{gap}}सावित्रीशान्तिसश्राद्धैर्विश्वकर्माभिरैव न ।
{{gap}}आदित्यनैर्ऋतैर्होमै राष्ट्रं हुत्वा यथाविधि ॥
{{gap}}महाशान्तिं ततः कुर्याद्धोत्रे ग्रामस्वदक्षिणाम् ।</poem>}}
<small>गार्गीये ।</small>
{{bold|<poem>{{gap}}यस्मिन् देशे पतन्त्युल्का भास्करे गगनस्थिते ।
{{gap}}सदेशो राजभृत्यश्च राजा चैव विनश्यति ॥</poem>}}
<small>गगनस्थिते मध्याह्ने स्थित इत्यर्थः ।
यथाऽऽह नारदः ।</small>
{{bold|<poem>{{gap}}उल्का वा पतते विप्र मध्याह्ने चार्धरात्रतः ।
{{gap}}उदये प्रातः सन्ध्यायामपराहे विशेषतः ॥
{{gap}}तद्देशे म्रियते राजादुर्भिक्षं च भवेत् ततः ।
{{gap}}देशस्तत्र विनश्येत षड्डिर्मासैर्न संशयः ॥</poem>}}
<small><poem>अर्धरात्र एव तु यदा उत्तरस्यां दिशि पतति तदा महावर्ष करोति न राजरमणादिकम् ।</poem></small>
<small>तथा च पराशरः ।</small>
<poem>सौम्यां दिशमर्धरात्रेऽभिपतति महावर्षमिति । मध्याह्ने तु
यदा सधूमोल्कापातो भवति तदा सप्ताहाभ्यन्तरे फलं भवति ।</poem>
<small>तथा च मयूरचित्रे |</small>
{{bold|<poem>{{gap}}मध्याह्ने चेत् पतेदुल्का ज्वालाधूमसमाकुला |
{{gap}}ससैन्यं सप्तरात्रेण नृपव्यूहं च नाशयेत् ॥</poem>}}
<small>ज्वालासमाकुला ससैन्यं नृपं हन्ति । धूमसमाकुला व्यूहमिति ।
यदुक्तं भार्गवीये ।</small>
{{bold|<poem>{{gap}}मध्याह्ने चेत् पतेदुल्का ज्वलन्ती चाग्निसन्निभा |</poem>}}<noinclude></noinclude>
ahrmjwfy3fmcse0uv0z74kczef43ten
342299
342298
2022-08-02T11:57:00Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३४४|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}यथोक्तमालभेनात्र पशुमादित्यदैवतम् ॥
{{gap}}यद्दैवतां चरेद्दीक्षां हविस्तद्दैवतं भवेत् ।
{{gap}}यथोक्तेन विधानेन वर्षाहोमादिकं चरेत् ॥
{{gap}}सावित्रीशान्तिसश्राद्धैर्विश्वकर्माभिरैव न ।
{{gap}}आदित्यनैर्ऋतैर्होमै राष्ट्रं हुत्वा यथाविधि ॥
{{gap}}महाशान्तिं ततः कुर्याद्धोत्रे ग्रामस्वदक्षिणाम् ।</poem>}}
<small>गार्गीये ।</small>
{{bold|<poem>{{gap}}यस्मिन् देशे पतन्त्युल्का भास्करे गगनस्थिते ।
{{gap}}सदेशो राजभृत्यश्च राजा चैव विनश्यति ॥</poem>}}
<small>गगनस्थिते मध्याह्ने स्थित इत्यर्थः ।
यथाऽऽह नारदः ।</small>
{{bold|<poem>{{gap}}उल्का वा पतते विप्र मध्याह्ने चार्धरात्रतः ।
{{gap}}उदये प्रातः सन्ध्यायामपराहे विशेषतः ॥
{{gap}}तद्देशे म्रियते राजादुर्भिक्षं च भवेत् ततः ।
{{gap}}देशस्तत्र विनश्येत षड्भिर्मासैर्न संशयः ॥</poem>}}
<small><poem>अर्धरात्र एव तु यदा उत्तरस्यां दिशि पतति तदा महावर्षं करोति न राजरमणादिकम् ।</poem></small>
<small>तथा च पराशरः ।</small>
<poem>सौम्यां दिशमर्धरात्रेऽभिपतति महावर्षमिति । मध्याह्ने तु
यदा सधूमोल्कापातो भवति तदा सप्ताहाभ्यन्तरे फलं भवति ।</poem>
<small>तथा च मयूरचित्रे |</small>
{{bold|<poem>{{gap}}मध्याह्ने चेत् पतेदुल्का ज्वालाधूमसमाकुला |
{{gap}}ससैन्यं सप्तरात्रेण नृपव्यूहं च नाशयेत् ॥</poem>}}
<small>ज्वालासमाकुला ससैन्यं नृपं हन्ति । धूमसमाकुला व्यूहमिति ।
यदुक्तं भार्गवीये ।</small>
{{bold|<poem>{{gap}}मध्याह्ने चेत् पतेदुल्का ज्वलन्ती चाग्निसन्निभा |</poem>}}<noinclude></noinclude>
5h74saxwz7kv43ww4coftju9nvifcpr