विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.23
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
रामायणम्/बालकाण्डम्/सर्गः ४१
0
1585
342387
312085
2022-08-03T07:45:36Z
Dayasagara
2833
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ४०|सर्गः ४०]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ४२|सर्गः ४२]]
| notes =
}}
[[File:Kanda 1 BK-041-Sagara Yagna Parisamapthihi.ogg|thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center]]
{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥'''<BR><BR>
पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन।<BR>
नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा॥१-४१-१॥<BR><BR>
शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा।<BR>
पितॄणां गतिमन्विच्छ येन चाश्वोऽपहारितः॥१-४१-२॥<BR><BR>
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च।<BR>
तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम्॥१-४१-३॥<BR><BR>
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि।<BR>
सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः॥१-४१-४॥<BR><BR>
एवमुक्तोंऽशुमान्सम्यक्सगरेण महात्मना।<BR>
धनुरादाय खड्गं च जगाम लघुविक्रमः॥१-४१-५॥<BR><BR>
स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः।<BR>
प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः॥१-४१-६॥<BR><BR>
दैत्यदानवरक्षोभिः पिशाचपतगोरगैः।<BR>
पूज्यमानं महातेजा दिशागजमपश्यत॥१-४१-७॥<BR><BR>
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम्।<BR>
पितॄन्स परिपप्रच्छ वाजिहर्तारमेव च॥१-४१-८॥<BR><BR>
दिशागजस्तु तच्छ्रुत्वा प्रीत्याहांशुमतो वचः।<BR>
आसमञ्जकृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि॥१-४१-९॥<BR><BR>
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान्।<BR>
यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे॥१-४१-१०॥<BR><BR>
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः।<BR>
पूजितः सहयश्चैव गन्तासीत्यभिचोदितः॥१-४१-११॥<BR><BR>
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः।<BR>
भस्मराशीकृता यत्र पितरस्तस्य सागराः॥१-४१-१२॥<BR><BR>
स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा।<BR>
चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः॥१-४१-१३॥<BR><BR>
यज्ञियं च हयं तत्र चरन्तमविदूरतः।<BR>
ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः॥१-४१-१४॥<BR><BR>
ददर्श पुरुषव्याघ्रो कर्तुकामो जलक्रियाम्।<BR>
सलिलार्थी महातेजा न चापश्यज्जलाशयम्॥१-४१-१५॥<BR><BR>
विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम्।<BR>
पितॄणां मातुलं राम सुपर्णमनिलोपमम्॥१-४१-१६॥<BR><BR>
स चैनमब्रवीद्वाक्यं वैनतेयो महाबलः।<BR>
मा शुचः पुरुषव्याघ्र वधोऽयं लोकसंमतः॥१-४१-१७॥<BR><BR>
कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः।<BR>
सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम्॥१-४१-१८॥<BR><BR>
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ।<BR>
भस्मराशीकृतानेतान्पावयेल्लोकपावनी॥१-४१-१९॥<BR><BR>
तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया।<BR>
षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति॥१-४१-२०॥<BR><BR>
गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ।<BR>
यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि॥१-४१-२१॥<BR><BR>
सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान्।<BR>
त्वरितं हयमादाय पुनरायान्महायशाः॥१-४१-२२॥<BR><BR>
ततो राजानमासाद्य दीक्षितं रघुनन्दन।<BR>
न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा॥१-४१-२३॥<BR><BR>
तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः।<BR>
यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि॥१-४१-२४॥<BR><BR>
स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः।<BR>
गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत॥१-४१-२५॥<BR><BR>
अगत्वा निश्चयं राजा कालेन महता महान्।<BR>
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः॥१-४१-२६॥<BR><BR>
पुत्रान् चिर गतान् ज्ञात्वा सगरो रघुनंदन ।<BR>
नप्तारम् अब्रवीत् राजा दीप्यमानम् स्व तेजसा ॥१-४१-१॥<BR><BR>
शूरः च कृत विद्यः च पूर्वैः तुल्यो असि तेजसा ।<BR>
पितृणाम् गतिम् अन्विच्छ येन च अश्वो अपहारितः ॥१-४१-२॥<BR><BR>
अन्तर् भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।<BR>
तेषाम् त्वम् प्रतिघात अर्थम् स असिम् गृह्णीष्व कार्मुकम् ॥१-४१-३॥<BR><BR>
अभिवाद्य अभिवाद्यान् त्वम् हत्वा विघ्न करान् अपि ।<BR>
सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥<BR><BR>
एवम् उक्तो अंशुमान् सम्यक् सगरेण महात्मना ।<BR>
धनुर् आदाय खड्गम् च जगाम लघुविक्रमः ॥१-४१-५॥<BR><BR>
स खातम् पितृभिः मार्गम् अन्तर् भौमम् महात्मभिः ।<BR>
प्रापद्यत नरश्रेष्ठ तेन राज्ञा अभिचोदितः ॥१-४१-६॥<BR><BR>
देव दानव रक्षोभिः पिशाच पतग उरगैः ।<BR>
पूज्यमानम् महातेजा दिशा गजम् अपश्यत ॥१-४१-७॥<BR><BR>
स तम् प्रदक्षिणम् कृत्वा पृष्ट्वा चैव निरामयम् ।<BR>
पितृइन् स परिपप्रच्छ वाजि हर्तारम् एव च ॥१-४१-८॥<BR><BR>
दिशा गजः तु तत् श्रुत्वा प्रत्युवाच महामतिः ।<BR>
आसमंज कृतार्थः त्वम् सह अश्वः शीघ्रम् एष्यसि ॥१-४१-९॥<BR><BR>
तस्य तद् वचनम् श्रुत्वा सर्वान् एव दिशा गजान् ।<BR>
यथा क्रमम् यथा न्यायम् प्रष्टुम् समुपचक्रमे ॥१-४१-१०॥<BR><BR>
तैः च सर्वैः दिशा पालैः वाक्यज्ञैः वाक्यकोविदैः ।<BR>
पूजितः स हयः चैव गन्ता असि इति अभिचोदितः ॥१-४१-११॥<BR><BR>
तेषाम् तत् वचनम् श्रुत्वा जगाम लघुविक्रमः ।<BR>
भस्म राशी कृता यत्र पितरः तस्य सागराः ॥१-४१-१२॥<BR><BR>
स दुःख वशम् आपन्नः तु असमंज सुतः तदा ।<BR>
चुक्रोश परम आर्तः तु वधात् तेषाम् सुदुःखितः ॥१-४१-१३॥<BR><BR>
यज्ञियम् च हयम् तत्र चरन्तम् अविदूरतः ।<BR>
ददर्श पुरुषव्याघ्रो दुःख शोक समन्वितः ॥१-४१-१४॥<BR><BR>
स तेषाम् राज पुत्राणाम् कर्तु कामो जल क्रियाम् ।<BR>
स जलार्थम् महातेजा न च अपश्यत् जल आशयम् ॥१-४१-१५॥<BR><BR>
विसार्य निपुणाम् दृष्टिम् ततो अपश्यत् खग अधिपम् ।<BR>
पितृणाम् मातुलम् राम सुपर्णम् अनिल उपमम् ॥१-४१-१६॥<BR><BR>
स च एनम् अब्रवीत् वाक्यम् वैनतेयो महाबलः ।<BR>
मा शुचः पुरुषव्याघ्र वधो अयम् लोक सम्मतः ॥१-४१-१७॥<BR><BR>
कपिलेन अप्रमेयेण दग्धा हि इमे महाबलाः ।<BR>
सलिलम् न अर्हसि प्राज्ञ दातुम् एषाम् हि लौकिकम् ॥१-४१-१८॥<BR><BR>
गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।<BR>
तस्याम् कुरु महाबाहो पितॄणाम् तु जल क्रियाम् ॥१-४१-१९॥<BR><BR>
भस्म राशी कृतान् एतान् पावयेत् लोक कांतया ।<BR>
तया क्लिन्नम् इदम् भस्म गंगया लोक कान्तया ।<BR>
षष्टिम् पुत्र सहस्राणि स्वर्ग लोकम् गमिष्यति ॥१-४१-२०॥<BR><BR>
निर्गच्छ च अश्वम् महाभाग संगृह्य पुरुषर्षभ ।<BR>
यज्ञम् पैतामहम् वीर निर्वर्तयितुम् अर्हसि ॥१-४१-२१॥<BR><BR>
सुपर्ण वचनम् श्रुत्वा सः अंशुमान् अतिवीर्यवान् ।<BR>
त्वरितम् हयम् आदाय पुनर् आयात् महायशाः ॥१-४१-२२॥<BR><BR>
ततो राजानम् आसाद्य दीक्षितम् रघुनंदन ।<BR>
न्यवेदयत् यथा वृत्तम् सुपर्ण वचनम् तथा ॥१-४१-२३॥<BR><BR>
तत् श्रुत्वा घोर संकाशम् वाक्यम् अंशुमतो नृपः ।<BR>
यज्ञम् निर्वर्तयामास यथा कल्पम् यथा विधि ॥१-४१-२४॥<BR><BR>
स्व पुरम् च अगमत् श्रीमान् इष्ट यज्ञो महीपतिः ।<BR>
गंगायाः च आगमे राजा निश्चयम् न अध्यगच्छत ॥१-४१-२५॥<BR><BR>
अगत्वा निश्चयम् राजा कालेन महता महान् ।<BR>
त्रिंशत् वर्ष सहस्राणि राज्यम् कृत्वा दिवम् गतः ॥१-४१-२६॥<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥'''<BR><BR>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
o1a7goii6e3d5areiciz832p2nc507y
सदस्यः:V(g)
2
25211
342324
342195
2022-08-02T23:03:53Z
EmausBot
3495
बॉट: स्थानांतरित लक्ष्य [[सदस्यः:G(x)-former]] पृष्ठ पर टूटी हुई रीडायरेक्ट को ठीक करना।
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)-former]]
9vhg30k1e6nvvz0wv8aqv2lym7zg53g
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२००
104
40956
342325
342272
2022-08-03T04:01:52Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१८९'''}}
'''योगविभागो वैचित्र्यार्थः । ईडिषे । ईडिध्वे । 'एकदेशविकृतस्यानन्यत्वात्' ( प ३८ ) । ईडिष्व । ईडिध्वम् । ‘विकृतिग्रहणेन प्रकृतेरग्रहणात्' । ऐड्ढ्वम् । ईश १०२० ऐश्वर्ये । ईष्टे । ईशिषे । ईशिध्वे । आस १०२१ उपवेशने । आस्ते । 'दयायासश्च' । (सू २३२४) आसाञ्चक्रे । आस्स्व । आध्वम् । आसिष्ट । आङश्शासु १०२२ इच्छायाम् । आशास्ते । आशासाते । आङ्पूर्वत्वं प्रायिकम् । तेन 'नमोवाकं प्रशास्महे' इति सिद्धम् । वस १०२३ आच्छादने । वस्ते । वस्से । वध्वे । ववसे । वसिता । कसि १०२४ गतिशासनयोः ।'''
{{rule|}}
ध्वयोः इत्येकमेव सूत्र कुतो न कृतमित्यत आह । '''योगविभागो वैचित्र्यार्थः इति ॥''' से इत्यस्य उत्तरत्रानुवृत्तिः ध्वे इत्यस्य पूर्वत्रापकर्ष इति वैचित्र्यद्योतनार्थं इत्यर्थः । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वादिति भावः । '''ईडिषे इति ॥''' ईडे । ईड्वहे । ईण्महे । लिटि तु ईडाञ्चक्रे इत्यादि । ईडिता । ईडिष्यते । ईट्टाम् । ननु ईडिष्वेत्यत्र कथमिट् सेशब्दाभावात् । तत्राह । '''एकदेशेति ॥''' एकदेशविकृतत्वात् स्वशब्दस्य इटि ईडिष्व इति रूपमित्यर्थः । ननु तर्हि ईडिध्वम् इत्यत्र कथं नेट् ध्वेस्वरूपापेक्षया ध्वमित्यस्य एकदेशविकृतत्वादित्यत आह । '''विकृतीति ॥''' प्रकृतिग्रहणे तदेकदेशविकृतविकृतस्य ग्रहणम् । न तु विकृतिग्रहणे तदेकदेशविकृताया अपि प्रकृतेर्ग्रहणम् । पुरुषमानयेत्युक्ते हि अन्धोऽनन्धो वा पुरुष आनीयते । अन्धमानय इत्यत्र तु अन्ध एवानीयते न त्वनन्धः । तथाच ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वमित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः । ईडै । ईडावहै । ईडामहै । ऐट्ट । ऐडाताम् । ऐडत । ऐठ्ठाः । ऐडाथाम् । ऐड्ढ्वम् । ऐडि । ऐड्वहि । ऐण्महि । ईडीत । ईडिषीष्ट । ऐडिष्ट । ऐडिष्यत । ईशधातुरीडिवत् । ईष्टे इत्यादि । शस्य व्रश्चादिना षत्वे ष्टुत्वमिति विशेषः । '''आस उपवेशने । आस्ते इति ॥''' आसाते । आसते । आस्से । आसाथे । 'धि च ’ इति सलोप । आध्वे । आसे । आस्वहे । आस्महे । इजादित्वाद्यभावादाह । '''दयायासश्चेति ॥''' आसिता । आसिष्यते । आस्ताम् । आसाताम् । '''आस्स्वेति ॥''' सकारद्वयमत्रबोध्द्यम् । आसाथाम् । '''आध्वमिति ॥''' 'धि च’ इति सलोपः । आसै । आसावहै । आसामहै। आस्त । आसाताम् । आसत । आस्थाः । आसाथाम् । आध्वम् । आसि । आस्वहि । आस्महि । आसीत । आसीयाताम् । आसिषीष्ट । आसिषीयास्ताम् । '''आसिष्टेति ॥''' आसिषातामित्यादि । आसिष्यत । '''आङश्शासु इच्छायामिति ॥''' आडः परश्शासधातुरिच्छायामित्यर्थः । '''नमोवाकमिति ॥''' वचेर्घञि वाकः नमश्शब्दस्य वचनङ्कुर्महे इत्यर्थः । धातूनामनेकार्थत्वात् आसिवद्रूपाणि । '''वस आच्छादने इति ॥''' परिधाने इत्यर्थः । '''वध्वे इति ॥''' 'धि च' इति सलोपः । '''ववसे इति ॥''' वादित्वादेत्त्वाभ्यासलोपौ नेति भावः । '''वसितेति ॥''' अनिट्सु शब्विकरणस्यैव वसेर्ग्रहणमिति भावः । वसिष्यते । वस्ताम् । अवस्त । वसीत । वसिषीष्ट । अवसिष्ट । अवसिष्यत । '''कसि गतीति ॥''' वसधातुवत् । इदित्वान्नुमिति<noinclude><references/></noinclude>
2ca8j6f9g2jdpqj3pj0m62q1593kzcg
342326
342325
2022-08-03T04:13:48Z
Ranjanin
6031
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Ranjanin" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१८९'''}}
'''योगविभागो वैचित्र्यार्थः । ईडिषे । ईडिध्वे । 'एकदेशविकृतस्यानन्यत्वात्' ( प ३८ ) । ईडिष्व । ईडिध्वम् । ‘विकृतिग्रहणेन प्रकृतेरग्रहणात्' । ऐड्ढ्वम् । ईश १०२० ऐश्वर्ये । ईष्टे । ईशिषे । ईशिध्वे । आस १०२१ उपवेशने । आस्ते । 'दयायासश्च' । (सू २३२४) आसाञ्चक्रे । आस्स्व । आध्वम् । आसिष्ट । आङश्शासु १०२२ इच्छायाम् । आशास्ते । आशासाते । आङ्पूर्वत्वं प्रायिकम् । तेन 'नमोवाकं प्रशास्महे' इति सिद्धम् । वस १०२३ आच्छादने । वस्ते । वस्से । वध्वे । ववसे । वसिता । कसि १०२४ गतिशासनयोः ।'''
{{rule|}}
ध्वयोः इत्येकमेव सूत्र कुतो न कृतमित्यत आह । '''योगविभागो वैचित्र्यार्थः इति ॥''' से इत्यस्य उत्तरत्रानुवृत्तिः ध्वे इत्यस्य पूर्वत्रापकर्ष इति वैचित्र्यद्योतनार्थं इत्यर्थः । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वादिति भावः । '''ईडिषे इति ॥''' ईडे । ईड्वहे । ईण्महे । लिटि तु ईडाञ्चक्रे इत्यादि । ईडिता । ईडिष्यते । ईट्टाम् । ननु ईडिष्वेत्यत्र कथमिट् सेशब्दाभावात् । तत्राह । '''एकदेशेति ॥''' एकदेशविकृतत्वात् स्वशब्दस्य इटि ईडिष्व इति रूपमित्यर्थः । ननु तर्हि ईडिध्वम् इत्यत्र कथं नेट् ध्वेस्वरूपापेक्षया ध्वमित्यस्य एकदेशविकृतत्वादित्यत आह । '''विकृतीति ॥''' प्रकृतिग्रहणे तदेकदेशविकृतविकृतस्य ग्रहणम् । न तु विकृतिग्रहणे तदेकदेशविकृताया अपि प्रकृतेर्ग्रहणम् । पुरुषमानयेत्युक्ते हि अन्धोऽनन्धो वा पुरुष आनीयते । अन्धमानय इत्यत्र तु अन्ध एवानीयते न त्वनन्धः । तथाच ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वमित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः । ईडै । ईडावहै । ईडामहै । ऐट्ट । ऐडाताम् । ऐडत । ऐठ्ठाः । ऐडाथाम् । ऐड्ढ्वम् । ऐडि । ऐड्वहि । ऐण्महि । ईडीत । ईडिषीष्ट । ऐडिष्ट । ऐडिष्यत । ईशधातुरीडिवत् । ईष्टे इत्यादि । शस्य व्रश्चादिना षत्वे ष्टुत्वमिति विशेषः । '''आस उपवेशने । आस्ते इति ॥''' आसाते । आसते । आस्से । आसाथे । 'धि च ’ इति सलोप । आध्वे । आसे । आस्वहे । आस्महे । इजादित्वाद्यभावादाह । '''दयायासश्चेति ॥''' आसिता । आसिष्यते । आस्ताम् । आसाताम् । '''आस्स्वेति ॥''' सकारद्वयमत्रबोध्द्यम् । आसाथाम् । '''आध्वमिति ॥''' 'धि च’ इति सलोपः । आसै । आसावहै । आसामहै। आस्त । आसाताम् । आसत । आस्थाः । आसाथाम् । आध्वम् । आसि । आस्वहि । आस्महि । आसीत । आसीयाताम् । आसिषीष्ट । आसिषीयास्ताम् । '''आसिष्टेति ॥''' आसिषातामित्यादि । आसिष्यत । '''आङश्शासु इच्छायामिति ॥''' आङः परश्शासधातुरिच्छायामित्यर्थः । '''नमोवाकमिति ॥''' वचेर्घञि वाकः नमश्शब्दस्य वचनङ्कुर्महे इत्यर्थः । धातूनामनेकार्थत्वात् आसिवद्रूपाणि । '''वस आच्छादने इति ॥''' परिधाने इत्यर्थः । '''वध्वे इति ॥''' 'धि च' इति सलोपः । '''ववसे इति ॥''' वादित्वादेत्त्वाभ्यासलोपौ नेति भावः । '''वसितेति ॥''' अनिट्सु शब्विकरणस्यैव वसेर्ग्रहणमिति भावः । वसिष्यते । वस्ताम् । अवस्त । वसीत । वसिषीष्ट । अवसिष्ट । अवसिष्यत । '''कसि गतीति ॥''' वसधातुवत् । इदित्वान्नुमिति<noinclude><references/></noinclude>
23dmi5vn542etgppb4wtlc40ze7srf0
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०१
104
40957
342327
97681
2022-08-03T04:41:01Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|center='''सिध्दान्तकौमुदीसहिता'''|left='''१९०'''
|right='''[अदादि'''}}
'''कंस्ते । कंसाते । कंसते । 'अयमनिदित् इत्येके' कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे । णिसि १०२५ चुम्बने । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम । निंस्से । णिजि १०२६ शुद्धौ । निङ्क्ते । निङ्क्षे । निञ्जिता । शिजि १०२७ अव्यक्ते शब्दे । शिङ्क्ते । पिजि १०२८ वर्णे । 'सम्पर्चने इत्येके' । उभयत्रेत्यन्ये । 'अवयवे इत्यपरे' । 'अव्यक्ते शब्दे' इतीतरे । पिङ्क्ते । 'पृजि' इत्येके । पृङ्क्ते । वृजी १०२९ वर्जने । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । 'इदित्' इत्यन्ये । वृङ्क्ते । पृची १०३० सम्पर्चने । पृक्ते ।'''
'''षूङ् १०३१ प्राणिगर्भविमोचने । सूते । सुषुवे । सुषुविषे । सोता-सविता । 'भूसुवोः-' (सू २२२४) इति गुणनिषेधः । सुवै । सविषीष्ट । असविष्ट-असोष्ट । शीङ् १०३२ स्वप्ने ।'''
विशेष । तालव्यान्तः इति ॥ तालव्योष्मान्त इत्यर्थ । कष्ट इति । ब्रश्चति शस्य प
छुत्वम् । कक्षे इति । शस्य पः षस्य ' षढोः' इति कः पत्वम् । कङ्कद्वे इति । शस्य ष
तस्य जश्त्वेन ड: धस्य श्रुत्वेन ढ । चुम्बने इति । णोपदेशोऽयम् । नुमि “नश्च
पणास इत्यनुस्वारः निस्ते इत्यादि । निस्से इति ॥ नुमोऽनुस्वारः थासः सेभाव. । दन्त्यान्तोऽय
मिति ॥ दन्त्येोमान्तोऽयमित्यर्थ । वभ्रामेति ॥ * म्वसर्जनीयशव्यैवायेऽपि ' इति
सूत्रे वृत्त्यादौ तालव्योष्मान्तत्वोक्तरिति भाव । णिजि शुद्धाविति ॥ णेोपदेशोऽयम् ।
अनिट्सु इरित एव ग्रहणादय सेट् । निङ्गे इति । नुमि निन्ज ते इति स्थिते जस्य
कुत्वेन गः तस्य चत्वेन क नस्य परसवणे डकारः । निञ्जाते । निड्क्षे । निञ्जाथे । निडग्श्वे ।
नित्रे । निञ्ज्वहे । निञ्ज्महे । लिटि सयोगात्परत्वात् क्रित्वाभावान्नलेोपो न । निनिन्न ।
निनिञ्जाते इत्यादि । निञ्जिता । निञ्जिष्यते । निड्क्ताम् । अनिड्क्त । निञ्जीत । निञ्जिषीष्ट ।
अनिञ्जिष्ट । अनिञ्जिष्यत । शिजिपिजी अप्येवम् । पृजि इत्येके इति ॥ ऋदुपधोऽयम् ।
वृजीधातुः ऋदुपधः ईदित् अतो नुम् नेति भाव । पृची सम्पर्चने इति ॥ ऋदुपधोऽयम् ।
पष्टचे इत्यादि । ईरादय पृच्यन्ता अनुदात्तेतो गता । धूडधातु. षोपदेशः सेट् डित्वात्तङ्। सूते
इति । सुवाते । सुवते । सूषे । सुवाथे । सूवे । सुवे । सूवहे । सूमहे । सुषुविषे इति ॥
खरतीति इड़िकल्प बाधित्वा 'श्रयुकः किति' इति निषेधे प्राप्त क्रादिनियमान्नित्यमिट् “ स्वरति
सूति' इति इड़िकल्पम्मत्वा आह । सोता-सवितेति ॥ तिडस्तासा व्यवधानात् “भूसुवोः
इति न गुणनिषेध इति भाव. । सेोष्यते-सविष्यते । सूताम् । सुवाताम्। सूष्व । सूध्वम् । आट:
पित्वादुणे प्राप्त आह । भूसुवोरिति । सुवै इति ॥ सुवावहै । सुवामहै। असूत<noinclude><references/></noinclude>
mgmbp351s42kkultbxrhuo916nrkaco
342328
342327
2022-08-03T04:41:40Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|center='''सिध्दान्तकौमुदीसहिता'''|left='''१९०'''
|right='''[अदादि'''}}
'''कंस्ते । कंसाते । कंसते । 'अयमनिदित् इत्येके' कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे । णिसि १०२५ चुम्बने । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम । निंस्से । णिजि १०२६ शुद्धौ । निङ्क्ते । निङ्क्षे । निञ्जिता । शिजि १०२७ अव्यक्ते शब्दे । शिङ्क्ते । पिजि १०२८ वर्णे । 'सम्पर्चने इत्येके' । उभयत्रेत्यन्ये । 'अवयवे इत्यपरे' । 'अव्यक्ते शब्दे' इतीतरे । पिङ्क्ते । 'पृजि' इत्येके । पृङ्क्ते । वृजी १०२९ वर्जने । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । 'इदित्' इत्यन्ये । वृङ्क्ते । पृची १०३० सम्पर्चने । पृक्ते ।'''
'''षूङ् १०३१ प्राणिगर्भविमोचने । सूते । सुषुवे । सुषुविषे । सोता-सविता । 'भूसुवोः-' (सू २२२४) इति गुणनिषेधः । सुवै । सविषीष्ट । असविष्ट-असोष्ट । शीङ् १०३२ स्वप्ने ।'''
{{rule|}}
विशेष । तालव्यान्तः इति ॥ तालव्योष्मान्त इत्यर्थ । कष्ट इति । ब्रश्चति शस्य प
छुत्वम् । कक्षे इति । शस्य पः षस्य ' षढोः' इति कः पत्वम् । कङ्कद्वे इति । शस्य ष
तस्य जश्त्वेन ड: धस्य श्रुत्वेन ढ । चुम्बने इति । णोपदेशोऽयम् । नुमि “नश्च
पणास इत्यनुस्वारः निस्ते इत्यादि । निस्से इति ॥ नुमोऽनुस्वारः थासः सेभाव. । दन्त्यान्तोऽय
मिति ॥ दन्त्येोमान्तोऽयमित्यर्थ । वभ्रामेति ॥ * म्वसर्जनीयशव्यैवायेऽपि ' इति
सूत्रे वृत्त्यादौ तालव्योष्मान्तत्वोक्तरिति भाव । णिजि शुद्धाविति ॥ णेोपदेशोऽयम् ।
अनिट्सु इरित एव ग्रहणादय सेट् । निङ्गे इति । नुमि निन्ज ते इति स्थिते जस्य
कुत्वेन गः तस्य चत्वेन क नस्य परसवणे डकारः । निञ्जाते । निड्क्षे । निञ्जाथे । निडग्श्वे ।
नित्रे । निञ्ज्वहे । निञ्ज्महे । लिटि सयोगात्परत्वात् क्रित्वाभावान्नलेोपो न । निनिन्न ।
निनिञ्जाते इत्यादि । निञ्जिता । निञ्जिष्यते । निड्क्ताम् । अनिड्क्त । निञ्जीत । निञ्जिषीष्ट ।
अनिञ्जिष्ट । अनिञ्जिष्यत । शिजिपिजी अप्येवम् । पृजि इत्येके इति ॥ ऋदुपधोऽयम् ।
वृजीधातुः ऋदुपधः ईदित् अतो नुम् नेति भाव । पृची सम्पर्चने इति ॥ ऋदुपधोऽयम् ।
पष्टचे इत्यादि । ईरादय पृच्यन्ता अनुदात्तेतो गता । धूडधातु. षोपदेशः सेट् डित्वात्तङ्। सूते
इति । सुवाते । सुवते । सूषे । सुवाथे । सूवे । सुवे । सूवहे । सूमहे । सुषुविषे इति ॥
खरतीति इड़िकल्प बाधित्वा 'श्रयुकः किति' इति निषेधे प्राप्त क्रादिनियमान्नित्यमिट् “ स्वरति
सूति' इति इड़िकल्पम्मत्वा आह । सोता-सवितेति ॥ तिडस्तासा व्यवधानात् “भूसुवोः
इति न गुणनिषेध इति भाव. । सेोष्यते-सविष्यते । सूताम् । सुवाताम्। सूष्व । सूध्वम् । आट:
पित्वादुणे प्राप्त आह । भूसुवोरिति । सुवै इति ॥ सुवावहै । सुवामहै। असूत<noinclude><references/></noinclude>
b7ktzz0qg8rhw2vos0l6msw83ute4pi
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८६
104
82461
342302
197102
2022-08-02T12:02:51Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=७४}}</noinclude>{{center|(नेपथ्ये)}}
{{gap}}(क) मोदआ ! मोदआ । हहह ।
{{gap}}'''विदूषकः'''--(ख) अविहा एसो उम्मत्तओ मम मोदअमळ्ळअं गह्णिअ हसमाणो फेणायमाणमळिणवरिसारच्छोदअं विअ इदो एव्वाहावइ ।
चिट्ठ चिट्ठ उम्मत्तअ । चिट्ठ । इमिणा दण्डअट्ठेण सीसं दे भिन्दामि।
{{rule}}
{{gap}}(क) मोदकाः ! मोदकाः । हहह ।
{{gap}}(ख) अविघा एष उन्मत्तको मम मोदकमल्लकं गृहीत्वा हसमानः फेनायमानमालिनवषार्रथ्योदकमिवेत एवाधावति । तिष्ठ तिष्ठोन्मत्तक ! तिष्ठ । अनेन दण्डकाष्ठेन शीर्षं ते भिनद्मि ।
{{rule}}
गन्धरायणोऽनुवर्ततां देवः शिवोऽपि साधयत्विति आत्मन आशंसानेन वाक्येन
सूचिता ॥
{{gap}}मोदआ इति । प्रवेक्ष्यत उन्प्रत्तरूपस्य यौगन्धरायणस्य नेपथ्ये वाक्यमिदम् ।
मोदका इत्यपूपाभिसंबोधनं वयस्यसंबोधनं च । हहह इति हसितध्वन्यनुकारः ॥
{{gap}}नेपथ्येत्थं वचनमाकर्ण्य वक्तारं दृष्टवत उक्तिः - अविहेति । आवघा
हन्त । एष उन्मत्तकः कुत्सित उन्मत्तः । मम, मोदकमल्लकं गृहीत्वा अपूपविशेषमू अपहृत्य । हसभानः व्यसनितया हसन् । ताच्छील्ये चानश् । फेनायमानमलिनवर्षीरथ्थोदकमिव फेनायमानं फेने डिण्डीरमुदूयत् मलिनं पांसुगमयाङ्गरादिसंसर्गमीमसं च यद् वर्षारयोदकं वर्षासु प्रवृत्तं प्रतोलीजलं , तदेव । इत एव
इहैव । आधावति व्रतमागच्छति । इति बाह्योऽर्थः । उन्मत्तकः उन्मत्तसदृशो
यौगन्धरायणः। ‘इवे प्रतिकृतावि’ति कन् । मम, मोदकमल्लकं गृहीत्वा मम
प्रियतरं मन्त्रावसरम् अपरिहृत्य पूर्वोपक्लृप्ते मन्त्रावसरेऽनतीत एवेत्यर्थः । इत्येतावान् पक्षान्तरे विशेषः । इह इसभानत्वफेनायमनत्वयोर्बिम्बप्रतिबिम्बभावेनैकत्वाध्यवसायात् साधारणधर्मत्वं , मलिनत्व-जवगन्तुत्वथोस्त्वनुगाभित्वादिति
बद्धव्यम् ।
{{gap}}चिट्ठेति । उन्मत्तक ! तिष्ठ मा पालयस्व । त्रिरुक्त्तिः संभ्रमात् । अनेन दण्डकाष्ठेन , ते मोदकचरस्य तव । शीर्षे मूर्धानं भिनझि दलयामीति बाह्योऽर्थः ।
भो यौगन्धरायण ! तिष्ठ निर्णॉतकार्यानुष्ठानाय मा त्वरस्व । अनेन बुद्धिस्थेन ।<noinclude></noinclude>
ggnbprlrbhayvbtaoz3km0j1oa4g531
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८७
104
82462
342392
197103
2022-08-03T09:28:17Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center= तृतीयोऽङ्कः । ।|right=७५}}</noinclude>{{center|(ततः प्रविशत्युन्मत्तकः।)}}
{{gap}}'''उन्मत्तकX''' -(क) मोदआ ! मोद आ ! हहह ।
{{gap}}'''विदूषकः''' -(ख) भो उम्मत्तअ ! आणेहि म म मोदअमळ्ळअं ।
{{gap}}'''उन्मत्तक:'''--(ग) किं मोदआ । कहिं मोदआ । कश्श मोदआ ।
कि इमे मोदआ उज्झन्ति, आदु पिणज्झन्ति, उदाहो खञ्जन्ति ।
{{rule}}
{{gap}}(क) मोदकाः! मोदकाः ! हहह ।
{{gap}}(ख) भो उन्मत्तक । आनय मम मोदकमल्लकम् ।
{{gap}}(ग) किं मेदकाः। कुत्र मोदकाः । कस्य मोदकाः। किमिमे मोदका उज्झ्यन्ते, अथवा पिनह्यन्ते उताहो खाद्यन्ते ।
{{rule}}
दण्डकाष्ठेन स्वन्निर्णयविरोधिना स्वामिप्रतिसन्देशेन । ते, शीर्षे मतम् एकाकिवत्सराजहरणाध्यवसायं । भिनद्मि शिथिळयामि । इत्याभ्यन्तरः ॥
{{gap}}मोदआ इत्यादि ॥
{{gap}}भो इति । मे, मोदकमल्ल फम् आनय, मम अपूपविशेषं देहीति बाह्योऽर्थः । मम, प्रियतरम् अर्थान्मन्त्रावसरं , देहीत्याभ्यन्तरः ॥
{{gap}}किमिति । उन्मत्तसदृशो बायार्थः स्फुटः पक्षान्तरे तु--किं मोदकाः,
अज्ञातार्ये किंशब्दः । मोदकाः मन्त्राः । अज्ञाताः , मन्त्राणां पूर्वमेव कुतत्वादिदानीं कः पुनः प्रसङ्गः इति न ज्ञायते इत्यर्थः । कुत्र मोदकाः किं स्वपक्षस्थदोषप्रतीकारविषये उत परपञ्चत्थदोषप्रतीकारविषये मृन्त्राः कर्तव्याः । स्वकृतसंविधानसौष्ठवप्रत्ययात् प्रकारान्तरेण दोषासंम्भवं निश्चित्य, तत्र कश्चिदेव प्रकारं संभाव्यं हृदि निधाय पृच्छति-मोदकाः अस्मत्स्वामी । बहुमाने बहुत्वम् । कस्य
किंसंबन्धी किमस्माकं वश्यः उत परस्य वश्यः । परवध्यत्वपक्षे आह--इमे मोदकाः स्वामिप्रत्यानयनाथें धार्यमाण एते वेषाः । किम् उज्झ्यन्ते फळनैराश्यात् किं त्यज्यन्ताम् ; अथवा किं पिनह्यन्ते यावत्फलोदयं किं वध्यन्ताम् ।
फलप्रत्याशबीजं किञ्चिदस्ति किभित्यभिप्रायः । उताहो किं खाद्यन्तां किं हन्यन्ताम्,
अर्थात् स्वामिमोचनवामचेष्टिताः शत्रवः । इह पिनह्यन्त इति ‘णह बन्धने’ इति
दैवादिको धातुः अप्युपसृष्टः । ‘वष्टि भागुरिरल्लोपम् इत्याकारलोपः ॥<noinclude></noinclude>
okgjsqdqftf596euosrhtmxwpig4o7d
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८८
104
82463
342413
197107
2022-08-03T11:37:09Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=७६}}</noinclude>{{gap}}विदूषकः-(क) ण खंब्जन्ति ण खञ्जन्ति ण उज्झन्ति अ ।
{{gap}}'''उन्मत्तकः'''--(ख) एसा खु मम रसणा खाइदुकामा ळिङ्गाणि
करोदे ।
{{gap}}'''विदूषकः'''--(ग) भो उम्मत्तअ! आणेहि मम मोदअमव्ळअं । मा
परकेरए सिणेहं करिअ ओवज्झेहि ।
{{gap}}'''उन्मत्तकः'''--(घ) के के मं वज्झन्ति । मोदआ खु में रक्खन्ति ।
{{block center|<poem>णेवच्छविसमण्डिदा पीदिं उवदेदुं उवट्ठिआ।</poem>}}
{{rule}}
{{gap}}(क) न खद्यन्ते न खाद्यन्ते नोज्झ्पन्ते च ।
{{gap}}(ख) एषा खलु मम रसना खादितुकामा लिङ्गानि करोति ।
{{gap}}(ग) भो । उन्मत्तक । आनय मम मोदकमल्लकम् । मा परकीये रन्नेहं
कृत्वा अवबध्यस्व ।
{{gap}}(घ) के के मां बश्नन्ति । मोदकाः खलु मां रक्षन्ति ।
नेपथ्यविशेषमण्डिताः प्रीतिमुपदातुमुपस्थिताः ।
{{rule}}
{{gap}}णेति । खादनप्रतिषधेस्य दाढर्याय द्विरुक्तिः । खादनज्झनथोः प्रतिषेधाद बन्धनपक्षोऽनुज्ञातः ॥
{{gap}}एसा इत्यादि । एषT , मम रसना जिह्वा खादितुकामा भक्षयितुकामा ।
लिङ्गानि बुभुक्षुचिह्नानि करोति इति बाह्योऽर्थः । एषा मम बुद्धिः शत्रून् हन्तुकामा
जिघांसुचिह्नानि करोतीत्याभ्यन्तरः ॥
{{gap}}भो इति । बाह्यार्थः स्फुटः । भो यौगन्धरायण ! मम मन्त्रावसरं देहि ,
वृत्तान्ततत्तवं ते निवेदयामि। वत्सराजे परकीये पराधीने सति, यथानिश्चिततत्कौशाम्बीप्रयाणाभिनिवेशं कृत्वा शत्रुबद्धो मा भवेति आभ्यन्तरः ॥
{{gap}}के इति । के के मा बध्नन्ति, मां बन्धं न कोऽपि शक्त इत्युभयत्र समानोऽर्थः । मोदका इति । भोदकाः खलु मा रक्षन्ति अर्थात् क्षुन्निवारणेन । इति
बाह्योऽर्थः मोदकाः स्थानस्थानेषु स्थापिताः छन्नचारिणो वत्सराजभटाः । मां
रक्षान्ति रक्षिष्यन्ति अर्थाद् मद्वन्धनोद्यतेभ्यः शत्रुभ्यः । इत्याभ्यन्तरः ।
{{gap}}मोदकान् स्तौति । णेवच्छेति । नेपथ्यविचेषमण्डिताः नेपथ्यविषै अ-<noinclude></noinclude>
esdaoek7tge9cn0c4csk3ejezzc548v
पृष्ठम्:समयमातृका.pdf/६०
104
109715
342377
299965
2022-08-03T07:22:21Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=५८|center=काव्यमाला ।}}</noinclude><poem>
त्यातिप्रतिबद्धवृद्धशबरी वर्गेण मार्माग्रगा
यद्वैरिप्रमदाः : सदा वनमहीगावग्रहे वारिताः ॥ ३ ॥
वीरस्यार्तक्ष्याविधेयमनसः शीलव्रतालंकृते-
निर्स्त्रिंशः परदारकृज्जयविधौ यस्यैककार्यः सुहृत्
तस्यानन्तमहीपतेर्विरजसः प्राज्याधिराज्योदये
क्षेमन्द्रेण सुभाषितं कृतमिदं सत्पक्षरक्षाक्षमम् ॥ ४ ॥
इति श्रीक्षेमेन्द्रकृता समयमातृका समाप्सा।
</poem><noinclude></noinclude>
qq3dawg381mesgibigrgnvvgiwy8v44
पृष्ठम्:समयमातृका.pdf/५२
104
115191
342329
299957
2022-08-03T06:12:05Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=५०|center=काव्यमाला।}}</noinclude><poem>
पश्यत पश्यत लोकाः कलिकालः कीदृशः प्रवृत्तोऽयम् ।
स्निग्धाः सुहृदः सधनाः स्त्रीवधपापं भजन्ते यत् ।। ३७ ॥
को वेत्ति गुणविभागं हस्तेन परीक्ष्यते कथं जातिः ।
दुर्ज्ञेयं कुटिलानां चेष्टितमन्यवचश्वान्यत् ॥ ३८ ॥
इत्युक्त्वा गृहपरिजनकलकलहोदग्रदुःसह विकारा
कङ्काली राजपथे चुक्रोश गतागतस्तारम् ।। ३९ ।।
तद्भीत्यैव विटास्ते सपदि विवर्णा निरुत्तरप्रतिभाः
निर्गत्योत्पथविवरैर्दूरतरे संगमं चक्रः ॥ ४० ॥
अथ ते विचार्य सुचिरं भोगभ्रष्टाः समापतितकष्टाः ।
मिथ्यापवादनष्टा विफलक्लिष्टाः मिथो जग्मुः ॥ ४१ ॥
जातासपटलदोषैरिव नास्माभिर्व्रजन्वाणिग्दष्टः ।
कङ्काल्यैव हृतोऽसावित्यवदन्निर्गुटस्तत्र ॥ ४२ ॥
राशिं निगृह्य वणिजं पश्यत भूर्जेन निग्रहोऽस्माकम्
कुट्टन्यैव कृतोऽयं शोचन्नब्रवीद्दिविरः ॥ ४३ ॥
विहिताङ्गहारयुक्तिः कुट्टन्या पूर्वरङ्गयोग्योऽयम् ।
अस्मन्वृत्तं वृत्तं किमन्यदिति नान्यवित्प्राह ॥ ४४ ॥
कपटतुलां कङ्कालीमङ्कशताङ्कामहं वेद्मि
विहितस्तया भ्रमोऽसावित्याह तुलाधरः कोपात् ॥ ४५ ॥
आकृष्य मेषभोगाद्दूरतरं मित्रमण्डलं वणिजः ।
कालकलयेव नीतं कङ्काल्या गणक इत्यूचे ।। ४६ ॥
पेया मद्यसंमृद्धिस्तयैव सा कृतचिकित्सायाम् ।
लङ्घनमिदमुपदिष्ट तापादित्यब्रवीद्वैद्यः ॥ ७ ॥
नवसुखचरित नष्टं कष्टं विभ्रष्टनियमवृत्तानाम् ।
अस्माकमेतदनुपममित्याह कविः श्वसन्विरसः ॥ ४८ ॥
इति दुःखकोपविस्मयलज्जाकुलिताः कथा मिथः कृत्वा ।
कुसुमारामसंभ्रष्टा इव मधुपास्ते विटाः प्रययुः ॥ ४९ ॥
</poem><noinclude></noinclude>
g815iedm77i5cvgi1b2t6cgxvgw9e3e
पृष्ठम्:समयमातृका.pdf/५३
104
115192
342330
299958
2022-08-03T06:13:53Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८ समयः]|center=समयमातृका}}</noinclude><poem>
अथ कङ्काली गूढं निःशल्यां कासमोगसामग्रीम् ।
आस्वाद्य निशामनयन्निःशब्दमहोत्सवोत्साहा ।। ६० ॥
प्रातर्विचिन्त्य युक्ति सा गत्वा हट्टभाण्डशालाग्रम् ।
कामिजनकस्य वणिजः स्फीतार्थसमृद्धिमद्राक्षीत् ॥ ११ ॥
सोऽपि महाधनसंचयलाभविशेषऽपि सद्वाहः ।
पुत्रह्रतहेमचिन्तासंतापात्कातरतरोऽभूत् ।। ५२ ॥
उन्नतवृसीनिविष्टः कोटित्रयलेख्यसंपुटीहस्तः ।
अर्थिजनवदनदर्शनमीलितनयनप्रसक्तसततान्ध्यः ॥ १३ ॥
बन्धादिमोक्षणागतलाभपरित्यागयाचने बधिरः ।
अत्यल्पपण्यदानप्रश्नप्रतिवचनजल्पने मूकः ॥ १४ ।।
तैलमलकललमूषक जग्धार्धटुप्पिकाविकटः ।
शीर्णोर्णाप्रावरणप्रलम्बधनकद्धुकाञ्चलालोलः ॥ १५ ॥
नग्नोरुजानुजर्जरधूमारुणष्टथुलंशिथिलमोचोटः ।
रूलश्मश्रुकलापस्थूलप्रचलल्लटुम्पकग्रन्थिः ।
निजगृहदिवस परिव्यययाचनागतकन्यकाप्रहारोग्रः ।
रज्जुग्रथितबुभुक्षितमार्जारीरावनिर्दयप्रकृतिः ॥ ६७ ॥
दूराद्वितर्क्ययमाणः स तया नासार्पिताङ्गुलीलतया ।
ख्यातः स एव वणिगयामिति विधे निश्चितं तस्य ॥ १८ ॥
साथ शनैरुपसृत्य प्रविरलजननिर्मलावसरे
तमभाषत भाण्डपते वक्तव्यं किंचिदस्ति मम विजने ॥ १९ ॥
पुत्रस्ते मुग्धमतिर्मृगशिशुरिव लुब्धकैर्विटैः कृष्टः ।
हारितभूषणवसनः संध्यायां ह्यो मया दृष्टः ।। ६० ।।
दयया प्रवेशितोऽसौ मया स्वगेहं मनोहराकारः ।
अविशत्क्षणं न जाने केन प्रथा मत्सुताहृदयम् ॥ ६ ॥
स तया नानानन्तररूचिराम्बरभूषणार्पणप्रणयैः
राजार्हविविधभोगैः काम इवाभ्यर्चितो भक्त्या ।। ६२ ।।
</poem><noinclude></noinclude>
biw8v401bk3baauype5vlwv9m8by5hq
पृष्ठम्:समयमातृका.pdf/५४
104
115193
342332
299959
2022-08-03T06:15:41Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=५२|center=काव्यमाला।}}</noinclude><poem>वंशजगौरवयोगात्सुवृत्तताश्लाध्यरूपसंभारः
कण्ठे हार इवासौ कृतस्तया गुणगणोदारः ॥ १३ ॥
कायषणार्जितबहुविधराजमुतामात्यबहुधनेन सह ।
अधुना त्वत्तनयोऽस्याः स्वामी प्राग्जन्मसंबन्धात् ॥ ६४ ॥
उचितसरसङ्गसुभगां (दृष्ट्वैव) कलावर्ती रागयौवनोन्मता।
तब हस्ते निक्षिप्तं स्त्रीधनसहितं मया गेहम् ।। ६५ ।।
यातायां मयि तीर्थ कंचित्कालं त्वया कलावत्याः।
मुद्रामुद्रितमखिलं सर्वस्वं पालनीयं तत् ।। ६६ ॥
अद्य तु भवता कार्यः पुत्रस्नेहात्स्नुषानुरोधाच्च ।
अस्मद्गेहे स्वल्पो भोज्योत्सवमङ्गलाचारः ॥ ६.७ ॥
उक्त्वेति साश्रुनयना कङ्काली तस्य वज्रहृदयस्य
निपपात चरणयुगले सुतलाभविशेषतुष्टस्य ॥ ६८ ॥
स च तामुवाच भद्रे सर्वमिदं हर्षकारि कुशलतरम् ।
किं तु त्वद्गमनं मे नाभिमतं सह गमिष्याव: ।। ६९ ॥
परभोजननियमवता भोक्तव्यं त्वद्गृहे कथं नु मया ।
संभोजनमूल्यं में गृह्णासि तदा गमिष्यामि ॥ ७० ॥
इत्युक्त्वास्या हस्ते दत्वा हृष्टः स रूपकं सार्धम् ।
तामन्तः स्मितवदनां विसृज्य पश्चाद्ययौ भोक्तुम् ।। ७१ ।।
तत्र सुतं सविलासं दृष्ट्वा कान्तासनाथसंभोगम् ।
निर्व्यंयमोज्यसमृद्ध्या निश्चिन्तः प्रीतिमानभवत् ।। ७२ ॥
कर्पूरैलापरिमलरसवासितविविधभोजनं भुक्त्वा ।
पीत्वा च भूरि मद्यं जगाद लुब्धः स कङ्कालीम् ।। ७३
सततं दिनव्ययं वः सर्वमहं समुचितं प्रदास्यामि ।
एवंविधस्तु नः पुनः कार्यः स्थूलव्ययारम्भः ७१॥
इत्युक्त्वा स गृहं निजमगमद्गगनस्थलीकृषिताशः ।
लाभप्रदर्शनं किल लब्धधियां वञ्चनोपायः ॥ ७९ ॥
</poem><noinclude></noinclude>
pgziyzd66cvgalp4x7ld2b4muu2l1fi
पृष्ठम्:समयमातृका.pdf/५५
104
115195
342345
299960
2022-08-03T06:44:01Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८ समयः]|center=समयमातृका ।|right=५३}}</noinclude><poem>
अन्येद्युर्दिवसव्ययमानेतुं कुटिलचेतसस्तस्मात् ।
चित्तग्रहणाय निजां विससर्ज कलावती दासीम् ।। ७६ ॥
सुचिरात्समेत्य दासी शरावचञ्चत्सहिङ्गुकणभूर्जा ।
हस्तेन विस्फुटन्ती कलावतीं सस्मितामवदत् ।। ७७ ॥
श्वशुरेण ते महार्धः प्रहितोऽयं भूरिभोज्यसंभारः ।
उत्तिष्ट्र कुरु विभागं निमन्त्र्यतां बन्धुवर्ग:श्च ॥ ७८ ।।
तैलस्य तोलकमिदं तोलकयुगलं च चूर्णलवणस्य ।
दत्त्वा मामिदमूचे भृकुटीकुटिलाननः स परम् ॥ ७९ ॥
तैलमिदं लवणमिदं शाकाय श्वेतिकाद्वयं दत्तम् ।
वेश्यायाः किं कामी ददाति दिवसव्यये लक्षम् ॥ ८ ॥
इत्युक्त्वा तत्सहितं दासी संदर्श्य थूत्कृतं बहुशः।
क्षिप्त्वा दूरे तन्मुखदर्शनमलिना निनिन्द दृशम् ॥ ८१॥
अन्येद्युः कङ्काली विचिन्त्य तद्वञ्चने सुखोपायम् ।
प्रययौ कृत्वा विजने कलावती विदितवृत्तान्ताम् ॥ ८२ ।।
सा वर्णमानमुद्रासदृशसमुद्रद्वयं विधाय नवम् ।
एकस्मिन्नाभरणान्यन्यस्मिन्नुपलखण्डिकां विदधे ।। ८३ ॥
स्थूलतरतूलपटिकाप्रावरणं प्राप्यः भाण्डशालाग्रम् ।।
सा कक्षाञ्चलसंवृतसमुद्गयुगलावद्वणिजम् ॥. ८.४ ।।
वाराणसीप्रयाणे नक्षत्रं क्षिप्रकृन्ममोपनतम् ।
नास्ति पुनर्वसुनातरदर्शनमात्रं त्वयि गतायाम् ।। ८६ ॥
इदमाभरणं सर्वं समुद्गकन्यस्तमस्ति रत्नाङ्कम्
स्त्रीबालधनं भक्ता प्राणसमं सर्वथा रक्ष्यम् ।। ८६ ॥
इत्युक्त्वा तत्सर्वं संदर्श्य पुनः सुमुद्रितं कृत्वा
निक्षिप्य पुरः प्रचुरं मा तमवादीत्सहेलैव ।।
पाथेयमतः पृष्ठाल्लाभे न ममोपयुज्यते लक्षम् ।
त्वं दातुमर्हसि सखे देवालयधान्यभुक्तिसंशोध्यम् ॥ ८ ॥
</poem><noinclude>१० वाटकायामञ्च</noinclude>
pm08e1s5y8pspvfpvg43adu2jwgag3u
पृष्ठम्:समयमातृका.pdf/५६
104
115196
342346
299961
2022-08-03T06:45:33Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=५४|center=काव्यमाला।}}</noinclude><poem>
इति लीलया ब्रुवाणा समुद्गयुगलस्य विनिमयं कृत्वा ।
लक्षं क्षणाद्गृहीत्वा जगाम निजवेश्म कङ्काली ॥ ८ ॥
अथ निवर्तितकृत्यां ज्ञात्वा तामागतां वणिग्भवनात् ।
शङ्खसुतं हर्म्यगता प्रोवाच कलावती विजने ॥ ९० ॥
त्वयि मे हृदयमकस्मादन्तः सक्तं बलात्न निर्याति ।
त्वं तु धनवान्विवाहं करिष्यसीत्येव मे शङ्का ।। ९१ ।।..
दिनरमणीयः पुंसां जन्मजघन्यस्तु गेहिनीसङ्गः,
तदपि विवाहे मोहादविचारतरादराः पशवः । ९९ -
नित्यप्रसूतिहतसुस्थिरयौवनेषु
वेशोपचाररहितेषु मदोज्झितेषु ।
गोष्ठीविलासरसकेलिनिरादरेषु
दारेषु का स्मररुचिः कलहाङ्कुरेषु ।। ९३ ॥
जात्यैव कामिजनरञ्जनजीवितासु
देशोपचारनिरतासु ससौरभासु ।
कामप्रमोदममकासु सविभ्रमासु
वेश्यासु कस्य न रतिः सततस्मितासु ॥ १४ ॥
कुरु मे प्रत्ययहेतोर्धनधारणपत्रिका विवाहे. (त्वम्) ।
विहिता सैव तवास्ते मत्तगनस्याङ्कशशिखेव ॥ ९६
इत्युक्तः स रमण्या स्थूलतरोज्जासपत्रिकामलिखत्
नाम्ना. विक्रमशक्तेर्नृपमाहिषीभ्रातृपुत्रस्य ॥ ९ ॥
अथ शय्याभवनगतं प्रातः स्वयमेत्य कङ्काली ।
जामातरमिदमवदन्मिथ्यैव सखेदवदनेवः ॥ २७
आसन्नयौवनस्त्वं दुहितु, यौवनं त्वया प्रायः ।
क्षपितमलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् ॥ १८ ॥
स्थिरयौवनाः प्रकृत्या पुरुषाः किल तालसालसकाशाः
ह्यः कन्यकाद्य तरुणी प्रातर्वृद्धा भवत्येव ।। ९९ ॥
</poem><noinclude></noinclude>
73rmz2o3gqkatu8mfjdxz51yp7961gd
पृष्ठम्:समयमातृका.pdf/५७
104
115198
342372
299962
2022-08-03T07:18:10Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८ समयः|center=समयमातृका ।|right=५५}}</noinclude><poem>
मासादधिकायातं दिनद्वयं पुष्पदर्शनस्नाने ।
अद्यैव कलावत्या गर्भाशङ्काकुलं चेतः ॥ १० ॥
यौवनविभ्रमशापस्तनुनलिनीतुहिननिकरधनपतिः ।
प्रसंवदिनं नारीणां पातकमुग्रं स्तनयुगस्यः ॥ १० ॥
प्रसवह्रतयौवनानामधोमुखे लज्जयेव कुचयुगले।
भवति न पश्यवधूनां विक्रयचर्चा तृणेनापि ॥ १०२ ।।
स्थविरत्वे पुरुषाणां भवन्ति सुखजीविकाः परिज्ञानैः ।
यौवननाशे वेश्या यदि परमटति स्फुटं भिक्षाम् ॥ १.०३ ।।
तस्माज्जलकामावादावेकलमापत्स्यमाननिज विभवम् ।
अधिकरणपत्रलिखितं प्रयच्छ सुमते कलावत्यै ॥ १४ ॥
इत्युक्ते कुट्टन्या सोत्साहः प्रीतये वणिक्तनयः ।
आपत्स्यमानमखिलं प्रददौ ह्रष्टं कलावत्यैः ।। १०६ ।।
अथ शिथिलादरया[स] द्वित्रैर्दिवसैः समेत्य कङ्काल्या ।
कृतसंकेतः कङ्कः 'श्रुत्यै कलावतीमूचे ॥ १७६ ]
अयि रागदग्घह्रदये कलावति व्रतवतीव कस्य त्वम् ।
एष त्वामर्थयते ठक्कुरपुत्रो रणविलासः ।। १.०७ !!
देवगृहगादिविरस्तव सततप्रार्थनानुबन्धेन ।
पदमुक्तिधन्यकाले गणयति चण्डं मकरगुप्तः ॥ १८ ॥
अद्यापि महामात्यः सत्यरथस्त्वत्कुते समर्घदिने ।
प्रहिणोति वस्त्रयुगलं न च प्रसादस्त्वयास्य कृतः ॥ १०९ ।।
प्रेक्षणके त्वां दृष्ट्वा साहसराजेन राजपुत्रेण ।
त्वद्गत(स)रभसमनसा वासवसेनावरुद्धिका त्यक्ता ॥ ११० ।।
विरजसि वयामि नवेऽस्मिन्नेक श्चेदीप्सितस्तव स्वामी ।
तत्किं यौवनभङ्गे ददाति कश्चिद्धनं मुग्धे ।। १११ ।।
चाभिर्यौवनसमये रागेण धनार्जनं परित्यक्तम् ।
ता एताः पर्यन्ते भस्माङ्ग्यश्रीवरिण्यश्च ।। ११२ ॥
</poem><noinclude>समायदिन' इति पार</noinclude>
l3kmi02wl0m9ybfbtd650peti7wtm97
पृष्ठम्:समयमातृका.pdf/५८
104
115199
342373
299963
2022-08-03T07:19:16Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=५६|center=काव्यमाला।}}</noinclude><poem>
कुचकाञ्चनकलशवती नितम्बसिंहासना स्मितच्छत्रा।
एकपुरुषोपसेव्या नूनं त्वं रतिरमणराज्यश्रीः ॥ ११३ ॥
भुक्तं मयास्य वित्तं दाक्षिण्यमिति प्रनष्टविभवेऽपि ।
मा. त्वं कृथाः सुमध्ये ह्यो भुक्तं नाद्य तृप्तिकरम् ।। ११४ ॥
दासी दासी तावद्यावत्पुरुषस्य किंचिदस्ति करे।
क्षीणधनपुण्यराशेर्दुष्प्रापा स्वर्गनगरीव ॥ ११५ ॥
ह्यो दत्त्वार्थ कथमिव गच्छाम्यद्येति निवसते प्रायम्
कः कुरुते वेश्यानां तत्क्षणधनदानभोग्यानाम् ॥ ११६ ॥
इति कङ्कवदननिर्गतवचनशरैर्दारितो वणिक्तनयः ।
निश्चेष्टः क्षणमभवद्वैलक्ष्याद्वीक्ष्यमाणः माम् ॥ १.१७ ।।
अथ शूलबन्धुनिधनव्यसनाद्यङ्गप्रसङ्गकथनाद्यैः ।
शय्याविहारमकरोत्कलावती शङ्खतनयस्य ।। ११८ ॥
अद्य व्रतनियमो मे दुःस्वप्ननिरीक्षणात्परं मातुः ।
षष्ठीप्रजागरेऽद्य च राजकुले तत्र मे शय्या ।। ११९ ॥
अद्य वयस्यासूनोश्चूडाकरणं मृगाङ्कदत्तस्य ।
इत्यादिभिरपदेशैः सा प्रययौ कामिनां भवनम् ॥ १२० ।।
त्वरिता ततः प्रभाते कदाचिदभ्येत्य कम्पविकलाङ्गी ।
कङ्काली शङ्खसुतं जगाद भयसंभ्रमार्तेव ।। १२१ ।।
उत्तिष्ठ पुत्र तूर्णं व्रज दत्त्वा शिरसि किंचिदविभाव्यम्
अस्मत्कृतेऽद्य यूनोः सपत्नकलहे वधो वृत्तः ॥ १२२
नगरपतिर्विषमतरः कलावती मित्रमन्दिरं पाता।
त्वं तु वणिक्सुत साधुर्धनगन्धे धावति क्ष्मापः ॥ १२३ ॥
तूलपटीं त्यज पृष्टाद्गृहाण तूस्तीं (४) घरट्टमालातः ।
को जानीते वर्मनि किं कुरुते कः परिज्ञाय ।। १२४ ॥
इत्युक्त कङ्काल्या मिथ्यैव विशल्यवेश्मकरणाय ।
कृत्वा तदुक्तमखिलं पङ्कः प्रययौ कुमार्गेणः ॥ १२५ ॥
</poem><noinclude></noinclude>
hgct4suqb3iy69mkm9h0x9h8vank4d4
पृष्ठम्:समयमातृका.pdf/५९
104
115200
342375
299964
2022-08-03T07:21:18Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८ समयः]|center=समयमातृका।|right=५७}}</noinclude><poem>
वेश्यालताः सरागं पूर्वं तदनु प्रलीनतनुरागम् ।
पश्चादपगतरागं पल्लवमिव दर्शयन्ति निजचरितम् ॥ १२६ ॥
इति समयमातृकायाः कङ्काल्या बुद्धि संविभागेन ।
भुक्त्वा वणिजः सकलं. कलावती पूर्णविभवाभूत् ।। १२७ ॥
इति बहुभिरूपायैः कुट्टनी कामुकानां
कृतसुकृतविहीना वञ्चनां सा कृतघ्ना (?)
वनभुवि मृगबन्धं हन्त पश्यन्ति नित्यं
तदपि हारिणशावाः कूटपाशं विशन्ति ।। १२८ ॥
समयेन मातृका सा कृत्रिमरूपा कता कलावत्या ।
तन्नाम्नैव निबन्धः क्षेमेन्द्रेण प्रबद्धोऽयम् ।। १२९ ॥
श्रीक्षेमेन्द्रकृतायां समयमातृकायां कामुकप्राप्तिर्नामाष्टमः समय:
सालंकारतया विभक्तिरुचिरच्छाया विशेषाश्रया
बका सादरचर्वणा रसवती मुग्धार्थलब्धा परम्
आश्चयाचितवर्णनानवनवांस्वादप्रमोदाचिता
वेश्या सत्कविभारतीव हरति प्रौढा कलाशालिनी ।। १ ।।
संवत्सरे पञ्चविंशे पौषशुक्लादिवासरे ।
श्रीमतां भूतिरक्षायै रचितोऽयं स्मितोत्सवः ॥२.
अद्रिच्छिद्राविनिद्ररौद्रफणिनामत्रास्ति कालं कुलं.
मत्तास्तत्र वसन्ति दन्तिपतयः सिंहाश्रयेयं गुहा
</poem><noinclude>तद्देशप्रसिद्ध लौकिकालदे. अर्थात् १७५० मिते खिस्ता क्षमन्द्रेण समयमा
का प्रणोता. गतकलिवर्षेण पञ्चविंशतिरहितेषु शतभक्तपु यदवशिष्यते, स एव लौकि-
को लस्थैक सप्तर्षिसंवत्सरशस्त्र सवत्सादिनाम्रा कादमीरादिषु पर्वतदशपु व्यवहार
राजतरक्षिणोकतापि प्रावो लौकिकादेन व्यवहाति. कलेगतः सायकनेत्रवर्षे: माय-
यानिदिन प्रयाताः । लोक हि संवत्सर पत्रिकायां संतापमान प्रवदन्ति सन्तः ।। इति
कस्यचितावाम, पविशतिरहित: कालगताब्दगण: गुप्तप्रिसंवत्सरों भवति, तत्र शतस.
-एमा भोजन न केवलमसको चामिति गम्</noinclude>
r38tezk10051xdi17qxafe7p9t67cuj
पृष्ठम्:समयमातृका.pdf/६१
104
115201
342378
296591
2022-08-03T07:22:36Z
Shubha
190
/* लेखरहितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Shubha" /></noinclude><noinclude></noinclude>
1scosi54cowxxqsy75x4b6oxsodt6v5
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७४
104
117926
342393
314193
2022-08-03T09:32:34Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />{{rh|left=168|center=श्रीमच्छङ्करदिग्विजये|right=[षोडशः}}</noinclude>{{bold|अथ षोडशः सर्गः-॥ १६ ॥}}
<small>श्रीमदाचार्याणां शारदापीठवासवर्णनम ॥</small>
अथ यदा जितवान्यतिशेखरोऽभिनवगुप्तमनुत्तममान्त्रिकम् ।
स तु तदाऽपजितो यतिगोचरं हतमनाः कृतवानपगोरणम् ॥ १
स ततोऽभिचचार मूढबुद्धियतिशार्दूलम, मरूहरोषः ।
अचिकित्स्यतमो भिषम्भिरस्मादनिष्ठास्य भगन्दराख्यरोगः ॥२
अचिकित्स्यभगन्दराख्यरोगपसरच्छोणितपङ्किलस्वशाट्याः ।
अजुगुप्सविशोधनादिरूपां परिचर्यामकृतास्य तोटकार्यः ॥३
भगन्दरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्याः समबोधयशनैः ।
नोपेक्षणीयो भगवन् महामयस्त्वपीडितः शत्रुरिवर्द्धिमानुयात् ॥४
ममत्वहानाद्भवता शरीरके न गण्यते व्याधिकृताऽऽतिरीशी ।
पश्यन्त एवान्तिकवतिनो वयं भृशातुराः स्मः सहसा व्यथासहाः ॥ ५
चिकित्सका व्याधि निदानकोविदाः संपच्छनीया भगवन्नितस्ततः ।
प्रत्यक्षवत्संपति सन्ति पूरुषा जीवातुवेदे गदितार्थसिद्धिदाः ॥ ६
उपेक्षमाणेऽपि गुरावनास्थया शरीरकादौ सुग्वपात्मनीश्वरैः ।
नोपेक्षणीय गुरुदुःखश्वभिदुःखं विनेयैरिति शास्त्रनिश्चयः ॥७
स्वस्थे भवत्पादसरोरुहद्वये स्वस्था वयं यन्मधुपायिवृत्तयः ।
तस्माद्भवेत्तावकविग्रहो यथा स्वस्थस्तथा वाञ्छति पूज्य ना मन: ॥ ८
व्याधिहि जन्मान्तरपापपाको भोगेन तस्मात् क्षपीय एषः ।
अभुज्यमानः पुरुषं न मुञ्चजन्मान्तरेऽपीति हि शास्त्रादः ॥९
व्याधिविधाऽसौ कथितो हि विद्भिः कर्माद्भवो धातुकृतस्तथेति ।
आद्यक्षयः कर्मण एवं लीनाचिकित्सया स्याचरमादितस्य ॥ १०
संक्षीयतां कर्मण एवं संक्षयायाधिः प्रवृत्तो न चिकित्स्यते मया ।
पतेच्छरीरं यदि तन्निमित्ततः पतत्ववश्यं न विभेमि किञ्चन ॥<noinclude></noinclude>
nyhr0p27sx1xf5vrm0gln3y1y1jw1dp
342394
342393
2022-08-03T09:32:48Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Soorya Hebbar" />{{rh|left=168|center=श्रीमच्छङ्करदिग्विजये|right=[षोडशः}}</noinclude><poem>{{bold|अथ षोडशः सर्गः-॥ १६ ॥}}
<small>श्रीमदाचार्याणां शारदापीठवासवर्णनम ॥</small>
अथ यदा जितवान्यतिशेखरोऽभिनवगुप्तमनुत्तममान्त्रिकम् ।
स तु तदाऽपजितो यतिगोचरं हतमनाः कृतवानपगोरणम् ॥ १
स ततोऽभिचचार मूढबुद्धियतिशार्दूलम, मरूहरोषः ।
अचिकित्स्यतमो भिषम्भिरस्मादनिष्ठास्य भगन्दराख्यरोगः ॥२
अचिकित्स्यभगन्दराख्यरोगपसरच्छोणितपङ्किलस्वशाट्याः ।
अजुगुप्सविशोधनादिरूपां परिचर्यामकृतास्य तोटकार्यः ॥३
भगन्दरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्याः समबोधयशनैः ।
नोपेक्षणीयो भगवन् महामयस्त्वपीडितः शत्रुरिवर्द्धिमानुयात् ॥४
ममत्वहानाद्भवता शरीरके न गण्यते व्याधिकृताऽऽतिरीशी ।
पश्यन्त एवान्तिकवतिनो वयं भृशातुराः स्मः सहसा व्यथासहाः ॥ ५
चिकित्सका व्याधि निदानकोविदाः संपच्छनीया भगवन्नितस्ततः ।
प्रत्यक्षवत्संपति सन्ति पूरुषा जीवातुवेदे गदितार्थसिद्धिदाः ॥ ६
उपेक्षमाणेऽपि गुरावनास्थया शरीरकादौ सुग्वपात्मनीश्वरैः ।
नोपेक्षणीय गुरुदुःखश्वभिदुःखं विनेयैरिति शास्त्रनिश्चयः ॥७
स्वस्थे भवत्पादसरोरुहद्वये स्वस्था वयं यन्मधुपायिवृत्तयः ।
तस्माद्भवेत्तावकविग्रहो यथा स्वस्थस्तथा वाञ्छति पूज्य ना मन: ॥ ८
व्याधिहि जन्मान्तरपापपाको भोगेन तस्मात् क्षपीय एषः ।
अभुज्यमानः पुरुषं न मुञ्चजन्मान्तरेऽपीति हि शास्त्रादः ॥९
व्याधिविधाऽसौ कथितो हि विद्भिः कर्माद्भवो धातुकृतस्तथेति ।
आद्यक्षयः कर्मण एवं लीनाचिकित्सया स्याचरमादितस्य ॥ १०
संक्षीयतां कर्मण एवं संक्षयायाधिः प्रवृत्तो न चिकित्स्यते मया ।
पतेच्छरीरं यदि तन्निमित्ततः पतत्ववश्यं न विभेमि किञ्चन ॥
</poem><noinclude></noinclude>
f9sg8hpsldt42h00x425mbyc0qn3dtl
पृष्ठम्:अद्भुतसागरः.djvu/२३९
104
125581
342301
342300
2022-08-02T12:00:06Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२२४|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>यथा स्थिता जीवबुधारसूर्यजाः स्थितस्य सर्वोग्रपथानुवर्त्तिनः ।
नृनागविद्याधरसङ्गरास्तदा भवन्ति वार्त्ताश्च समुच्छ्रितान्तकाः ॥</poem>}}
<small>गर्ग: ।</small>
{{bold|<poem>{{gap}}कोष्ठागारगते शुक्रे पुष्यस्थे च बृहस्पतौ
{{gap}}विद्याद्धितं सुखं लोके शान्तशस्त्रमनामयम् ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}कृत्तिकासु शनैश्चारी विशाखायां बृहस्पतिः ।
{{gap}}तिष्ठेद्यदा तदा घोरः प्रजानामनयो भवेत् ॥
{{gap}}एकनक्षत्रमाश्रित्य दृश्येतां युगपद्यदि ।
{{gap}}अन्योन्यभेदं जानीयात् तदा पुरनिवासिनाम् ॥</poem>}}
<small>वराहः ।</small>
{{bold|<poem>यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्क्षमाश्रितः ।
तदा प्रजानामनयोऽतिघोरः पुरप्रभेदो गतयोऽब्दमेकम् ॥</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“संवत्सरस्थायिनौ च ग्रहौ प्रज्वालितावुभौ ।
{{gap}}विशाखायाः समोपस्थौ बृहस्पतिशनैश्चरौ”<ref>३ अ. २६ श्लो. ।</ref> ॥</poem>}}
<small>संवत्सरनाम्नि वर्षे स्थायिनौ संरत्सरस्थायिनौ ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}चित्रायां लोहितो यत्र मुले देवगुरुस्तथा ।
{{gap}}भार्गवश्च घनिष्ठासु तदा पौरभयं भवेत् ॥
{{gap}}एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
{{gap}}शनैश्चरो वा दृश्येत तदा दुर्भिक्षमादिशेत् ॥</poem>}}
<small>पराशरश्च ।</small>
{{bold|<poem>{{gap}}एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
{{gap}}शनैश्चरो वा दृश्येत कोपवत् फलमादिशेत् ॥</poem>}}
{{rule}}<noinclude></noinclude>
3bwrcphwvp083rip9ihllr0361jrbny
पृष्ठम्:अद्भुतसागरः.djvu/२४०
104
125582
342303
342276
2022-08-02T12:05:17Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=आकृत्यादियोगाद्भुतावर्त्तः।|right=२२५}}}}</noinclude><small>कोपफलं दुर्भिक्षम् ।</small>
{{bold|<poem>{{gap}}अस्तोदये तु शुक्रस्य यदि चन्द्रदिवाकरौ ।
{{gap}}आवृत्य मार्गं कुर्वीत तदा वर्षति भार्गवः ॥
{{gap}}पुरस्तादेकनक्षत्रे दृश्येरँश्चेत् त्रयो ग्रहाः ।
{{gap}}अवर्षदुर्भिक्षभयं गोमनुष्यभयं भवेत् ॥
{{gap}}हिमवन्तमयोध्यां च तुङ्गणानेकपादकान् ।
{{gap}}पूर्वं समुद्रमगधानृक्षदेशाँश्च पीडयेत् ॥
{{gap}}मध्ये यदा प्रदृश्यन्ते शृङ्गाटकपदाश्रिताः ।
{{gap}}त्रयेणैकर्क्षमारुह्य मध्यदेशविपत्तये ॥
{{gap}}वारुण्यां यत्र दृश्यन्ते लम्बमानास्त्रयो ग्रहाः ।
{{gap}}तदृक्षमण्डलान्तःस्थाँस्त्रिगर्भाश्चानयः स्पृशेत् ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}भूमिपुत्रादयः सर्वे यस्यामस्त्रमिते रवौ ।
{{gap}}दृश्यन्ते सर्वककुभि तत्रानिष्टं विनिर्दिशेत् ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}पूर्वस्यां यदि दृश्यन्ते सर्वे ताग ग्रहा यदि ।
{{gap}}प्राच्यानां तु तदा राज्ञां भवेत् पीडा च दारुणा ॥
{{gap}}मध्येन यदि दृश्यन्ते मध्यदेशो विनश्यति ।
{{gap}}वारुण्यां यदि दृश्यन्ते तां दिशं पीडयन्ति ते ॥</poem>}}
<small>मध्येन यदि दृश्यन्त इति बुधभार्गवव्यतिरिक्तताराग्रहपरम् । बुधभार्गवयोर्नभोमध्ये दर्शनासम्भवात् ।</small>
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}पुरस्ताद्यत्र दृश्यन्ते पञ्चतारा ग्रहा दिवि ।
{{gap}}प्रकाशन्ते ध्वजाग्राणि पार्थिवानां युयुत्सताम् ॥
{{gap}}यदा सर्वे समागम्य मध्ये तिष्ठति दारुणम् ।</poem>}}<noinclude></noinclude>
j6av5nw99qlqt7qvhhn955tsho5tadn
पृष्ठम्:अद्भुतसागरः.djvu/२४१
104
125583
342305
342278
2022-08-02T12:12:37Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२२६|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}तत्रापि देशाः पीड्यन्ते मध्यदेशो विशेषतः ॥
{{gap}}प्रतीच्यां यत्र दृश्यन्ते पञ्च ते दिवि चारिणः ।
{{gap}}क्षुभ्यते पृथिवी सर्वा न च शस्त्रं प्रकुप्यति ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दृश्येत यत्र रवांशे ग्रहमाला दिनकरे दिनान्तगता ।
{{gap}}तत्रान्यो भवति नृपः परचक्रोपद्रवश्च महान् ॥</poem>}}
<small>रवांशे दशमस्थाने मध्याह्ने देश इत्यर्थ: । ग्रहमाला बुधभार्गवत्यतिरिक्ता ।दिनान्तगतेऽस्तमितमात्रे न तु समयान्तरे ।</small>
{{bold|<poem>{{gap}}यस्यां दिशीक्षमाणा विशन्ति तारा ग्रहा रविं सर्वे ।
{{gap}}भवति भयं दिशि तस्यामायुधकोपः क्षुदातङ्गैः ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यद्यत् फलमिह प्रोक्तं ग्रहसंयोगसम्भवम् ।
{{gap}}तत्तन्नक्षत्रदेशेषु तेषु तेषु विनिर्दिशेत् ॥</poem>}}
{{bold|{{gap}}एतेष्वनुक्तविशेषशान्तिषु आकृत्यादिग्रहयोगाद्भुतेषु योगकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>{{gap}}अत्रानुक्तफलपाकसमयविशेषाणां दिव्याद्भुतानां वर्षेण फलपाकः पराशरेणोक्तः ।
वादरायणः ।</small>
{{bold|<poem>{{gap}}वृश्चिकस्थे सहस्रांशौ सौम्यैर्बलिभिरीक्षिते ।
{{gap}}तद्वत्केन्द्रयुतैर्विन्द्याद्ग्रीष्मधान्यस्य सम्पदः ॥</poem>}}
<small>वराहसंहितयोः ।</small>
{{bold|<poem>{{gap}}भानोरलिप्रवेशे केन्द्रैस्तस्माच्छुभग्रहाक्रान्तैः ।
{{gap}}बलवद्भिः सौम्यैर्वा निरीक्षिते ग्रैष्मिकविवृद्धिः ॥
{{gap}}अष्टमराशिगतेऽर्के गरुशशिनोः कम्भसिंहसंस्थितयोः ।
{{gap}}सिंहघटसंस्थितयोर्वा निष्पत्तिर्ग्रीष्मशस्यस्य ॥</poem>}}<noinclude></noinclude>
c3pwfp7hywd4p308ss7ulj8m3umzbkd
342307
342305
2022-08-02T12:13:20Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२२६|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}तत्रापि देशाः पीड्यन्ते मध्यदेशो विशेषतः ॥
{{gap}}प्रतीच्यां यत्र दृश्यन्ते पञ्च ते दिवि चारिणः ।
{{gap}}क्षुभ्यते पृथिवी सर्वा न च शस्त्रं प्रकुप्यति ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दृश्येत यत्र रवांशे ग्रहमाला दिनकरे दिनान्तगता ।
{{gap}}तत्रान्यो भवति नृपः परचक्रोपद्रवश्च महान् ॥</poem>}}
<small>{{gap}}रवांशे दशमस्थाने मध्याह्ने देश इत्यर्थ: । ग्रहमाला बुधभार्गवत्यतिरिक्ता ।दिनान्तगतेऽस्तमितमात्रे न तु समयान्तरे ।</small>
{{bold|<poem>{{gap}}यस्यां दिशीक्षमाणा विशन्ति तारा ग्रहा रविं सर्वे ।
{{gap}}भवति भयं दिशि तस्यामायुधकोपः क्षुदातङ्गैः ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यद्यत् फलमिह प्रोक्तं ग्रहसंयोगसम्भवम् ।
{{gap}}तत्तन्नक्षत्रदेशेषु तेषु तेषु विनिर्दिशेत् ॥</poem>}}
{{bold|{{gap}}एतेष्वनुक्तविशेषशान्तिषु आकृत्यादिग्रहयोगाद्भुतेषु योगकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>{{gap}}अत्रानुक्तफलपाकसमयविशेषाणां दिव्याद्भुतानां वर्षेण फलपाकः पराशरेणोक्तः ।
वादरायणः ।</small>
{{bold|<poem>{{gap}}वृश्चिकस्थे सहस्रांशौ सौम्यैर्बलिभिरीक्षिते ।
{{gap}}तद्वत्केन्द्रयुतैर्विन्द्याद्ग्रीष्मधान्यस्य सम्पदः ॥</poem>}}
<small>वराहसंहितयोः ।</small>
{{bold|<poem>{{gap}}भानोरलिप्रवेशे केन्द्रैस्तस्माच्छुभग्रहाक्रान्तैः ।
{{gap}}बलवद्भिः सौम्यैर्वा निरीक्षिते ग्रैष्मिकविवृद्धिः ॥
{{gap}}अष्टमराशिगतेऽर्के गरुशशिनोः कम्भसिंहसंस्थितयोः ।
{{gap}}सिंहघटसंस्थितयोर्वा निष्पत्तिर्ग्रीष्मशस्यस्य ॥</poem>}}<noinclude></noinclude>
41doeopeyk0ocud8a47qo8jdlwi1igi
342308
342307
2022-08-02T12:13:53Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२२६|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}तत्रापि देशाः पीड्यन्ते मध्यदेशो विशेषतः ॥
{{gap}}प्रतीच्यां यत्र दृश्यन्ते पञ्च ते दिवि चारिणः ।
{{gap}}क्षुभ्यते पृथिवी सर्वा न च शस्त्रं प्रकुप्यति ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दृश्येत यत्र रवांशे ग्रहमाला दिनकरे दिनान्तगता ।
{{gap}}तत्रान्यो भवति नृपः परचक्रोपद्रवश्च महान् ॥</poem>}}
<small>{{gap}}रवांशे दशमस्थाने मध्याह्ने देश इत्यर्थ: । ग्रहमाला बुधभार्गवत्यतिरिक्ता ।दिनान्तगतेऽस्तमितमात्रे न तु समयान्तरे ।</small>
{{bold|<poem>{{gap}}यस्यां दिशीक्षमाणा विशन्ति तारा ग्रहा रविं सर्वे ।
{{gap}}भवति भयं दिशि तस्यामायुधकोपः क्षुदातङ्गैः ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यद्यत् फलमिह प्रोक्तं ग्रहसंयोगसम्भवम् ।
{{gap}}तत्तन्नक्षत्रदेशेषु तेषु तेषु विनिर्दिशेत् ॥</poem>}}
{{bold|{{gap}}एतेष्वनुक्तविशेषशान्तिषु आकृत्यादिग्रहयोगाद्भुतेषु योगकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>{{gap}}अत्रानुक्तफलपाकसमयविशेषाणां दिव्याद्भुतानां वर्षेण फलपाकः पराशरेणोक्तः ।
वादरायणः ।</small>
{{bold|<poem>{{gap}}वृश्चिकस्थे सहस्रांशौ सौम्यैर्बलिभिरीक्षिते ।
{{gap}}तद्वत्केन्द्रयुतैर्विन्द्याद्ग्रीष्मधान्यस्य सम्पदः ॥</poem>}}
<small>वराहसंहितयोः ।</small>
{{bold|<poem>{{gap}}भानोरलिप्रवेशे केन्द्रैस्तस्माच्छुभग्रहाक्रान्तैः ।
{{gap}}बलवद्भिः सौम्यैर्वा निरीक्षिते ग्रैष्मिकविवृद्धिः ॥
{{gap}}अष्टमराशिगतेऽर्के गरुशशिनोः कम्भसिंहसंस्थितयोः ।
{{gap}}सिंहघटसंस्थितयोर्वा निष्पत्तिर्ग्रीष्मशस्यस्य ॥</poem>}}<noinclude></noinclude>
psjudp11rhcsdcms6jdugqrhwqhzltk
पृष्ठम्:अद्भुतसागरः.djvu/२४२
104
125584
342310
342280
2022-08-02T12:18:46Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=आकृत्यादियोगाद्भुतावर्त्तः ।|right=२२७}}}}</noinclude><small>वादरायणः ।</small>
{{bold|<poem>{{gap}}सूर्याद्द्वितीयगे शुक्रे विधुजे तत्र संस्थिते ।
{{gap}}द्वयोर्वा द्वादशेऽप्येवं स्थितयोः शस्यसम्पदः ॥
{{gap}}सूर्येऽत्र गुरुणा दृष्टे योगः स्यादतिशोभनः ।</poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}अर्कात् सिते द्वितीये बुधेऽथ वा युगपदेव वा स्थितयोः ।
{{gap}}व्ययगतयोरपि तद्वन्निष्पत्तिरतीव गुरुदृष्ट्या ॥
{{gap}}शुभमध्येऽलिनि सूर्याद्गुरुशशिनोः सप्तमे परा सम्पत् ।
{{gap}}अल्यादिस्थे सवितरि गुरोर्द्वितीयेऽर्धनिष्पत्तिः ॥
{{gap}}लाभहिबुर्कार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः ।
{{gap}}शस्यस्य परा सम्पत् कर्मणि जीवे गवां चाग्र्या ।</poem>}}
<small>वादरायणः ।</small>
{{bold|<poem>{{gap}}वृश्चिकेऽर्के वृषे चन्द्रः कुम्भे जीवः कुजार्कजौ ।
{{gap}}मकरे चेद्भवेच्छस्यसम्पच्चक्रागमो महान ॥</poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}कुम्भे गुरुर्गवि शशी सूर्येऽलिमुखे कुजार्कजौ मकरे ।
{{gap}}निष्पत्तिरस्ति महती पश्चात् परचक्ररोगभयम् ॥</poem>}}
<small>वादरायणः ।</small>
{{bold|<poem>{{gap}}वृश्विकाय स्थितः सूर्यः पापमध्यगतो यदा ।
{{gap}}शस्यहा सप्तमे पापे जातं जातं विपद्यते ॥</poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}मध्ये पापग्रहयोः सूर्यः शस्यं विनाशयत्य लिगः ।
{{gap}}पापः सप्तमराशौ जातं जातं विनाशयति ॥
{{gap}}अर्थस्थाने क्रूरः सौम्यैरनिरीक्षितः प्रथमजातम् ।
{{gap}}शस्यं निहन्ति पश्चाद्रप्तं निष्पादयेद्व्यक्तम् ॥</poem>}}<noinclude></noinclude>
dfzt2wgbt3cw4gkw1ypz7sfu18srrd1
पृष्ठम्:अद्भुतसागरः.djvu/२४३
104
125585
342311
342282
2022-08-02T12:25:32Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२२८|center=अद्भुतसागरे}}</noinclude><small>वादरायणः ।</small>
{{bold|<poem>{{gap}}पापौ सूर्यात् सप्तमस्थौ केन्द्रस्थौ चापि घातकौ ।
{{gap}}सौम्यदृष्टौ न सर्वत्र नाशनौ वृष्टिकोपतः ॥</poem>}}
<small>वराहसंहितयोः ।</small>
{{bold|<poem>{{gap}}जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्विकस्थस्य ।
{{gap}}शस्यविपत्तिं कुरुतः सौम्यैर्दृष्टौ न सर्वत्र ॥
{{gap}}वृश्चिकसंस्थादर्कात् सप्तमषष्ठोपगौ यदा क्रूरौ ।
{{gap}}भवति तदा निष्पत्तिः शस्यानामर्घपरिहानिः ॥</poem>}}
<small>बादरायणः ।</small>
{{bold|<poem>{{gap}}स एव योगाभिहितो वृश्चिकस्थे दिवाकरे ।
{{gap}}वृषेऽपि ते शारदानां चिन्तनीया यथार्थतः ॥</poem>}}
<small>वराहसंहितयोः ।</small>
{{bold|<poem>{{gap}}विधिनाऽनेनैव रविवृषप्रवेशे शरत्समुत्थानाम् ।
{{gap}}विज्ञेयः शस्यानां नाशाय शिवाय वा तज्जैः ॥
{{gap}}त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् ।
{{gap}}ग्रैष्मिकधान्यं कुरुते समर्घमुभयोपभोग्यं च <ref>समर्थममयोपभोग्यं च इति अ. ।</ref> ॥
{{gap}}कार्मुकमृगघटसंस्थः शारदशस्यस्य तद्वदेव रविः ।
{{gap}}संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु योगोत्पातेषु योगकर्तॄग्रहपूजापूर्विका जपहोमादिका शान्तिः कर्त्तव्या ।}}
<small>इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लासेनदेवरचितेऽद्भुतसागरे आकृत्यादियोगाद्भुतावर्त्तः ।</small>
{{rule}}<noinclude></noinclude>
7nz078n3zfu7469xz3m0vzghnmx8im9
342312
342311
2022-08-02T12:26:17Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२२८|center=अद्भुतसागरे}}}}</noinclude><small>वादरायणः ।</small>
{{bold|<poem>{{gap}}पापौ सूर्यात् सप्तमस्थौ केन्द्रस्थौ चापि घातकौ ।
{{gap}}सौम्यदृष्टौ न सर्वत्र नाशनौ वृष्टिकोपतः ॥</poem>}}
<small>वराहसंहितयोः ।</small>
{{bold|<poem>{{gap}}जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्विकस्थस्य ।
{{gap}}शस्यविपत्तिं कुरुतः सौम्यैर्दृष्टौ न सर्वत्र ॥
{{gap}}वृश्चिकसंस्थादर्कात् सप्तमषष्ठोपगौ यदा क्रूरौ ।
{{gap}}भवति तदा निष्पत्तिः शस्यानामर्घपरिहानिः ॥</poem>}}
<small>बादरायणः ।</small>
{{bold|<poem>{{gap}}स एव योगाभिहितो वृश्चिकस्थे दिवाकरे ।
{{gap}}वृषेऽपि ते शारदानां चिन्तनीया यथार्थतः ॥</poem>}}
<small>वराहसंहितयोः ।</small>
{{bold|<poem>{{gap}}विधिनाऽनेनैव रविवृषप्रवेशे शरत्समुत्थानाम् ।
{{gap}}विज्ञेयः शस्यानां नाशाय शिवाय वा तज्जैः ॥
{{gap}}त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् ।
{{gap}}ग्रैष्मिकधान्यं कुरुते समर्घमुभयोपभोग्यं च <ref>समर्थममयोपभोग्यं च इति अ. ।</ref> ॥
{{gap}}कार्मुकमृगघटसंस्थः शारदशस्यस्य तद्वदेव रविः ।
{{gap}}संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु योगोत्पातेषु योगकर्तॄग्रहपूजापूर्विका जपहोमादिका शान्तिः कर्त्तव्या ।}}
<small>{{gap}}इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लासेनदेवरचितेऽद्भुतसागरे आकृत्यादियोगाद्भुतावर्त्तः ।</small>
{{rule}}<noinclude></noinclude>
m7cxfx0a2g4g6xtobtlxquacllkr8gw
पृष्ठम्:अद्भुतसागरः.djvu/२४४
104
125586
342313
342284
2022-08-02T12:34:22Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=रव्यादिवर्षाद्भुतावर्त्तः ।|right=२२९}}}}</noinclude>{{bold|{{center|अथ रव्यादिवर्षाद्भुतावर्त्तः ।}}}}
<small>वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}वर्षाधिपा अशुभदा दिनकरतनयप्रभाकरमहीजाः ।
{{gap}}क्षुच्छस्त्रदहनतस्कररोगभयावृष्टयः प्रोक्ताः ॥
{{gap}}शेषाणामतिशुभदं शोभनकनकान्नवारिसंपूर्णा ।
{{gap}}भवति वसुधा क्रियावाँल्लोकश्च नृपाः स्वभावस्थाः ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}तीक्ष्णोऽर्कः स्वल्पशस्यश्च गतमेघोऽतितस्करः ।
{{gap}}बहूरगव्याधिगणैर्भास्कराब्दो रणाकुलः<ref>इत्यादीन्येतद्विषयकाणि वचनानि अ. {{gap}}पुस्तके समाससंहितायाः प्रमाणत्वेनाभिहितानि ।</ref>॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>{{gap}}दिवाकराब्दे रणविग्रहोग्रपृथ्वीश्वरस्तीव्रविषज्वराग्निः ।
{{gap}}अवर्षशुष्कक्षयशस्यसंघः<ref>अववंशुष्कद्रमशुष्कस्य-इति अ. ।</ref> प्रचण्डवह्र्युग्रशिरोऽक्षिरोगः ॥</poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}सर्वत्र भूर्विबलशस्यवती वनानि
{{gap}}{{gap}}दैवाद्विभक्षयिषुदंष्ट्रिसमावृतानि ।
{{gap}}स्पन्दन्ति नैव च पयः प्रचुरं स्रवन्ति
{{gap}}{{gap}}रुग्भेषजानि न तथाऽतिबलान्वितानि ॥
{{gap}}तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले
{{gap}}{{gap}}नात्यम्बुदा जलमुचोऽनलसन्निकाशा: ।
{{gap}}नष्टप्रभर्क्षगणशीतकरं नभश्च
{{gap}}{{gap}}सीदन्ति तापसकुलानि सगोकुलानि ॥
{{gap}}हस्त्यश्वपत्तिमदसह्यबलैरुपैता</poem>}}
{{rule}}<noinclude></noinclude>
0umfm2nlb19904gvlb52salnw5kkbn9
पृष्ठम्:अद्भुतसागरः.djvu/२४५
104
125587
342414
342294
2022-08-03T11:38:51Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२३०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}बाणाशनासिमुशलातिशयाश्चरन्ति ।
घ्नन्तो नृपा युधि नृपानुचरैश्च देशान्
{{gap}}संवत्सरे दिनकरस्य दिनेऽथ मासे ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}बहुवर्षातिशस्यश्च गवां क्षीरप्रदायकः ।
{{gap}}चन्द्राब्द: कामिनामिष्टश्चित्यङ्गितमहीतलः ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>{{gap}}सम्पन्नशस्याक्षुपशस्यशालिप्ररूढगुल्मो बहुवर्षवारिः बहुबर्षधारः इति अ. । ।
{{gap}}रसौषधिस्नेहपटुप्रसेकश्चान्द्रो <ref>रतिस्त्रोबल स्त्रीसुख-इति अ.</ref> वर्धनोऽब्दः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}व्याप्तं नभः प्रचलिताचलसन्निकाशै-
{{gap}}{{gap}}र्व्यालाञ्जनालिगवलच्छविभिः पयोदैः ।
{{gap}}गां पूरयद्भिरखिलाममलाभिरद्भि-
{{gap}}{{gap}}रुत्कण्ठितेन गुरुणा ध्वनितेन चाशाः ॥</poem>}}
{{bold|<poem>{{gap}}तोयानि पद्मकुमुदोत्पलवन्त्यतीव
{{gap}}{{gap}}फुल्लद्रुमाण्युपवनान्यलिनादितानि ।
{{gap}}गावः प्रभूतपयसो नयनाभिरामा
{{gap}}{{gap}}रामा रतैरविरतं रमयन्ति रामान् ॥</poem>}}
{{bold|<poem>{{gap}}गोधूमधान्ययवशालिवरेक्षुवाटा
{{gap}}{{gap}}भूः पाल्यते नृपतिभिर्नय कर्मयुक्तैः<ref>नगराकराद्या इति अ.</ref> ।
{{gap}}चित्यङ्गिता ऋतुवरेष्टिविघुष्टनादाः
{{gap}}{{gap}}संवत्सरे शिशिरगोरभिसंप्रवृत्ते ॥</poem>}}
{{rule}}<noinclude></noinclude>
rzav8fyhv083dj2d746jwgbh3nnksel
342415
342414
2022-08-03T11:39:59Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२३०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}बाणाशनासिमुशलातिशयाश्चरन्ति ।
घ्नन्तो नृपा युधि नृपानुचरैश्च देशान्
{{gap}}संवत्सरे दिनकरस्य दिनेऽथ मासे ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}बहुवर्षातिशस्यश्च गवां क्षीरप्रदायकः ।
{{gap}}चन्द्राब्द: कामिनामिष्टश्चित्यङ्गितमहीतलः ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>{{gap}}सम्पन्नशस्याक्षुपशस्यशालिप्ररूढगुल्मो बहुवर्षवारिः <ref>बहुबर्षधारः इति अ. । ।</ref>
{{gap}}रसौषधिस्नेहपटुप्रसेकश्चान्द्रो <ref>रतिस्त्रोबल स्त्रीसुख-इति अ.</ref> वर्धनोऽब्दः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}व्याप्तं नभः प्रचलिताचलसन्निकाशै-
{{gap}}{{gap}}र्व्यालाञ्जनालिगवलच्छविभिः पयोदैः ।
{{gap}}गां पूरयद्भिरखिलाममलाभिरद्भि-
{{gap}}{{gap}}रुत्कण्ठितेन गुरुणा ध्वनितेन चाशाः ॥</poem>}}
{{bold|<poem>{{gap}}तोयानि पद्मकुमुदोत्पलवन्त्यतीव
{{gap}}{{gap}}फुल्लद्रुमाण्युपवनान्यलिनादितानि ।
{{gap}}गावः प्रभूतपयसो नयनाभिरामा
{{gap}}{{gap}}रामा रतैरविरतं रमयन्ति रामान् ॥</poem>}}
{{bold|<poem>{{gap}}गोधूमधान्ययवशालिवरेक्षुवाटा
{{gap}}{{gap}}भूः पाल्यते नृपतिभिर्नय कर्मयुक्तैः<ref>नगराकराद्या इति अ.</ref> ।
{{gap}}चित्यङ्गिता ऋतुवरेष्टिविघुष्टनादाः
{{gap}}{{gap}}संवत्सरे शिशिरगोरभिसंप्रवृत्ते ॥</poem>}}
{{rule}}<noinclude></noinclude>
1k7z3mz0ud1i5pd2zcra2b7v7k503c9
पृष्ठम्:शङ्करदिग्विजयः.djvu/१५९
104
125622
342314
342246
2022-08-02T12:37:32Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्य कृतदिग्विजयवर्णनम्|right=153}}</noinclude>अभिगम्य स भक्तिपूर्वमस्यां कृतपूज: ऋथकैशिकेश्वरेण ।
निज शिष्य निरस्तदुष्टबुद्धीन व्यदधाद्भैरवतन्त्रसावलम्बान् ॥७
अभिवाद्य विदर्भराडवादीदय कर्णाटवसुन्धरामियासुम् ।
भगवन् बहुभि: कपालिजालैः स हि देशो भवतामगम्यरूपः ॥८
न हि ते भगवद्यशः सहन्ते निहितेयः श्रुतिषु ब्रवीभ्यतोऽहम् ।
अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥ ९
इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा ।
मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्यः ॥ १०
अथ तीर्थकराग्रणी: प्रतस्थे किल कापालिकजालकं विजेतुम् ।
निशमय्य तमागतं समागात्क्रकचो नाम कपालिदेशिकाग्र्यः ॥ ११
पितृ काननभस्मनाऽनुलिप्तः करसंप्राप्त करो टिरात्तशुल: ।
सहितो बहुभिः स्वतुल्यवेषैः स इति स्माऽऽह महामनाः सगर्व: ॥ १२
भसितं घृतमित्यदस्तु युक्तं शुचि संत्यज्य शिरःकपालमेतत् ।
वहथाशुचि खर्परं किमर्थ न कथंकारमुपास्यते कपाली ॥१३
नरशीर्ष कुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवार्चाम् ।
उमया समया सरोरुहाक्ष्या कथमाश्लिष्टत्रपुर्मुदं प्रयायात् ॥१४
इति जल्पति भैरवानमानां हृदयं का पुरुषेति तं विनिन्द्य ।
निरवासयदात्मवित्समाजात् पुरुषैः स्वैरधिकारिभिः सुधन्वा ॥ १५
भ्रुकुटीकुटिलाननथळोष्टः सितमुद्यम्य परश्वधं स मूर्खः ।
भवतां न शिरांसि चेविभिन्द्यां क्रकचो नाहमिति ब्रुवन्नयासीत् ॥ १६
रुषितानि कपालिनां कुलानि मलयाम्भोधरभीकरारवाणि ।
अमुना महितान्यतिप्रसंख्यान्यभियातानि समुद्यतायुधानि ॥ १७
अथ विपकुलं भयाकुलं तद्व्रतमालोक्य महारथः सुधन्वा ।
कुपितः कवची रथी निषङ्गी धनुरादाय ययौ शरान विमुञ्चन् ॥ १८<noinclude></noinclude>
r1cykqazd9kdyqdu2n0o6ms964af1wq
342315
342314
2022-08-02T12:37:53Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्य कृतदिग्विजयवर्णनम्|right=153}}</noinclude><poem>अभिगम्य स भक्तिपूर्वमस्यां कृतपूज: ऋथकैशिकेश्वरेण ।
निज शिष्य निरस्तदुष्टबुद्धीन व्यदधाद्भैरवतन्त्रसावलम्बान् ॥७
अभिवाद्य विदर्भराडवादीदय कर्णाटवसुन्धरामियासुम् ।
भगवन् बहुभि: कपालिजालैः स हि देशो भवतामगम्यरूपः ॥८
न हि ते भगवद्यशः सहन्ते निहितेयः श्रुतिषु ब्रवीभ्यतोऽहम् ।
अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥ ९
इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा ।
मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्यः ॥ १०
अथ तीर्थकराग्रणी: प्रतस्थे किल कापालिकजालकं विजेतुम् ।
निशमय्य तमागतं समागात्क्रकचो नाम कपालिदेशिकाग्र्यः ॥ ११
पितृ काननभस्मनाऽनुलिप्तः करसंप्राप्त करो टिरात्तशुल: ।
सहितो बहुभिः स्वतुल्यवेषैः स इति स्माऽऽह महामनाः सगर्व: ॥ १२
भसितं घृतमित्यदस्तु युक्तं शुचि संत्यज्य शिरःकपालमेतत् ।
वहथाशुचि खर्परं किमर्थ न कथंकारमुपास्यते कपाली ॥१३
नरशीर्ष कुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवार्चाम् ।
उमया समया सरोरुहाक्ष्या कथमाश्लिष्टत्रपुर्मुदं प्रयायात् ॥१४
इति जल्पति भैरवानमानां हृदयं का पुरुषेति तं विनिन्द्य ।
निरवासयदात्मवित्समाजात् पुरुषैः स्वैरधिकारिभिः सुधन्वा ॥ १५
भ्रुकुटीकुटिलाननथळोष्टः सितमुद्यम्य परश्वधं स मूर्खः ।
भवतां न शिरांसि चेविभिन्द्यां क्रकचो नाहमिति ब्रुवन्नयासीत् ॥ १६
रुषितानि कपालिनां कुलानि मलयाम्भोधरभीकरारवाणि ।
अमुना महितान्यतिप्रसंख्यान्यभियातानि समुद्यतायुधानि ॥ १७
अथ विपकुलं भयाकुलं तद्व्रतमालोक्य महारथः सुधन्वा ।
कुपितः कवची रथी निषङ्गी धनुरादाय ययौ शरान विमुञ्चन् ॥ १८
</poem><noinclude></noinclude>
4y6m6nqu4k7yg6kt43lmxk1b0gd7t5o
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६०
104
125623
342331
342247
2022-08-03T06:14:44Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=154|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चदशः}}</noinclude><poem>अवनीभृति योधयत्यरींस्तांस्त्वरयैकल ततोऽन्यतो नियुक्ताः ।
क्रकचेन वधाय भूसुराणां द्रुतमासेदुरुदायुधाः सहस्रम् ॥१९
अवलोक्य कपालिसमाराच्छमनानीकनिकाशमापतन्तम् ।
व्यथिताः प्रतिपेदिरे शरण्यं शरणं शङ्करयोगिनं द्विजेन्द्राः ॥२०
असितोमर पट्टिशत्रिशूलैः प्रजिघांसून भृशमुज्झिताहासान् ।
यतिराट् स चकार भस्मसात्तान्निनहुङ्कारभुवाऽग्निना क्षणेन ॥ २१
नृपतिश्च शरैः सुवर्णपुङ्खैर्विनिकृत्तैः प्रतिपक्षवक्तूपद्मैः ।
रणरङ्गभुवं सहस्रसः समलंकृत्य मुदाऽगमन्मुनीन्द्रम् ॥२२
तदनु क्रकचो हतान् स्वकीयानरुजांच द्विजपुङ्गवानुदीक्ष्य ।
अतिमात्र विद्यमानचेता यतिराजस्य समीपमाप भूयः ॥२३
कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्यधुनैव कर्मणोऽस्य ।
इति हस्ततले दधत्कपालं क्षणमध्यायदसौ निमींल्य नेत्रे ॥२४
सुरया परिपूरितं कपालं झटिति ध्यायति भैरवागमज्ञे ।
स निपीय तदर्धमर्धमस्या निदधार स्मरति स्म भैरवं च ॥२५
अथ मर्त्यशिरः कपालमाली ज्वलनज्वालजटाछट त्रिशुली ।
विकटपकटाट्टहासशाली पुरतः प्रादुरभून्महाकपाली ॥२६
तव भक्तजनद्रहं दृशा सञ्जहि देवेति कपालिना नियुक्तः ।
कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्टः ॥ २७
यमिनामृषभेण संस्तुतः सन्नयमन्तर्धिमवाप देववर्यः ।
अखिलेsपि खिले कुले खलानाममुमानर्चुरलं द्विजा: प्रहृष्टाः ॥२८
यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् द्विजान् विमध्नन् ।
अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता ॥ २९
विललास चलत्तरङ्गहस्तैनंदराजोऽभिनयन्निगूढपर्थम् ।
अवधीरितदुन्दुभिस्वनेन प्रतिवादीव महान् महारेण ॥ ३०
</poem><noinclude></noinclude>
d1h2e5wywzj7vqncthw4hfeu98vlvtp
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६१
104
125624
342333
342248
2022-08-03T06:17:30Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्यकृतदिग्विजयवर्णनम्|right=155}}</noinclude><poem>बहुल भ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव ।
इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधीः प्रतस्थे ॥३१
अवगाह्य सरित्पति स तत्र प्रियमासाद्य तुषारशैलपुत्रया: ।
स्तवसत्तममद्भुतार्थचिंत्र रचयामास भुजङ्गवृत्तरम्यम् ॥३२
तदनन्तरमागमान्तविद्यां प्रणतेभ्यः प्रतिपादयन्तमेनम् ।
हरदत्त समाइयोऽधिगम्य स्वगुरुं सङ्गिरते स्म नीलकण्ठम् ॥३३
भगवन्निह शङ्कराभिधानो यतिरागत्य जिगीपुरार्यपादान् ।
स्ववशीकृतभट्टमण्डनादिः सह शिष्यैगिरिशालये समास्ते ॥३४
इति तद्वचनं निशम्य सम्यग्ग्रथितानेकनिवन्धरत्नहारः ।
शिवतत्पर स्वभाष्यकर्ता महसन् वाचमुवाच शैववर्यः ॥३५
सरितां पतिमेष शोषयेद्वा सवितारं वियतः प्रपातयेद्वा ।
पटवत्सुरवर्त्म वेष्टयेद्वा विजये नैव तथाऽपि मे समर्थः ॥३६
परपक्षतमिस्रचञ्चदर्मम तर्फेबहुधा विशीर्यमाणम् ।
अधुनैव मतं निजं स पश्यत्त्रिति जल्पन्निरगादनल्पकोपः ॥३७
सितभूतितरङ्गिताखिलाः स्फुटरुद्राक्षकलापकाकण्ठैः ।
परिवीतमधीत शैवशास्त्रैर्मुनिरायान्तममुं ददर्श शिष्यैः ॥३७
अधिगत्य महर्षिसन्निकर्ष कविरातिष्ठिपदात्मपक्ष मेषः ।
शुकतातकृतात्मशास्त्रतः प्राक्कपिलाचार्य इवाऽऽत्मशास्त्रद्धा ॥३८
परपक्षविसावलीमरावचनैस्तस्य मतं चखण्ड दण्डी ।
अथ नीलगल: स्वपक्षरक्षां जहदद्वैतमपाकरिष्णुरूचे ॥३९
भगवन् क्षणमात्रमीक्ष्यतां तत्मथमं तु स्फुरदुक्तिपाटवं मे ।
इति देशिकपुङ्गवं निवार्य व्यवत्तेन सुरेश्वरः सुधीशः ॥ ४०
सुमते तब कौशलं विजाने स्वयमेवैष मुनिः प्रतिब्रवीतु ।
इति तं विनिवर्त्य नीलकण्ठो यतिकण्ठीरवसंमुखस्तदाऽऽसीत् ॥ ४१
</poem><noinclude></noinclude>
1ubep37gnbbusl6mm7iysabu7zsuys1
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६२
104
125625
342334
342249
2022-08-03T06:20:14Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=156|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चदशः}}</noinclude><poem>प्रशमिंस्तदसीति यत्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः ।
अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मवत्वात् ॥ ४३
रवितत्प्रतिबिम्बयोरिवाभिटतामित्यपि तत्त्वतो न वाच्यम् ।
मुकुरे प्रतिबिम्बितस्य मिथ्यात्वगतेर्व्यामशिवादिदेशिकोत्त्या ॥ ४४
मुकुरस्थमुखस्य बिम्बवाद्भिदया पार्श्वगलोकलोकनेन ।
प्रतिबिम्बितमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥ ४५
न च मायिकजीवनिष्ठमौढ्येश्वर सार्वज्ञविरुद्धधर्मबाधात् ।
उभयोरपि चित्स्वरूपताया अविशेषादभिदैव वास्तवीति ॥४६
न हि मानशतैः स्थितस्य बाधाडपरथा दत्तजलाञ्जलिभिदा स्यात् ।
विपरीतहयत्वगोत्वबाघाद्धयपश्वोर्निजरूपकैययुक्त्या ॥४७
यदि मानगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मि ।
इति मानगतस्य जीवसर्वेश्वरभेदस्य न हानमध्यभीष्टम् ॥४८
इति युक्तिशतैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् ।
निगमान्तवच:प्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्लम् ॥४९
अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् ।
मृणु तत्त्वमसीति संप्रदाय श्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥५०
ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने ।
अविरोधि तु वाच्यमाददैवयं पदयुग्मं स्फुटमाह को विरोधः ॥५१
यदिहोक्तमतिप्रसञ्जनं भो न भवेन्नो हि गवाश्वयोः प्रमाणम् ।
अभिदाघटकं तयोर्यतः स्यादुभयोर्लक्षणयाऽभिदानुभूतिः ॥ ५२
ननु मौसमस्त वित्त्वधर्मान्वितजीवेश्वर रूपतोऽतिरिक्तम् ।
उभयो: परिनिष्ठितं स्वरूपं बत नास्त्येव यतोऽत्र लक्षणा स्यात् ॥ ५३
इति चेन्न समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्त्या ।
तदधिष्ठितसत्यवस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥ ५४
</poem><noinclude></noinclude>
g24816n481uitldj594btyiw6en7fl7
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६३
104
125626
342336
342250
2022-08-03T06:25:26Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्यकृतदिग्विजयवर्णनम्|right=157}}</noinclude>भवताऽपि तथा हि दृश्यदेहाग्रहमन्तस्य जडत्वमभ्युपेयम् ।
परिशिष्टमुपेयमेकरूपं ननु किञ्चिद्धि तदेव तस्य रूपम् ॥५५
जगतोऽसत एवमेव युक्त्या स्वनिरूध्यत्वत एत्र कल्पितत्वात् ।
तदधिष्ठितभूतरूपमेष्यं ननु किञ्चिद्धि तदीश्वरस्य सत्यम् ॥४६
तदिह श्रुतिगोभयस्वरूपे निरुपाधौ न हि मौढ्यसर्वविवे ।
न जपाकुसुमात्तलोहितिनः स्फटिके स्यान्निरुपाधिके प्रसक्तिः ॥ ५७
अपि भेदधियो यथार्थतायां न भयं भेदहश: श्रुतिर्ब्रवीतु ।
विपरीतदृशो ह्यनर्थयोगो न भिदाघीर्विपरीतधीर्यतः स्यात् ॥ ५८
अभिदा श्रुतिगाऽप्यतात्रिकी चेत्पुरुपार्यश्रवणं न तद्गतौ स्यात् ।
अशिवोऽहमिति भ्रमस्य शास्त्राद्विधुमानत्वगतेरिवास्ति बाधः ॥ ५९
तदबाधितकल्पनाशतिनों श्रुतिसिद्धात्मपरैक्यबुद्धिबाधः ।
निगमात् मत्रलं विलोक्यते माकरणं येन तदीरितस्य बाधः ॥६०
ऋषिभिर्बहुधा परात्मतन्त्रं पुरुषार्थस्य च तत्त्वपप्पथोक्तम् ।
तदपास्य निरूपितमकारो भवताऽसौ कथमेक एव धार्य: ॥६१
प्रवलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव मेया: ।
<ref>“त्रिरोघेत्वनपेक्षं स्यादसति ह्यनुमानम्” इति जैमिनीयसूत्रम् ॥</ref> इति नीतिबलात्तूयीविरुद्धं न ऋषीणां वचनं प्रमात्वमीयात् ॥ ६२
ननु युक्तियुतं महर्षिवाक्यं श्रुतिवद्ग्राह्यतमं परं तथा हि ।
प्रतिदेहमसौ विभिन्न आत्मा सुखदुःखादि विचित्रतावलोकात् ॥ ६३
यदि चाऽऽत्मन एकता तदानीमतिदुःखी युवराजसौख्यमीयात् ।
अमुक : ससुखोऽमुस्तु दुःखीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥ ६४
अयमेव विदन्वितश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् ।
अत एव भुजेर्भवेत्स कर्ता परभोक्तृत्वमतिप्रसङ्गदुष्टम् ॥६५
{{rule}}<noinclude></noinclude>
twhcbl9nq53i46pt0u38k7uly2lll2i
342337
342336
2022-08-03T06:25:49Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्यकृतदिग्विजयवर्णनम्|right=157}}</noinclude><poem>भवताऽपि तथा हि दृश्यदेहाग्रहमन्तस्य जडत्वमभ्युपेयम् ।
परिशिष्टमुपेयमेकरूपं ननु किञ्चिद्धि तदेव तस्य रूपम् ॥५५
जगतोऽसत एवमेव युक्त्या स्वनिरूध्यत्वत एत्र कल्पितत्वात् ।
तदधिष्ठितभूतरूपमेष्यं ननु किञ्चिद्धि तदीश्वरस्य सत्यम् ॥४६
तदिह श्रुतिगोभयस्वरूपे निरुपाधौ न हि मौढ्यसर्वविवे ।
न जपाकुसुमात्तलोहितिनः स्फटिके स्यान्निरुपाधिके प्रसक्तिः ॥ ५७
अपि भेदधियो यथार्थतायां न भयं भेदहश: श्रुतिर्ब्रवीतु ।
विपरीतदृशो ह्यनर्थयोगो न भिदाघीर्विपरीतधीर्यतः स्यात् ॥ ५८
अभिदा श्रुतिगाऽप्यतात्रिकी चेत्पुरुपार्यश्रवणं न तद्गतौ स्यात् ।
अशिवोऽहमिति भ्रमस्य शास्त्राद्विधुमानत्वगतेरिवास्ति बाधः ॥ ५९
तदबाधितकल्पनाशतिनों श्रुतिसिद्धात्मपरैक्यबुद्धिबाधः ।
निगमात् मत्रलं विलोक्यते माकरणं येन तदीरितस्य बाधः ॥६०
ऋषिभिर्बहुधा परात्मतन्त्रं पुरुषार्थस्य च तत्त्वपप्पथोक्तम् ।
तदपास्य निरूपितमकारो भवताऽसौ कथमेक एव धार्य: ॥६१
प्रवलश्रुतिमानतो विरोधे बलहीनस्मृतिवाच एव मेया: ।
<ref>“त्रिरोघेत्वनपेक्षं स्यादसति ह्यनुमानम्” इति जैमिनीयसूत्रम् ॥</ref> इति नीतिबलात्तूयीविरुद्धं न ऋषीणां वचनं प्रमात्वमीयात् ॥ ६२
ननु युक्तियुतं महर्षिवाक्यं श्रुतिवद्ग्राह्यतमं परं तथा हि ।
प्रतिदेहमसौ विभिन्न आत्मा सुखदुःखादि विचित्रतावलोकात् ॥ ६३
यदि चाऽऽत्मन एकता तदानीमतिदुःखी युवराजसौख्यमीयात् ।
अमुक : ससुखोऽमुस्तु दुःखीत्यनुभूतिर्न भवेत्तयोरभेदात् ॥ ६४
अयमेव विदन्वितश्च कर्ता न हि कर्तृत्वमचेतनस्य दृष्टम् ।
अत एव भुजेर्भवेत्स कर्ता परभोक्तृत्वमतिप्रसङ्गदुष्टम् ॥६५
{{rule}}
</poem><noinclude></noinclude>
8wbesy969bek8ufqk41peqqd3o0ji52
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६४
104
125627
342338
342251
2022-08-03T06:26:53Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=158|center=श्रीमच्छङ्करदिग्विजये|right=}}</noinclude>
पुरुषार्थ इहैष दुःखनाशः सकलस्यापि सुखस्य दुःखयुक्त्वात् ।
अतिहेयतया पुमर्थता नो विषवृत्तान्नवदित्यभेद्ययुक्तेः ॥
पञ्चदशः
इति चेन्न सुखादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् ।
न कथञ्चन युज्यते पुनः सा घटयेत्ययुत मानसीयभेदम् ॥ ६७
चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् ।
तद्भावत एव कर्तृता स्यान्न वृणादेरिति कल्पनं वरीयः ॥
विषयोत्थसुखस्य दुःखयुक्त्त्वेऽप्यलयं ब्रह्मसुखं न दुःखयुक्तम् ।
पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदुःखनाशमात्रम् ॥
इति युक्तिशतोपबृंहितार्थैर्वचनैः श्रुत्यवरोधमोविदः ।
यतिरात्ममतं प्रसाध्य शैवं परकुदर्शनदारुणैरजेपीत् ॥
यमिनामृषभेण नीलकण्ठं जितमाकर्ण्य मनीपिधुर्यवर्यम् ।
सहसोदयनादयः कवीन्द्राः परमद्वैतमुपञ्चकम्परे स्म ।
विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र ।
बहुधा विबुधैः प्रशस्यमानो भगवान् द्वारवती पुरीं विवेश ॥
भुजयोर तितप्त शङ्ख चक्राकृतिलो हाहतसंभृतत्रगाङ्का: ।
शरदण्ड सहोदरां र्ध्वपुण्डास्तुलसीपर्णसनाथकर्णदेशा: ॥
शतशः समवेत्य पाञ्चरात्रास्त्वमृतं पञ्चभिदाविदां वदन्तः ।
मुनि शिष्यवरैरतिप्रगलभैर्मृगराजैरिव कुञ्जरा: प्रभग्नाः ॥
इति वैष्णवशैवशाक्त सरप्रमुखानात्मवशंवदान्विधाय ।
अतिवेलवचोझरी निरस्त प्रतिवाद्यज्जयिनी पुरीमयासीत् ॥
सपदि प्रतिनादितः पयोद स्वनशङ्काकुलगेड के किजालैः ।
शशभृन्मुकुटार्हणा मृदङ्गध्वनिरभ्रूयत तत्र मूर्छिताशः ॥
विजितो यतिभूभूता स शैवः सह गर्वेण विसृज्य च स्वभाष्यम् ।
शरणं प्रतिपेदिवान् महर्षि हरदत्तप्रमुखः सहाऽऽत्मशिष्यैः ॥ ७१<noinclude></noinclude>
svhxr5p237kdxa1r87ae9i4qva1xcaw
342341
342338
2022-08-03T06:31:56Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=158|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चदशः}}</noinclude><poem>पुरुषार्थ इहैष दुःखनाशः सकलस्यापि सुखस्य दुःखयुक्त्वात् ।
अतिहेयतया पुमर्थता नो विषवृत्तान्नवदित्यभेद्ययुक्तेः ॥६६
इति चेन्न सुखादिचित्रताया मनसो धर्मतयाऽऽत्मभेदकत्वम् ।
न कथञ्चन युज्यते पुनः सा घटयेत्ययुत मानसीयभेदम् ॥ ६७
चितियोगविशेष एव देहे कृतिमत्ताघटकोऽप्यचेतने स्यात् ।
तद्भावत एव कर्तृता स्यान्न वृणादेरिति कल्पनं वरीयः ॥६८
विषयोत्थसुखस्य दुःखयुक्त्त्वेऽप्यलयं ब्रह्मसुखं न दुःखयुक्तम् ।
पुरुषार्थतया तदेव गम्यं न पुनस्तुच्छकदुःखनाशमात्रम् ॥६९
इति युक्तिशतोपबृंहितार्थैर्वचनैः श्रुत्यवरोधमोविदः ।
यतिरात्ममतं प्रसाध्य शैवं परकुदर्शनदारुणैरजेपीत् ॥७०
विजितो यतिभूभूता स शैवः सह गर्वेण विसृज्य च स्वभाष्यम् ।
शरणं प्रतिपेदिवान् महर्षि हरदत्तप्रमुखः सहाऽऽत्मशिष्यैः ॥ ७१
यमिनामृषभेण नीलकण्ठं जितमाकर्ण्य मनीपिधुर्यवर्यम् ।
सहसोदयनादयः कवीन्द्राः परमद्वैतमुपञ्चकम्परे स्म ॥७२
विषयेषु वितत्य नैजभाष्याण्यथ सौराष्ट्रमुखेषु तत्र तत्र ।
बहुधा विबुधैः प्रशस्यमानो भगवान् द्वारवती पुरीं विवेश ॥७३
भुजयोर तितप्त शङ्ख चक्राकृतिलो हाहतसंभृतत्रगाङ्का: ।
शरदण्ड सहोदरां र्ध्वपुण्डास्तुलसीपर्णसनाथकर्णदेशा: ॥७४
शतशः समवेत्य पाञ्चरात्रास्त्वमृतं पञ्चभिदाविदां वदन्तः ।
मुनि शिष्यवरैरतिप्रगलभैर्मृगराजैरिव कुञ्जरा: प्रभग्नाः ॥७५
इति वैष्णवशैवशाक्त सरप्रमुखानात्मवशंवदान्विधाय ।
अतिवेलवचोझरी निरस्त प्रतिवाद्यज्जयिनी पुरीमयासीत् ॥७६
सपदि प्रतिनादितः पयोद स्वनशङ्काकुलगेड के किजालैः ।
शशभृन्मुकुटार्हणा मृदङ्गध्वनिरभ्रूयत तत्र मूर्छिताशः ॥७७
</poem><noinclude></noinclude>
8nx2hbc9eywi5bi8my1xrozt1llismn
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६५
104
125628
342342
342252
2022-08-03T06:35:10Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्यकृतदिग्विजयवर्णनम्|right=159}}</noinclude><poem>मकरध्वज विद्विडाप्तिविद्वाञ्श्रमहृत्पुष्पसुगन्धवन्परुद्भिः।
अगरूद्भबधूपधूपिताशं स महाकालनिवेशनं दिवेश ॥७८
भगवान भिवन्द्य चन्द्रमौलि मुनिवृन्दैरभिवन्द्यपादपद्मः ।
श्रमहारिणि मण्डपे मनोज्ञे स विशश्राम विसृत्वरप्रभावः ॥७९
कवये कथयास्मदीयवार्तामिह सौम्येति स भट्टभास्कराय ।
विससर्ज वशवदाग्रगण्यं मुनिरभ्यर्णगतं सनन्दनार्यम् ॥८०
अभिरूपकुलावतंसभूतं बहुधाव्याकृत सर्ववेदराशिम् ।
तपयन निरस्त दुःसपनं प्रतिपद्येत्थमुवाच वावदुकः ॥८१
जयति स्म दिगन्तगीतकीर्तिर्भगारयोगिचक्रवर्ती ।
प्रथयन् परमाद्वितीयतन्त्रं शमयंस्तत्परिपन्थिवादिदर्पम् ॥८२
स जगाद बुधाग्रणीर्भवन्तं कुमतोमेक्षितसूत्रवृत्तिजालम् ।
अभिभूय वयं त्रयीशिखानां समवादिष्म परावरेऽभिसन्धिम् ॥८३
तदिदं परिगृह्यतां मनीषिन् मनसाऽऽलोच्य निरस्य दुर्मतं स्वम् ।
अथवाऽस्मदुदग्रतर्कवज्रपतिघातात् परिरक्ष्यतां स्वपक्षः ॥८४
इति तामवहेलपूर्ववर्णी गिरमाकर्ण्य तदा स लब्धवर्णः ।
यशसां निघिरीषदात्तरोपस्तमुवाच महसन् यतीन्द्र शिष्यम् ॥८५
ध्रुवमेष न शुश्रूवानुदन्तं मम दुर्वा दिवचस्ततीनुदन्तम् ।
परकीर्तिबिसाङ्करानदन्तं विदुषां सूर्यसु नानटत्पदं तम् ॥८६
मम वल्गति सृक्तिगुम्फटन्दे कणभुग्जल्पितमलपतामुपैति ।
कपिलस्य पलायते प्रलाप: सुधियां कैव कथाऽधुनातनानाम् ॥ ८७
इति वादिनमब्रवीत् सनन्दः कुशलोऽथैनमविज्ञ माऽवमंस्थाः ।
न हि दारितभूधरोऽपि टङ्कः प्रभवेद्वज्रमणिप्रभेदनाय ॥ ८८
स तमेवमुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सद्विदग्र्यः ।
सकलं तदवोचदानुपूर्व्या स महात्माऽपि यतीशमाससाद ॥ ८९
</poem><noinclude></noinclude>
eu18cdux8vxn1nql46tqbwuf52i8ea5
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६६
104
125629
342343
342253
2022-08-03T06:37:53Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=160|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चदशः}}</noinclude><poem>अथ भास्करमस्करिमवीरौ बहुधाक्षेपसमर्थनप्रवीणौ ।
बहुभिर्वचनैरुदारहत्तैर्व्यदधातां विजयैषिणौ विवादम् ॥९०
अनयोरतिचित्रशब्दशय्यां दधतोदुर्नयभेद शक्तयुक्त्योः ।
पटुवादमृधेऽन्तरं तटस्थाः श्रुतवन्तोऽपि न किञ्चनान्वविन्दन् ॥९१
अथ तस्य यतिः समीक्ष्य दाक्ष्पं निजपक्षाब्जशरज्जडा ब्जभूतम् ।
बहुधाऽऽक्षिपदस्य पक्षमार्यो विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥ ९२
अथ भास्कर वित्स्वपक्षगुप्त्यै विधुतो वाग्मिवरः मगल्भयुक्त्या ।
श्रुतिशीर्षवचः प्रकाश्यमेवं कविरद्वैतमपाकरिष्णुरूचे ॥९३
प्रशमिंस्त्वदुदीरितं न युक्तं प्रकृतिजींवपरात्मभेदिकेति ।
न भिनत्ति हि जीवगेशगा दोभयभावस्य तदुत्तरोद्भवत्वात् ॥९४
मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिबिम्वविम्बभेदी ।
कथमीरय वक्तूमात्र गश्वेच्चि तिमात्राश्रि दियं तथेति तुल्यम् ॥९५
चितिमात्रगमकृत्युपधेर्जहतो बिम्बपरात्मपक्षपातम् ।
प्रतिविम्वितजीवपक्षपातो मुकुरस्येव विरुध्यते न जातु ॥९६
अविका रिनिरस्त सद्बोधकरसात्माश्रयता न युज्यतेऽस्याः ।
अत एव विशिष्ट संश्रितत्वं प्रकृतेः स्यादिति नापि शङ्कनीयम् ॥ ९७
न हि मानकथा विशिष्टगत्वे भवदापादित ईक्षते तथा हि ।
अहमज्ञ इति प्रतीतिरेषा न हि मानत्वमिहाश्ते तथा चेत् ॥९८
अनुभव्यहमित्यपि प्रतीतेरनुभूतेश्च विशिष्ट निष्ठता स्यात् ।
अजडानुभवस्य नो जडान्तःकरणस्थत्वमितीष्टता न तस्याः ॥९९
ननु दाहकता यथाग्नियोगादधिकूटं व्यपदिश्यते तथैव ।
अनुभूतिमदात्मयोगतोऽन्तःकरणे सा व्यपदिश्यतेऽनुभूतिः ॥ १००
इति चेन्मैवमिहापि तस्य मायाश्रयचिन्मात्रयुते तथोपचार: ।
न पुनस्तदुपाधियोगतोऽन्तःकरणस्येति समाऽन्यथागतिर्हि ॥ १०१
</poem><noinclude></noinclude>
q8r456oyjlmmy3by3rp5fbsobe60a0a
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६७
104
125630
342344
342254
2022-08-03T06:40:32Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्यकृत दिग्विजयर्णनम्|right=161}}</noinclude><poem>न च तत्र हि बाधकस्य सत्वादियमस्तु मक्तेर्न साऽस्त्यबाधात् ।
इति वाच्यमिहापि तज्जचित्ते तदुपाश्रित्ययुतेच बाधकत्वात् ॥ १०२
अधिसुप्त्यपि चित्तवर्ति तत्स्यायदि चाज्ञानमिदं हृदाश्रितं स्यात् ।
तदिहास्ति न मानकरीत्या प्रकृतेर्हेश्य विशिष्ट निष्ठतायाम् ॥ १०३
ननु न प्रतिबन्धिकैव सुप्ताविति सा दूरत एव चिह्ननेति ।
प्रतिबन्धकशुन्यता तु सुप्तेः परमात्मैक्यगतः सतेति वाक्यात् ॥ १०४
न च तत्र च तत्स्थितिमतीति : सति संपद्य विदुर्न हीति वाक्यात् ।
श्रुतिर्ग| स्तदधिक्षिपत्यभावपतिपत्तेर्न च नित्रोऽत्र नेति ॥१०५
किमु नित्यम नित्यमेव चैतत्प्रथमो नेह समस्ति युक्त्यभावात् ।
अनिवर्तक सत्त्वतोऽस्य नान्त्यो न हि भिन्द्यादविरोधि चित्प्रकाशः ॥
न च तच्छमयेज्जड प्रकाशोऽप्यविरोधात् सुतरां जडत्वतोऽस्य ।
तदिहापतिबन्धकत्वमस्य प्रभवेत् किंविह तद्भ्रमाग्रहादि । १०७
इति चेदिदमीरय भ्रमः को मनुजोऽहं त्विति शेमुषीति चेन्न ।
अतिविस्मृतिशीलता तवाही गदितुः सर्वपदार्थसङ्करस्य ॥ १०८
प्रमितित्वमुपाश्रयन् प्रती तेरमुकः खण्ड इति स्वाशास्त्र सिद्धात् ।
भिद भिवयगत्तरत्वहेतो र्धियमेतां तु किमित्युपेक्षसे त्वम् ॥ १०९
अनुमानमिदं तथा च सिद्धं विपता धीः प्रमितिर्भिदाभिदत्वात् ।
इह चारु निदर्शनं भवेत् सा तव खण्डोऽयमिति प्रतीतिरेषा ॥११०
ननु संहननात्मधी: प्रमाणं न भवत्येव निषिद्धयमानगत्वात् ।
इदमिति प्रतिपन्नरूप्यधीवत्सबला सत्प्रतिपक्षतेति चेन ॥ ११९
व्यभिचारयुतत्वतोऽस्य खण्ड: पशुरित्यत्र तदन्यधीस्थमुण्डे ।
इतरत्र निषिध्यमानखण्डोल्लिखितत्वेन निरुक्तहेतुमचात् ॥ ११२
ननु हेतुरयं विवक्ष्यतेऽत्र प्रतिपन्नोपधिके निषेधगत्वम् ।
इति चेन्न विवक्षितस्य हेतोर्व्याभिचारात् पुनरप्यमुत्र चैव ॥११३
</poem><noinclude></noinclude>
0ofgwxkkhv1lv7hqvls16upt8avmm7o
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६८
104
125631
342364
342255
2022-08-03T07:00:09Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=162|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चदशः}}</noinclude><poem>ननु गोत्व उपाधिके त्वमुष्य प्रतिपन्नस्य हि तत्र नो निषेधः ।
अपि तु प्रथमानमुण्ड इत्यत्र तथा च व्यभिचारिता न हेतोः ॥ ११४
इति चेन्न विकल्पनासहत्वात् किमु खण्डस्य तु केवले निषेधः ।
उत गोत्वसमन्विते स मुण्डे प्रथमो नो घटते प्रसत्त्यभावात् ॥ ११५
न हि जास्वपि खण्डके प्रसक्तः परमुण्डस्त्विति संपसत्त्यभावः ।
चरमोऽपि न गोत्वयुक्तमुण्डे खलु खण्डस्य निषेधकाल एव ॥ ११६
स्वविशेषणभूतगोत्व एव स्फुटमेतस्य निषेधनं श्रुतं स्यात् ।
तदिहोदित हेतु सचतोऽस्य व्यभिचारो दृढवज्रलेप एव ॥११७
ननु भातितरामुपाघिरवादलदेतद्वयवहर्तृतेति चेन्न ।
अहमोऽनुभवेन साधनव्यापकभावादवगत्यनन्तरं च ॥११८
ननु तद्व्यवहारसंछिदाया इह तत्केन कमित्यनेन मुक्तौ ।
श्रुतिवाक्यगतेन संमतीतेर्व्यवहर्तुर्न कथं छिदेति चेन्न ॥११९
तदिदं घटते मतेऽस्मदीये तदबोधोल्लसितत्वतोऽखिलस्य ।
तदबोधलये लयोपपत्तेर्जगतः सत्यतया छिदा न ते स्यात् ॥१२०
ननु पञ्चसु तु स्थलेषु भेदो ह्यभिदा नो तु शरीरदेहिनोस्ते ।
प्रथित स्थल पञ्चकेतरत्वात् फलिता ह्यत्र तथा च हेत्वसिद्धिः ॥ १२१
इति चेन्न विकल्पनासहत्वान्मिलितानां भिदभेदतन्त्रता किम् ।
उत वा पृथमेव तत्र नाऽऽयो मिलिताः पञ्च न हि कचिद्यतः स्युः ॥
चरमोऽपि न युज्यते तदाऽङ्गाङ्गिक भावस्य च तन्त्रता न किं स्यात् ।
न च योजकगौरवं च दोषः प्रकृते तस्य तवापि सम्मतत्वात् ॥ १२३
अपि चान्यतमस्य जातितद्वत्प्रभृतीनां घटकत्व आग्रहश्चेत् ।
अपि सोऽत्र न दुर्लभ चिदात्माङ्गकयो: कारणकार्यभावभावात् ॥ १२४
न च वाच्यमिदं परात्मजत्वात्सकलस्यापि न जीवकार्यतेति ।
तदभेदत एव सर्वकस्याप्युपपत्ते रिह जीवकार्यतायाः ॥ १२५
</poem><noinclude></noinclude>
0hli429vjp3z4rvh2kh42cmrxplcght
पृष्ठम्:शङ्करदिग्विजयः.djvu/१६९
104
125632
342365
342256
2022-08-03T07:02:24Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्यकृतदिग्विजयवर्णनम्|right=163}}</noinclude>तदसिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् ।
भ्रमधीममितित्व वे दिनोऽतस्तक न भ्रान्तिपदार्थ एव सिध्येत् ॥ १२६
अपि च भ्रम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽसौ ।
परिणाम इहाssदिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ॥ १२७
ननु रक्ततमप्रसूनयोगात् स्फटिके संस्फुरणं यथाऽरुणिनः ।
भ्रमसंयुतचित्तयोगतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात् ॥ १२८
इति चेदयमीरयाऽऽत्मयोगो भ्रमणस्याऽऽश्रित एष सन्नसन्वा ।
प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शुन्यकत्वात् ॥ १२९
चरमोऽपि न युज्यतेऽपरोक्ष पथन स्यानुपपद्यमानतायाः ।
परिणाम विशेष आत्मनोऽसौ भ्रम इत्येष न युज्यतेऽन्त्यपक्षः ॥ १३०
असभागतयात्मनो निरस्तेतरयुक्तेः परिणत्ययोग्यतायाः ।
परिणत्ययुजेश्च योग्यतायामपि बुद्ध्याकृतितश्चिदात्मनोऽस्य ॥ १३१
न हि नित्य चिदाश्रयपतीचः परिणामः पुनरन्य चित्स्वरूपः ।
गुणयो: समुदायगत्ययोगाद्गुणतावान्तरजातितः सजात्योः ॥१३२
युगपत्समवैति नो हि शौक्लयद्वयकं यत्र च कुत्रचियदेतत् ।
ननु चिन्न गुणो गुणी तथा च प्रसरेन्नोदितदुष्टतेति चेन्न ॥१३३
कटकाश्रयभूतदीप्तहेनो रुचकाधारकभाववत्तथैव ।
अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाधारतया स्थितेरयोगात् ॥ १३४
न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्त्यसंभवेऽपि ।
भ्रमसंज्ञितवस्त्वसंभवेन भ्रमसंपादित संस्कृते रयोगात् ॥ १३५
अपि नाग्रहणं चितेरभावश्चितिरूपग्रहणस्य नित्यतायाः ।
तदसंभवतो न वृत्यभावस्तदभावेऽपि चिदात्मनोऽवभासात् ॥ १३६
न च भञ्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य ।
इति वाच्यमखण्डवृत्तिरूद्वेश्वरबोधस्य निवर्तकत्वयोगात् ॥१३७<noinclude></noinclude>
g3a5r8u6yz3l6db3nuom8m142pgo0iu
342366
342365
2022-08-03T07:02:39Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्यकृतदिग्विजयवर्णनम्|right=163}}</noinclude><poem>तदसिद्धिमुखानुमानदोषानुदयादुक्तनयस्य निर्मलत्वम् ।
भ्रमधीममितित्व वे दिनोऽतस्तक न भ्रान्तिपदार्थ एव सिध्येत् ॥ १२६
अपि च भ्रम एष किं तवान्तःकरणस्येति चिदात्मनोऽथवाऽसौ ।
परिणाम इहाssदिमो न तस्याऽऽत्मगतत्वानुभवस्य भङ्गपत्तेः ॥ १२७
ननु रक्ततमप्रसूनयोगात् स्फटिके संस्फुरणं यथाऽरुणिनः ।
भ्रमसंयुतचित्तयोगतोऽस्य भ्रमणस्यानुभवस्तथाऽऽत्मनि स्यात् ॥ १२८
इति चेदयमीरयाऽऽत्मयोगो भ्रमणस्याऽऽश्रित एष सन्नसन्वा ।
प्रथमो घटते न संसृजेस्तेऽपरथाख्यातिवदस्य शुन्यकत्वात् ॥ १२९
चरमोऽपि न युज्यतेऽपरोक्ष पथन स्यानुपपद्यमानतायाः ।
परिणाम विशेष आत्मनोऽसौ भ्रम इत्येष न युज्यतेऽन्त्यपक्षः ॥ १३०
असभागतयात्मनो निरस्तेतरयुक्तेः परिणत्ययोग्यतायाः ।
परिणत्ययुजेश्च योग्यतायामपि बुद्ध्याकृतितश्चिदात्मनोऽस्य ॥ १३१
न हि नित्य चिदाश्रयपतीचः परिणामः पुनरन्य चित्स्वरूपः ।
गुणयो: समुदायगत्ययोगाद्गुणतावान्तरजातितः सजात्योः ॥१३२
युगपत्समवैति नो हि शौक्लयद्वयकं यत्र च कुत्रचियदेतत् ।
ननु चिन्न गुणो गुणी तथा च प्रसरेन्नोदितदुष्टतेति चेन्न ॥१३३
कटकाश्रयभूतदीप्तहेनो रुचकाधारकभाववत्तथैव ।
अविनाशिचिदाश्रयस्य भूयोऽन्यचिदाधारतया स्थितेरयोगात् ॥ १३४
न च संस्कृतिरग्रहोऽप्यविद्या भ्रमशब्दार्थनिरुक्त्यसंभवेऽपि ।
भ्रमसंज्ञितवस्त्वसंभवेन भ्रमसंपादित संस्कृते रयोगात् ॥ १३५
अपि नाग्रहणं चितेरभावश्चितिरूपग्रहणस्य नित्यतायाः ।
तदसंभवतो न वृत्यभावस्तदभावेऽपि चिदात्मनोऽवभासात् ॥ १३६
न च भञ्जकमीक्ष्यते न तस्योपगमे दुःखजडानृतात्मकस्य ।
इति वाच्यमखण्डवृत्तिरूद्वेश्वरबोधस्य निवर्तकत्वयोगात् ॥१३७
</poem><noinclude></noinclude>
remhfe69u0nnlkwxvos1f35w6dx0aof
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७०
104
125635
342370
342263
2022-08-03T07:16:43Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|left=164|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चदशः}}</noinclude>अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटेते ।
सकलव्यवहारसङ्करत्वात्तदलं जीव निकाऽपि दुर्लभा ते ॥१३८
इति युक्तिशतैरमर्त्यकीर्तिः सुपतीन्द्रं तमतन्द्रितं स जित्वा ।
श्रुतिभावविरोधिभावभाजं विमतग्रन्थममन्थरं ममन्थ ॥१३९
इति भास्करदुर्मतेऽभिभूते भगवत्पादकथासुधा प्रससे ।
घनवार्षिकवारिवाइजाले विगते शारदचन्द्रचन्द्रिकेव ॥१४०
स कथाभिरवन्तिषु प्रसिद्धान् विबुधान् बाणमयूरदण्डिमुख्यान ।
शिथिलीकृत दुर्मताभिमानान्निजभाष्यश्रवणोत्सुकांचकार ॥१४१
प्रतिपद्य तु बाहूलिकान् महर्षी विनयिभ्य: प्रविवृण्वति स्वभाष्यम् ।
अवदन्नसहिष्णवः प्रवीणा: समये केचिदथाऽऽर्हताभिधाने ॥ १४२
ननु जीवमजीवमात्रत्रं च श्रितवत्संबरनिर्जरौ च बन्धः ।
अपि मोक्ष उपैषि सप्तसंख्यान्न पदार्थान् कथमेव सप्तभङ्गया ॥ १४३
कथयाऽऽहंत जीवमस्तिकार्य स्फुटमेवंविध इत्युवाच मौनी ।
अवदत्स च देहतुल्यमानो दृढकर्माष्टकवे टितश्च विद्वन् । १४४
अमहाननणुर्घटादिवत्स्यात्स न नित्योऽप च मानुषाच्च देहात् ।
गजदेहमयन्विशेन्न कृत्स्नं प्रविशेच्च प्लुषिदेहमप्यकृत्स्नः ॥ १४५
उपयान्ति च केचन प्रतीका महता संहननेन सङ्गमेऽस्य ।
अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसम: समश्रुतेश्च ॥१४६
उपयन्त इमे तथाऽपयन्तो यदि वर्ष्णेव न जीवतां भजेयुः ।
प्रभवे पुरनात्मनः कथं ते कथमात्मावयवाः प्रयन्तु तस्मिन् ॥१५७
जनितारहिता: क्षयेण हीना: समुपायान्त्यपयान्ति चाऽऽत्मनस्ते ।
अमुकोपचितः प्रयाति कृत्स्नं त्वमुचपचितः प्रयात्यकृत्स्नम् ॥
किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुद्धपत्या ।
वपुरुन्मथितं भवेत्तु पूर्वे बत कात्स्ये॑न वपुर्न चेतयेयुः ॥ १४९<noinclude></noinclude>
gbgs0ntxe8h6j3vf5z76s9z6lo7r8ui
342371
342370
2022-08-03T07:17:30Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|left=164|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चदशः}}</noinclude><poem>अपि चेष्टतदन्यहेतुधीजे जगतः कृत्यकृती न ते घटेते ।
सकलव्यवहारसङ्करत्वात्तदलं जीव निकाऽपि दुर्लभा ते ॥१३८
इति युक्तिशतैरमर्त्यकीर्तिः सुपतीन्द्रं तमतन्द्रितं स जित्वा ।
श्रुतिभावविरोधिभावभाजं विमतग्रन्थममन्थरं ममन्थ ॥१३९
इति भास्करदुर्मतेऽभिभूते भगवत्पादकथासुधा प्रससे ।
घनवार्षिकवारिवाइजाले विगते शारदचन्द्रचन्द्रिकेव ॥१४०
स कथाभिरवन्तिषु प्रसिद्धान् विबुधान् बाणमयूरदण्डिमुख्यान ।
शिथिलीकृत दुर्मताभिमानान्निजभाष्यश्रवणोत्सुकांचकार ॥१४१
प्रतिपद्य तु बाहूलिकान् महर्षी विनयिभ्य: प्रविवृण्वति स्वभाष्यम् ।
अवदन्नसहिष्णवः प्रवीणा: समये केचिदथाऽऽर्हताभिधाने ॥ १४२
ननु जीवमजीवमात्रत्रं च श्रितवत्संबरनिर्जरौ च बन्धः ।
अपि मोक्ष उपैषि सप्तसंख्यान्न पदार्थान् कथमेव सप्तभङ्गया ॥ १४३
कथयाऽऽहंत जीवमस्तिकार्य स्फुटमेवंविध इत्युवाच मौनी ।
अवदत्स च देहतुल्यमानो दृढकर्माष्टकवे टितश्च विद्वन् । १४४
अमहाननणुर्घटादिवत्स्यात्स न नित्योऽप च मानुषाच्च देहात् ।
गजदेहमयन्विशेन्न कृत्स्नं प्रविशेच्च प्लुषिदेहमप्यकृत्स्नः ॥ १४५
उपयान्ति च केचन प्रतीका महता संहननेन सङ्गमेऽस्य ।
अपयान्त्यधिजग्मुषोऽल्पदेहं तदयं देहसम: समश्रुतेश्च ॥१४६
उपयन्त इमे तथाऽपयन्तो यदि वर्ष्णेव न जीवतां भजेयुः ।
प्रभवे पुरनात्मनः कथं ते कथमात्मावयवाः प्रयन्तु तस्मिन् ॥१५७
जनितारहिता: क्षयेण हीना: समुपायान्त्यपयान्ति चाऽऽत्मनस्ते ।
अमुकोपचितः प्रयाति कृत्स्नं त्वमुचपचितः प्रयात्यकृत्स्नम् ॥
किमचेतनतोत चेतनत्वं वद तेषां चरमे विरुद्धपत्या ।
वपुरुन्मथितं भवेत्तु पूर्वे बत कात्स्ये॑न वपुर्न चेतयेयुः ॥ १४९
</poem><noinclude></noinclude>
i8h2pramte5mhwj3x9wlv0ed77wji1f
पृष्ठम्:तपतीसंवरणम्.djvu/७५
104
125637
342361
342267
2022-08-03T06:57:08Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
विदूषकः---(क) भो सम्पत्तह्म देवमन्दिरं। ता पविसिअ पणमह्म।
राज --- (प्रवेशं रूपयित्वा बद्धाञ्जलिः प्रणमन्)
धृताषाढं शश्वच्छुचि शबलकृष्णाजिनधरं
शिखाबद्धग्रन्थि क्रतुवरनुतिव्यापृतमुखम् ।
दधद् ब्राह्मं सूत्रं कटितटलुठन्मौञ्जिरशननं*
हूसीयो वन्देऽहं वनजनयनं वामनवपुः ॥ ६ ॥
विदूषकः - (ख) भो ! तुज्झ ळिहिदक्खराए जीहाए वअणप्फु-
ळ्ळेहि अच्चिदो देव्यो। अणक्खरविभवो अहं केवळकुसु-
माणि आणीअ अच्चिस्सं । (निष्क्रान्तः)
(क) भो सम्प्राप्ताः स्वो देवमन्दिरम् । तत् प्रविश्य प्रणमावः ।
(ख) भो तव लिखिताक्षरया जिह्वया वचनफुल्लैरर्चितो देवः । अनक्षरविभवोऽहं
केवलकुसुमान्यानी यार्चेिप्यामि ।
एवं देवमन्दिरस।न्निध्यं निश्चित्य तद्वचनानुसारेण प्रविश्य प्रतिमायां स्व-
स्वरूपं भावयित्वाह — धृताषाढमित्यादि । अहं वामनवपुः वन्दे । घृताषाढमि-
त्यादिना ध्यानालम्बनत्वेन स्वरूपकथनम् । आषाढो दण्डः । शश्चच्छुचि नित्य-
शुद्धं मायातीतत्वात् । शबलकृष्णाजिनधरमित्यनेन शोभातिशयः प्रकाशितः ।
शिखाबद्धग्रन्थि शिखायां सम्पादितग्रन्थि । ऋतुवरस्य बलियज्ञस्य नुतौ सामगाने
व्यापृतमुखम् । अनेन सान्निध्यनिर्वहणोद्यतत्वं प्रकाश्यते । दधद् ब्राह्मं सूत्रमि-
त्यनेन कर्मकाण्डप्रवृत्तत्वं प्रार्थनानुगुणं सूच्यते । कटितटे श्लिप्यन्ती मौञ्जी मेखलैव
रशना कटिसूत्रं यस्य | वनजं जलजम् ॥ ६ ॥
लिखिताक्षरयेति । जिह्वायामक्षराणि लिखितान्येव, अन्यथा कथं झटिति
तेषां प्रसर इति युक्तिकल्पनम् । वचनफुल्लैरिति । अर्चनसाधनत्वेन वचनानां
फुल्लत्वारोपः ॥
अथ देवस्य सपर्याविधानं सावधानं निरीक्ष्याह
१. 'रं । प' इति ख. ग. पाठ: २. 'जा साज' इति ख. पाठः.
* ‘ङयापोः’ (६-३-६३) इति बहुलग्रहणान्मौज्जीशब्दे ह्रस्वः समर्थ्यः । ‘मौजरशनम्' इति
वा. पाठः.<noinclude></noinclude>
rc37c97urh7zlkt4rh5vt1zgji0vdyq
पृष्ठम्:अद्भुतसागरः.djvu/३५७
104
125641
342304
2022-08-02T12:10:01Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ {{bold|<poem>ससैन्यं सप्तरात्रेण सा हन्यान्मेदिनीपतिम् ॥</poem>}} उदये सस्फुलिङ्गसवूमोल्कापाते नृपमरणमन्यथा दुर्भिक्षादिकमवगन्तव्यम् । <small>तथा च मयूरचित्रे |</small> {{bold|<poem>उद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४५}}</noinclude>
{{bold|<poem>ससैन्यं सप्तरात्रेण सा हन्यान्मेदिनीपतिम् ॥</poem>}}
उदये सस्फुलिङ्गसवूमोल्कापाते नृपमरणमन्यथा दुर्भिक्षादिकमवगन्तव्यम् ।
<small>तथा च मयूरचित्रे |</small>
{{bold|<poem>उदये सस्फुलिङ्गा सा सधूमा राजमृत्यवे |</poem>}}
<small>प्रातः सधूमे ज्वालोल्कापाते फलं स्वल्पम् ।
मयूरचित्रे ।</small>
{{bold|<poem>प्राक्सन्ध्यायां पतेदुल्का ज्वलन्ती धूमसंकुला ।
नगरं मुच्यते राज्ञा सकोपबलवाहनम् ॥</poem>}}
<small>विधूमात्र ज्वलन्तो पौरे नृपति हन्ति ।</small>
<small>तथा च गार्गीये ।</small>
{{bold|<poem>पूर्वसन्धौ पतत्युल्का ज्वलन्ती वह्निसन्निभा ।
नागरं हन्ति राजानं सकोपवलवाहनम् ॥</poem>}}
<small>अथ सन्ध्योल्कापातेऽपरमपि फलं मयूरचित्रे ।</small>
{{bold|<poem>पौराणां पूर्वसन्ध्यासु यायिनामपरासु च ।
एवं पश्चिमसन्ध्यासु यज्विनां भयमादिशेत् ॥</poem>}}
<small>अपरासु मध्याह्ने सन्ध्यासु च ।
यदुक्तं गार्गीये ।</small>
{{bold|<poem>प्राक्सन्ध्यायां नागराणां मध्याह्ने यायिनां तथा ।
ततः पश्चिमसन्ध्यायां यज्विनां भयमादिशेत् ॥</poem>}}
<small>सन्ध्यादिषूल्कापाते शान्तिप्राह नारदः ।</small>
{{bold|<poem>अत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ।
दधिमधुसमायुक्तं सिद्धान्नं घृतमिश्रितम् ॥
चरुं चाथ स्वदैवत्यं कृत्वा चैवंविधानतः ।
जुहुयात् पञ्चसाहस्रं जातवेदसि मब्रवित् ॥</poem>}}
<small>स्वदैवत्यमग्निदैवतमित्यर्थः ।</small>
{{bold|<poem>धेनुं च दक्षिणां दद्यात् सुवर्णं धान्यमेव च ।</poem>}}
४४<noinclude></noinclude>
ob7l0mc8zbv0ymo78y3wmh1wdo4lua7
342306
342304
2022-08-02T12:12:56Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४५}}</noinclude>
{{bold|<poem>ससैन्यं सप्तरात्रेण सा हन्यान्मेदिनीपतिम् ॥</poem>}}
उदये सस्फुलिङ्गसवूमोल्कापाते नृपमरणमन्यथा दुर्भिक्षादिकमवगन्तव्यम् ।</br>
<small>तथा च मयूरचित्रे |</small>
{{bold|<poem>उदये सस्फुलिङ्गा सा सधूमा राजमृत्यवे |</poem>}}
<small>प्रातः सधूमे ज्वालोल्कापाते फलं स्वल्पम् ।
मयूरचित्रे ।</small>
{{bold|<poem>प्राक्सन्ध्यायां पतेदुल्का ज्वलन्ती धूमसंकुला ।
नगरं मुच्यते राज्ञा सकोपबलवाहनम् ॥</poem>}}
<small>विधूमात्र ज्वलन्तो पौरे नृपति हन्ति ।</small>
<small>तथा च गार्गीये ।</small>
{{bold|<poem>पूर्वसन्धौ पतत्युल्का ज्वलन्ती वह्निसन्निभा ।
नागरं हन्ति राजानं सकोपवलवाहनम् ॥</poem>}}
<small>अथ सन्ध्योल्कापातेऽपरमपि फलं मयूरचित्रे ।</small>
{{bold|<poem>पौराणां पूर्वसन्ध्यासु यायिनामपरासु च ।
एवं पश्चिमसन्ध्यासु यज्विनां भयमादिशेत् ॥</poem>}}
<small>अपरासु मध्याह्ने सन्ध्यासु च ।
यदुक्तं गार्गीये ।</small>
{{bold|<poem>प्राक्सन्ध्यायां नागराणां मध्याह्ने यायिनां तथा ।
ततः पश्चिमसन्ध्यायां यज्विनां भयमादिशेत् ॥</poem>}}
<small>सन्ध्यादिषूल्कापाते शान्तिप्राह नारदः ।</small>
{{bold|<poem>अत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ।
दधिमधुसमायुक्तं सिद्धान्नं घृतमिश्रितम् ॥
चरुं चाथ स्वदैवत्यं कृत्वा चैवंविधानतः ।
जुहुयात् पञ्चसाहस्रं जातवेदसि मब्रवित् ॥</poem>}}
<small>स्वदैवत्यमग्निदैवतमित्यर्थः ।</small>
{{bold|<poem>धेनुं च दक्षिणां दद्यात् सुवर्णं धान्यमेव च ।</poem>}}
४४<noinclude></noinclude>
g664bipmjs2vyrszvh1tj4yhs9l4m67
342309
342306
2022-08-02T12:18:28Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४५}}</noinclude>
{{bold|<poem>ससैन्यं सप्तरात्रेण सा हन्यान्मेदिनीपतिम् ॥</poem>}}
उदये सस्फुलिङ्गसवूमोल्कापाते नृपमरणमन्यथा दुर्भिक्षादिकमवगन्तव्यम् ।</br>
<small>तथा च मयूरचित्रे |</small>
{{bold|<poem>उदये सस्फुलिङ्गा सा सधूमा राजमृत्यवे |</poem>}}
<small>प्रातः सधूमे ज्वालोल्कापाते फलं स्वल्पम् ।</br>
मयूरचित्रे ।</small>
{{bold|<poem>प्राक्सन्ध्यायां पतेदुल्का ज्वलन्ती धूमसंकुला ।
नगरं मुच्यते राज्ञा सकोपबलवाहनम् ॥</poem>}}
<small>विधूमात्र ज्वलन्तो पौरे नृपति हन्ति ।</small> </br>
<small>तथा च गार्गीये ।</small>
{{bold|<poem>पूर्वसन्धौ पतत्युल्का ज्वलन्ती वह्निसन्निभा ।
नागरं हन्ति राजानं सकोपवलवाहनम् ॥</poem>}}
<small>अथ सन्ध्योल्कापातेऽपरमपि फलं मयूरचित्रे ।</small>
{{bold|<poem>पौराणां पूर्वसन्ध्यासु यायिनामपरासु च ।
एवं पश्चिमसन्ध्यासु यज्विनां भयमादिशेत् ॥</poem>}}
<small>अपरासु मध्याह्ने सन्ध्यासु च ।
यदुक्तं गार्गीये ।</small>
{{bold|<poem>प्राक्सन्ध्यायां नागराणां मध्याह्ने यायिनां तथा ।
ततः पश्चिमसन्ध्यायां यज्विनां भयमादिशेत् ॥</poem>}}
<small>सन्ध्यादिषूल्कापाते शान्तिप्राह नारदः ।</small>
{{bold|<poem>अत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ।
दधिमधुसमायुक्तं सिद्धान्नं घृतमिश्रितम् ॥
चरुं चाथ स्वदैवत्यं कृत्वा चैवंविधानतः ।
जुहुयात् पञ्चसाहस्रं जातवेदसि मब्रवित् ॥</poem>}}
<small>स्वदैवत्यमग्निदैवतमित्यर्थः ।</small>
{{bold|<poem>धेनुं च दक्षिणां दद्यात् सुवर्णं धान्यमेव च ।</poem>}}
४४<noinclude></noinclude>
57stv04z11nzrh854ukaopqiu130s5e
342316
342309
2022-08-02T13:14:26Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४५}}</noinclude>
{{bold|<poem>ससैन्यं सप्तरात्रेण सा हन्यान्मेदिनीपतिम् ॥</poem>}}
उदये सस्फुलिङ्गसवूमोल्कापाते नृपमरणमन्यथा दुर्भिक्षादिकमवगन्तव्यम् ।</br>
<small>तथा च मयूरचित्रे |</small>
{{bold|<poem>उदये सस्फुलिङ्गा सा सधूमा राजमृत्यवे |</poem>}}
<small>प्रातः सधूमे ज्वालोल्कापाते फलं स्वल्पम् ।</br>
मयूरचित्रे ।</small>
{{bold|<poem>प्राक्सन्ध्यायां पतेदुल्का ज्वलन्ती धूमसंकुला ।
नगरं मुच्यते राज्ञा सकोपबलवाहनम् ॥</poem>}}
<small>विधूमात्र ज्वलन्तो पौरे नृपति हन्ति ।</small> </br>
<small>तथा च गार्गीये ।</small>
{{bold|<poem>पूर्वसन्धौ पतत्युल्का ज्वलन्ती वह्निसन्निभा ।
नागरं हन्ति राजानं सकोपवलवाहनम् ॥</poem>}}
<small>अथ सन्ध्योल्कापातेऽपरमपि फलं मयूरचित्रे ।</small>
{{bold|<poem>पौराणां पूर्वसन्ध्यासु यायिनामपरासु च ।
एवं पश्चिमसन्ध्यासु यज्विनां भयमादिशेत् ॥</poem>}}
<small>अपरासु मध्याह्ने सन्ध्यासु च ।</br>
यदुक्तं गार्गीये ।</small>
{{bold|<poem>प्राक्सन्ध्यायां नागराणां मध्याह्ने यायिनां तथा ।
ततः पश्चिमसन्ध्यायां यज्विनां भयमादिशेत् ॥</poem>}}
<small>सन्ध्यादिषूल्कापाते शान्तिप्राह नारदः ।</small>
{{bold|<poem>अत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ।
दधिमधुसमायुक्तं सिद्धान्नं घृतमिश्रितम् ॥
चरुं चाथ स्वदैवत्यं कृत्वा चैवंविधानतः ।
जुहुयात् पञ्चसाहस्रं जातवेदसि मब्रवित् ॥</poem>}}
<small>स्वदैवत्यमग्निदैवतमित्यर्थः ।</small>
{{bold|<poem>धेनुं च दक्षिणां दद्यात् सुवर्णं धान्यमेव च ।</poem>}}
४४<noinclude></noinclude>
h88s8cmq9lyq5nsrm1i6yg1cu0ziy34
342317
342316
2022-08-02T13:16:28Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४५}}</noinclude>
{{bold|<poem>ससैन्यं सप्तरात्रेण सा हन्यान्मेदिनीपतिम् ॥</poem>}}
उदये सस्फुलिङ्गसवूमोल्कापाते नृपमरणमन्यथा दुर्भिक्षादिकमवगन्तव्यम् ।</br>
<small>तथा च मयूरचित्रे |</small>
{{bold|<poem>उदये सस्फुलिङ्गा सा सधूमा राजमृत्यवे |</poem>}}
<small>प्रातः सधूमे ज्वालोल्कापाते फलं स्वल्पम् ।</br>
मयूरचित्रे ।</small>
{{bold|<poem>प्राक्सन्ध्यायां पतेदुल्का ज्वलन्ती धूमसंकुला ।
नगरं मुच्यते राज्ञा सकोपबलवाहनम् ॥</poem>}}
<small>विधूमात्र ज्वलन्तो पौरे नृपति हन्ति ।</small> </br>
<small>तथा च गार्गीये ।</small>
{{bold|<poem>पूर्वसन्धौ पतत्युल्का ज्वलन्ती वह्निसन्निभा ।
नागरं हन्ति राजानं सकोपवलवाहनम् ॥</poem>}}
<small>अथ सन्ध्योल्कापातेऽपरमपि फलं मयूरचित्रे ।</small>
{{bold|<poem>पौराणां पूर्वसन्ध्यासु यायिनामपरासु च ।
एवं पश्चिमसन्ध्यासु यज्विनां भयमादिशेत् ॥</poem>}}
<small>अपरासु मध्याह्ने सन्ध्यासु च ।</br>
यदुक्तं गार्गीये ।</small>
{{bold|<poem>प्राक्सन्ध्यायां नागराणां मध्याह्ने यायिनां तथा ।
ततः पश्चिमसन्ध्यायां यज्विनां भयमादिशेत् ॥</poem>}}
<small>सन्ध्यादिषूल्कापाते शान्तिप्राह नारदः ।</small>
{{bold|<poem>अत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ।
दधिमधुसमायुक्तं सिद्धान्नं घृतमिश्रितम् ॥
चरुं चाथ स्वदैवत्यं कृत्वा चैवंविधानतः ।
जुहुयात् पञ्चसाहस्रं जातवेदसि मब्रवित् ॥</poem>}}
<small>स्वदैवत्यमग्निदैवतमित्यर्थः ।</small>
{{bold|<poem>धेनुं च दक्षिणां दद्यात् सुवर्णं धान्यमेव च ।</poem>}}
४४<noinclude></noinclude>
7nfh1ovwbbig15qroduqqgydm375bgp
342318
342317
2022-08-02T13:19:18Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४५}}</noinclude>
{{bold|<poem>{{gap}}ससैन्यं सप्तरात्रेण सा हन्यान्मेदिनीपतिम् ॥</poem>}}
उदये सस्फुलिङ्गसवूमोल्कापाते नृपमरणमन्यथा दुर्भिक्षादिकमवगन्तव्यम् ।</br>
<small>तथा च मयूरचित्रे |</small>
{{bold|<poem>{{gap}}उदये सस्फुलिङ्गा सा सधूमा राजमृत्यवे |</poem>}}
<small>प्रातः सधूमे ज्वालोल्कापाते फलं स्वल्पम् ।</br>
मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}प्राक्सन्ध्यायां पतेदुल्का ज्वलन्ती धूमसंकुला ।
{{gap}}नगरं मुच्यते राज्ञा सकोपबलवाहनम् ॥</poem>}}
<small>विधूमात्र ज्वलन्तो पौरे नृपति हन्ति ।</small> </br>
<small>तथा च गार्गीये ।</small>
{{bold|<poem>{{gap}}पूर्वसन्धौ पतत्युल्का ज्वलन्ती वह्निसन्निभा ।
{{gap}}नागरं हन्ति राजानं सकोपवलवाहनम् ॥</poem>}}
<small>अथ सन्ध्योल्कापातेऽपरमपि फलं मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}पौराणां पूर्वसन्ध्यासु यायिनामपरासु च ।
{{gap}}एवं पश्चिमसन्ध्यासु यज्विनां भयमादिशेत् ॥</poem>}}
<small>अपरासु मध्याह्ने सन्ध्यासु च ।</br>
यदुक्तं गार्गीये ।</small>
{{bold|<poem>{{gap}}प्राक्सन्ध्यायां नागराणां मध्याह्ने यायिनां तथा ।
{{gap}}ततः पश्चिमसन्ध्यायां यज्विनां भयमादिशेत् ॥</poem>}}
<small>सन्ध्यादिषूल्कापाते शान्तिप्राह नारदः ।</small>
{{bold|<poem>{{gap}}अत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ।
{{gap}}दधिमधुसमायुक्तं सिद्धान्नं घृतमिश्रितम् ॥
{{gap}}चरुं चाथ स्वदैवत्यं कृत्वा चैवंविधानतः ।
{{gap}}जुहुयात् पञ्चसाहस्रं जातवेदसि मब्रवित् ॥</poem>}}
<small>स्वदैवत्यमग्निदैवतमित्यर्थः ।</small>
{{bold|<poem>{{gap}}धेनुं च दक्षिणां दद्यात् सुवर्णं धान्यमेव च ।</poem>}}
४४<noinclude></noinclude>
7dqhmy3e710td2wyl4pi5hxibflusji
पृष्ठम्:अद्भुतसागरः.djvu/३५८
104
125642
342319
2022-08-02T13:29:32Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ {{bold|<poem>{{gap}}अस्मिन् नाशकृते शान्तिर्ग्रमस्य च शुभं भवेत् ॥</poem>}} <small>मयूरचित्रं</small> {{bold|<poem>{{gap}}उदयेऽस्तमये वज्रपातो राज्ञां वधाय तु ।</poem>}} <small>तथा ।</small> {{bold|<poem>{{gap}}प्रासादे भवने... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३४६|center=अद्भुतसागर|}}</noinclude>
{{bold|<poem>{{gap}}अस्मिन् नाशकृते शान्तिर्ग्रमस्य च शुभं भवेत् ॥</poem>}}
<small>मयूरचित्रं</small>
{{bold|<poem>{{gap}}उदयेऽस्तमये वज्रपातो राज्ञां वधाय तु ।</poem>}}
<small>तथा ।</small>
{{bold|<poem>{{gap}}प्रासादे भवने क्षेत्रे ग्राममध्ये तथा गिरौ ।
{{gap}}निर्घातश्चाशनिश्चैव पतिता यदि कर्हि चित् ॥
{{gap}}भयं तत्र विजानीयाच्छान्तिः साधारणी त्विह।</poem>}}
<small>तथा।</small>
{{bold|<poem>{{gap}}यत्र वातो महावेगो महोल्कावज्रमुल्वणम् ।
{{gap}}तत्र वै षोडशो शान्तिर्या वाच्या परिवेषणे ॥</poem>}}
<small>तथा।</small>
{{bold|<poem>{{gap}}प्रतोल्यां नगरद्वारे तोरणे राजवेश्मनि ।
{{gap}}गजगोवाजिशालासु पार्थिवानां गृहेषु च ॥
{{gap}}शान्तिगृहे देवगृहे राजमार्गे चतुष्पथे ।
{{gap}}उल्का वा यदि वा वज्रं पततश्चेत् कथञ्चन ॥
{{gap}}मासस्याभ्यन्तरे चैव तत्र विन्द्यान्महद्भयम् |
{{gap}}राजा जनपदः पौरो भवेद्यश्च पुरोहितः ॥
{{gap}}द्वितीया शान्तिरत्रोक्ता विशेषस्तेष केवलः |
{{gap}}त्रिषु स्थानेषु जायन्ते महोत्पाताश्च तेष्विमाम् ॥
{{gap}}शान्तिं कुर्याच्चरुं चास्य प्राशनं दक्षिणामपि ।</poem>}}
<small>तथा।</small>
{{bold|<poem>{{gap}}प्राकारे नगरद्वारे तोरणे राजवेश्मनि ।
{{gap}}गजशालाश्वशालायां विद्युत्प्रपतनं सति ॥
{{gap}}विनश्यति बलाध्यक्षः प्रथमा शान्तिरत्र तु ।</poem>}}
<small>तथा ।</small>
{{bold|<poem>{{gap}}सन्ध्ययोरुभयोरुल्कापातश्चैवाशनिध्वनिः ।</poem>}}<noinclude></noinclude>
seg9k8o70biszaqyoqda5eyv9gfqaj4
342320
342319
2022-08-02T13:29:49Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३४६|center=अद्भुतसागर|}}</noinclude>
{{bold|<poem>{{gap}}अस्मिन् नाशकृते शान्तिर्ग्रमस्य च शुभं भवेत् ॥</poem>}}
<small>मयूरचित्रं</small>
{{bold|<poem>{{gap}}उदयेऽस्तमये वज्रपातो राज्ञां वधाय तु ।</poem>}}
<small>तथा ।</small>
{{bold|<poem>{{gap}}प्रासादे भवने क्षेत्रे ग्राममध्ये तथा गिरौ ।
{{gap}}निर्घातश्चाशनिश्चैव पतिता यदि कर्हि चित् ॥
{{gap}}भयं तत्र विजानीयाच्छान्तिः साधारणी त्विह।</poem>}}
<small>तथा।</small>
{{bold|<poem>{{gap}}यत्र वातो महावेगो महोल्कावज्रमुल्वणम् ।
{{gap}}तत्र वै षोडशो शान्तिर्या वाच्या परिवेषणे ॥</poem>}}
<small>तथा।</small>
{{bold|<poem>{{gap}}प्रतोल्यां नगरद्वारे तोरणे राजवेश्मनि ।
{{gap}}गजगोवाजिशालासु पार्थिवानां गृहेषु च ॥
{{gap}}शान्तिगृहे देवगृहे राजमार्गे चतुष्पथे ।
{{gap}}उल्का वा यदि वा वज्रं पततश्चेत् कथञ्चन ॥
{{gap}}मासस्याभ्यन्तरे चैव तत्र विन्द्यान्महद्भयम् |
{{gap}}राजा जनपदः पौरो भवेद्यश्च पुरोहितः ॥
{{gap}}द्वितीया शान्तिरत्रोक्ता विशेषस्तेष केवलः |
{{gap}}त्रिषु स्थानेषु जायन्ते महोत्पाताश्च तेष्विमाम् ॥
{{gap}}शान्तिं कुर्याच्चरुं चास्य प्राशनं दक्षिणामपि ।</poem>}}
<small>तथा।</small>
{{bold|<poem>{{gap}}प्राकारे नगरद्वारे तोरणे राजवेश्मनि ।
{{gap}}गजशालाश्वशालायां विद्युत्प्रपतनं सति ॥
{{gap}}विनश्यति बलाध्यक्षः प्रथमा शान्तिरत्र तु ।</poem>}}
<small>तथा ।</small>
{{bold|<poem>{{gap}}सन्ध्ययोरुभयोरुल्कापातश्चैवाशनिध्वनिः ।</poem>}}<noinclude></noinclude>
md23mpqsml06omf8qkwk0iu3elpbkhg
पृष्ठम्:अद्भुतसागरः.djvu/३५९
104
125643
342321
2022-08-02T13:44:17Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=उल्काद्भुतावर्त्तः ।|right=३४७}}</noinclude>{{bold|<poem>{{gap}}भयं ब्रूयाच्व भूपानां कोशशस्त्राग्निजं तथा ॥
{{gap}}तत्राग्निब्राह्मणानां च पूजां कृत्वा महीपतिः ।
{{gap}}हेमवाहनरत्नाद्यैर्महीं दद्यावृद्विजन्मने ॥
{{gap}}चरुः कार्येऽशनं तस्य भोज्या विप्राः सदक्षिणाः ।</poem>}}
<small>इति चतुर्दशी शान्तिः ।</small></br>
<small>तथा ।</small>
{{bold|<poem>{{gap}}ज्वलत्युल्का पतेद्गेहेऽसुनाशार्थेन तद्भवेत् ।
{{gap}}शान्तिहोमं ततः कुर्याद्दद्याद्वां चैव दक्षिणाम् ॥</poem>}}
{{bold|<poem>{{gap}}वज्रमुल्काऽशनिर्वाऽपि गृहादौ निपतेद्यदि ।
{{gap}}वर्षस्याभ्यन्तरे चैव भयं विन्द्याज्जनक्षयम् ॥
{{gap}}राजामात्यविनाशः स्याच्छान्तिरत्राग्निचोदिता।
{{gap}}त्रिरात्रोपोषितो भूत्वा हविष्याशो पुरोहितः ॥
{{gap}}अपामार्गस्य समिधं सहस्रं जुहुयाद्बुधः ।
{{gap}}अष्टोत्तरं ततो विप्रान् भोजयेत् पायसेन तु ॥
{{gap}}रक्ताशोकसवर्णानां गवां क्षीरं समाहरेत् ।
{{gap}}हुत्वा हुतिशतं विप्रो मन्त्रेणैन्द्रेण मन्त्रवित् ॥
{{gap}}सुवर्णं रजतं कांस्य हुत्यन्ते भूरिदक्षिणाम् ।</poem>}}
<small>इति सप्तदशो शान्तिः ।
नारदः ।</small>
{{bold|<poem>{{gap}}गृहे वज्रं पदेद्यत्र तत्र दोषं विनिर्दिशेत् ।
{{gap}}धनं पुत्राश्च नश्यन्ति स्वयं नश्यति वा प्रभुः ॥
{{gap}}ईशारुद्रेति मन्त्रेण होम एव विधीयते ।
{{gap}}विप्राय दापयेत् तत्र तिलपात्रं सकाञ्चनम् ॥
{{gap}}धेनुं च वृषभं चैव ततः संपद्यते शुभम् ।</poem>}}<noinclude></noinclude>
rhrek59dhn8kvp8aef1kavmp51b07yf
पृष्ठम्:अद्भुतसागरः.djvu/३६०
104
125644
342322
2022-08-02T13:53:17Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ <small>तथा ।</small> {{bold|<poem>{{gap}}यत्र देव कुले वज्रं पतेदुघ्रोपि वा पुनः । {{gap}}ईशानो भिद्यते यत्र वज्रेणैवाहतः क्वचित् ॥ {{gap}}ग्रामोत्सादो भवेत् तत्र स्वामितो मरणं दिशेत् । {{gap}}र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३४८|center=अद्भुतसागरे}}</noinclude><small>तथा ।</small>
{{bold|<poem>{{gap}}यत्र देव कुले वज्रं पतेदुघ्रोपि वा पुनः ।
{{gap}}ईशानो भिद्यते यत्र वज्रेणैवाहतः क्वचित् ॥
{{gap}}ग्रामोत्सादो भवेत् तत्र स्वामितो मरणं दिशेत् ।
{{gap}}राज्ञो वा मरणं राष्ट्रं धनं धान्यं च नश्यति ॥
{{gap}}अत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ।
{{gap}}रत्निमात्रमतः खात्वा अधस्ताद्द्वादशाङ्गुलम् ॥
{{gap}}फुण्डं कृत्वा विधानेन ततो होमं समाचरेत् ।
{{gap}}शुचिश्च प्रयतो भूत्वा अग्निः स्थाप्यो विधानतः ||
{{gap}}चरुं च यमदैवत्यं स्थापयित्वा विधानतः ।
{{gap}}परिधाप्याहतं वासः शोभनं द्विजसत्तम ॥
{{gap}}ससुवर्णेन हस्तेन ततः कर्म समाचरेत् ।
{{gap}}अष्टोत्तरशतं हुत्वा घृताक्तं समिधां ततः ॥
{{gap}}माषैर्मुद्धैस्तिस्यैश्चैव तण्डुलेश्च सितैस्तथा ।
{{gap}}घृतेन मधुना चैव नैवेद्यानि तु कारयेत् ॥
{{gap}}संपूर्णानां शरावाणां कुण्डे कुर्याम्निधापनम् ।
{{gap}}तिलधान्यैर्यवैश्चैव घृतेन मधुना सह ॥
{{gap}}एभिः पञ्चसहस्राणि शक्तिबीजेन होमयेत् ।
{{gap}}होमान्ते तर्पयेद्विप्रान् दक्षिणाभोजनादिभिः ॥
{{gap}}भूमिं धेनुमनाहं स्वर्णं धान्यं च दक्षिणाम् ।
{{gap}}पञ्चगव्यं ततः कृत्वा स्नायादेवालयं द्विजः ॥
{{gap}}कलशेन पुनः स्नायाद्देवं संपूज्य यत्नतः ।</poem>}}
<small>स्त्रायात् स्नापयेदित्यर्थः ।</small>
{{bold|<poem>{{gap}}बलिं दत्वा विधानज्ञः कुशरैः पायसैस्तथा ।</poem>}}<noinclude></noinclude>
9cblsuqnpsw8xmgzls8fl9zv6uuhr6i
342323
342322
2022-08-02T13:53:34Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३४८|center=अद्भुतसागरे}}</noinclude><small>तथा ।</small>
{{bold|<poem>{{gap}}यत्र देव कुले वज्रं पतेदुघ्रोपि वा पुनः ।
{{gap}}ईशानो भिद्यते यत्र वज्रेणैवाहतः क्वचित् ॥
{{gap}}ग्रामोत्सादो भवेत् तत्र स्वामितो मरणं दिशेत् ।
{{gap}}राज्ञो वा मरणं राष्ट्रं धनं धान्यं च नश्यति ॥
{{gap}}अत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ।
{{gap}}रत्निमात्रमतः खात्वा अधस्ताद्द्वादशाङ्गुलम् ॥
{{gap}}फुण्डं कृत्वा विधानेन ततो होमं समाचरेत् ।
{{gap}}शुचिश्च प्रयतो भूत्वा अग्निः स्थाप्यो विधानतः ||
{{gap}}चरुं च यमदैवत्यं स्थापयित्वा विधानतः ।
{{gap}}परिधाप्याहतं वासः शोभनं द्विजसत्तम ॥
{{gap}}ससुवर्णेन हस्तेन ततः कर्म समाचरेत् ।
{{gap}}अष्टोत्तरशतं हुत्वा घृताक्तं समिधां ततः ॥
{{gap}}माषैर्मुद्धैस्तिस्यैश्चैव तण्डुलेश्च सितैस्तथा ।
{{gap}}घृतेन मधुना चैव नैवेद्यानि तु कारयेत् ॥
{{gap}}संपूर्णानां शरावाणां कुण्डे कुर्याम्निधापनम् ।
{{gap}}तिलधान्यैर्यवैश्चैव घृतेन मधुना सह ॥
{{gap}}एभिः पञ्चसहस्राणि शक्तिबीजेन होमयेत् ।
{{gap}}होमान्ते तर्पयेद्विप्रान् दक्षिणाभोजनादिभिः ॥
{{gap}}भूमिं धेनुमनाहं स्वर्णं धान्यं च दक्षिणाम् ।
{{gap}}पञ्चगव्यं ततः कृत्वा स्नायादेवालयं द्विजः ॥
{{gap}}कलशेन पुनः स्नायाद्देवं संपूज्य यत्नतः ।</poem>}}
<small>स्त्रायात् स्नापयेदित्यर्थः ।</small>
{{bold|<poem>{{gap}}बलिं दत्वा विधानज्ञः कुशरैः पायसैस्तथा ।</poem>}}<noinclude></noinclude>
l6kcdvmmqjzhb7qsgo3vhji02u9g4n0
पृष्ठम्:अद्भुतसागरः.djvu/३६१
104
125645
342335
2022-08-03T06:23:38Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ विद्युदहोभिः षड्भिस्तद्वत् तारा विपाचयति ॥ अभिभवति यतः पुरं वलं वा भवति भयं तत एव पार्थिवस्य । निपतनि च यया दिश। प्रदीप्ता जयति रिपूवचिरात् तु तत्र तत्र ॥ {{center|<poe... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३५०|center=अद्भुतसागर}}</noinclude>
विद्युदहोभिः षड्भिस्तद्वत् तारा विपाचयति ॥
अभिभवति यतः पुरं वलं वा भवति भयं तत एव पार्थिवस्य ।
निपतनि च यया दिश। प्रदीप्ता जयति रिपूवचिरात् तु तत्र तत्र ॥
{{center|<poem>{{bold|}}इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बल्लालसेनदेवविरचितेऽद्भुतसागरे उल्काद्भुतावर्त्तः ।
अथ विद्युदद्भुतावर्त्तः}} ।</poem>}}
तत्र शुभसूचकविद्युल्लक्षणं मयूरचित्रे ।
मुक्तावलीनिभां स्निग्धां विद्युतं रजतप्रभाम् ।
मेघमध्यगतां दृष्ट्वा सुभिक्षं क्षेममादिशेत् ॥
बृहद्यात्रायां वराहः |
तन्त्री प्रलम्बा विजयाय दीर्घा तडिद्घनस्कूर्जितवर्जिता च ।
पराशरः ।
अथ विद्युदूर्ध्वाधस्तिर्यग्गतित्वात् पिण्डितत्वाच्च ज्वालावर्णवातविशेषान् दृष्ट्वा तत्फलं ब्रूयात् सयो जलधरो वर्षेत् । तत्र पूर्वा
सूर्यकान्ता दक्षिणा शतह्नदा पश्चिमा तडित् उत्तरा सौदामिनी
शेषा दिग्देवताविख्याताः । तासां सूर्यकान्ता सौदामिन्यैशानी वार्षिक्या । सूर्यकान्ता तु कृष्णा कृष्णमेघस्था अवर्षाय । श्वेता वर्षाय च | वृषशिरसि स्थिता ग्रहयोर्वा मध्ये वातवर्षाय | आग्नेयी
नैर्ऋती च वार्षिक्यौ । हरितावभासा तु नैर्ऋती महावर्षायेति ।
मयूरचित्रे तु ।
उदकपश्चिमपूर्वातु दिवेशान्यां च विद्युतिः ।
वृष्टिर्वायव्यभागे तु विज्ञेयः पवनोद्गमः ॥
रक्तमानीलपर्यन्ता यदा विद्युत् प्रकाशते ।<noinclude></noinclude>
91cagiw401l7efb1m7xtminanqqfunw
342339
342335
2022-08-03T06:31:11Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३५०|center=अद्भुतसागर}}</noinclude>
{{gap}}{{bold|<poem>{{gap}}विद्युदहोभिः षड्भिस्तद्वत् तारा विपाचयति ॥</poem>}}
अभिभवति यतः पुरं वलं वा भवति भयं तत एव पार्थिवस्य ।
निपतनि च यया दिश। प्रदीप्ता जयति रिपूवचिरात् तु तत्र तत्र ॥
{{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बल्लालसेनदेवविरचितेऽद्भुतसागरे उल्काद्भुतावर्त्तः ।
अथ विद्युदद्भुतावर्त्तः।}}</poem>}}
<small>तत्र शुभसूचकविद्युल्लक्षणं मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}मुक्तावलीनिभां स्निग्धां विद्युतं रजतप्रभाम् ।
{{gap}}मेघमध्यगतां दृष्ट्वा सुभिक्षं क्षेममादिशेत् ॥</poem>}}
<small>बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}तन्वी प्रलम्बा विजयाय दीर्घा तडिद्घनस्कूर्जितवर्जिता च ।</poem>}}
<small>पराशरः ।</small>
अथ विद्युदूर्ध्वाधस्तिर्यग्गतित्वात् पिण्डितत्वाच्च ज्वालावर्णवातविशेषान् दृष्ट्वा तत्फलं ब्रूयात् सयो जलधरो वर्षेत् । तत्र पूर्वा
सूर्यकान्ता दक्षिणा शतह्नदा पश्चिमा तडित् उत्तरा सौदामिनी
शेषा दिग्देवताविख्याताः । तासां सूर्यकान्ता सौदामिन्यैशानी वार्षिक्या । सूर्यकान्ता तु कृष्णा कृष्णमेघस्था अवर्षाय । श्वेता वर्षाय च | वृषशिरसि स्थिता ग्रहयोर्वा मध्ये वातवर्षाय | आग्नेयी
नैर्ऋती च वार्षिक्यौ । हरितावभासा तु नैर्ऋती महावर्षायेति ।</br>
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>{{gap}}उदकपश्चिमपूर्वातु दिवेशान्यां च विद्युतिः ।
{{gap}}वृष्टिर्वायव्यभागे तु विज्ञेयः पवनोद्गमः ॥
{{gap}}रक्तमानीलपर्यन्ता यदा विद्युत् प्रकाशते ।
</poem>}}<noinclude></noinclude>
ouq42j2tvx9orppqtlextuvdtba1j08
342340
342339
2022-08-03T06:31:41Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३५०|center=अद्भुतसागर}}</noinclude>
{{gap}}{{bold|<poem>{{gap}}विद्युदहोभिः षड्भिस्तद्वत् तारा विपाचयति ॥</poem>}}
अभिभवति यतः पुरं वलं वा भवति भयं तत एव पार्थिवस्य ।
निपतनि च यया दिश। प्रदीप्ता जयति रिपूवचिरात् तु तत्र तत्र ॥
{{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बल्लालसेनदेवविरचितेऽद्भुतसागरे उल्काद्भुतावर्त्तः ।
अथ विद्युदद्भुतावर्त्तः।}}</poem>}}
<small>तत्र शुभसूचकविद्युल्लक्षणं मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}मुक्तावलीनिभां स्निग्धां विद्युतं रजतप्रभाम् ।
{{gap}}मेघमध्यगतां दृष्ट्वा सुभिक्षं क्षेममादिशेत् ॥</poem>}}
<small>बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}तन्वी प्रलम्बा विजयाय दीर्घा तडिद्घनस्कूर्जितवर्जिता च ।</poem>}}
<small>पराशरः ।</small>
अथ विद्युदूर्ध्वाधस्तिर्यग्गतित्वात् पिण्डितत्वाच्च ज्वालावर्णवातविशेषान् दृष्ट्वा तत्फलं ब्रूयात् सयो जलधरो वर्षेत् । तत्र पूर्वा
सूर्यकान्ता दक्षिणा शतह्नदा पश्चिमा तडित् उत्तरा सौदामिनी
शेषा दिग्देवताविख्याताः । तासां सूर्यकान्ता सौदामिन्यैशानी वार्षिक्या । सूर्यकान्ता तु कृष्णा कृष्णमेघस्था अवर्षाय । श्वेता वर्षाय च | वृषशिरसि स्थिता ग्रहयोर्वा मध्ये वातवर्षाय | आग्नेयी
नैर्ऋती च वार्षिक्यौ । हरितावभासा तु नैर्ऋती महावर्षायेति ।</br>
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>{{gap}}उदकपश्चिमपूर्वातु दिवेशान्यां च विद्युतिः ।
{{gap}}वृष्टिर्वायव्यभागे तु विज्ञेयः पवनोद्गमः ॥
{{gap}}रक्तमानीलपर्यन्ता यदा विद्युत् प्रकाशते ।
</poem>}}<noinclude></noinclude>
ng7p25u0v5g5fjqi3ijp6486dw2vq5h
पृष्ठम्:अद्भुतसागरः.djvu/३६२
104
125646
342347
2022-08-03T06:49:53Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ आग्नेयेऽथ दिशो भागे स्वल्पं वर्षति वासवः । शस्त्रसंपातभूयिष्ठं याम्ये तु भयमादिशेत् ॥ पराशरस्तु । स्निग्धा हरितावभासा सरश्मिः शतह्नदा मेदोवर्णा च महावर्षाय... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=विद्युदद्भुतावर्त्तः ।|right=३५१}}</noinclude>आग्नेयेऽथ दिशो भागे स्वल्पं वर्षति वासवः ।
शस्त्रसंपातभूयिष्ठं याम्ये तु भयमादिशेत् ॥
पराशरस्तु ।
स्निग्धा हरितावभासा सरश्मिः शतह्नदा मेदोवर्णा च महावर्षाय-इति ।
मयूरचित्रे ।
समन्ताद्यदि दृश्येरन् दिक्षु सर्वाशु विद्युतः ।
सप्तरात्रं महावर्षं घोरं चैव विनिर्दिशेत् ॥
परशरन्तु ।
सर्वाश्चेत् प्रदक्षिणमभिवृत्योदयन्त्यः सुर्महावर्षाय । विपर्यये
विपरीताः । तासु बलवती चाशुगतिः पाण्डुताम्रा बहूदका सर्वा
एव वाताय कपिलिकाः । अनपाय लोहिताः । सर्वोर्धगतयो रश्मिवत्योऽन्तः परिवेषगताः । स्निग्धा नीलाश्चेतरेतरं विशेयुस्ताडयेयरुल्लिखेयुर्वायोश्चादित्यं विशेयुः श्वेतमण्डलाकाराः सोमान्निष्क्रम्य सूर्यं विशन्त्यो वर्षाय । सूर्यान्निष्क्रम्य नीलश्वेतारुणावभासाः सोमं विशन्त्यो भयाय वर्षाय वा । दक्षिणमार्गे सर्वाः स्युरवर्षाय । त्रिषु चेन्मार्गेषु मध्यमोत्तमयोश्चरन्ती वर्षायैव । अजवीथ्यादिषु या नीलाभ्रस्था तिर्यगूर्ध्वचारिणी श्वेता या चाभ्रं चन्द्रं च युगपदेव संस्पृशेन्महावर्षाय। श्वेतात्र्यहमेव । इन्द्रपथेऽन्तः सप्ताहाद्देशनिपाताय ।
अन्या भयाय स्युः । सर्वाः सन्ध्ययोदिवा न प्रादुर्भूता अवर्षिण्योऽपि महावर्षाय । श्वेतारुणैका विरश्मिर्नभोमध्यचारिणो सद्योवर्षा ।
सूर्यकान्ताऽघोरा कपिलाभ्रे चाग्नेयी पीता। रक्ताभ्रे शतह्नदा ताम्रचूर्णैनैर्ऋतीतडित्सौदामिन्यैचास्निग्धकपिलमेघेषुशस्त्रपाताय-इति ।तडित्सौदामिन्यौ चास्निग्ध कपिलमेघंषु शस्त्रपाताय
तथाऽऽषाढशुक्लचतुर्थ्यां पञ्चाम्यां वा विद्युत्स्फुरणवाताभ्यां सांवत्सरिकशुभा
शुभनिरूपणं भार्गवीये ।<noinclude></noinclude>
rhrjsi3rbyuqiysbh7b1nzw9n6qechz
342362
342347
2022-08-03T06:57:36Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=विद्युदद्भुतावर्त्तः ।|right=३५१}}</noinclude>{{bold|<poem>{{gap}}आग्नेयेऽथ दिशो भागे स्वल्पं वर्षति वासवः ।
{{gap}}शस्त्रसंपातभूयिष्ठं याम्ये तु भयमादिशेत् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}स्निग्धा हरितावभासा सरश्मिः शतह्नदा मेदोवर्णा च महावर्षाय-<small>इति ।</small></poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}समन्ताद्यदि दृश्येरन् दिक्षु सर्वाशु विद्युतः ।
{{gap}}सप्तरात्रं महावर्षं घोरं चैव विनिर्दिशेत् ॥</poem>}}
<small>परशरन्तु ।</small>
सर्वाश्चेत् प्रदक्षिणमभिवृत्योदयन्त्यः सुर्महावर्षाय । विपर्यये
विपरीताः । तासु बलवती चाशुगतिः पाण्डुताम्रा बहूदका सर्वा
एव वाताय कपिलिकाः । अनपाय लोहिताः । सर्वोर्धगतयो रश्मिवत्योऽन्तः परिवेषगताः । स्निग्धा नीलाश्चेतरेतरं विशेयुस्ताडयेयरुल्लिखेयुर्वायोश्चादित्यं विशेयुः श्वेतमण्डलाकाराः सोमान्निष्क्रम्य सूर्यं विशन्त्यो वर्षाय । सूर्यान्निष्क्रम्य नीलश्वेतारुणावभासाः सोमं विशन्त्यो भयाय वर्षाय वा । दक्षिणमार्गे सर्वाः स्युरवर्षाय । त्रिषु चेन्मार्गेषु मध्यमोत्तमयोश्चरन्ती वर्षायैव । अजवीथ्यादिषु या नीलाभ्रस्था तिर्यगूर्ध्वचारिणी श्वेता या चाभ्रं चन्द्रं च युगपदेव संस्पृशेन्महावर्षाय। श्वेतात्र्यहमेव । इन्द्रपथेऽन्तः सप्ताहाद्देशनिपाताय ।
अन्या भयाय स्युः । सर्वाः सन्ध्ययोदिवा न प्रादुर्भूता अवर्षिण्योऽपि महावर्षाय । श्वेतारुणैका विरश्मिर्नभोमध्यचारिणो सद्योवर्षा ।
सूर्यकान्ताऽघोरा कपिलाभ्रे चाग्नेयी पीता। रक्ताभ्रे शतह्नदा ताम्रचूर्णैनैर्ऋतीतडित्सौदामिन्यैचास्निग्धकपिलमेघेषुशस्त्रपाताय-इति ।</br>
<small>तथाऽऽषाढशुक्लचतुर्थ्यां पञ्चाम्यां वा विद्युत्स्फुरणवाताभ्यां सांवत्सरिकशुभा
शुभनिरूपणं भार्गवीये ।</small><noinclude></noinclude>
6z1y1yi28ep2byv57dvy5b1b1ad4mh8
342363
342362
2022-08-03T06:58:20Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=विद्युदद्भुतावर्त्तः ।|right=३५१}}</noinclude>{{bold|<poem>{{gap}}आग्नेयेऽथ दिशो भागे स्वल्पं वर्षति वासवः ।
{{gap}}शस्त्रसंपातभूयिष्ठं याम्ये तु भयमादिशेत् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}स्निग्धा हरितावभासा सरश्मिः शतह्नदा मेदोवर्णा च महावर्षाय-<small>इति ।</small></poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}समन्ताद्यदि दृश्येरन् दिक्षु सर्वाशु विद्युतः ।
{{gap}}सप्तरात्रं महावर्षं घोरं चैव विनिर्दिशेत् ॥</poem>}}
<small>परशरन्तु ।</small>
सर्वाश्चेत् प्रदक्षिणमभिवृत्योदयन्त्यः सुर्महावर्षाय । विपर्यये
विपरीताः । तासु बलवती चाशुगतिः पाण्डुताम्रा बहूदका सर्वा
एव वाताय कपिलिकाः । अनपाय लोहिताः । सर्वोर्धगतयो रश्मिवत्योऽन्तः परिवेषगताः । स्निग्धा नीलाश्चेतरेतरं विशेयुस्ताडयेयरुल्लिखेयुर्वायोश्चादित्यं विशेयुः श्वेतमण्डलाकाराः सोमान्निष्क्रम्य सूर्यं विशन्त्यो वर्षाय । सूर्यान्निष्क्रम्य नीलश्वेतारुणावभासाः सोमं विशन्त्यो भयाय वर्षाय वा । दक्षिणमार्गे सर्वाः स्युरवर्षाय । त्रिषु चेन्मार्गेषु मध्यमोत्तमयोश्चरन्ती वर्षायैव । अजवीथ्यादिषु या नीलाभ्रस्था तिर्यगूर्ध्वचारिणी श्वेता या चाभ्रं चन्द्रं च युगपदेव संस्पृशेन्महावर्षाय। श्वेतात्र्यहमेव । इन्द्रपथेऽन्तः सप्ताहाद्देशनिपाताय ।
अन्या भयाय स्युः । सर्वाः सन्ध्ययोदिवा न प्रादुर्भूता अवर्षिण्योऽपि महावर्षाय । श्वेतारुणैका विरश्मिर्नभोमध्यचारिणो सद्योवर्षा ।
सूर्यकान्ताऽघोरा कपिलाभ्रे चाग्नेयी पीता। रक्ताभ्रे शतह्नदा ताम्रचूर्णैनैर्ऋतीतडित्सौदामिन्यैचास्निग्धकपिलमेघेषुशस्त्रपाताय-<small>इति ।</small></br>
<small>तथाऽऽषाढशुक्लचतुर्थ्यां पञ्चाम्यां वा विद्युत्स्फुरणवाताभ्यां सांवत्सरिकशुभा
शुभनिरूपणं भार्गवीये ।</small><noinclude></noinclude>
9s6wh6xlxzisukdgji2z2o4db5s0l65
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७१
104
125647
342348
2022-08-03T06:51:34Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १५] आचार्यकृतदिग्विजयवर्णनम् १५२ १५४ चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीताः । इतरेतरमङ्गमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य !॥ बहवोऽपि नियामकस्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १५]
आचार्यकृतदिग्विजयवर्णनम्
१५२
१५४
चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीताः ।
इतरेतरमङ्गमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य !॥
बहवोऽपि नियामकस्य सन्त्रात्सुमते तत्र भजेयुरैकमत्यम् ।
कथमत्र नियामकस्थ तद्वद्विरहात् कस्यचिदप्यदो घंटेत ||
उपयान्ति न चापयान्ति जीवावयवाः किन्तु महत्तरे शरीरे ।
विकसन्ति च सङ्कअन्त्यनिष्ठे यतिवर्यात्र निदर्शनं जलौका ||
यदि चैवमी सविक्रित्वात्ते च विनश्वरा भवेयुः ।
इति नश्वरतां प्रयाति जीये कृतनाशाकृतसङ्गमौ भवेताम् ॥
अपि चैवमला बुद्भवाब्धौं निजकर्माष्टकमारमनजन्तोः ।
सततोर्ध्वगतिस्वरूपमोक्षस्तव सिद्धान्तसमर्थितो न सिध्येत् ||
अपि साधनभूतसङ्गीनयमध्याहत नाऽऽद्रियामहे ते ।
परमार्थसतां विरोधमाजां स्थितिरेकत्र हि नैकदा घटेत ||
इति माध्यमिकेषु भग्नदर्पेष्वथ भाष्याणि स नैमिशे वितत्य ।
दरदान् भरतांच शु/सेनान् कुरुपाञ्चालमुखान बहूनजैपीत् ||
पटुयुक्ति निकृत्तसर्वशास्त्रं गुरुभट्टीदयनादिकैरजय्यम् ।
स हि खण्डनकारमृहद बहुधा व्युद्य वशंवदं चकार ।
तदनन्तरमेष कामरूपानधिगत्या भिनवोपशब्दगुप्तम् ।
अजयत्किल शक्तिभाष्यकारं स च भग्नो मनसेदमालुलोचे ॥ १५८
निगमाब्ज विकासिवालमानोर्न समोऽमुष्य विलोक्यते त्रिलोक्याम् ।
न कथञ्चन मदर्शवदाऽसौ तदमुं दैवतकृत्यया हरेयम् ।। १५९
१५६
165
१५०
१५१
१५३
१५५
१५७
इति शूढमसौ विचिन्त्य पश्चात् सह शिष्यैः सहसा स्वशाक्तभाष्यम् ।
परिहृत्य जनापवादमीत्या यमिनः शिष्य इवान्ववर्ततैषः ||
१६०
निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहकौशलाद्यैः ।
विहितापचितिस्तथाऽन्वङ्गेष्वयमास्तीर्य यशो जगाम गौडान् ॥ १६१<noinclude></noinclude>
5fqiy0vhzq2s9z336v5bo7gtnk9snrx
342381
342348
2022-08-03T07:26:21Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्यकृतदिग्विजयवर्णनम्|right=}}</noinclude><poem>चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीताः ।
इतरेतरमङ्गमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य ॥१५०
बहवोऽपि नियामकस्य सन्त्रात्सुमते तत्र भजेयुरैकमत्यम् ।
कथमत्र नियामकस्थ तद्वद्विरहात् कस्यचिदप्यदो घंटेत ॥१४१
उपयान्ति न चापयान्ति जीवावयवाः किन्तु महत्तरे शरीरे ।
विकसन्ति च सङ्कअन्त्यनिष्ठे यतिवर्यात्र निदर्शनं जलौका ॥१५२
यदि चैवमी सविक्रित्वात्ते च विनश्वरा भवेयुः ।
इति नश्वरतां प्रयाति जीये कृतनाशाकृतसङ्गमौ भवेताम् ॥१४३
अपि चैवमला बुद्भवाब्धौं निजकर्माष्टकमारमनजन्तोः ।
सततोर्ध्वगतिस्वरूपमोक्षस्तव सिद्धान्तसमर्थितो न सिध्येत् ॥१५४
अपि साधनभूतसङ्गीनयमध्याहत नाऽऽद्रियामहे ते ।
परमार्थसतां विरोधमाजां स्थितिरेकत्र हि नैकदा घटेत ॥१५५
इति माध्यमिकेषु भग्नदर्पेष्वथ भाष्याणि स नैमिशे वितत्य ।
दरदान् भरतांच शु/सेनान् कुरुपाञ्चालमुखान बहूनजैपीत् ॥१५६
पटुयुक्ति निकृत्तसर्वशास्त्रं गुरुभट्टीदयनादिकैरजय्यम् ।
स हि खण्डनकारमृहद बहुधा व्युद्य वशंवदं चकार ॥१५७
तदनन्तरमेष कामरूपानधिगत्या भिनवोपशब्दगुप्तम् ।
अजयत्किल शक्तिभाष्यकारं स च भग्नो मनसेदमालुलोचे ॥ १५८
निगमाब्ज विकासिवालमानोर्न समोऽमुष्य विलोक्यते त्रिलोक्याम् ।
न कथञ्चन मदर्शवदाऽसौ तदमुं दैवतकृत्यया हरेयम् ॥ १५९
इति शूढमसौ विचिन्त्य पश्चात् सह शिष्यैः सहसा स्वशाक्तभाष्यम् ।
परिहृत्य जनापवादमीत्या यमिनः शिष्य इवान्ववर्ततैषः ॥१६०
निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहकौशलाद्यैः ।
विहितापचितिस्तथाऽन्वङ्गेष्वयमास्तीर्य यशो जगाम गौडान् ॥ १६१
</poem><noinclude></noinclude>
6ti4af0bxz0tf9sh243qoivu63qjw19
342382
342381
2022-08-03T07:26:44Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्यकृतदिग्विजयवर्णनम्|right=165}}</noinclude><poem>चलयन्ति रथं यथैकमत्या बहवो वाजिन एवमप्रतीताः ।
इतरेतरमङ्गमेजयन्तु ज्ञपते चेतनतामपि प्रपद्य ॥१५०
बहवोऽपि नियामकस्य सन्त्रात्सुमते तत्र भजेयुरैकमत्यम् ।
कथमत्र नियामकस्थ तद्वद्विरहात् कस्यचिदप्यदो घंटेत ॥१४१
उपयान्ति न चापयान्ति जीवावयवाः किन्तु महत्तरे शरीरे ।
विकसन्ति च सङ्कअन्त्यनिष्ठे यतिवर्यात्र निदर्शनं जलौका ॥१५२
यदि चैवमी सविक्रित्वात्ते च विनश्वरा भवेयुः ।
इति नश्वरतां प्रयाति जीये कृतनाशाकृतसङ्गमौ भवेताम् ॥१४३
अपि चैवमला बुद्भवाब्धौं निजकर्माष्टकमारमनजन्तोः ।
सततोर्ध्वगतिस्वरूपमोक्षस्तव सिद्धान्तसमर्थितो न सिध्येत् ॥१५४
अपि साधनभूतसङ्गीनयमध्याहत नाऽऽद्रियामहे ते ।
परमार्थसतां विरोधमाजां स्थितिरेकत्र हि नैकदा घटेत ॥१५५
इति माध्यमिकेषु भग्नदर्पेष्वथ भाष्याणि स नैमिशे वितत्य ।
दरदान् भरतांच शु/सेनान् कुरुपाञ्चालमुखान बहूनजैपीत् ॥१५६
पटुयुक्ति निकृत्तसर्वशास्त्रं गुरुभट्टीदयनादिकैरजय्यम् ।
स हि खण्डनकारमृहद बहुधा व्युद्य वशंवदं चकार ॥१५७
तदनन्तरमेष कामरूपानधिगत्या भिनवोपशब्दगुप्तम् ।
अजयत्किल शक्तिभाष्यकारं स च भग्नो मनसेदमालुलोचे ॥ १५८
निगमाब्ज विकासिवालमानोर्न समोऽमुष्य विलोक्यते त्रिलोक्याम् ।
न कथञ्चन मदर्शवदाऽसौ तदमुं दैवतकृत्यया हरेयम् ॥ १५९
इति शूढमसौ विचिन्त्य पश्चात् सह शिष्यैः सहसा स्वशाक्तभाष्यम् ।
परिहृत्य जनापवादमीत्या यमिनः शिष्य इवान्ववर्ततैषः ॥१६०
निजशिष्यपदं गतानुदीच्यानिति कृत्वाऽथ विदेहकौशलाद्यैः ।
विहितापचितिस्तथाऽन्वङ्गेष्वयमास्तीर्य यशो जगाम गौडान् ॥ १६१
</poem><noinclude></noinclude>
74k69boooa77v099lmytibwapixqbj5
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७२
104
125648
342349
2022-08-03T06:52:18Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ 166 श्रीमच्छङ्करदिग्विजये अभिभूय मुरारिमिश्रवर्य सहसा चोदयनं विजित्य वादे । अवधूय च धर्मगुप्त मिश्रं स्वयशः मौढमगापयत्स गौडान् ॥ पूर्व येन विमोहिता द्विजवरास... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>166
श्रीमच्छङ्करदिग्विजये
अभिभूय मुरारिमिश्रवर्य सहसा चोदयनं विजित्य वादे ।
अवधूय च धर्मगुप्त मिश्रं स्वयशः मौढमगापयत्स गौडान् ॥
पूर्व येन विमोहिता द्विजवरास्तस्यासतोऽरीन कलौ
बुद्धस्य प्रबिभेद मस्करिवरस्तान् भास्करादीन् क्षणात् ।
शास्त्राम्नायविनिन्दकेन कुधिया कूटप्रवादाग्रडा-
निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे || १६३
शाक्तैः पाशुपतैरपि क्षपणकै: कापालिकष्णवै-
रप्यन्यैरखिलैः खिलं खलु खर्दुर्वादिभिर्वेदिकम् ।
मार्ग रक्षितमुग्रवादिविजयं नो मानहेतोर्व्यधा-
त्सर्वज्ञो न यतोऽस्य संभवति सम्मानग्रहग्रस्तता ॥
दिष्टे पङ्कजविष्टरेण जगतामाद्येन तत्सूनुभि -
निर्दिष्टे सनकादिभिः परिचिते प्राचेतसाचैरपि ।
श्रौताद्वैतपथे परात्मभिदुरान् दुर्वादिनः कण्टकान्
प्रोद्धृत्याथ चकार तत्र करुणो मोक्षाध्वगक्षुण्णताम् || १६५
शान्तिर्दान्तिविरागते ह्यपरतिः क्षान्तिः परैकाग्रता
श्रद्धेति प्रथिताभिरेधिततनौ षड्वक्तवन्मातृभिः ।
भिक्षुक्षोणिपतौ पिचण्डिलतरोच्चण्डातिकण्डूच्चल-
त्पाखण्डासुरखण्डनैकरसिके बाधा बुधानां कुतेः ॥
[पञ्चदशः
१६२
१६४
१६६
यत्राऽऽरम्भजकाइला कलकलैलोकायतो विद्रतः
काणा: काणभुजास्तु सैन्यरजसा सख्ख्यधीः ।
युवा तेषु पलायितेषु सहसा योगा: सहैवाद्रवन्
को वा वादिभटः पटुर्भुवि भवेद्वस्तुं पुरस्तान्मुनेः ॥
उच्चण्डे पणबन्धबन्धुरतरे वाचंयमक्ष्मापतेः
पूर्व मण्डनखण्डने समुदभूयो डिण्डिमाडम्बरः ।
जाता: शब्दपरम्परास्तत इमा: पाखण्डदुर्वादिना-
मद्य श्रोत्रतटाटवीषु दधते दावानलज्वालताम् ||
१६७
१६८<noinclude></noinclude>
l1s1tllscif2p71kknu9movlii8tape
342384
342349
2022-08-03T07:34:46Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=166|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चदशः}}</noinclude><poem>अभिभूय मुरारिमिश्रवर्य सहसा चोदयनं विजित्य वादे ।
अवधूय च धर्मगुप्त मिश्रं स्वयशः मौढमगापयत्स गौडान् ॥१६२
पूर्व येन विमोहिता द्विजवरास्तस्यासतोऽरीन कलौ
बुद्धस्य प्रबिभेद मस्करिवरस्तान् भास्करादीन् क्षणात् ।
शास्त्राम्नायविनिन्दकेन कुधिया कूटप्रवादाग्रडा-
निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ॥ १६३
शाक्तैः पाशुपतैरपि क्षपणकै: कापालिकष्णवै-
रप्यन्यैरखिलैः खिलं खलु खर्दुर्वादिभिर्वेदिकम् ।
मार्ग रक्षितमुग्रवादिविजयं नो मानहेतोर्व्यधा-
त्सर्वज्ञो न यतोऽस्य संभवति सम्मानग्रहग्रस्तता ॥१६४
दिष्टे पङ्कजविष्टरेण जगतामाद्येन तत्सूनुभि -
निर्दिष्टे सनकादिभिः परिचिते प्राचेतसाचैरपि ।
श्रौताद्वैतपथे परात्मभिदुरान् दुर्वादिनः कण्टकान्
प्रोद्धृत्याथ चकार तत्र करुणो मोक्षाध्वगक्षुण्णताम् ॥ १६५
शान्तिर्दान्तिविरागते ह्यपरतिः क्षान्तिः परैकाग्रता
श्रद्धेति प्रथिताभिरेधिततनौ षड्वक्तवन्मातृभिः ।
भिक्षुक्षोणिपतौ पिचण्डिलतरोच्चण्डातिकण्डूच्चल-
त्पाखण्डासुरखण्डनैकरसिके बाधा बुधानां कुतेः ॥१६६
यत्राऽऽरम्भजकाइला कलकलैलोकायतो विद्रतः
काणा: काणभुजास्तु सैन्यरजसा सख्ख्यधीः ।
युवा तेषु पलायितेषु सहसा योगा: सहैवाद्रवन्
को वा वादिभटः पटुर्भुवि भवेद्वस्तुं पुरस्तान्मुनेः ॥१६७
उच्चण्डे पणबन्धबन्धुरतरे वाचंयमक्ष्मापतेः
पूर्व मण्डनखण्डने समुदभूयो डिण्डिमाडम्बरः ।
जाता: शब्दपरम्परास्तत इमा: पाखण्डदुर्वादिना-
मद्य श्रोत्रतटाटवीषु दधते दावानलज्वालताम् ॥१६८
</poem><noinclude></noinclude>
bxkc452oa07xgg4no1mool7tbm17859
342385
342384
2022-08-03T07:37:26Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=166|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चदशः}}</noinclude><poem>अभिभूय मुरारिमिश्रवर्य सहसा चोदयनं विजित्य वादे ।
अवधूय च धर्मगुप्त मिश्रं स्वयशः मौढमगापयत्स गौडान् ॥१६२
{{gap}}पूर्व येन विमोहिता द्विजवरास्तस्यासतोऽरीन कलौ
{{gap}}{{gap}}बुद्धस्य प्रबिभेद मस्करिवरस्तान् भास्करादीन् क्षणात् ।
{{gap}}शास्त्राम्नायविनिन्दकेन कुधिया कूटप्रवादाग्रडा-
{{gap}}{{gap}}निष्णातो निगमागमादिषु मतं दक्षस्य कूटग्रहे ॥ १६३
{{gap}}शाक्तैः पाशुपतैरपि क्षपणकै: कापालिकष्णवै-
{{gap}}{{gap}}रप्यन्यैरखिलैः खिलं खलु खर्दुर्वादिभिर्वेदिकम् ।
{{gap}}मार्ग रक्षितमुग्रवादिविजयं नो मानहेतोर्व्यधा-
{{gap}}{{gap}}त्सर्वज्ञो न यतोऽस्य संभवति सम्मानग्रहग्रस्तता ॥१६४
{{gap}}दिष्टे पङ्कजविष्टरेण जगतामाद्येन तत्सूनुभि -
{{gap}}{{gap}}निर्दिष्टे सनकादिभिः परिचिते प्राचेतसाचैरपि ।
{{gap}}श्रौताद्वैतपथे परात्मभिदुरान् दुर्वादिनः कण्टकान्
{{gap}}{{gap}}प्रोद्धृत्याथ चकार तत्र करुणो मोक्षाध्वगक्षुण्णताम् ॥ १६५
{{gap}}शान्तिर्दान्तिविरागते ह्यपरतिः क्षान्तिः परैकाग्रता
{{gap}}{{gap}}श्रद्धेति प्रथिताभिरेधिततनौ षड्वक्तवन्मातृभिः ।
{{gap}}भिक्षुक्षोणिपतौ पिचण्डिलतरोच्चण्डातिकण्डूच्चल-
{{gap}}{{gap}}त्पाखण्डासुरखण्डनैकरसिके बाधा बुधानां कुतेः ॥१६६
{{gap}}यत्राऽऽरम्भजकाइला कलकलैलोकायतो विद्रतः
{{gap}}काणा: काणभुजास्तु सैन्यरजसा सख्ख्यधीः ।
{{gap}}युवा तेषु पलायितेषु सहसा योगा: सहैवाद्रवन्
{{gap}}{{gap}}को वा वादिभटः पटुर्भुवि भवेद्वस्तुं पुरस्तान्मुनेः ॥१६७
{{gap}}उच्चण्डे पणबन्धबन्धुरतरे वाचंयमक्ष्मापतेः
{{gap}}{{gap}}पूर्व मण्डनखण्डने समुदभूयो डिण्डिमाडम्बरः ।
{{gap}}जाता: शब्दपरम्परास्तत इमा: पाखण्डदुर्वादिना-
{{gap}}{{gap}}मद्य श्रोत्रतटाटवीषु दधते दावानलज्वालताम् ॥१६८
</poem><noinclude></noinclude>
l76nd88wuhq0esorybv2isvo4fztfnm
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७३
104
125649
342350
2022-08-03T06:52:43Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १५ ] आचार्यकृतदिग्विजयवर्णनम् बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्वितः कोणे द्राकणभुख्यलीयत तमःस्तोमातृतो गौतमः । भग्नोऽसौ कपिल: पलायत ततः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १५ ]
आचार्यकृतदिग्विजयवर्णनम्
बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्वितः
कोणे द्राकणभुख्यलीयत तमःस्तोमातृतो गौतमः ।
भग्नोऽसौ कपिल: पलायत ततः पातञ्जलाश्चाञ्जलिं
167
चक्रुस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ||
हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधाः
काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः ।
गाढ बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताः
सेवन्ते तं विचित्रा यतिधरणिपतेः शरता वा दया वा ॥ १७०
शान्त्याद्यर्णववाडवानल शिखा सत्याभ्रवात्या दया-
ज्योत्स्नादर्शनिशाऽथ शान्तिनलिनीराकाशशाङ्कयुतिः ।
आस्तिक्यद्रुपदावपावक नवज्वालावली सत्कथा-
हंसीमावृडखण्ड दण्डिपतिना पाखण्डवाडमण्डली ||
इति श्रीमाधवीये तत्तदाशाजयकौतुकी ।
संक्षेपशङ्करजये सर्गः पञ्चदशोऽभवम् ॥ १५ ॥
आदितः श्लोकाः 1736.
१६९
१७१
अद्वैतामृतवर्षिभिः पग्गुरुव्याहारधाराधरैः
कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कुत्ततापत्रयैः ।
दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसंपादितं
शान्तं संपति खण्डिताश्च निविडा: पाखण्डचण्डातपाः ॥ १७२
शान्तानां सुभटा: कपालिकपतदग्राहग्रहव्यावृताः
काणादपतिहारिणः क्षपणकक्षोणीशवैतालिकाः ।
सामन्ताच दिगम्बरान्वयभुवयार्वाकवंशांङ्करा
नव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ॥ १७३
इति सकलदिशासु द्वैतवार्तानिवृत्तौ स्वयमथ परितस्तारायमद्वैतवर्त्म ।
प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्षं र विरिव तिमिरौघे संप्रशान्ते महः स्वम् ||<noinclude></noinclude>
qtbn9wtw1x3eof5zsvzl1dzhm5zse1d
342388
342350
2022-08-03T09:12:14Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=|center=|right=}}</noinclude>सर्गः १५ ]
आचार्यकृतदिग्विजयवर्णनम्
बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्वितः
कोणे द्राकणभुख्यलीयत तमःस्तोमातृतो गौतमः ।
भग्नोऽसौ कपिल: पलायत ततः पातञ्जलाश्चाञ्जलिं
167
चक्रुस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ||
हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधाः
काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः ।
गाढ बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताः
सेवन्ते तं विचित्रा यतिधरणिपतेः शरता वा दया वा ॥ १७०
शान्त्याद्यर्णववाडवानल शिखा सत्याभ्रवात्या दया-
ज्योत्स्नादर्शनिशाऽथ शान्तिनलिनीराकाशशाङ्कयुतिः ।
आस्तिक्यद्रुपदावपावक नवज्वालावली सत्कथा-
हंसीमावृडखण्ड दण्डिपतिना पाखण्डवाडमण्डली ||
इति श्रीमाधवीये तत्तदाशाजयकौतुकी ।
संक्षेपशङ्करजये सर्गः पञ्चदशोऽभवम् ॥ १५ ॥
आदितः श्लोकाः 1736.
१६९
१७१
अद्वैतामृतवर्षिभिः पग्गुरुव्याहारधाराधरैः
कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कुत्ततापत्रयैः ।
दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसंपादितं
शान्तं संपति खण्डिताश्च निविडा: पाखण्डचण्डातपाः ॥ १७२
शान्तानां सुभटा: कपालिकपतदग्राहग्रहव्यावृताः
काणादपतिहारिणः क्षपणकक्षोणीशवैतालिकाः ।
सामन्ताच दिगम्बरान्वयभुवयार्वाकवंशांङ्करा
नव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ॥ १७३
इति सकलदिशासु द्वैतवार्तानिवृत्तौ स्वयमथ परितस्तारायमद्वैतवर्त्म ।
प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्षं र विरिव तिमिरौघे संप्रशान्ते महः स्वम् ||<noinclude></noinclude>
iu21jyo8e4vs4zf7fnnyiq63zo2itkh
342390
342388
2022-08-03T09:27:58Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्यकृतदिग्विजयवर्णनम्|right=167}}</noinclude>{{gap}}बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्वितः
{{gap}}{{gap}}कोणे द्राकणभुख्यलीयत तमःस्तोमातृतो गौतमः ।
{{gap}}भग्नोऽसौ कपिल: पलायत ततः पातञ्जलाश्चाञ्जलिं
{{gap}}{{gap}}चक्रुस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ॥१६९
{{gap}}हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधाः
{{gap}}{{gap}}काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः ।
{{gap}}गाढ बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताः
{{gap}}{{gap}}सेवन्ते तं विचित्रा यतिधरणिपतेः शरता वा दया वा ॥ १७०
{{gap}}शान्त्याद्यर्णववाडवानल शिखा सत्याभ्रवात्या दया-
{{gap}}{{gap}}ज्योत्स्नादर्शनिशाऽथ शान्तिनलिनीराकाशशाङ्कयुतिः ।
{{gap}}आस्तिक्यद्रुपदावपावक नवज्वालावली सत्कथा-
{{gap}}{{gap}}हंसीमावृडखण्ड दण्डिपतिना पाखण्डवाडमण्डली ॥१७१
{{gap}}अद्वैतामृतवर्षिभिः पग्गुरुव्याहारधाराधरैः
{{gap}}{{gap}}कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कुत्ततापत्रयैः ।
{{gap}}दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसंपादितं
{{gap}}{{gap}}शान्तं संपति खण्डिताश्च निविडाः पाखण्डचण्डातपाः ॥ १७२
{{gap}}शान्तानां सुभटा: कपालिकपतदग्राहग्रहव्यावृताः
{{gap}}{{gap}}काणादपतिहारिणः क्षपणकक्षोणीशवैतालिकाः ।
{{gap}}सामन्ताच दिगम्बरान्वयभुवयार्वाकवंशांङ्करा
{{gap}}{{gap}}नव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ॥ १७३
इति सकलदिशासु द्वैतवार्तानिवृत्तौ स्वयमथ परितस्तारायमद्वैतवर्त्म ।
प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्षं र विरिव तिमिरौघे संप्रशान्ते महः सहःस्वम् ॥
इति श्रीमाधवीये तत्तदाशाजयकौतुकी ।
संक्षेपशङ्करजये सर्गः पञ्चदशोऽभवम् ॥ १५ ॥
आदितः श्लोकाः 1736.<noinclude></noinclude>
8joqhgey6jc6lbu0bpq7dq3y8yajf4l
342391
342390
2022-08-03T09:28:11Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १५]|center=आचार्यकृतदिग्विजयवर्णनम्|right=167}}</noinclude><poem>{{gap}}बुद्धो युद्धसमुद्यतः किल पुनः स्थित्वा क्षणाद्वितः
{{gap}}{{gap}}कोणे द्राकणभुख्यलीयत तमःस्तोमातृतो गौतमः ।
{{gap}}भग्नोऽसौ कपिल: पलायत ततः पातञ्जलाश्चाञ्जलिं
{{gap}}{{gap}}चक्रुस्तस्य यतीशितुश्चतुरता केनोपमीयेत सा ॥१६९
{{gap}}हस्तग्राहं गृहीताः कतिचन समरे वैदिका वादियोधाः
{{gap}}{{gap}}काणादाद्याः परे तु प्रसभमभिहता हन्त लोकायताद्याः ।
{{gap}}गाढ बन्दीकृतास्ते सुचिरमथ पुनः स्वस्वराज्ये नियुक्ताः
{{gap}}{{gap}}सेवन्ते तं विचित्रा यतिधरणिपतेः शरता वा दया वा ॥ १७०
{{gap}}शान्त्याद्यर्णववाडवानल शिखा सत्याभ्रवात्या दया-
{{gap}}{{gap}}ज्योत्स्नादर्शनिशाऽथ शान्तिनलिनीराकाशशाङ्कयुतिः ।
{{gap}}आस्तिक्यद्रुपदावपावक नवज्वालावली सत्कथा-
{{gap}}{{gap}}हंसीमावृडखण्ड दण्डिपतिना पाखण्डवाडमण्डली ॥१७१
{{gap}}अद्वैतामृतवर्षिभिः पग्गुरुव्याहारधाराधरैः
{{gap}}{{gap}}कान्तैर्हन्त समन्ततः प्रसृमरैरुत्कुत्ततापत्रयैः ।
{{gap}}दुर्भिक्षं स्वपरैकताफलगतं दुर्भिक्षुसंपादितं
{{gap}}{{gap}}शान्तं संपति खण्डिताश्च निविडाः पाखण्डचण्डातपाः ॥ १७२
{{gap}}शान्तानां सुभटा: कपालिकपतदग्राहग्रहव्यावृताः
{{gap}}{{gap}}काणादपतिहारिणः क्षपणकक्षोणीशवैतालिकाः ।
{{gap}}सामन्ताच दिगम्बरान्वयभुवयार्वाकवंशांङ्करा
{{gap}}{{gap}}नव्याः केचिदलं मुनीश्वरगिरा नीताः कथाशेषताम् ॥ १७३
इति सकलदिशासु द्वैतवार्तानिवृत्तौ स्वयमथ परितस्तारायमद्वैतवर्त्म ।
प्रतिदिनमपि कुर्वन् सर्वसन्देहमोक्षं र विरिव तिमिरौघे संप्रशान्ते महः सहःस्वम् ॥
इति श्रीमाधवीये तत्तदाशाजयकौतुकी ।
संक्षेपशङ्करजये सर्गः पञ्चदशोऽभवम् ॥ १५ ॥
आदितः श्लोकाः 1736.
</poem><noinclude></noinclude>
jivik4hd1rj8sdhunrk1tzookb5wkzf
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७५
104
125650
342351
2022-08-03T06:53:20Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १६] श्रीमदाचार्याणां शारदापीठवासवर्णनम् १२ १३ सत्यं गुरो ते न शरीरलोभः स्पृहालुता नस्तु चिराय तस्मै । त्वज्जीवनेनैव हि जीवनं नः पाथवराणां जलमेव तद्धि | स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १६]
श्रीमदाचार्याणां शारदापीठवासवर्णनम्
१२
१३
सत्यं गुरो ते न शरीरलोभः स्पृहालुता नस्तु चिराय तस्मै ।
त्वज्जीवनेनैव हि जीवनं नः पाथवराणां जलमेव तद्धि |
स्वयं कृतार्था: परतुष्टिहेतोः कुर्वन्ति सन्तो निजदेहरक्षाम् ।
तस्माच्छरीरं परिरक्षणीयं त्वयाऽपि लोकस्य हिताय विद्वन् ||
निर्वन्धतो गुरुवर: मददावनुज्ञां दिग्भ्यो भिषम्बरसमानयनाय तेभ्यः |
नत्वा गुरुं प्रतिदिशं प्रययुः महृष्टाः शिष्याः मत्रासकुशळा हरिभक्तिभाजः ।।
प्रायो नृपं कविजना भिषजो वदान्यं वितार्थिनः प्रतिदिनं कुशला जुषन्ते ।
तस्मादमी नृपपुरेषु निरीक्षणीया इत्येव चेतसि मनोरथमादधानाः ||
तेऽतीत्य देशान् बहुलान् स्वकार्यसिद्धयै कचिद्राजपुरे भिषग्भः |
अवाप्य सन्दर्शनभाषणानि समानयंस्तान गुरुवर्यपार्श्वम् ||
169
ततो द्विजेन्द्रैर्निजसेवकैस्तान् सन्तोषितान् स्वाभिमतार्थदानैः ।
यदव कर्तव्यमुदीर्यतां तत्कुर्मः स्वशक्त्येति वदाञ्जगौ सः ॥ १७
उपगुदं भिषजः परिबाधते गद उदेत्य तनुं तनुमध्यगः ।
यदिदमस्य विधेयध्रुवं चदत रोगतमस्तिमिरारयः ॥
चिरमुपेक्षितवानहमेतकं दुरितजोऽयमिति प्रतिभाति मे ।
तदपि शिष्यगणैर्निर हिंस्यहं महितवान् भवदानयनाय तान् ॥
निगदिते मुनिति भिषग्वरा विदधिरे बहुधा गदसत्क्रियाः ।
न च शशाम गर्दा बहुतापदो विमनसः पटवो भिषजोऽभवन् ।
अथ मुनिर्विमनस्त्वसमन्वितानिदमवोचत सिद्धभिषग्वरान् ।
अटल गेहमगात्समय बहुर्गदहते भवतामित ईयुषाम् ||
दिनचर्य गणयन पथिलोचन: प्रियजनो निवसेद्विरहातुरः |
नरपतिर्भवतां शरणं ध्रुवं स च विदेशगमं श्रुतवान्यदि || २२
२०
१८
१९
२१
रुषितवान्न च वो वितरेन्नृपः फणितजीवितमक्षतशासनः ।
तुरगवन्नृपतिश्चलमानसो भिषजमन्यमसौ विदधीत वा ॥ २३<noinclude></noinclude>
tlr84o3sylklp14e9hbzh0cx93bi1rv
342395
342351
2022-08-03T09:37:26Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १६]|center=श्रीमदाचार्याणां शारदापीठवासवर्णनम्|right=169}}</noinclude>सत्यं गुरो ते न शरीरलोभः स्पृहालुता नस्तु चिराय तस्मै ।
त्वज्जीवनेनैव हि जीवनं नः पाथवराणां जलमेव तद्धि ॥१२
स्वयं कृतार्था: परतुष्टिहेतोः कुर्वन्ति सन्तो निजदेहरक्षाम् ।
तस्माच्छरीरं परिरक्षणीयं त्वयाऽपि लोकस्य हिताय विद्वन् ॥१३
निर्वन्धतो गुरुवर: मददावनुज्ञां दिग्भ्यो भिषम्बरसमानयनाय तेभ्यः ।
नत्वा गुरुं प्रतिदिशं प्रययुः महृष्टाः शिष्याः मत्रासकुशळा हरिभक्तिभाजः ॥१४
प्रायो नृपं कविजना भिषजो वदान्यं वितार्थिनः प्रतिदिनं कुशला जुषन्ते ।
तस्मादमी नृपपुरेषु निरीक्षणीया इत्येव चेतसि मनोरथमादधानाः ॥१५
तेऽतीत्य देशान् बहुलान् स्वकार्यसिद्धयै कचिद्राजपुरे भिषग्भः ।
अवाप्य सन्दर्शनभाषणानि समानयंस्तान गुरुवर्यपार्श्वम् ॥१६
ततो द्विजेन्द्रैर्निजसेवकैस्तान् सन्तोषितान् स्वाभिमतार्थदानैः ।
यदव कर्तव्यमुदीर्यतां तत्कुर्मः स्वशक्त्येति वदाञ्जगौ सः ॥ १७
उपगुदं भिषजः परिबाधते गद उदेत्य तनुं तनुमध्यगः ।
यदिदमस्य विधेयध्रुवं चदत रोगतमस्तिमिरारयः ॥१८
चिरमुपेक्षितवानहमेतकं दुरितजोऽयमिति प्रतिभाति मे ।
तदपि शिष्यगणैर्निर हिंस्यहं महितवान् भवदानयनाय तान् ॥१९
निगदिते मुनिति भिषग्वरा विदधिरे बहुधा गदसत्क्रियाः ।
न च शशाम गर्दा बहुतापदो विमनसः पटवो भिषजोऽभवन् ॥२०
अथ मुनिर्विमनस्त्वसमन्वितानिदमवोचत सिद्धभिषग्वरान् ।
अटल गेहमगात्समय बहुर्गदहते भवतामित ईयुषाम् ॥२१
दिनचर्य गणयन पथिलोचन: प्रियजनो निवसेद्विरहातुरः ।
नरपतिर्भवतां शरणं ध्रुवं स च विदेशगमं श्रुतवान्यदि ॥ २२
रुषितवान्न च वो वितरेन्नृपः फणितजीवितमक्षतशासनः ।
तुरगवन्नृपतिश्चलमानसो भिषजमन्यमसौ विदधीत वा ॥ २३<noinclude></noinclude>
stf58msn0p05xlf094y842vq5e9gktu
342396
342395
2022-08-03T09:37:39Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १६]|center=श्रीमदाचार्याणां शारदापीठवासवर्णनम्|right=169}}</noinclude><poem>सत्यं गुरो ते न शरीरलोभः स्पृहालुता नस्तु चिराय तस्मै ।
त्वज्जीवनेनैव हि जीवनं नः पाथवराणां जलमेव तद्धि ॥१२
स्वयं कृतार्था: परतुष्टिहेतोः कुर्वन्ति सन्तो निजदेहरक्षाम् ।
तस्माच्छरीरं परिरक्षणीयं त्वयाऽपि लोकस्य हिताय विद्वन् ॥१३
निर्वन्धतो गुरुवर: मददावनुज्ञां दिग्भ्यो भिषम्बरसमानयनाय तेभ्यः ।
नत्वा गुरुं प्रतिदिशं प्रययुः महृष्टाः शिष्याः मत्रासकुशळा हरिभक्तिभाजः ॥१४
प्रायो नृपं कविजना भिषजो वदान्यं वितार्थिनः प्रतिदिनं कुशला जुषन्ते ।
तस्मादमी नृपपुरेषु निरीक्षणीया इत्येव चेतसि मनोरथमादधानाः ॥१५
तेऽतीत्य देशान् बहुलान् स्वकार्यसिद्धयै कचिद्राजपुरे भिषग्भः ।
अवाप्य सन्दर्शनभाषणानि समानयंस्तान गुरुवर्यपार्श्वम् ॥१६
ततो द्विजेन्द्रैर्निजसेवकैस्तान् सन्तोषितान् स्वाभिमतार्थदानैः ।
यदव कर्तव्यमुदीर्यतां तत्कुर्मः स्वशक्त्येति वदाञ्जगौ सः ॥ १७
उपगुदं भिषजः परिबाधते गद उदेत्य तनुं तनुमध्यगः ।
यदिदमस्य विधेयध्रुवं चदत रोगतमस्तिमिरारयः ॥१८
चिरमुपेक्षितवानहमेतकं दुरितजोऽयमिति प्रतिभाति मे ।
तदपि शिष्यगणैर्निर हिंस्यहं महितवान् भवदानयनाय तान् ॥१९
निगदिते मुनिति भिषग्वरा विदधिरे बहुधा गदसत्क्रियाः ।
न च शशाम गर्दा बहुतापदो विमनसः पटवो भिषजोऽभवन् ॥२०
अथ मुनिर्विमनस्त्वसमन्वितानिदमवोचत सिद्धभिषग्वरान् ।
अटल गेहमगात्समय बहुर्गदहते भवतामित ईयुषाम् ॥२१
दिनचर्य गणयन पथिलोचन: प्रियजनो निवसेद्विरहातुरः ।
नरपतिर्भवतां शरणं ध्रुवं स च विदेशगमं श्रुतवान्यदि ॥ २२
रुषितवान्न च वो वितरेन्नृपः फणितजीवितमक्षतशासनः ।
तुरगवन्नृपतिश्चलमानसो भिषजमन्यमसौ विदधीत वा ॥ २३
</poem><noinclude></noinclude>
5kw8b68zz5sf6ilo6y3cvafr7c31jl5
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७६
104
125651
342352
2022-08-03T06:53:38Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ 170 श्रीमच्छङ्करदिग्विजये जनपदो विरलो गदहारकैर्बहुल रुग्णजन: प्रकृतेरतः । मृगयते भवतो भवतां गृहे गदिजन: सहितुं गदमक्षमः ॥ पितृकृता जनिरस्य शरीरिणः समवनं गदहार... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>170
श्रीमच्छङ्करदिग्विजये
जनपदो विरलो गदहारकैर्बहुल रुग्णजन: प्रकृतेरतः ।
मृगयते भवतो भवतां गृहे गदिजन: सहितुं गदमक्षमः ॥
पितृकृता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति ।
जनितमप्यफलं भिषजं विना भिषगलौ हरिरेव तनुभृतः ॥
[षोडशः
२४
२५
यदुदितं भवता वितथं न तत्तदपि न क्षमते व्रजितुं मनः ।
सुरभुवं प्रविहाय मनुष्यगां व्रजितुमिच्छति कोऽत्र नरः सुधीः ॥ २६
इति निगद्य ययुभिषजां गणा विमनसः पटवोऽपि निजान् गृहान् ।
अथ मुनिर्विजहन्मपतां तनौ गुरुवरो गुरुदु:खमसोढ सः ॥
प्रथितैरवनौ परः सहस्रैरगदंकारचयैरथा चिकित्स्ये ।
प्रबले सति हा भगन्दराख्ये स्मरति स्म स्मरशासनं मुनीन्द्रः || २८
स्मरशासनशासनान्नियुक्तों द्विजवेषं प्रविधाय भूमिमाप्तौ ।
उपसेदतुरश्विनौ च देवौ सुभुजौ साञ्जनलोचनौ सुपुस्तौ । २९
यतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुगेषा ।
इति तं समुद्रीर्य योगिवर्य विबुधौ तौ प्रतिजग्मतुर्यथेतम् || ३०
तदनु स्वगुरोर्गदापनुच्यै परमन्त्रं तु जजाप जातमन्युः ।
मुहुरार्यपदेन वार्यमाणोऽप्यरिवर्गेऽप्यनु कम्पिनाऽजपादः ॥
अमुनैव ततो गदेन नीच: प्रतियातेन हतो ममार गुप्तः ।
मतिपूर्वकृतो महानुभावेष्वनयः कस्य भवेत्सुखोपलब्ध्यै |
स्वस्थः सोऽयं ब्रह्म सायं कदाचिद्ध्यायन् गङ्गापुरसङ्गार्द्रवातैः ।
आगच्छन्तं सैकते प्रत्यगच्छद्योगांशानं गौडपादाभिधानम् ॥ ३३
३२
पाणौ फुल्लश्वेतपङ्केरुहश्रीमैत्रीपात्रीभूतभासा घटेन ।
आराद्राजकैर वानन्द सन्ध्यारागारक्ताम्भोदलीलां दधानम् || ३४
पाणौ शोणाम्भोजबुद्धया समन्तादभ्राम्यङ्गीमण्डलीतुल्यकुल्याम् ।
३५
अगुल्यग्रासङ्गिरुद्राक्षमालामङ्गुष्ठाग्रेणासकृद्भ्रामयन्तम् ॥
३१<noinclude></noinclude>
so161xzlkofal79mu8v2q4ldouk6ly2
342398
342352
2022-08-03T09:42:54Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=170|center=श्रीमच्छङ्करदिग्विजये|right=[षोडशः}}</noinclude>जनपदो विरलो गदहारकैर्बहुल रुग्णजन: प्रकृतेरतः ।
मृगयते भवतो भवतां गृहे गदिजन: सहितुं गदमक्षमः ॥२४
पितृकृता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति ।
जनितमप्यफलं भिषजं विना भिषगलौ हरिरेव तनुभृतः ॥२५
यदुदितं भवता वितथं न तत्तदपि न क्षमते व्रजितुं मनः ।
सुरभुवं प्रविहाय मनुष्यगां व्रजितुमिच्छति कोऽत्र नरः सुधीः ॥ २६
इति निगद्य ययुभिषजां गणा विमनसः पटवोऽपि निजान् गृहान् ।
अथ मुनिर्विजहन्मपतां तनौ गुरुवरो गुरुदु:खमसोढ सः ॥
प्रथितैरवनौ परः सहस्रैरगदंकारचयैरथा चिकित्स्ये ।
प्रबले सति हा भगन्दराख्ये स्मरति स्म स्मरशासनं मुनीन्द्रः ॥ २८
स्मरशासनशासनान्नियुक्तों द्विजवेषं प्रविधाय भूमिमाप्तौ ।
उपसेदतुरश्विनौ च देवौ सुभुजौ साञ्जनलोचनौ सुपुस्तौ ॥ २९
यतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुगेषा ।
इति तं समुद्रीर्य योगिवर्य विबुधौ तौ प्रतिजग्मतुर्यथेतम् ॥ ३०
तदनु स्वगुरोर्गदापनुच्यै परमन्त्रं तु जजाप जातमन्युः ।
मुहुरार्यपदेन वार्यमाणोऽप्यरिवर्गेऽप्यनु कम्पिनाऽजपादः ॥३१
अमुनैव ततो गदेन नीच: प्रतियातेन हतो ममार गुप्तः ।
मतिपूर्वकृतो महानुभावेष्वनयः कस्य भवेत्सुखोपलब्ध्यै ॥३२
स्वस्थः सोऽयं ब्रह्म सायं कदाचिद्ध्यायन् गङ्गापुरसङ्गार्द्रवातैः ।
आगच्छन्तं सैकते प्रत्यगच्छद्योगांशानं गौडपादाभिधानम् ॥ ३३
पाणौ फुल्लश्वेतपङ्केरुहश्रीमैत्रीपात्रीभूतभासा घटेन ।
आराद्राजकैर वानन्द सन्ध्यारागारक्ताम्भोदलीलां दधानम् ॥ ३४
पाणौ शोणाम्भोजबुद्धया समन्तादभ्राम्यङ्गीमण्डलीतुल्यकुल्याम् ।
अगुल्यग्रासङ्गिरुद्राक्षमालामङ्गुष्ठाग्रेणासकृद्भ्रामयन्तम् ॥३५<noinclude></noinclude>
b8eck5htu10uy2bcg95dx48d9ko6yfr
342399
342398
2022-08-03T09:43:29Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=170|center=श्रीमच्छङ्करदिग्विजये|right=[षोडशः}}</noinclude><poem>जनपदो विरलो गदहारकैर्बहुल रुग्णजन: प्रकृतेरतः ।
मृगयते भवतो भवतां गृहे गदिजन: सहितुं गदमक्षमः ॥२४
पितृकृता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति ।
जनितमप्यफलं भिषजं विना भिषगलौ हरिरेव तनुभृतः ॥२५
यदुदितं भवता वितथं न तत्तदपि न क्षमते व्रजितुं मनः ।
सुरभुवं प्रविहाय मनुष्यगां व्रजितुमिच्छति कोऽत्र नरः सुधीः ॥ २६
इति निगद्य ययुभिषजां गणा विमनसः पटवोऽपि निजान् गृहान् ।
अथ मुनिर्विजहन्मपतां तनौ गुरुवरो गुरुदु:खमसोढ सः ॥
प्रथितैरवनौ परः सहस्रैरगदंकारचयैरथा चिकित्स्ये ।
प्रबले सति हा भगन्दराख्ये स्मरति स्म स्मरशासनं मुनीन्द्रः ॥ २८
स्मरशासनशासनान्नियुक्तों द्विजवेषं प्रविधाय भूमिमाप्तौ ।
उपसेदतुरश्विनौ च देवौ सुभुजौ साञ्जनलोचनौ सुपुस्तौ ॥ २९
यतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुगेषा ।
इति तं समुद्रीर्य योगिवर्य विबुधौ तौ प्रतिजग्मतुर्यथेतम् ॥ ३०
तदनु स्वगुरोर्गदापनुच्यै परमन्त्रं तु जजाप जातमन्युः ।
मुहुरार्यपदेन वार्यमाणोऽप्यरिवर्गेऽप्यनु कम्पिनाऽजपादः ॥३१
अमुनैव ततो गदेन नीच: प्रतियातेन हतो ममार गुप्तः ।
मतिपूर्वकृतो महानुभावेष्वनयः कस्य भवेत्सुखोपलब्ध्यै ॥३२
स्वस्थः सोऽयं ब्रह्म सायं कदाचिद्ध्यायन् गङ्गापुरसङ्गार्द्रवातैः ।
आगच्छन्तं सैकते प्रत्यगच्छद्योगांशानं गौडपादाभिधानम् ॥ ३३
पाणौ फुल्लश्वेतपङ्केरुहश्रीमैत्रीपात्रीभूतभासा घटेन ।
आराद्राजकैर वानन्द सन्ध्यारागारक्ताम्भोदलीलां दधानम् ॥ ३४
पाणौ शोणाम्भोजबुद्धया समन्तादभ्राम्यङ्गीमण्डलीतुल्यकुल्याम् ।
अगुल्यग्रासङ्गिरुद्राक्षमालामङ्गुष्ठाग्रेणासकृद्भ्रामयन्तम् ॥३५
</poem><noinclude></noinclude>
ir589bijzznq6db148czv5q20ylpwmv
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७७
104
125652
342353
2022-08-03T06:54:09Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १६] श्रीमदाचार्याणां शारदापीठवासयर्णनम् आर्यस्याथो गौढपादस्य पादावभ्यर्चासौ शङ्करः पङ्कजाभौ । भक्तिश्रद्धासंभ्रमाक्रान्तचेताः महस्तस्थावग्रतः पा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १६]
श्रीमदाचार्याणां शारदापीठवासयर्णनम्
आर्यस्याथो गौढपादस्य पादावभ्यर्चासौ शङ्करः पङ्कजाभौ ।
भक्तिश्रद्धासंभ्रमाक्रान्तचेताः महस्तस्थावग्रतः पाञ्जलि: सन् ||
171
20
w
सिञ्चन्नेनं क्षीरवाराशिवीची साचिव्यायाऽऽसन्नय कटाक्षैः ।
दन्तज्योत्स्नादन्तुराचापि कुर्वन्नाशाः सूक्ति सन्दधे गोढपादः ॥
कञ्चित्सर्वो वेत्सि गोविन्दनाम्नो हृद्या विद्या संसदुद्धारकृया |
कच्चित्तत्त्वं तत्त्वमानन्दरूपं नित्यं सञ्चिन्निर्मलं वेत्सि वेद्यम् || ३८
भक्त्या युक्ता स्वानुरक्ता विरक्ताः शान्ता दान्ताः सन्ततं श्रद्धधानाः ।
कच्चित्तस्त्रज्ञानकामा विनीताः शुश्रूषन्ते शिष्यवर्या गुरुं त्वाम् ॥ ३९
कच्चिन्नित्या: शत्रवो निर्जितास्ते कश्चित्माप्ताः सद्गणाः शान्तिपूर्वा: ।
कच्चिद्योगः साधितोऽष्टाङ्गयुक्तः कच्चिच्चित्तं साधुचित्तत्वगं ते ||
४०
इत्यद्वैताचार्यवर्येण तेन प्रेम्णा पृष्टः शङ्कर: साधुशीलः ।
भत्तयुद्रेकाद्वाष्पपर्याकुलाक्षी बन्नमूर्धन्यञ्जलिं व्याजहार ||
यद्यत्पृष्टं स्पष्टपाचार्यपादैस्तत्तत्सर्वे भो भविष्यत्यवश्यम् ।
कारुण्याब्धेः कल्पयुष्मत्कटाक्षैर्दृष्टस्याऽऽहुर्दुर्लभं किंनु जन्तोः ॥ ४२
मूको वाग्मी मन्दधी: पण्डिताग्र्य: पापाचार: पुण्यनिष्ठेषु गण्यः ।
कामासक्तः कीर्तिमान्त्रि. स्पृहाणामार्यापाङ्गालोकतः स्यात्क्षणेन ॥ ४३
लेशं वाऽपि ज्ञातुर्माष्टे पुमान्कः सीमातीतस्याद्य युष्मन्महिम्नः ।
तुष्ट्वाऽत्यन्तं तत्त्वविद्योपदेष्टा जातः साक्षाद्यस्य वैयास किः सः ॥
आजानात्मज्ञान सिद्धं यमारादौदासीन्याज्जातमात्रं वजन्तम् ।
प्रेमावेशात्पुत्र पुत्रेति शोचन्पाराशर्य: पृष्ठतोऽनुप्रपेदे ॥ ४५
यथाऽऽतो योगभाष्यप्रणेला पित्रा प्राप्तः स प्रपञ्चैकभावम् ।
सर्वा हन्ताशीलना द्योगभूमेः प्रत्याक्रोशं प्रातनोदृक्षरूपः ॥ ४६
तत्तादृक्ष ज्ञानपाथो धियुष्मत्पादद्वन्द्व पद्मसौहार्दह्यम् |
देवादेत दीनदृग्गोचरश्चेद्भक्तस्यैतद्भागधेयं ह्यमेयम् ।।
४४
४१
४७<noinclude></noinclude>
jvvox3damo7xznsgaxcammujaz4ptd0
342400
342353
2022-08-03T10:01:01Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १६]|center=श्रीमदाचार्याणां शारदापीठवासयर्णनम्|right=171}}</noinclude><poem>
आर्यस्याथो गौढपादस्य पादावभ्यर्चासौ शङ्करः पङ्कजाभौ ।
भक्तिश्रद्धासंभ्रमाक्रान्तचेताः महस्तस्थावग्रतः पाञ्जलि: सन् ॥३६
सिञ्चन्नेनं क्षीरवाराशिवीची साचिव्यायाऽऽसन्नय कटाक्षैः ।
दन्तज्योत्स्नादन्तुराचापि कुर्वन्नाशाः सूक्ति सन्दधे गोढपादः ॥३७
कञ्चित्सर्वो वेत्सि गोविन्दनाम्नो हृद्या विद्या संसदुद्धारकृया ।
कच्चित्तत्त्वं तत्त्वमानन्दरूपं नित्यं सञ्चिन्निर्मलं वेत्सि वेद्यम् ॥३८
भक्त्या युक्ता स्वानुरक्ता विरक्ताः शान्ता दान्ताः सन्ततं श्रद्धधानाः ।
कच्चित्तस्त्रज्ञानकामा विनीताः शुश्रूषन्ते शिष्यवर्या गुरुं त्वाम् ॥३९
कच्चिन्नित्या: शत्रवो निर्जितास्ते कश्चित्माप्ताः सद्गणाः शान्तिपूर्वा: ।
कच्चिद्योगः साधितोऽष्टाङ्गयुक्तः कच्चिच्चित्तं साधुचित्तत्वगं ते ॥४०
इत्यद्वैताचार्यवर्येण तेन प्रेम्णा पृष्टः शङ्कर: साधुशीलः ।
भत्तयुद्रेकाद्वाष्पपर्याकुलाक्षी बन्नमूर्धन्यञ्जलिं व्याजहार ॥४१
यद्यत्पृष्टं स्पष्टपाचार्यपादैस्तत्तत्सर्वे भो भविष्यत्यवश्यम् ।
कारुण्याब्धेः कल्पयुष्मत्कटाक्षैर्दृष्टस्याऽऽहुर्दुर्लभं किंनु जन्तोः ॥४२
मूको वाग्मी मन्दधी: पण्डिताग्र्य: पापाचार: पुण्यनिष्ठेषु गण्यः ।
कामासक्तः कीर्तिमान्त्रि. स्पृहाणामार्यापाङ्गालोकतः स्यात्क्षणेन ॥४३
लेशं वाऽपि ज्ञातुर्माष्टे पुमान्कः सीमातीतस्याद्य युष्मन्महिम्नः ।
तुष्ट्वाऽत्यन्तं तत्त्वविद्योपदेष्टा जातः साक्षाद्यस्य वैयास किः सः ॥४४
आजानात्मज्ञान सिद्धं यमारादौदासीन्याज्जातमात्रं वजन्तम् ।
प्रेमावेशात्पुत्र पुत्रेति शोचन्पाराशर्य: पृष्ठतोऽनुप्रपेदे ॥४५
यथाऽऽतो योगभाष्यप्रणेला पित्रा प्राप्तः स प्रपञ्चैकभावम् ।
सर्वा हन्ताशीलना द्योगभूमेः प्रत्याक्रोशं प्रातनोदृक्षरूपः ॥४६
तत्तादृक्ष ज्ञानपाथो धियुष्मत्पादद्वन्द्व पद्मसौहार्दह्यम् ।
देवादेत दीनदृग्गोचरश्चेद्भक्तस्यैतद्भागधेयं ह्यमेयम् ॥४७
</poem><noinclude></noinclude>
37kzx6x8d8f4cik7np7bwh95o7bx85m
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७८
104
125653
342354
2022-08-03T06:54:28Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ 172 श्रीमच्छङ्करदिग्विजये [ षोडशः इत्या कथाब्रवीगौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्गुणौघान् । द्रष्टुं शान्तस्वान्तवन्तं मम त्वां गाढोत्कण्ठागर्भितं चित... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>172
श्रीमच्छङ्करदिग्विजये
[ षोडशः
इत्या कथाब्रवीगौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्गुणौघान् ।
द्रष्टुं शान्तस्वान्तवन्तं मम त्वां गाढोत्कण्ठागर्भितं चित्तमासीत् || ४८
कृतास्त्वया भाष्यमुखा निबन्धा मत्कारिकावारिजनुःसुखार्का: ।
श्रुत्वेति गोविन्दमुखात्महृष्य दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥ ४९
इति स्फुटं प्रोक्तवते विनीतः सोऽश्रावयद्भाध्यमशेषमस्मै |
विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यन्निदमब्रवीत्तम् ॥
मत्कारिकाभावविबोधितादृङ्माण्डूक्यभाष्यश्रवणोत्थहर्षः ।
दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्व ||
स पाह पर्यायशुकर्षिमीक्ष्य भवन्तमद्राक्षम तिष्यपूरुषम् ।
वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ||
तथेति सोऽन्तर्धिमपास्तमोहे गते चिरञ्जीविमुनावथासौ ।
वृत्तान्तमेतं स मुदाऽऽश्रवेभ्य: संश्रावयंस्तां क्षणदामनैषीत् ॥ ५३
अथ चुनधामुषसि क्षमीन्द्रो निर्वर्त्य नित्यं विधिवत्स शिष्यैः ।
तीरे निदिध्यासनहालसोऽभूदत्रान्तरेऽश्रूयत
लोकवार्ता ॥ ५४
जम्बूदीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मडलं भारताख्यम् ।
काश्मीराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽसौ शारदा वागधीशा ।। ५५
५६
द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिर्देव्या गेहं यत्र सर्वज्ञपीठम् ।
यत्राऽऽरोहे सर्ववित्सज्जनानां नान्ये सर्वे यत्मवेष्टुं क्षमन्ते ||
प्राच्या प्राच्यां पश्चिमाः पश्चिमायां ये चोदीच्यास्तामुदीचीं प्रपन्नाः |
सर्वज्ञास्तद्वारमुद्धाटयन्तो दाक्षा नद्धं नो तदुद्घाटयन्ति ॥ ५७
वार्तामुपश्रुत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन् ।
काश्मीरदेशाय जगाम हृष्टः श्रीशङ्करो द्वारमपावरीतुम् ||
५८
द्वारं पिनद्धं किल दाक्षिणात्यं न सन्ति विद्वांस इतीह दाक्षाः ।
तां किंवदन्तीं विफलां विधातुं जगाम देवी निलयाय हृष्यन् ।। ५९<noinclude></noinclude>
pdqqwxdzp4jkf5hvuymn2ev96g5xvd2
342406
342354
2022-08-03T11:18:14Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=172|center=श्रीमच्छङ्करदिग्विजये|right=[ षोडशः}}</noinclude>इत्या कथाब्रवीगौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्गुणौघान् ।
द्रष्टुं शान्तस्वान्तवन्तं मम त्वां गाढोत्कण्ठागर्भितं चित्तमासीत् ॥ ४८
कृतास्त्वया भाष्यमुखा निबन्धा मत्कारिकावारिजनुःसुखार्का: ।
श्रुत्वेति गोविन्दमुखात्महृष्य दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥ ४९
इति स्फुटं प्रोक्तवते विनीतः सोऽश्रावयद्भाध्यमशेषमस्मै ।
विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यन्निदमब्रवीत्तम् ॥५०
मत्कारिकाभावविबोधितादृङ्माण्डूक्यभाष्यश्रवणोत्थहर्षः ।
दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्व ॥५१
स पाह पर्यायशुकर्षिमीक्ष्य भवन्तमद्राक्षम तिष्यपूरुषम् ।
वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ॥५२
तथेति सोऽन्तर्धिमपास्तमोहे गते चिरञ्जीविमुनावथासौ ।
वृत्तान्तमेतं स मुदाऽऽश्रवेभ्य: संश्रावयंस्तां क्षणदामनैषीत् ॥ ५३
अथ चुनधामुषसि क्षमीन्द्रो निर्वर्त्य नित्यं विधिवत्स शिष्यैः ।
तीरे निदिध्यासनहालसोऽभूदत्रान्तरेऽश्रूयत लोकवार्ता ॥ ५४
जम्बूदीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मडलं भारताख्यम् ।
काश्मीराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽसौ शारदा वागधीशा ॥ ५५
द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिर्देव्या गेहं यत्र सर्वज्ञपीठम् ।
यत्राऽऽरोहे सर्ववित्सज्जनानां नान्ये सर्वे यत्मवेष्टुं क्षमन्ते ॥५६
प्राच्या प्राच्यां पश्चिमाः पश्चिमायां ये चोदीच्यास्तामुदीचीं प्रपन्नाः ।
सर्वज्ञास्तद्वारमुद्धाटयन्तो दाक्षा नद्धं नो तदुद्घाटयन्ति ॥ ५७
वार्तामुपश्रुत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन् ।
काश्मीरदेशाय जगाम हृष्टः श्रीशङ्करो द्वारमपावरीतुम् ॥५८
द्वारं पिनद्धं किल दाक्षिणात्यं न सन्ति विद्वांस इतीह दाक्षाः ।
तां किंवदन्तीं विफलां विधातुं जगाम देवी निलयाय हृष्यन् ॥ ५९<noinclude></noinclude>
jq79lzl6wtrggzxe6zw7wl82km85b5s
342407
342406
2022-08-03T11:18:46Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=172|center=श्रीमच्छङ्करदिग्विजये|right=[ षोडशः}}</noinclude><poem>इत्या कथाब्रवीगौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्गुणौघान् ।
द्रष्टुं शान्तस्वान्तवन्तं मम त्वां गाढोत्कण्ठागर्भितं चित्तमासीत् ॥ ४८
कृतास्त्वया भाष्यमुखा निबन्धा मत्कारिकावारिजनुःसुखार्का: ।
श्रुत्वेति गोविन्दमुखात्महृष्य दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥ ४९
इति स्फुटं प्रोक्तवते विनीतः सोऽश्रावयद्भाध्यमशेषमस्मै ।
विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यन्निदमब्रवीत्तम् ॥५०
मत्कारिकाभावविबोधितादृङ्माण्डूक्यभाष्यश्रवणोत्थहर्षः ।
दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्व ॥५१
स पाह पर्यायशुकर्षिमीक्ष्य भवन्तमद्राक्षम तिष्यपूरुषम् ।
वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ॥५२
तथेति सोऽन्तर्धिमपास्तमोहे गते चिरञ्जीविमुनावथासौ ।
वृत्तान्तमेतं स मुदाऽऽश्रवेभ्य: संश्रावयंस्तां क्षणदामनैषीत् ॥ ५३
अथ चुनधामुषसि क्षमीन्द्रो निर्वर्त्य नित्यं विधिवत्स शिष्यैः ।
तीरे निदिध्यासनहालसोऽभूदत्रान्तरेऽश्रूयत लोकवार्ता ॥ ५४
जम्बूदीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मडलं भारताख्यम् ।
काश्मीराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽसौ शारदा वागधीशा ॥ ५५
द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिर्देव्या गेहं यत्र सर्वज्ञपीठम् ।
यत्राऽऽरोहे सर्ववित्सज्जनानां नान्ये सर्वे यत्मवेष्टुं क्षमन्ते ॥५६
प्राच्या प्राच्यां पश्चिमाः पश्चिमायां ये चोदीच्यास्तामुदीचीं प्रपन्नाः ।
सर्वज्ञास्तद्वारमुद्धाटयन्तो दाक्षा नद्धं नो तदुद्घाटयन्ति ॥ ५७
वार्तामुपश्रुत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन् ।
काश्मीरदेशाय जगाम हृष्टः श्रीशङ्करो द्वारमपावरीतुम् ॥५८
द्वारं पिनद्धं किल दाक्षिणात्यं न सन्ति विद्वांस इतीह दाक्षाः ।
तां किंवदन्तीं विफलां विधातुं जगाम देवी निलयाय हृष्यन् ॥ ५९
</poem><poem></poem><noinclude></noinclude>
f2zlltb4lg26qtg29psgig3gczeb8nn
पृष्ठम्:शङ्करदिग्विजयः.djvu/१७९
104
125654
342355
2022-08-03T06:54:53Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ श्रीमदाचार्याणां शारदा पीठ वासवर्णनम् वादित्रातगजेन्द्र दुर्मदघटा दुर्गर्व सङ्कर्षण- श्री मच्छङ्कर दे शिकेन्द्रमृगराडायाति सर्वार्थवित् । दूरं गच्छत वादि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>श्रीमदाचार्याणां शारदा पीठ वासवर्णनम्
वादित्रातगजेन्द्र दुर्मदघटा दुर्गर्व सङ्कर्षण-
श्री मच्छङ्कर दे शिकेन्द्रमृगराडायाति सर्वार्थवित् ।
दूरं गच्छत वादिदुःशठगजा: संन्यासदंष्ट्रायुधो
वेदान्तो रुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥
करटनटान्तवान्तमदसौरभसारभर-
स्खलद लिसंभ्रमत्कल भकुम्भविज म्भवलः ।
हरिरिव जम्बुकानमददन्तगजान्कुजना-
नपि खलु नाक्षिगांचरयतीह तितकान् ||
सर्गः १६]
P
६२
संश्रावयन्नध्वनि देशिकेन्द्र श्रीदक्षिणद्वारभुवं प्रपेदे ।
कवाट मुद्धाटय निवेष्टुकामं ससंभ्रमं वादिगणी न्यरौत्सीत ||
अयात्रवीद्वादिगणः स देशिक किमर्थमेवं बहुसंभ्रपक्रिया |
यदत्र कार्य तदुदीर्यतां शनैर्न संभ्रमः कर्तुमलं तदीप्सितम् ॥
यः कश्चदेत्येतु परीक्षितुं चेद्वेदाखिलं नाविदितं ममाणु ।
इत्थं भवान्वक्ति समुन्नतीच्छा दत्रा परीक्षां व्रज देवतालयम् ॥ ६४
६३
षड्भाववादी कणभुङ्मपतस्थ: पपच्छ तं स्वीयरहस्यमेकम् ।
संयोगभाज: परमाणुयुग्माज्जातं हि सृक्ष्मं द्वयणुकं मतं नः ॥ ६५
यत्स्यादणुत्वं तद्पाश्रितं तज्जायेत कस्माद सर्वविचेत् ।
नो चेलभुत्वं तव वक्तुमेते सर्वज्ञभाषां त्रिहितां ब्रुवन्ति ।।
173
या द्वित्वसंख्या परमाणुनिष्ठा सा कारणं तस्य गतस्य मात्रा ।
इतीरिते तद्वचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मीः ॥
तत्रापि नैयायिक आत्तगर्व: कणादपक्षाञ्चरणाक्षपक्षे ।
मुक्तेविशेष वद सर्वविश्चन्नो चेलतिज्ञां त्यज सर्वविश्ये ||
अत्यन्तनाशे गुणसङ्गतेर्या स्थितिर्नभोवत्कणभक्षपक्षे ।
मुक्तिस्तदीये चरणाक्षपक्षे साऽऽनन्दसं वित्सहिता विमुक्तिः ॥
६६
६८<noinclude></noinclude>
juizousuynuki7j741lpylz8tim5bga
342408
342355
2022-08-03T11:23:51Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १६]|center=श्रीमदाचार्याणां शारदा पीठ वासवर्णनम्|right=172}}</noinclude>{{gap}}वादित्रातगजेन्द्र दुर्मदघटा दुर्गर्व सङ्कर्षण-
{{gap}}{{gap}}श्री मच्छङ्कर दे शिकेन्द्रमृगराडायाति सर्वार्थवित् ।
{{gap}}दूरं गच्छत वादिदुःशठगजा: संन्यासदंष्ट्रायुधो
{{gap}}{{gap}}वेदान्तो रुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥६०
{{gap}}करटनटान्तवान्तमदसौरभसारभर-
{{gap}}{{gap}}स्खलद लिसंभ्रमत्कल भकुम्भविज म्भवलः ।
{{gap}}हरिरिव जम्बुकानमददन्तगजान्कुजना-
{{gap}}{{gap}}नपि खलु नाक्षिगांचरयतीह तितकान् ॥६१
संश्रावयन्नध्वनि देशिकेन्द्र श्रीदक्षिणद्वारभुवं प्रपेदे ।
कवाट मुद्धाटय निवेष्टुकामं ससंभ्रमं वादिगणी न्यरौत्सीत ॥६२
अयात्रवीद्वादिगणः स देशिक किमर्थमेवं बहुसंभ्रपक्रिया ।
यदत्र कार्य तदुदीर्यतां शनैर्न संभ्रमः कर्तुमलं तदीप्सितम् ॥६३
यः कश्चदेत्येतु परीक्षितुं चेद्वेदाखिलं नाविदितं ममाणु ।
इत्थं भवान्वक्ति समुन्नतीच्छा दत्रा परीक्षां व्रज देवतालयम् ॥ ६४
षड्भाववादी कणभुङ्मपतस्थ: पपच्छ तं स्वीयरहस्यमेकम् ।
संयोगभाज: परमाणुयुग्माज्जातं हि सृक्ष्मं द्वयणुकं मतं नः ॥ ६५
यत्स्यादणुत्वं तद्पाश्रितं तज्जायेत कस्माद सर्वविचेत् ।
नो चेलभुत्वं तव वक्तुमेते सर्वज्ञभाषां त्रिहितां ब्रुवन्ति ॥६६
या द्वित्वसंख्या परमाणुनिष्ठा सा कारणं तस्य गतस्य मात्रा ।
इतीरिते तद्वचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मीः ॥६७
तत्रापि नैयायिक आत्तगर्व: कणादपक्षाञ्चरणाक्षपक्षे ।
मुक्तेविशेष वद सर्वविश्चन्नो चेलतिज्ञां त्यज सर्वविश्ये ॥६८
अत्यन्तनाशे गुणसङ्गतेर्या स्थितिर्नभोवत्कणभक्षपक्षे ।
मुक्तिस्तदीये चरणाक्षपक्षे साऽऽनन्दसं वित्सहिता विमुक्तिः ॥६९<noinclude></noinclude>
42hpv72052dgjx8qobok1s1apcn8gk6
342409
342408
2022-08-03T11:24:08Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १६]|center=श्रीमदाचार्याणां शारदा पीठ वासवर्णनम्|right=172}}</noinclude><poem>{{gap}}वादित्रातगजेन्द्र दुर्मदघटा दुर्गर्व सङ्कर्षण-
{{gap}}{{gap}}श्री मच्छङ्कर दे शिकेन्द्रमृगराडायाति सर्वार्थवित् ।
{{gap}}दूरं गच्छत वादिदुःशठगजा: संन्यासदंष्ट्रायुधो
{{gap}}{{gap}}वेदान्तो रुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥६०
{{gap}}करटनटान्तवान्तमदसौरभसारभर-
{{gap}}{{gap}}स्खलद लिसंभ्रमत्कल भकुम्भविज म्भवलः ।
{{gap}}हरिरिव जम्बुकानमददन्तगजान्कुजना-
{{gap}}{{gap}}नपि खलु नाक्षिगांचरयतीह तितकान् ॥६१
संश्रावयन्नध्वनि देशिकेन्द्र श्रीदक्षिणद्वारभुवं प्रपेदे ।
कवाट मुद्धाटय निवेष्टुकामं ससंभ्रमं वादिगणी न्यरौत्सीत ॥६२
अयात्रवीद्वादिगणः स देशिक किमर्थमेवं बहुसंभ्रपक्रिया ।
यदत्र कार्य तदुदीर्यतां शनैर्न संभ्रमः कर्तुमलं तदीप्सितम् ॥६३
यः कश्चदेत्येतु परीक्षितुं चेद्वेदाखिलं नाविदितं ममाणु ।
इत्थं भवान्वक्ति समुन्नतीच्छा दत्रा परीक्षां व्रज देवतालयम् ॥ ६४
षड्भाववादी कणभुङ्मपतस्थ: पपच्छ तं स्वीयरहस्यमेकम् ।
संयोगभाज: परमाणुयुग्माज्जातं हि सृक्ष्मं द्वयणुकं मतं नः ॥ ६५
यत्स्यादणुत्वं तद्पाश्रितं तज्जायेत कस्माद सर्वविचेत् ।
नो चेलभुत्वं तव वक्तुमेते सर्वज्ञभाषां त्रिहितां ब्रुवन्ति ॥६६
या द्वित्वसंख्या परमाणुनिष्ठा सा कारणं तस्य गतस्य मात्रा ।
इतीरिते तद्वचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मीः ॥६७
तत्रापि नैयायिक आत्तगर्व: कणादपक्षाञ्चरणाक्षपक्षे ।
मुक्तेविशेष वद सर्वविश्चन्नो चेलतिज्ञां त्यज सर्वविश्ये ॥६८
अत्यन्तनाशे गुणसङ्गतेर्या स्थितिर्नभोवत्कणभक्षपक्षे ।
मुक्तिस्तदीये चरणाक्षपक्षे साऽऽनन्दसं वित्सहिता विमुक्तिः ॥६९
</poem><noinclude></noinclude>
3vp7bgoidyjmdzcowrggnblnz04y3e8
पृष्ठम्:शङ्करदिग्विजयः.djvu/१८०
104
125655
342356
2022-08-03T06:55:09Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ श्रीमच्छङ्करदिग्विजये पदार्थभेदः स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता । स ईशवादीत्यु दितेऽभिनन्द्य नैयायिकोऽपि न्यतन्निरोधात् || 174 ७३ तं कापिल: माह च मूल... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>श्रीमच्छङ्करदिग्विजये
पदार्थभेदः स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता ।
स ईशवादीत्यु दितेऽभिनन्द्य नैयायिकोऽपि न्यतन्निरोधात् ||
174
७३
तं कापिल: माह च मूलपोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा ।
जगन्निदानं वद सर्वविचान्नो चेलवेशस्तव दुर्लभः स्यात् ।। ७१
सा विश्वयोनिर्बहुरूपभागिनी स्वयं स्वतन्त्रा त्रिगुणालिका सती ।
इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥ ७२
ततो नदन्तो न्यरुवन् सगर्वा दत्वा परीक्षां व्रज धाम देव्या: ।
बौद्धास्तथा संपथिताः पृथिव्यां बाह्यार्थविज्ञानकशुन्यवाढैः ||
बाह्यार्थवादो द्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् ।
विज्ञानवादस्य च कि विभेदकं भवन्मतादब्रूहि ततः परं व्रज ||
सौत्रान्तिको वक्ति हि वेद्यजातं लिखाधिगम्यं स्त्रितरोऽक्षिगम्यम् ।
तयोस्तयोर्भङ्गुरताऽविशिष्टा भेदः क्रियान्वेदनवेद्यभागी ॥
विज्ञानवादी क्षणिकत्वमेपामङ्गीचकारापि बहुत्वमेषः ।
वेदान्तवादी स्थिरसंविदेक सङ्कीचकारेति महान्विशेषः ||
७४
.
अथाब्रवीद्दिग्वसनानुसारी रहस्य मेकं
वद सर्वविचेत् ।
यदस्तिकायोत्तरशब्दवाच्यं तत्कि मतेऽस्मिन्वद देशिकाऽऽशु || ७७
तत्राssड देशिकवर: मृणु रोचते
चेज्जीवादिपञ्चकममीटमुढाहरन्ति ।
[पोडशः
तच्छन्दवाच्यमिति जैनम ने प्रशस्ते
यद्यस्ति बोद्धुमपरं कथयाऽऽशु तन्मे |
७६
७८
दत्तोत्तरे वादिगणे तु बाये बयाण कश्चित्कल जैमिनीयः ।
शब्द: किमात्मा वद जैमिनीये द्रव्यं गुणो वेति ततो व्रज त्वम् ।। ७९
नित्या वर्णाः सर्वगाः श्रोत्रवेद्या ग्रत्तद्रपंशब्दजालं च नित्यम् ।
द्रव्यं व्यापीत्यब्रुवञ्जमिनीया इत्येवं तं भोक्तवान्देशिकेन्द्रः ॥ ८०<noinclude></noinclude>
re2f604skl4zoxie41p16d2bfl98fhg
पृष्ठम्:शङ्करदिग्विजयः.djvu/१८१
104
125656
342357
2022-08-03T06:55:24Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः ९६ | श्रीमदाचार्याणां शारदापीठवासवर्णनम् ८१ ८४ शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं तं समपूजयंस्ते । द्वारं समुद्घाटच ददुश्च मार्ग ततो विवेशा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः ९६ | श्रीमदाचार्याणां शारदापीठवासवर्णनम्
८१
८४
शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं तं समपूजयंस्ते ।
द्वारं समुद्घाटच ददुश्च मार्ग ततो विवेशान्तरभूमिभागम् ॥
पाणौ सनन्दनमसावबलम्ब्य विद्याभद्रासनं तदवरोदुननाचचाल |
अत्रान्तरे विधिवधूर्विबुधाग्रगण्यमाचार्यशङ्करमवा चद नङ्गवाचा ॥ ८२
सर्वज्ञता तेऽस्ति पुरैव यस्मात्सत्र पर्येक्ष भवान्न चेत्ते ।
विरिञ्चिरुपान्तर विश्वरूपः शिष्यः कथं स्यात्म यताग्रणीः सः ||
सर्वज्ञनैकेन भवेन्न हेतुः पीठाधिराहे परिशुद्धता च ।
सा तेऽस्ति वा ने त विचार्यमेतत्तिष्ठ क्षणं त्वं कुरु साहसं मा ||
त्वं चाङ्गनाः समुपभुज्य कलाह न्यप्रावीण्यभाजनमभूर्यतिधर्मनिष्ठः ।
आरोदुरीशपदं कथमर्हता ते सर्वज्ञतेव विमलत्वमपीह हेतुः ॥ ८५
नास्मि शरीरे कृतकि वषोऽहं जन्मपभृत्यम्ब न संदिहेऽहम् ।
व्यथायि देहान्तरसंश्रयाद्यन्न तेन लिप्येत हि कर्मणाऽन्यः ॥ ८६
इत्थं निरुत्तरपदां स विधाय देवीं सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः |
संमानितोऽभवदसौ विबुधैश्च वाण्या गार्ग्या कहोलमुखरैरिव याज्ञवल्क्यः ।।
वादार्विनोदप्रतिकथनसुधीवाददुवारतर्क-
न्यक्कारस्वैरघाटीभरितहरिदुपन्यस्तमाहानुभाव्यः ।
सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ-
श्लाघाजो घुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥ ८८
कुत्राप्यासीत्मली नेक्षणचरणकथा कापिली क्वापि लीना
भग्नाऽभग्ना गुरु क्तः क्वचिदजनि परं भट्टपादनवाद: ।
भूमावायोगकाणादजनिमतमथाभूतवाग्मेदवार्ता
दुर्दान्तब्रह्म विद्या गुरुद्रुद कथादुन्दुभे र्धिन्धिमेतः ||
175
काणाद: क प्रणादः क्व च कपिलवचः काक्षिपादमवादः ।
काप्यन्धा योगकन्था क गुरुरतिलघुः कापि भाट्टपट्टम् ।
८९<noinclude></noinclude>
le3dv1o3gkxgwmr2xme3nfrles33741
पृष्ठम्:शङ्करदिग्विजयः.djvu/१८२
104
125657
342358
2022-08-03T06:55:40Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ [ षोडशः 176 श्रीमच्छङ्करदिग्विजये क द्वैताद्वैतवार्ता क्षपणकविवृति: कापि पापण्डपण्ड- ध्वान्तध्वंसैकभानोजयति यतिपतेः शारदापीठवासे || ततो दिविषदध्वनि त्वरितमध्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>[ षोडशः
176
श्रीमच्छङ्करदिग्विजये
क द्वैताद्वैतवार्ता क्षपणकविवृति: कापि पापण्डपण्ड-
ध्वान्तध्वंसैकभानोजयति यतिपतेः शारदापीठवासे ||
ततो दिविषदध्वनि त्वरितमध्वराशावली-
धुरन्धरसमीरितत्रिदशपाणिकोणाहतः ।
अरुन्द्र हरिदन्तरं स्वरभरपतिसन्धुभि
र्घनाघनघनास्वप्रथमचन्धुभिर्दुन्दुभिः ॥
९१
कचभरवहनं पुलोमजाया: कतिचिहान्यपगर्भकं यथा स्यात् ।
गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्पतोऽभ्यवर्षन् ॥ ९२
इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं
निजमतगुरुतायै नो पुनर्मानहेती: ।
कतिचन विनिवेश्याथर्थ्यमाश्रमादी
मुनिरथ बदरीं स पाप कैश्चित्स्व शिष्यैः ॥
दिवसान्विनिनाय तत्र कांश्चित्स च पातञ्जलतन्त्र निष्ठितेभ्यः |
कृपया पदिशन्स्वसूत्रभाष्यं विजितत्याजितसर्वदर्शनेभ्यः ||
नित्ररां यतिराडुडुराजकरप्रकरमचुरमसरस्त्रयशाः ।
स्वमयं समयं गमयन्त्रमयन्हृदयं सदयं सुधियां शुशुभे ॥
एवंमक रै: कलिकल्मषनैः शिवावतारस्य शुभैधरित्रैः ।
द्वात्रिंशदत्युज्ज्वल कीर्तिराशेः समा व्यतीयुः किल शङ्करस्य ||
भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंस कैवल्यमूल्य
हन्ताहन्ता समन्तात्कुमतिनतिकृता खण्डिता पण्डितानाम् ।
सद्यो विद्यातिताऽसौ विषय विमथनमुक्ति पद्याऽनवद्या
श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु || ९७
हन्ताशोभि यशोभरैस्त्रिजगती मन्दारकुन्देन्दुभा
मुक्ताहारपटी रहीरविहरनी हारतारानिभैः ।
कारुण्यामृतनिशरैः सुकृतिनां दैन्यानलः शुन्यतां
नीतः शङ्करयोगिना किमधुना सौरभ्यमारभ्यताम् ||
९८<noinclude></noinclude>
f2oxoevcu3qdicxmhms1u4cbukqfw92
पृष्ठम्:शङ्करदिग्विजयः.djvu/१८३
104
125658
342359
2022-08-03T06:55:55Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सर्गः १६] श्रीमदाचार्याणां शारदापीठवासवर्णनम् आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः । भक्ताः स्वे... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सर्गः १६] श्रीमदाचार्याणां शारदापीठवासवर्णनम्
आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा
विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः ।
भक्ताः स्वेप्सितभुक्तिमुक्तिकलनोपायैः कृतार्थीकृता
भिक्षुक्ष्प्रापतिना किमन्यदधुना सौजन्यमातम्यताम् ||
९९
पारिकाङ्गीश्वरोऽव्यापदुद्धारकं सेवमानातुलस्वस्तिविस्तारकम् ।
पापदावानलातापसंहारकं योगिवृन्दाधिपः प्राप केदारकम् ॥ १००
तत्रातिशीतार्दित शिष्य सङ्घसंरक्षणायातुलितप्रभावः ।
तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकर प्रधानः ॥
177
१०१
कर्मन्दिबृन्दपतिना गिरिशोऽर्थितः सन् संतप्तवारिलहरीं स्वपदारविन्दात् ।
मावर्तयत्प्रथयती यतिनाथकीर्ति याज्यापि तत्र समुदञ्चति तप्ततोया ||
इति कृतसुरकार्ये नेतुमाजग्मुरेनं
रजतशिखरशृङ्गं
विधिशतमख चन्द्रो पेन्द्र वाय्वनिपूर्वाः
तुझमीशावतारम् ।
सुरनिकरवरेण्या: सर्पिस: ससिद्धाः ||
विद्युल्ली नियुतसमुदारब्धयुद्धैर्विमानैः
संख्यातीतैः सपदि गगनाभोगमाच्छादयन्तः ।
स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेषं
मन्दारोत्यै: कुसुमनिचयैरब्रुवन्नर्चयन्तः ||
१०३
१०४
भवानाद्यो देवः कवलितविष: कामदहन:
पुरारातिर्विश्वप्रभवलय
हेतु त्रिनयनः ।
यदर्थ गां प्राप्तो भवमथन वृत्तं तदधुना
तदायाहि स्वर्ग सपदि गिरिशास्मत्मियकृते || १०५
उन्मीलद्विनयप्रधानसुमनोवाक्यावसाने महा-
देवे संभृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति ।
शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तुत्क्षणा-
दुक्षा शारदवारिदुग्धवरटाहकारहुङ्कारकृत् || १०६<noinclude></noinclude>
jhbnzrmo6clwxe1980f09btbxqj3hw5
पृष्ठम्:शङ्करदिग्विजयः.djvu/१८४
104
125659
342360
2022-08-03T06:56:25Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ 178 श्रीमच्छङ्करदिग्विजये इन्द्रो पेन्द्र प्रधानैखिदशपरिवृढैः स्तूयमानः प्रसुनै- दिव्यैरभ्यर्च्यमानः सरसिरुहभुवा दत्तहस्तावलम्वः । आरुह्योक्षाणमग्र्यं प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>178
श्रीमच्छङ्करदिग्विजये
इन्द्रो पेन्द्र प्रधानैखिदशपरिवृढैः स्तूयमानः प्रसुनै-
दिव्यैरभ्यर्च्यमानः सरसिरुहभुवा दत्तहस्तावलम्वः ।
आरुह्योक्षाणमग्र्यं प्रकटितसुजटाजूट चन्द्रावतंसः
शृण्वन्नालोकशब्द समुदिततृपिभिर्धाम नैजं प्रतस्थे !
आदितः श्लोकाः 1843.
(
इति श्रीमाधवीये तच्छारदापीठवासगः |
संक्षेपशङ्करजये सर्गः पूर्णोऽपि षोडशः ।।
इति श्रीमद्विद्यारण्यविरचितः श्रीमच्छङ्करदिग्विजय: समाप्तः ||
[ षोडशः
१०७<noinclude></noinclude>
7d9prrn5goyjgrm2jshhwsiuagbqnks
पृष्ठम्:तपतीसंवरणम्.djvu/७६
104
125660
342367
2022-08-03T07:03:33Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
राजा - अत्र तावदनिर्वाणमाणिक्यदीपमालादूरीकृतगर्भगृहान्ध-
कारा जाम्बूनदाकल्पकल्पित व्याकृतिवेषविशेषा सुधा
सौरभसुभगसुरतरुसुमनः सम्पादितभक्तिसन्ताना सेयं स-
पर्या सूचयति दिव्यजनसम्पातम् ।
(ततः प्रविशत्युपविष्टा कामयमानावस्था नायिका)
नायिका – (क) (दीर्घ निश्वस्य) अहं खु मणोरहसिडिसम्पादणत्थं
(क) अहं खलु मनोरथसिद्धिसम्पादनार्थं कथमपि संस्थाप्यात्मानमनुष्ठितमवुमथन-
अत्र तावदित्यादि । अत्र सेयं सपर्या दिव्यजनसम्पातं सूचयति । सेयमिति यादृशी
पूर्वं निर्मिता तादृश्येवेदानीमित्यनेन सपर्याविधानस्यासन्नकालत्वम्, अत एव शोभा-
प्रकर्षश्च प्रतिपाद्यते । सैंवेयं, न कालात्ययेन म्लानिः । एवम्भूता दिव्यजनसम्पातं
सूचयति दिव्यजनस्य अर्थादर्चकस्य सम्प्राप्ति सूचयति । सपर्येति तत्साध-
नानि निर्दिश्यन्ते । तत्प्रकारमाह -- अनिर्वाणत्यादि । अनिर्वाणाभिः नित्योज्ज्व
लाभिः माणिक्यमयीभिः दीपमालाभिः दूरीकृतो गर्भगृहान्धकारो यस्याम् । जाम्बू-
नदमयैराकल्पैः कल्पितो दिव्याकृतियांग्यो वेषविशेषो यस्याम् । तथा सुधा-
सौरभेण सुभगाभिः सुरतरुसुमनोभिः सम्पादितं भक्तिसन्तानं गर्भगृहादिषु पुष्प-
पटलविन्याससन्तानं यस्यां सा सपर्या इति । सुरतरुसुमनसां मकरन्दस्य सुधारूप-
त्वात् सुधासौरभेत्युक्तम् । अत्र दिव्याक्कृतिवेषविरचनेन सुरतरुसुमनोभिर्भक्तिवि-
न्यासेन च दिव्यजनसम्पातसूचनम् । अत्र दूरीकृतेति कल्पितेति सम्पादितति
पूजकव्यापारस्य गौरवकथनेन तद्विषयः कौशलनिमित्तो बहुमानातिशयः प्रकाश्यते ॥
-
अथ प्रवेश के मेनकोक्तप्रकारेण संवरणानुरागविवशायाः स्वयमेव तपनवनं
प्राप्य साध्यसिद्धये कृतवामनसपर्यायाः स्फटिकमण्डपस्थायाः “सूचयति दिव्यजन-
सम्पातम्” इत्यनेन सूचिताया नायिकायाः प्रवेशः प्रतिपाद्यते । प्रविष्टा सा समु-
चितकान्तविषयरतिसद्धीचीनरणरणिकानिश्वास वेपथुम्वेदचिन्तानुबन्धरोमाञ्चवैवर्ण्या-
श्रुपरिश्रमसंवलिता अवसरलामेन कान्तसङ्कल्पसमागमोत्सुका निरूपयति - अहं
खल्वित्यादि । अहं खळु कथमपि संस्थाप्यात्मानम् अनुष्ठितमधुमथनपूजा आग-
तास्मि । अम् अनन्यसहाया । खल्विति विचारद्योतकः । विमर्शे निरवद्यमिदमा-
-<noinclude></noinclude>
69ttzrjbkbcowdvhtoi01ycarzxs8ua
342368
342367
2022-08-03T07:08:40Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
राजा - अत्र तावदनिर्वाणमाणिक्यदीपमालादूरीकृतगर्भगृहान्ध-
कारा जाम्बूनदाकल्पकल्पितदिव्याकृतिवेषविशेषा सुधा
सौरभसुभगसुरतरुसुमनः सम्पादितभक्तिसन्ताना सेयं स-
पर्या सूचयति दिव्यजनसम्पातम् ।
(ततः प्रविशत्युपविष्टा कामयमानावस्था नायिका)
नायिका – (क) (दीर्घं निश्वस्य) अहं खु मणोरहसिद्धिसम्पादणत्थं
(क) अहं खलु मनोरथसिद्धिसम्पादनार्थं कथमपि संस्थाप्यात्मानमनुष्ठितमधुमथन-
अत्र तावदित्यादि । अत्र सेयं सपर्या दिव्यजनसम्पातं सूचयति । सेयमिति यादृशी
पूर्वं निर्मिता तादृश्येवेदानीमित्यनेन सपर्याविधानस्यासन्नकालत्वम्, अत एव शोभा-
प्रकर्षश्च प्रतिपाद्यते । सैंवेयं, न कालात्ययेन म्लानिः । एवम्भूता दिव्यजनसम्पातं
सूचयति दिव्यजनस्य अर्थादर्चकस्य सम्प्राप्तिं सूचयति । सपर्येति तत्साध-
नानि निर्दिश्यन्ते । तत्प्रकारमाह -- अनिर्वाणत्यादि । अनिर्वाणाभिः नित्योज्ज्व
लाभिः माणिक्यमयीभिः दीपमालाभिः दूरीकृतो गर्भगृहान्धकारो यस्याम् । जाम्बू-
नदमयैराकल्पैः कल्पितो दिव्याकृतियोग्यो वेषविशेषो यस्याम् । तथा सुधा-
सौरभेण सुभगाभिः सुरतरुसुमनोभिः सम्पादितं भक्तिसन्तानं गर्भगृहादिषु पुष्प-
पटलविन्याससन्तानं यस्यां सा सपर्या इति । सुरतरुसुमनसां मकरन्दस्य सुधारूप-
त्वात् सुधासौरभेत्युक्तम् । अत्र दिव्याकृतिवेषविरचनेन सुरतरुसुमनोभिर्भक्तिवि-
न्यासेन च दिव्यजनसम्पातसूचनम् । अत्र दूरीकृतेति कल्पितेति सम्पादितेति
पूजकव्यापारस्य गौरवकथनेन तद्विषयः कौशलनिमित्तो बहुमानातिशयः प्रकाश्यते ॥
-
अथ प्रवेशके मेनकोक्तप्रकारेण संवरणानुरागविवशायाः स्वयमेव तपनवनं
प्राप्य साध्यसिद्धये कृतवामनसपर्यायाः स्फटिकमण्डपस्थायाः “सूचयति दिव्यजन-
सम्पातम्” इत्यनेन सूचिताया नायिकायाः प्रवेशः प्रतिपाद्यते । प्रविष्टा सा समु-
चितकान्तविषयरतिसद्धीचीनरणरणिकानिश्वास वेपथुस्वेदचिन्तानुबन्धरोमाञ्चवैवर्ण्या-
श्रुपरिश्रमसंवलिता अवसरलाभेन कान्तसङ्कल्पसमागमोत्सुका निरूपयति - अहं
खल्वित्यादि । अहं खलु कथमपि संस्थाप्यात्मानम् अनुष्ठितमधुमथनपूजा आग-
तास्मि । अहम् अनन्यसहाया । खल्विति विचारद्योतकः । विमर्शे निरवद्यमिदमा-
-<noinclude></noinclude>
18arr5z7yb62d5z32uazh19tjmqq5in
पृष्ठम्:तपतीसंवरणम्.djvu/७७
104
125661
342369
2022-08-03T07:09:05Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
कई वि सण्ठविअ अत्ताणं अणुट्ठिअमहुमहणपूजा आ
अदति । ता सहीजणेण वि असङ्किण्णे एत्थ विवित्ते तेण
जगणं सह अणिवारिअप्पसहि सह सङ्गमिस्सं |
(ध्यानतिमिता तिष्ठति)
पूजागतास्मि । तत् सखीजनेनाप्यसङ्कीर्णेऽत्र विविक्ते तेन जनेन सहानि-
चारितप्रसैरैः सङ्कल्पैः सङ्गस्ये ।
चरामि । अनन्यसाध्यायामवस्थायामहमेकैव प्रवृत्ता इति वा । मनोरथसिद्धिस
म्पादनार्थं सकलमनोरथसाम्राज्यमुद्वहतो जनिफलदायिनः, अत्रैव सकलमनो-
स्थान्तर्भाव इति विशेषकथने * (निमित्तत्वं ?) भवेदिति मनोरथस्येत्येव
वक्तव्ये तस्य सिद्धिर्लाभः तस्य सम्पादनार्थं भगवत्प्रसादेन कर्त्रा सम्पादयितुम्,
अनेनानन्यलभ्यत्वं पूर्वं तत्प्रसादेन स्वजन्मसिद्धेस्तल्लभ्यत्वं च प्रकाश्यते । आ-
त्मानं मनः । ऋथमपि मनोरथदयितनिलीनं पूजारम्भे वारंवारमाकृष्यमाणमप्य-
विधेयं तत्रैव धावत् फलकाट्यां प्रसार्य भक्त्या निरुध्य बलबत् कथमपि वशी-
कृत्य | अनुष्ठितमधुमथनपूजा आगतास्मि । आत्मसंस्थापनस्य पूर्वकालत्वेन पूजा-
नुष्ठानत्यालङ्करणादिरूपत्य वैवश्यकृतमचारुत्वं निरस्तम् । अत्र मनोरथसिद्धीत्य-
लाभेन खेदः, अनुष्ठितेति भक्तिः, आगतेत्यनेन कृतार्थता प्रकाश्यते । तत् कृतदि-
नकृत्यतया अनन्यशरणत्वाच्च । अत्र भोगयोग्ये स्थले वर्तमाना, यतो विविक्ते वि
जने । तत्प्रकर्षमाह् – सखीजनेनापीति । क्षणमप्यरहितेन विकारपरिज्ञाननिपुणेना-
लङ्घनीयवचनप्रचारेण | असकी असम्मिलिते । अनेन निरर्गलप्रवृत्तेरवैषम्येण
देशस्य साध्यानुगुणत्वं प्रकाश्यते । तेन भुवनप्रसिद्धेनानुभूतरूपचातुर्येण तदा
तदा प्रस्तुतेन च सङ्गंस्ये । सङ्कल्पैः, सङ्कल्पो मनोवृत्तिः । तत्र करचरणादि-
रूपरामणीयकस्य मधुरालापस्याङ्गरागादिसौरभ्यस्याश्लेषपरिचुम्बनस्पर्शरसास्वादस्य
प्रतिनियतस्यान्योन्यसंबलितस्य च सङ्कल्पाविषयस्य बहुत्वात् सङ्कल्पैरित्युक्तम् ।
सङ्कल्पस्यान्यसङ्गमा विशेषमाह - अनिवारितप्रसरैः । सङ्कल्पस्य मनोमात्र-
साध्यत्वात् तस्य स्वयमेव प्रवृत्तत्वात् सङ्कल्पप्रसरो यथाबोधं प्रवर्तकेनापि स्व-
जनेन कान्तेन लज्जया वा न निवार्यते । अत्र साक्षात्समागमाभावेन खेदः तद-
२. ' हि अणुभविस्सं ' इति घ. पाठः.
*' नियामतत्वम्' इति वा 'नियतत्वम्' इति वा भवेत्.
१. “ण अ' इति ख-ग. पाठः.<noinclude></noinclude>
2nbwum8yqli1fu1c0x8thsn343um68f
342374
342369
2022-08-03T07:21:02Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
कई वि सण्ठविअ अत्ताणं अणुट्ठिअमहुमहणपूजा आ
अदह्मि । ता सहीजणेण वि असङ्किण्णे एत्थ विवित्ते तेण
जणेणं सह अणिवारिअप्पसरेहि सह सङ्कप्पेहि सङ्गमिस्सं |
(ध्यानतिमिता तिष्ठति)
पूजागतास्मि । तत् सखीजनेनाप्यसङ्कीर्णेऽत्र विविक्ते तेन जनेन सहानि-
चारितप्रसैरैः सङ्कल्पैः सङ्गंस्ये ।
चरामि । अनन्यसाध्यायामवस्थायामहमेकैव प्रवृत्ता इति वा । मनोरथसिद्धिस
म्पादनार्थं सकलमनोरथसाम्राज्यमुद्वहतो जनिफलदायिनः, अत्रैव सकलमनो-
स्थान्तर्भाव इति विशेषकथने * (निमित्तत्वं ?) भवेदिति मनोरथस्येत्येव
वक्तव्ये तस्य सिद्धिर्लाभः तस्य सम्पादनार्थं भगवत्प्रसादेन कर्त्रा सम्पादयितुम्,
अनेनानन्यलभ्यत्वं पूर्वं तत्प्रसादेन स्वजन्मसिद्धेस्तल्लभ्यत्वं च प्रकाश्यते । आ-
त्मानं मनः । ऋथमपि मनोरथदयितनिलीनं पूजारम्भे वारंवारमाकृष्यमाणमप्य-
विधेयं तत्रैव धावत् फलकाट्यां प्रसार्य भक्त्या निरुध्य बलबत् कथमपि वशी-
कृत्य | अनुष्ठितमधुमथनपूजा आगतास्मि । आत्मसंस्थापनस्य पूर्वकालत्वेन पूजा-
नुष्ठानत्यालङ्करणादिरूपत्य वैवश्यकृतमचारुत्वं निरस्तम् । अत्र मनोरथसिद्धीत्य-
लाभेन खेदः, अनुष्ठितेति भक्तिः, आगतेत्यनेन कृतार्थता प्रकाश्यते । तत् कृतदि-
नकृत्यतया अनन्यशरणत्वाच्च । अत्र भोगयोग्ये स्थले वर्तमाना, यतो विविक्ते वि
जने । तत्प्रकर्षमाह् – सखीजनेनापीति । क्षणमप्यरहितेन विकारपरिज्ञाननिपुणेना-
लङ्घनीयवचनप्रचारेण | असङ्कीर्णे असम्मिलिते । अनेन निरर्गलप्रवृत्तेरवैषम्येण
देशस्य साध्यानुगुणत्वं प्रकाश्यते । तेन भुवनप्रसिद्धेनानुभूतरूपचातुर्येण तदा
तदा प्रस्तुतेन च सङ्गंस्ये । सङ्कल्पैः, सङ्कल्पो मनोवृत्तिः । तत्र करचरणादि-
रूपरामणीयकस्य मधुरालापस्याङ्गरागादिसौरभ्यस्याश्लेषपरिचुम्बनस्पर्शरसास्वादस्य
प्रतिनियतस्यान्योन्यसंवलितस्य च सङ्कल्पाविषयस्य बहुत्वात् सङ्कल्पैरित्युक्तम् ।
सङ्कल्पस्यान्यसङ्गमा विशेषमाह - अनिवारितप्रसरैः । सङ्कल्पस्य मनोमात्र-
साध्यत्वात् तस्य स्वयमेव प्रवृत्तत्वात् सङ्कल्पप्रसरो यथाबोधं प्रवर्तकेनापि स्व-
जनेन कान्तेन लज्जया वा न निवार्यते । अत्र साक्षात्समागमाभावेन खेदः तद-
२. ' हि अणुभविस्सं ' इति घ. पाठः.
*' नियामतत्वम्' इति वा 'नियतत्वम्' इति वा भवेत्.
१. “ण अ' इति ख-ग. पाठः.<noinclude></noinclude>
bivd0r7steba0gmzo0oiw6iyuyvuzx7
पृष्ठम्:तपतीसंवरणम्.djvu/७८
104
125662
342376
2022-08-03T07:22:09Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
(ततः प्रविशैति रम्भा मेनका च )
रम्भो —- (क) सहि ! कहिं णु खु पिअसही तवदी ।
६४
मेनका -- (ख) करदळोदअतीरगए फळिहमण्डवे तिस्से हिअअं
अहिरमदि । तहिं ताए होदव्वें ।
रम्भ ---(ग) ता तहिं एव्व गच्छों ।
मेनका --- (घ) एसा किं पि चिन्तअन्ती अपरिप्फन्दं चिट्ठइ किं
णु खुएदं ।
७
(क) साख ! क्व नु खलु प्रियसखी तपती ।
(ख) करतल.देकर्तारिगते स्फटिकमण्डपे तस्या हृदयमभिरमते । तत्र तया भ-
वितव्यम् ।
(ग) तत् तत्रैव गच्छावः ।
(घ) एषा किमपि चिन्तयन्त्यपरिस्पन्दं तिष्ठति । किं नु खल्वेतत् ।
लाभेऽपि सङ्कल्पसौकर्यादभिरुचिश्च प्रकाश्यते । एवं परिकल्पितस्यानुभवेन स्तैमि.
त्येन स्थितिरुक्ता ॥
अथ तां साहसान्निवारयितुं समाश्वासयितुं च सखी प्रवेशः प्रतिपाद्यते
पूवै द्वयोः संव्यवहारे “अद्य मामप्यनालप्य तपनवनं गता । तत् तपनवनमेव
गत्वा प्रियसखीमाश्वासयाव" इति संवादशेषतया द्वयोस्तत्रागमनम् । तत्र चिर-
कालागतत्वेन तत्कालावस्थयासिद्धत्वाद् रम्भायाः प्रश्नः – सखि ! क्व नु खलु
प्रियसखी तपती । वर्त्तते इति शेषः । तपनवन इत्येव र्पूवमुक्तम्, अत्रावामागते,
अत्र कस्मिन् प्रदेश इति ब्रूहि । प्रियसखीत्यनेन चिरकालागताया दर्शनौत्सुक्यं
प्रतिपाद्यते ॥
-
-
तस्योत्तरमाह – करतलोदकेति । इदानीं कुत्र वर्तत इति मया न
ज्ञातम् । नित्यं करतलोदकतीरगते स्फटिकमण्डपे तस्या अभिरुचिर्दृश्यते । तदि-
दानीमपि तत्र स्थितिः सम्भाव्यते ॥
तत् तत्रैव गच्छाव इति दर्शनत्वरया रम्भाया उक्तिः ॥
अथ ध्यानस्तिमितामवस्थितां तां वीक्ष्य मेनका शङ्कते - एषा प्रियसखी
-
'१. 'ति मेनका रम्भा च' इति घ. पाठः. २. ' म्भा क ' इति घ. पाठः. ३. 'व्व ता'
इति घ. पाठ:. ४. ‘म्भा तेण हि त' इति ख. पाठ:.
५. 'ह्म । (परिक्रम्या-
वलोक्य) रम्भा -ए' इति घ. पाठ:. ६. 'हु' इति ख-ग. पाठः ७. 'दं | मेनका-
अ' इति घ, पाठः,<noinclude></noinclude>
rwwg3biry51vh46zl0njccn66rqtjys
342379
342376
2022-08-03T07:25:06Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
(ततः प्रविशति रम्भा मेनका च )
रम्भो —- (क) सहि ! कहिं णु खु पिअसही तवदी ।
६४
मेनका -- (ख) करदळोदअतीरगए फळिहमण्डवे तिस्से हिअअं
अहिरमदि । तहिं ताए होदव्वें ।
रम्भा ---(ग) ता तर्हिं एव्व गच्छह्म ।
मेनका --- (घ) एसा किं पि चिन्तअन्ती अपरिप्फन्दं चिट्ठइ किं
णु खु एदं ।
७
(क) सखि ! क्व नु खलु प्रियसखी तपती ।
(ख) करतल.देकर्तारिगते स्फटिकमण्डपे तस्या हृदयमभिरमते । तत्र तया भ-
वितव्यम् ।
(ग) तत् तत्रैव गच्छावः ।
(घ) एषा किमपि चिन्तयन्त्यपरिस्पन्दं तिष्ठति । किं नु खल्वेतत् ।
लाभेऽपि सङ्कल्पसौकर्यादभिरुचिश्च प्रकाश्यते । एवं परिकल्पितस्यानुभवेन स्तैमि.
त्येन स्थितिरुक्ता ॥
अथ तां साहसान्निवारयितुं समाश्वासयितुं च सखी प्रवेशः प्रतिपाद्यते
पूवै द्वयोः संव्यवहारे “अद्य मामप्यनालप्य तपनवनं गता । तत् तपनवनमेव
गत्वा प्रियसखीमाश्वासयाव" इति संवादशेषतया द्वयोस्तत्रागमनम् । तत्र चिर-
कालागतत्वेन तत्कालावस्थयासिद्धत्वाद् रम्भायाः प्रश्नः – सखि ! क्व नु खलु
प्रियसखी तपती । वर्त्तते इति शेषः । तपनवन इत्येव र्पूवमुक्तम्, अत्रावामागते,
अत्र कस्मिन् प्रदेश इति ब्रूहि । प्रियसखीत्यनेन चिरकालागताया दर्शनौत्सुक्यं
प्रतिपाद्यते ॥
-
-
तस्योत्तरमाह – करतलोदकेति । इदानीं कुत्र वर्तत इति मया न
ज्ञातम् । नित्यं करतलोदकतीरगते स्फटिकमण्डपे तस्या अभिरुचिर्दृश्यते । तदि-
दानीमपि तत्र स्थितिः सम्भाव्यते ॥
तत् तत्रैव गच्छाव इति दर्शनत्वरया रम्भाया उक्तिः ॥
अथ ध्यानस्तिमितामवस्थितां तां वीक्ष्य मेनका शङ्कते - एषा प्रियसखी
-
'१. 'ति मेनका रम्भा च' इति घ. पाठः. २. ' म्भा क ' इति घ. पाठः. ३. 'व्व ता'
इति घ. पाठ:. ४. ‘म्भा तेण हि त' इति ख. पाठ:.
५. 'ह्म । (परिक्रम्या-
वलोक्य) रम्भा -ए' इति घ. पाठ:. ६. 'हु' इति ख-ग. पाठः ७. 'दं | मेनका-
अ' इति घ, पाठः,<noinclude></noinclude>
0ngoed8g6jm5nt6hdtta84yf75pvmqn
पृष्ठम्:तपतीसंवरणम्.djvu/७९
104
125663
342380
2022-08-03T07:25:29Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः।
रम्भा --- (क) अम्मो अपुव्वा इअ सहीए दसा । ता इह एव्व ठिदा-
ओ एदाए ववसाअं जाणिअ पुणो अत्ताणं पआसा ।
(भित्त्यन्तरिते स्थिते )
(प्रविश्यापटाक्षेपेण विदूषकः )
विदूषकः - (ख) भो वअस्स! अच्छेरमच्छेरं । दिट्ठो मए विह्म-
अणिज्जसण्णिवेसाए सरसीए तीरगओ घणपडलेहि घ
णीभूदो जळैरासी । अण्णं च तरिंस जळे भअवदीए ळच्छी-
(क) अम्मो अपूर्वेयं सख्या दशा । तदिहैव स्थिते एतस्या व्यवसायं ज्ञात्वा पुन-
रात्मानं प्रकाशयावः ।
(ख) भो वयस्य ! आश्चर्यमाश्चर्यम् | दृष्टो मया विस्मयनीयसान्निवेशायाः सरस्या-
किमपि चिन्तयन्त्यपरिस्पन्दं तिष्ठति देहस्य किञ्चिञ्चलनमपि न ज्ञायते । अत-
श्चिन्तनीये वस्तुनि तात्पर्ये कल्प्यते । किमिति न ज्ञायते किन्नु खल्वेतत् किन्नि-
मित्तमिति निमित्तविषया शङ्का ॥
अथ तादृशीं तां चिरेणावलोक्य रम्भा सविषादमाह - अम्मो इति ।
अम्मो इति विषादद्योतकम् । सख्या इयं दशा अपूर्वा अदृष्टपूर्वा शरीरशोषवैव-
र्यादिरूपा । तद् झटिति न समीपे गन्तव्यम् । किमियं चिन्तयति कोऽस्य परि-
णामः । एकाकिनी विरहविवशा चिन्तापरा किं करिष्यतीत्यध्यवसायं ज्ञात्वा
आत्मानं प्रकाशयावः । अन्यथा झटित्यावां दृष्ट्वा अभिप्रायमाच्छादयेदेव। तद-
ध्यवसायनिश्चयावध्यत्रैव तिष्ठाव इति ॥
अथ नायिकादशर्नसङ्घटनाय विदूषकस्य हास्यभ्रमः प्रतिपाद्यते । अपटा-
क्षेपेणेत्यनन सम्भ्रमः प्रकाशितः । तन्निमित्तमाह -- भो वयस्येत्यादि । आश्चर्य-
माश्चर्ये, वर्त्तत इति शेषः । इतः परमन्यदाश्चर्य नेति द्विरुक्तिः, तदाह — दृष्ट इति ।
आश्चर्य वस्तु मयैकेनानुभूतमित्यत्र सुहृद्वञ्चनदोषो भवेदिति सम्भ्रमः क्रियते ।
मया विस्मयनीयसन्निवेशायाः सरस्यास्तीरगतो जलराशिदृष्टः जलस्योर्ध्वसञ्चयो
दृष्टः । सरसी तावद् विस्मयनीयसन्निवेशा । अतोऽप्यन्यस्या आधिक्यम् इत्यनूद्य
कथितम् । त्वया सावधानं न निरीक्षितमिति भवदपलापशङ्कया यथावस्तु निरीक्ष्य
१. 'अं पिअस' इति ग. पाठः. २. 'ततः प्रविशत्यप' इति क-घ. पाठः.
अ' इति घ. पाठः.
३. 'ळसेको<noinclude></noinclude>
cg206vxlnimwfni1lvjixnqx10v9b58
342383
342380
2022-08-03T07:28:46Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः।
रम्भा --- (क) अम्मो अपुव्वा इअ सहीए दसा । ता इह एव्व ठिदा-
ओ एदाए ववसाअं जाणिअ पुणो अत्ताणं पआसह्य ।
(भित्त्यन्तरिते स्थिते )
(प्रविश्यापटाक्षेपेण विदूषकः )
विदूषकः - (ख) भो वअस्स! अच्छेरमच्छेरं । दिट्ठो मए विह्म-
अणिज्जसण्णिवेसाए सरसीए तीरगओ घणपडलेहि घ
णीभूदो जळरासी । अण्णं च तरिंस जळे भअवदीए ळच्छी-
(क) अम्मो अपूर्वेयं सख्या दशा । तदिहैव स्थिते एतस्या व्यवसायं ज्ञात्वा पुन-
रात्मानं प्रकाशयावः ।
(ख) भो वयस्य ! आश्चर्यमाश्चर्यम् | दृष्टो मया विस्मयनीयसान्निवेशायाः सरस्या-
किमपि चिन्तयन्त्यपरिस्पन्दं तिष्ठति देहस्य किञ्चिञ्चलनमपि न ज्ञायते । अत-
श्चिन्तनीये वस्तुनि तात्पर्ये कल्प्यते । किमिति न ज्ञायते किन्नु खल्वेतत् किन्नि-
मित्तमिति निमित्तविषया शङ्का ॥
अथ तादृशीं तां चिरेणावलोक्य रम्भा सविषादमाह - अम्मो इति ।
अम्मो इति विषादद्योतकम् । सख्या इयं दशा अपूर्वा अदृष्टपूर्वा शरीरशोषवैव-
र्ण्यादिरूपा । तद् झटिति न समीपे गन्तव्यम् । किमियं चिन्तयति कोऽस्य परि-
णामः । एकाकिनी विरहविवशा चिन्तापरा किं करिष्यतीत्यध्यवसायं ज्ञात्वा
आत्मानं प्रकाशयावः । अन्यथा झटित्यावां दृष्ट्वा अभिप्रायमाच्छादयेदेव। तद-
ध्यवसायनिश्चयावध्यत्रैव तिष्ठाव इति ॥
अथ नायिकादशर्नसङ्घटनाय विदूषकस्य हास्यभ्रमः प्रतिपाद्यते । अपटा-
क्षेपेणेत्यनेन सम्भ्रमः प्रकाशितः । तन्निमित्तमाह -- भो वयस्येत्यादि । आश्चर्य-
माश्चर्ये, वर्त्तत इति शेषः । इतः परमन्यदाश्चर्य नेति द्विरुक्तिः, तदाह — दृष्ट इति ।
आश्चर्य वस्तु मयैकेनानुभूतमित्यत्र सुहृद्वञ्चनदोषो भवेदिति सम्भ्रमः क्रियते ।
मया विस्मयनीयसन्निवेशायाः सरस्यास्तीरगतो जलराशिर्दृष्टः जलस्योर्ध्वसञ्चयो
दृष्टः । सरसी तावद् विस्मयनीयसन्निवेशा । अतोऽप्यन्यस्या आधिक्यम् इत्यनूद्य
कथितम् । त्वया सावधानं न निरीक्षितमिति भवदपलापशङ्कया यथावस्तु निरीक्ष्य
१. 'अं पिअस' इति ग. पाठः. २. 'ततः प्रविशत्यप' इति क-घ. पाठः.
अ' इति घ. पाठः.
३. 'ळसेको<noinclude></noinclude>
rnb9mfha28uh959fy0koc4rysm7b3hx
पृष्ठम्:तपतीसंवरणम्.djvu/८०
104
125664
342386
2022-08-03T07:38:26Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
ए आइदी आळिहिदा । ता तुरिअं ओळोएंदु अत्तभवं ।
राजा - मूर्ख! निम्नोपसर्पणि वाशीण, तेषां कथमूर्ध्वगमनं स्थि-
रीभावो वा । कथं वा तेष्वालेख्यानि लिख्यन्ते ।
विदूषकः - (क) करैदळगए आमळए किं दुव्विवादेण। पैञ्चक्ख-
प्पमाणेण एव्व अहं साहेमि ( राजानमाकर्षति )
स्तीरे घनपटलैर्घनीभूतो जलराशिः । अन्यच्च तस्मिन् जले भगवत्या लक्ष्म्या
आकृतिरालिखिता । तत् त्वरितमवलोकयत्वत्रभवान् ।
(क) करतलगत आमलके किं दुर्विवादेन । प्रत्यक्षप्रमाणेनैवाहं साधयामि ।
मया कथ्यते । सरस्यास्तीरगतः न तु सरसीं प्रविष्टः । अन्यमपि विशेषं कथ-
यामि । घनपटलैः घनैः स्थिरैः निजखण्डैः शिलाखण्डैरिवोपर्युपरि दृढसंश्लेषं न्यस्तै-
र्घनीभूतः समन्तादुपर्युपरि स्थितानां जलपटलानां विन्यासेनाविज्ञातावयवभेदम्
एकघनीभूतः, एवंभूतो जलस्योर्ध्वसञ्चयो दृष्टः । इतोऽप्यधिकं कथयामि ।
अन्यच्च तस्मिन् जले घनीभूते भगवत्या लक्ष्म्या आकृतिरालिखिता । लक्ष्म्या
आकृतिरेवैवं भवितुं योग्येति मया तथोक्तम् । तत् त्वरितमवलोकयतु भवान् ।
भवानिति भवदवलोकनस्यैव कार्यकरत्वम् । मम सर्वत्र घटकत्वमेव ||
एवं तस्य भ्रममाक्षिपति – मूर्खेत्यादि । अहो तव मौर्ख्यमुत्तरोत्तर प्रसरति ।
वारीणि निम्नोपसर्पीणि। निम्नमनुसरति सलिलमिति हि प्रसिद्धिः । निम्नोपसर्पणमे-
षां स्वभावः कथमन्यथा भवेत् । अत ऊर्ध्वगमनकथनं भ्रमगतम् । स्थिरीभावोऽप्या-
र्द्रस्वभावानां न घटते । तादृशेषु कथमालेख्यसम्पादनमिति सर्वस्य भ्रमरूपत्वम् ॥
मया यथादृष्टमेव कथितं सर्वे, भ्रम इति भवतः सिद्धान्तः । तत्रावयोर्दु-
र्विवादेन कालक्षेपोऽभवत् । अहं प्रत्यक्षेणैव साधयामि । तदसाध्ये हि प्रमाणान्त-
रापेक्षा । तद्दर्शनेन सिद्धान्तसमाधानं करोमीत्याकर्षणम् । अत्र सुनिमित्तात् प्रभृ-
त्यभ्युदयहेतोर्नायिकासङ्गमस्यानुकूलमवस्थान्तरं तत्र तत्र निर्यत्नं घटत इतीदानी-
मपि तद्भ्रमद्वारा दर्शनस्य सङ्घटनम् । तत्प्रकाशनाय दैवानुकूल्येन पौरुषप्रका-
शनार्थं राजानमाकर्षतीति तस्य सङ्घटनोद्यमः प्रकाशितः ॥
१. 'वे' इति ख. पाठ: 'अ' इति क्र. पाठः, २. 'रग' इति घ. पाठः ३. 'चक्खुप्प'
इति क-ख-ग. पाठ:.<noinclude></noinclude>
0omzaczdfc7j09qys2mx95qj5vp99xn
पृष्ठम्:अद्भुतसागरः.djvu/३६३
104
125665
342389
2022-08-03T09:24:18Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३५२|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>आषाढशुक्ले नियतं विद्युल्लक्षणमद्भुतम् ।
वर्णरूपविकाराँश्च दिशो भागान् शुभाशुभान् ॥
चतुर्थीं पञ्चमीं चैव परीक्षेत प्रयत्नतः ।
अतिवृष्टिमनावृष्टिं भावाभावौ तथैव च ॥
सर्वशस्येषु निष्पत्तिं विद्युतो दर्शयन्ति हि ।
ऐन्द्र्यां चेत् स्फुरते विद्युदैन्द्रश्चापि हि मारुतः ॥
सुभिक्षं क्षेममारोग्यं निवृत्तिं च विनिर्दिशेत् ।
आग्नेय्यां चेदुभौ स्यातां भयं तत्र महद्भवेत् ॥
अनावृष्टिश्च लोकस्य शस्त्राग्निभयमेव च ।
याम्यायां स्फुरते विद्युद्याम्यश्चापि हि मारुतः ॥
विषमां तु सप्तां विन्द्याद्व्याधिमृत्युभयाकुलाम् ।</poem>}}
<small>समा संवत्सरम् ।</small>
{{bold|<poem>कनीयसी त नैऋत्यां तथा वह्नीतिका समा
मध्यमा शस्यसम्पत् स्याद्वारुण्यां व्याधिसंकुला ॥
पतङ्गदंशमशका वायव्यां मध्यशस्यदाः ।
अतिचारिभयं विद्यात् सौम्यायां भूरिसम्पदम् ॥
निवृत्तिः शस्यसम्पत्तिः प्रधानैशावगोचरे ।
प्रतिलोमेषु वातेषु ईतिवाहुल्यमादिशेत् ।
शुभायां स्पन्दमानायामनिष्ठा स्पन्दते यदि ॥
सम्पद्यते महाशस्यं महाँश्च स्यादुपद्रवः ।
अशुभा स्पन्दते पूर्वा यदा पश्चाच्च शोभना ॥
सुवृष्टिमेव तत्राहुर्न च शस्यं समृद्ध्यति ।
यदा च सर्वाः स्पन्दन्ते विषमां वृष्टिमादिशेत् ॥</poem>}}<noinclude></noinclude>
dwy7gq6z9sr07d5gno859jym8pxir45
पृष्ठम्:अद्भुतसागरः.djvu/३६४
104
125666
342397
2022-08-03T09:40:46Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ अत्रानुक्त विशेषशान्तिषु विद्युदुत्पातेषु सावित्रीमव्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या । मयूरचित्रे त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=वाताद्भुतावर्त्तः ।|right=३५३}}</noinclude>अत्रानुक्त विशेषशान्तिषु विद्युदुत्पातेषु सावित्रीमव्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
मयूरचित्रे तु साधारणी शान्तिः कर्त्तव्येत्युक्तम् ।
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्ता शान्तिर्विहिता तां च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः ।
विद्युतामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमाद्बल्लालसेनदेवविरचितेऽद्भुतसागरे विद्युदद्भुतावर्त्तः ।
अथ वाताद्भुतावर्त्तः ।
तत्र शुभसूचकवातलक्षणमाह पराशरः ।
इह खल वायवोऽष्टासु दिक्षु भवन्ति तेषां सुरभिरनुकूलो मृदुः
सम इति सर्वदा शस्यते ।
मत्स्यपुराणे |
अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ।
अथाशुभसूचकवातलक्षणं मत्स्यपुराणे |
वायुः सशर्करो रूक्षः सर्वविघ्नसमन्वितः ।
प्रतिलोमस्तथाऽतीव विज्ञेयो भयकृदृद्दिज ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षानिमित्तम् ।
"विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति " * ।
, **
तथा ।
“वृक्षानुन्मूल्य वान्त्युग्रा वाताः शर्करकर्षिणः” ।
मौशले वृष्णिक्षयनिमित्तम् ।
*
३ अ. ११ श्लो ।
+ भीष्मपर्वणि ३ अ. ३१ श्लो । तत्र वृक्षानुन्मूल्येत्यत्र वृक्षानुन्मध्येति पाठः ।
४५<noinclude></noinclude>
0dmo0dexze9hfehdbzk0gwzbygbrc3r
342401
342397
2022-08-03T10:41:20Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=वाताद्भुतावर्त्तः ।|right=३५३}}</noinclude>अत्रानुक्तविशेषशान्तिषु विद्युदुत्पातेषु सावित्रीमणकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
<small>मयूरचित्रे तु साधारणी शान्तिः कर्त्तव्येत्युक्तम् ।
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्ता शान्तिर्विहिता तां व वृष्ट्यद्भुतावर्त्ते
लिखिष्यामः ।
विद्युतामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।</small>
<small>{{center|<poem>इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे विद्युदद्भुतावर्त्तः ।</small>
अथ वाताद्भुतावर्त्तः ।</poem>}}
तत्र शुभसूचकवातलक्षणमाह पराशरः ।
इह खलु वायवोऽष्टासु दिक्षु भवन्ति तेषां सुरभिरनुकूलो मृदुः
सम इति सर्वदा शस्यते ।
मत्स्यपुराणे ।
अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ।
अथाशुभसूचकवातलक्षणं मत्स्यपुराणे ।
वायुः सशर्करो रूक्षः सर्वविघ्नसमन्वितः ।
प्रतिलोमस्तथाऽतीव विज्ञेयो भयकृद्द्द्विज ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति"
तथा ।
“वृक्षानुन्मूल्य वान्त्युग्रा वाताः शर्करकर्षिणः” ।
मौशले वृष्णिक्षयनिमित्तम् ।
*
३ अ. ११ श्लो ।
+ भीष्मपर्वणि ३ अ. ३१ श्लो । तत्र वृक्षानुन्मूल्येत्यत्र वृक्षानुन्मध्येति पाठः ।
४५<noinclude></noinclude>
5szico4sefk3cx8sllvplcrzqjthd2j
342402
342401
2022-08-03T10:47:08Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=वाताद्भुतावर्त्तः ।|right=३५३}}</noinclude>अत्रानुक्तविशेषशान्तिषु विद्युदुत्पातेषु सावित्रीमणकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
<small>मयूरचित्रे तु साधारणी शान्तिः कर्त्तव्येत्युक्तम् ।
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्ता शान्तिर्विहिता तां व वृष्ट्यद्भुतावर्त्ते
लिखिष्यामः ।
विद्युतामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।</small>
<small>{{center|<poem>इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे विद्युदद्भुतावर्त्तः ।</small>
{{bold|अथ वाताद्भुतावर्त्तः ।}}</poem>}}
<small>तत्र शुभसूचकवातलक्षणमाह पराशरः ।</small>
इह खलु वायवोऽष्टासु दिक्षु भवन्ति तेषां सुरभिरनुकूलो मृदुः
सम इति सर्वदा शस्यते ।
<small>मत्स्यपुराणे ।</small>
{{bold|<poem>अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ।</poem>}}
<small>अथाशुभसूचकवातलक्षणं मत्स्यपुराणे ।</small>
{{bold|<poem>वायुः सशर्करो रूक्षः सर्वविघ्नसमन्वितः ।
प्रतिलोमस्तथाऽतीव विज्ञेयो भयकृद्द्द्विज ॥</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>"विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति"* ।</poem>}}
<small>तथा ।</small>
{{bold|<poem>“वृक्षानुन्मूल्य वान्त्युग्रा वाताः शर्करकर्षिणः”+ ।</poem>}}
<small>मौशले वृष्णिक्षयनिमित्तम् ।</small>
*३ अ. ११ श्लो ।
+ भीष्मपर्वणि ३ अ.३१ श्लो । तत्र वृक्षानुन्मूल्येत्यत्र वृक्षानुन्मध्येति पाठः ।
४५<noinclude></noinclude>
k3wlmd0xyrv8lmg4parb7ojuonkwpmg
342403
342402
2022-08-03T10:53:14Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=वाताद्भुतावर्त्तः ।|right=३५३}}</noinclude>अत्रानुक्तविशेषशान्तिषु विद्युदुत्पातेषु सावित्रीमणकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।</br>
<small>मयूरचित्रे तु साधारणी शान्तिः कर्त्तव्येत्युक्तम् ।</br>
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्ता शान्तिर्विहिता तां व वृष्ट्यद्भुतावर्त्ते
लिखिष्यामः ।</br>
विद्युतामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।</small>
<small>{{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बाल्लालसेनदेवविरचितेऽद्भुतसागरे विद्युदद्भुतावर्त्तः ।}}</small>
{{bold|अथ वाताद्भुतावर्त्तः ।}}</poem>}}
<small>तत्र शुभसूचकवातलक्षणमाह पराशरः ।</small>
इह खलु वायवोऽष्टासु दिक्षु भवन्ति तेषां सुरभिरनुकूलो मृदुः
सम इति सर्वदा शस्यते ।
<small>मत्स्यपुराणे ।</small>
{{bold|<poem>अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ।</poem>}}
<small>अथाशुभसूचकवातलक्षणं मत्स्यपुराणे ।</small>
{{bold|<poem>वायुः सशर्करो रूक्षः सर्वविघ्नसमन्वितः ।
प्रतिलोमस्तथाऽतीव विज्ञेयो भयकृद्द्द्विज ॥</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>"विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति"* ।</poem>}}
<small>तथा ।</small>
{{bold|<poem>“वृक्षानुन्मूल्य वान्त्युग्रा वाताः शर्करकर्षिणः”+ ।</poem>}}
<small>मौशले वृष्णिक्षयनिमित्तम् ।</small>
*३ अ. ११ श्लो ।
+ भीष्मपर्वणि ३ अ.३१ श्लो । तत्र वृक्षानुन्मूल्येत्यत्र वृक्षानुन्मध्येति पाठः ।
४५<noinclude></noinclude>
9sn0fpzas4vkcsnhx1j5e35i4zcx070
342404
342403
2022-08-03T10:58:22Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=वाताद्भुतावर्त्तः ।|right=३५३}}</noinclude>अत्रानुक्तविशेषशान्तिषु विद्युदुत्पातेषु सावित्रीमणकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।</br>
<small>मयूरचित्रे तु साधारणी शान्तिः कर्त्तव्येत्युक्तम् ।</br>
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्ता शान्तिर्विहिता तां व वृष्ट्यद्भुतावर्त्ते
लिखिष्यामः ।</br>
विद्युतामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।</small>
<small>{{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बाल्लालसेनदेवविरचितेऽद्भुतसागरे विद्युदद्भुतावर्त्तः ।}}</small>
{{bold|अथ वाताद्भुतावर्त्तः ।}}</poem>}}
<small>तत्र शुभसूचकवातलक्षणमाह पराशरः ।</br> </small>
इह खलु वायवोऽष्टासु दिक्षु भवन्ति तेषां सुरभिरनुकूलो मृदुः
सम इति सर्वदा शस्यते ।</br>
<small>मत्स्यपुराणे ।</small>
{{bold|<poem>अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ।</poem>}}
<small>अथाशुभसूचकवातलक्षणं मत्स्यपुराणे ।</small>
{{bold|<poem>वायुः सशर्करो रूक्षः सर्वविघ्नसमन्वितः ।
प्रतिलोमस्तथाऽतीव विज्ञेयो भयकृद्द्द्विज ॥</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>"विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति"*<ref>* ३ अ. ११ श्लो. ।</ref> ।</poem>}}
<small>तथा ।</small>
{{bold|<poem>“वृक्षानुन्मूल्य वान्त्युग्रा वाताः शर्करकर्षिणः”+<ref>+ भीष्मपर्वणि ३ अ.३१ श्लो । तत्र वृक्षानुन्मूल्येत्यत्र वृक्षानुन्मध्येति पाठः ।</ref> ।</poem>}}
<small>मौशले वृष्णिक्षयनिमित्तम् ।</small>
{{rule}}
* ३ अ. ११ श्लो. ।
+ भीष्मपर्वणि ३ अ.३१ श्लो । तत्र वृक्षानुन्मूल्येत्यत्र वृक्षानुन्मध्येति पाठः ।
४५<noinclude></noinclude>
9t8azrmcm6zh587nj828wkzopcvnmxf
342405
342404
2022-08-03T11:01:36Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=वाताद्भुतावर्त्तः ।|right=३५३}}</noinclude>अत्रानुक्तविशेषशान्तिषु विद्युदुत्पातेषु सावित्रीमणकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।</br>
<small>मयूरचित्रे तु साधारणी शान्तिः कर्त्तव्येत्युक्तम् ।</br>
मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु वृष्टिविकारोक्ता शान्तिर्विहिता तां व वृष्ट्यद्भुतावर्त्ते
लिखिष्यामः ।</br>
विद्युतामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।</small>
<small>{{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बाल्लालसेनदेवविरचितेऽद्भुतसागरे विद्युदद्भुतावर्त्तः ।}}</small>
{{bold|अथ वाताद्भुतावर्त्तः ।}}</poem>}}
<small>तत्र शुभसूचकवातलक्षणमाह पराशरः ।</br> </small>
इह खलु वायवोऽष्टासु दिक्षु भवन्ति तेषां सुरभिरनुकूलो मृदुः
सम इति सर्वदा शस्यते ।</br>
<small>मत्स्यपुराणे ।</small>
{{bold|<poem>अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ।</poem>}}
<small>अथाशुभसूचकवातलक्षणं मत्स्यपुराणे ।</small>
{{bold|<poem>वायुः सशर्करो रूक्षः सर्वविघ्नसमन्वितः ।
प्रतिलोमस्तथाऽतीव विज्ञेयो भयकृद्द्द्विज ॥</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>"विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति"*<ref>* ३ अ. ११ श्लो. ।</ref> ।</poem>}}
<small>तथा ।</small>
{{bold|<poem>“वृक्षानुन्मूल्य वान्त्युग्रा वाताः शर्करकर्षिणः”+<ref>+ भीष्मपर्वणि ३ अ.३१ श्लो । तत्र वृक्षानुन्मूल्येत्यत्र वृक्षानुन्मध्येति पाठः ।</ref> ।</poem>}}
<small>मौशले वृष्णिक्षयनिमित्तम् ।</small>
{{rule}}
४५<noinclude></noinclude>
0pihbgyhp1afrm2qg0pgte67q3z7ngs
पृष्ठम्:अद्भुतसागरः.djvu/३६६
104
125667
342410
2022-08-03T11:25:07Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=वाताद्भुतावर्त्तः ।|right=३५५}}</noinclude><small>भागवते हिरण्यकशिपूत्पत्तौ ।</small>
{{bold|<poem>{{gap}}"ववौ वायुः सुदुःस्पर्श: फूत्कारानीरयन् मुहुः ।
{{gap}}उन्मूलयन् नगपतीन् वात्यानीको रजोद्धतः" * ॥</poem>}}
<small>अथ दिक्फलं गार्गीये ।</small>
{{bold|<poem>{{gap}}पूर्वेऽभ्रजननो वायुरितरोऽभ्रविनाशनः ।
{{gap}}उदग्जनयते वृष्टिं वर्षत्येव च दक्षिणः ॥</poem>}}
<small>उदग्जनयते वृष्टिमिति हिमसमयव्यतिरेकेण ।</br>
पराशरः ।</br> </small>
तत्र पूर्वौ मेघानां संजननः । पश्चिमो विनाशनोऽन्यत्र नभोनभस्ययोः । नित्यं वर्षायोत्तरः । दक्षिणोऽभ्रसंप्लवकरो मन्दवर्षाणि
यच्छत्यपिवाऽन्यवातजं वर्षम्। नैर्ऋतो वायव्यश्चाभ्रवान् महावर्षाय ।
ऐशान्यो मृदुरपि वर्षाय । नानावातसंपातो महावर्षाय । सर्वेषां
चान्यवातंकृतानामभ्राणामुपसृष्टवर्षाणां तत्प्रतिलोमो विनाशाय ।
अनुपसृष्टवर्षाणां तु महावर्षाय। पूर्वश्चन्महाशब्दो नीचैर्वलाहकानामाकर्षो महावर्षायैव स्यात् । यस्यां च दिशि पूतिगन्धिनो निमित्तमागच्छेयुस्तस्यां दिशि शस्त्रकोपजननं विन्द्यात् ।</br>
<small>उद्योगपर्वणि हस्तिनापुरोत्सादनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“प्रामथाद्धस्तिनपुरं वातो दक्षिणपश्चिमः ।
{{gap}}अरुजन् गणशो वृक्षान् परुषोऽशनिनिःस्वनः”* ॥</poem>}}
<small>अत्र समयफलम् । तत्र पराशरः ।</br></small>
ग्रीष्महेमन्तयोश्चेन्नाभिवर्षेद्वर्षाणां सम्पदं कुर्यात् । आधानकाले शर्कराकर्षिणो नीचैः स्वराः खरवपुषश्च शस्यन्ते ।</br>
<small>आदिपर्वणि जतुगृहदाहानन्तरं पाण्डावानां वनप्रवेशे कौरववधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“अप्रकाशा दिशः सर्वा वातैरासन्ननार्त्तवैः” ।</poem>}}
* नेदं श्रीमद्भागवते उतस्थले उपलभ्यते । + ८४ अ. १० श्लो. १५१ अ. ९ श्लो. ।<noinclude></noinclude>
4h9v4yliwcbhyon3mgdyz8xg0r6mabf
342411
342410
2022-08-03T11:27:15Z
Priyanka hegde
7796
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=वाताद्भुतावर्त्तः ।|right=३५५}}</noinclude><small>भागवते हिरण्यकशिपूत्पत्तौ ।</small>
{{bold|<poem>{{gap}}"ववौ वायुः सुदुःस्पर्श: फूत्कारानीरयन् मुहुः ।
{{gap}}उन्मूलयन् नगपतीन् वात्यानीको रजोद्धतः" * ॥</poem>}}
<small>अथ दिक्फलं गार्गीये ।</small>
{{bold|<poem>{{gap}}पूर्वेऽभ्रजननो वायुरितरोऽभ्रविनाशनः ।
{{gap}}उदग्जनयते वृष्टिं वर्षत्येव च दक्षिणः ॥</poem>}}
<small>उदग्जनयते वृष्टिमिति हिमसमयव्यतिरेकेण ।</br>
पराशरः ।</br> </small>
तत्र पूर्वौ मेघानां संजननः । पश्चिमो विनाशनोऽन्यत्र नभोनभस्ययोः । नित्यं वर्षायोत्तरः । दक्षिणोऽभ्रसंप्लवकरो मन्दवर्षाणि
यच्छत्यपिवाऽन्यवातजं वर्षम्। नैर्ऋतो वायव्यश्चाभ्रवान् महावर्षाय ।
ऐशान्यो मृदुरपि वर्षाय । नानावातसंपातो महावर्षाय । सर्वेषां
चान्यवातंकृतानामभ्राणामुपसृष्टवर्षाणां तत्प्रतिलोमो विनाशाय ।
अनुपसृष्टवर्षाणां तु महावर्षाय। पूर्वश्चन्महाशब्दो नीचैर्वलाहकानामाकर्षो महावर्षायैव स्यात् । यस्यां च दिशि पूतिगन्धिनो निमित्तमागच्छेयुस्तस्यां दिशि शस्त्रकोपजननं विन्द्यात् ।</br>
<small>उद्योगपर्वणि हस्तिनापुरोत्सादनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“प्रामथाद्धस्तिनपुरं वातो दक्षिणपश्चिमः ।
{{gap}}अरुजन् गणशो वृक्षान् परुषोऽशनिनिःस्वनः”* ॥</poem>}}
<small>अत्र समयफलम् । तत्र पराशरः ।</br></small>
ग्रीष्महेमन्तयोश्चेन्नाभिवर्षेद्वर्षाणां सम्पदं कुर्यात् । आधानकाले शर्कराकर्षिणो नीचैः स्वराः खरवपुषश्च शस्यन्ते ।</br>
<small>आदिपर्वणि जतुगृहदाहानन्तरं पाण्डावानां वनप्रवेशे कौरववधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“अप्रकाशा दिशः सर्वा वातैरासन्ननार्त्तवैः”<ref>+ ८४ अ. १० श्लो.। १५१ अ. ९ श्लो. ।</ref> ।</poem>}}
{{rule}}
* नेदं श्रीमद्भागवते उतस्थले उपलभ्यते ।<noinclude></noinclude>
pmn6trzsvfw4zw4wg1z3ier02zan73g
342412
342411
2022-08-03T11:30:03Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=वाताद्भुतावर्त्तः ।|right=३५५}}</noinclude><small>भागवते हिरण्यकशिपूत्पत्तौ ।</small>
{{bold|<poem>{{gap}}"ववौ वायुः सुदुःस्पर्श: फूत्कारानीरयन् मुहुः ।
{{gap}}उन्मूलयन् नगपतीन् वात्यानीको रजोद्धतः" *<ref>* नेदं श्रीमद्भागवते उतस्थले उपलभ्यते ।</ref> ॥</poem>}}
<small>अथ दिक्फलं गार्गीये ।</small>
{{bold|<poem>{{gap}}पूर्वेऽभ्रजननो वायुरितरोऽभ्रविनाशनः ।
{{gap}}उदग्जनयते वृष्टिं वर्षत्येव च दक्षिणः ॥</poem>}}
<small>उदग्जनयते वृष्टिमिति हिमसमयव्यतिरेकेण ।</br>
पराशरः ।</br> </small>
तत्र पूर्वौ मेघानां संजननः । पश्चिमो विनाशनोऽन्यत्र नभोनभस्ययोः । नित्यं वर्षायोत्तरः । दक्षिणोऽभ्रसंप्लवकरो मन्दवर्षाणि
यच्छत्यपिवाऽन्यवातजं वर्षम्। नैर्ऋतो वायव्यश्चाभ्रवान् महावर्षाय ।
ऐशान्यो मृदुरपि वर्षाय । नानावातसंपातो महावर्षाय । सर्वेषां
चान्यवातंकृतानामभ्राणामुपसृष्टवर्षाणां तत्प्रतिलोमो विनाशाय ।
अनुपसृष्टवर्षाणां तु महावर्षाय। पूर्वश्चन्महाशब्दो नीचैर्वलाहकानामाकर्षो महावर्षायैव स्यात् । यस्यां च दिशि पूतिगन्धिनो निमित्तमागच्छेयुस्तस्यां दिशि शस्त्रकोपजननं विन्द्यात् ।</br>
<small>उद्योगपर्वणि हस्तिनापुरोत्सादनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“प्रामथाद्धस्तिनपुरं वातो दक्षिणपश्चिमः ।
{{gap}}अरुजन् गणशो वृक्षान् परुषोऽशनिनिःस्वनः”*<ref>* नेदं श्रीमद्भागवते उतस्थले उपलभ्यते ।</ref> ॥</poem>}}
<small>अत्र समयफलम् । तत्र पराशरः ।</br></small>
ग्रीष्महेमन्तयोश्चेन्नाभिवर्षेद्वर्षाणां सम्पदं कुर्यात् । आधानकाले शर्कराकर्षिणो नीचैः स्वराः खरवपुषश्च शस्यन्ते ।</br>
<small>आदिपर्वणि जतुगृहदाहानन्तरं पाण्डावानां वनप्रवेशे कौरववधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“अप्रकाशा दिशः सर्वा वातैरासन्ननार्त्तवैः”<ref>+ ८४ अ. १० श्लो.। १५१ अ. ९ श्लो. ।</ref> ।</poem>}}
{{rule}}<noinclude></noinclude>
804wam0ogi4uaoigdqkam9wqu0c1xkd
पृष्ठम्:अद्भुतसागरः.djvu/३६५
104
125668
342416
2022-08-03T11:57:50Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ "ववुर्वाताः सनिर्घाता रूक्षाः शर्करकर्षिणः”* । भागवते वासुदेवोत्क्रान्तिनिमित्तम् । “वायुर्वाति खरस्पर्शे रजसा विसृजन् नभः"+ । बहुदिनानुबन्धिवात परमेतत् फल... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३५४|center=अद्भुतसागरे|}}</noinclude>"ववुर्वाताः सनिर्घाता रूक्षाः शर्करकर्षिणः”* ।
भागवते वासुदेवोत्क्रान्तिनिमित्तम् ।
“वायुर्वाति खरस्पर्शे रजसा विसृजन् नभः"+ ।
बहुदिनानुबन्धिवात परमेतत् फलगौरवात् ।
तथा च मौशले वृष्णिक्षयनिमित्तम् ।
"उत्पेदिरे महावाता दारुणाश्च दिने दिने” ।
बार्हस्पत्ये तु ।
वाति चाकालजो वायुर्घोरः शर्करकर्षणः ।
पातयन् वृक्षवेश्मादि गर्जयन्निव भीषणम् ॥
सप्ताहमथ वा पक्षमनुबन्ध्नाति दारुणम् ।
ततो यदि न वर्षेत घोरं शस्त्रभयं भवेत् ॥
आदिकाण्डे परशुरामपराजयनिमित्तम् ।
“तयोः समुद्यतोरेव वायुः प्रादुरभून्महान् ।
प्रचण्डः शर्कराकर्षी कम्पयन्निव मेदिनीम् ॥
उत्तरकाण्डे कार्त्तवीर्याद्रावणपराजयनिमित्तम् ।
चण्ड: प्रवाति पवनः सनादः सरजास्तथा ।
सकूर्चो वैकृतारावः संवर्त्तः क्षुभितो घनैः” ॥
घनपर्वणि सौगन्धिकाहरणे भीमपराजयनिमित्तम् ।
“ततो वायुर्महान् शीघ्रो नीचैः शर्करकर्षणः ।
प्रादुरासीत् खरस्पर्शः संग्राममभिचोदयन्” ॥
उत्तरकाण्डे जगदुद्वेजकरावणोत्पत्तौ ।
'.ववुर्वाताः सुदारुणाः" ** |
*
१ अ. २ श्लो. ।+ नेदमुक्तस्थले श्रीमद्भागवते उपलभ्यते । ॐ २ अ ४ श्लो, ।
5 मेवं पद्यद्वयं वाल्मीकीये उक्तस्थले उपलभ्यते ।
१५५ अ २ लो ।
** ९ सगै ३२ श्लो,
।<noinclude></noinclude>
915ixzkjyuuszbyxrx9mnerlg4sj7h3