विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.23
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
रामायणम्/बालकाण्डम्/सर्गः ३५
0
1580
342423
342005
2022-08-03T12:12:21Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३४|सर्गः ३४]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३६|सर्गः ३६]]
| notes =
}}
[[File:Kanda 1 BK-035-Gangothpathi Varnavam.ogg|thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥'''
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥१-३५-१॥
सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥१-३५-२॥
तच्छ्रुत्वा वचनं तस्य कृतपूर्वाह्णिकक्रियः । कृत्वा पौर्वाह्णिकीं क्रियाम् ।
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥१-३५-३॥
अयं शोणः शुभजलोऽगाधः पुलिनमण्डितः ।
कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥१-३५-४॥
एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् ।
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥१-३५-५॥
एवमुक्ता महर्षयो विश्वामित्रेण धीमता ।
पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥१-३५-०६॥
ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा ।
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥१-३५-७॥
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।
बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ॥१-३५-८॥
तस्यास्तीरे तदा सर्वे चक्रुर्वासपरिग्रहम् ।
ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः ॥१-३५-९॥
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।
विविशुर्जाह्नवीतीरे शुभा मुदितमानसाः ॥१-३५-१०॥
विश्वामित्रं महात्मानं परिवार्य समन्ततः ।
विष्ठिताश्च यथान्यायं राघवौ च यथार्हतः ।
संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत् ॥१-३५-११॥
भगवञ्छ्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ।
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥१-३५-१२॥
चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥१-३५-१३॥
शैलेन्द्रो हिमवान् राम धातूनामाकरो महान् ।
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥१-३५-१४॥
या मेरुदुहिता राम तयोर्माता सुमध्यमा ।
नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥१-३५-१५॥
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता ।
उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव ॥१-३५-१६॥
अथ ज्येष्ठां सुराः सर्वे देवकार्यचिकीर्षया ।
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥१-३५-१७॥
ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् ।
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥१-३५-१८॥
प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकांक्षिणः ।
गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥१-३५-१९॥
या चान्या शैलदुहिता कन्याऽसीद् रघुनन्दन ।
उग्रं सुव्रतमास्थाय तपस्तेपे तपोधना ॥१-३५-२०॥
उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् ।
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥१-३५-२१॥
एते ते शैलराजस्य सुते लोकनमस्कृते ।
गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव ॥१-३५-२२॥
एतत् ते सर्वमाख्यातं यथा त्रिपथगामिनी ।
खं गता प्रथमं तात गतिं गतिमतां वर ॥१-३५-२३॥
सैषा सुरनदी रम्या शैलेन्द्रतनया तदा ।
सुरलोकं समारूढा विपापा जलवाहिनी ॥१-३५-२४॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥१-३५॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
c0d3sz460lieke1k0f7znlzunsnbcl9
342475
342423
2022-08-04T06:15:46Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३४|सर्गः ३४]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३६|सर्गः ३६]]
| notes =
}}
[[File:Kanda 1 BK-035-Gangothpathi Varnavam.ogg|thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥'''
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥१-३५-१॥
सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥१-३५-२॥
तच्छ्रुत्वा वचनं तस्य कृतपूर्वाह्णिकक्रियः ।
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥१-३५-३॥
अयं शोणः शुभजलोऽगाधः पुलिनमण्डितः ।
कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥१-३५-४॥
एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् ।
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥१-३५-५॥
एवमुक्ता महर्षयो विश्वामित्रेण धीमता ।
पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥१-३५-०६॥
ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा ।
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥१-३५-७॥
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।
बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ॥१-३५-८॥
तस्यास्तीरे तदा सर्वे चक्रुर्वासपरिग्रहम् ।
ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः ॥१-३५-९॥
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।
विविशुर्जाह्नवीतीरे शुभा मुदितमानसाः ॥१-३५-१०॥
विश्वामित्रं महात्मानं परिवार्य समन्ततः ।
विष्ठिताश्च यथान्यायं राघवौ च यथार्हतः ।
संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत् ॥१-३५-११॥
भगवञ्छ्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ।
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥१-३५-१२॥
चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥१-३५-१३॥
शैलेन्द्रो हिमवान् राम धातूनामाकरो महान् ।
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥१-३५-१४॥
या मेरुदुहिता राम तयोर्माता सुमध्यमा ।
नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥१-३५-१५॥
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता ।
उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव ॥१-३५-१६॥
अथ ज्येष्ठां सुराः सर्वे देवकार्यचिकीर्षया ।
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥१-३५-१७॥
ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् ।
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥१-३५-१८॥
प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकांक्षिणः ।
गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥१-३५-१९॥
या चान्या शैलदुहिता कन्याऽसीद् रघुनन्दन ।
उग्रं सुव्रतमास्थाय तपस्तेपे तपोधना ॥१-३५-२०॥
उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् ।
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥१-३५-२१॥
एते ते शैलराजस्य सुते लोकनमस्कृते ।
गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव ॥१-३५-२२॥
एतत् ते सर्वमाख्यातं यथा त्रिपथगामिनी ।
खं गता प्रथमं तात गतिं गतिमतां वर ॥१-३५-२३॥
सैषा सुरनदी रम्या शैलेन्द्रतनया तदा ।
सुरलोकं समारूढा विपापा जलवाहिनी ॥१-३५-२४॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
myw2v0zvw3lzvbpqfdsrstq8tgee1w1
रामायणम्/बालकाण्डम्/सर्गः ३६
0
1581
342482
312080
2022-08-04T07:12:24Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३५|सर्गः ३५]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३७|सर्गः ३७]]
| notes =
}}
[[File:Kanda 1 BK-036-Uma Mahathyam.ogg|thumb|षट्त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥'''<BR><BR>
उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ ।
प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ॥१-३६-१॥
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया ।
दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ।
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम् ॥१-३६-२॥
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ।
कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा ॥१-३६-३॥
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ।
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ॥१-३६-४॥
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ।
पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः ॥१-३६-५॥
दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे ।
तस्य संक्रीडमानस्य महादेवस्य धीमतः ।
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥१-३६-६॥
न चापि तनयो राम तस्यामासीत् परंतप ।
सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः ॥१-३६-७॥
यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति ।
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥१-३६-८॥
देवदेव महादेव लोकस्यास्य हिते रत ।
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥१-३६-९॥
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।
ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥१-३६-१०॥
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ।
रक्ष सर्वानिमाँल्लोकान् नालोकं कर्तुमर्हसि ॥१-३६-११॥
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।
बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥१-३६-१२॥
धारयिष्याम्यहं तेजस्तेजसैव सहोमया ।
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१-३६-१३॥
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥१-३६-१४॥
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् ।
यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥१-३६-१५॥
एवमुक्तः सुरपतिः प्रमुमोच महाबलः ।
तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥१-३६-१६॥
ततो देवाः पुनरिदमूचुश्चापि हुताशनम् ।
आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥१-३६-१७॥
तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् ।
दिव्यं शरवणं चैव पावकादित्यसंनिभम् ॥१-३६-१८॥
यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः ।
अथोमां च शिवं चैव देवाः सर्षिगणास्तदा ॥१-३६-१९॥
पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा ।
अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥१-३६-२०॥
समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना ।
यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ॥१-३६-२१॥
अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ ।
अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥१-३६-२२॥
एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि ।
अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥१-३६-२३॥
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।
प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती ॥१-३६-२४॥
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा ।
गमनायोपचक्राम दिशं वरुणपालिताम् ॥१-३६-२५॥
स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः ।
हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥१-३६-२६॥
एष ते विस्तरो राम शैलपुत्र्या निवेदितः
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥१-३६-२७॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥'''
उक्त वाक्ये मुनौ तस्मिन् उभौ राघव लक्ष्मणौ ।<BR>
प्रतिनंद्य कथाम् वीरौ ऊचतुः मुनि पुंगवम् ॥१-३६-१॥<BR><BR>
धर्म युक्तम् इदम् ब्रह्मन् कथितम् परमम् त्वया ।<BR>
दुहितुः शैल राजस्य ज्येष्ठाय वक्तुम् अर्हसि ।<BR>
विस्तरम् विस्तरज्ञो असि दिव्य मानुष संभवम् ॥१-३६-२॥<BR><BR>
त्रीन् पथो हेतुना केन पावयेत् लोक पावनी ।<BR>
कथम् गङ्गा त्रिपथगा विश्रुता सरित् उत्तमा ॥१-३६-३॥<BR>
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ।<BR><BR>
तथा ब्रुवति काकुत्स्थे विश्वामित्रः तपोधनः ॥१-३६-४॥<BR>
निखिलेन कथाम् सर्वाम् ऋषि मध्ये न्यवेदयत् ।<BR><BR>
पुरा राम कृत उद्वाहः शिति कण्ठो महा तपाः ॥१-३६-५॥<BR>
दृष्ट्वा च भगवान् देवीम् मैथुनाय उपचक्रमे ।<BR><BR>
तस्य संक्रीडमानस्य महादेवस्य धीमतः ।<BR>
शितिकण्ठस्य देवस्य दिव्यम् वर्ष शतम् गतम् ॥१-३६-६॥<BR>
न च अपि तनयो राम तस्याम् आसीत् परंतप ।<BR><BR>
सर्वे देवाः समुद्युक्ताः पितामह पुरोगमाः ॥१-३६-७॥<BR>
यत् इह उत्पद्यते भूतम् कः तत् प्रतिसहिष्यति ।<BR><BR>
अभिगम्य सुराः सर्वे प्रणिपत्य इदम् अब्रुवन् ॥१-३६-८॥<BR>
देव देव महादेव लोकस्य अस्य हिते रत ।<BR>
सुराणाम् प्रणिपातेन प्रसादम् कर्तुम् अर्हसि ॥१-३६-९॥<BR><BR>
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।<BR>
ब्राह्मेण तपसा युक्तो देव्या सह तपः चर ॥१-३६-१०॥<BR>
त्रैलोक्य हित काम अर्थम् तेजः तेजसि धारय ।<BR>
रक्ष सर्वान् इमान् लोकान् न अलोकम् कर्तुम् अर्हसि ॥१-३६-११॥<BR><BR>
देवतानाम् वचः श्रुत्वा सर्व लोक महेश्वरः ।<BR>
बाढम् इति अब्रवीत् सर्वान् पुनः च इदम् उवाच ह ॥१-३६-१२॥<BR><BR>
धारयिष्यामि अहम् तेजः तेजसि एव सह उमया ।<BR>
त्रिदशाः पृथिवी चैव निर्वाणम् अधिगच्छतु ॥१-३६-१३॥<BR><BR>
यद् इदम् क्षुभितम् स्थानात् मम तेजो हि अनुत्तमम् ।<BR>
धारयिष्यति कः तत् मे ब्रुवन्तु सुर सत्तमाः ॥१-३६-१४॥<BR><BR>
एवम् उक्ताः ततो देवाः प्रत्यूचुर् वृषभ ध्वजम् ।<BR>
यत् तेजः क्षुभितम् हि अद्य तद् धरा धारयिष्यति ॥१-३६-१५॥<BR><BR>
एवम् उक्तः सुर पतिः प्रमुमोच महाबलः ।<BR>
तेजसा पृथिवी येन व्याप्ता स गिरि कानना ॥१-३६-१६॥<BR><BR>
ततो देवाः पुनर् इदम् ऊचुः च अपि हुताशनम् ।<BR>
आविश त्वम् महातेजो रौद्रम् वायु समन्वितः ॥१-३६-१७॥<BR><BR>
तद् अग्निना पुनर् व्याप्तम् संजातम् श्वेत पर्वतम् ।<BR>
दिव्यम् शरवणम् चैव पावक आदित्य संनिभम् ॥१-३६-१८॥<BR>
यत्र जातो महातेजाः कार्तिकेयो अग्नि संभवः ।<BR><BR>
अथ उमाम् च शिवम् चैव देवाः स ऋषि गणाः तदा ॥१-३६-१९॥<BR>
पूजयामासुः अत्यर्थम् सुप्रीत मनसः ततः ।<BR><BR>
अथ शैल सुता राम त्रिदशान् इदम् अब्रवीत् ॥<BR>
समन्युः अशपत् सर्वान् क्रोध संरक्त लोचना ।<BR><BR>
यस्मात् निवारिता च अहम् संगता पुत्र काम्यया ॥१-३६-२०॥<BR>
अपत्यम् स्वेषु दारेषु न उत्पदयितुम् अर्हथ ।<BR><BR>
अद्य प्रभृति युष्माकम् अप्रजाः सन्तु पत्नयः ॥१-३६-२१॥<BR>
एवम् उक्त्वा सुरान् सर्वान् शशाप पृथिवीम् अपि ।<BR><BR>
अवने न एक रूपा त्वम् बहु भार्या भविष्यसि ॥१-३६-२२॥<BR>
न च पुत्र कृताम् प्रीतिम् मत् क्रोध कलुषीकृता ।<BR>
प्राप्स्यसि त्वम् सुदुर्मेधे मम पुत्रम् अनिच्छती ॥१-३६-२३॥<BR><BR>
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिः तदा ।<BR>
गमनाय उपचक्राम दिशम् वरुण पालिताम् ॥१-३६-२४॥<BR><BR>
स गत्वा तप आतिष्ठत् पार्श्वे तस्य उत्तरे गिरेः ।<BR>
हिमवत् प्रभवे शृंगे सह देव्या महेश्वरः ॥१-३६-२५॥<BR><BR>
एष ते विस्तरो राम शैल पुत्र्या निवेदितः ।<BR>
गन्गायाः प्रभवम् चैव शृणु मे सह लक्ष्मण ॥१-३६-२६॥<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥'''<BR><BR>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
nqttmv6cualu2lc2cxjdqmosapj7m9e
342484
342482
2022-08-04T07:17:32Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३५|सर्गः ३५]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३७|सर्गः ३७]]
| notes =
}}
[[File:Kanda 1 BK-036-Uma Mahathyam.ogg|thumb|षट्त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥'''<BR><BR>
उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ ।
प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ॥१-३६-१॥
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया ।
दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ।
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम् ॥१-३६-२॥
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ।
कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा ॥१-३६-३॥
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ।
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ॥१-३६-४॥
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ।
पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः ॥१-३६-५॥
दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे ।
तस्य संक्रीडमानस्य महादेवस्य धीमतः ।
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥१-३६-६॥
न चापि तनयो राम तस्यामासीत् परंतप ।
सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः ॥१-३६-७॥
यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति ।
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥१-३६-८॥
देवदेव महादेव लोकस्यास्य हिते रत ।
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥१-३६-९॥
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।
ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥१-३६-१०॥
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ।
रक्ष सर्वानिमाँल्लोकान् नालोकं कर्तुमर्हसि ॥१-३६-११॥
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।
बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥१-३६-१२॥
धारयिष्याम्यहं तेजस्तेजसैव सहोमया ।
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१-३६-१३॥
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥१-३६-१४॥
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् ।
यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥१-३६-१५॥
एवमुक्तः सुरपतिः प्रमुमोच महाबलः ।
तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥१-३६-१६॥
ततो देवाः पुनरिदमूचुश्चापि हुताशनम् ।
आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥१-३६-१७॥
तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् ।
दिव्यं शरवणं चैव पावकादित्यसंनिभम् ॥१-३६-१८॥
यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः ।
अथोमां च शिवं चैव देवाः सर्षिगणास्तदा ॥१-३६-१९॥
पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा ।
अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥१-३६-२०॥
समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना ।
यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ॥१-३६-२१॥
अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ ।
अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥१-३६-२२॥
एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि ।
अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥१-३६-२३॥
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।
प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती ॥१-३६-२४॥
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा ।
गमनायोपचक्राम दिशं वरुणपालिताम् ॥१-३६-२५॥
स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः ।
हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥१-३६-२६॥
एष ते विस्तरो राम शैलपुत्र्या निवेदितः
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥१-३६-२७॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥'''
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
6u8qfey8ezjvogtpzt0k19dj8a07yz7
342485
342484
2022-08-04T07:18:03Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३५|सर्गः ३५]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३७|सर्गः ३७]]
| notes =
}}
[[File:Kanda 1 BK-036-Uma Mahathyam.ogg|thumb|षट्त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥'''<BR><BR>
<poem>
उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ ।
प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ॥१-३६-१॥
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया ।
दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ।
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम् ॥१-३६-२॥
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ।
कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा ॥१-३६-३॥
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ।
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ॥१-३६-४॥
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ।
पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः ॥१-३६-५॥
दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे ।
तस्य संक्रीडमानस्य महादेवस्य धीमतः ।
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥१-३६-६॥
न चापि तनयो राम तस्यामासीत् परंतप ।
सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः ॥१-३६-७॥
यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति ।
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥१-३६-८॥
देवदेव महादेव लोकस्यास्य हिते रत ।
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥१-३६-९॥
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।
ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥१-३६-१०॥
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ।
रक्ष सर्वानिमाँल्लोकान् नालोकं कर्तुमर्हसि ॥१-३६-११॥
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।
बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥१-३६-१२॥
धारयिष्याम्यहं तेजस्तेजसैव सहोमया ।
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१-३६-१३॥
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥१-३६-१४॥
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् ।
यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥१-३६-१५॥
एवमुक्तः सुरपतिः प्रमुमोच महाबलः ।
तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥१-३६-१६॥
ततो देवाः पुनरिदमूचुश्चापि हुताशनम् ।
आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥१-३६-१७॥
तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् ।
दिव्यं शरवणं चैव पावकादित्यसंनिभम् ॥१-३६-१८॥
यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः ।
अथोमां च शिवं चैव देवाः सर्षिगणास्तदा ॥१-३६-१९॥
पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा ।
अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥१-३६-२०॥
समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना ।
यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ॥१-३६-२१॥
अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ ।
अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥१-३६-२२॥
एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि ।
अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥१-३६-२३॥
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।
प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती ॥१-३६-२४॥
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा ।
गमनायोपचक्राम दिशं वरुणपालिताम् ॥१-३६-२५॥
स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः ।
हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥१-३६-२६॥
एष ते विस्तरो राम शैलपुत्र्या निवेदितः
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥१-३६-२७॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
gr1uj2qsriblfr7g08pf9j97ahsl8h7
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/८९
104
82464
342502
197109
2022-08-04T08:28:41Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center= तृतीयोऽङ्कः । ।|right=७७}}</noinclude>{{block center|<poem>ळाअगिहे दिण्णमुळ्ळिआ काळवसेण मुहुत्तदुब्बळा ॥ १ ॥</poem>}}
{{gap}}'''विदूषकः'''-(क) भो उम्मत्तअ | आणेहि मम मोदअमळ्ळअं । इइमिणा पच्चएण उवज्झअउलं गन्तव्वं ।
{{gap}}'''उन्मत्तकः'''-(ख) मए वि इमिणा पच्चएण जोअणसदं गन्तव्वं ।
{{rule}}
{{gap}}राजगृहे दत्तमूल्या काळवशेन मुहूर्तदुर्बळः ॥
{{gap}}(क) भो उन्मत्तक ! आनय मम मोदकमल्लकम् । अनेन प्रत्ययेनोपाध्यायकुलं गन्तव्यम् ।
{{gap}}(ख) मयाप्यनेन प्रत्ययेन योजनशतं गन्तव्यम् ।
{{rule}}
लङ्करभेदैः गुळचणकनालिकेरादिभिरुपस्कारभेदैः मण्डिताः अळङ्कृताः पूरितोदराः । राजगृहे दत्तमूल्याः राजगृहे मया मूल्यं दत्त्वा गृहीताः, न त्वन्यदीयाक्ष्चोरिताः । कालवशेन कालपरिवासेन मुहूर्तदुर्बलाः क्षणेन नीरसाः विक्ष्लथावयवा
वा । मुहूर्ताधिककालपरिवासमसहमाना इस्याभिप्रायः । मोदकाः मम, प्रीतिं तुप्तिम् । उपदातुम्, उपस्थिता मम करे सन्निहिताः । इति बाह्योऽर्थः । नेपथ्यविशेषैः मूकबधिरखञ्जादिवेषभेदैरलङ्कृताः । राजगृहे वत्सराजगृहे दत्तमृल्याः
मया स्वामिना च दत्तभोग्याः । अत एव प्रीतिम् उपदातुं मम च स्वाभिनेश्च
परितोषं जनयितुम्। उपस्थिताः सभीथे उज्जथिन्थामेव गूढं स्थिताः । भोदकाः
स्वमिभृत्याः । कालवशेन कालानुसरेण । मुहूर्तदुर्बलाः मुहूर्ते दुर्बळाः कियन्तंचित् कालम् अप्रकाशमानशौर्याः । सन्ति । योग्थे तु काळे प्राप्ते स्वं बलमवश्यं
प्रकाशथिष्यन्तीत्याशयः । इयाभ्यन्तरः ॥ १ ॥
{{gap}}भे इति । भो उन्मत्तक ! मम भेदकमल्लकम् आनय । अनेन भोदकेन
प्रत्ययेन हेतुना अर्थोत् पाथेथेन । उपाध्यायकुळम् आचर्यगृहं गन्तव्यम् । मा भे
दूरजिगमिषोः पाथेयहर्ता भवेति बाह्योऽर्थः । यौगन्धरायण । मम मन्त्रावसरं
देहि । अनेन प्रत्ययेन मन्त्रनन्तरलस्थेन कार्यनिश्चयेन सह । उपाध्यायकुलं गन्तव्यं
स्वाभिवासस्थलं गन्तव्यं, स्वामिने मन्त्रार्थे निवेदयितुम् । तस्मान्मन्त्राय त्वरस्वेत्यभिप्रीयंः । इत्याभ्यन्तरः। "प्रत्ययोऽधीनशपथज्ञानाविश्वासहेतुषु रन्ध्रे च प्रथितत्वे
चाप्याचरप्रतियानयोः ॥ " इति केशवः ॥
{{gap}}मए इति । बाह्यर्थः स्फुटः'। मंयापि ‘अर्थातं स्वभिसहितेन अयंवा लक्षणय मंत्स्वामिनापि । अनेन प्रययेन मधुल्लिखितपूर्वेण रन्ध्रेण , नलागिरिमदोत्पा-<noinclude></noinclude>
94nqimbi5zvfj7gzv8ray44h6404tsl
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९०
104
82465
342517
197110
2022-08-04T09:56:26Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=७८}}</noinclude>{{gap}}'''विदूषकः'''-(क) किं एळावणे तुवं ।
{{gap}}'''उन्मत्तकः'''-(ख) आम एळावणे अहं । ण हु दाव देवळाजो में
आशणं आलुहदि । शुदं च मए पादपाशिएहि इन्दे वज्झ ति । धारााणअलेहि विज्जुम्मईहि कशाहि ताळिअ वाउब्भामेण परिभमन्तेण भिन्दीअदि मेहबन्धणं ।
{{rule}}
{{gap}}(क) किमैरावणस्त्वम् ।
{{gap}}(ख)आम ऐरावणोऽहम् । न. खलु तावद् देवराजो मामासनमारोहति । श्रुतं च मया पादपाशिकैरिन्द्रो बद्ध इति। धारानिगलै: विघुन्मयीभिः
कशाभिस्ताडयित्वा वातोद्भ्रमेण परिभ्रमता भिद्यते भेघबन्धनम् ।
{{rule}}
दन-मदयमनार्थस्वामिबन्धमोचन नलागिर्यारोहणघटनात्मनाभ्युपायेनेत्यर्थः । योजनशतं योजनशतविप्रकृष्टं कौशम्बीनगरं । गन्तव्यं गन्तुं शक्यम् । अतो मन्त्रणीयवस्वभावात् किमर्थं पुनर्मन्त्रणमिच्छसीत्याभिप्रायः । इत्यभ्यन्तरः ॥
{{gap}}किभिति । त्वम् ऐरावणः किम् इन्द्रवाहभूता ऐरावत इव तावद्दरगमने
शक्त्तः किम् । इति बाह्योऽर्थः। पूर्वमन्त्ररीत्या कार्याणि साधयितुं किं ते दिव्यशक्तिरंस्तीत्याभ्यन्तरः ॥
{{gap}}आभेति । आम अहम् ऐरावणः ऐरावत एव । किन्तु देवराजः इन्द्रः ।
आसनं, मां, न खलु आरोहति । यद्यारोहति तमपि वहन् क्षणेनैव योजनशतं गन्तुमहं शक्त इति बाह्योऽर्थः । देवराजः देवानां राज्ञां राजा राजश्रेष्ठः अस्मत्स्वामी ।
आसनम् अधश्चरं किङ्करं । मां नारोहति न नियुङ्क्त्ते । यदि नियुङ्क्ते मन्त्रितपूर्वं ततोऽधिकं वा कर्म कर्तुमहं समर्थ इत्याभ्यन्तरः । इन्द्रः , पादपाशिकैः पादपाशः चदणबन्धनरज्जुः प्रहरणमेषामिति ‘प्रहरणम्’ इति ठक् , क्षुद्रायुधयोधिभिरल्पसारैरित्यर्थः । बद्ध इति , मया श्रुतं च ज्ञातं च । अत एव मां
नारोहतीत्युग्मत्तसदृशो बाह्योऽर्थः । इन्द्रः अस्मस्वामी शालङ्कायनादिमिः क्षुद्रैरदेशकालदोषाद् बद्ध इत्याभ्यन्तरः । धारानगलैः धारायाः वष्टिजलप्रपातस्य
निगलैः प्रतिबन्धकैः । विघुन्मयीभिः असिततडिदूपाभिः । कशाभिः प्रतोदैः ।
ताडयित्वा अर्थान्मेघान् । परिभ्रमता परितो वलमानेन । वातोद्भ्रामेण उद्भ्रान्तवातेन चण्डावर्तमारुतेनेत्यर्थः । मेघबन्धनं मेधैर्वन्धनम् अन्तरिक्षावरोघन । भिद्यते
भेत्स्यते । वृष्टिप्रतिबन्धकतडिच्चण्डवातप्रवर्तनया मेघानन्तरिश्चादपसारयामीति भावः ।<noinclude></noinclude>
5b33dcgcnenfed488f6eky08imk6735
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९१
104
82466
342522
197114
2022-08-04T10:47:50Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center= तृतीयोऽङ्कः । ।|right=७९}}</noinclude>{{gap}}'''विदूषकः''' - (क) भो उम्मत्तअ ! ण तुवं मम दइस्सिसि, विळविस्सं
दाव अहं ।
{{gap}}'''उन्मत्तकः'''--(ख) विळव विळव विक्कोस वा विळव।
{{gap}}'''विदूषकः'''-(ग) अब्बम्मण्णं भो । अब्बम्मण्णं ।
{{gap}}'''उन्मत्तकः'''--(घ) अहं पि विळविरसं । इन्दे वज्झे भो । इन्दे वज्झे
भो ।
{{gap}}'''विदूषकः'''--(ङ) अब्बम्मण्णं भो । अब्बम्मण्णं ।
{{rule}}
{{gap}}(क) भो उन्मत्तक ! न त्वं मम दास्यसि, विलपिष्यामि तावदहम् ।
{{gap}}(ख) विळप विलप विक्रोश वा विलाप ।
{{gap}}(ग) अब्रह्मण्यं भो ! अब्रह्मण्यम् ।
{{gap}}(घ) अहमपि विलपिष्यामि । इन्द्रो बद्धो भो ! इन्द्रो बद्धो भोः ।
{{gap}}(ङ) अब्रह्मण्यं भो ! अब्रह्मण्यम् ।
{{rule}}
{{gap}}इति बाह्योऽर्थ उन्मतात्तानुगुणः। धारानिगलैः शत्रुसेनाग्रप्रतिरोधिकाभिः ।
विघुन्मयीभिः कशाभिः ताडयित्वा, विघुद्भिरिवातर्कितमाविर्भवन्तीमिः कशाभिः
कशासदृशैरस्माकं गूढभटैः शत्रून् बाधायेत्वा । मेघबन्धनं भिद्यते, मेघवजगात्प्रियस्य स्वामिनो बन्धनं भेत्स्यते । इत्याभ्यन्तरः । "धारा प्रवाहे नद्यादेः सैन्याग्रे
द्रवसन्ततौ " इति केशवः । " वाताय कपिला विघुदातपायातिलोहिनी पीता वर्षाय विज्ञेया दुर्भिक्षायासिता भवेत् ॥ " इत्यागमः ॥
{{gap}}भो इत्यादि । त्पष्टो बाह्योऽर्थः । त्वं ममैकाकिनो मन्त्रावसरं चेन्न दास्यसि, अर्थाद् रुमण्वत्सन्निधानमपि यदि प्रतीक्षसे, तर्हि तमाह्वास्यामीत्याभ्यतर: ॥
{{gap}}विळवेत्यादि । , विक्कोसअ ’ इति केचित् पाठः समीचीनः । हे विक्रोशक ! आक्रोशकारिन् ! इत्यर्थः ॥
{{gap}}अब्बम्मण्णमित्ति । अब्रह्मण्यम् अधर्म: । अन्योन्याह्वानसङ्केताविशेष एष
आक्रोशः ॥
{{gap}}अहमित्यादि । अयमष्याक्रोश आह्वानसङ्केतविशेषः ॥
{{gap}}पुनार्विदूषकस्याक्रोशः-अब्बम्मण्णमित्यादि ॥<noinclude></noinclude>
9nq8fefq0ohd2me553lc0j8srxg92cv
पृष्ठम्:शङ्करदिग्विजयः.djvu/१८०
104
125655
342457
342356
2022-08-04T05:23:11Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=174|center=श्रीमच्छङ्करदिग्विजये|right=[पोडशः}}</noinclude>पदार्थभेदः स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता ।
स ईशवादीत्यु दितेऽभिनन्द्य नैयायिकोऽपि न्यतन्निरोधात् ॥७०
तं कापिल: माह च मूलपोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा ।
जगन्निदानं वद सर्वविचान्नो चेलवेशस्तव दुर्लभः स्यात् ॥ ७१
सा विश्वयोनिर्बहुरूपभागिनी स्वयं स्वतन्त्रा त्रिगुणालिका सती ।
इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥ ७२
ततो नदन्तो न्यरुवन् सगर्वा दत्वा परीक्षां व्रज धाम देव्या: ।
बौद्धास्तथा संपथिताः पृथिव्यां बाह्यार्थविज्ञानकशुन्यवाढैः ॥७३
बाह्यार्थवादो द्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् ।
विज्ञानवादस्य च कि विभेदकं भवन्मतादब्रूहि ततः परं व्रज ॥७४
सौत्रान्तिको वक्ति हि वेद्यजातं लिखाधिगम्यं स्त्रितरोऽक्षिगम्यम् ।
तयोस्तयोर्भङ्गुरताऽविशिष्टा भेदः क्रियान्वेदनवेद्यभागी ॥७५
विज्ञानवादी क्षणिकत्वमेपामङ्गीचकारापि बहुत्वमेषः ।
वेदान्तवादी स्थिरसंविदेक सङ्कीचकारेति महान्विशेषः ॥३६
अथाब्रवीद्दिग्वसनानुसारी रहस्य मेकं वद सर्वविचेत् ।
यदस्तिकायोत्तरशब्दवाच्यं तत्कि मतेऽस्मिन्वद देशिकाऽऽशु ॥ ७७
{{gap}}तत्राssड देशिकवर: मृणु रोचते
{{gap}}{{gap}}चेज्जीवादिपञ्चकममीटमुढाहरन्ति ।
{{gap}}तच्छन्दवाच्यमिति जैनम ने प्रशस्ते
{{gap}}{{gap}}यद्यस्ति बोद्धुमपरं कथयाऽऽशु तन्मे ॥७८
दत्तोत्तरे वादिगणे तु बाये बयाण कश्चित्कल जैमिनीयः ।
शब्द: किमात्मा वद जैमिनीये द्रव्यं गुणो वेति ततो व्रज त्वम् ।। ७९
नित्या वर्णाः सर्वगाः श्रोत्रवेद्या ग्रत्तद्रपंशब्दजालं च नित्यम् ।
द्रव्यं व्यापीत्यब्रुवञ्जमिनीया इत्येवं तं भोक्तवान्देशिकेन्द्रः ॥ ८०<noinclude></noinclude>
otd9jqd4eb8q2xm23l8zes3cgygfbo6
342458
342457
2022-08-04T05:24:10Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=174|center=श्रीमच्छङ्करदिग्विजये|right=[पोडशः}}</noinclude>{{bold|<poem>पदार्थभेदः स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता ।
स ईशवादीत्यु दितेऽभिनन्द्य नैयायिकोऽपि न्यतन्निरोधात् ॥७०
तं कापिल: माह च मूलपोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा ।
जगन्निदानं वद सर्वविचान्नो चेलवेशस्तव दुर्लभः स्यात् ॥ ७१
सा विश्वयोनिर्बहुरूपभागिनी स्वयं स्वतन्त्रा त्रिगुणालिका सती ।
इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥ ७२
ततो नदन्तो न्यरुवन् सगर्वा दत्वा परीक्षां व्रज धाम देव्या: ।
बौद्धास्तथा संपथिताः पृथिव्यां बाह्यार्थविज्ञानकशुन्यवाढैः ॥७३
बाह्यार्थवादो द्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् ।
विज्ञानवादस्य च कि विभेदकं भवन्मतादब्रूहि ततः परं व्रज ॥७४
सौत्रान्तिको वक्ति हि वेद्यजातं लिखाधिगम्यं स्त्रितरोऽक्षिगम्यम् ।
तयोस्तयोर्भङ्गुरताऽविशिष्टा भेदः क्रियान्वेदनवेद्यभागी ॥७५
विज्ञानवादी क्षणिकत्वमेपामङ्गीचकारापि बहुत्वमेषः ।
वेदान्तवादी स्थिरसंविदेक सङ्कीचकारेति महान्विशेषः ॥३६
अथाब्रवीद्दिग्वसनानुसारी रहस्य मेकं वद सर्वविचेत् ।
यदस्तिकायोत्तरशब्दवाच्यं तत्कि मतेऽस्मिन्वद देशिकाऽऽशु ॥ ७७
{{gap}}तत्राssड देशिकवर: मृणु रोचते
{{gap}}{{gap}}चेज्जीवादिपञ्चकममीटमुढाहरन्ति ।
{{gap}}तच्छन्दवाच्यमिति जैनम ने प्रशस्ते
{{gap}}{{gap}}यद्यस्ति बोद्धुमपरं कथयाऽऽशु तन्मे ॥७८
दत्तोत्तरे वादिगणे तु बाये बयाण कश्चित्कल जैमिनीयः ।
शब्द: किमात्मा वद जैमिनीये द्रव्यं गुणो वेति ततो व्रज त्वम् ।। ७९
नित्या वर्णाः सर्वगाः श्रोत्रवेद्या ग्रत्तद्रपंशब्दजालं च नित्यम् ।
द्रव्यं व्यापीत्यब्रुवञ्जमिनीया इत्येवं तं भोक्तवान्देशिकेन्द्रः ॥ ८०
</poem>}}<noinclude></noinclude>
pvaxuuvykippc4eqy5zn2udqvrigxmc
342459
342458
2022-08-04T05:25:25Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=174|center=श्रीमच्छङ्करदिग्विजये|right=[पोडशः}}</noinclude><poem>पदार्थभेदः स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता ।
स ईशवादीत्यु दितेऽभिनन्द्य नैयायिकोऽपि न्यतन्निरोधात् ॥७०
तं कापिल: माह च मूलपोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा ।
जगन्निदानं वद सर्वविचान्नो चेलवेशस्तव दुर्लभः स्यात् ॥ ७१
सा विश्वयोनिर्बहुरूपभागिनी स्वयं स्वतन्त्रा त्रिगुणालिका सती ।
इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥ ७२
ततो नदन्तो न्यरुवन् सगर्वा दत्वा परीक्षां व्रज धाम देव्या: ।
बौद्धास्तथा संपथिताः पृथिव्यां बाह्यार्थविज्ञानकशुन्यवाढैः ॥७३
बाह्यार्थवादो द्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् ।
विज्ञानवादस्य च कि विभेदकं भवन्मतादब्रूहि ततः परं व्रज ॥७४
सौत्रान्तिको वक्ति हि वेद्यजातं लिखाधिगम्यं स्त्रितरोऽक्षिगम्यम् ।
तयोस्तयोर्भङ्गुरताऽविशिष्टा भेदः क्रियान्वेदनवेद्यभागी ॥७५
विज्ञानवादी क्षणिकत्वमेपामङ्गीचकारापि बहुत्वमेषः ।
वेदान्तवादी स्थिरसंविदेक सङ्कीचकारेति महान्विशेषः ॥३६
अथाब्रवीद्दिग्वसनानुसारी रहस्य मेकं वद सर्वविचेत् ।
यदस्तिकायोत्तरशब्दवाच्यं तत्कि मतेऽस्मिन्वद देशिकाऽऽशु ॥ ७७
{{gap}}तत्राssड देशिकवर: मृणु रोचते
{{gap}}{{gap}}चेज्जीवादिपञ्चकममीटमुढाहरन्ति ।
{{gap}}तच्छन्दवाच्यमिति जैनम ने प्रशस्ते
{{gap}}{{gap}}यद्यस्ति बोद्धुमपरं कथयाऽऽशु तन्मे ॥७८
दत्तोत्तरे वादिगणे तु बाये बयाण कश्चित्कल जैमिनीयः ।
शब्द: किमात्मा वद जैमिनीये द्रव्यं गुणो वेति ततो व्रज त्वम् ।। ७९
नित्या वर्णाः सर्वगाः श्रोत्रवेद्या ग्रत्तद्रपंशब्दजालं च नित्यम् ।
द्रव्यं व्यापीत्यब्रुवञ्जमिनीया इत्येवं तं भोक्तवान्देशिकेन्द्रः ॥ ८०
</poem><noinclude></noinclude>
gph1jv2oigoyp4n3ryrr2ce311wnauh
पृष्ठम्:शङ्करदिग्विजयः.djvu/१८१
104
125656
342460
342357
2022-08-04T05:26:11Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=|center=|right=}}</noinclude>सर्गः ९६ श्रीमदाचार्याणां शारदापीठवासवर्णनम्
८१
८४
शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं तं समपूजयंस्ते ।
द्वारं समुद्घाटच ददुश्च मार्ग ततो विवेशान्तरभूमिभागम् ॥
पाणौ सनन्दनमसावबलम्ब्य विद्याभद्रासनं तदवरोदुननाचचाल |
अत्रान्तरे विधिवधूर्विबुधाग्रगण्यमाचार्यशङ्करमवा चद नङ्गवाचा ॥ ८२
सर्वज्ञता तेऽस्ति पुरैव यस्मात्सत्र पर्येक्ष भवान्न चेत्ते ।
विरिञ्चिरुपान्तर विश्वरूपः शिष्यः कथं स्यात्म यताग्रणीः सः ||
सर्वज्ञनैकेन भवेन्न हेतुः पीठाधिराहे परिशुद्धता च ।
सा तेऽस्ति वा ने त विचार्यमेतत्तिष्ठ क्षणं त्वं कुरु साहसं मा ||
त्वं चाङ्गनाः समुपभुज्य कलाह न्यप्रावीण्यभाजनमभूर्यतिधर्मनिष्ठः ।
आरोदुरीशपदं कथमर्हता ते सर्वज्ञतेव विमलत्वमपीह हेतुः ॥ ८५
नास्मि शरीरे कृतकि वषोऽहं जन्मपभृत्यम्ब न संदिहेऽहम् ।
व्यथायि देहान्तरसंश्रयाद्यन्न तेन लिप्येत हि कर्मणाऽन्यः ॥ ८६
इत्थं निरुत्तरपदां स विधाय देवीं सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः |
संमानितोऽभवदसौ विबुधैश्च वाण्या गार्ग्या कहोलमुखरैरिव याज्ञवल्क्यः ।।
वादार्विनोदप्रतिकथनसुधीवाददुवारतर्क-
न्यक्कारस्वैरघाटीभरितहरिदुपन्यस्तमाहानुभाव्यः ।
सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ-
श्लाघाजो घुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥ ८८
कुत्राप्यासीत्मली नेक्षणचरणकथा कापिली क्वापि लीना
भग्नाऽभग्ना गुरु क्तः क्वचिदजनि परं भट्टपादनवाद: ।
भूमावायोगकाणादजनिमतमथाभूतवाग्मेदवार्ता
दुर्दान्तब्रह्म विद्या गुरुद्रुद कथादुन्दुभे र्धिन्धिमेतः ||
175
काणाद: क प्रणादः क्व च कपिलवचः काक्षिपादमवादः ।
काप्यन्धा योगकन्था क गुरुरतिलघुः कापि भाट्टपट्टम् ।
८९<noinclude></noinclude>
h6g9k2ebkkble8jovpwomuliqffsjhk
342461
342460
2022-08-04T05:32:09Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १६]|center=श्रीमदाचार्याणां शारदापीठवासवर्णनम्|right=175}}</noinclude><poem>शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं तं समपूजयंस्ते ।
द्वारं समुद्घाटच ददुश्च मार्ग ततो विवेशान्तरभूमिभागम् ॥८१
पाणौ सनन्दनमसावबलम्ब्य विद्याभद्रासनं तदवरोदुननाचचाल ।
अत्रान्तरे विधिवधूर्विबुधाग्रगण्यमाचार्यशङ्करमवा चद नङ्गवाचा ॥ ८२
सर्वज्ञता तेऽस्ति पुरैव यस्मात्सत्र पर्येक्ष भवान्न चेत्ते ।
विरिञ्चिरुपान्तर विश्वरूपः शिष्यः कथं स्यात्म यताग्रणीः सः ॥८३
सर्वज्ञनैकेन भवेन्न हेतुः पीठाधिराहे परिशुद्धता च ।
सा तेऽस्ति वा ने त विचार्यमेतत्तिष्ठ क्षणं त्वं कुरु साहसं मा ॥८४
त्वं चाङ्गनाः समुपभुज्य कलाह न्यप्रावीण्यभाजनमभूर्यतिधर्मनिष्ठः ।
आरोदुरीशपदं कथमर्हता ते सर्वज्ञतेव विमलत्वमपीह हेतुः ॥ ८५
नास्मि शरीरे कृतकि वषोऽहं जन्मपभृत्यम्ब न संदिहेऽहम् ।
व्यथायि देहान्तरसंश्रयाद्यन्न तेन लिप्येत हि कर्मणाऽन्यः ॥ ८६
इत्थं निरुत्तरपदां स विधाय देवीं सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः ।
संमानितोऽभवदसौ विबुधैश्च वाण्या गार्ग्या कहोलमुखरैरिव याज्ञवल्क्यः ॥
वादार्विनोदप्रतिकथनसुधीवाददुवारतर्क-
न्यक्कारस्वैरघाटीभरितहरिदुपन्यस्तमाहानुभाव्यः ।
सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ-
श्लाघाजो घुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥ ८८
कुत्राप्यासीत्मली नेक्षणचरणकथा कापिली क्वापि लीना
भग्नाऽभग्ना गुरु क्तः क्वचिदजनि परं भट्टपादनवाद: ।
भूमावायोगकाणादजनिमतमथाभूतवाग्मेदवार्ता
दुर्दान्तब्रह्म विद्या गुरुद्रुद कथादुन्दुभे र्धिन्धिमेतः ॥८९
काणाद: क प्रणादः क्व च कपिलवचः काक्षिपादमवादः ।
काप्यन्धा योगकन्था क गुरुरतिलघुः कापि भाट्टपट्टम् ॥
</poem><noinclude></noinclude>
jifm0hskdsnayk3vs5yyi76pseu7xk6
पृष्ठम्:शङ्करदिग्विजयः.djvu/१८२
104
125657
342465
342358
2022-08-04T05:36:26Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=176|center=श्रीमच्छङ्करदिग्विजये|right=[ षोडशः}}</noinclude>क द्वैताद्वैतवार्ता क्षपणकविवृति: कापि पापण्डपण्ड-
ध्वान्तध्वंसैकभानोजयति यतिपतेः शारदापीठवासे ॥
ततो दिविषदध्वनि त्वरितमध्वराशावली-
धुरन्धरसमीरितत्रिदशपाणिकोणाहतः ।
अरुन्द्र हरिदन्तरं स्वरभरपतिसन्धुभि
र्घनाघनघनास्वप्रथमचन्धुभिर्दुन्दुभिः ॥९१
कचभरवहनं पुलोमजाया: कतिचिहान्यपगर्भकं यथा स्यात् ।
गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्पतोऽभ्यवर्षन् ॥९२
इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं
निजमतगुरुतायै नो पुनर्मानहेती: ।
कतिचन विनिवेश्याथर्थ्यमाश्रमादी
मुनिरथ बदरीं स पाप कैश्चित्स्व शिष्यैः ॥९३
दिवसान्विनिनाय तत्र कांश्चित्स च पातञ्जलतन्त्र निष्ठितेभ्यः ।
कृपया पदिशन्स्वसूत्रभाष्यं विजितत्याजितसर्वदर्शनेभ्यः ॥९४
नित्ररां यतिराडुडुराजकरप्रकरमचुरमसरस्त्रयशाः ।
स्वमयं समयं गमयन्त्रमयन्हृदयं सदयं सुधियां शुशुभे ॥९५
एवंमक रै: कलिकल्मषनैः शिवावतारस्य शुभैधरित्रैः ।
द्वात्रिंशदत्युज्ज्वल कीर्तिराशेः समा व्यतीयुः किल शङ्करस्य ॥९६
भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंस कैवल्यमूल्य
हन्ताहन्ता समन्तात्कुमतिनतिकृता खण्डिता पण्डितानाम् ।
सद्यो विद्यातिताऽसौ विषय विमथनमुक्ति पद्याऽनवद्या
श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ||९७
हन्ताशोभि यशोभरैस्त्रिजगती मन्दारकुन्देन्दुभा
मुक्ताहारपटी रहीरविहरनी हारतारानिभैः ।
कारुण्यामृतनिशरैः सुकृतिनां दैन्यानलः शुन्यतां
नीतः शङ्करयोगिना किमधुना सौरभ्यमारभ्यताम् ॥९८<noinclude></noinclude>
aa5ecofx4pd46re41uooh1f9bb5iwgz
342466
342465
2022-08-04T05:36:48Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=176|center=श्रीमच्छङ्करदिग्विजये|right=[ षोडशः}}</noinclude><poem>क द्वैताद्वैतवार्ता क्षपणकविवृति: कापि पापण्डपण्ड-
ध्वान्तध्वंसैकभानोजयति यतिपतेः शारदापीठवासे ॥
ततो दिविषदध्वनि त्वरितमध्वराशावली-
धुरन्धरसमीरितत्रिदशपाणिकोणाहतः ।
अरुन्द्र हरिदन्तरं स्वरभरपतिसन्धुभि
र्घनाघनघनास्वप्रथमचन्धुभिर्दुन्दुभिः ॥९१
कचभरवहनं पुलोमजाया: कतिचिहान्यपगर्भकं यथा स्यात् ।
गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्पतोऽभ्यवर्षन् ॥९२
इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं
निजमतगुरुतायै नो पुनर्मानहेती: ।
कतिचन विनिवेश्याथर्थ्यमाश्रमादी
मुनिरथ बदरीं स पाप कैश्चित्स्व शिष्यैः ॥९३
दिवसान्विनिनाय तत्र कांश्चित्स च पातञ्जलतन्त्र निष्ठितेभ्यः ।
कृपया पदिशन्स्वसूत्रभाष्यं विजितत्याजितसर्वदर्शनेभ्यः ॥९४
नित्ररां यतिराडुडुराजकरप्रकरमचुरमसरस्त्रयशाः ।
स्वमयं समयं गमयन्त्रमयन्हृदयं सदयं सुधियां शुशुभे ॥९५
एवंमक रै: कलिकल्मषनैः शिवावतारस्य शुभैधरित्रैः ।
द्वात्रिंशदत्युज्ज्वल कीर्तिराशेः समा व्यतीयुः किल शङ्करस्य ॥९६
भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंस कैवल्यमूल्य
हन्ताहन्ता समन्तात्कुमतिनतिकृता खण्डिता पण्डितानाम् ।
सद्यो विद्यातिताऽसौ विषय विमथनमुक्ति पद्याऽनवद्या
श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ||९७
हन्ताशोभि यशोभरैस्त्रिजगती मन्दारकुन्देन्दुभा
मुक्ताहारपटी रहीरविहरनी हारतारानिभैः ।
कारुण्यामृतनिशरैः सुकृतिनां दैन्यानलः शुन्यतां
नीतः शङ्करयोगिना किमधुना सौरभ्यमारभ्यताम् ॥९८
</poem><noinclude></noinclude>
l7bmt6qr3iv0o4f65axt9llt08etkx7
342467
342466
2022-08-04T05:40:29Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=176|center=श्रीमच्छङ्करदिग्विजये|right=[ षोडशः}}</noinclude><poem>{{gap}}क द्वैताद्वैतवार्ता क्षपणकविवृति: कापि पापण्डपण्ड-
{{gap}}{{gap}}ध्वान्तध्वंसैकभानोजयति यतिपतेः शारदापीठवासे ॥
{{gap}}ततो दिविषदध्वनि त्वरितमध्वराशावली-
{{gap}}{{gap}}धुरन्धरसमीरितत्रिदशपाणिकोणाहतः ।
{{gap}}अरुन्द्र हरिदन्तरं स्वरभरपतिसन्धुभि
{{gap}}{{gap}}र्घनाघनघनास्वप्रथमचन्धुभिर्दुन्दुभिः ॥९१
कचभरवहनं पुलोमजाया: कतिचिहान्यपगर्भकं यथा स्यात् ।
गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्पतोऽभ्यवर्षन् ॥९२
{{gap}}इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं
{{gap}}{{gap}}निजमतगुरुतायै नो पुनर्मानहेती: ।
{{gap}}कतिचन विनिवेश्याथर्थ्यमाश्रमादी
{{gap}}{{gap}}मुनिरथ बदरीं स पाप कैश्चित्स्व शिष्यैः ॥९३
दिवसान्विनिनाय तत्र कांश्चित्स च पातञ्जलतन्त्र निष्ठितेभ्यः ।
कृपया पदिशन्स्वसूत्रभाष्यं विजितत्याजितसर्वदर्शनेभ्यः ॥९४
नित्ररां यतिराडुडुराजकरप्रकरमचुरमसरस्त्रयशाः ।
स्वमयं समयं गमयन्त्रमयन्हृदयं सदयं सुधियां शुशुभे ॥९५
एवंमक रै: कलिकल्मषनैः शिवावतारस्य शुभैधरित्रैः ।
द्वात्रिंशदत्युज्ज्वल कीर्तिराशेः समा व्यतीयुः किल शङ्करस्य ॥९६
{{gap}}भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंस कैवल्यमूल्य
{{gap}}{{gap}}हन्ताहन्ता समन्तात्कुमतिनतिकृता खण्डिता पण्डितानाम् ।
{{gap}}सद्यो विद्यातिताऽसौ विषय विमथनमुक्ति पद्याऽनवद्या
{{gap}}{{gap}}श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ||९७
{{gap}}हन्ताशोभि यशोभरैस्त्रिजगती मन्दारकुन्देन्दुभा
{{gap}}{{gap}}मुक्ताहारपटी रहीरविहरनी हारतारानिभैः ।
{{gap}}कारुण्यामृतनिशरैः सुकृतिनां दैन्यानलः शुन्यतां
{{gap}}{{gap}}नीतः शङ्करयोगिना किमधुना सौरभ्यमारभ्यताम् ॥९८
</poem><noinclude></noinclude>
1tmk9a0agg5sx5cp2hu1habui21pgei
पृष्ठम्:शङ्करदिग्विजयः.djvu/१८३
104
125658
342469
342359
2022-08-04T05:52:19Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १६]|center=श्रीमदाचार्याणां शारदापीठवासवर्णनम्|right=177}}</noinclude>आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा
विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः ।
भक्ताः स्वेप्सितभुक्तिमुक्तिकलनोपायैः कृतार्थीकृता
भिक्षुक्ष्प्रापतिना किमन्यदधुना सौजन्यमातम्यताम् ॥९९
पारिकाङ्गीश्वरोऽव्यापदुद्धारकं सेवमानातुलस्वस्तिविस्तारकम् ।
पापदावानलातापसंहारकं योगिवृन्दाधिपः प्राप केदारकम् ॥ १००
तत्रातिशीतार्दित शिष्य सङ्घसंरक्षणायातुलितप्रभावः ।
तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकर प्रधानः ॥१०१
कर्मन्दिबृन्दपतिना गिरिशोऽर्थितः सन् संतप्तवारिलहरीं स्वपदारविन्दात् ।
मावर्तयत्प्रथयती यतिनाथकीर्ति याज्यापि तत्र समुदञ्चति तप्ततोया ॥
{{gap}}इति कृतसुरकार्ये नेतुमाजग्मुरेनं
{{gap}}{{gap}}रजतशिखरशृङ्गं तुझमीशावतारम् ।
{{gap}}विधिशतमख चन्द्रो पेन्द्र वाय्वनिपूर्वाः
{{gap}}{{gap}}सुरनिकरवरेण्या: सर्पिस: ससिद्धाः ॥१०३
{{gap}}विद्युल्ली नियुतसमुदारब्धयुद्धैर्विमानैः
{{gap}}{{gap}}संख्यातीतैः सपदि गगनाभोगमाच्छादयन्तः ।
{{gap}}स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेषं
{{gap}}{{gap}}मन्दारोत्यै: कुसुमनिचयैरब्रुवन्नर्चयन्तः ॥१०४
{{gap}}भवानाद्यो देवः कवलितविष: कामदहन:
{{gap}}{{gap}}पुरारातिर्विश्वप्रभवलय हेतु त्रिनयनः ।
{{gap}}यदर्थ गां प्राप्तो भवमथन वृत्तं तदधुना
{{gap}}तदायाहि स्वर्ग सपदि गिरिशास्मत्मियकृते ॥ १०५
{{gap}}उन्मीलद्विनयप्रधानसुमनोवाक्यावसाने महा-
{{gap}}{{gap}}देवे संभृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति ।
{{gap}}शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तुत्क्षणा-
{{gap}}{{gap}}दुक्षा शारदवारिदुग्धवरटाहकारहुङ्कारकृत् ॥ १०६<noinclude></noinclude>
byvpdp6axfoyuq7j9n7wurbffolpk14
342470
342469
2022-08-04T05:52:38Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १६]|center=श्रीमदाचार्याणां शारदापीठवासवर्णनम्|right=177}}</noinclude><poem>आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा
विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः ।
भक्ताः स्वेप्सितभुक्तिमुक्तिकलनोपायैः कृतार्थीकृता
भिक्षुक्ष्प्रापतिना किमन्यदधुना सौजन्यमातम्यताम् ॥९९
पारिकाङ्गीश्वरोऽव्यापदुद्धारकं सेवमानातुलस्वस्तिविस्तारकम् ।
पापदावानलातापसंहारकं योगिवृन्दाधिपः प्राप केदारकम् ॥ १००
तत्रातिशीतार्दित शिष्य सङ्घसंरक्षणायातुलितप्रभावः ।
तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकर प्रधानः ॥१०१
कर्मन्दिबृन्दपतिना गिरिशोऽर्थितः सन् संतप्तवारिलहरीं स्वपदारविन्दात् ।
मावर्तयत्प्रथयती यतिनाथकीर्ति याज्यापि तत्र समुदञ्चति तप्ततोया ॥
{{gap}}इति कृतसुरकार्ये नेतुमाजग्मुरेनं
{{gap}}{{gap}}रजतशिखरशृङ्गं तुझमीशावतारम् ।
{{gap}}विधिशतमख चन्द्रो पेन्द्र वाय्वनिपूर्वाः
{{gap}}{{gap}}सुरनिकरवरेण्या: सर्पिस: ससिद्धाः ॥१०३
{{gap}}विद्युल्ली नियुतसमुदारब्धयुद्धैर्विमानैः
{{gap}}{{gap}}संख्यातीतैः सपदि गगनाभोगमाच्छादयन्तः ।
{{gap}}स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेषं
{{gap}}{{gap}}मन्दारोत्यै: कुसुमनिचयैरब्रुवन्नर्चयन्तः ॥१०४
{{gap}}भवानाद्यो देवः कवलितविष: कामदहन:
{{gap}}{{gap}}पुरारातिर्विश्वप्रभवलय हेतु त्रिनयनः ।
{{gap}}यदर्थ गां प्राप्तो भवमथन वृत्तं तदधुना
{{gap}}तदायाहि स्वर्ग सपदि गिरिशास्मत्मियकृते ॥ १०५
{{gap}}उन्मीलद्विनयप्रधानसुमनोवाक्यावसाने महा-
{{gap}}{{gap}}देवे संभृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति ।
{{gap}}शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तुत्क्षणा-
{{gap}}{{gap}}दुक्षा शारदवारिदुग्धवरटाहकारहुङ्कारकृत् ॥ १०६
</poem><noinclude></noinclude>
ba6jpc638td4hbsk9m3o5tv59mf0lt5
342471
342470
2022-08-04T05:53:24Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः १६]|center=श्रीमदाचार्याणां शारदापीठवासवर्णनम्|right=177}}</noinclude><poem>{{gap}}आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा
{{gap}}{{gap}}विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः ।
{{gap}}भक्ताः स्वेप्सितभुक्तिमुक्तिकलनोपायैः कृतार्थीकृता
{{gap}}{{gap}}भिक्षुक्ष्प्रापतिना किमन्यदधुना सौजन्यमातम्यताम् ॥९९
पारिकाङ्गीश्वरोऽव्यापदुद्धारकं सेवमानातुलस्वस्तिविस्तारकम् ।
पापदावानलातापसंहारकं योगिवृन्दाधिपः प्राप केदारकम् ॥ १००
तत्रातिशीतार्दित शिष्य सङ्घसंरक्षणायातुलितप्रभावः ।
तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकर प्रधानः ॥१०१
कर्मन्दिबृन्दपतिना गिरिशोऽर्थितः सन् संतप्तवारिलहरीं स्वपदारविन्दात् ।
मावर्तयत्प्रथयती यतिनाथकीर्ति याज्यापि तत्र समुदञ्चति तप्ततोया ॥
{{gap}}इति कृतसुरकार्ये नेतुमाजग्मुरेनं
{{gap}}{{gap}}रजतशिखरशृङ्गं तुझमीशावतारम् ।
{{gap}}विधिशतमख चन्द्रो पेन्द्र वाय्वनिपूर्वाः
{{gap}}{{gap}}सुरनिकरवरेण्या: सर्पिस: ससिद्धाः ॥१०३
{{gap}}विद्युल्ली नियुतसमुदारब्धयुद्धैर्विमानैः
{{gap}}{{gap}}संख्यातीतैः सपदि गगनाभोगमाच्छादयन्तः ।
{{gap}}स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेषं
{{gap}}{{gap}}मन्दारोत्यै: कुसुमनिचयैरब्रुवन्नर्चयन्तः ॥१०४
{{gap}}भवानाद्यो देवः कवलितविष: कामदहन:
{{gap}}{{gap}}पुरारातिर्विश्वप्रभवलय हेतु त्रिनयनः ।
{{gap}}यदर्थ गां प्राप्तो भवमथन वृत्तं तदधुना
{{gap}}तदायाहि स्वर्ग सपदि गिरिशास्मत्मियकृते ॥ १०५
{{gap}}उन्मीलद्विनयप्रधानसुमनोवाक्यावसाने महा-
{{gap}}{{gap}}देवे संभृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति ।
{{gap}}शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तुत्क्षणा-
{{gap}}{{gap}}दुक्षा शारदवारिदुग्धवरटाहकारहुङ्कारकृत् ॥ १०६
</poem><noinclude></noinclude>
izmspr9tr2wsfj5gsgy97fwc3y5wp61
पृष्ठम्:शङ्करदिग्विजयः.djvu/१८४
104
125659
342472
342360
2022-08-04T05:57:47Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=178|center=श्रीमच्छङ्करदिग्विजये|right=[ षोडशः}}</noinclude>{{gap}}इन्द्रो पेन्द्र प्रधानैखिदशपरिवृढैः स्तूयमानः प्रसुनै-
{{gap}}{{gap}}दिव्यैरभ्यर्च्यमानः सरसिरुहभुवा दत्तहस्तावलम्वः ।
{{gap}}आरुह्योक्षाणमग्र्यं प्रकटितसुजटाजूट चन्द्रावतंसः
{{gap}}{{gap}}शृण्वन्नालोकशब्द समुदिततृपिभिर्धाम नैजं प्रतस्थे १०७
{{center|आदितः श्लोकाः 1843.}}
<poem>इति श्रीमाधवीये तच्छारदापीठवासगः >
संक्षेपशङ्करजये सर्गः पूर्णोऽपि षोडशः ।।</poem>
इति श्रीमद्विद्यारण्यविरचितः श्रीमच्छङ्करदिग्विजय: समाप्तः<noinclude></noinclude>
95hrwevu0xxck1zas0nd7zg9h1p47lt
342473
342472
2022-08-04T05:58:50Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=178|center=श्रीमच्छङ्करदिग्विजये|right=[ षोडशः}}</noinclude><poem>{{gap}}इन्द्रो पेन्द्र प्रधानैखिदशपरिवृढैः स्तूयमानः प्रसुनै-
{{gap}}{{gap}}दिव्यैरभ्यर्च्यमानः सरसिरुहभुवा दत्तहस्तावलम्वः ।
{{gap}}आरुह्योक्षाणमग्र्यं प्रकटितसुजटाजूट चन्द्रावतंसः
{{gap}}{{gap}}शृण्वन्नालोकशब्द समुदिततृपिभिर्धाम नैजं प्रतस्थे ॥ १०७</poem>
{{center|आदितः श्लोकाः 1843.}}
<poem>इति श्रीमाधवीये तच्छारदापीठवासगः >
संक्षेपशङ्करजये सर्गः पूर्णोऽपि षोडशः ।।</poem>
इति श्रीमद्विद्यारण्यविरचितः श्रीमच्छङ्करदिग्विजय: समाप्तः ॥<noinclude></noinclude>
8k4xpmsztepdj636bp48h9ufgvanrqv
पृष्ठम्:अद्भुतसागरः.djvu/३६५
104
125668
342417
342416
2022-08-03T12:04:25Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३५४|center=अद्भुतसागरे|}}</noinclude>{{bold|<poem>"ववुर्वाताः सनिर्घाता रूक्षाः शर्करकर्षिणः”* ।</poem>}}
<small>भागवते वासुदेवोत्क्रान्तिनिमित्तम् ।</small>
{{bold|<poem>“वायुर्वाति खरस्पर्शे रजसा विसृजन् नभः"+ ।</poem>}}
<small>बहुदिनानुबन्धिवात परमेतत् फलगौरवात् ।
तथा च मौशले वृष्णिक्षयनिमित्तम् ।</small>
{{bold|<poem>"उत्पेदिरे महावाता दारुणाश्च दिने दिने” ।</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>वाति चाकालजो वायुर्घोरः शर्करकर्षणः ।
पातयन् वृक्षवेश्मादि गर्जयन्निव भीषणम् ॥
सप्ताहमथ वा पक्षमनुबन्ध्नाति दारुणम् ।
ततो यदि न वर्षेत घोरं शस्त्रभयं भवेत् ॥</poem>}}
<small>आदिकाण्डे परशुरामपराजयनिमित्तम् ।</small>
{{bold|<poem>“तयोः समुद्यतोरेव वायुः प्रादुरभून्महान् ।
प्रचण्डः शर्कराकर्षी कम्पयन्निव मेदिनीम् ॥</poem>}}
<small>उत्तरकाण्डे कार्त्तवीर्याद्रावणपराजयनिमित्तम् ।</small>
{{bold|<poem>चण्ड: प्रवाति पवनः सनादः सरजास्तथा ।
सकूर्चो वैकृतारावः संवर्त्तः क्षुभितो घनैः” ॥</poem>}}
<small>घनपर्वणि सौगन्धिकाहरणे भीमपराजयनिमित्तम् ।</small>
{{bold|<poem>“ततो वायुर्महान् शीघ्रो नीचैः शर्करकर्षणः ।
प्रादुरासीत् खरस्पर्शः संग्राममभिचोदयन्” ॥</poem>}}
<small>उत्तरकाण्डे जगदुद्वेजकरावणोत्पत्तौ ।</small>
{{bold|<poem>“....... ववुर्वाताः सुदारुणाः” ** |</poem>}}
* १ अ. २ श्लो. ।
+ नेदमुक्तस्थले श्रीमद्भागवते उपलभ्यते ।
२ अ. ४ श्लो, ।
नेदं पद्यद्वयं वाल्मीकीये उक्तस्थले उपलभ्यते ।
१५५ अ. २ श्लो. ।
** ९ सर्गे ३२ श्लो.।<noinclude></noinclude>
o4h8kpfj466b78cfe1th4r78hgz4nnd
342419
342417
2022-08-03T12:10:05Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३५४|center=अद्भुतसागरे|}}</noinclude>{{bold|<poem>"ववुर्वाताः सनिर्घाता रूक्षाः शर्करकर्षिणः”** <ref>१ अ. २ श्लो. ।</ref> ।</poem>}}
<small>भागवते वासुदेवोत्क्रान्तिनिमित्तम् ।</small>
{{bold|<poem>“वायुर्वाति खरस्पर्शे रजसा विसृजन् नभः"+<ref>+ नेदमुक्तस्थले श्रीमद्भागवते उपलभ्यते ।</ref> ।</poem>}}
<small>बहुदिनानुबन्धिवात परमेतत् फलगौरवात् ।
तथा च मौशले वृष्णिक्षयनिमित्तम् ।</small>
{{bold|<poem>"उत्पेदिरे महावाता दारुणाश्च दिने दिने” <ref>२ अ. ४ श्लो. ।</ref> ।</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>वाति चाकालजो वायुर्घोरः शर्करकर्षणः ।
पातयन् वृक्षवेश्मादि गर्जयन्निव भीषणम् ॥
सप्ताहमथ वा पक्षमनुबन्ध्नाति दारुणम् ।
ततो यदि न वर्षेत घोरं शस्त्रभयं भवेत् ॥</poem>}}
<small>आदिकाण्डे परशुरामपराजयनिमित्तम् ।</small>
{{bold|<poem>“तयोः समुद्यतोरेव वायुः प्रादुरभून्महान् ।
प्रचण्डः शर्कराकर्षी कम्पयन्निव मेदिनीम् ॥</poem>}}
<small>उत्तरकाण्डे कार्त्तवीर्याद्रावणपराजयनिमित्तम् ।</small>
{{bold|<poem>चण्ड: प्रवाति पवनः सनादः सरजास्तथा ।
सकूर्चो वैकृतारावः संवर्त्तः क्षुभितो घनैः” <ref>$ नेदं पद्यद्वयं वाल्मीकीये उक्तस्थले उपलभ्यते ।</ref> ॥</poem>}}
<small>घनपर्वणि सौगन्धिकाहरणे भीमपराजयनिमित्तम् ।</small>
{{bold|<poem>“ततो वायुर्महान् शीघ्रो नीचैः शर्करकर्षणः ।
प्रादुरासीत् खरस्पर्शः संग्राममभिचोदयन्” <ref>१५५ अ. २ श्लो. ।</ref> ॥</poem>}}
<small>उत्तरकाण्डे जगदुद्वेजकरावणोत्पत्तौ ।</small>
{{bold|<poem>“....... ववुर्वाताः सुदारुणाः”। ** <ref>** ९ सर्गे ३२ श्लो.।</ref>
</poem>}}
{{rule}}<noinclude></noinclude>
alrvfbayeuu39o02psl7614jd8c8lf8
342422
342419
2022-08-03T12:11:48Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३५४|center=अद्भुतसागरे|}}</noinclude>{{bold|<poem>{{gap}}"ववुर्वाताः सनिर्घाता रूक्षाः शर्करकर्षिणः”** <ref>१ अ. २ श्लो. ।</ref> ।</poem>}}
<small>भागवते वासुदेवोत्क्रान्तिनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“वायुर्वाति खरस्पर्शे रजसा विसृजन् नभः"+<ref>+ नेदमुक्तस्थले श्रीमद्भागवते उपलभ्यते ।</ref> ।</poem>}}
<small>बहुदिनानुबन्धिवात परमेतत् फलगौरवात् ।
तथा च मौशले वृष्णिक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"उत्पेदिरे महावाता दारुणाश्च दिने दिने” <ref>२ अ. ४ श्लो. ।</ref> ।</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}वाति चाकालजो वायुर्घोरः शर्करकर्षणः ।
{{gap}}पातयन् वृक्षवेश्मादि गर्जयन्निव भीषणम् ॥
{{gap}}सप्ताहमथ वा पक्षमनुबन्ध्नाति दारुणम् ।
{{gap}}ततो यदि न वर्षेत घोरं शस्त्रभयं भवेत् ॥</poem>}}
<small>आदिकाण्डे परशुरामपराजयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“तयोः समुद्यतोरेव वायुः प्रादुरभून्महान् ।
{{gap}}प्रचण्डः शर्कराकर्षी कम्पयन्निव मेदिनीम् ॥</poem>}}
<small>उत्तरकाण्डे कार्त्तवीर्याद्रावणपराजयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}चण्ड: प्रवाति पवनः सनादः सरजास्तथा ।
{{gap}}सकूर्चो वैकृतारावः संवर्त्तः क्षुभितो घनैः” <ref>$ नेदं पद्यद्वयं वाल्मीकीये उक्तस्थले उपलभ्यते ।</ref> ॥</poem>}}
<small>घनपर्वणि सौगन्धिकाहरणे भीमपराजयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“ततो वायुर्महान् शीघ्रो नीचैः शर्करकर्षणः ।
{{gap}}प्रादुरासीत् खरस्पर्शः संग्राममभिचोदयन्” <ref>१५५ अ. २ श्लो. ।</ref> ॥</poem>}}
<small>उत्तरकाण्डे जगदुद्वेजकरावणोत्पत्तौ ।</small>
{{bold|<poem>{{gap}}“....... ववुर्वाताः सुदारुणाः”। ** <ref>** ९ सर्गे ३२ श्लो.।</ref>
</poem>}}
{{rule}}<noinclude></noinclude>
99v95b8lzzcf3semjujkth4nemmirmm
पृष्ठम्:अद्भुतसागरः.djvu/२४६
104
125669
342418
2022-08-03T12:08:44Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=रव्यादिवर्षाद्भुतावर्त्तः ।|right=२३१}}</noinclude><small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>अग्नितस्कररोगाढ्यो नृपविग्रहदायकः ।
उपशस्यो<ref>गतशस्य इति अ ।</ref> बहुव्यालो भौमाब्दो बालहा भृशम् ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>रणप्रचण्डः क्षितिरल्पशस्या विशुष्कवारिद्रुमशस्यवीरुत् <ref>शप्यशीर्णः इति अ ।</ref> ।
अङ्गारकाब्दः प्रचुरोरगाग्निरातङ्कचौर्यक्षुदवृष्टिदृष्टः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{gap}}वातोद्धतश्चरति वह्निरतिप्रचण्डो
{{gap}}{{gap}}ग्रामान् वनानि गराणि च संदिधक्षुः ।
{{gap}}हाहेति दस्युगणपातहता रटन्ति
{{gap}}{{gap}}निःस्वीकृता विपशवो भुविमर्त्यसङ्घाः ॥
{{gap}}अभ्युन्नता वियति संहतमूर्त्तयोऽपि
{{gap}}{{gap}}मुञ्चन्ति कुत्रचिदपः प्रचुरं पयोदाः ।
{{gap}}सीम्नि प्रजातमपि शोषमुपैति शस्यं
{{gap}}{{gap}}निष्पन्नमप्यविनयादपरे हरन्ति ॥
{{gap}}भूषा न सम्यगभिपालनसक्तचित्ताः
{{gap}}{{gap}}पित्तोत्थरुक्प्रचुरता भूजगप्रकोपः ।
{{gap}}एवंविधैरुपहता भवति प्रजेयं
{{gap}}{{gap}}संवत्सरेऽवनिसुतस्य विपन्नशस्या ॥
<small>विष्णुधर्मोधरे ।</small>
{{bold|<poem>ब्रह्मक्षत्रस्य शस्यानां जनानां च कलाविदाम् ।
वृद्धिप्रदोऽब्दो चौधस्तु भूयः शस्यकरः<ref>भूयसाम्यकरः इति अ ।</ref> क्षितौ ॥</poem>}}
{{rule}}
२३१<noinclude></noinclude>
kbdexdbs5yd7t4z7xxtj50laeth2n0s
342420
342418
2022-08-03T12:10:14Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=रव्यादिवर्षाद्भुतावर्त्तः ।|right=२३१}}</noinclude><small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>अग्नितस्कररोगाढ्यो नृपविग्रहदायकः ।
उपशस्यो<ref>गतशस्य इति अ ।</ref> बहुव्यालो भौमाब्दो बालहा भृशम् ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>रणप्रचण्डः क्षितिरल्पशस्या विशुष्कवारिद्रुमशस्यवीरुत् <ref>शप्यशीर्णः इति अ ।</ref> ।
अङ्गारकाब्दः प्रचुरोरगाग्निरातङ्कचौर्यक्षुदवृष्टिदृष्टः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}वातोद्धतश्चरति वह्निरतिप्रचण्डो
{{gap}}{{gap}}ग्रामान् वनानि गराणि च संदिधक्षुः ।
{{gap}}हाहेति दस्युगणपातहता रटन्ति
{{gap}}{{gap}}निःस्वीकृता विपशवो भुविमर्त्यसङ्घाः ॥
{{gap}}अभ्युन्नता वियति संहतमूर्त्तयोऽपि
{{gap}}{{gap}}मुञ्चन्ति कुत्रचिदपः प्रचुरं पयोदाः ।
{{gap}}सीम्नि प्रजातमपि शोषमुपैति शस्यं
{{gap}}{{gap}}निष्पन्नमप्यविनयादपरे हरन्ति ॥
{{gap}}भूषा न सम्यगभिपालनसक्तचित्ताः
{{gap}}{{gap}}पित्तोत्थरुक्प्रचुरता भूजगप्रकोपः ।
{{gap}}एवंविधैरुपहता भवति प्रजेयं
{{gap}}{{gap}}संवत्सरेऽवनिसुतस्य विपन्नशस्या ॥</poem>}}
<small>विष्णुधर्मोधरे ।</small>
{{bold|<poem>ब्रह्मक्षत्रस्य शस्यानां जनानां च कलाविदाम् ।
वृद्धिप्रदोऽब्दो चौधस्तु भूयः शस्यकरः<ref>भूयसाम्यकरः इति अ ।</ref> क्षितौ ॥</poem>}}
{{rule}}<noinclude></noinclude>
ripzow15xmrszostv0zx95h4c3rlqb5
342421
342420
2022-08-03T12:11:41Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=रव्यादिवर्षाद्भुतावर्त्तः ।|right=२३१}}}}</noinclude><small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}अग्नितस्कररोगाढ्यो नृपविग्रहदायकः ।
{{gap}}उपशस्यो<ref>गतशस्य इति अ ।</ref> बहुव्यालो भौमाब्दो बालहा भृशम् ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>रणप्रचण्डः क्षितिरल्पशस्या विशुष्कवारिद्रुमशस्यवीरुत् <ref>शप्यशीर्णः इति अ ।</ref> ।
अङ्गारकाब्दः प्रचुरोरगाग्निरातङ्कचौर्यक्षुदवृष्टिदृष्टः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}वातोद्धतश्चरति वह्निरतिप्रचण्डो
{{gap}}{{gap}}ग्रामान् वनानि गराणि च संदिधक्षुः ।
{{gap}}हाहेति दस्युगणपातहता रटन्ति
{{gap}}{{gap}}निःस्वीकृता विपशवो भुविमर्त्यसङ्घाः ॥
{{gap}}अभ्युन्नता वियति संहतमूर्त्तयोऽपि
{{gap}}{{gap}}मुञ्चन्ति कुत्रचिदपः प्रचुरं पयोदाः ।
{{gap}}सीम्नि प्रजातमपि शोषमुपैति शस्यं
{{gap}}{{gap}}निष्पन्नमप्यविनयादपरे हरन्ति ॥
{{gap}}भूषा न सम्यगभिपालनसक्तचित्ताः
{{gap}}{{gap}}पित्तोत्थरुक्प्रचुरता भूजगप्रकोपः ।
{{gap}}एवंविधैरुपहता भवति प्रजेयं
{{gap}}{{gap}}संवत्सरेऽवनिसुतस्य विपन्नशस्या ॥</poem>}}
<small>विष्णुधर्मोधरे ।</small>
{{bold|<poem>ब्रह्मक्षत्रस्य शस्यानां जनानां च कलाविदाम् ।
वृद्धिप्रदोऽब्दो चौधस्तु भूयः शस्यकरः<ref>भूयसाम्यकरः इति अ ।</ref> क्षितौ ॥</poem>}}
{{rule}}<noinclude></noinclude>
shf8dp3t9xbp7svzlev9fa9ddfyufna
पृष्ठम्:अद्भुतसागरः.djvu/२४७
104
125670
342424
2022-08-03T12:27:47Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>सन्धानदानप्रयतः क्षितोशः स्वाध्यायतीर्थानुरतिर्हिजौधः ।
निराधिरुत्पादित शस्यवर्षो बौधः सुहृत्स्नेहविवर्धनोऽन्दः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}{{gap}}माहेन्द्र जालकुहकाकरनागराणां
{{gap}}गान्धर्वलेख्यगणितास्त्रविचारवृद्धिः ।
{{gap}}{{gap}}पिप्रीषया नृपतयोऽद्भुतदर्शनानि
{{gap}}दित्सन्ति तुष्टिजननानि परस्परेभ्यः ॥
{{gap}}{{gap}}वार्त्ता जगत्यवितथा विकलात्रयी च
{{gap}}सम्यक् चरत्यपि मनोरिव दण्डनीतिः ।
{{gap}}{{gap}}मध्यस्थतासु विनिविष्ट' धियोऽपि केचि
{{gap}}दान्वीक्षिकीषु च परं पदमीहमानाः ॥
{{gap}}{{gap}}हास्यज्ञदूतकविबालनपुंसकानां
{{gap}}युक्तिज्ञसेतुजलपर्वतवासिनां च ।
{{gap}}{{gap}}हार्दिं करोति मृगलाञ्छनजः स्वकेऽब्दे
{{gap}}मासेऽथ वा प्रचुरतां भुवि चौषधीनाम् ।</poem>}}
<small>विष्णुधर्मोधत्तरे ।</small>
{{bold|<poem>बहुयज्ञोऽतिशस्यश्च गोगजाश्वहितस्तथा ।
बहुवृष्टिप्रदः क्षेमो जीवाब्दो द्विजपुष्टिदः ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
सुवर्षयज्ञोत्सवर्षदानो नीरुग्व्यथो धर्मपरोऽवनीशः ।
स्फीतान्नपानै*र्बहुशस्यकर्त्ता गुरोश्च धर्म प्रयतप्रजोऽब्दः ॥
{{rule}}
* स्वाध्यायतीर्थाध्वरभी द्विजौघः इति अ । + निराधिरुयाध्यम इति अ ।
ॐ मायेन्द्र - इति अ ।
-
§ विदां च वृद्धिः इति अ ।
अध्यक्षरस्वभिनिविष्ट-इति अ । *+ पुरन्दरगुरोरब्धे बहुशस्यप्रद
शिवः । इति अ । * + स्फोतानुपानैः इति अ * स्वकर्म इति अ ।
-<noinclude></noinclude>
mfh2ze1nkrqnovaocosferho7izeem9
342425
342424
2022-08-03T12:30:35Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२३२|center=अद्भुतसागरे}}</noinclude><small>यवनेश्वरस्तु ।</small>
{{bold|<poem>सन्धानदानप्रयतः क्षितोशः स्वाध्यायतीर्थानुरतिर्हिजौधः ।
निराधिरुत्पादित शस्यवर्षो बौधः सुहृत्स्नेहविवर्धनोऽन्दः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}{{gap}}माहेन्द्र जालकुहकाकरनागराणां
{{gap}}गान्धर्वलेख्यगणितास्त्रविचारवृद्धिः ।
{{gap}}{{gap}}पिप्रीषया नृपतयोऽद्भुतदर्शनानि
{{gap}}दित्सन्ति तुष्टिजननानि परस्परेभ्यः ॥
{{gap}}{{gap}}वार्त्ता जगत्यवितथा विकलात्रयी च
{{gap}}सम्यक् चरत्यपि मनोरिव दण्डनीतिः ।
{{gap}}{{gap}}मध्यस्थतासु विनिविष्ट' धियोऽपि केचि
{{gap}}दान्वीक्षिकीषु च परं पदमीहमानाः ॥
{{gap}}{{gap}}हास्यज्ञदूतकविबालनपुंसकानां
{{gap}}युक्तिज्ञसेतुजलपर्वतवासिनां च ।
{{gap}}{{gap}}हार्दिं करोति मृगलाञ्छनजः स्वकेऽब्दे
{{gap}}मासेऽथ वा प्रचुरतां भुवि चौषधीनाम् ।</poem>}}
<small>विष्णुधर्मोधत्तरे ।</small>
{{bold|<poem>बहुयज्ञोऽतिशस्यश्च गोगजाश्वहितस्तथा ।
बहुवृष्टिप्रदः क्षेमो जीवाब्दो द्विजपुष्टिदः ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>सुवर्षयज्ञोत्सवर्षदानो नीरुग्व्यथो धर्मपरोऽवनीशः ।
स्फीतान्नपानै*र्बहुशस्यकर्त्ता गुरोश्च धर्म प्रयतप्रजोऽब्दः ॥</poem>}}
{{rule}}
* स्वाध्यायतीर्थाध्वरभी द्विजौघः इति अ । + निराधिरुयाध्यम इति अ ।
ॐ मायेन्द्र - इति अ ।
-
§ विदां च वृद्धिः इति अ ।
अध्यक्षरस्वभिनिविष्ट-इति अ । *+ पुरन्दरगुरोरब्धे बहुशस्यप्रद
शिवः । इति अ । * + स्फोतानुपानैः इति अ * स्वकर्म इति अ ।
-<noinclude></noinclude>
h8ywdw9h32zx9486kddqtony5p73zxw
पृष्ठम्:अद्भुतसागरः.djvu/३६७
104
125671
342426
2022-08-03T12:35:31Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ <small>पूर्वादिदिग्वातफलमभिधाय पराशरः ।</br> </small> सर्वेष्वेवातिमात्रेष्वनवरतेषु शीघ्रेषु सप्तरात्रपरेषु भयं महावर्षं वा विन्द्यात् ।द्वादशरात्रपरेषु महावर्षं र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३५६|center=अद्भुतसागर:|}}</noinclude><small>पूर्वादिदिग्वातफलमभिधाय पराशरः ।</br> </small>
सर्वेष्वेवातिमात्रेष्वनवरतेषु शीघ्रेषु सप्तरात्रपरेषु भयं महावर्षं
वा विन्द्यात् ।द्वादशरात्रपरेषु महावर्षं राजमृत्युं वा । पक्षपरेषु भयमेव
च । तत्र क्षुद्भयमैन्द्रे | आग्नेये क्षुच्छशस्त्रभयं दस्युतो राजदेशविनाशयोरन्यतरम् । याम्ये मूलफलपुष्पघातमुत्पातातङ्कपिटकभयम् ।
नैर्ऋते कृमिपतङ्गदंशमशककक्लेशशस्त्रप्रादुर्भावमीति चाधिकाम्
वारुणे फलपुष्पदमारोग्यं वा । वायव्ये क्षुच्छस्त्रभयै राजदेशविनाशयोरेकतरम् । सौम्ये क्षेमसुभिक्षम् | ईशाने शस्यसम्पदम्। सर्वतो
दिग्भ्यस्तु युगपन्महाराजभयं सर्वदा ।</br>
<small>आषाढपौर्णमास्यां तु विशेषमाह पराशरः ।</small>
अतोऽनन्तरमाषाढीसंयुक्ते शशिनि सुरभिरनुकूलः स्पर्शवान्
मारुतः । पूर्व: पूर्वोत्तर उत्तरी वर्षशस्यातिवर्षकरो नैर्ऋताग्नेययाम्यवारुणवायव्यो मध्यशस्यवर्षकरः । विपर्ययो विपरीतेषु | आधानविसर्गान्तभागे निमित्तानि प्रावृषामाद्यन्तेषु मध्येषु फलम्<small>- इति ।</br> </small>
<small>आन्तरिक्षत्वादन्यत्र षाण्मासिकः फलपाकः ।</br>
षातोत्पातशान्तिर्मत्स्यपुराणे ।</small>
{{bold|<poem>व्यहातिरिक्ते पवने रूक्षे सर्वदिगुत्थिते ।
वैक्रृते वातजे वाऽपि वायव्या शान्तिरिष्यते ॥</poem>}}
वायोश्च पूजा द्विजशक्तुभिश्च हुत्वा तदुक्ताँश्च जपेच्च मन्त्रान् ।
दद्यात् प्रभूतं परमान्नमत्र सदक्षिणं तेन समोऽस्य भूपः ॥</br>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् ।
अवायोरिति पञ्चर्चा जप्याश्च प्रयतैर्द्विजैः ॥
ब्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत् ।</poem>}}<noinclude></noinclude>
eqf9f5bjzjvkvcqtuhi64tz5hwkkz2s
342427
342426
2022-08-03T12:36:21Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३५६|center=अद्भुतसागर:|}}</noinclude><small>पूर्वादिदिग्वातफलमभिधाय पराशरः ।</br> </small>
{{gap}}सर्वेष्वेवातिमात्रेष्वनवरतेषु शीघ्रेषु सप्तरात्रपरेषु भयं महावर्षं
वा विन्द्यात् ।द्वादशरात्रपरेषु महावर्षं राजमृत्युं वा । पक्षपरेषु भयमेव
च । तत्र क्षुद्भयमैन्द्रे | आग्नेये क्षुच्छशस्त्रभयं दस्युतो राजदेशविनाशयोरन्यतरम् । याम्ये मूलफलपुष्पघातमुत्पातातङ्कपिटकभयम् ।
नैर्ऋते कृमिपतङ्गदंशमशककक्लेशशस्त्रप्रादुर्भावमीति चाधिकाम्
वारुणे फलपुष्पदमारोग्यं वा । वायव्ये क्षुच्छस्त्रभयै राजदेशविनाशयोरेकतरम् । सौम्ये क्षेमसुभिक्षम् | ईशाने शस्यसम्पदम्। सर्वतो
दिग्भ्यस्तु युगपन्महाराजभयं सर्वदा ।</br>
<small>आषाढपौर्णमास्यां तु विशेषमाह पराशरः ।</small>
अतोऽनन्तरमाषाढीसंयुक्ते शशिनि सुरभिरनुकूलः स्पर्शवान्
मारुतः । पूर्व: पूर्वोत्तर उत्तरी वर्षशस्यातिवर्षकरो नैर्ऋताग्नेययाम्यवारुणवायव्यो मध्यशस्यवर्षकरः । विपर्ययो विपरीतेषु | आधानविसर्गान्तभागे निमित्तानि प्रावृषामाद्यन्तेषु मध्येषु फलम्<small>- इति ।</br> </small>
<small>आन्तरिक्षत्वादन्यत्र षाण्मासिकः फलपाकः ।</br>
षातोत्पातशान्तिर्मत्स्यपुराणे ।</small>
{{bold|<poem>{{gap}}व्यहातिरिक्ते पवने रूक्षे सर्वदिगुत्थिते ।
{{gap}}वैक्रृते वातजे वाऽपि वायव्या शान्तिरिष्यते ॥</poem>}}
वायोश्च पूजा द्विजशक्तुभिश्च हुत्वा तदुक्ताँश्च जपेच्च मन्त्रान् ।
दद्यात् प्रभूतं परमान्नमत्र सदक्षिणं तेन समोऽस्य भूपः ॥</br>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् ।
{{gap}}अवायोरिति पञ्चर्चा जप्याश्च प्रयतैर्द्विजैः ॥
{{gap}}ब्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत् ।</poem>}}<noinclude></noinclude>
cvddhjezkzyzoitfa1p5jl8ek3woulo
342428
342427
2022-08-03T12:36:39Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३५६|center=अद्भुतसागर:|}}</noinclude><small>पूर्वादिदिग्वातफलमभिधाय पराशरः ।</br> </small>
{{gap}}सर्वेष्वेवातिमात्रेष्वनवरतेषु शीघ्रेषु सप्तरात्रपरेषु भयं महावर्षं
वा विन्द्यात् ।द्वादशरात्रपरेषु महावर्षं राजमृत्युं वा । पक्षपरेषु भयमेव
च । तत्र क्षुद्भयमैन्द्रे | आग्नेये क्षुच्छशस्त्रभयं दस्युतो राजदेशविनाशयोरन्यतरम् । याम्ये मूलफलपुष्पघातमुत्पातातङ्कपिटकभयम् ।
नैर्ऋते कृमिपतङ्गदंशमशककक्लेशशस्त्रप्रादुर्भावमीति चाधिकाम्
वारुणे फलपुष्पदमारोग्यं वा । वायव्ये क्षुच्छस्त्रभयै राजदेशविनाशयोरेकतरम् । सौम्ये क्षेमसुभिक्षम् | ईशाने शस्यसम्पदम्। सर्वतो
दिग्भ्यस्तु युगपन्महाराजभयं सर्वदा ।</br>
<small>आषाढपौर्णमास्यां तु विशेषमाह पराशरः ।</small>
अतोऽनन्तरमाषाढीसंयुक्ते शशिनि सुरभिरनुकूलः स्पर्शवान्
मारुतः । पूर्व: पूर्वोत्तर उत्तरी वर्षशस्यातिवर्षकरो नैर्ऋताग्नेययाम्यवारुणवायव्यो मध्यशस्यवर्षकरः । विपर्ययो विपरीतेषु | आधानविसर्गान्तभागे निमित्तानि प्रावृषामाद्यन्तेषु मध्येषु फलम्<small>- इति ।</br> </small>
<small>आन्तरिक्षत्वादन्यत्र षाण्मासिकः फलपाकः ।</br>
षातोत्पातशान्तिर्मत्स्यपुराणे ।</small>
{{bold|<poem>{{gap}}व्यहातिरिक्ते पवने रूक्षे सर्वदिगुत्थिते ।
{{gap}}वैक्रृते वातजे वाऽपि वायव्या शान्तिरिष्यते ॥</poem>}}
वायोश्च पूजा द्विजशक्तुभिश्च हुत्वा तदुक्ताँश्च जपेच्च मन्त्रान् ।
दद्यात् प्रभूतं परमान्नमत्र सदक्षिणं तेन समोऽस्य भूपः ॥</br>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् ।
{{gap}}अवायोरिति पञ्चर्चा जप्याश्च प्रयतैर्द्विजैः ॥
{{gap}}ब्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत् ।</poem>}}<noinclude></noinclude>
j3yydk4faq93vb6rkemv2hqgyn23z3r
पृष्ठम्:अद्भुतसागरः.djvu/२४८
104
125672
342429
2022-08-03T12:46:09Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ रव्या दिवर्षाद्भुतावतः । २३३ घराहसंहितायां तु । ध्वनिरुच्चरितोऽध्वरे युगामी विपुलो यज्ञमुषां मनांसि भिन्दन् । विचरन्त्यनिशं द्विजोत्तमानां हृदयानन्दकरोऽ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>रव्या दिवर्षाद्भुतावतः ।
२३३
घराहसंहितायां तु ।
ध्वनिरुच्चरितोऽध्वरे युगामी विपुलो यज्ञमुषां मनांसि भिन्दन् ।
विचरन्त्यनिशं द्विजोत्तमानां हृदयानन्दकरोऽध्वरांशभाजाम् ॥
क्षितिरुत्तमशस्यत्रत्यनेक द्विपपत्त्यश्वधनोरुगोकुलाढ्या |
क्षितिपैरतिपालनप्रवृद्धा युचरस्पर्धिजना तदा विभान्ति ॥
विविधैर्वियदुन्नतेः पयोतमुर्वी पयसाऽभितर्पयद्भिः ।
सुरराजगुरोः शुभेऽथ वर्षे बहुशस्या क्षितिरुत्तमर्द्धियुक्ता ॥
विष्णुधर्मोत्तरे ।
शस्याढ्यो धर्मबहुलो गतातो बहूदकः ।
कामिनां कामदः कामं सिताब्दो नृपपुष्टिदः ॥
यवनेश्वरस्तु ।
पर्याप्तशस्यस्फुटकृष्णमेघाः प्ररूढवलीनवशस्यपुष्पाः ।
कामः प्रकामः क्षितिपैरथाढ्यः शौक्रोऽङ्गनाहर्षवसुप्रदोऽब्दः ॥
घराहसंहितायां तु ।
शालीक्षमत्यपि धरा धरणी धराभ-
धार/धरोज्झितपयः परिपूर्णवप्रा ।
श्रीमत्सरोरुहतताम्बुतडागकीर्णा
योषेव भात्यभिनवाऽभरणोज्ज्वलाङ्गी ||
क्षत्रं क्षितौ क्षपितभूरिवलारिपक्ष-
मुघुटनैकजयशब्द विराविताशम् ।
संहृष्ट शिष्टजननष्टविनष्टवर्गी
गां पालयन्त्यवनिपा नगराकर ढ्याम् ॥
पेपीयते मधु मधौ सह कामिनीभि-
जेंगीयते श्रवणहारि सत्रेणुवीणाम् ।
संवेणुत्रोषम् च इति ।
३०<noinclude></noinclude>
btapc5azgjbihywbpzfi67wnwc24hrf
342505
342429
2022-08-04T09:16:58Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>रव्यादिवर्षाद्भुतावर्त्तः ।
वराहसंहितायां तु ।
ध्वनिरुच्चरितोऽध्वरे द्युगामी विपुलो यज्ञमुषां मनांसि भिन्दन् ।
विचरन्त्यनिशं द्विजोत्तमानां हृदयानन्दकरोऽध्वरांशभाजाम् ॥
क्षितिरुत्तमशस्यवत्यनेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या ।
क्षितिपैरतिपालनप्रवृद्धा द्युचरस्पर्धिजना तदा विभान्ति ॥
विविधैर्वियदुन्नतैः पयोदैर्वृतमुर्वीं पयसाऽभितर्पयद्भिः ।
सुरराजगुरोः शुभेऽथ वर्षे बहुशस्या क्षितिरुत्तमर्द्धियुक्ता ॥
विष्णुधर्मोत्तरे ।
शस्याढ्यो धर्मबहुलो गतातङ्को बहूदकः ।
कामिनां कामदः कामं सिताब्दो नृपपुष्टिदः ॥
यवनेश्वरस्तु ।
पर्याप्तशस्यस्फुटकृष्णमेघाः प्ररूढवल्लीनवशस्यपुष्पाः ।
कामः प्रकामः क्षितिपैरथाढ्यः शौक्रोऽङ्गनाहर्षवसुप्रदोऽब्दः ॥
वराहसंहितायां तु ।
शालीक्षमत्यपि धरा धरणी धराभ-
धाराधरोज्झितपयः परिपूर्णवप्रा ।
श्रीमत्सरोरुहतताम्बुतडागकीर्णा
योषेव भात्यभिनवाऽभरणोज्ज्वलाङ्गी ॥
क्षत्रं क्षितौ क्षपितभूरिवलारिपक्ष-
मुद्घुष्टनैकजयशब्दविराविताशम् ।
संहृष्टशिष्टजननष्टविनष्टवर्गीं
गां पालयन्त्यवनिपा नगराकराढ्याम् ॥
पेपीयते मधु मधौ सह कामिनीभि-
जेंगीयते श्रवणहारि सवेणुवीणाम् ।
संवेणुत्रोषम् च इति ।<noinclude></noinclude>
idq5zyyu3c9rbhpo0obtjpr13shbvib
342537
342505
2022-08-04T11:44:29Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=रव्यादिवर्षाद्भुतावर्त्तः ।|right=२३३}}</noinclude>वराहसंहितायां तु ।
{{bold|<poem>ध्वनिरुच्चरितोऽध्वरे द्युगामी विपुलो यज्ञमुषां मनांसि भिन्दन् ।
विचरन्त्यनिशं द्विजोत्तमानां हृदयानन्दकरोऽध्वरांशभाजाम् ॥
क्षितिरुत्तमशस्यवत्यनेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या ।
क्षितिपैरतिपालनप्रवृद्धा द्युचरस्पर्धिजना तदा विभान्ति ॥
विविधैर्वियदुन्नतैः पयोदैर्वृतमुर्वीं पयसाऽभितर्पयद्भिः ।
सुरराजगुरोः शुभेऽथ वर्षे बहुशस्या क्षितिरुत्तमर्द्धियुक्ता ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>शस्याढ्यो धर्मबहुलो गतातङ्को बहूदकः ।
कामिनां कामदः कामं सिताब्दो नृपपुष्टिदः ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>पर्याप्तशस्यस्फुटकृष्णमेघाः प्ररूढवल्लीनवशस्यपुष्पाः ।
कामः प्रकामः क्षितिपैरथाढ्यः शौक्रोऽङ्गनाहर्षवसुप्रदोऽब्दः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}{{gap}}शालीक्षमत्यपि धरा धरणी धराभ-
{{gap}}धाराधरोज्झितपयः परिपूर्णवप्रा ।
{{gap}}{{gap}}श्रीमत्सरोरुहतताम्बुतडागकीर्णा
{{gap}}योषेव भात्यभिनवाऽभरणोज्ज्वलाङ्गी ॥
{{gap}}{{gap}}क्षत्रं क्षितौ क्षपितभूरिवलारिपक्ष-
{{gap}}मुद्घुष्टनैकजयशब्दविराविताशम् ।
{{gap}}{{gap}}संहृष्टशिष्टजननष्टविनष्टवर्गीं
{{gap}}गां पालयन्त्यवनिपा नगराकराढ्याम् ॥
{{gap}}{{gap}}पेपीयते मधु मधौ सह कामिनीभि-
{{gap}}जेंगीयते श्रवणहारि सवेणुवीणाम् <ref>संवेणुत्रोषम् च इति ।</ref> ।</poem>}}
{{rule}}<noinclude></noinclude>
j910cit8iy88aqj4uyo400xadhgusw6
पृष्ठम्:अद्भुतसागरः.djvu/२४९
104
125673
342430
2022-08-03T12:47:42Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ २३४ विष्णुधमेत्तिरे । अद्भुतसागरे बोभुज्यतेऽतिथिसुहृत्स्वजनैः सहान्न- मब्द सितस्य मदनस्य जयावघोषः ॥ तत्रैव दुर्भिक्षमरकौ रोगान् करोति पवनं तथा । शनैश्चराब... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>२३४
विष्णुधमेत्तिरे ।
अद्भुतसागरे
बोभुज्यतेऽतिथिसुहृत्स्वजनैः सहान्न-
मब्द सितस्य मदनस्य जयावघोषः ॥
तत्रैव
दुर्भिक्षमरकौ रोगान् करोति पवनं तथा ।
शनैश्चराब्दश्चौराँश्च विग्रहानिव भूभृताम् ॥
यवनेश्वरस्तु ।
दुष्टाल्पवर्षः प्रबलानिलोऽपि विपन्नशस्यश्चलितक्षितीशः ।
मृत्युक्षुधातङ्गभयोपसृष्टः शनैश्चराब्दः पशुशूद्रगोघ्नः ॥
घराहसंहितायां तु ।
।
उत्तदस्युगणभूरिरणाकुलानि
राष्ट्राण्यनेकपशुवित्तविनाकृतानि ।
रोरुयमाणहतबन्धुजनैर्जनैश्च
रोगोत्तमाकुलकुलानि बुभुक्षया च ॥
वातोद्ध ताम्बुधरवर्जितमन्तरीक्ष-
मारुग्णनैकविटपं च धरातलं द्यौः ।
नष्टाऽर्कचन्द्रकिरणातिरजोनिरुद्धा
तो याशयाश्च विजलाः सरितोऽपि तन्व्यः ॥
जातानि कुत्र चिदतोयतया विनाश-
मृच्छन्ति पष्टिमपराणि जलोक्षितानि ।
शस्यानि मन्दमभिवर्षति वृत्तशत्रौ
वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥
अणुरपटुमयूखो नोचगो निर्जितो वा
न सकलफलदाता पुष्टिदाताऽन्यथाऽतः ।<noinclude></noinclude>
o55p7l2hr1pf4gduqcq29pc7zmwu6po
342506
342430
2022-08-04T09:23:22Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>२३४
विष्णुधमेत्तिरे ।
अद्भुतसागरे
बोभुज्यतेऽतिथिसुहृत्स्वजनैः सहान्न-
मब्दे सितस्य मदनस्य जयावघोषः ॥
विष्णुधर्मोत्तरे
दुर्भिक्षमरकौ रोगान् करोति पवनं तथा ।
शनैश्चराब्दश्चौराँश्च विग्रहानिव भूभृताम् ॥
यवनेश्वरस्तु ।
दुष्टाल्पवर्षः प्रबलानिलोऽपि विपन्नशस्यश्चलितक्षितीशः ।
मृत्युक्षुधातङ्कभयोपसृष्टः शनैश्चराब्दः पशुशूद्रगोघ्नः ॥
वराहसंहितायां तु ।
उद्वृत्तदस्युगणभूरिरणाकुलानि
राष्ट्राण्यनेकपशुवित्तविनाकृतानि ।
रोरूयमाणहतबन्धुजनैर्जनैश्च
रोगोत्तमाकुलकुलानि बुभुक्षया च ॥
वातोद्धताम्बुधरवर्जितमन्तरीक्ष-
मारुग्णनैकविटपं च धरातलं द्यौः ।
नष्टाऽर्कचन्द्रकिरणातिरजोनिरुद्धा
तो याशयाश्च विजलाः सरितोऽपि तन्व्यः ॥
जातानि कुत्र चिदतोयतया विनाश-
मृच्छन्ति पष्टिमपराणि जलोक्षितानि ।
शस्यानि मन्दमभिवर्षति वृत्तशत्रौ
वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥
तत्रैव
अणुरपटुमयूखो नोचगो निर्जितो वा
न सकलफलदाता पुष्टिदाताऽन्यथाऽतः ।<noinclude></noinclude>
f3bj1tbkmyiqcdl928qacuunzjmm78w
342539
342506
2022-08-04T11:51:27Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२३४|center=अद्भुतसागरे|right=}}</noinclude>{{bold|<poem>बोभुज्यतेऽतिथिसुहृत्स्वजनैः सहान्न-
मब्दे सितस्य मदनस्य जयावघोषः ॥</poem>}}
<small>विष्णुधर्मोत्तरे</small>
{{bold|<poem>दुर्भिक्षमरकौ रोगान् करोति पवनं तथा ।
शनैश्चराब्दश्चौराँश्च विग्रहानिव भूभृताम् ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>दुष्टाल्पवर्षः प्रबलानिलोऽपि विपन्नशस्यश्चलितक्षितीशः ।
मृत्युक्षुधातङ्कभयोपसृष्टः शनैश्चराब्दः पशुशूद्रगोघ्नः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}{{gap}}उद्वृत्तदस्युगणभूरिरणाकुलानि
{{gap}}राष्ट्राण्यनेकपशुवित्तविनाकृतानि ।
{{gap}}{{gap}}रोरूयमाणहतबन्धुजनैर्जनैश्च
{{gap}}रोगोत्तमाकुलकुलानि बुभुक्षया च ॥
{{gap}}{{gap}}वातोद्धताम्बुधरवर्जितमन्तरीक्ष-
{{gap}}मारुग्णनैकविटपं च धरातलं द्यौः ।
{{gap}}{{gap}}नष्टाऽर्कचन्द्रकिरणातिरजोनिरुद्धा
{{gap}}तो याशयाश्च विजलाः सरितोऽपि तन्व्यः ॥
{{gap}}{{gap}}जातानि कुत्र चिदतोयतया विनाश-
{{gap}}मृच्छन्ति पष्टिमपराणि जलोक्षितानि ।
{{gap}}शस्यानि मन्दमभिवर्षति वृत्तशत्रौ
{{gap}}{{gap}}वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥</poem>}}
<small>तत्रैव</small>
{{bold|<poem>{{gap}}अणुरपटुमयूखो नोचगो निर्जितो वा
{{gap}}{{gap}}न सकलफलदाता पुष्टिदाताऽन्यथाऽतः ।</poem>}}<noinclude></noinclude>
8wopqsr9tmrj3b4yfnrr1t2rv8pkd9w
342540
342539
2022-08-04T11:52:30Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२३४|center=अद्भुतसागरे|right=}}}}</noinclude>{{bold|<poem>{{gap}}बोभुज्यतेऽतिथिसुहृत्स्वजनैः सहान्न-
{{gap}}मब्दे सितस्य मदनस्य जयावघोषः ॥</poem>}}
<small>विष्णुधर्मोत्तरे</small>
{{bold|<poem>{{gap}}दुर्भिक्षमरकौ रोगान् करोति पवनं तथा ।
{{gap}}शनैश्चराब्दश्चौराँश्च विग्रहानिव भूभृताम् ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>दुष्टाल्पवर्षः प्रबलानिलोऽपि विपन्नशस्यश्चलितक्षितीशः ।
मृत्युक्षुधातङ्कभयोपसृष्टः शनैश्चराब्दः पशुशूद्रगोघ्नः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}{{gap}}उद्वृत्तदस्युगणभूरिरणाकुलानि
{{gap}}राष्ट्राण्यनेकपशुवित्तविनाकृतानि ।
{{gap}}{{gap}}रोरूयमाणहतबन्धुजनैर्जनैश्च
{{gap}}रोगोत्तमाकुलकुलानि बुभुक्षया च ॥
{{gap}}{{gap}}वातोद्धताम्बुधरवर्जितमन्तरीक्ष-
{{gap}}मारुग्णनैकविटपं च धरातलं द्यौः ।
{{gap}}{{gap}}नष्टाऽर्कचन्द्रकिरणातिरजोनिरुद्धा
{{gap}}तो याशयाश्च विजलाः सरितोऽपि तन्व्यः ॥
{{gap}}{{gap}}जातानि कुत्र चिदतोयतया विनाश-
{{gap}}मृच्छन्ति पष्टिमपराणि जलोक्षितानि ।
{{gap}}शस्यानि मन्दमभिवर्षति वृत्तशत्रौ
{{gap}}{{gap}}वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥</poem>}}
<small>तत्रैव</small>
{{bold|<poem>{{gap}}अणुरपटुमयूखो नोचगो निर्जितो वा
{{gap}}{{gap}}न सकलफलदाता पुष्टिदाताऽन्यथाऽतः ।</poem>}}<noinclude></noinclude>
7tc91ttkulhjil8l86itatayvibgkbc
पृष्ठम्:अद्भुतसागरः.djvu/२५०
104
125674
342431
2022-08-03T12:50:17Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ ख्यादिवर्षा हुतावतः । यदशुभमशुभेऽन्दे मासजं तस्य वृद्धिः शुभफलमपि चैवं याप्यमन्योन्यतायाम् ॥ यवनेश्वरः । अब्दाश्रयं लक्षणमीरितं यद्ग्रहस्वभावप्रभवं जनान... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>ख्यादिवर्षा हुतावतः ।
यदशुभमशुभेऽन्दे मासजं तस्य वृद्धिः
शुभफलमपि चैवं याप्यमन्योन्यतायाम् ॥
यवनेश्वरः ।
अब्दाश्रयं लक्षणमीरितं यद्ग्रहस्वभावप्रभवं जनानाम् ।
तदेव तन्मासदिनर्त्तुयुक्तं तदीश्वरस्थानविकल्पितं च ॥
अथ वत्सराधिपगणनं विष्णुधर्मोत्तरे ।
सप्तच्छिन्ने त यच्छेषं कलियातसमागणे ।
तु
आदित्यादिः स बोद्धव्यो ग्रहः संवत्सराधिपः ॥
अथ कलेगतसंवत्सराः ।
२३५
नन्दमैत्र न ३१७९
संयुक्तः शककालः कलेर्गतः ।
ब्रह्मसिद्धान्तकृता तु
“सावनवर्षाधिपोऽर्कादिः”क–इत्युक्तम् ।
अतस्तन्मतेनैतद्ग्रन्थारम्भशकाद्वर्षाधिपगणनम् ।
-
खनवदश - १०९० शेषशाके माघप्रथमांशके सितोऽब्दपतिः ।
चतुरंशोनैकाउदे तुर्यस्य दिने तु सावनाब्दपतिः ॥
एवम् ।
वर्षाधिपास्तृतीयक्रमेण मासाधिपा ग्रहा ज्ञेयाः ।
होरेशा वारेशा स्पष्टाहोराऽत्रनाडिके सार्धे ॥
अत्राशुभफल वर्षे वर्षाधिपग्रहपूजाजपहोमादिका शान्तिः
कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिदशङ्कशङ्कर श्रीमहलाल सेनदेव विरचिते-
ऽद्भुतसागरे रव्यादिवर्षाद्भुतावर्त्तः ।
कलियातसमागणे इत्यत्र कल्पयातसमागणे इति पाठेन भवितव्यम् । ब्रह्मगु
तेनेपि कल्पाभिप्रायेणैवार्कादिवर्षेश्वर आनीतः । + मेत्रशब्देनात्र सप्तदशग्रहणम् ।
+ द्रष्टव्यौ ब्राह्मस्फुटसिद्धान्ते मध्यगत्युत्तराध्यायस्य ४३ - ४४ श्लो ।<noinclude></noinclude>
854bjwlotxtf53rgkqnf8lvlpw4qnou
342510
342431
2022-08-04T09:33:52Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>रव्यादिवर्षाद्भुतावर्त्तः ।
यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिः
शुभफलमपि चैवं याप्यमन्योन्यतायाम् ॥
यवनेश्वरः ।
अब्दाश्रयं लक्षणमीरितं यद्ग्रहस्वभावप्रभवं जनानाम् ।
तदेव तन्मासदिनर्त्तुयुक्तं तदीश्वरस्थानविकल्पितं च ॥
अथ वत्सराधिपगणनं विष्णुधर्मोत्तरे ।
सप्तच्छिन्ने तु यच्छेषं कलियातसमागणे ।
आदित्यादिः स बोद्धव्यो ग्रहः संवत्सराधिपः ॥
अथ कलेगतसंवत्सराः ।
नन्दमैत्राग्नि ३१७९ संयुक्तः शककालः कलेर्गतः ।
ब्रह्मसिद्धान्तकृता तु
“सावनवर्षाधिपोऽर्कादिः”–इत्युक्तम् ।
अतस्तन्मतेनैतद्ग्रन्थारम्भशकाद्वर्षाधिपगणनम् ।
खनवदश - १०९० शेषशाके माघप्रथमांशके सितोऽब्दपतिः ।
चतुरंशोनैकाउदे तुर्यस्य दिने तु सावनाब्दपतिः ॥
एवम् ।
वर्षाधिपास्तृतीयक्रमेण मासाधिपा ग्रहा ज्ञेयाः ।
होरेशा वारेशा स्पष्टाहोराऽत्रनाडिके सार्धे ॥
अत्राशुभफल वर्षे वर्षाधिपग्रहपूजाजपहोमादिका शान्तिः
कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे रव्यादिवर्षाद्भुतावर्त्तः ।
कलियातसमागणे इत्यत्र कल्पयातसमागणे इति पाठेन भवितव्यम् । ब्रह्मगु
प्तेनेपि कल्पाभिप्रायेणैवार्कादिवर्षेश्वर आनीतः । + मेत्रशब्देनात्र सप्तदशग्रहणम् ।
+ द्रष्टव्यौ ब्राह्मस्फुटसिद्धान्ते मध्यगत्युत्तराध्यायस्य ४३ - ४४ श्लो. ।<noinclude></noinclude>
fa1r0cg3hbsbpkjedgnvncoyy4sgspu
पृष्ठम्:अद्भुतसागरः.djvu/२५१
104
125675
342432
2022-08-03T12:50:56Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ २३६ विष्णुधर्मोत्तरे । अद्भुतसागरे अथ संवत्सराद्भुतावर्त्तः । s.. आद्यः संवत्सरो नाम द्वितीयः परिवत्सरः । इदाख्यश्च तृतीयोऽत्र चतुर्थश्चानुवत्सरः || तत्सरोऽन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>२३६
विष्णुधर्मोत्तरे ।
अद्भुतसागरे
अथ संवत्सराद्भुतावर्त्तः ।
s..
आद्यः संवत्सरो नाम द्वितीयः परिवत्सरः ।
इदाख्यश्च तृतीयोऽत्र चतुर्थश्चानुवत्सरः ||
तत्सरोऽन्यः कथितस्तथा चैवात्र पञ्चमः ।
पराशरः ।
अथ वर्षेषु तावदाग्नेयः संवत्सरः परिवत्सर इदावत्सरश्ना-
न्द्रो वायव्योऽथ वत्सरः ।
विष्णुधर्मोत्तरे ।
संवत्सरोऽग्निः परिवत्सरोऽर्क इदाभिधानो भगवाँच्छशाङ्कः ।
ब्रह्मा स्वयम्भूर#नुवत्सरोऽत्र इइत्सरः शैलसुतापतिश्च ॥
वृष्टिः समाद्य प्रमुखं द्वितीये प्रभूततोया कथिता तृतीये ।
पश्चाजलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममन्दमुक्तम् ॥
वराहसंहितायामध्येवम्
पराशरस्तु ।
शङ्करसूनु
आग्नेये विद्यात् प्राबल्यमग्नेः पैत्तिकानां च रोगाणाम् । सौरे
नामक्षामपुष्पफलशस्यदमतीव । चान्द्रे ग्रैष्मिकाणां व्या-
धीनां बहुत्वमन्नस्य सम्पदं सर्वेषधीनां च विशेषेण क्षीरणीनाम् ।
वायव्ये वातवेगवान् वातरोगप्रचल्यं घनानामल्पोदकत्वं च । मा-
वे सर्वव्याधिप्राबल्यं बालमरकं गर्भस्रावं च इति ।
अथ संवत्सरादिगणनम् ।
खनव वियदिन्दु १०९० हीना व्येकाः शकवत्सराः शरैस्तष्टाः ।
क्रमशोऽत्र संपरीदान्विन्द्व्या वत्सराः पञ्च ॥
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्कर श्रीमठ्ठल्लालसेन देवविर चिते
ऽद्भुतसागरे संवत्सराद्यद्भुतावर्त्तः ।
इदा दिकः शीतमयूखशाली । प्रजापतिश्चाप्य इति अ<noinclude></noinclude>
ttm0esgosibc4u5du0grg3twtsfay92
342513
342432
2022-08-04T09:45:20Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>विष्णुधर्मोत्तरे ।
अद्भुतसागरे
अथ संवत्सराद्भुतावर्त्तः ।
आद्यः संवत्सरो नाम द्वितीयः परिवत्सरः ।
इदाख्यश्च तृतीयोऽत्र चतुर्थश्चानुवत्सरः ॥
तत्सरोऽन्यः कथितस्तथा चैवात्र पञ्चमः ।
पराशरः ।
अथ वर्षेषु तावदाग्नेयः संवत्सरः परिवत्सर इदावत्सरश्चान्द्रो वायव्योऽथ वत्सरः ।
विष्णुधर्मोत्तरे ।
संवत्सरोऽग्निः परिवत्सरोऽर्क इदाभिधानो भगवाँच्छशाङ्कः ।
ब्रह्मा स्वयम्भूर#नुवत्सरोऽत्र इद्वत्सरः शैलसुतापतिश्च ॥
वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये ।
पश्चाजलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममनब्दमुक्तम् ॥
वराहसंहितायामप्येवम्
पराशरस्तु ।
आग्नेये विद्यात् प्राबल्यमग्नेः पैत्तिकानां च रोगाणाम् । सौरे
शङ्करसूनुनामक्षामपुष्पफलशस्यदमतीव । चान्द्रे ग्रैष्मिकाणां व्याधीनां बहुत्वमन्नस्य सम्पदं सर्वौषधीनां च विशेषेण क्षीरणीनाम् । वायव्ये वातवेगवान् वातरोगप्रबल्यं घनानामल्पोदकत्वं च । मार्त्त्येवे सर्वव्याधिप्राबल्यं बालमरकं गर्भस्रावं च इति ।
अथ संवत्सरादिगणनम् ।
खनववियदिन्दु १०९० हीना व्येकाः शकवत्सराः शरैस्तष्टाः ।
क्रमशोऽत्र संपरीदान्विन्द्व्या वत्सराः पञ्च ॥
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचिते
ऽद्भुतसागरे संवत्सराद्यद्भुतावर्त्तः ।
इदा दिकः शीतमयूखशाली । प्रजापतिश्चाप्य इति अ.<noinclude></noinclude>
augz0yqym249i1s2iai4nsnezxmcwwa
पृष्ठम्:अद्भुतसागरः.djvu/२५२
104
125676
342433
2022-08-03T12:52:34Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ विष्णुधर्मोत्तरे । ऋक्षं नक्षत्रं राशिश्च । वटकणिकायाम् । नक्षत्राणां तारकाः सग्रहाणां धूमज्वाला आलोकं वा निर्निमित्तं न यान्ति ध्वंसं यायात् सर्वलोकः सभूप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>विष्णुधर्मोत्तरे ।
ऋक्षं नक्षत्रं राशिश्च । वटकणिकायाम् ।
नक्षत्राणां तारकाः सग्रहाणां धूमज्वाला
आलोकं वा निर्निमित्तं न यान्ति ध्वंसं यायात् सर्वलोकः सभूपः ॥
विस्फुलिङ्गान्विताश्चेत् ।
ऋक्षायद्भुतावः ।
अथ ऋक्षायद्भुतावः ।
रोहिणीशकटं भिन्युग्रहा यदि भवेत् तदा ।
नाशः प्रजानां क्रूरैश्च विशेषेणेह संक्रमे ॥
घराहसंहितयोः ।
२३७
काश्पपश्च ।
प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा ।
केशास्थिशकलबाला कापालिकमिव व्रतं धत्ते ॥
बृहत्संहितायाम् ।
रोहिण्याऽनलभं च वत्सरतनुर्नाभिस्त्वषाढाइयं
सापं हृत् पितृदेवतं च कुसुमं शुद्धैः शुभैस्तैः फलम् ।
देहे क्रूरनिपीडेतेऽग्न्यनिलजं नाभ्यां भयं क्षुरकृतं
पुष्ये मूलफलक्षयोऽथ हृदये शस्यस्य नाशो ध्रुवम् ॥
कृत्तिका रोहिणी चोभे संवत्सरतनुः स्मृता ।
आषाढाहितयं नाभिः सापं हृत् कुसुमं मघा ॥
क्रूरग्रहहते देहे दुर्भिक्षानलमारुताः ।
क्षुद्भयं तु भवेन्नाभ्यां पुष्ये मूलफलक्षयः ॥
हृदये शस्यहानिः स्यात् सौम्यैः पुष्टिः प्रकीर्त्तिता ।
पराशरः ।
अथ दश ऋक्षाणि रहस्यभूतानि भवन्ति । तद्यथा कृत्तिका
रोहिणी मघा प्रौष्ठपदं सार्पमैन्द्रं वारुणं याम्यमाप्यं वैश्वदेव च ।<noinclude></noinclude>
qkvq2ytcgcbrn03iwrnghposs1qfqbe
342518
342433
2022-08-04T09:56:55Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>विष्णुधर्मोत्तरे ।
ऋक्षं नक्षत्रं राशिश्च । वटकणिकायाम् ।
नक्षत्राणां तारकाः सग्रहाणां धूमज्वालाविस्फुलिङ्गान्विताश्चेत्
आलोकं वा निर्निमित्तं न यान्ति ध्वंसं यायात् सर्वलोकः सभूपः ॥
ऋक्षाद्यद्भुतार्त्तः ।
अथ ऋक्षायद्भुतावः ।
रोहिणीशकटं भिन्युग्रहा यदि भवेत् तदा ।
नाशः प्रजानां क्रूरैश्च विशेषेणेह संक्रमे ॥
वराहसंहितयोः ।
प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा ।
केशास्थिशकलबाला कापालिकमिव व्रतं धत्ते ॥
बृहत्संहितायाम् ।
रोहिण्याऽनलभं च वत्सरतनुर्नाभिस्त्वषाढाद्वयं
सार्पं हृत् पितृदैवतं च कुसुमं शुद्धैः शुभैस्तैः फलम् ।
देहे क्रूरनिपीडेतेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतं
पुष्ये मूलफलक्षयोऽथ हृदये शस्यस्य नाशो ध्रुवम् ॥
काश्पपश्च ।
कृत्तिका रोहिणी चोभे संवत्सरतनुः स्मृता ।
आषाढाद्वितयं नाभिः सार्पं हृत् कुसुमं मघा ॥
क्रूरग्रहहते देहे दुर्भिक्षानलमारुताः ।
क्षुद्भयं तु भवेन्नाभ्यां पुष्ये मूलफलक्षयः ॥
हृदये शस्यहानिः स्यात् सौम्यैः पुष्टिः प्रकीर्त्तिता ।
पराशरः ।
अथ दश ऋक्षाणि रहस्यभूतानि भवन्ति । तद्यथा कृत्तिका
रोहिणी मघा प्रौष्ठपदं सार्पमैन्द्रं वारुणं याम्यमाप्यं वैश्वदेवं च ।<noinclude></noinclude>
965p1m3fz88rdveus4lbiw3mc5dcvyg
पृष्ठम्:अद्भुतसागरः.djvu/२५३
104
125677
342434
2022-08-03T12:53:04Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ २३८ अद्भुतसागरे तेषूपसृष्टेषु शुभग्रहाणां वऋचारोदयास्त मयैः शुभानामप्यथ यथोक्त- चारैर्भूकम्पोल्कापातनिर्घाताशनिराहुकंतु विकृतैर्वर्षासु वर्ष विद्यात्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>२३८
अद्भुतसागरे
तेषूपसृष्टेषु शुभग्रहाणां वऋचारोदयास्त मयैः शुभानामप्यथ यथोक्त-
चारैर्भूकम्पोल्कापातनिर्घाताशनिराहुकंतु
विकृतैर्वर्षासु वर्ष विद्यात् ।
समग्ररुप फलसामग्र्यमसमगैरसामग्र्यम् । रोहिणीज्येष्ठा-
प्रौष्ठपदानामुपघाते तीव्रतरं फलम् ।
अपि च ।
ु
वारुणं पित्र्यमाग्नेयं ज्येष्ठामपि च रोहिणीम् ।
पीडयेयुर्यदैतानि राहुषष्ठाधिकारिणः ॥
दर्भिक्षं जायते लोके शस्यमत्र न रोहति ।
शुष्यन्ति सरितः सर्वाः पर्जन्यश्च न वर्षति ॥
एतेष्वनुपतप्तेषु दशमर्दोषु कालवित् ।
विमुक्तान्तकसन्तापं जगइर्षासु निर्दिशेत् ॥
वराहसंहितायोः ।
रविरविसुतभोगमागतं क्षितिसुतभेदनचक्रभूषितम् ।
ग्रहणहतमथोल्कया हतं नियतमखाकरपीडितं च यत् ॥
तद्पहतमिति प्रचक्षते प्रकृतिविपर्यपातमेव च ।
निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये ॥
निगदित परिवर्गदूषणमिति ख्यादिभोगदृष्ठं नक्षत्रं स्ववर्गदूषणं करोतीत्यर्थः ।
अथ नक्षत्रवर्गः । वराहसंहितायाम् ।
आग्नेये सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः |
आकविकना पितद्विज पटकारपुरोहिताब्दज्ञाः ॥
रोहिण्यां सुत्रतपण्यभूपधनियोगयुक्तशाकटिकाः ।
गोवृषजलचरकर्षक शिलोच्चयैश्वर्यसंपन्नाः ||
मृगशिरसि सुरभिवस्त्राब्जकुसुमफलरत्नवनचर विहङ्गाः ।
मृगसोमपीथिगान्धर्वकामुका लेखहाराश्च ॥
* घटकार इति अ ।<noinclude></noinclude>
0jix6fgqywvmxksnv9pmp7r8aldqms1
342520
342434
2022-08-04T10:07:02Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
तेषूपसृष्टेषु शुभग्रहाणां वक्रचारोदयास्तमयैः शुभानामप्यथ यथोक्त-चारैर्भूकम्पोल्कापातनिर्घाताशनिराहुकेतुविकृतैर्वर्षासु वर्षं विद्यात् ।
समग्ररुपसृष्टैः फलसामग्र्यमसमगैरसामग्र्यम् । रोहिणीज्येष्ठा-
प्रौष्ठपदानामुपघाते तीव्रतरं फलम् ।
अपि च ।
वारुणं पित्र्यमाग्नेयं ज्येष्ठामपि च रोहिणीम् ।
पीडयेयुर्यदैतानि राहुषष्ठाधिकारिणः ॥
दुर्भिक्षं जायते लोके शस्यमत्र न रोहति ।
शुष्यन्ति सरितः सर्वाः पर्जन्यश्च न वर्षति ॥
एतेष्वनुपतप्तेषु दशमर्दोषु कालवित् ।
विमुक्तान्तकसन्तापं जगद्वर्षासु निर्दिशेत् ॥
वराहसंहितायोः ।
रविरविसुतभोगमागतं क्षितिसुतभेदनचक्रभूषितम् ।
ग्रहणहतमथोल्कया हतं नियतमुखाकरपीडितं च यत् ॥
तदुपहतमिति प्रचक्षते प्रकृतिविपर्यपातमेव च ।
निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये ॥
निगदित परिवर्गदूषणमिति रव्यादिभोगदृष्ठं नक्षत्रं स्ववर्गदूषणं करोतीत्यर्थः ।
अथ नक्षत्रवर्गः । वराहसंहितायाम् ।
आग्नेये सितकुसुमाहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः ।
आकविकनापितद्विज पटकारपुरोहिताब्दज्ञाः ॥
रोहिण्यां सुत्रतपण्यभूपधनियोगयुक्तशाकटिकाः ।
गोवृषजलचरकर्षकशिलोच्चयैश्वर्यसंपन्नाः ॥
मृगशिरसि सुरभिवस्त्राब्जकुसुमफलरत्नवनचरविहङ्गाः ।
मृगसोमपीथिगान्धर्वकामुका लेखहाराश्च ॥
* घटकार इति अ. ।<noinclude></noinclude>
qk0u56k7henanpmru7dozfyiawfvcx2
पृष्ठम्:अद्भुतसागरः.djvu/२५४
104
125678
342435
2022-08-03T12:53:37Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ सद्भुतवः । रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः । तुषधान्यतीक्ष्णगन्धाभि चारवंताल कर्मज्ञाः ॥ आदित्ये सत्यौदार्यशौचकूलरूपधीयशोऽर्थयुतांः । उत्तमधा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>सद्भुतवः ।
रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः ।
तुषधान्यतीक्ष्णगन्धाभि चारवंताल कर्मज्ञाः ॥
आदित्ये सत्यौदार्यशौचकूलरूपधीयशोऽर्थयुतांः ।
उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥
पुष्ये यवगोधूमः शालीक्षुवनानि मन्त्रिणो भूपाः ।
सलिलोपजीविनः साधवश्च यज्ञेष्टिसक्ताश्च ॥
अहिदेवे कृत्रिमकन्दमलफलकीटपन्नगविषाणि ।
परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च ॥
पित्र्ये धनधान्यार्घाः कोष्ठागारणि पर्वताश्रयणः ।
पितृभक्तवणिकशराः ऋव्यादाः स्त्रीद्विषो मनुजाः ॥
प्राकफाल्गुनीषु नट्युवतिसुभगगान्धर्वशिल्पिपण्यानि ।
कर्पासलवणमाक्षिकतैलानि कुमारकाश्चापि ॥
आर्यमणे मार्दवशौचविनय पाखण्डदानशास्त्ररताः ।
शोभनधान्य महाधनकर्मानुरताः समनुजेन्द्राः ॥
हस्ते तस्करकुञ्जररथिकमहामात्र शिल्पिपण्यानि ।
तुषधान्यं श्रुतयुक्ता वणिजस्तेजोयुताश्चात्र ॥
त्वाष्ट्र भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः ।
गणितपटुतन्तुवायाः शालक्या राजधान्यानि ॥
स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि ।
अस्थिरसौहृदलघुसवतापसाः पण्यकुशलाश्च ॥
इन्द्राग्निदेवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः |
कार्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥
* मन्त्राभि - इति अ ।
२३९<noinclude></noinclude>
5b56wbms9swy5ctmthvr8qtab8xqq52
342523
342435
2022-08-04T10:49:07Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः ।
रौद्रे वधबन्धानृतपरदारस्तेयशाठ्यभेदरताः ।
तुषधान्यतीक्ष्णगन्धाभि चारवेतालकर्मज्ञाः ॥
आदित्ये सत्यौदार्यशौचकूलरूपधीयशोऽर्थयुताः ।
उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥
पुष्ये यवगोधूमः शालीक्षुवनानि मन्त्रिणो भूपाः ।
सलिलोपजीविनः साधवश्च यज्ञेष्टिसक्ताश्च ॥
अहिदेवे कृत्रिमकन्दमूलफलकीटपन्नगविषाणि ।
परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च ॥
पित्र्ये धनधान्यार्घाः कोष्ठागारणि पर्वताश्रयिणः ।
पितृभक्तवणिकशूराः क्रव्यादाः स्त्रीद्विषो मनुजाः ॥
प्राकफाल्गुनीषु नट्युवतिसुभगगान्धर्वशिल्पिपण्यानि ।
कर्पासलवणमाक्षिकतैलानि कुमारकाश्चापि ॥
आर्यम्णे मार्दवशौचविनयपाखण्डदानशास्त्ररताः ।
शोभनधान्यमहाधनकर्मानुरताः समनुजेन्द्राः ॥
हस्ते तस्करकुञ्जररथिकमहामात्र शिल्पिपण्यानि ।
तुषधान्यं श्रुतयुक्ता वणिजस्तेजोयुताश्चात्र ॥
त्वाष्ट्रे भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः ।
गणितपटुतन्तुवायाः शालक्या राजधान्यानि ॥
स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि ।
अस्थिरसौहृदलघुसत्वतापसाः पण्यकुशलाश्च ॥
इन्द्राग्निदेवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः ।
कार्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥
* मन्त्राभि - इति अ ।<noinclude></noinclude>
r4eh86a6b2hilwbauw83vji1m4lso9l
पृष्ठम्:अद्भुतसागरः.djvu/२५५
104
125679
342436
2022-08-03T12:54:04Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>२४०
अद्भुतसागरे
मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ।
ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ॥
पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः ।
विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ||
मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः ।
बीजान्यतिधनवार्त्ता मलफलैर्ये च वर्त्तन्ते 11
आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः ।
सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि ॥
विश्वेश्वरे महामात्रमयकरितुरगदेवतासक्ताः ।
स्थावरयोधा भोगान्विताश्च ये तेजसा युक्ताः ॥
श्रवणे मायापटवो नित्योयुक्ताश्च कर्मसु समर्थाः ।
उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ॥
वसुभे मानोन्मुक्ताः क्लीवाश्चलसौहृदाः स्त्रियो हेण्याः ।
दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ॥
वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचरा जीवाः ।
सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ॥
आजे तस्करपशुपालहिंस्त्र कीनाशनीचशठचेष्टाः ।
धर्मवतैर्विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥
आहिर्बुध्न्ये विप्राः क्रतुदानतपोयुता महाविभवाः ।
आश्रमिणः पाखण्डा नरेश्वराः सारधान्यं च ॥
पौष्णे सलिलजफलकुसुमलवणमणिशङ्गमौक्तिकाब्जानि ।
सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च ॥
अश्विन्यामश्वहराः सेनापतिवैद्यसेवकास्तरगाः ।<noinclude></noinclude>
jkb4r274a6mxkj6omflesgzufw4i0ih
342437
342436
2022-08-03T12:54:37Z
Sumanta Pramanik1
7729
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>२४०
अद्भुतसागरे
मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ।
ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ॥
पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः ।
विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ||
मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः ।
बीजान्यतिधनवार्त्ता मलफलैर्ये च वर्त्तन्ते 11
आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः ।
सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि ॥
विश्वेश्वरे महामात्रमयकरितुरगदेवतासक्ताः ।
स्थावरयोधा भोगान्विताश्च ये तेजसा युक्ताः ॥
श्रवणे मायापटवो नित्योयुक्ताश्च कर्मसु समर्थाः ।
उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ॥
वसुभे मानोन्मुक्ताः क्लीवाश्चलसौहृदाः स्त्रियो हेण्याः ।
दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ॥
वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचरा जीवाः ।
सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ॥
आजे तस्करपशुपालहिंस्त्र कीनाशनीचशठचेष्टाः ।
धर्मवतैर्विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥
आहिर्बुध्न्ये विप्राः क्रतुदानतपोयुता महाविभवाः ।
आश्रमिणः पाखण्डा नरेश्वराः सारधान्यं च ॥
पौष्णे सलिलजफलकुसुमलवणमणिशङ्गमौक्तिकाब्जानि ।
सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च ॥
अश्विन्यामश्वहराः सेनापतिवैद्यसेवकास्तरगाः ।<noinclude></noinclude>
gt4i08bqh1s8hjmn8wow5a3cyte07l8
342525
342437
2022-08-04T10:54:53Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ।
ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ॥
पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः ।
विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ॥
मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः ।
बीजान्यतिधनवार्त्ता मलफलैर्ये च वर्त्तन्ते ॥
आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः ।
सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि ॥
विश्वेश्वरे महामात्रमयकरितुरगदेवतासक्ताः ।
स्थावरयोधा भोगान्विताश्च ये तेजसा युक्ताः ॥
श्रवणे मायापटवो नित्योयुक्ताश्च कर्मसु समर्थाः ।
उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ॥
वसुभे मानोन्मुक्ताः क्लीवाश्चलसौहृदाः स्त्रियो हेण्याः ।
दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ॥
वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचरा जीवाः ।
सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ॥
आजे तस्करपशुपालहिंस्त्र कीनाशनीचशठचेष्टाः ।
धर्मवतैर्विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥
आहिर्बुध्न्ये विप्राः क्रतुदानतपोयुता महाविभवाः ।
आश्रमिणः पाखण्डा नरेश्वराः सारधान्यं च ॥
पौष्णे सलिलजफलकुसुमलवणमणिशङ्गमौक्तिकाब्जानि ।
सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च ॥
अश्विन्यामश्वहराः सेनापतिवैद्यसेवकास्तरगाः ।<noinclude></noinclude>
a2s43spbzzqspqfwf5arpgez1gi0bt4
पृष्ठम्:अद्भुतसागरः.djvu/२५६
104
125680
342438
2022-08-03T12:54:56Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ ऋक्षाद्यद्भुतावः । तुरगारोहा वणिजो रूपोपेतास्तुरगरक्षाः ॥ याम्येऽपिशितभुजः क्रूरा वधबन्धताडनासक्ताः । तुषधान्यनीचकुलोद्भवा विहोनाश्च सत्येन ॥ २४१ बराह स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावः ।
तुरगारोहा वणिजो रूपोपेतास्तुरगरक्षाः ॥
याम्येऽपिशितभुजः क्रूरा वधबन्धताडनासक्ताः ।
तुषधान्यनीचकुलोद्भवा विहोनाश्च सत्येन ॥
२४१
बराह संहितायाम् ।
पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तरणि ।
सपौष्णमैत्रं पितृदेवतं च प्रजापतर्भ न कृषीवलानाम् ॥
आदित्यहस्ताभिजिताश्विनानि वणिग्जनानां प्रवदन्ति तानि ।
मूल त्रिनेत्रा निलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ॥
सौम्येन्द्र चित्रावसुदेवतानि सेवाजनस्वाम्यमुपागतानि |
सापं विशाखाश्रवणाभरण्यश्चाण्डालजातेर भिनिर्दिशन्ति ॥
अथ प्रत्येकं मिलितानां च नक्षत्रतारकाणां पीडाफलम् । तत्र पराशरः ।
अथर्क्षेपसर्गाः । अयथावद्योगश्चन्द्रमसः सूर्यानुप्रवेशो ग्र-
होदयास्तमयो रश्मिसंसर्गः । स्थानचारः परिवेष उल्काभियातो
रश्मिहानिर्विवर्ण्यमिति । तेषां तारावयवशः पृथक्पृथक् फलमुपदे-
घ्यामः । तत्र कृत्तिकानामाद्या तारोपसृष्टा कलिङ्गानां दुर्भिक्षमुत्पा-
दयति । प्रादक्षिण्येन द्वितीया दस्युगणवैद्यकपीडनी। तृतीया नृप
शस्य विनाशनी | चतुर्थी मगधकोशलानामुपतापाय | पञ्चमी विप्रान्
पोडयति । पछी दक्षिणपश्विमान् जनवरान् निषादाँश्च | युगपटुपसृ-
ष्टाः सर्वाः शूरसूक्ष्म मत्स्य पुण्डूताम्रलिप्तगौरेयहाट कपाण्डाकामरूप -
बनाङ्गवेणुबन्धनसत्यारण्याहिताग्निब्रह्मचारिणो धान्येषु यवानुपह-
न्ति । यश्चेकैकस्यां तारायामुक्तम् ।
रोहिणीनां प्रागुत्तरेणाद्या तारोपसृष्टा मगधेशान् भुजगाँश्च
पीडयति । उत्तरेण द्वितीया शस्यं सलिलं चोपतापयति । उत्तर<noinclude></noinclude>
3wmylaww89jmdwewau7yahdebjowxw8
342529
342438
2022-08-04T11:06:42Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः ।
तुरगारोहा वणिजो रूपोपेतास्तुरगरक्षाः ॥
याम्येऽपिशितभुजः क्रूरा वधबन्धताडनासक्ताः ।
तुषधान्यनीचकुलोद्भवा विहोनाश्च सत्येन ॥
वराहसंहितायाम् ।
पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तरणि ।
सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भं न कृषीवलानाम् ॥
आदित्यहस्ताभिजिताश्वितानि वणिग्जनानां प्रवदन्ति तानि ।
मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ॥
सौम्येन्द्र चित्रावसुदेवतानि सेवाजनस्वाम्यमुपागतानि |
सार्पं विशाखाश्रवणाभरण्यश्चाण्डालजातेरभिनिर्दिशन्ति ॥
अथ प्रत्येकं मिलितानां च नक्षत्रतारकाणां पीडाफलम् । तत्र पराशरः ।
अथर्क्षेपसर्गाः । अयथावद्योगश्चन्द्रमसः सूर्यानुप्रवेशो ग्र-
होदयास्तमयो रश्मिसंसर्गः । स्थानचारः परिवेष उल्काभियातो
रश्मिहानिर्विवर्ण्यमिति । तेषां तारावयवशः पृथक्पृथक् फलमुपदे-
ष्यामः । तत्र कृत्तिकानामाद्या तारोपसृष्टा कलिङ्गानां दुर्भिक्षमुत्पादयति । प्रादक्षिण्येन द्वितीया दस्युगणवैद्यकपीडनी। तृतीया नृपशस्य विनाशनी । चतुर्थी मगधकोशलानामुपतापाय । पञ्चमी विप्रान् पीडयति । षष्ठी दक्षिणपश्विमान् जनवरान् निषादाँश्च । युगपदुपसृष्टाः सर्वाः शूरसूक्ष्ममत्स्यपुण्ड्रताम्रलिप्तगौरेयहाटकपाण्डाकामरूपबङ्गाङ्गवेणुबन्धनसत्यारण्याहिताग्निब्रह्मचारिणो धान्येषु यवानुपहन्ति । यश्चेकैकस्यां तारायामुक्तम् ।
रोहिणीनां प्रागुत्तरेणाद्या तारोपसृष्टा मगधेशान् भुजगाँश्च
पीडयति । उत्तरेण द्वितीया शस्यं सलिलं चोपतापयति । उत्तर<noinclude></noinclude>
r8jowm1cjb2z1ff34205f2qmf708jfk
पृष्ठम्:अद्भुतसागरः.djvu/२५७
104
125681
342439
2022-08-03T12:56:01Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ २४२ अद्भुतसागर एत्र तृतीया सां भूपान् महान्ति च कुलानि । दक्षिणपूर्वा योपतप्ता- बीजोपनी दक्षिणतः । दक्षिणतः पञ्चमी प्रजानामुपतापाय । युगपदुपसृष्टाः सर्वा मौ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>२४२
अद्भुतसागर
एत्र तृतीया सां भूपान् महान्ति च कुलानि । दक्षिणपूर्वा योपतप्ता-
बीजोपनी दक्षिणतः । दक्षिणतः पञ्चमी प्रजानामुपतापाय ।
युगपदुपसृष्टाः सर्वा मौखिपुरुषाद गौडकपञ्चालवन्धुधुर्यमहिषकुरु-
जाङ्गलशूरसेनानाम् । अन्नानां शालयः पीडअन्ते । अस्यां पार्थिवानां
शस्त्र प्रादुर्भावश्च । यच्चैकैकेश उक्तम् ।
मृगाशिरस्युत्तरेण या तारोपसृष्टा यतिमुनित्राह्मणान् पीडय-
ति। पूर्वेण द्वितीया तङ्गणोशीनरान् । तृतीया सर्वशस्यानि। युगपत्
सर्वा: शाल्व निषादगान्धारौदीच्याम्बष्टविदेहान् | बोजेवलावुकका-
रुक्षोर्वारुकषष्टिकान् । यच्चे कैकस्या मुक्तशाल्वानां चाट्यम् ।
आर्द्रायाः प्राग्भागस्योपताप मालवादेविकानिवासिनश्चोपता-
प्यन्ते । दक्षिणस्य व्याधिचण्डालवैकृतिकवन्धनेपालानां कलिङ्गानां
च सन्धिः । पश्चिमस्य मृगा धनुर्वृत्तयश्च उत्तरस्य नदनदीपल्व-
लाक्षोदकचराश्च । सर्वतस्त्वश्मकाः । स्नेषु तेलं पयः सुरासवेषु ।
यच्च पार्श्वेषक्तम् ।
पुनर्वसोरुत्तरतारोपसर्गे देवमनुष्याः पीडयन्ते । इतराया व-
णिजश्चावन्तिकाश्च । उभ्यां भरुकच्छपाण्ड्यापरान्तकान्त गिर्युप-
गिरिसूर्योपावृत्तकाः । कार्पासं बीजेषु । यच्चोभाभ्यामुक्तम् ।
पुष्ये पूर्वेणोपतप्तः पार्थिवान् पीडयति । दक्षिणेन चेदिम-
त्स्यान् । पश्चिमेन कुरुन् । उत्तरेण क्षितीशान | सर्वतः पाञ्चाल -
सिन्धुसौवीरवर्धमाननास्तिक्य राम गिरिगौरीपुर निवासिनः । का-
र्षिका द्विजाग्र्यमेधाविकधार्मिक घृितपयांसि च | यच्च पार्श्वे-
षूक्तम् ।
सार्पाणामुत्तरेणाद्या तारा तस्या उपसर्गादष्ट्रिण उपतप्य-<noinclude></noinclude>
agdqb86xcamrpdesru8hyfbb2j437kd
342532
342439
2022-08-04T11:18:51Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
एव तृतीया सां भूपान् महान्ति च कुलानि । दक्षिणपूर्वा योपतप्ताबीजोपतापिनी दक्षिणतः । दक्षिणतः पञ्चमी प्रजानामुपतापाय । युगपदुपसृष्टाः सर्वा मौञ्जिपुरुषादगौडकपञ्चालवन्धुधुर्यमहिषकुरुजाङ्गलशूरसेनानाम् । अन्नानां शालयः पीड्यन्ते । अस्यां पार्थिवानां शस्त्रप्रादुर्भावश्च । यच्चैकैकेश उक्तम् ।
मृगाशिरस्युत्तरेण या तारोपसृष्टा यतिमुनितब्राह्मणान् पीडयति। पूर्वेण द्वितीया तङ्गणोशीनरान् । तृतीया सर्वशस्यानि। युगपत् सर्वा: शाल्वनिषादगान्धारौदीच्याम्बष्टविदेहान् । बीजेष्वलावुककारुक्षोर्वारुकषष्टिकान् । यच्चैकैकस्य मुक्तशाल्वानां चाग्र्यम् ।
आर्द्रायाः प्राग्भागस्योपताप मालवादेविकानिवासिनश्चोपताप्यन्ते । दक्षिणस्य व्याधिचण्डालवैकृतिकवन्धनेपालानां कलिङ्गानां च सन्धिः । पश्चिमस्य मृगा धनुर्वृत्तयश्च उत्तरस्य नदनदीपल्वलाक्षोदकचराश्च । सर्वतस्त्वश्मकाः । स्नेहेषु तैलं पयः सुरासवेषु ।
यच्च पार्श्वेषूक्तम् ।
पुनर्वसोरुत्तरतारोपसर्गे देवमनुष्याः पीड्यन्ते । इतराया वणिजश्चावन्तिकाश्च । उभ्यां भरुकच्छपाण्ड्यापरान्तकान्त गिर्युपगिरिसूर्योपावृत्तकाः । कार्पासं बीजेषु । यच्चोभाभ्यामुक्तम।
पुष्ये पूर्वेणोपतप्तः पार्थिवान् पीडयति । दक्षिणेन चेदिमत्स्यान् । पश्चिमेन कुरून् । उत्तरेण क्षितीशान । सर्वतः पाञ्चालसिन्धुसौवीरवर्धमाननास्तिक्यरामगिरिगौरीपुरनिवासिनः । कार्षिका द्विजाग्र्यमेधाविकधार्मिकदधिघृतपयांसि च | यच्च पार्श्वेषूक्तम् ।
सार्पाणामुत्तरेणाद्या तारा तस्या उपसर्गाद्दंष्ट्रिण उपतप्य-<noinclude></noinclude>
46bt7qz13qr0k0d0ez00922dphmvzf6
पृष्ठम्:अद्भुतसागरः.djvu/२५८
104
125682
342440
2022-08-03T12:57:03Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ ऋक्षाद्यद्भुतावः । २४३ ते । प्रदक्षिणेन द्वितीयायाम् । अहिग्राहिमायाकारबन्धनपालाः । तृतीयायां गजगजाध्यक्षाः । तदतु चतुर्युपसृष्टा तस्करान् विनाश- यति । पञ्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावः ।
२४३
ते । प्रदक्षिणेन द्वितीयायाम् । अहिग्राहिमायाकारबन्धनपालाः ।
तृतीयायां गजगजाध्यक्षाः । तदतु चतुर्युपसृष्टा तस्करान् विनाश-
यति । पञ्चमी दौवारिकान् खरकरभशकरान् । षष्टी भुजगसरीसृ-
पसुरा मैरेयविदालुपहन्ति । युगपत् सर्वा विदर्भनमिषमणिमती-
निवासिनः । वर्षाशालिशुण्ठीकोद्रव विनाशाय | यच्चैकैकश उक्तम् ।
मघानां दक्षिणतारोपता वासिष्ठाः पीड्यन्ते । तदुत्तरेण
द्वितीया | तस्यामुपतप्तायामौषधयस्ताम्रपर्णकाश्च । तृतीयायां वृद्धयु-
पजीविनः । चतुथ्य कोठागाराणि पितृधान्यं च पञ्चभ्यां माहि-
ष्मतीनिवासिनः । षष्ठ्यां नागा नागाश्रिताश्च | युगपदुपसृष्टासु
ताम्रपर्णकाधिपगणवाह्यानि | यच्चैकैकश उक्तम् ।
।
भाग्योत्तरतारोपघातेन किराताश्चोपताप्यन्ते । अपरायाः सुभ
गवनकाम्बोजाः । युगपदुपसृष्टं तदधिपतिपाञ्चालाभीरभागीरथम-
हापथविदेहान् पीडयतः । रसेषु गुडविकारान् । यच्चैकैकश उक्तम् ।
आर्यम्णस्य दक्षिणोपसृष्टा मगधाधिपतिविनाशाय | उत्तरा
उत्तरनिवासितां शस्यानां च । उभे विदेहशाल्वमत्स्याङ्गमगधनेपा-
लत्रैपुराहिताग्नीनाम् । शस्येषु कुलत्थानाम् | यच्चैकैकश उक्तम् ।
सावित्रस्य पूर्व दक्षिणेन तारोपसृष्टा तस्करान् पीडयति ।
हितोया दक्षिणेन प्राच्यान् | तृतीयोत्तरंण सौरगिरिकान् । चतुर्थ्य-
त्तरेण योगयुगन्धरभिक्षुकान् । एतस्यां तु पञ्चमी समिकलोत्क
लहीपपुर राष्ट्राणि | युगपत् सर्वा दण्डकमध्यारण्यक चेदिगोकर्ण -
यामुनसप्तराष्ट्र वैणिकदशाणीङ्गचङ्गसौरगिरिकाँश्च । चतुष्पपदेषु
हिरदान् । बीजेषु निष्पाबमूलकानि । औषधेषु पोप्पलीम् । यच्चे-
कैकश उक्तम् ।<noinclude></noinclude>
6nh95dng3899c3lsqe5dl18bcwk8ww4
342535
342440
2022-08-04T11:33:02Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः ।
न्ते । प्रदक्षिणेन द्वितीयायाम् । अहिग्राहिमायाकारबन्धनपालाः ।
तृतीयायां गजगजाध्यक्षाः । तदतु चतुर्युपसृष्टा तस्करान् विनाशयति । पञ्चमी दौवारिकान् खरकरभशूकरान् । षष्टी भुजगसरीसृपसुरामैरेयविदानुपहन्ति । युगपत् सर्वा विदर्भनैमिषमणिमतीनिवासिनः । वर्षाशालिशुण्ठीकोद्रवविनाशाय । यच्चैकैकश उक्तम् ।
मघानां दक्षिणतारोपतापे वासिष्ठाः पीड्यन्ते । तदुत्तरेण
द्वितीया । तस्यामुपतप्तायामौषधयस्ताम्रपर्णकाश्च । तृतीयायां वृद्ध्युपजीविनः । चतुर्थ्यां कोष्ठागाराणि पितृधान्यं च पञ्चभ्यां माहिष्मतीनिवासिनः । षष्ठ्यां नागा नागाश्रिताश्च । युगपदुपसृष्टासु ताम्रपर्णकाधिपगणवाह्यानि । यच्चैकैकश उक्तम् ।
भाग्योत्तरतारोपघातेन किराताश्चोपताप्यन्ते । अपरायाः सुभ
गवनकाम्बोजाः । युगपदुपसृष्टे तदधिपतिपाञ्चालाभीरभागीरथमहापथविदेहान् पीडयतः । रसेषु गुडविकारान् । यच्चैकैकश उक्तम् ।
आर्यम्णस्य दक्षिणोपसृष्टा मगधाधिपतिविनाशाय । उत्तराउत्तरनिवासितां शस्यानां च । उभे विदेहशाल्वमत्स्याङ्गमगधनेपालत्रैपुराहिताग्नीनाम् । शस्येषु कुलत्थानाम् । यच्चैकैकश उक्तम्।
सावित्रस्य पूर्वदक्षिणेन तारोपसृष्टा तस्करान् पीडयति ।
द्वितीया दक्षिणेन प्राच्यान् | तृतीयोत्तरेण सौरगिरिकान् । चतुर्थ्युत्तरेण योगयुगन्धरभिक्षुकान् । एतस्यां तु पञ्चमी समिकलोत्कलद्वीपपुरराष्ट्राणि । युगपत् सर्वा दण्डकमध्यारण्यकचेदिगोकर्ण यामुनसप्तराष्ट्रवैणिकदशार्णाङ्गबङ्गसौरगिरिकाँश्च । चतुष्पपदेषु
द्विरदान् । बीजेषु निष्पाबमूलकानि । औषधेषु पीप्पलीम् । यच्चेकैकश उक्तम् ।<noinclude></noinclude>
plpq3mepd3fz2is4xoi5k97ltwbhlpx
पृष्ठम्:अद्भुतसागरः.djvu/२५९
104
125683
342441
2022-08-03T12:57:28Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ २४४ अद्भुतसागर अथ चित्रा प्राच्यां दिशि उपसृष्टा चेदीनामपां चाहिताय याम्यायां दण्डकाइमकानाम् । वारुण्यां नटनर्त्तक चित्रकराणाम् । सौम्यायामार्त्तिकानां भ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>२४४
अद्भुतसागर
अथ चित्रा प्राच्यां दिशि उपसृष्टा चेदीनामपां चाहिताय
याम्यायां दण्डकाइमकानाम् । वारुण्यां नटनर्त्तक चित्रकराणाम् ।
सौम्यायामार्त्तिकानां भावानाम् । सर्वासु पञ्चालकैकयभागीरथकु
रुगन्धर्त्रस्थलमद्रमामुद्द्वानाम् । विशेषतः कैकयश्रेष्ठानाम् । यच्चा-
शासूक्तम् ।
स्वातिः पूर्वेणोपसृष्टा वातवृष्टिं जनयति । दक्षिणेनातिवृष्टि
म् । पश्चिमेन सिन्धुसौराष्ट्रनृपाँचोपहन्ति । उत्तरेण यवनकाम्बो-
जान् । सर्वतस्तूशीनरावन्ति चेदिवासोदिव्याभिसारकदरदकाश्मी-
रोत्तरकुरूणामभावाय । शाकेषु सर्वपाराणाम् । चतुष्पदेष्वेकशफा-
नाम् । पश्चाच्चा भिषिक्तः शैलाटविकच राजा विनश्यतीति ।
विशाखोत्तरतारोपसर्गे कोशलेक्ष्वाकव उपसृष्ट्यन्ते । इत
रायां भ्रातरो विभक्ताः कुरवश्च | युगपदुपसर्गे यमजाः । शप्पेषु
यवगोधूमः । यच्चैकैकश उक्तम् ।
ज्येष्ठा मध्यमधिष्ण्योपघाते ज्येष्ठ नृपतिप्रधानजननारीविनाशं
विन्यात्। पूर्वेण विदेहानाम् । एकशकानां पशुषु । स्वदेशेषु नृपस्य ।
शस्येषु कलायानां च । यच्चैकैकश उक्तम् ।
अनुराधानामुत्तरेण ज्योतिरुपहतं सन्धिविग्रहं मित्रभेदं स्व-
स्थकोशलानां चोपतापं जनयति । दक्षिणेन द्वितीयचमूपतिद्वारा -
धिपतीनाम् | तृतीयं दक्षिणेन वालेषु विदग्धानां च । चतुर्थ शस्यानां
| युगपदुपसृष्टा मगधाङ्गका शिवै देहभागीरथहिरण्यकुटुम्बकाना-
म् । तत्पश्चिमे यवनकाम्बोजानाम् | युगपत्सर्वाखिन्द्रप्रथममिन्द्र-
प्रस्थमाहेन्द्रगिरिम् । मध्यं पृथिव्याश्चेदिपृष्ठमभिसारं क्षेमधृतिद-
राँश्च॒ोपहन्ति । मृगादिपशुहानिः | ऐडविडानां च श्रेष्ठस्येति ।
यच्चैकैकश उक्तम् ।
-<noinclude></noinclude>
94ca1kzmwmekehfew9j0ak5keo5xnnu
पृष्ठम्:अद्भुतसागरः.djvu/२६०
104
125684
342442
2022-08-03T13:04:12Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ ऋक्षाद्यद्भुतावत्तेः । २४५ मूलस्य पूर्वेणैकातारोपसृष्टा शस्यानां विपत्तयें राष्ट्रदुभिक्षा- य । उभे ग्रामनगरनिगमजनोपदेष्टुकर्णप्रावरणदस्यु सौवीरमहि षमा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावत्तेः ।
२४५
मूलस्य पूर्वेणैकातारोपसृष्टा शस्यानां विपत्तयें राष्ट्रदुभिक्षा-
य । उभे ग्रामनगरनिगमजनोपदेष्टुकर्णप्रावरणदस्यु सौवीरमहि
षमाहिष्मतीगिरिव्रजनिवासिनामभावाय । रसेषु च लवणंस्य | मणि-
मतीनां च श्रेष्ठस्य । यच्चेकैश उक्तम् ।
पूर्वाषाढाया: पूर्वेण ताराद्वयमुपसृष्टं कूपनदीसरः सागरस-
लिलाशयानामुंपतापं जनयति । अपरं काशीनामवर्षं शवरेशविना-
शं च | युगपञ्चतत्रस्त्रिगर्त्तवीतिहोत्र भार्गववर्हिणप्रभासमार्यसुखं
संजनयति । सागराश्रिताँइचोपहन्ति । मत्स्येषु वर्हिकान् माहिष्म-
त्याः श्रेष्ठम् । यच्चासां इन्दश उक्तम् ।
वैश्वदेवस्योत्तरेण धिष्ण्यद्वयमुपसृष्टं चतस्रः समाः प्रजाः
पीडयन्ति । दक्षिणेनामात्यधर्मिष्टकाशिपुत्रं गृहस्थान् | युगपत्सर्वे
षूपतप्तेषु वीतिहोत्रमर्जुनायनताम्रपर्ण सैन्धवारण्यनैमिषजच्युतमा-
र्गकौशिकसारस्वतान् । सर्वाणि च पुण्यायतनानि वर्णेषु । ब्राह्म-
णान् । पार्थिवेषूयान् | यच्च इन्द्वश उक्तम् ।
तथाऽभिजिता मध्यतारोपतापः शोषयति देवान् । द्वितीयो-
त्तरेण ब्राह्मणानृषिगणांश्च । तृतीया दक्षिणेन नृपराष्ट्रकामात्यान् ।
युगपत् सर्वान् ब्राह्मणान् ब्रह्मपुरीहिमतीं पूर्वगङ्गां स्वर्गां
कालकूटां स्वस्तिभद्रां सर्पातिपन्नगयवनद्दीपं ब्रह्मचारिणो हीपेषु भ-
द्राश्वान् पर्वतेषु पञ्चपर्वतपुष्परुद्रकान् कुलेषु श्रेष्ठान् | यच्चैकैश
उक्तम् ।
श्रवणस्य मध्यमतारोपसृष्टा धनुर्धराणामभावाय। अपरा द-
क्षिणेन शूरसेनानां क्षत्रस्य | उत्तरेण तृतीया शूरसेनयवनकाम्बोजा-
नां च | युगपत् सर्वस्त्रिगतीनर्त्तमालत्रक्षुद्रकार्जुनायनाभीरयोधेयाम्ब<noinclude></noinclude>
6l4uq481u91blx8leqddkfwyj4ure84
342478
342442
2022-08-04T06:51:54Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः ।
मूलस्य पूर्वेणैकातारोपसृष्टा शस्यानां विपत्तये राष्ट्रदुर्भिक्षाय । उभे ग्रामनगरनिगमजनोपदेष्टृकर्णप्रावरणदस्युसौवीरमहिषमाहिष्मतीगिरिव्रजनिवासिनामभावाय । रसेषु च लवणस्य । मणिमतीनां च श्रेष्ठस्य । यच्चेकैकश उक्तम् ।
पूर्वाषाढाया: पूर्वेण ताराद्वयमुपसृष्टं कूपनदीसरः सागरस-
लिलाशयानामुपतापं जनयति । अपरं काशीनामवर्षं शवरेशविनाशं च । युगपच्चतस्रस्त्रिगर्त्तवीतिहोत्रभार्गववर्हिणप्रभासमार्यसुखं
संजनयति । सागराश्रिताँश्चोपहन्ति । मत्स्येषु वर्हिकान् माहिष्मत्याः श्रेष्ठम् । यच्चासां द्वन्द्वश उक्तम् ।
वैश्वदेवस्योत्तरेण धिष्ण्यद्वयमुपसृष्टं चतस्रः समाः प्रजाः
पीडयन्ति । दक्षिणेनामात्यधर्मिष्ठकाशिपुत्रं गृहस्थान् । युगपत्सर्वेषूपतप्तेषु वीतिहोत्रमर्जुनायनताम्रपर्णसैन्धवारण्यनैमिषजच्युतमार्गकौशिकसारस्वतान् । सर्वाणि च पुण्यायतनानि वर्णेषु । ब्राह्मणान् । पार्थिवेषूग्र्यान् । यच्च द्वन्द्वश उक्तम् ।
तथाऽभिजिता मध्यतारोपतापः शोषयति देवान् । द्वितीयोत्तरेण ब्राह्मणानृषिगणाँश्च । तृतीया दक्षिणेन नृपराष्ट्रकामात्यान् । युगपत् सर्वान् ब्राह्मणान् ब्रह्मपुरीहिमतीं पूर्वगङ्गां स्वर्गङ्गां
कालकूटां स्वस्तिभद्रां सर्पातिपन्नगयवनद्वीपं ब्रह्मचारिणो द्वीपेषु भद्राश्वान् पर्वतेषु पञ्चपर्वतपुष्परुद्रकान् कुलेषु श्रेष्ठान् | यच्चैकैश उक्तम् ।
श्रवणस्य मध्यमतारोपसृष्टा धनुर्धराणामभावाय। अपरा दक्षिणेन शूरसेनानां क्षत्रस्य । उत्तरेण तृतीया शूरसेनयवनकाम्बोजानां च । युगपत् सर्वास्त्रिगर्त्तानर्त्तमालवक्षुद्रकार्जुनायनाभीरयोधेयाम्ब-<noinclude></noinclude>
tjlgc8r6x53kw638r5v6gz00iwth6es
पृष्ठम्:अद्भुतसागरः.djvu/२६१
104
125685
342443
2022-08-03T13:06:37Z
49.206.15.140
/* अपरिष्कृतम् */ २४६ अद्भुतसागरे सुझकानाम् । रसेषु सर्वरसानां च सकामानां न श्रेष्ठस्य | यच्चै कैकश उक्तम् । धनिंधायाः पश्चिमेत तारोपसृष्टा शकयवनकाम्बोजोत्तरनेपा- लानाम हिताय... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="49.206.15.140" /></noinclude>२४६
अद्भुतसागरे
सुझकानाम् । रसेषु सर्वरसानां च सकामानां न श्रेष्ठस्य | यच्चै
कैकश उक्तम् ।
धनिंधायाः पश्चिमेत तारोपसृष्टा शकयवनकाम्बोजोत्तरनेपा-
लानाम हिताय । द्वितीयोत्तरेणोत्तरपर्वतवासिनाम् | तृतीया पूर्वेण
पूर्वसागरसंस्थितानाम् | चतुर्थी दक्षिणेन पक्षियत्रकलायसर्षपाणा-
म् । प्रत्यग्दक्षिणेन । पञ्चमी सिन्धुसौवीराभीराणाम् | युगपत् सर्वाः
पाण्ड्य कैर (तोडू
शोक मोकस्वमोकतलरवाङ्गबङ्गहेमकटसिंहलोत्कल-
नैकरसमूलमध्यदेशवाहीक सैन्धव कालक
टेक्षुमती निवासिनाम् । श
स्येषु मुगानाम् । शर्केषु श्रेष्ठानाम् | यच्चकैकश उक्तम् ।
अथ वारुणं पूर्वणोपतप्तं कलिङ्गान् पीडयति । दक्षिणेन दक्षि-
णसमुद्रम् | पश्चिमेत पश्चिम भिषकक्षुद्रौषधानि । चोत्तरेण सर्वोष-
धीः स्त्रोश्च सर्वतस्ताम्रपणीं ताम्रलिप्तकहाटकसह्यभरुकच्छपिङ्गभूप-
तिमूलापरान्तकपुकशमकपुरेन्द्रराष्ट्र सौर गिरिशैलेय पारियवनान् ।
शस्येषु यो मन् | ताम्रपर्णपार्थिवान् | यच्न पर्श्वेषूक्तम् ।
प्राक्प्रौद्यपदोत्तर तारोपसृष्टा मगधाङ्गपुण्ड्रयवनकाम्बोजानामुप
तापकर्त्ता । दक्षिणेनैकपगोमताम् । युगपदुभं भिषगम्बष्टमेकलोत्क-
लपुलिन्दशबरदर्दुरमलयनर्मदासिन्धुसौवीरकाश्मीरहितहिरण्यवा-
हुवैशालेयशशकुन्तराजमार्गगोगजाश्वानाम् । यच्चैकैकश उक्तम् ।
आहिर्बुध्न्योत्तरतारोपसृष्टा महात्मनां राज्ञाम हिताय । अपरा
मगधकाश्मीरराजानाम् | युगपदभे काम्बोजोशीनरत्रिगर्त्तकाश्मका-
र्जुनायनक्षुद्रक मालवाभीराणाम् । सर्वत्र महतां कुशलानाम् । रसे-
ष्विक्षुरसानाम् | यच्चैकैकश उक्तम् ।
रेवती पूर्वेणोपसृष्टा पशूनुपहन्ति दक्षिणेनानत्तन् । पश्चिमे-<noinclude></noinclude>
4dkz0xdzkpnyya0bvv372prdrpu3rlg
342483
342443
2022-08-04T07:14:48Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
ष्ठसुह्मकानाम् । रसेषु सर्वरसानां च सकामानां न श्रेष्ठस्य । यच्चैकैकश उक्तम् ।
धनिधाष्ठायाः पश्चिमेन तारोपसृष्टा शकयवनकाम्बोजोत्तरनेपालानाम हिताय । द्वितीयोत्तरेणोत्तरपर्वतवासिनाम् । तृतीया पूर्वेण पूर्वसागरसंस्थितानाम् । चतुर्थी दक्षिणेन पक्षियवकलायसर्षपाणाम् । प्रत्यग्दक्षिणेन । पञ्चमी सिन्धुसौवीराभीराणाम् । युगपत् सर्वाः
पाण्ड्यकैरातोड्रशोकमोकस्वमोकतलरवाङ्गबङ्गहेमकटसिंहलोत्कलनैकरसमूलमध्यदेशवाह्लीकसैन्धवकालकूटेक्षुमतीनिवासिनाम् । शस्येषु मुद्गानाम् । शकेषु श्रेष्ठानाम् । यच्चकैकश उक्तम् ।
अथ वारुणं पूर्वणोपतप्तं कलिङ्गान् पीडयति । दक्षिणेन दक्षिणसमुद्रम् । पश्चिमेत पश्चिम भिषकक्षुद्रौषधानि । चोत्तरेण सर्वोषधीः स्त्रोश्च सर्वतस्ताम्रपर्णींता-म्रलिप्तकहाटकसह्यभरुकच्छपिङ्गभूपतिमूलापरान्तकपुकशश्मकपुरेन्द्रराष्ट्रसौरगिरिशैलेय पारियवनान् ।
शस्येषु यवगोधुमान् | ताम्रपर्णपार्थिवान् । यच्च पर्श्वेषूक्तम् ।
प्राक्प्रौष्ठपदोत्तरतारोपसृष्टा मगधाङ्गपुण्ड्रयवनकाम्बोजानामुपतापकर्त्ता । दक्षिणेनैकपगोमताम् । युगपदुभे भिषगम्बष्टमेकलोत्कलपुलिन्दशबरदर्दुरमलयनर्मदासिन्धुसौवीरकाश्मीरहितहिरण्यबाहुवैशालेयशशकुन्तराजमार्गगोगजाश्वानाम् । यच्चैकैकश उक्तम् ।
आहिर्बुध्न्योत्तरतारोपसृष्टा महात्मनां राज्ञाम हिताय । अपरा
मगधकाश्मीरराजानाम् । युगपदभे काम्बोजोशीनरत्रिगर्त्तकाश्मका-
र्जुनायनक्षुद्रकमालवाभीराणाम् । सर्वत्र महतां कुशलानाम् । रसेष्विक्षुरसानाम् । यच्चैकैकश उक्तम् ।
रेवती पूर्वेणोपसृष्टा पशूनुपहन्ति दक्षिणेनानर्त्तान् । पश्चिमे-<noinclude></noinclude>
gri0bvrmgtdz4cdm85uafvyxmclof9d
पृष्ठम्:अद्भुतसागरः.djvu/३६८
104
125686
342444
2022-08-03T13:32:13Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ {{gap}}बह्वन्नदक्षिणाहोमाः कर्त्तव्याश्च प्रयत्नतः ॥ <small>बार्हस्पत्ये तु ।</small> {{gap}}वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् । {{gap}}द्वाविमौ वाताविति च जप्तव्यं प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=मेघाद्भुतावर्त्तः ।|right=३५७}}</noinclude>{{gap}}बह्वन्नदक्षिणाहोमाः कर्त्तव्याश्च प्रयत्नतः ॥
<small>बार्हस्पत्ये तु ।</small>
{{gap}}वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् ।
{{gap}}द्वाविमौ वाताविति च जप्तव्यं प्रयतैर्द्विजः ॥
{{gap}}बह्वन्नदक्षिणाहोमा कर्त्तव्याश्च प्रयत्नतः ।
{{gap}}वायव्यामेव शान्तौ च वायोः सवितुरीरयेत् ॥
{{gap}}आदावन्ते च मध्ये च तथैव मनुजो जपेत् ।
{{gap}}गुरवे दक्षिणां दद्याद्वायवीं शान्तिमद्भुताम् ॥
<small>मयूरचित्रे तु ।</small>
{{gap}}वहन्ति वाताः प्रखरं निरभ्राः स्तनितस्वनाः ।
{{gap}}भयं तत्र विजानीयाच्छान्तिः साधारणो त्विह ॥
<small>{{center|<poem>इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वाताद्भुतावर्त्तः ।</poem>}}</small>
{{center|<poem>{{bold|अथ मेघाद्भुतावर्त्तः ।}}</poem>}}
तत्राषाढे स्वातिसंयुक्ते चन्द्रमसि शुभाशुभमेघलक्षणमाह पराशरः ।
स्वातिसंयुक्ते चन्द्रमसि घनस्निग्धस्तनयित्नुविद्युन्मण्डलनिरम्भोदैर्नभसोऽवच्छादनं सुभिक्षक्षेमाय । वातप्रादुर्भावोल्कानिर्धातकम्पोपघातैश्च तद्विपर्ययः ।
<small>आषाढहिणीयोगे तु वराहसंहितायाम् ।</small>
रूक्षैरल्पैर्मारुताक्षिप्त दे हैरुष्ट्रप्रेतशाखामृगाभैः ।
अन्येषां वा निन्दितानां सरूपैर्मकैः शब्दैर्ना शिवं नापि वृष्टिः॥
बृहद्यात्रायां वराहः ।
{{bold|<poem>{{gap}}ध्वजातपत्रपर्वतद्विपाश्वरूपधारिणः ।</poem>}}<noinclude></noinclude>
rghrihbqnghxo28m2yqmlvflrbx36ky
342445
342444
2022-08-03T13:34:58Z
Priyanka hegde
7796
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=मेघाद्भुतावर्त्तः ।|right=३५७}}</noinclude>{{gap}}{{bold|<poem>बह्वन्नदक्षिणाहोमाः कर्त्तव्याश्च प्रयत्नतः ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}वायव्येष्वेषु नृपतिर्वायुं शक्तुभिरर्चयेत् ।
{{gap}}द्वाविमौ वाताविति च जप्तव्यं प्रयतैर्द्विजः ॥
{{gap}}बह्वन्नदक्षिणाहोमा कर्त्तव्याश्च प्रयत्नतः ।
{{gap}}वायव्यामेव शान्तौ च वायोः सवितुरीरयेत् ॥
{{gap}}आदावन्ते च मध्ये च तथैव मनुजो जपेत् ।
{{gap}}गुरवे दक्षिणां दद्याद्वायवीं शान्तिमद्भुताम् ॥</poem>}}
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>{{gap}}वहन्ति वाताः प्रखरं निरभ्राः स्तनितस्वनाः ।
{{gap}}भयं तत्र विजानीयाच्छान्तिः साधारणो त्विह ॥</poem>}}
<small>{{center|<poem>इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वाताद्भुतावर्त्तः ।</poem>}}</small>
{{center|<poem>{{bold|अथ मेघाद्भुतावर्त्तः ।}}</poem>}}
तत्राषाढे स्वातिसंयुक्ते चन्द्रमसि शुभाशुभमेघलक्षणमाह पराशरः ।
स्वातिसंयुक्ते चन्द्रमसि घनस्निग्धस्तनयित्नुविद्युन्मण्डलनिरम्भोदैर्नभसोऽवच्छादनं सुभिक्षक्षेमाय । वातप्रादुर्भावोल्कानिर्धातकम्पोपघातैश्च तद्विपर्ययः ।</br>
<small>आषाढहिणीयोगे तु वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}रूक्षैरल्पैर्मारुताक्षिप्त दे हैरुष्ट्रप्रेतशाखामृगाभैः ।
{{gap}}अन्येषां वा निन्दितानां सरूपैर्मकैः शब्दैर्ना शिवं नापि वृष्टिः॥</poem>}}
<small>बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}ध्वजातपत्रपर्वतद्विपाश्वरूपधारिणः ।</poem>}}<noinclude></noinclude>
d4deb9317a8woy162xi8s6mp8cnp2wg
पृष्ठम्:अद्भुतसागरः.djvu/३६९
104
125687
342446
2022-08-03T13:44:24Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ {{bold|<poem>जयाय सन्ध्ययोर्घना रणाय रक्तसन्निभाः ॥ पलालधूमसंचयस्थितोपमा वलाहकाः । बलाल्परूक्षमर्त्तयो विवर्धयन्ति भूभृतः ॥</poem>}} निन्दितसत्त्वपिशाचविचित्राः पिश... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३५८|center=अद्भुतसागरे}}</noinclude>
{{bold|<poem>जयाय सन्ध्ययोर्घना रणाय रक्तसन्निभाः ॥
पलालधूमसंचयस्थितोपमा वलाहकाः ।
बलाल्परूक्षमर्त्तयो विवर्धयन्ति भूभृतः ॥</poem>}}
निन्दितसत्त्वपिशाचविचित्राः पिशितभुगाकृतयः परुषाश्च ।
वज्रमुचः क्षतजास्त्रमुचो वाऽनलमयमाशु घनाः कथयन्ति ॥</br>
<small>हरिवंशमत्स्यपुराणपद्मपुराणेषु तारकामययुद्धे देवानां पराजयनिमित्तम् ।</small>
{{bold|<poem>"एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः ।
साकचन्द्रग्रहगणं छादयामासुरम्बरम् ॥
वेणुविद्युद्गणोपेता घोरनिदकारिणः" * ।<ref>* मात्स्ये ७२ अ, १३-१४ श्लो. ।</ref></poem>}}
<small>अथ गर्जनफलम् । बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>स्फूर्जितं सलिलकुम्भनिषेकज्यौतिषार्णवमयं विजयाय ।</poem>}}
<small>अथ वर्णफलं भार्गवीये ।</small>
{{bold|<poem>श्वेतः श्यामो हरित कृष्ण इति वर्णा व्यवस्थिताः ।
प्रोक्ता मेघेषु चत्वारो व्यक्ताः स्निग्धाश्च पूजिताः ॥
स्निग्धेषु व्यक्तवर्णेषु चतुर्ष्वेतेषु नारद ।
सन्ध्योपमाभ्रवर्णेषु वर्षं तेष्वतिनिर्दिशेत् ॥
रूपेषु चम्पकाभेषु मेघेष्वपि च वर्षति ।
एभ्यश्च विपरीता ये ते वृष्टिभयदा घनाः ॥
मयूरगलपद्मेन्दुकांस्यनीलीनिभानि तु ।
सन्ध्यास्वभ्राणि दृश्यन्ते तीव्रं वर्षमुपस्थितम् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>पीतच्छुरिताश्च घना घनमूला भूरिवृष्टिकराः ।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>पद्मिनीपत्रसंकाशा घना मत्स्यसमत्विषः ।</poem>}}<noinclude></noinclude>
8uv5whbdyssivtcrg8arwf2t347dynv
342447
342446
2022-08-03T13:45:36Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३५८|center=अद्भुतसागरे}}</noinclude>
{{bold|<poem>{{gap}}जयाय सन्ध्ययोर्घना रणाय रक्तसन्निभाः ॥
{{gap}}पलालधूमसंचयस्थितोपमा वलाहकाः ।
{{gap}}बलाल्परूक्षमर्त्तयो विवर्धयन्ति भूभृतः ॥</poem>}}
निन्दितसत्त्वपिशाचविचित्राः पिशितभुगाकृतयः परुषाश्च ।
वज्रमुचः क्षतजास्त्रमुचो वाऽनलमयमाशु घनाः कथयन्ति ॥</br>
<small>हरिवंशमत्स्यपुराणपद्मपुराणेषु तारकामययुद्धे देवानां पराजयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः ।
{{gap}}साकचन्द्रग्रहगणं छादयामासुरम्बरम् ॥
{{gap}}वेणुविद्युद्गणोपेता घोरनिदकारिणः" * ।<ref>* मात्स्ये ७२ अ, १३-१४ श्लो. ।</ref></poem>}}
<small>अथ गर्जनफलम् । बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}स्फूर्जितं सलिलकुम्भनिषेकज्यौतिषार्णवमयं विजयाय ।</poem>}}
<small>अथ वर्णफलं भार्गवीये ।</small>
{{bold|<poem>{{gap}}श्वेतः श्यामो हरित कृष्ण इति वर्णा व्यवस्थिताः ।
{{gap}}प्रोक्ता मेघेषु चत्वारो व्यक्ताः स्निग्धाश्च पूजिताः ॥
{{gap}}स्निग्धेषु व्यक्तवर्णेषु चतुर्ष्वेतेषु नारद ।
{{gap}}सन्ध्योपमाभ्रवर्णेषु वर्षं तेष्वतिनिर्दिशेत् ॥
{{gap}}रूपेषु चम्पकाभेषु मेघेष्वपि च वर्षति ।
{{gap}}एभ्यश्च विपरीता ये ते वृष्टिभयदा घनाः ॥
{{gap}}मयूरगलपद्मेन्दुकांस्यनीलीनिभानि तु ।
{{gap}}सन्ध्यास्वभ्राणि दृश्यन्ते तीव्रं वर्षमुपस्थितम् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}पीतच्छुरिताश्च घना घनमूला भूरिवृष्टिकराः ।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}पद्मिनीपत्रसंकाशा घना मत्स्यसमत्विषः ।</poem>}}
{{rule}}<noinclude></noinclude>
q3p78t38gbd6fmsdnigtshq88gpeplz
342448
342447
2022-08-03T13:45:49Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३५८|center=अद्भुतसागरे}}</noinclude>
{{bold|<poem>{{gap}}जयाय सन्ध्ययोर्घना रणाय रक्तसन्निभाः ॥
{{gap}}पलालधूमसंचयस्थितोपमा वलाहकाः ।
{{gap}}बलाल्परूक्षमर्त्तयो विवर्धयन्ति भूभृतः ॥</poem>}}
निन्दितसत्त्वपिशाचविचित्राः पिशितभुगाकृतयः परुषाश्च ।
वज्रमुचः क्षतजास्त्रमुचो वाऽनलमयमाशु घनाः कथयन्ति ॥</br>
<small>हरिवंशमत्स्यपुराणपद्मपुराणेषु तारकामययुद्धे देवानां पराजयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः ।
{{gap}}साकचन्द्रग्रहगणं छादयामासुरम्बरम् ॥
{{gap}}वेणुविद्युद्गणोपेता घोरनिदकारिणः" * ।<ref>* मात्स्ये ७२ अ, १३-१४ श्लो. ।</ref></poem>}}
<small>अथ गर्जनफलम् । बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}स्फूर्जितं सलिलकुम्भनिषेकज्यौतिषार्णवमयं विजयाय ।</poem>}}
<small>अथ वर्णफलं भार्गवीये ।</small>
{{bold|<poem>{{gap}}श्वेतः श्यामो हरित कृष्ण इति वर्णा व्यवस्थिताः ।
{{gap}}प्रोक्ता मेघेषु चत्वारो व्यक्ताः स्निग्धाश्च पूजिताः ॥
{{gap}}स्निग्धेषु व्यक्तवर्णेषु चतुर्ष्वेतेषु नारद ।
{{gap}}सन्ध्योपमाभ्रवर्णेषु वर्षं तेष्वतिनिर्दिशेत् ॥
{{gap}}रूपेषु चम्पकाभेषु मेघेष्वपि च वर्षति ।
{{gap}}एभ्यश्च विपरीता ये ते वृष्टिभयदा घनाः ॥
{{gap}}मयूरगलपद्मेन्दुकांस्यनीलीनिभानि तु ।
{{gap}}सन्ध्यास्वभ्राणि दृश्यन्ते तीव्रं वर्षमुपस्थितम् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}पीतच्छुरिताश्च घना घनमूला भूरिवृष्टिकराः ।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}पद्मिनीपत्रसंकाशा घना मत्स्यसमत्विषः ।</poem>}}
{{rule}}<noinclude></noinclude>
2tqsqdup6e53i8wnb6ipo2uq9nfrcr7
पृष्ठम्:अद्भुतसागरः.djvu/३७०
104
125688
342449
2022-08-03T13:52:00Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ चन्द्रार्कावुपगूहन्ते घना यच्छन्ति भूर्यपः ॥ <small>भार्गवीये ।</small> काञ्चनाभे जनारिष्टं सर्पिः सर्पनिभेषु च । हेमपावकवर्णेषु विपुलेषु जनक्षयः ॥ <small>अथ दिफ्फलं मयू... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=मेघाद्भुतावर्त्तः ।|right=३५९}}</noinclude>चन्द्रार्कावुपगूहन्ते घना यच्छन्ति भूर्यपः ॥
<small>भार्गवीये ।</small>
काञ्चनाभे जनारिष्टं सर्पिः सर्पनिभेषु च ।
हेमपावकवर्णेषु विपुलेषु जनक्षयः ॥
<small>अथ दिफ्फलं मयूरचित्रे |</small>
आषाढ्यामेन्द्रदिग्भाने मेघस्तनितवायुषु ।
समयाँश्चतुरो मासान् सम्यग्वर्षति वासवः ||
<small>आषाढे रोहिणीयुक्ते चन्द्रे विशेषो वराहसंहितायाम् ।</small>
पूर्वाद्भूतैः शस्यनिष्पत्तिरब्दैराग्नेयाशासम्भवैरग्निकोपः ।
याम्ये शस्यं क्षीयते नैर्ऋतेऽर्धं पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥
वायव्योत्थैर्वातवृष्टिः क्व चित् तु पुष्टा वृष्टिः सौम्यकाष्ठासमुत्यैः ।
पुष्टं शस्यं स्थाणुदिक्संप्रवृद्धिर्वायुश्चैवं दिक्षु धत्ते फलानि ॥
<small>आषाढशुक्लचतुर्थीपञ्चम्योर्विशेषो भार्गवीये ।</small>
चतुर्थी पञ्चमी चैव प्रतीक्षेत तदा शुचिः ।
आषाढशुक्ले नियतं विद्युद्दर्शनमद्भुतम् ॥
सविद्युतः सस्तनिता दर्शयन्ति यदा शुभम् ।
पर्वोत्तरां दिशं मेघाः सुवृष्टिं तां विजानते ||
पूर्वतः पूर्ववृष्टेषु दृश्यन्ते यदि तोयदाः ।
दक्षिणावर्त्तशुभदाः सुवृष्टिमिति निर्दिशेत् ॥
आग्नेयेष्वतिवृष्टिः स्याच्छस्यं चापि विपद्यते ।
याम्येषु विषमा वृष्टिर्व्याधिं मृत्युं च निर्दिशेत् ॥
वर्धयित्वा नैर्ऋतेषु सामान्यफलदायिनी ।
वारुणेषु पयोदेषु मध्यमं शस्यमादिशेत् ॥
वायव्यां प्रथमं वर्षं यत्र वर्षति वासवः ।<noinclude></noinclude>
scyvge2a10raqdremwvcltrbnwjf9wj
342450
342449
2022-08-03T13:55:00Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=मेघाद्भुतावर्त्तः ।|right=३५९}}</noinclude>{{bold|<poem>{{gap}}चन्द्रार्कावुपगूहन्ते घना यच्छन्ति भूर्यपः ॥</poem>}}
<small>भार्गवीये ।</small>
{{bold|<poem>{{gap}}काञ्चनाभे जनारिष्टं सर्पिः सर्पनिभेषु च ।
{{gap}}हेमपावकवर्णेषु विपुलेषु जनक्षयः ॥</poem>}}
<small>अथ दिफ्फलं मयूरचित्रे |</small>
{{bold|<poem>{{gap}}आषाढ्यामेन्द्रदिग्भाने मेघस्तनितवायुषु ।
{{gap}}समयाँश्चतुरो मासान् सम्यग्वर्षति वासवः ॥</poem>}}
<small>आषाढे रोहिणीयुक्ते चन्द्रे विशेषो वराहसंहितायाम् ।</br> </small>
पूर्वाद्भूतैः शस्यनिष्पत्तिरब्दैराग्नेयाशासम्भवैरग्निकोपः ।
याम्ये शस्यं क्षीयते नैर्ऋतेऽर्धं पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥
वायव्योत्थैर्वातवृष्टिः क्व चित् तु पुष्टा वृष्टिः सौम्यकाष्ठासमुत्यैः ।
पुष्टं शस्यं स्थाणुदिक्संप्रवृद्धिर्वायुश्चैवं दिक्षु धत्ते फलानि ॥</br>
<small>आषाढशुक्लचतुर्थीपञ्चम्योर्विशेषो भार्गवीये ।</small>
{{bold|<poem>{{gap}}चतुर्थी पञ्चमी चैव प्रतीक्षेत तदा शुचिः ।
{{gap}}आषाढशुक्ले नियतं विद्युद्दर्शनमद्भुतम् ॥
{{gap}}सविद्युतः सस्तनिता दर्शयन्ति यदा शुभम् ।
{{gap}}पर्वोत्तरां दिशं मेघाः सुवृष्टिं तां विजानते ॥
{{gap}}पूर्वतः पूर्ववृष्टेषु दृश्यन्ते यदि तोयदाः ।
{{gap}}दक्षिणावर्त्तशुभदाः सुवृष्टिमिति निर्दिशेत् ॥
{{gap}}आग्नेयेष्वतिवृष्टिः स्याच्छस्यं चापि विपद्यते ।
{{gap}}याम्येषु विषमा वृष्टिर्व्याधिं मृत्युं च निर्दिशेत् ॥
{{gap}}वर्धयित्वा नैर्ऋतेषु सामान्यफलदायिनी ।
{{gap}}वारुणेषु पयोदेषु मध्यमं शस्यमादिशेत् ॥
{{gap}}वायव्यां प्रथमं वर्षं यत्र वर्षति वासवः ।</poem>}}<noinclude></noinclude>
dt617fzp05k3lz9czlxxvajs92zgbw5
342451
342450
2022-08-03T13:55:15Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=मेघाद्भुतावर्त्तः ।|right=३५९}}</noinclude>{{bold|<poem>{{gap}}चन्द्रार्कावुपगूहन्ते घना यच्छन्ति भूर्यपः ॥</poem>}}
<small>भार्गवीये ।</small>
{{bold|<poem>{{gap}}काञ्चनाभे जनारिष्टं सर्पिः सर्पनिभेषु च ।
{{gap}}हेमपावकवर्णेषु विपुलेषु जनक्षयः ॥</poem>}}
<small>अथ दिफ्फलं मयूरचित्रे |</small>
{{bold|<poem>{{gap}}आषाढ्यामेन्द्रदिग्भाने मेघस्तनितवायुषु ।
{{gap}}समयाँश्चतुरो मासान् सम्यग्वर्षति वासवः ॥</poem>}}
<small>आषाढे रोहिणीयुक्ते चन्द्रे विशेषो वराहसंहितायाम् ।</br> </small>
पूर्वाद्भूतैः शस्यनिष्पत्तिरब्दैराग्नेयाशासम्भवैरग्निकोपः ।
याम्ये शस्यं क्षीयते नैर्ऋतेऽर्धं पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥
वायव्योत्थैर्वातवृष्टिः क्व चित् तु पुष्टा वृष्टिः सौम्यकाष्ठासमुत्यैः ।
पुष्टं शस्यं स्थाणुदिक्संप्रवृद्धिर्वायुश्चैवं दिक्षु धत्ते फलानि ॥</br>
<small>आषाढशुक्लचतुर्थीपञ्चम्योर्विशेषो भार्गवीये ।</small>
{{bold|<poem>{{gap}}चतुर्थी पञ्चमी चैव प्रतीक्षेत तदा शुचिः ।
{{gap}}आषाढशुक्ले नियतं विद्युद्दर्शनमद्भुतम् ॥
{{gap}}सविद्युतः सस्तनिता दर्शयन्ति यदा शुभम् ।
{{gap}}पर्वोत्तरां दिशं मेघाः सुवृष्टिं तां विजानते ॥
{{gap}}पूर्वतः पूर्ववृष्टेषु दृश्यन्ते यदि तोयदाः ।
{{gap}}दक्षिणावर्त्तशुभदाः सुवृष्टिमिति निर्दिशेत् ॥
{{gap}}आग्नेयेष्वतिवृष्टिः स्याच्छस्यं चापि विपद्यते ।
{{gap}}याम्येषु विषमा वृष्टिर्व्याधिं मृत्युं च निर्दिशेत् ॥
{{gap}}वर्धयित्वा नैर्ऋतेषु सामान्यफलदायिनी ।
{{gap}}वारुणेषु पयोदेषु मध्यमं शस्यमादिशेत् ॥
{{gap}}वायव्यां प्रथमं वर्षं यत्र वर्षति वासवः ।</poem>}}<noinclude></noinclude>
568b84f7eav9f2v1aa6tr0gf91oxp67
पृष्ठम्:अद्भुतसागरः.djvu/३७१
104
125689
342452
2022-08-03T13:56:48Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ तत्रातिवृष्टिर्भवति स्वल्पं बीजानि वापयेत् ॥ वर्णस्नेहोपपन्नास्तु पूर्ववृष्टाः पयोधराः । सौम्या यत्र प्रवर्षेयुस्तत्र सर्वगुणाः स्मृताः ॥ अथ संस्थानि घरा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३६०|center=अद्भुतसागर}}</noinclude>तत्रातिवृष्टिर्भवति स्वल्पं बीजानि वापयेत् ॥
वर्णस्नेहोपपन्नास्तु पूर्ववृष्टाः पयोधराः ।
सौम्या यत्र प्रवर्षेयुस्तत्र सर्वगुणाः स्मृताः ॥
अथ संस्थानि घराहसंहितायाम् ।
विलम्बितो द्रुमोपमाः स्ववारुणप्रकाशिनः ।
घनाः शिवाय सन्ध्ययोः पुरोपमाः शुभावहाः ।
विष्णुधर्मोत्तरे ।
..........मेघैश्वायुधसन्निभैः ।
उदयास्तमये छन्नः पार्थिवानां न शस्यते ॥
वृद्धगर्गः ।
उद्यत्यकें धनुरूपे रुध्यमाने च तोयदैः ।
परचक्रागमो वाच्यः प्रजानाशस्तथैव च ॥
बराह संहितायाम् ।
आयुधभं नररूपं छिन्नाचं परभयाय रविगामी ।
भागवी ये
।
अश्वस्था वारणस्थाश्च रथस्थाश्च यदा नराः ।
मेधेषु संप्रदृश्यन्ते सयोधाः सकुलध्वजाः ॥
तथा सवारणाश्चैव निघ्नन्तश्च परस्परम् ।
ऋव्याद्भिर्भक्षमाणाश्च गृध्रगोमायुवायसैः ॥
उद्योतन्ते यदा युक्ता राज्ञां संशयकारकाः ।
अथावृक्षादिफलम् । तत्र पराशरः ।
अथान विकारेषु वृक्षपरिघस्तनितसंचयात्मकेषु सद्यः फल-
मादिशेत् । अत्र सप्तरात्राहा षण्मासात् तु गर्भकालजं वर्षम् । तत्र
वृक्षेष्वेव तावद्यदि सन्ध्यायां पीतमाजिष्ठो दृश्येतावृक्षः । शान्तायां दिशि राज्ञो विनाशाय स्यात् । स एव दीप्तायां दक्षिणतो वाऽर्कस्य<noinclude></noinclude>
extp2gevfhv0oul5vewqo5zo8sbra7g
342468
342452
2022-08-04T05:50:47Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३६०|center=अद्भुतसागर}}</noinclude>{{bold|<poem>{{gap}}तत्रातिवृष्टिर्भवति स्वल्पं बीजानि वापयेत् ॥
{{gap}}वर्णस्नेहोपपन्नास्तु पूर्ववृष्टाः पयोधराः ।
{{gap}}सौम्या यत्र प्रवर्षेयुस्तत्र सर्वगुणाः स्मृताः ॥</poem>}}
<small>अथ संस्थानि वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}विलम्बितो द्रुमोपमाः स्ववारुणप्रकाशिनः ।
{{gap}}घनाः शिवाय सन्ध्ययोः पुरोपमाः शुभावहाः ।</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}..........मेघैश्वायुधसन्निभैः ।
{{gap}}उदयास्तमये छन्नः पार्थिवानां न शस्यते ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}उद्यत्यर्के धनुरूपै रुध्यमाने च तोयदैः ।
{{gap}}परचक्रागमो वाच्यः प्रजानाशस्तथैव च ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}आयुधभं नररूपं छिन्नाचं परभयाय रविगामी ।</poem>}}
<small>भार्गवीये।</small>
{{bold|<poem>{{gap}}अश्वस्था वारणस्थाश्च रथस्थाश्च यदा नराः ।
{{gap}}मेघेषु संप्रदृश्यन्ते सयोधाः सकुलध्वजाः ॥
{{gap}}तथा सवारणाश्चैव निघ्नन्तश्च परस्परम् ।
{{gap}}ऋव्याद्भिर्भक्षमाणाश्च गृध्रगोमायुवायसैः ॥
{{gap}}उद्योतन्ते यदा युक्ता राज्ञां संशयकारकाः ।</poem>}}
<small>अथावृक्षादिफलम् । तत्र पराशरः ।</br> </small>
अथान विकारेषु वृक्षपरिघस्तनितसंचयात्मकेषु सद्यः फल-
मादिशेत् । अत्र सप्तरात्राहा षण्मासात् तु गर्भकालजं वर्षम् । तत्र
वृक्षेष्वेव तावद्यदि सन्ध्यायां पीतमाजिष्ठो दृश्येतावृक्षः । शान्तायां दिशि राज्ञो विनाशाय स्यात् । स एव दीप्तायां दक्षिणतो वाऽर्कस्य<noinclude></noinclude>
tlt7spvlak3bvsi1pkr9528x2hscqs1
342474
342468
2022-08-04T06:07:06Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३६०|center=अद्भुतसागर}}</noinclude>{{bold|<poem>{{gap}}तत्रातिवृष्टिर्भवति स्वल्पं बीजानि वापयेत् ॥
{{gap}}वर्णस्नेहोपपन्नास्तु पूर्ववृष्टाः पयोधराः ।
{{gap}}सौम्या यत्र प्रवर्षेयुस्तत्र सर्वगुणाः स्मृताः ॥</poem>}}
<small>अथ संस्थानि वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}विलम्बितो द्रुमोपमाः स्ववारुणप्रकाशिनः ।
{{gap}}घनाः शिवाय सन्ध्ययोः पुरोपमाः शुभावहाः ।</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}..........मेघैश्वायुधसन्निभैः ।
{{gap}}उदयास्तमये छन्नः पार्थिवानां न शस्यते ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}उद्यत्यर्के धनुरूपै रुध्यमाने च तोयदैः ।
{{gap}}परचक्रागमो वाच्यः प्रजानाशस्तथैव च ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}आयुधभं नररूपं छिन्नाचं परभयाय रविगामी ।</poem>}}
<small>भार्गवीये।</small>
{{bold|<poem>{{gap}}अश्वस्था वारणस्थाश्च रथस्थाश्च यदा नराः ।
{{gap}}मेघेषु संप्रदृश्यन्ते सयोधाः सकुलध्वजाः ॥
{{gap}}तथा सवारणाश्चैव निघ्नन्तश्च परस्परम् ।
{{gap}}ऋव्याद्भिर्भक्षमाणाश्च गृध्रगोमायुवायसैः ॥
{{gap}}उद्योतन्ते यदा युक्ता राज्ञां संशयकारकाः ।</poem>}}
<small>अथावृक्षादिफलम् । तत्र पराशरः ।</br> </small>
अथान विकारेषु वृक्षपरिघस्तनितसंचयात्मकेषु सद्यः फल-
मादिशेत् । अत्र सप्तरात्राहा षण्मासात् तु गर्भकालजं वर्षम् । तत्र
वृक्षेष्वेव तावद्यदि सन्ध्यायां पीतमाजिष्ठो दृश्येतावृक्षः । शान्तायां दिशि राज्ञो विनाशाय स्यात् । स एव दीप्तायां दक्षिणतो वाऽर्कस्य<noinclude></noinclude>
ebgqe6zhzqqzkwicbmvicf19inczp3t
पृष्ठम्:अद्भुतसागरः.djvu/३७२
104
125690
342453
2022-08-03T13:57:20Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ मेघाहुतावः । ३६१ हस्त्यश्वयोधानामन्यतमश्रेष्ठ विनाशाय | कपिलः कृष्णो वा तथा भाग एवं राज्ञो भयाय स्यात् । श्वेतो विजयाय | सन्ध्याकृतिश्चेत् पोतमाञ्जिएनीलो वा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=|right=}}</noinclude>मेघाहुतावः ।
३६१
हस्त्यश्वयोधानामन्यतमश्रेष्ठ विनाशाय | कपिलः कृष्णो वा तथा
भाग एवं राज्ञो भयाय स्यात् । श्वेतो विजयाय | सन्ध्याकृतिश्चेत्
पोतमाञ्जिएनीलो वा हन्याद्राजानम् | पीतवर्णोऽर्कस्य पच्यमानः
सद्यो बलकोपाय | पीताग्रश्चेघनः सन्ध्यायां प्रकाशेताहितक्षयाय |
बहुकपिलस्तु ब्राह्मणानां पीडायै । लोहितः क्षत्रियाणाम् । हरितो
वैश्यानाम् | कृष्णः शूद्राणाम् | चित्रो गणकानाम् । बहवश्चेद् गर्द-
भरूपिणोऽरुणवर्णा विलापिनः परुषाः सर्ववर्णापतापाय। धूम्र
उदृश्यमान आदित्य मियादवृक्षाकारोऽपि महते भयाय स्यात् ।
अच्छिन्न श्वेताग्रेण नभसो मध्यस्पृक् सद्यो वर्षाय। तथैव सूर्यमावृत्य
तिष्ठन् नीलश्वंताग्रो यदि वा वंशवोरणगुल्माभ्रवृक्षादु दीया दस्तमि-
याहाऽर्कः । एवमेव विरूपेषु मूलवत्सु विशालंषु स्तनयिलुनिर्घोषः
सतडित्कलापस्तम घिसप्ताभिहन्याच्छ। दयँस्तामभियुञ्जीत राजा ।
सन्ध्यालक्षणे एव वराहसंहितायाम् ।
दधिसदृशाम्रो नीलो भानुच्छादी खमध्यगोऽभ्रतरुः ।
पीतच्छुरिताश्च घना घनमूलास्ते भवन्ति वृष्टिकराः ॥
पराशरः |
आषाढीसंयुक्तं शशिनि स्निग्धाभ्रवृक्षप्रादुर्भावः प्रावृड्वृद्धये ।
सन्ध्यालक्षणे वराहसंहितायाम् ।
अनुलोमगेऽवृक्षं समुद्रतं यायिनो नृपस्य बधः ।
वालतरुप्रतिरूपं युवराजामात्ययोर्मृत्युः ॥
पराशरः |
अथाम्रपरिघस्त्रिवर्णा भानुमानृत्य तिष्ठन्महते जनक्षयाय स्यात् ।
कपिलो वातहर्षाय । रक्तः शस्त्रकोपाय | माजिष्ठोऽग्निभयाय ।
भूवृष्टिकरा इति अ ।<noinclude></noinclude>
5w1sekx5ziyjogn1sqj2qkinpvhgpej
342454
342453
2022-08-03T14:00:28Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=मेघाद्भुतावर्त्तः ।|right=३६१}}</noinclude>हस्त्यश्वयोधानामन्यतमश्रेष्ठ विनाशाय | कपिलः कृष्णो वा तथा
भाग एवं राज्ञो भयाय स्यात् । श्वेतो विजयाय | सन्ध्याकृतिश्चेत्
पोतमाञ्जिएनीलो वा हन्याद्राजानम् | पीतवर्णोऽर्कस्य पच्यमानः
सद्यो बलकोपाय | पीताग्रश्चेघनः सन्ध्यायां प्रकाशेताहितक्षयाय |
बहुकपिलस्तु ब्राह्मणानां पीडायै । लोहितः क्षत्रियाणाम् । हरितो
वैश्यानाम् | कृष्णः शूद्राणाम् | चित्रो गणकानाम् । बहवश्चेद् गर्द-
भरूपिणोऽरुणवर्णा विलापिनः परुषाः सर्ववर्णापतापाय। धूम्र
उदृश्यमान आदित्य मियादवृक्षाकारोऽपि महते भयाय स्यात् ।
अच्छिन्न श्वेताग्रेण नभसो मध्यस्पृक् सद्यो वर्षाय। तथैव सूर्यमावृत्य
तिष्ठन् नीलश्वंताग्रो यदि वा वंशवोरणगुल्माभ्रवृक्षादु दीया दस्तमि-
याहाऽर्कः । एवमेव विरूपेषु मूलवत्सु विशालंषु स्तनयिलुनिर्घोषः
सतडित्कलापस्तम घिसप्ताभिहन्याच्छ। दयँस्तामभियुञ्जीत राजा ।
सन्ध्यालक्षणे एव वराहसंहितायाम् ।
दधिसदृशाम्रो नीलो भानुच्छादी खमध्यगोऽभ्रतरुः ।
पीतच्छुरिताश्च घना घनमूलास्ते भवन्ति वृष्टिकराः ॥
पराशरः |
आषाढीसंयुक्तं शशिनि स्निग्धाभ्रवृक्षप्रादुर्भावः प्रावृड्वृद्धये ।
सन्ध्यालक्षणे वराहसंहितायाम् ।
अनुलोमगेऽवृक्षं समुद्रतं यायिनो नृपस्य बधः ।
वालतरुप्रतिरूपं युवराजामात्ययोर्मृत्युः ॥
पराशरः |
अथाम्रपरिघस्त्रिवर्णा भानुमानृत्य तिष्ठन्महते जनक्षयाय स्यात् ।
कपिलो वातहर्षाय । रक्तः शस्त्रकोपाय | माजिष्ठोऽग्निभयाय ।
{{rule}}
*भूरिवृष्टिकरा इति अ ।<noinclude></noinclude>
9vjwr46lpum1jmvbu969iv2pe6trbno
342462
342454
2022-08-04T05:32:42Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=मेघाद्भुतावर्त्तः ।|right=३६१}}</noinclude>हस्त्यश्वयोधानामन्यतमश्रेष्ठविनाशाय । कपिलः कृष्णो वा तथा
भाग एवं राज्ञो भयाय स्यात् । श्वेतो विजयाय । सन्ध्याकृतिश्चेत्
पीतमाञ्जिष्ठनीलो वा हन्याद्राजानम् । पीतवर्णोऽर्कस्य पच्यमानः
सद्यो बलकोपाय । पीताग्रश्चेद्घनः सन्ध्यायां प्रकाशेताहितक्षयाय ।
बहुकपिलस्तु ब्राह्मणानां पीडायै । लोहितः क्षत्रियाणाम् । हरितो
वैश्यानाम् । कृष्णः शूद्राणाम् । चित्रो गणकानाम् । बहवश्चेद्गर्दभरूपिणोऽरुणवर्णा विलापिनः परुषाः सर्ववर्णापतापाय। धूम्रश्चेद्दृश्यमान आदित्यमियादवृक्षाकारोऽपि महते भयाय स्यात् ।
अच्छिन्न श्वेताग्रेण नभसो मध्यस्पृक् सद्यो वर्षाय। तथैव सूर्यमावृत्य
तिष्ठन् नीलश्वंताग्रो यदि वा वंशवोरणगुल्माभ्रवृक्षादु दीया दस्तमियाहाऽर्कः । एवमेव विरूपेषु मूलवत्सु विशालषु स्तनयित्नुनिर्घोषः
सतडित्कलापस्तमधिसप्ताभिहन्याच्छदयँस्तामभियुञ्जीत राजा ।
<small>सन्ध्यालक्षणे एव वराहसंहितायाम् ।</small>
दधिसदृशाग्रे नीलो भानुच्छादी खमध्यगोऽभ्रतरुः ।
पीतच्छुरिताश्च घना घनमूला*स्ते भवन्ति वृष्टिकराः ॥
<small>पराशरः ।</small>
आषाढीसंयुक्ते शशिनि स्निग्धाभ्रवृक्षप्रादुर्भावः प्रावृड्वृद्धये ।
सन्ध्यालक्षणे वराहसंहितायाम् ।
अनुलोमगेऽभ्रवृक्षे समुद्गते यायिनो नृपस्य बधः ।
वालतरुप्रतिरूपे युवराजामात्ययोर्मृत्युः ॥
<small>पराशरः ।</small>
अथाभ्रपरिघस्त्रिवर्णो भानुमावृत्य तिष्ठन्महते जनक्षयाय स्यात् ।
कपिलो वातहर्षाय । रक्तः शस्त्रकोपाय | माञ्जिष्ठोऽग्निभयाय ।
{{rule}}
*भूरिवृष्टिकरा इति अ ।<noinclude></noinclude>
4dat2lr5yfs4xi960z2xrze8q2et8mf
342463
342462
2022-08-04T05:36:04Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=मेघाद्भुतावर्त्तः ।|right=३६१}}</noinclude>हस्त्यश्वयोधानामन्यतमश्रेष्ठविनाशाय । कपिलः कृष्णो वा तथा
भाग एवं राज्ञो भयाय स्यात् । श्वेतो विजयाय । सन्ध्याकृतिश्चेत्
पीतमाञ्जिष्ठनीलो वा हन्याद्राजानम् । पीतवर्णोऽर्कस्य पच्यमानः
सद्यो बलकोपाय । पीताग्रश्चेद्घनः सन्ध्यायां प्रकाशेताहितक्षयाय ।
बहुकपिलस्तु ब्राह्मणानां पीडायै । लोहितः क्षत्रियाणाम् । हरितो
वैश्यानाम् । कृष्णः शूद्राणाम् । चित्रो गणकानाम् । बहवश्चेद्गर्दभरूपिणोऽरुणवर्णा विलापिनः परुषाः सर्ववर्णापतापाय। धूम्रश्चेद्दृश्यमान आदित्यमियादवृक्षाकारोऽपि महते भयाय स्यात् ।
अच्छिन्न श्वेताग्रेण नभसो मध्यस्पृक् सद्यो वर्षाय। तथैव सूर्यमावृत्य
तिष्ठन् नीलश्वंताग्रो यदि वा वंशवोरणगुल्माभ्रवृक्षादु दीया दस्तमियाहाऽर्कः । एवमेव विरूपेषु मूलवत्सु विशालषु स्तनयित्नुनिर्घोषः
सतडित्कलापस्तमधिसप्ताभिहन्याच्छदयँस्तामभियुञ्जीत राजा ।
<small>सन्ध्यालक्षणे एव वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}दधिसदृशाग्रे नीलो भानुच्छादी खमध्यगोऽभ्रतरुः ।
{{gap}}पीतच्छुरिताश्च घना घनमूला*<ref>*भूरिवृष्टिकरा इति अ ।</ref>स्ते भवन्ति वृष्टिकराः ॥</poem>}}
<small>पराशरः ।</small> </br>
आषाढीसंयुक्ते शशिनि स्निग्धाभ्रवृक्षप्रादुर्भावः प्रावृड्वृद्धये ।
सन्ध्यालक्षणे वराहसंहितायाम् ।
{{bold|<poem>{{gap}}अनुलोमगेऽभ्रवृक्षे समुद्गते यायिनो नृपस्य बधः ।
{{gap}}वालतरुप्रतिरूपे युवराजामात्ययोर्मृत्युः ॥</poem>}}
<small>पराशरः ।</br> </small>
अथाभ्रपरिघस्त्रिवर्णो भानुमावृत्य तिष्ठन्महते जनक्षयाय स्यात् ।
कपिलो वातहर्षाय । रक्तः शस्त्रकोपाय | माञ्जिष्ठोऽग्निभयाय ।
{{rule}}<noinclude></noinclude>
7oznxdtymsmefyrq0gq1otyijhhk1e1
342464
342463
2022-08-04T05:36:23Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=मेघाद्भुतावर्त्तः ।|right=३६१}}</noinclude>हस्त्यश्वयोधानामन्यतमश्रेष्ठविनाशाय । कपिलः कृष्णो वा तथा
भाग एवं राज्ञो भयाय स्यात् । श्वेतो विजयाय । सन्ध्याकृतिश्चेत्
पीतमाञ्जिष्ठनीलो वा हन्याद्राजानम् । पीतवर्णोऽर्कस्य पच्यमानः
सद्यो बलकोपाय । पीताग्रश्चेद्घनः सन्ध्यायां प्रकाशेताहितक्षयाय ।
बहुकपिलस्तु ब्राह्मणानां पीडायै । लोहितः क्षत्रियाणाम् । हरितो
वैश्यानाम् । कृष्णः शूद्राणाम् । चित्रो गणकानाम् । बहवश्चेद्गर्दभरूपिणोऽरुणवर्णा विलापिनः परुषाः सर्ववर्णापतापाय। धूम्रश्चेद्दृश्यमान आदित्यमियादवृक्षाकारोऽपि महते भयाय स्यात् ।
अच्छिन्न श्वेताग्रेण नभसो मध्यस्पृक् सद्यो वर्षाय। तथैव सूर्यमावृत्य
तिष्ठन् नीलश्वंताग्रो यदि वा वंशवोरणगुल्माभ्रवृक्षादु दीया दस्तमियाहाऽर्कः । एवमेव विरूपेषु मूलवत्सु विशालषु स्तनयित्नुनिर्घोषः
सतडित्कलापस्तमधिसप्ताभिहन्याच्छदयँस्तामभियुञ्जीत राजा ।
<small>सन्ध्यालक्षणे एव वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}दधिसदृशाग्रे नीलो भानुच्छादी खमध्यगोऽभ्रतरुः ।
{{gap}}पीतच्छुरिताश्च घना घनमूला*<ref>*भूरिवृष्टिकरा इति अ ।</ref>स्ते भवन्ति वृष्टिकराः ॥</poem>}}
<small>पराशरः ।</small> </br>
आषाढीसंयुक्ते शशिनि स्निग्धाभ्रवृक्षप्रादुर्भावः प्रावृड्वृद्धये ।
सन्ध्यालक्षणे वराहसंहितायाम् ।
{{bold|<poem>{{gap}}अनुलोमगेऽभ्रवृक्षे समुद्गते यायिनो नृपस्य बधः ।
{{gap}}वालतरुप्रतिरूपे युवराजामात्ययोर्मृत्युः ॥</poem>}}
<small>पराशरः ।</br> </small>
अथाभ्रपरिघस्त्रिवर्णो भानुमावृत्य तिष्ठन्महते जनक्षयाय स्यात् ।
कपिलो वातहर्षाय । रक्तः शस्त्रकोपाय | माञ्जिष्ठोऽग्निभयाय ।
{{rule}}<noinclude></noinclude>
1eu6le0ojawkh9tirw5d46cjz5uwq03
पृष्ठम्:अद्भुतसागरः.djvu/३७३
104
125691
342455
2022-08-03T14:03:09Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ अरुणो वाताय । पीताभः क्षयाय द्विपदानां रोगाय च | कृष्णच्छिद्रः सद्यो वर्षाय | ताम्रः शस्त्रसमुत्पाताय पशूनां च हरणाय । श्यामो गन्धर्वपीडायै चौरवृद्धये वा। स्न... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३६२|center=अद्भुतसागरे}}</noinclude>अरुणो वाताय । पीताभः क्षयाय द्विपदानां रोगाय च | कृष्णच्छिद्रः
सद्यो वर्षाय | ताम्रः शस्त्रसमुत्पाताय पशूनां च हरणाय । श्यामो
गन्धर्वपीडायै चौरवृद्धये वा। स्निग्धनीलो महावर्षाय । श्वेतः सु-
भिक्षाय |
बृहद्यात्रायां वराहः ।
नृपविपत्तिकर परिघः सितः क्षतजतुल्यवपुर्बलकोपकः ।
कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः ॥
स्कन्दपुराणे तारकबधनिमित्तम् ।
रक्तनीलाश्च परिघास्तिष्ठन्त्यावृत्य भास्करम् ।
हरिवंशे तु बाणपराजयनिमित्तम् ।
"त्रिवर्णपरिघो भानुः सन्ध्यारागमथावृणोत्" ।
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षर्यानिमित्तम् ।
" श्वेतलोहितपर्यन्ता कृष्णप्रीवाः सविद्युतः ।
त्रिवर्णा परिघाः सन्धौ भानुमावारयन्त्युत" * ॥
भार्गवः ।
नीललोहित
पर्यन्तं कृष्णग्रीवं सविद्युतम् ।
त्रिवर्णं परिघं दृष्ट्वा विन्द्यादुदकवाहकम् ||
भीष्मपर्वणि कुरुपाण्डव सैन्य अर्यानिमित्तम् ।
॥
“सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ।
,
द्रोणपर्वणि द्रोणवध निमित्तम् ।
“सकबन्धस्तथाऽदित्य परिघः समदृश्यत” |
पराशरः ।
अथान्तःसूक्ष्मा रक्ताः परुषा नैऋत्यां दिशि प्रपद्यमाना राज-
वधाय स्युः । शेषा रश्मिभिः समानफलाः । अथााणि सञ्चितानि
{{rule}}
*बृहत्संहितायामपीदमुपलभ्यते । तदर्थं द्रष्टव्यम् अ. पु. ४३४ पृ. ।
+ ११६ अ. ६५ श्लो. । ॐ २ अ, २१ ली । तत्र भानुमन्तमवारयन् इति पाठः।
६ ११२ अ. ९ लो ।
७७ अ, ३ श्लो ।<noinclude></noinclude>
ny4ghp9zeerzewmhhloumd3jgswnare
342476
342455
2022-08-04T06:28:00Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३६२|center=अद्भुतसागरे}}</noinclude>अरुणो वाताय । पीताभः क्षयाय द्विपदानां रोगाय च | कृष्णच्छिद्रः
सद्यो वर्षाय | ताम्रः शस्त्रसमुत्पाताय पशूनां च हरणाय । श्यामो
गन्धर्वपीडायै चौरवृद्धये वा। स्निग्धनीलो महावर्षाय । श्वेतः सुभिक्षाय |
<small>बृहद्यात्रायां वराहः ।</small>
नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुर्बलकोपकः ।
कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः* ॥
<small>स्कन्दपुराणे तारकवधनिमित्तम् ।</small>
रक्तनीलाश्च परिघास्तिष्ठन्त्यावृत्य भास्करम् ।
<small>हरिवंशे तु बाणपराजयनिमित्तम् ।</small>
"त्रिवर्णपरिघो भानुः सन्ध्यारागमथावृणोत्" ।
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
" श्वेतलोहितपर्यन्ता कृष्णग्रीवाः सविद्युतः ।
त्रिवर्णा परिघाः सन्धौ भानुमावारयन्त्युत" * ॥
<small>भार्गवः ।</small>
नीललोहितपर्यन्तं कृष्णग्रीवं सविद्युतम् ।
त्रिवर्णं परिघं दृष्ट्वा विन्द्यादुदकवाहकम् ||
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ॥
“सकबन्धश्च परिघो भानुमावृत्य तिष्ठति” ।
<small>द्रोणपर्वणि द्रोणवधनिमित्तम् ।</small>
“सकबन्धस्तथाऽदित्ये परिघः समदृश्यत” |
<small>पराशरः ।</small>
अथान्तःसूक्ष्मा रक्ताः परुषा नैऋत्यां दिशि प्रपद्यमाना राजवधाय स्युःः । शेषा रश्मिभिः समानफलाः । अथााणि सञ्चितानि
{{rule}}
*बृहत्संहितायामपीदमुपलभ्यते । तदर्थं द्रष्टव्यम् अ. पु. ४३४ पृ. ।
+ ११६ अ. ६५ श्लो. । ॐ २ अ, २१ ली । तत्र भानुमन्तमवारयन् इति पाठः।
६ ११२ अ. ९ लो ।
७७ अ, ३ श्लो ।<noinclude></noinclude>
a511r0dghf8ez9172st2zvbefwgf3k3
342477
342476
2022-08-04T06:41:31Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३६२|center=अद्भुतसागरे}}</noinclude>अरुणो वाताय । पीताभः क्षयाय द्विपदानां रोगाय च | कृष्णच्छिद्रः
सद्यो वर्षाय | ताम्रः शस्त्रसमुत्पाताय पशूनां च हरणाय । श्यामो
गन्धर्वपीडायै चौरवृद्धये वा। स्निग्धनीलो महावर्षाय । श्वेतः सुभिक्षाय ।</br>
<small>बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुर्बलकोपकः ।
{{gap}}कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः*<ref>*बृहत्संहितायामपीदमुपलभ्यते । तदर्थं द्रष्टव्यम् अ.पु.४३४ पृ.।</ref> ॥</poem>}}
<small>स्कन्दपुराणे तारकवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}रक्तनीलाश्च परिघास्तिष्ठन्त्यावृत्य भास्करम् ।</poem>}}
<small>हरिवंशे तु बाणपराजयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"त्रिवर्णपरिघो भानुः सन्ध्यारागमथावृणोत्"<ref>+ ११६ अ. ६५ श्लो. ।</ref> ।</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"श्वेतलोहितपर्यन्ता कृष्णग्रीवाः सविद्युतः ।
{{gap}}त्रिवर्णा परिघाः सन्धौ भानुमावारयन्त्युत" <ref>२ अ, २१ श्लो. ।तत्र भानुमन्तमवारयन् इति पाठः।</ref>॥</poem>}}
<small>भार्गवः ।</small>
{{bold|<poem>{{gap}}नीललोहितपर्यन्तं कृष्णग्रीवं सविद्युतम् ।
{{gap}}त्रिवर्णं परिघं दृष्ट्वा विन्द्यादुदकवाहकम् ॥</poem>}}
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ॥
{{bold|<poem>{{gap}}“सकबन्धश्च परिघो भानुमावृत्य तिष्ठति” <ref>११२ अ. ९ श्लो ।</ref>।</poem>}}
<small>द्रोणपर्वणि द्रोणवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“सकबन्धस्तथाऽदित्ये परिघः समदृश्यत” <ref>७७ अ, ३ श्लो. ।</ref>।</poem>}}<small>पराशरः । </br> </small>
अथान्तःसूक्ष्मा रक्ताः परुषा नैऋत्यां दिशि प्रपद्यमाना राजवधाय स्युःः । शेषा रश्मिभिः समानफलाः । अथााणि सञ्चितानि
{{rule}}<noinclude></noinclude>
a49ylpg0rmbiy5dy2dp8xdmejzg2796
लेखकः:श्रीकेदारभट्टः
102
125692
342456
2022-08-03T14:55:04Z
2401:4900:32EF:4435:0:0:42A:7871
[[वृत्तरत्नाकरः]] नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
[[वृत्तरत्नाकरः]]
a2t1nsx8jzr9mgum2drxtd12bbato3h
पृष्ठम्:अद्भुतसागरः.djvu/३७४
104
125693
342479
2022-08-04T06:58:59Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=मेघाद्भुतावर्त्तः ।|right=३६३}}</noinclude>सेनानगरकबन्धरूपाणि संग्रामाय । तत्र दिक्षु वर्णेषु यथास्वं जयपराजयं विन्यात् । विमूढानि घनानि महान्ति प्राकारशिखररूपाणि महावर्षाय पारावतमयरवर्णानि च तथा नृपजलचरामोदाय घटरूपाण्युपरिमण्डलवाद्याकृतीनि काञ्चनाञ्जनरूपशङ्गमणिमुक्ताप्रवालकाण्डधौतकृष्णायः प्रसन्नानि । तथा विद्युत्स्तनयित्नुमन्ति सुजातानि सूर्यस्य पुरस्तात् तान्यर्यमनाम्नः प्रदक्षिणपरिवर्त्तीनि । मध्याह्नरात्र्योश्च वायुस्तनयित्नुमन्त्यभिवर्षाय। पीतलोहितापीतनीलातिमात्रसञ्चयान्यनृत्तौ शस्त्राय वर्षाय च | सूक्ष्माणि त्वव्यक्तरागाणि विच्छिन्नमूलान्यनर्थायातिवातवेगाय वा । तथा वराहाश्वखरदंष्ट्रिरूपाणि शीघ्रनिपातीनि शस्योपरोधायावग्रहाय वा ।</br>
{{gap}}अत्रानुक्त विशेषशान्तिषु मेघोत्पातेषु सावित्रोमव्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।</br>
<small>अथ विहितविशेषशान्तयो मेघोत्पाता भार्गवीये ।</small>
{{bold|<poem>{{gap}}गर्दभैर्महिषैरुष्ट्रैवृकैर्वा शुकरैः खगैः ।
{{gap}}समानाकृतयः कुर्युः सन्ध्यायां जलदा भयम् ॥
{{gap}}यत् तु क्रोडादिमकरा घना यच्छन्ति भूर्यपः ।</poem>}}
<small>इति मयूरचित्रवचनं तद्वार्षिकमेघपरम् ।</br>
बार्हस्पत्यमयूरचित्रयोः ।</small>
{{bold|<poem>{{gap}}नानापक्षिमृगाकाराः शृगालोष्ट्राश्वसन्निभाः ।
{{gap}}उदयास्तमये मेघाः कुर्वन्ति जगतो भयम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}प्रहणरूपैर्जलदैः स्थगितः सन्ध्याद्वयेऽपि रणकारी |
{{gap}}मृगमहिषविहङ्गखरकरभसदृशरूपैश्च रणकारी ॥</poem>}}<noinclude></noinclude>
doj7vryc4z2m6dsr90ftlin66q2v4ta
पृष्ठम्:अद्भुतसागरः.djvu/३७५
104
125694
342480
2022-08-04T06:59:49Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ ३६४ रविरिति सम्बन्धः । मयूरचित्रे । अत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता । तत्रैव । M अद्भुतसागरे प्रावृट्काले च मेघेषु दण्डशूलोर्मिभेषु च । दस्युस्तेय... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left|center|right}}</noinclude>३६४
रविरिति सम्बन्धः ।
मयूरचित्रे ।
अत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।
तत्रैव ।
M
अद्भुतसागरे
प्रावृट्काले च मेघेषु दण्डशूलोर्मिभेषु च ।
दस्युस्तेयक्षयो युद्धं भयं चैव महद्भवेत् ॥
अविच्छिन्ना यदा व्यक्ता गदायाः सदृशास्तथा ।
कपालसदृशाकरा मेघा दस्युभयावहाः ॥
वज्रपरिघतुल्येषु युद्धं मेघेषु जायते ।
एषूत्पातेषु दिव्योक्ता प्रथमो शान्तिरिष्यते ॥
रथाङ्गसदृशाकारा मेघाः प्रासादसन्निभाः ।।
कबन्धशिरःसंकाशा नृणामाहुर्महद्भयम् ॥
द्वितीया शान्तिरेतेषु कर्त्तव्या दिव्यचोदिता ।
पताकाध्वजसंकाशाश्चक्रवत्तिवधं घनाः ||
ब्रुवते दस्युसम्भूतिं शस्यनाशं रणं तथा ।
प्रथमां वा द्वितीयां वा दिव्यकाण्डप्रचोदिताम् ॥
शान्ति कुर्यादिति सम्बन्धः ।
अत्रानुक्तफल पाकसमयविशेषाणामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्कर श्रीमहल्लालसेनदेवविरचिते-
ऽद्भुतसागरे मेघाद्भुता वर्त्तः ।
अथ मेघानां गर्भाद्भुतावतः ।
तत्र वराहसंहितायाम् ।
अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायात्तम् ।<noinclude></noinclude>
gtogpp2xgkigdz4qqotyir1mtaklnnp
342481
342480
2022-08-04T07:01:38Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३६४|center=अद्भुतसागरे}}</noinclude>
<small>रविरिति सम्बन्धः ।</br>
मयूरचित्रे ।</small>
{{bold|<poem>अत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।</poem>}}
<small>तत्रैव ।</small>
प्रावृट्काले च मेघेषु दण्डशूलोर्मिभेषु च ।
दस्युस्तेयक्षयो युद्धं भयं चैव महद्भवेत् ॥
अविच्छिन्ना यदा व्यक्ता गदायाः सदृशास्तथा ।
कपालसदृशाकरा मेघा दस्युभयावहाः ॥
वज्रपरिघतुल्येषु युद्धं मेघेषु जायते ।
एषूत्पातेषु दिव्योक्ता प्रथमो शान्तिरिष्यते ॥
रथाङ्गसदृशाकारा मेघाः प्रासादसन्निभाः ।।
कबन्धशिरःसंकाशा नृणामाहुर्महद्भयम् ॥
द्वितीया शान्तिरेतेषु कर्त्तव्या दिव्यचोदिता ।
पताकाध्वजसंकाशाश्चक्रवत्तिवधं घनाः ||
ब्रुवते दस्युसम्भूतिं शस्यनाशं रणं तथा ।
प्रथमां वा द्वितीयां वा दिव्यकाण्डप्रचोदिताम् ॥
शान्ति कुर्यादिति सम्बन्धः ।
अत्रानुक्तफल पाकसमयविशेषाणामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।
इति श्रीमहाराजाधिराजनिःशङ्कशङ्कर श्रीमहल्लालसेनदेवविरचिते-
ऽद्भुतसागरे मेघाद्भुता वर्त्तः ।
अथ मेघानां गर्भाद्भुतावतः ।
तत्र वराहसंहितायाम् ।
अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायात्तम् ।<noinclude></noinclude>
svvy5ogz8ozzc3bnyfpv1yix8z975c9
342503
342481
2022-08-04T09:12:50Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३६४|center=अद्भुतसागरे}}</noinclude>
<small>रविरिति सम्बन्धः ।</br>
मयूरचित्रे ।</small>
{{bold|<poem>अत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>प्रावृट्काले च मेघेषु दण्डशूलोर्मिभेषु च ।
दस्युस्तेयक्षयो युद्धं भयं चैव महद्भवेत् ॥
अविच्छिन्ना यदा व्यक्ता गदायाः सदृशास्तथा ।
कपालसदृशाकरा मेघा दस्युभयावहाः ॥
वज्रपरिघतुल्येषु युद्धं मेघेषु जायते ।
एषूत्पातेषु दिव्योक्ता प्रथमो शान्तिरिष्यते ॥
रथाङ्गसदृशाकारा मेघाः प्रासादसन्निभाः ।।
कबन्धशिरःसंकाशा नृणामाहुर्महद्भयम् ॥
द्वितीया शान्तिरेतेषु कर्त्तव्या दिव्यचोदिता ।
पताकाध्वजसंकाशाश्चक्रवर्त्तिवधं घनाः ॥
ब्रुवते दस्युसम्भूतिं शस्यनाशं रणं तथा ।
प्रथमां वा द्वितीयां वा दिव्यकाण्डप्रचोदिताम् ॥</poem>}}
<small>शान्तिं कुर्यादिति सम्बन्धः ।
अत्रानुक्तफलपाकसमयविशेषाणामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।
{{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बल्लालसेनदेवविरचितेऽद्भुतसागरे मेघाद्भुतावर्त्तः ।}}</poem>}}</small>
{{center|<poem>{{bold|अथ मेघानां गर्भाद्भुतावर्त्तः ।}}</poem>}}
{{rule|5em}}
<small>तत्र वराहसंहितायाम् ।</small>
{{bold|<poem>अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायात्तम् ।</poem>}}<noinclude></noinclude>
5plawf4hglqjmg7o5alk8iab27cno39
342504
342503
2022-08-04T09:14:23Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३६४|center=अद्भुतसागरे}}</noinclude>
<small>रविरिति सम्बन्धः ।</br>
मयूरचित्रे ।</small>
{{bold|<poem>अत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>प्रावृट्काले च मेघेषु दण्डशूलोर्मिभेषु च ।
दस्युस्तेयक्षयो युद्धं भयं चैव महद्भवेत् ॥
अविच्छिन्ना यदा व्यक्ता गदायाः सदृशास्तथा ।
कपालसदृशाकरा मेघा दस्युभयावहाः ॥
वज्रपरिघतुल्येषु युद्धं मेघेषु जायते ।
एषूत्पातेषु दिव्योक्ता प्रथमो शान्तिरिष्यते ॥
रथाङ्गसदृशाकारा मेघाः प्रासादसन्निभाः ।।
कबन्धशिरःसंकाशा नृणामाहुर्महद्भयम् ॥
द्वितीया शान्तिरेतेषु कर्त्तव्या दिव्यचोदिता ।
पताकाध्वजसंकाशाश्चक्रवर्त्तिवधं घनाः ॥
ब्रुवते दस्युसम्भूतिं शस्यनाशं रणं तथा ।
प्रथमां वा द्वितीयां वा दिव्यकाण्डप्रचोदिताम् ॥</poem>}}
<small>शान्तिं कुर्यादिति सम्बन्धः ।</br>
अत्रानुक्तफलपाकसमयविशेषाणामान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।
{{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बल्लालसेनदेवविरचितेऽद्भुतसागरे मेघाद्भुतावर्त्तः ।}}</poem>}}</small>
{{center|<poem>{{bold|अथ मेघानां गर्भाद्भुतावर्त्तः ।}}</poem>}}
{{rule|5em}}
<small>तत्र वराहसंहितायाम् ।</small>
{{bold|<poem>अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नमायात्तम् ।</poem>}}<noinclude></noinclude>
6x1hhklpigr1ql8puxt81f1v97fhpk2
पृष्ठम्:अद्भुतसागरः.djvu/२६२
104
125695
342486
2022-08-04T07:33:48Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः ।
न वाल्हीकसिन्धुसौवीरकीरपहवान् । उत्तरेणापः सर्वतः सुराष्ट्रवैदेहहिरण्यपादक्षुद्रकमालवमलयजवृजिनहैमवतबाहुदाकुम्भिभोजानाम् । हिरण्यपादानां च श्रेष्ठम् । यच्च पार्श्वेषूक्तम् ।
आश्विनस्योत्तरतारोपसृष्टा किरातकाम्बोजगपह्लवान् पीडयति । अपरा रूपधनगुणान्वित चिकित्सकैकद्विशफानाम् । युगपदुभे प्राच्योदीच्यवाल्हीकपारतदरदकाशिवत्सनिषदानत्तान् किष्किन्धा न् यवनानां च श्रेष्ठ बीजेधौषधाीन् । अध्यक्षेषु चाध्यक्षान् । यच्चैकैकश उक्तम् ।
भरणीनां प्राक्तारोपतप्ता मेकलोल्फलकलिङ्गान् पीडयति ।
दक्षिणा प्रत्यन्ततस्करान् उदक् प्राणितः शश्येषु च । सर्वाः शवरवर्वरपुलिन्दतिमिङ्गिलदुर्भटाङ्गवङ्गरोडुमेकलान् । सर्वदस्युकलिङ्गानां दक्षिणार्धम् । शस्यषु शुकधान्यम् । पूर्वमेकलानां श्रेष्ठं च । यच्चैकैकश उक्तम् ।
अत्रानुक्तविशेषशान्तिषु नक्षत्रोत्पातेषु प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिककलगुरुलाघवमवगम्य कर्त्तव्या ।
एतेषां फलपाकसमयं पाकसमयावर्ते वक्ष्यामः ।
अथ ग्रहाणां नक्षत्रमार्गचारफलं वराहसंहितायाम् ।
उत्तरमार्गों याम्यादि निगदितो मध्यमस्तु भाग्यादि ।
दक्षिणमार्ग आषाढादि कैश्विदेवं कृता मार्गाः ॥
तथा च गर्गः ।
भरण्यादौ मघान्ते च प्रथमे नवके गणे ।
वर्त्तमानः शुभो ज्ञेय उत्तरे पथि वर्त्तते ॥
उत्तरमार्गाश्रितः करग्रहोऽपि शुभफलो भवतीत्यर्थः ।
क्रूरो निर्ऋतिपर्यन्ते भाग्यादौ नवके गणे ।<noinclude></noinclude>
fbeq92zq5jnqjd65loinkeeds1j8486
पृष्ठम्:अद्भुतसागरः.djvu/२६३
104
125696
342487
2022-08-04T07:34:10Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ अद्भुतसागरे वर्त्तमानश्च मध्यस्थो मध्यमे पथि वर्त्तते मध्यमार्गाश्रितः क्रूरग्रहो ऽपि समफलो भवतीत्यर्थः । अश्वयुग्योगपर्यन्ताषाढादौ नवके गणे। वर्त्तमान... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
वर्त्तमानश्च मध्यस्थो मध्यमे पथि वर्त्तते
मध्यमार्गाश्रितः क्रूरग्रहो ऽपि समफलो भवतीत्यर्थः ।
अश्वयुग्योगपर्यन्ताषाढादौ नवके गणे।
वर्त्तमानः सदा करो दक्षिण पथि वर्त्तते ॥
दक्षिणमार्गाश्रितः शुभग्रहोऽपि क्रूरफलो भवतीत्यर्थः ।
तिसृभिस्ति नृभिर्वा वीथीभिरप्युदग्दक्षिणमार्गा भवन्ति ।
यदाह गर्गः ।
२४८
पर्वोत्तरा नागवीथी गजवीथी तदुत्तरा |
ऐरावती तृतीया स्यादेवं तास्तूत्तराः स्मृताः ॥
आपभी तु चतुर्थी स्याद्गोवीथी पञ्चमी स्मृता ।
षष्टी जारद्ववी ज्ञेयास्तिस्त्रस्ता मध्यमाश्रिताः ॥
सप्तमी मृगवीथी स्यादक्षिणं मार्गमाश्रिताः ।
अष्टमी त्वजवीथी स्याहना नवमी तथा ॥
पराशरश्च ।
।
अथर्क्षमार्गास्त्रयो भवन्ति उत्तरमध्यदक्षिणाः । पुनरेकैकश-
स्त्रिधा नव वीथय इत्याचक्षतं । उत्तरोत्तरे नागगजैरावत्यः । मध्ये
ऋषभगोजारद्रव्यः । दक्षिणे नृगाजाविकाः । आसां नामान्यग्ने
ययाम्यवायव्यानि | गजवीथी रोहिण्यादीनि त्रीणि । चत्वारि गजै-
रावस्यौ । आर्षभी फाल्गुन्यौ | गोवीथी प्राकप्रौष्ठपदादीनि चत्वारि ।
श्रवणाश्रविष्ठावारुणानि जारगवी। मृगवोथी त्वाष्ट्रहस्तम् | आजी
मैत्रमैन्द्रायम् । आविकेन्द्रमलमापाढे वैश्वानरं तमेयोच्छति ।
विष्णुधर्मोत्तरे ।
कृत्तिका याम्यवायव्या नागवीथ्युत्तरोत्तरा |
गजत्रोथी उदमध्ये प्राजापत्यादयस्तु या ॥
ऐरावती ह्यदग्याम्या आदत्यादिचतुष्टयम् ।<noinclude></noinclude>
e3dsfmm0zw8lpwg54uvwia2gh2cm4se
पृष्ठम्:अद्भुतसागरः.djvu/२६४
104
125697
342488
2022-08-04T07:34:27Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ ऋक्षायद्भुतावर्त्तः । मध्योत्तरगताऽऽर्षभी फाल्गुन्योर्ऋक्षयोईयोः ॥ मध्यमध्ये त गोवीथो अजाद्यं भचतुष्टयम् । मध्ययाम्ये जरगुः स्यात् त्रितयं श्रवणादिकम् ॥... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>ऋक्षायद्भुतावर्त्तः ।
मध्योत्तरगताऽऽर्षभी फाल्गुन्योर्ऋक्षयोईयोः ॥
मध्यमध्ये त गोवीथो अजाद्यं भचतुष्टयम् ।
मध्ययाम्ये जरगुः स्यात् त्रितयं श्रवणादिकम् ॥
याम्योत्तरेण तु मृगा हस्तचित्रे प्रकीर्त्तिते ।
अजा दक्षिणमध्ये तु विशाखा मैत्रसंयुता ॥
अविका स्यात् तु याम्ये तु शक्राद्यं भवतुष्टयम् ।
वैश्वानरपथं प्राहुस्तामेत्रात्यन्तदारुणम् ॥
बृद्धगर्गस्तु श्रवणादित्रयेण गोवीथों पूर्वभाद्रपदादिचतुष्टयेन जरगवीं वीथीमाह ।
तद्यथा ।
वायव्यानलयाम्येषु नागाद्या उत्तरोत्तराः ।
रोहिण्यादिषु त्रिष्वेव द्वितीया गजवीथिका ||
चतुष्वदित्यपूर्वेषु तृतीयैरावती स्मृता ।
फाल्गुन्यौ चार्षभी ज्ञेया चतुर्थी मध्यमादिगा ||
वैष्णवाद्येषु त्रिष्वाहुर्गावीथीमथ पञ्चमीम् ।
षष्ठी चतुर्भिराजाद्यैवीथी जारद्गवी भवेत् ॥
सप्तमी मृगवीथी स्यात् सावित्रं त्वाष्ट्रमेव च ।
वैश्वानरी तथेन्द्रायैश्च तर्भिर्नवमी भवेत् ॥
नागवीथ्युत्तर द्ये ता वीथ्यो नव निदर्शिताः ।
घराहसंहितायाम्
वीथीमार्गानपरे कथयन्ति यथास्थितान् भमार्गेषु ।
तथा च काश्यपः ।
नक्षत्राणां च ये मार्गा दक्षिणोत्तरमध्यमाः ।
त्रिधा विभज्य तानेव वीथीमार्गान् प्रकल्पयेत् ॥
अथ वीथीचारफलम् । तत्र गर्गः ।
उत्तरोत्तरमार्गस्था रश्मिमालाध्वगा ग्रहाः ।
३२
२४९<noinclude></noinclude>
jbz4rz1y5b1tsp14qjunv5h0urbfd1p
पृष्ठम्:अद्भुतसागरः.djvu/२६५
104
125698
342489
2022-08-04T07:34:41Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ अद्भुतसागर निष्पन्दना इवात्यर्थं जयमाहुरुपस्थितम् ॥ विष्णुधर्मोत्तरे तु । ॥ उदयास्तमयेऽस्यां तु चारेणापि तथा ग्रहाः । उत्तरास्तु शुभा ज्ञेया दक्षिणाश्चाश... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागर
निष्पन्दना इवात्यर्थं जयमाहुरुपस्थितम् ॥
विष्णुधर्मोत्तरे तु ।
॥
उदयास्तमयेऽस्यां तु चारेणापि तथा ग्रहाः ।
उत्तरास्तु शुभा ज्ञेया दक्षिणाश्चाशुभा ग्रहाः ||
सुप्रभारश्मिवन्तश्च नागवीथ्यां यदा ग्रहाः ।
तत् तदस्ति शुभं लोके यत्र पश्यन्ति मानवाः ॥
विरश्मयो विवर्णाश्च वैश्वानरपथाश्रिताः ।
न तदस्त्यशुभं नाम यत् तत् कुर्युर्जगत्रये ॥
वृद्धगर्गेण प्रत्येकवीथीफलमुक्तम् । तद्यथा ।
यदोदये प्रवासे वा चारे वा नागवीथिगाः ।
२५०
ग्रहास्तदाऽतिवर्षा स्यात् सुभिक्षक्षेम एव च ॥
गजवीथीगताश्चापि क्षेमवर्षसुभिक्षदाः ।
श्रेष्ठिकाश्चात्र पीडयन्ते कुलानि च महान्ति च ॥
ऐरावत्यां सुभिक्षं स्याइर्षमारोग्यमेव च ।
नृपाः सवैरा जायन्ते बलक्षोभा भवन्ति च ॥
गोवीथ्याभवीथ्योश्च मध्यमं शस्यमुच्यते ।
बलिनो गोमिनो गावः पीड्यन्ते च महानृपाः ॥
जरगुवीभ्यां पीडयन्ते वित्तज्ञानवयोऽधिकाः ।
धान्यार्घाश्चापि वर्धन्ते रोगाश्चापि कफोत्तराः ॥
अजवीभ्यां च पोड्यन्ते विप्रा ये च प्रजाधिकाः ।
जायते चापि दुर्भिक्षं दुर्वृष्टिभयमेव च ॥
मृगवीथ्यां मृगव्याधाः पीड्यन्ते च तपस्विनः ।
क्षुद्भयं त्वपि वर्धेत विकाराश्चापि वातिकाः ||
वैश्वानयीं तथा वीथ्यां पित्तमग्निश्च जायते ।<noinclude></noinclude>
d43ui3eyycu4ro601nxwthgw1oip3wp
पृष्ठम्:अद्भुतसागरः.djvu/२६६
104
125699
342490
2022-08-04T07:34:59Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ ________________ तः॥ ऋक्षाद्यद्भुतावत्तः। २५१ मेघाश्च विलयं यान्ति धान्यादीनां च संचयाः॥ वराहसंहितायाम् । नक्षत्राणां तारा याम्योत्तरमध्यमास्तहत् । याम्योत्तरमध्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>________________
तः॥
ऋक्षाद्यद्भुतावत्तः। २५१ मेघाश्च विलयं यान्ति धान्यादीनां च संचयाः॥ वराहसंहितायाम् ।
नक्षत्राणां तारा याम्योत्तरमध्यमास्तहत् । याम्योत्तरमध्यमा नक्षत्रतारा यम्योत्तरमध्यमार्गान् कथयन्तीत्यर्थः । तथा च काश्यपः।
उदकस्थास्तारकाः सौम्यो मध्यस्था मध्यमस्तथा।
दक्षिणे दक्षिणो मार्गो नक्षत्र एतद्वद्ग्रहेषु यथासम्भवं बोद्धव्यम् । अथोत्तरादिमार्गेषु ग्रहाणामुदयास्तफलम् । तत्र गर्गः ।
उदयास्तमयं कर्यान्मध्यमं मार्गमाश्रितः। मध्यम वर्षशस्यं च योगक्षेमं च निर्दिशेत् ॥ उदयास्तमयं कुर्यादक्षिणं मार्गमाश्रितः । धान्यसंग्रहणं कृत्वा केदारेषु तिलान् वपेत् ॥
अत्रानुक्तविशेषशान्तिषु नक्षत्रमार्गतारोत्पातेषु चारकर्तृकग्रहपूजापूर्विका प्रभूतकनकानगोमहीदानादिका सामान्यशान्तिरोत्पातिकफलगुरुलाघवमवगम्य कर्तव्या। अथ दिग्देशनक्षत्रपीडाफलम् । तत्र पराशरः ।
कृत्तिकादीनि नक्षत्राणि मध्यदेशेऽस्मिन् वर्षे भवन्त्यादीनि त्रीण्युक्तवर्गक्रमात् पूर्वादिष्वष्टसु दिक्षु दिक्षत्रेषूपसृष्टेषु दिरजनपदानां तापो भवति। गगस्तु ।
कृत्तिकायस्त्रिनक्षत्रैर्भवगैर्नवभिः क्षितिः। कल्पिता मध्यदेशादिग्रामादिक्रमयोगतः ॥
कृत्तिकादिस्त्रिनक्षत्रप्रथिता मध्यमा यदा। * मध्यदेशादौ प्रागादिक्रमयोगतः इति अ॥ .<noinclude></noinclude>
leej8a2yvnpmr1mmpgz8mvk2bikxm2a
पृष्ठम्:तपतीसंवरणम्.djvu/८१
104
125700
342491
2022-08-04T07:42:52Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>राजा
द्वितीयोऽङ्कः ।
• मन्ये भ्रमपरिणामेनानेन भवितव्यम् । भवतु त्वदि-
wwww..comm
च्छां पूरयामि।
3
(उभौ परिक्रामतः)
विदूषकः --- (क) भो वयस्स! पेक्ख पेक्ख एसौ सा सरसी, आदु
अण्णं किं पि वत्थु । किं एत्थ वि अत्थि भमो ।
राजा - सत्यमेवैषा सरसी । इयमेव मन्ये भगवता भृगुणा नि-
र्दिष्टा । पश्य -
माणिक्यभूतलगता मणिभङ्ग तोया
कल्याणिनी करतलोदकनामधेया।
(क) भो वयस्य ! पश्य पश्यैषा सा सरसी, उतान्यत् किमपि वस्तु । किमत्रा-
प्यस्ति भ्रमः ।
तदाकर्षणेऽप्यघटमानत्वं निरूप्याह
– मन्य इति । अनेन त्वदुक्तेन
पर्यन्ते भ्रमरूपेण भवितव्यम् । भवतु आन्तरनिर्णये भ्रमरूपं निश्चित्यापि त्वदि-
च्छापूरणाय त्वामनुसरामि ॥
राजानमाकृप्य नयन्नाक्षेपमसहमान आह - भो. इत्यादि। पश्येति । अतः परं
दृष्ट्वा वक्तव्यं, मयोक्तानि क्रमेण निरूपणीयानि ।' 'सरस्यास्तीर' इति मया पूर्वमुक्तं,
तत् सत्यं वा न वेति कथय । पक्षे इत एव पराजयेनापसरामि । एषा पुरो दृश्यमाना
किं सरसी उतान्यत् किमपि वस्तु । अन्यत् किमपि घटपटादिकं भ्रमस्याप्यविषयम् ।
किमत्राप्यस्ति भ्रमः । उपरितनो भ्रमसञ्चयस्तिष्ठतु | भ्रम इति भवहुच्यनुसारेण
मयोच्यते । उक्तेप्वेकस्य वस्तुरूपत्वे तदवलम्ब्य मया स्थातव्यम्, अन्यथा पला-
यनं क्रियत इति निर्बन्धः ॥
-
इति तद्वचनेन सरसीमवलोक्य पूर्वोक्तमनुस्मृत्य सादरमाह – सत्यमि-
त्यादि । एषा सरस्येव, नात्र विमतिः | मन्य इति सामान्यप्रतीतिरेव न,
एतत्स्वरूपावलोकने विशेषनिश्चयोऽपि जात इत्याह – इयमेवेत्यादि । इयमेव
भगवता भृगुणा निर्दिष्टा करतलोदकनामधेया सरसीत्यन्वयः । विशेषप्रतीतेर्निमि-
त्तमाह -- माणिक्यभूतलगता माणिक्यमयीमधोभूमिमाश्रिता । मणिभङ्गतोया
मणिभङ्ग इव भग्नमुक्तामणिरिव तोयं यस्याः । भङ्गशब्देन " भावानयने द्रव्यान-
---
66
१. 'मि (प' इति घ. पाठ:. २. 'सास' इति क घ. पाठः ३. 'त्यमेषा' इति क-घ. पाठः.<noinclude></noinclude>
2w0mt6h973n4r44i7oq8oq4dqhs1y13
342492
342491
2022-08-04T07:49:00Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>राजा
द्वितीयोऽङ्कः ।
राजा• मन्ये भ्रमपरिणामेनानेन भवितव्यम् । भवतु त्वदि-
च्छां पूरयामि।
3
(उभौ परिक्रामतः)
विदूषकः --- (क) भो वयस्स! पेक्ख पेक्ख एसौ सा सरसी, आदु
अण्णं किं पि वत्थु । किं एत्थ वि अत्थि भमो ।
राजा - सत्यमेवैषा सरसी । इयमेव मन्ये भगवता भृगुणा नि-
र्दिष्टा । पश्य -
माणिक्यभूतलगता मणिभङ्ग तोया
कल्याणिनी करतलोदकनामधेया।
(क) भो वयस्य ! पश्य पश्यैषा सा सरसी, उतान्यत् किमपि वस्तु । किमत्रा-
प्यस्ति भ्रमः ।
तदाकर्षणेऽप्यघटमानत्वं निरूप्याह
– मन्य इति । अनेन त्वदुक्तेन
पर्यन्ते भ्रमरूपेण भवितव्यम् । भवतु आन्तरनिर्णये भ्रमरूपं निश्चित्यापि त्वदि-
च्छापूरणाय त्वामनुसरामि ॥
राजानमाकृप्य नयन्नाक्षेपमसहमान आह - भो. इत्यादि। पश्येति । अतः परं
दृष्ट्वा वक्तव्यं, मयोक्तानि क्रमेण निरूपणीयानि ।' 'सरस्यास्तीर' इति मया पूर्वमुक्तं,
तत् सत्यं वा न वेति कथय । पक्षे इत एव पराजयेनापसरामि । एषा पुरो दृश्यमाना
किं सरसी उतान्यत् किमपि वस्तु । अन्यत् किमपि घटपटादिकं भ्रमस्याप्यविषयम् ।
किमत्राप्यस्ति भ्रमः । उपरितनो भ्रमसञ्चयस्तिष्ठतु | भ्रम इति भवद्वच्द्यनुसारेण
मयोच्यते । उक्तेष्वेकस्य वस्तुरूपत्वे तदवलम्ब्य मया स्थातव्यम्, अन्यथा पला-
यनं क्रियत इति निर्बन्धः ॥
-
इति तद्वचनेन सरसीमवलोक्य पूर्वोक्तमनुस्मृत्य सादरमाह – सत्यमि-
त्यादि । एषा सरस्येव, नात्र विमतिः | मन्य इति सामान्यप्रतीतिरेव न,
एतत्स्वरूपावलोकने विशेषनिश्चयोऽपि जात इत्याह – इयमेवेत्यादि । इयमेव
भगवता भृगुणा निर्दिष्टा करतलोदकनामधेया सरसीत्यन्वयः । विशेषप्रतीतेर्निमि-
त्तमाह -- माणिक्यभूतलगता माणिक्यमयीमधोभूमिमाश्रिता । मणिभङ्गतोया
मणिभङ्ग इव भग्नमुक्तामणिरिव तोयं यस्याः । भङ्गशब्देन " भावानयने द्रव्यान-
---
66
१. 'मि (प' इति घ. पाठ:. २. 'सास' इति क घ. पाठः ३. 'त्यमेषा' इति क-घ. पाठः.<noinclude></noinclude>
rvnzppqx3vdsf938w9d6mfep7gnd1zj
पृष्ठम्:तपतीसंवरणम्.djvu/८२
104
125701
342493
2022-08-04T07:49:23Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
अद्यापि भाति सरसी सरसीरुहाक्ष-
हस्ताम्बुजन्मतलमध्यविवत्तिनीव ॥ ७ ॥
विदूषकः --- (क) जइ एव्वं अण्णं किं पि भमं दंसोमि । (परिक्रम्याग्रतो
निर्दिशन्) एसो सो जळसेळो । एदं आळेक्खं । एदं पिकिं
सच्चे।
६८
(क) यद्येवमन्यं कमपि भ्रमं दर्शयामि । एष स जलशैलः । एतदालेख्यम् । एत-
दपि किं सत्यम् ।
यनमि”ति भङ्गविशिष्टमणिर्लक्ष्यते । भग्नस्य भङ्गभावेन धावल्यातिशय इति भङ्ग-
ग्रहणम् । स्वच्छजलेत्यर्थः । अत एव माणिक्यभूतलगतेति तलस्य च दृश्यत्वं
प्रकाशितम् । कल्याणिनीति उत्पत्तिनिरूपणेन दर्शनेन च मङ्गलावहत्वं कल्प-
यितुं शक्यम् । अस्याः सन्निवेशदर्शनेनैवमुत्प्रेक्षितुं शक्यम् । करतलोदकमिति न
भूतपूर्वत्वाश्रयेण नाम, अद्यापि सरसीरुहाक्षहस्ताम्बुजन्मतलमध्यवर्त्तिनीव भाति ।
· अत्र माणिक्यभूतलगतत्वात् स्वच्छत्वान्मङ्गलावहत्वाच्च श्रीमन्नारायणकरतलस्य
स्वतोऽरुणस्य समग्रमङ्गलहेतुभूतस्य मध्यवर्तिनी महाबलेविश्वदानजलरूपिणी, न
स्थानान्तरसंक्रन्ता । अत्रोत्प्रेक्षया सरस्याः शोभातिशयो मङ्गलावहत्वं च प्रका-
श्यते । अत्र हस्ताम्बुजन्मेति पुरुषव्याघ्रादिवदुपमासमासः, न तु हस्त एवाम्बु
जन्मेत्यारोपः । तलस्य हस्तसम्बन्धयोग्यत्वं तत्र साधकम् ॥ ७ ॥
यद्येवमिति उक्तेष्वेकस्य वस्तुरूपत्वमिदं त्वयाजीकृतं यदि । यदीति नि-
श्चितमेव वक्तव्यं, नोपचारेण मम मोदकदानं कर्त्तव्यम् । निश्चितत्वे सति तस्य भ्रम-
पङ्क्तिपरिगणनं न कर्तव्यम् । अन्यत् किमपि अमरूपं दर्शयामि । भ्रममिति भव-
त्सिद्धान्तानुसारेण मयोक्तम् । वादिनां परसिद्धान्तपरिग्रहो दोषः । तथापि मदु-
क्तस्य वस्तुरूपत्वे भवदाक्षेपः कुतः । अन्यथा पूर्वमेव पराजयोऽङ्गीकृत इति भ्रम-
मिति मयोक्तम् । एष स जलशैलः । स इति पूर्वोक्तसन्निवेशप्रकारः । एष इति
मम सिद्धान्तस्य भवदपलापेन न शैथिल्यं जातम् । जलशैलः पूर्वं राशिरित्येव
मयोक्तं, तत्र राशिशब्दस्य सञ्चयवाचकत्वे संशयो भवेत् । इदानीं स्फुटतया साध-
यितुं शैलं इत्युक्तम् । भ्रमान्तरमप्यत्रैव बोधयामि । मयोक्तमालेख्यमपीद दृश्यते ।
१. 'किं अस' इति क-ग-घ. पाठः.<noinclude></noinclude>
ahkik1w8aajyg6xuslgf55u4a8w72em
342494
342493
2022-08-04T07:53:20Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
अद्यापि भाति सरसी सरसीरुहाक्ष-
हस्ताम्बुजन्मतलमध्यविवर्त्तिनीव ॥ ७ ॥
विदूषकः --- (क) जइ एव्वं अण्णं किं पि भमं दंसेमि । (परिक्रम्याग्रतो
निर्दिशन्) एसो सो जळसेळो । एदं आळेक्खं । एदं पि किं
सच्चं।
६८
(क) यद्येवमन्यं कमपि भ्रमं दर्शयामि । एष स जलशैलः । एतदालेख्यम् । एत-
दपि किं सत्यम् ।
यनमि”ति भङ्गविशिष्टमणिर्लक्ष्यते । भग्नस्य भङ्गभावेन धावल्यातिशय इति भङ्ग-
ग्रहणम् । स्वच्छजलेत्यर्थः । अत एव माणिक्यभूतलगतेति तलस्य च दृश्यत्वं
प्रकाशितम् । कल्याणिनीति उत्पत्तिनिरूपणेन दर्शनेन च मङ्गलावहत्वं कल्प-
यितुं शक्यम् । अस्याः सन्निवेशदर्शनेनैवमुत्प्रेक्षितुं शक्यम् । करतलोदकमिति न
भूतपूर्वत्वाश्रयेण नाम, अद्यापि सरसीरुहाक्षहस्ताम्बुजन्मतलमध्यवर्त्तिनीव भाति ।
· अत्र माणिक्यभूतलगतत्वात् स्वच्छत्वान्मङ्गलावहत्वाच्च श्रीमन्नारायणकरतलस्य
स्वतोऽरुणस्य समग्रमङ्गलहेतुभूतस्य मध्यवर्तिनी महाबलेर्विश्वदानजलरूपिणी, न
स्थानान्तरसंक्रन्ता । अत्रोत्प्रेक्षया सरस्याः शोभातिशयो मङ्गलावहत्वं च प्रका-
श्यते । अत्र हस्ताम्बुजन्मेति पुरुषव्याघ्रादिवदुपमासमासः, न तु हस्त एवाम्बु
जन्मेत्यारोपः । तलस्य हस्तसम्बन्धयोग्यत्वं तत्र साधकम् ॥ ७ ॥
यद्येवमिति उक्तेष्वेकस्य वस्तुरूपत्वमिदं त्वयाङ्गीकृतं यदि । यदीति नि-
श्चितमेव वक्तव्यं, नोपचारेण मम मोदकदानं कर्त्तव्यम् । निश्चितत्वे सति तस्य भ्रम-
पङ्क्तिपरिगणनं न कर्तव्यम् । अन्यत् किमपि भ्रमरूपं दर्शयामि । भ्रममिति भव-
त्सिद्धान्तानुसारेण मयोक्तम् । वादिनां परसिद्धान्तपरिग्रहो दोषः । तथापि मदु-
क्तस्य वस्तुरूपत्वे भवदाक्षेपः कुतः । अन्यथा पूर्वमेव पराजयोऽङ्गीकृत इति भ्रम-
मिति मयोक्तम् । एष स जलशैलः । स इति पूर्वोक्तसन्निवेशप्रकारः । एष इति
मम सिद्धान्तस्य भवदपलापेन न शैथिल्यं जातम् । जलशैलः पूर्वं राशिरित्येव
मयोक्तं, तत्र राशिशब्दस्य सञ्चयवाचकत्वे संशयो भवेत् । इदानीं स्फुटतया साध-
यितुं शैलं इत्युक्तम् । भ्रमान्तरमप्यत्रैव बोधयामि । मयोक्तमालेख्यमपीद दृश्यते ।
१. 'किं अस' इति क-ग-घ. पाठः.<noinclude></noinclude>
nyjexyfxiqqw46ydgqkbv7b2eprx2gr
पृष्ठम्:तपतीसंवरणम्.djvu/८३
104
125702
342495
2022-08-04T07:53:44Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
राजा - वैधेय ! सर्वमेतदुपरमार्थम् । स्फाटिकोऽयं दिव्यजनगो-
ष्ठीमण्डपः । इदं च स्वच्छस्फटिकभित्त्यनिवारितदर्शन-
मात्मतेजःपटलावगुण्ठितं किमपि दिव्याङ्गनारत्नम् ।
(पुनः सस्पृहं सावधाँनं निर्बर्णयन्) अहोतुखल्वप्रतिष्ठा लाव-
ण्यातिशयान्तराणां, यद्यतनेन वेधसा सृजता पढ़ा-
र्थान्तरमिदं पराजिताः पुरातनाः प्रजासृजः । कुतः
एवं प्रत्यक्षसाधिते कथं भ्रमस्यावसरः । एतदपि किं सत्यम् एतद् उक्तं जलशैला
दिकम् । किं पूर्वोक्तशेषं वस्तुरूपम्, उतासत्यमिति वाक्यशेषः ॥
-
इति तस्य वचनं श्रुत्वा भ्रमाधिष्ठानरूपं स्फटिकमण्डपमवलोक्य आले-
ख्यभ्रमनिमित्तं नायिकारूपं च निजतेजःप्रसरतिरोहितं यावद्वस्तुरूपनिश्चयं
सकौतुकमवलोक्य तद्भ्रमं प्रतिक्षिपति - सर्वमेतद परमार्थमिति । किं तहीं-
त्यत्राह -~~ स्फाटिकोऽयमित्यादि । दिव्यजनगोष्ठीमण्डप इति विन्यासचातुर्येण
तत्र दिव्यजनविहारयोग्यत्वाच्च कल्पितम् । इदं चेति । पूर्वस्य भ्रमरूपत्वं
निरस्य दिव्यजनगोष्ठीमण्डपत्वं चोधितम् । इदं च तवालेख्यभ्रमकरं किमपि
दिव्याङ्गनारत्नं स्फटिकभित्त्यन्तर्गतमपि स्फटिकस्य स्वच्छतयानिवारितनयनर-
श्मिप्रसरं बहिःस्थितैरपि द्रष्टुं शक्यम् । तर्हि किं निरावरणमिति चेत् तन्न ।
आत्मतेजःपटलेन खदीप्तिसञ्चयेन न त्वाभरणादिप्रभया अवगुण्ठितम् आवृतं
झाटति नयनप्रसराविषयम् । अत्रावरणत्वेन कल्पितायाः स्फटिकभित्तेः स्व-
च्छतयावरणसामर्थ्याभावादतिगोपनीयस्यात्मनः स्वतेजःपटलेनावगुण्ठनं कल्पित-
मिवेत्युत्प्रेक्षा व्यज्यते । किमपीति दृष्टिपात एवानिर्देश्यमहिमत्वं प्रकाश्यते ।
तथापि वस्तुखरूपमात्रं ज्ञातं दिव्याङ्गनारत्नमिति । अङ्गनारत्नमिति दृष्टिपात
एव निश्चितम्, अन्यथानुपपत्त्या दिव्यत्वमपि । एवं वनितारले दत्तदृष्टिरेव
तद्भ्रममपास्य क्रमेण विचारविस्मयानुरागमिश्रं तदङ्गेषु तत्र तत्र लग्ने नयने
प्रयत्नेनाकृप्य सर्वतोऽभिव्याप्य प्रथमं विस्मयानुवद्धरतिरसायनास्वादसहितं वागा-
रम्भानुभावरूपं गुणवर्णनं करोति । अहोतुखल्विति पृथग्वचनम् आश्चर्यमि-
१. 'थं दि' इति ख. पाउ: २. 'हम् अवलोकय' इति ख. पाठः ३. 'नं च नि' इति क. पाठः.<noinclude></noinclude>
cm5cmnqjnb12o0nx1pwv4pfhtbvhn2k
342496
342495
2022-08-04T07:57:56Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
राजा - वैधेय ! सर्वमेतदुपरमार्थम् । स्फाटिकोऽयं दिव्यजनगो-
ष्ठीमण्डपः । इदं च स्वच्छस्फटिकभित्त्यनिवारितदर्शन-
मात्मतेजःपटलावगुण्ठितं किमपि दिव्याङ्गनारत्नम् ।
(पुनः सस्पृहं सावधानं निर्वर्णयन्) अहोतुखल्वप्रतिष्ठा लाव-
ण्यातिशयान्तराणां, यदद्यतनेन वेधसा सृजता पढ़ा-
र्थान्तरमिदं पराजिताः पुरातनाः प्रजासृजः । कुतः
एवं प्रत्यक्षसाधिते कथं भ्रमस्यावसरः । एतदपि किं सत्यम् एतद् उक्तं जलशैला
दिकम् । किं पूर्वोक्तशेषं वस्तुरूपम्, उतासत्यमिति वाक्यशेषः ॥
-
इति तस्य वचनं श्रुत्वा भ्रमाधिष्ठानरूपं स्फटिकमण्डपमवलोक्य आले-
ख्यभ्रमनिमित्तं नायिकारूपं च निजतेजःप्रसरतिरोहितं यावद्वस्तुरूपनिश्चयं
सकौतुकमवलोक्य तद्भ्रमं प्रतिक्षिपति - सर्वमेतद परमार्थमिति । किं तहीं-
त्यत्राह -~~ स्फाटिकोऽयमित्यादि । दिव्यजनगोष्ठीमण्डप इति विन्यासचातुर्येण
तत्र दिव्यजनविहारयोग्यत्वाच्च कल्पितम् । इदं चेति । पूर्वस्य भ्रमरूपत्वं
निरस्य दिव्यजनगोष्ठीमण्डपत्वं चोधितम् । इदं च तवालेख्यभ्रमकरं किमपि
दिव्याङ्गनारत्नं स्फटिकभित्त्यन्तर्गतमपि स्फटिकस्य स्वच्छतयानिवारितनयनर-
श्मिप्रसरं बहिःस्थितैरपि द्रष्टुं शक्यम् । तर्हि किं निरावरणमिति चेत् तन्न ।
आत्मतेजःपटलेन स्वदीप्तिसञ्चयेन न त्वाभरणादिप्रभया अवगुण्ठितम् आवृतं
झटिति नयनप्रसराविषयम् । अत्रावरणत्वेन कल्पितायाः स्फटिकभित्तेः स्व-
च्छतयावरणसामर्थ्याभावादतिगोपनीयस्यात्मनः स्वतेजःपटलेनावगुण्ठनं कल्पित-
मिवेत्युत्प्रेक्षा व्यज्यते । किमपीति दृष्टिपात एवानिर्देश्यमहिमत्वं प्रकाश्यते ।
तथापि वस्तुस्वरूपमात्रं ज्ञातं दिव्याङ्गनारत्नमिति । अङ्गनारत्नमिति दृष्टिपात
एव निश्चितम्, अन्यथानुपपत्त्या दिव्यत्वमपि । एवं वनितारत्ने दत्तदृष्टिरेव
तद्भ्रममपास्य क्रमेण विचारविस्मयानुरागमिश्रं तदङ्गेषु तत्र तत्र लग्ने नयने
प्रयत्नेनाकृप्य सर्वतोऽभिव्याप्य प्रथमं विस्मयानुवद्धरतिरसायनास्वादसहितं वागा-
रम्भानुभावरूपं गुणवर्णनं करोति । अहोतुखल्विति पृथग्वचनम् आश्चर्यमि-
१. 'थं दि' इति ख. पाउ: २. 'हम् अवलोकय' इति ख. पाठः ३. 'नं च नि' इति क. पाठः.<noinclude></noinclude>
kp7hpsalejmmrc42dfy6n6mmrh9g4e0
पृष्ठम्:तपतीसंवरणम्.djvu/८४
104
125703
342497
2022-08-04T07:58:20Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>७०
तपतीसंवरण
अम्लानामहिमोपरोधकलुषामम्भोरुहाणां श्रियं
दीपशिखामकज्जलतमोलेशामनुष्णाचिषम्
दीप्रां
।
त्येवार्थः । किमाश्चर्यनित्याकाङ्क्षायां लावण्यातिशयान्तराणामप्रतिष्ठा । दृश्यत
इति शेषः । एवं वा समन्वय :- लावण्यं वनितागुणेषु प्रधानभूतं नयनग्राहि ।
लावण्यं हि नामावयवसंस्थानादिव्यङ्ग्यं निखिलावयवव्यतिरिक्तं किञ्चिदेव तत्त्वा-
न्तरमित्याचार्याः । “भूयिष्ठं तेज एवाद्भिहुलाभिमृदूकृतम् । चक्षुरानन्दजननं ला-
वण्यामति गीयत” इति दिवाकरः । एवं लक्षितस्य गुणस्यातिशयः प्रकर्षः तस्या-
न्तराणि विशेषाः, न खलु लावण्यप्रकर्षः सर्वत्रैकरूपः क्वचित् सौकुमार्यादिगुणा-
न्तरसम्मिलितः, क्वचित् स्वयं प्रधानभूत इत्यादिप्रसरणप्रकारा विशेषाः तेषाम् ।
प्रतिष्ठा इयत्तास्थितिर्न दृश्यते प्रतिक्षणमवलोकने प्रत्यग्रतैव दृश्यते, अन्यत्र नैवं
दृष्टं, न दृश्यते, न द्रक्ष्यते चेत्यतिशयः । यदिति पूर्ववाक्यशेषः । लावण्य-
मित्युपलक्षणं गुणान्तराणाम् । अखिलवनितागुणानामत्रेयत्तास्थितिर्न दृश्यते यत्,
तद् एवमनुमातुं शक्यम् इदं पदार्थान्तरं सृजता अद्यतनेन वेधसा पुरातनाः प्रजा-
सृजः पराजिता इति । इदमिति पुरो दृश्यमानमध्यपरिच्छेद्यतया पदार्थान्तरराम-
त्येव वक्तुं शक्यम् | सृजता आसन्नकालं निर्मितवता । वर्तमानसामीप्ये लट् ।
अनेन सृष्टेरपर्युषितत्वेन चारुत्व प्रकर्षो गम्यते । अद्यतनेन वर्तमानकल्पाधिकारि-
णास्माकं पितामहेनेति वात्सल्यातिशयो व्यज्यते । पुरातनाः द्विपरार्धरूपकाले
नियताश्रुषोऽतीताः । प्रजासृजः सृष्टिकर्मनिरन्तरप्रवृत्ताः । पराजिताः न्यक्कृताः । एवं-
सृष्टौ पुरातनानां न सामर्थ्यम् । अतः अद्यतनेनास्मत्पितामहेन सर्वे निर्जिता इति क-
ल्पयितुं शक्यम् । कुत एवं प्रकर्षकथनमित्यत्रोक्तं सृष्टेर्विशेषणं दिङ्मात्रेण प्रदर्श्य कैमुसु-
तिकन्यायेन फलमाह–अम्लानामित्यादि । इमामध्यक्षयन् पुष्पायुधः आत्मनो हृदयं
चिराय निष्पत्राकुरुते । पुष्पायुधः मृदुना साधनेन विश्वविजयाद् गर्वितः । इमां
पितामहसृष्टिसीमानम् | अध्यक्षयन् पश्यन् । आस्तां सम्बन्धान्तरम् । आत्मनो हृदयं
परहृदयपीडनसाधनेन चिराय निप्पत्राकुरुते अतिव्यथयति । स्वयमसक्तोऽन्यपीडा-
साधनत्वेनासावन्याः परिगृह्णाति । अत्रास्यास्त्रस्य महत्त्वेन प्रथममात्मनो हृदयं
पीडयति । तत्रापि यदृच्छया वैवश्योदय इति न । चिराय दर्शनानुबद्धा पीडा
चिरकालमनुबध्नात्येवेत्यहं मन्ये इति हृदयसंवादेन व्यवहारः, न तटस्थवृत्या |<noinclude></noinclude>
tltrtpu7m4ynallkz360qjknr5lvj2m
342498
342497
2022-08-04T08:03:27Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>७०
तपतीसंवरण
अम्लानामहिमोपरोधकलुषामम्भोरुहाणां श्रियं
दीप्रां दीपशिखामकज्जलतमोलेशामनुष्णार्चिषम्
दीप्रां
।
त्येवार्थः । किमाश्चर्यनित्याकाङ्क्षायां लावण्यातिशयान्तराणामप्रतिष्ठा । दृश्यत
इति शेषः । एवं वा समन्वय :- लावण्यं वनितागुणेषु प्रधानभूतं नयनग्राहि ।
लावण्यं हि नामावयवसंस्थानादिव्यङ्ग्यं निखिलावयवव्यतिरिक्तं किञ्चिदेव तत्त्वा-
न्तरमित्याचार्याः । “भूयिष्ठं तेज एवाद्भिर्हुलाभिमृदूकृतम् । चक्षुरानन्दजननं ला-
वण्यामति गीयत” इति दिवाकरः । एवं लक्षितस्य गुणस्यातिशयः प्रकर्षः तस्या-
न्तराणि विशेषाः, न खलु लावण्यप्रकर्षः सर्वत्रैकरूपः क्वचित् सौकुमार्यादिगुणा-
न्तरसम्मिलितः, क्वचित् स्वयं प्रधानभूत इत्यादिप्रसरणप्रकारा विशेषाः तेषाम् ।
प्रतिष्ठा इयत्तास्थितिर्न दृश्यते प्रतिक्षणमवलोकने प्रत्यग्रतैव दृश्यते, अन्यत्र नैवं
दृष्टं, न दृश्यते, न द्रक्ष्यते चेत्यतिशयः । यदिति पूर्ववाक्यशेषः । लावण्य-
मित्युपलक्षणं गुणान्तराणाम् । अखिलवनितागुणानामत्रेयत्तास्थितिर्न दृश्यते यत्,
तद् एवमनुमातुं शक्यम् इदं पदार्थान्तरं सृजता अद्यतनेन वेधसा पुरातनाः प्रजा-
सृजः पराजिता इति । इदमिति पुरो दृश्यमानमध्यपरिच्छेद्यतया पदार्थान्तरराम-
त्येव वक्तुं शक्यम् | सृजता आसन्नकालं निर्मितवता । वर्तमानसामीप्ये लट् ।
अनेन सृष्टेरपर्युषितत्वेन चारुत्व प्रकर्षो गम्यते । अद्यतनेन वर्तमानकल्पाधिकारि-
णास्माकं पितामहेनेति वात्सल्यातिशयो व्यज्यते । पुरातनाः द्विपरार्धरूपकाले
नियताश्रुषोऽतीताः । प्रजासृजः सृष्टिकर्मनिरन्तरप्रवृत्ताः । पराजिताः न्यक्कृताः । एवं-
सृष्टौ पुरातनानां न सामर्थ्यम् । अतः अद्यतनेनास्मत्पितामहेन सर्वे निर्जिता इति क-
ल्पयितुं शक्यम् । कुत एवं प्रकर्षकथनमित्यत्रोक्तं सृष्टेर्विशेषणं दिङ्मात्रेण प्रदर्श्य कैमुसु-
तिकन्यायेन फलमाह–अम्लानामित्यादि । इमामध्यक्षयन् पुष्पायुधः आत्मनो हृदयं
चिराय निष्पत्राकुरुते । पुष्पायुधः मृदुना साधनेन विश्वविजयाद् गर्वितः । इमां
पितामहसृष्टिसीमानम् | अध्यक्षयन् पश्यन् । आस्तां सम्बन्धान्तरम् । आत्मनो हृदयं
परहृदयपीडनसाधनेन चिराय निष्पत्राकुरुते अतिव्यथयति । स्वयमसक्तोऽन्यपीडा-
साधनत्वेनासावन्याः परिगृह्णाति । अत्रास्यास्त्रस्य महत्त्वेन प्रथममात्मनो हृदयं
पीडयति । तत्रापि यदृच्छया वैवश्योदय इति न । चिराय दर्शनानुबद्धा पीडा
चिरकालमनुबध्नात्येवेत्यहं मन्ये इति हृदयसंवादेन व्यवहारः, न तटस्थवृत्या |<noinclude></noinclude>
qxqia4uoxzmvamxayo6v7gpznqkyd5k
पृष्ठम्:तपतीसंवरणम्.djvu/८५
104
125704
342499
2022-08-04T08:03:54Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
स्त्रीसर्गप्रथमाङ्कुराकृतिमिमामध्यक्षयन्नात्मनो
निष्पत्राकुरुते चिराय हृदयं मन्ये स पुष्पायुधः ॥ ८ ॥
अयमर्थो ममानुभवगोचरः । स इति प्रसिद्धोऽप्येवमेतदर्शने वैषम्यपदवीमव
गाहते, किं पुनरन्य इति कैमुतिकन्यायेन सिद्धम् । निप्पत्राकुरुते “सपत्रनिष्प -
त्रादतिव्यथने ” (५-४-६१) इति डाच् । डाजन्तस्य गतिसंज्ञ्या प्राक् प्रयोगः ।
" स्वतन्त्रारोपितं दुःखं निष्पत्राकरणं स्मृतम्" इति चाहुः । इमामित्युक्तमन्यस्त्री-
व्यतिरेकं म्फुटयति-अम्लानामित्यादि । अस्यां प्रकारद्वयेन शोभायाः स्थितिः
कान्तिरूपेण सर्वावयवेषु निलीनतया एकः प्रकारः, औज्ज्वल्येन माणिक्यादिदीप्ति-
बदङ्गान्याच्छाद्य बहिरपि प्रसृमर् एकः प्रकारः । तत्र पूर्वप्रकार एवमारोपयितुं
शक्यम् । अम्भोरुहाणां श्रियं जातौ बहुवचनम् अम्भोरुहजात्यनुबद्धां श्रियं
कान्तिमेव, पद्मशोभायाः लक्ष्मीनिवाससम्बन्धेन सौम्यतया सौरभानुबन्धेन च सर्वत्र
प्रसिद्धिः तादृशी पद्मशोभैवेयमिति प्रकर्षेणारोपः । अम्भोरुहाणां श्रियमिति व्य-
स्तरूपकम् । तत्र व्यतिरेकमाह - अम्लानां कदाचिदपि ग्लानिरहितां सदा प्रत्य-
ग्राम् अन्यस्यास्तदा तदा म्लानिर्दृश्यते दिनसङ्कोचादिभिः, तादृशीं न । तथा
अहिमोपरोधकलुषां हिमोपरोधेन कालुप्यं च नास्त्यस्या इति व्यतिरेकविशिष्ट
आरोपः । ‘नो कल्पापायवायोरि' त्यादिवत् । बहिः प्रसृतायां सर्वावयवाच्छादिका-
यां शोभायां निरूप्यमाणायां दीप्रां दीपशिखामेव दीप्रां वातादिभिरव्याकुलितां
सदा दीपनशीलां दीपज्वालामेव । तत्रापि व्यतिरेकः अकज्जलतमोलेशाम् अन्य-
स्याः कज्जलकृतेन तमसा सम्बन्धो नित्य एव, अस्याः कलङ्कलेशोऽपि नास्ति ।
तथा अनुष्णार्चिषमित्यपि व्यतिरेकः । अकुण्ठेऽप्यौज्ज्वल्ये अर्चिषां तेजःप्रसराणाम्
औष्ण्यं नास्ति, प्रत्युत स्पर्शानन्दकरत्वमेव, अन्यस्या उष्णतया दाहो भवेत् ।
द्विप्रकारे शोभास्वरूपे निरूप्यमाण एव विशिष्टारोपयोग्याम् | ईदृशस्य सौरूप्य-
स्य विवरणाशक्यत्वात् सर्वगुणसमष्टिरूपेण विशिनष्टि-स्त्रीसर्गप्रथमाङ्कुराकृतिं, किं
बहुनोक्तेनेति शेषः, स्त्रीसर्गस्य स्त्रीसंज्ञकपदार्थसृष्टेः प्रथमाङ्करः व्यक्त्यन्तरनिदर्श-
नत्वेन प्रथमं परिपूर्णसमग्रलक्षणं स्वरूपमाकृतिर्यस्याः ताम् । अन्यस्त्रोनिर्माणे
प्रतिमानरूपमेतस्या रूपमित्यर्थः । सर्वजनहृदयमोहनस्य मदनस्यापि हृदयम् एत-
द्दर्शने मुह्यत्येवेति प्रकर्षकथनेन विस्मयानुबद्धा रतिः प्रकाश्यते ॥ ८ ॥<noinclude></noinclude>
4jxyaojocod415rm54wyyqaxk0o5262
342500
342499
2022-08-04T08:07:22Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयोऽङ्कः ।
स्त्रीसर्गप्रथमाङ्कुराकृतिमिमामध्यक्षयन्नात्मनो
निष्पत्राकुरुते चिराय हृदयं मन्ये स पुष्पायुधः ॥ ८ ॥
अयमर्थो ममानुभवगोचरः । स इति प्रसिद्धोऽप्येवमेतदर्शने वैषम्यपदवीमव
गाहते, किं पुनरन्य इति कैमुतिकन्यायेन सिद्धम् । निष्पत्राकुरुते “सपत्रनिष्प -
त्रादतिव्यथने ” (५-४-६१) इति डाच् । डाजन्तस्य गतिसंज्ञ्या प्राक् प्रयोगः ।
" स्वतन्त्रारोपितं दुःखं निष्पत्राकरणं स्मृतम्" इति चाहुः । इमामित्युक्तमन्यस्त्री-
व्यतिरेकं म्फुटयति-अम्लानामित्यादि । अस्यां प्रकारद्वयेन शोभायाः स्थितिः
कान्तिरूपेण सर्वावयवेषु निलीनतया एकः प्रकारः, औज्ज्वल्येन माणिक्यादिदीप्ति-
वदङ्गान्याच्छाद्य बहिरपि प्रसृमर् एकः प्रकारः । तत्र पूर्वप्रकार एवमारोपयितुं
शक्यम् । अम्भोरुहाणां श्रियं जातौ बहुवचनम् अम्भोरुहजात्यनुबद्धां श्रियं
कान्तिमेव, पद्मशोभायाः लक्ष्मीनिवाससम्बन्धेन सौम्यतया सौरभानुबन्धेन च सर्वत्र
प्रसिद्धिः तादृशी पद्मशोभैवेयमिति प्रकर्षेणारोपः । अम्भोरुहाणां श्रियमिति व्य-
स्तरूपकम् । तत्र व्यतिरेकमाह - अम्लानां कदाचिदपि ग्लानिरहितां सदा प्रत्य-
ग्राम् अन्यस्यास्तदा तदा म्लानिर्दृश्यते दिनसङ्कोचादिभिः, तादृशीं न । तथा
अहिमोपरोधकलुषां हिमोपरोधेन कालुप्यं च नास्त्यस्या इति व्यतिरेकविशिष्ट
आरोपः । ‘नो कल्पापायवायोरि' त्यादिवत् । बहिः प्रसृतायां सर्वावयवाच्छादिका-
यां शोभायां निरूप्यमाणायां दीप्रां दीपशिखामेव दीप्रां वातादिभिरव्याकुलितां
सदा दीपनशीलां दीपज्वालामेव । तत्रापि व्यतिरेकः अकज्जलतमोलेशाम् अन्य-
स्याः कज्जलकृतेन तमसा सम्बन्धो नित्य एव, अस्याः कलङ्कलेशोऽपि नास्ति ।
तथा अनुष्णार्चिषमित्यपि व्यतिरेकः । अकुण्ठेऽप्यौज्ज्वल्ये अर्चिषां तेजःप्रसराणाम्
औष्ण्यं नास्ति, प्रत्युत स्पर्शानन्दकरत्वमेव, अन्यस्या उष्णतया दाहो भवेत् ।
द्विप्रकारे शोभास्वरूपे निरूप्यमाण एव विशिष्टारोपयोग्याम् | ईदृशस्य सौरूप्य-
स्य विवरणाशक्यत्वात् सर्वगुणसमष्टिरूपेण विशिनष्टि-स्त्रीसर्गप्रथमाङ्कुराकृतिं, किं
बहुनोक्तेनेति शेषः, स्त्रीसर्गस्य स्त्रीसंज्ञकपदार्थसृष्टेः प्रथमाङ्करः व्यक्त्यन्तरनिदर्श-
नत्वेन प्रथमं परिपूर्णसमग्रलक्षणं स्वरूपमाकृतिर्यस्याः ताम् । अन्यस्त्रोनिर्माणे
प्रतिमानरूपमेतस्या रूपमित्यर्थः । सर्वजनहृदयमोहनस्य मदनस्यापि हृदयम् एत-
द्दर्शने मुह्यत्येवेति प्रकर्षकथनेन विस्मयानुबद्धा रतिः प्रकाश्यते ॥ ८ ॥<noinclude></noinclude>
afqxzoqiqlc15a447nyrvn6kr0axazd
पृष्ठम्:तपतीसंवरणम्.djvu/८६
104
125705
342501
2022-08-04T08:07:56Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>७२
तपतीसंवरण
विदूषकः --- (क)भो! जिस्से तं पदजुअळं कण्णउँरो अ, जइ इअं
सा अ एक्का भवे, सुट्टु संपज्जइ ।
राजा --- को जानीते विधिविलसितानि ।
रालापैरमुण्या एव निश्चिनुमः ।
अप्रकाशं स्थित्वा स्वै-
(तथा कृत्वा स्थितौ)
नायिका - (सविषादम्) (ख) धिक्खु मं जाए अप्पच्छन्द्रेण तं
(क) भोः यस्यास्तत् पदयुगलं कर्णपूरश्च, यदीयं सा चैका भवेत्, सुष्टु
सम्पद्यते ।
-
(ख) धिक् खलु मां, ययात्मच्छन्देन तं जनमभिसरन्त्या कन्यकाजनविरुद्धमा-
एवमस्य वचनेनाकारेण च तस्यां सस्पृहत्वमाकलय्य नर्मसचिवश्चित्तानु-
सारेण तदिच्छां पोषयति – भो इत्यादि । भो मदुक्ति प्रत्यवहितेन भवितव्यम् ।
यस्यास्तत् पदयुगलं कर्णपूरश्च । केवलयोः पदवतंसकयोरसम्भवात् तत्सम्बन्धिनी
काचिदस्तीति निश्चयः । भवता सम्भ्रमेण सङ्कल्पशरीरमनुभूयते । तावता न कृता-
र्थता । अस्यामपि भवतो विरागो न ज्ञायते । तत्रैकस्या दृष्टिगोचरत्वेन अन्यस्याः
सङ्कल्पमात्रेण स्पृहाविषयत्वेऽतीव वैषम्यम् । यदीयं सा चैका भवेत्, सुष्टु सम्प-
द्यते “यस्यां मनश्चक्षुषोः प्रवृत्तिस्तस्यामृद्धिः" इति कामसूत्रानुसारेण भोगानुगु-
ण्यम् । अस्माकं परमप्रयोजनसिद्धेश्च न वैषम्यम् । अत एवं ममापेक्षा ||
एवमात्म चित्तानुसारि तद्वचनमाकर्ण्य दैवानुकूल्यमभिप्रेतसाधकत्वेनाशास्ते--
को जानीते विधिविलसितानि । दैवस्य साम्मुख्यवैमुख्यादीन्यस्माभिर्ज्ञातुं न
शक्यन्ते । प्राप्तानि सेव्यन्त एव । विधेरेवान साधकत्वं, न स्वल्पस्याप्यस्मत्पौरुष-
स्येति प्रकाश्यते । तथाप्येतन्मनोवृत्तिं ज्ञातुं यतितव्यम् । ततोऽप्रकाशं स्थित्वा-
मुप्या एव स्वैरालापैर्निश्चिनुमः | अमुप्या एवेत्यन्योक्तेः स्ववचनस्य विश्वास्य-
त्वात् निश्चयशेषत्वम् । स्वैरालापैः विविक्ततया स्वच्छन्दप्रवृत्तैर्मनोवृत्त्यनुगुणैर्व्य-
वहारैः । एवमुक्ता तद्वचनश्रवणापेक्षी स्थितः ॥
अथ तस्याः सङ्कल्पपरिणतौ साक्षात्सङ्गमबुद्ध्या विषादगर्भमात्मनिन्दापरं
वचनं नायकस्य विरुद्धव्यभिचारिमुखेन मध्ये व्यभिचारिरागसूचनार्थं सख्योर्मध्ये
त्रासजननार्थं च प्रतिपादयति --- धिक् खलु मामित्यादि । अहं कुत्सनयोग्यैव
११. 'स्से सो कण्णेउरो तं पादजुअळंच ज' इति ग. पाठः. २. 'रं च ज इति क. पाठ:.<noinclude></noinclude>
03d1nxpgqks18sg1ezrvhv2dku5aya1
पृष्ठम्:अद्भुतसागरः.djvu/३७६
104
125706
342507
2022-08-04T09:25:46Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ {{bold|<poem>{{gap}}यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥ {{gap}}के चिद्वदन्ति कार्त्तिकशुक्लान्तमतीत्य गर्भदिवसाः । {{gap}}न तु तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥ {{gap}... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=मेघानां गर्भाद्भुतावर्त्तः ।|right=३६५}}</noinclude>{{bold|<poem>{{gap}}यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥
{{gap}}के चिद्वदन्ति कार्त्तिकशुक्लान्तमतीत्य गर्भदिवसाः ।
{{gap}}न तु तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥
{{gap}}मार्गशिरःसितपक्षप्रतिपत्प्रभृतिक्षपाकरेऽषाढाम् ।
{{gap}}पूर्वां वा समुपगते गर्भाणां लक्षणं ज्ञेयम् ॥
{{gap}}मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च ।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}माघेन श्रावणं विन्द्यान्नभस्यं फाल्गुनेन तु ।
{{gap}}चैत्रेणाश्वयुजं प्राहुर्वैशाखेन तु कार्त्तिकम् ॥
{{gap}}शुक्लपक्षेण कृष्णं तु कृष्णपक्षेण चेतरम् ।
{{gap}}रात्यह्नोश्च विपर्यासं गर्भकालविनिश्चयम् ॥</poem>}}
<small>षटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}पौषासितपक्षाद्यैः श्रावणशुक्लादयो विनिर्देश्याः ।
{{gap}}कृष्णेन शुक्लपक्षः सितेन कृष्णो निशा दिनोत्थेन ॥
{{gap}}रात्र्याहः सन्ध्यायां सन्ध्यादिग्व्यत्ययाज्जलदाः ।</poem>}}
<small>बृहत्संहितायां तु ।</small>
{{bold|<poem>{{gap}}पौषस्य कृष्णपक्षेण निर्दिशेच्छ्रावणस्य सितम् ।
{{gap}}माघसतोत्था गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति ॥
{{gap}}माघस्य कृष्णपक्षेण विनिर्दिशेद्भाद्रपदशुक्लम् ।
{{gap}}फाल्गुनशुक्लसंमुत्था भाद्रपदस्यासिते विनिर्देश्याः ॥
{{gap}}तस्यैव शुक्लपक्षोद्भवाश्च ये तेऽश्वयुक्शुक्ले ।
{{gap}}चैत्रसितपक्षजाताः कृष्णेऽश्वयुजश्च वारिदा गर्भाः ॥
{{gap}}चैत्रासितसम्भूताः कार्त्तिकशुक्लेऽभिवर्षन्ति ।
{{gap}}सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसम्भवा रात्रौ ॥
</poem>}}<noinclude></noinclude>
ewi78xwixxyisy8z29in8drj6u71zlx
342508
342507
2022-08-04T09:26:08Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=मेघानां गर्भाद्भुतावर्त्तः ।|right=३६५}}</noinclude>{{bold|<poem>{{gap}}यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ॥
{{gap}}के चिद्वदन्ति कार्त्तिकशुक्लान्तमतीत्य गर्भदिवसाः ।
{{gap}}न तु तन्मतं बहूनां गर्गादीनां मतं वक्ष्ये ॥
{{gap}}मार्गशिरःसितपक्षप्रतिपत्प्रभृतिक्षपाकरेऽषाढाम् ।
{{gap}}पूर्वां वा समुपगते गर्भाणां लक्षणं ज्ञेयम् ॥
{{gap}}मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च ।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}माघेन श्रावणं विन्द्यान्नभस्यं फाल्गुनेन तु ।
{{gap}}चैत्रेणाश्वयुजं प्राहुर्वैशाखेन तु कार्त्तिकम् ॥
{{gap}}शुक्लपक्षेण कृष्णं तु कृष्णपक्षेण चेतरम् ।
{{gap}}रात्यह्नोश्च विपर्यासं गर्भकालविनिश्चयम् ॥</poem>}}
<small>षटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}पौषासितपक्षाद्यैः श्रावणशुक्लादयो विनिर्देश्याः ।
{{gap}}कृष्णेन शुक्लपक्षः सितेन कृष्णो निशा दिनोत्थेन ॥
{{gap}}रात्र्याहः सन्ध्यायां सन्ध्यादिग्व्यत्ययाज्जलदाः ।</poem>}}
<small>बृहत्संहितायां तु ।</small>
{{bold|<poem>{{gap}}पौषस्य कृष्णपक्षेण निर्दिशेच्छ्रावणस्य सितम् ।
{{gap}}माघसतोत्था गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति ॥
{{gap}}माघस्य कृष्णपक्षेण विनिर्दिशेद्भाद्रपदशुक्लम् ।
{{gap}}फाल्गुनशुक्लसंमुत्था भाद्रपदस्यासिते विनिर्देश्याः ॥
{{gap}}तस्यैव शुक्लपक्षोद्भवाश्च ये तेऽश्वयुक्शुक्ले ।
{{gap}}चैत्रसितपक्षजाताः कृष्णेऽश्वयुजश्च वारिदा गर्भाः ॥
{{gap}}चैत्रासितसम्भूताः कार्त्तिकशुक्लेऽभिवर्षन्ति ।
{{gap}}सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसम्भवा रात्रौ ॥
</poem>}}<noinclude></noinclude>
pnn09dbpurxbr2idkug1prxmp2bxyrc
पृष्ठम्:अद्भुतसागरः.djvu/३७७
104
125707
342509
2022-08-04T09:30:00Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ अद्भुतसागरे नक्तम्प्रभावाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् । पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः ॥ शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" /></noinclude>अद्भुतसागरे
नक्तम्प्रभावाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ।
पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः ॥
शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च |
घटकणिकायाम् ।
साधः षड्डिर्मासर्गर्भनिषेकः स्वनक्षत्रे |
३६६
बृहत्संहितायां च ।
यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् ।
पञ्चनवते दिनशते तत्रैव प्रसवमायति ॥
पराशरः ।
वायत्र विद्युत्स्तन यिनुवर्षाणि गर्भाः। तान् लक्षयेत् प्रशस्ता-
नप्रशस्ताँश्च । प्रशस्तता च यदा सूर्येन्दुनक्षत्रान्तरिक्षाश्रयाणां व
पलिङ्गानां प्रादुर्भावरूपता गर्भाणां धारणमासे त्वसूतिः विपर्यये
4
त्वशस्तता ।
चटकणिकायाम् ।
पञ्चनिमित्तैः शतयोजनं तदर्धमे कहान्याऽतः ।
वर्षति पञ्चनिमत्ताद्रपणैकेन यो गर्भः ॥
वर्षा पञ्चनिमित्तो द्रोणो वृष्ट्याढकास्त्रयो मरुता ।
षडविद्यता नवाः स्तनितेन द्वादश प्रसवे ||
शस्तानि मार्गशीर्षाच्छीतहिममेघवातर सितानि ।
स्तनितत डिज्जलमारुतघनतापान्यतिशयं तु वैशाखे ॥
पृथुला बहुला जलदास्त्वतिपृथुलजलचारिसखनिभाः ।
स्निग्धसितबहुलपरिवेषपरिवृतौ हिमकरोष्णकरौ ॥
* गर्भविपाकः स नक्षत्रे इति अ ।
+ इदं लोकद्वयं बृहत्संहितायामप्युपलभ्यते ।<noinclude></noinclude>
gyz8e3dh0rru3vkk95ygg4mf4anbu9x
342511
342509
2022-08-04T09:41:33Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३६६|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>नक्तम्प्रभावाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ।
पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः ॥
शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च |</poem>}}
<small>षटकणिकायाम् ।</small>
{{bold|<poem>सार्धः षड्भिर्मासैर्गर्भनिषेकः स्वनक्षत्रे* |</poem>}}
<small>बृहत्संहितायां च ।</small>
{{bold|<poem>यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् ।
पञ्चनवते दिनशते तत्रैव प्रसवमायति ॥</poem>}}
<small>पराशरः ।</br></small>
वाय्वभ्रविद्युत्स्तनयित्नुवर्षाणि गर्भाः। तान् लक्षयेत् प्रशस्तानप्रशस्ताँश्च । प्रशस्तता च यदा सूर्येन्दुनक्षत्रान्तरिक्षाश्रयाणां वर्षालिङ्गानां प्रादुर्भावरूपता गर्भाणां धारणमासे त्वसूतिः विपर्यये
त्वशस्तता ।</br>
<small>षटकणिकायाम् ।</small>
{{bold|<poem>पञ्चनिमित्तैः शतयोजनं तदर्धार्धमेकहान्याऽतः ।
वर्षति पञ्चनिमत्ताद्रृपेणैकेन यो गर्भः ॥
वर्षा पञ्चनिमित्तो द्रोणो वृष्ट्याढकास्त्रयो मरुता ।
षड्विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसवे ॥
शस्तानि मार्गशीर्षाच्छीतहिममेघवातरसितानि ।
स्तनिततडिज्जलमारुतघनतापान्यतिशयं तु वैशाखे ॥
पृथुला बहुला जलदास्त्वतिपृथुलजलचारिसत्त्वनिभाः ।
स्निग्धसितबहुलपरिवेषपरिवृतौ हिमकरोष्णकरौ ॥</poem>}}
* गर्भविपाकः स नक्षत्रे इति अ ।
+ इदं लोकद्वयं बृहत्संहितायामप्युपलभ्यते ।<noinclude></noinclude>
mwmleiinezfj6psc7daq11lyg2fkpy4
342512
342511
2022-08-04T09:44:45Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३६६|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>नक्तम्प्रभावाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ।
पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः ॥
शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च |</poem>}}
<small>षटकणिकायाम् ।</small>
{{bold|<poem>सार्धः षड्भिर्मासैर्गर्भनिषेकः स्वनक्षत्रे* <ref>* गर्भविपाकः स नक्षत्रे इति अ. ।</ref> |</poem>}}
<small>बृहत्संहितायां च ।</small>
{{bold|<poem>यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् ।
पञ्चनवते दिनशते तत्रैव प्रसवमायति ॥</poem>}}
<small>पराशरः ।</br></small>
वाय्वभ्रविद्युत्स्तनयित्नुवर्षाणि गर्भाः। तान् लक्षयेत् प्रशस्तानप्रशस्ताँश्च । प्रशस्तता च यदा सूर्येन्दुनक्षत्रान्तरिक्षाश्रयाणां वर्षालिङ्गानां प्रादुर्भावरूपता गर्भाणां धारणमासे त्वसूतिः विपर्यये
त्वशस्तता ।</br>
<small>षटकणिकायाम् ।</small>
{{bold|<poem>पञ्चनिमित्तैः शतयोजनं तदर्धार्धमेकहान्याऽतः ।
वर्षति पञ्चनिमत्ताद्रृपेणैकेन यो गर्भः ॥
वर्षा पञ्चनिमित्तो द्रोणो वृष्ट्याढकास्त्रयो मरुता ।
षड्विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसवे <ref>+ इदं श्लोकद्वयं बृहत्संहितायामप्युपलभ्यते ।</ref> ॥
शस्तानि मार्गशीर्षाच्छीतहिममेघवातरसितानि ।
स्तनिततडिज्जलमारुतघनतापान्यतिशयं तु वैशाखे ॥
पृथुला बहुला जलदास्त्वतिपृथुलजलचारिसत्त्वनिभाः ।
स्निग्धसितबहुलपरिवेषपरिवृतौ हिमकरोष्णकरौ ॥</poem>}}
{{rule}}<noinclude></noinclude>
jmwfn6wvdjuiifqtt4gbejdy3bwhh12
342514
342512
2022-08-04T09:45:54Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३६६|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}नक्तम्प्रभावाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ।
{{gap}}पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः ॥
{{gap}}शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च |</poem>}}
<small>षटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}सार्धः षड्भिर्मासैर्गर्भनिषेकः स्वनक्षत्रे* <ref>* गर्भविपाकः स नक्षत्रे इति अ. ।</ref> |</poem>}}
<small>बृहत्संहितायां च ।</small>
{{bold|<poem>{{gap}}यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् ।
{{gap}}पञ्चनवते दिनशते तत्रैव प्रसवमायति ॥</poem>}}
<small>पराशरः ।</br></small>
वाय्वभ्रविद्युत्स्तनयित्नुवर्षाणि गर्भाः। तान् लक्षयेत् प्रशस्तानप्रशस्ताँश्च । प्रशस्तता च यदा सूर्येन्दुनक्षत्रान्तरिक्षाश्रयाणां वर्षालिङ्गानां प्रादुर्भावरूपता गर्भाणां धारणमासे त्वसूतिः विपर्यये
त्वशस्तता ।</br>
<small>षटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}पञ्चनिमित्तैः शतयोजनं तदर्धार्धमेकहान्याऽतः ।
{{gap}}वर्षति पञ्चनिमत्ताद्रृपेणैकेन यो गर्भः ॥
{{gap}}वर्षा पञ्चनिमित्तो द्रोणो वृष्ट्याढकास्त्रयो मरुता ।
{{gap}}षड्विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसवे <ref>+ {{gap}}इदं श्लोकद्वयं बृहत्संहितायामप्युपलभ्यते ।</ref> ॥
{{gap}}शस्तानि मार्गशीर्षाच्छीतहिममेघवातरसितानि ।
{{gap}}स्तनिततडिज्जलमारुतघनतापान्यतिशयं तु वैशाखे ॥
{{gap}}पृथुला बहुला जलदास्त्वतिपृथुलजलचारिसत्त्वनिभाः ।
{{gap}}स्निग्धसितबहुलपरिवेषपरिवृतौ हिमकरोष्णकरौ ॥</poem>}}
{{rule}}<noinclude></noinclude>
gvdtft5re8co4vm9lzz8cboe4ghhpc9
342515
342514
2022-08-04T09:46:27Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३६६|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}नक्तम्प्रभावाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ।
{{gap}}पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः ॥
{{gap}}शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च |</poem>}}
<small>षटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}सार्धः षड्भिर्मासैर्गर्भनिषेकः स्वनक्षत्रे* <ref>* गर्भविपाकः स नक्षत्रे इति अ. ।</ref> |</poem>}}
<small>बृहत्संहितायां च ।</small>
{{bold|<poem>{{gap}}यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् ।
{{gap}}पञ्चनवते दिनशते तत्रैव प्रसवमायति ॥</poem>}}
<small>पराशरः ।</br></small>
वाय्वभ्रविद्युत्स्तनयित्नुवर्षाणि गर्भाः। तान् लक्षयेत् प्रशस्तानप्रशस्ताँश्च । प्रशस्तता च यदा सूर्येन्दुनक्षत्रान्तरिक्षाश्रयाणां वर्षालिङ्गानां प्रादुर्भावरूपता गर्भाणां धारणमासे त्वसूतिः विपर्यये
त्वशस्तता ।</br>
<small>षटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}पञ्चनिमित्तैः शतयोजनं तदर्धार्धमेकहान्याऽतः ।
{{gap}}वर्षति पञ्चनिमत्ताद्रृपेणैकेन यो गर्भः ॥
{{gap}}वर्षा पञ्चनिमित्तो द्रोणो वृष्ट्याढकास्त्रयो मरुता ।
{{gap}}षड्विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसवे <ref>+ इदं श्लोकद्वयं बृहत्संहितायामप्युपलभ्यते ।</ref> ॥
{{gap}}शस्तानि मार्गशीर्षाच्छीतहिममेघवातरसितानि ।
{{gap}}स्तनिततडिज्जलमारुतघनतापान्यतिशयं तु वैशाखे ॥
{{gap}}पृथुला बहुला जलदास्त्वतिपृथुलजलचारिसत्त्वनिभाः ।
{{gap}}स्निग्धसितबहुलपरिवेषपरिवृतौ हिमकरोष्णकरौ ॥</poem>}}
{{rule}}<noinclude></noinclude>
gds1jeobshwuy829a1ztz5e8zptlmtj
पृष्ठम्:अद्भुतसागरः.djvu/३७८
104
125708
342516
2022-08-04T09:47:04Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ मेघानां गर्भाद्भुतावर्त्तः । नृखगमृगा मुदिता निरूपहतास्तरवः । वियदमलं च यदा भवति तदा सुसमा | स्निग्धत डिप्रतिसूर्य कमत्स्याः शक्रधनुः प्रथमापरसन्ध्ये । शान... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" /></noinclude>मेघानां गर्भाद्भुतावर्त्तः ।
नृखगमृगा मुदिता निरूपहतास्तरवः ।
वियदमलं च यदा भवति तदा सुसमा |
स्निग्धत डिप्रतिसूर्य कमत्स्याः शक्रधनुः प्रथमापरसन्ध्ये ।
शान्तरवा मृगपक्षिमनुष्याः शऋशशीश्वरदिारुतश्च ॥
बृहत्संहितायाम् ।
हा दिमृदूदक शिवशक दिग्भवो मारुतो वियद्दिमलम् |
स्निग्धसितबहुलपरिवेषपरिवृततॊ हिममयूखा ॥
पृथुबहुल स्निग्धघनं घनसूनीक्षुरकलौहिताम्रयुतम् ।
काकाण्डमेचकाभं वियद्विशुद्धेन्दु नक्षत्रम् ॥
सुरचापमन्द्रगर्जितवियुत्प्रतिसूर्यका
शुभा सन्ध्या ।
शशिशिवशकाशास्थाः शान्तरवा पक्षिमृगसङ्घाः ॥
विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः ।
तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ॥
गर्भाणां पुष्टिकराः सर्वेषामेव योऽत्र तु विशेषः ।
स्वर्त्तुस्वभावजनितो गर्भविवृद्ध्यै तमभिधास्ये ||
पौष समार्गशोर्षे सन्ध्यारागोऽम्बदाः सपरिवेषाः ।
नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः ॥
माघे प्रबलो वायुस्तुषारकलुषयुती रविशशाङ्क |
अतिशीतं सघनस्य च भानोरस्तोदयौ शस्तौ ||
फाल्गुनमासे रूक्षचण्डः प्रवलोऽभ्रसंप्लवाः स्निग्धाः ।
परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्व शुभः ॥
पत्रनधनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः ।
घनपचनस लिलविद्युस्तनितैशन हिताय वैशाखे ||<noinclude></noinclude>
cabx8tczgxnkwggf3ukbq58yb168mal
342519
342516
2022-08-04T10:01:47Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=मेघानां गर्भाद्भुतावर्त्तः ।|right=३६७}}</noinclude>नृखगमृगा मुदिता निरूपहतास्तरवः ।
वियदमलं च यदा भवति तदा सुसमा ।
स्निग्धतडिप्रतिसूर्यकमत्स्याः शक्रधनुः प्रथमापरसन्ध्ये ।
शान्तरवा मृगपक्षिमनुष्याः शऋशशीश्वरदिाङ्मरुतश्च ॥
बृहत्संहितायाम् ।
ह्लादिमृदूदकशिवशकदिग्भवो मारुतो वियद्विमलम् ।
स्निग्धसितबहुलपरिवेषपरिवृततौ हिममयूरखार्कौ ॥
पृथुबहुल स्निग्धघनं घनसूनीक्षुरकलौहिताम्रयुतम् ।
काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् ॥
सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यका शुभा सन्ध्या ।
शशिशिवशकाशास्थाः शान्तरवा पक्षिमृगसङ्घाः ॥
विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः ।
तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ॥
गर्भाणां पुष्टिकराः सर्वेषामेव योऽत्र तु विशेषः ।
स्वर्त्तुस्वभावजनितो गर्भविवृद्ध्यै तमभिधास्ये ॥
पौषे समार्गशोर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः ।
नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः ॥
माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ ।
अतिशीतं सघनस्य च भानोरस्तोदयौ शस्तौ ॥
फाल्गुनमासे रूक्षचण्डः प्रबलोऽभ्रसंप्लवाः स्निग्धाः ।
परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्व शुभः ॥
पवनधनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः ।
घनपवनसलिलविद्युस्तनितैश्च हिताय वैशाखे ॥<noinclude></noinclude>
7gi5ykwl3ozfjiocmco45nx4ddg8ncc
342521
342519
2022-08-04T10:40:37Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=मेघानां गर्भाद्भुतावर्त्तः ।|right=३६७}}</noinclude>{{bold|<poem>नृखगमृगा मुदिता निरूपहतास्तरवः ।
वियदमलं च यदा भवति तदा सुसमा ।</poem>}}
स्निग्धतडित्प्रतिसूर्यकमत्स्याः शक्रधनुः प्रथमापरसन्ध्ये ।
शान्तरवा मृगपक्षिमनुष्याः शऋशशीश्वरदिाङ्मरुतश्च ॥
<small>बृहत्संहितायाम् ।</small>
{{bold|<poem>ह्लादिमृदूदकशिवशकदिग्भवो मारुतो वियद्विमलम् ।
स्निग्धसितबहुलपरिवेषपरिवृततौ हिममयूरखार्कौ ॥
पृथुबहुल स्निग्धघनं घनसूनीक्षुरकलौहिताम्रयुतम् ।
काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् ॥
सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यका शुभा सन्ध्या ।
शशिशिवशकाशास्थाः शान्तरवा पक्षिमृगसङ्घाः ॥
विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः ।
तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ॥
गर्भाणां पुष्टिकराः सर्वेषामेव योऽत्र तु विशेषः ।
स्वर्त्तुस्वभावजनितो गर्भविवृद्ध्यै तमभिधास्ये ॥
पौषे समार्गशोर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः ।
नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः ॥
माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ ।
अतिशीतं सघनस्य च भानोरस्तोदयौ शस्तौ ॥
फाल्गुनमासे रूक्षचण्डः प्रबलोऽभ्रसंप्लवाः स्निग्धाः ।
परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्व शुभः ॥
पवनधनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः ।
घनपवनसलिलविद्युस्तनितैश्च हिताय वैशाखे ॥
</poem>}}<noinclude></noinclude>
nurt8xkhg53r2309asnf3et3e6puf8n
342524
342521
2022-08-04T10:50:13Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=मेघानां गर्भाद्भुतावर्त्तः ।|right=३६७}}</noinclude>{{bold|<poem>{{gap}}नृखगमृगा मुदिता निरूपहतास्तरवः ।
{{gap}}वियदमलं च यदा भवति तदा सुसमा ।</poem>}}
<poem>स्निग्धतडित्प्रतिसूर्यकमत्स्याः शक्रधनुः प्रथमापरसन्ध्ये ।
शान्तरवा मृगपक्षिमनुष्याः शऋशशीश्वरदिाङ्मरुतश्च ॥</poem>
<small>बृहत्संहितायाम् ।</small>
{{bold|<poem>{{gap}}ह्लादिमृदूदकशिवशकदिग्भवो मारुतो वियद्विमलम् ।
{{gap}}स्निग्धसितबहुलपरिवेषपरिवृततौ हिममयूरखार्कौ ॥
{{gap}}पृथुबहुल स्निग्धघनं घनसूनीक्षुरकलौहिताम्रयुतम् ।
{{gap}}काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् ॥
{{gap}}सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यका शुभा सन्ध्या ।
{{gap}}शशिशिवशकाशास्थाः शान्तरवा पक्षिमृगसङ्घाः ॥
{{gap}}विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः ।
{{gap}}तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ॥
{{gap}}गर्भाणां पुष्टिकराः सर्वेषामेव योऽत्र तु विशेषः ।
{{gap}}स्वर्त्तुस्वभावजनितो गर्भविवृद्ध्यै तमभिधास्ये ॥
{{gap}}पौषे समार्गशोर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः ।
{{gap}}नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिमपातः ॥
{{gap}}माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ ।
{{gap}}अतिशीतं सघनस्य च भानोरस्तोदयौ शस्तौ ॥
{{gap}}फाल्गुनमासे रूक्षचण्डः प्रबलोऽभ्रसंप्लवाः स्निग्धाः ।
{{gap}}परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्व शुभः ॥
{{gap}}पवनधनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः ।
{{gap}}घनपवनसलिलविद्युस्तनितैश्च हिताय वैशाखे ॥
</poem>}}<noinclude></noinclude>
j6y8o5ksyhcc9y01eraxfgmkayiejkb
पृष्ठम्:अद्भुतसागरः.djvu/३७९
104
125709
342526
2022-08-04T10:57:46Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासाः । जलचरमत्स्याकारा गर्भेषु घनाः प्रभूतजलाः ॥ तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः । रुषिता इव धाराभिर्विस... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३६८|center=अद्भुतसागरे}}</noinclude>मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासाः ।
जलचरमत्स्याकारा गर्भेषु घनाः प्रभूतजलाः ॥
तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः ।
रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले ॥
षटकणिकाबृहत्संहितयोः ।
पवनसलिलविद्युद्गर्जिताभ्रान्वितो यः
स भवति बहुतोयः पञ्चरूपाभ्युपेतः ।
विसृजति यदि तोयं गर्भकालेऽतिभूरि-
प्रसवसमयमित्वा शीकराम्भः करोति ॥
षटकणिकायाम् ।
गर्भोपघातलिङ्गाद्युल्काशनिभूमिकम्पनिर्घाताः ।
ग्रहयुद्धराहुशिखिनो भङ्गं खपुरं रजो वाऽपि ॥
<small>बृहद्यात्रायाम् ।
</small>गर्भोपघातलिङ्गद्युल्काशनिपांशुपातदिग्दाहाः ।
क्षितिकम्पखपुरकीलककेतग्रहयुद्धनिर्घाताः ॥
रुधिरादिवृष्टिवैकृतपरिवेषेन्द्रधनूंषि दर्शनं राहोः ।
इत्युत्पातैरे तै स्त्रि विधेश्चान्यैर्हतो गर्भः ॥
स्वर्त्तुस्वभावजनितैः सामान्यैयैश्च लक्षणैर्वृद्धिः ।
गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति ॥
भाद्रपदाइयविश्वाम्बुदेवपैतामहेष्वथर्क्षेषु ।
सर्वेष्वृषु विवृद्धो गर्भो बहुतोयदो भवति* ॥
<small>षटकणिकाबृहत्संहितयोः ।</small>
शतभिषगाश्लेषार्द्रा स्वातिमघासंयुतो गर्भः ।
{{rule}}
* एते श्लोका बृहत्संहितायामप्युपलभ्यन्ते ।<noinclude></noinclude>
hp697fn6ll1d69w22ov7ybc6ippjjd3
342531
342526
2022-08-04T11:13:45Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३६८|center=अद्भुतसागरे}}</noinclude>मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासाः ।
जलचरमत्स्याकारा गर्भेषु घनाः प्रभूतजलाः ॥
तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः ।
रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले ॥
<small>षटकणिकाबृहत्संहितयोः ।</small>
{{bold|<poem>पवनसलिलविद्युद्गर्जिताभ्रान्वितो यः
स भवति बहुतोयः पञ्चरूपाभ्युपेतः ।
विसृजति यदि तोयं गर्भकालेऽतिभूरि-
प्रसवसमयमित्वा शीकराम्भः करोति ॥</poem>}}
षटकणिकायाम् ।
{{bold|<poem>गर्भोपघातलिङ्गाद्युल्काशनिभूमिकम्पनिर्घाताः ।
ग्रहयुद्धराहुशिखिनो भङ्गं खपुरं रजो वाऽपि ॥</poem>}}
<small>बृहद्यात्रायाम् ।</small>
गर्भोपघातलिङ्गद्युल्काशनिपांशुपातदिग्दाहाः ।
क्षितिकम्पखपुरकीलककेतूग्रहयुद्धनिर्घाताः ॥
रुधिरादिवृष्टिवैकृतपरिवेषेन्द्रधनूंषि दर्शनं राहोः ।
इत्युत्पातैरेतैस्त्रिविधेश्चान्यैर्हतो गर्भः ॥
स्वर्त्तुस्वभावजनितैः सामान्यैर्यैश्च लक्षणैर्वृद्धिः ।
गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति ॥
भाद्रपदाद्वयविश्वाम्बुदेवपैतामहेष्वथर्क्षेषु ।
सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति* ॥
<small>षटकणिकाबृहत्संहितयोः ।</small>
शतभिषगाश्लेषार्द्रास्वातिमघासंयुतो गर्भः ।
{{rule}}
* एते श्लोका बृहत्संहितायामप्युपलभ्यन्ते ।<noinclude></noinclude>
eikhjni3mvxiroulr7jhwg17r30kep9
342533
342531
2022-08-04T11:32:03Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३६८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासाः ।
{{gap}}जलचरमत्स्याकारा गर्भेषु घनाः प्रभूतजलाः ॥
{{gap}}तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः ।
{{gap}}रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले ॥</poem>}}
<small>षटकणिकाबृहत्संहितयोः ।</small>
{{bold|<poem>{{gap}}पवनसलिलविद्युद्गर्जिताभ्रान्वितो यः
{{gap}}{{gap}}स भवति बहुतोयः पञ्चरूपाभ्युपेतः ।
{{gap}}विसृजति यदि तोयं गर्भकालेऽतिभूरि-
{{gap}}{{gap}}प्रसवसमयमित्वा शीकराम्भः करोति ॥</poem>}}
षटकणिकायाम् ।
{{bold|<poem>{{gap}}गर्भोपघातलिङ्गाद्युल्काशनिभूमिकम्पनिर्घाताः ।
{{gap}}ग्रहयुद्धराहुशिखिनो भङ्गं खपुरं रजो वाऽपि ॥</poem>}}
<small>बृहद्यात्रायाम् ।</small>
{{bold|<poem>{{gap}}गर्भोपघातलिङ्गद्युल्काशनिपांशुपातदिग्दाहाः ।
{{gap}}क्षितिकम्पखपुरकीलककेतूग्रहयुद्धनिर्घाताः ॥
{{gap}}रुधिरादिवृष्टिवैकृतपरिवेषेन्द्रधनूंषि दर्शनं राहोः ।
{{gap}}इत्युत्पातैरेतैस्त्रिविधेश्चान्यैर्हतो गर्भः ॥
{{gap}}स्वर्त्तुस्वभावजनितैः सामान्यैर्यैश्च लक्षणैर्वृद्धिः ।
{{gap}}गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति ॥
{{gap}}भाद्रपदाद्वयविश्वाम्बुदेवपैतामहेष्वथर्क्षेषु ।
{{gap}}सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति*<ref>* एते श्लोका {{gap}}बृहत्संहितायामप्युपलभ्यन्ते ।</ref>॥</poem>}}
<small>षटकणिकाबृहत्संहितयोः ।</small>
{{bold|<poem>शतभिषगाश्लेषार्द्रास्वातिमघासंयुतो गर्भः ।</poem>}}
{{rule}}<noinclude></noinclude>
kq5y9icetno0qlg7rtqxtmtzqnxdwku
342534
342533
2022-08-04T11:32:23Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३६८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनाभासाः ।
{{gap}}जलचरमत्स्याकारा गर्भेषु घनाः प्रभूतजलाः ॥
{{gap}}तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः ।
{{gap}}रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले ॥</poem>}}
<small>षटकणिकाबृहत्संहितयोः ।</small>
{{bold|<poem>{{gap}}पवनसलिलविद्युद्गर्जिताभ्रान्वितो यः
{{gap}}{{gap}}स भवति बहुतोयः पञ्चरूपाभ्युपेतः ।
{{gap}}विसृजति यदि तोयं गर्भकालेऽतिभूरि-
{{gap}}{{gap}}प्रसवसमयमित्वा शीकराम्भः करोति ॥</poem>}}
षटकणिकायाम् ।
{{bold|<poem>{{gap}}गर्भोपघातलिङ्गाद्युल्काशनिभूमिकम्पनिर्घाताः ।
{{gap}}ग्रहयुद्धराहुशिखिनो भङ्गं खपुरं रजो वाऽपि ॥</poem>}}
<small>बृहद्यात्रायाम् ।</small>
{{bold|<poem>{{gap}}गर्भोपघातलिङ्गद्युल्काशनिपांशुपातदिग्दाहाः ।
{{gap}}क्षितिकम्पखपुरकीलककेतूग्रहयुद्धनिर्घाताः ॥
{{gap}}रुधिरादिवृष्टिवैकृतपरिवेषेन्द्रधनूंषि दर्शनं राहोः ।
{{gap}}इत्युत्पातैरेतैस्त्रिविधेश्चान्यैर्हतो गर्भः ॥
{{gap}}स्वर्त्तुस्वभावजनितैः सामान्यैर्यैश्च लक्षणैर्वृद्धिः ।
{{gap}}गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति ॥
{{gap}}भाद्रपदाद्वयविश्वाम्बुदेवपैतामहेष्वथर्क्षेषु ।
{{gap}}सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति*<ref>* एते श्लोका {{gap}}बृहत्संहितायामप्युपलभ्यन्ते ।</ref>॥</poem>}}
<small>षटकणिकाबृहत्संहितयोः ।</small>
{{bold|<poem>शतभिषगाश्लेषार्द्रास्वातिमघासंयुतो गर्भः ।</poem>}}
{{rule}}<noinclude></noinclude>
hvxgewbhphiiyzoy39vujqwnf94kjwq
पृष्ठम्:अद्भुतसागरः.djvu/३८०
104
125710
342527
2022-08-04T11:01:26Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ पुष्णाति बहून् दिवसान् हन्त्युत्पातेर्हत स्त्रिविधैः ॥ हत इति आघाननक्षत्रहननेन हत इत्यर्थः । <small>तथा च पराशरः ।</small> येषु येषु नक्षत्रेषु गर्भस्थितिः स्यात् ते... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=मेघानां गर्भाद्भुतावर्त्तः ।|right=३३९}}</noinclude>पुष्णाति बहून् दिवसान् हन्त्युत्पातेर्हत स्त्रिविधैः ॥
हत इति आघाननक्षत्रहननेन हत इत्यर्थः ।
<small>तथा च पराशरः ।</small>
येषु येषु नक्षत्रेषु गर्भस्थितिः स्यात् तेषु तेषु ग्रहाणामुदयास्त
मयोल्का निर्घाताशनिनिपातगन्धर्व नगरदिग्दाहार्करश्मिविकारभूच
लनप्रादुर्भावो वर्षास्ववर्षाय ।
<small>पुष्णाति बहून् दिवसानित्यत्र विशेषो बृहत्संहितायाम् ।</small>
मार्गशिरादिष्वष्टौ षट् षोडशविंशतिश्चतुर्युक्ता ।
विंशतिरथ दिवशत्रयमेकतमर्क्षेण पञ्चभ्यः ॥
ऋग्रहसंयुक्त करकाशनिमत्स्यवर्षदा गर्भाः ।
शशिनि रवौ वा शुभसंयुतेक्षिते भूरिवृष्टिकराः ॥
"गर्भसमयेऽतिवृष्टिर्गर्भाभावाय निर्निमित्तकृता ।
द्रोणाष्टांशेऽभ्यधिके वृष्टर्गर्भः स्रुतो भवति ॥
गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिर्यदि न वृष्टः ।
आत्मीयगर्भसमये करका मिश्रं ददात्यम्भः ||
काठिन्यं याति यथा चिरकालघृतं पयः पयस्विन्याः ।
कालातीतं तइरसलिलं काठिन्यमुपयाति ॥ -
<small>वराहसंहितायाम् ।
</small>ज्येष्ठसितेऽष्टम्याद्याश्चत्वारो वायुधारणा दिवसाः ।
मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाइच ||
<small>वायोः संपर्कान्मेवैर्गर्भा धृयन्ते येषु ते वायुधारणा मृदुपवनादिमन्तः शुभा भवन्ति ।</small>
<small>काश्यपस्तु ।</small>
ज्येष्ठस्य शुक्लाष्टम्यां तु नक्षत्रे भगदेवते ।
चत्वारो धारणाः प्रोक्ता मृदुवातसमीरिताः ॥<noinclude></noinclude>
9byns7rw3ej674rvqk7e6tgrlu4d3kh
342528
342527
2022-08-04T11:03:03Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=मेघानां गर्भाद्भुतावर्त्तः ।|right=३३९}}</noinclude>पुष्णाति बहून् दिवसान् हन्त्युत्पातैर्हतस्त्रिविधैः ॥
हत इति आघाननक्षत्रहननेन हत इत्यर्थः ।
<small>तथा च पराशरः ।</br></small>
येषु येषु नक्षत्रेषु गर्भस्थितिः स्यात् तेषु तेषु ग्रहाणामुदयास्त
मयोल्का निर्घाताशनिनिपातगन्धर्व नगरदिग्दाहार्करश्मिविकारभूच
लनप्रादुर्भावो वर्षास्ववर्षाय ।</br>
<small>पुष्णाति बहून् दिवसानित्यत्र विशेषो बृहत्संहितायाम् ।</small>
मार्गशिरादिष्वष्टौ षट् षोडशविंशतिश्चतुर्युक्ता ।
विंशतिरथ दिवशत्रयमेकतमर्क्षेण पञ्चभ्यः ॥
ऋग्रहसंयुक्त करकाशनिमत्स्यवर्षदा गर्भाः ।
शशिनि रवौ वा शुभसंयुतेक्षिते भूरिवृष्टिकराः ॥
"गर्भसमयेऽतिवृष्टिर्गर्भाभावाय निर्निमित्तकृता ।
द्रोणाष्टांशेऽभ्यधिके वृष्टर्गर्भः स्रुतो भवति ॥
गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिर्यदि न वृष्टः ।
आत्मीयगर्भसमये करका मिश्रं ददात्यम्भः ||
काठिन्यं याति यथा चिरकालघृतं पयः पयस्विन्याः ।
कालातीतं तइरसलिलं काठिन्यमुपयाति ॥ -
<small>वराहसंहितायाम् ।
</small>ज्येष्ठसितेऽष्टम्याद्याश्चत्वारो वायुधारणा दिवसाः ।
मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाइच ||
<small>वायोः संपर्कान्मेवैर्गर्भा धृयन्ते येषु ते वायुधारणा मृदुपवनादिमन्तः शुभा भवन्ति ।</small>
<small>काश्यपस्तु ।</small>
ज्येष्ठस्य शुक्लाष्टम्यां तु नक्षत्रे भगदेवते ।
चत्वारो धारणाः प्रोक्ता मृदुवातसमीरिताः ॥<noinclude></noinclude>
7sy02xo05wi4eqo4076gayfq2snqofv
342536
342528
2022-08-04T11:41:37Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=मेघानां गर्भाद्भुतावर्त्तः ।|right=३३९}}</noinclude>{{bold|<poem>{{gap}}पुष्णाति बहून् दिवसान् हन्त्युत्पातैर्हतस्त्रिविधैः ॥</poem>}}
<small>हत इति आघाननक्षत्रहननेन हत इत्यर्थः ।</br> </small>
<small>तथा च पराशरः ।</br> </small>
येषु येषु नक्षत्रेषु गर्भस्थितिः स्यात् तेषु तेषु ग्रहाणामुदयास्त
मयोल्का निर्घाताशनिनिपातगन्धर्व नगरदिग्दाहार्करश्मिविकारभूच
लनप्रादुर्भावो वर्षास्ववर्षाय ।</br>
<small>पुष्णाति बहून् दिवसानित्यत्र विशेषो बृहत्संहितायाम् ।</small>
{{bold|<poem>{{gap}}मार्गशिरादिष्वष्टौ षट् षोडशविंशतिश्चतुर्युक्ता ।
{{gap}}विंशतिरथ दिवशत्रयमेकतमर्क्षेण पञ्चभ्यः ॥
{{gap}}क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः ।
{{gap}}शशिनि रवौ वा शुभसंयुतेक्षिते भूरिवृष्टिकराः ॥
{{gap}}गर्भसमयेऽतिवृष्टिर्गर्भाभावाय निर्निमित्तकृता ।
{{gap}}द्रोणाष्टांशेऽभ्यधिके वृष्टेर्गर्भः स्रुतो भवति ॥
{{gap}}गर्भः पुष्टः प्रसवे ग्रहोपघातादिभिर्यदि न वृष्टः ।
{{gap}}आत्मीयगर्भसमये करकामिश्रं ददात्यम्भः ॥
{{gap}}काठिन्यं याति यथा चिरकालघृतं पयः पयस्विन्याः ।
{{gap}}कालातीतं तद्वत्सलिलं काठिन्यमुपयाति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}ज्येष्ठसितेऽष्टस्याद्याश्चत्वारो वायुधारणा दिवसाः ।
{{gap}}मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाश्च ॥</poem>}}
<small>वायोः संपर्कान्मेवैर्गर्भा धृयन्ते येषु ते वायुधारणा मृदुपवनादिमन्तः शुभा भवन्ति ।</br> </small>
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}ज्येष्ठस्य शुक्लाष्टम्यां तु नक्षत्रे भगदैवते ।
{{gap}}चत्वारो धारणाः प्रोक्ता मृदुवातसमीरिताः ॥</poem>}}<noinclude></noinclude>
qty8otmisq5pdi4oool0gggr40zrarb
पृष्ठम्:अद्भुतसागरः.djvu/३८१
104
125711
342530
2022-08-04T11:08:59Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ नीलाञ्जनसमैर्मेधैर्विद्युत्स्तनितमारुतैः । विस्फुलिङ्गरजोधूमैश्छन्नौ शशिदिवाकरौ ॥ एकरूपाः शुभा ज्ञेया अशुभाः सान्तराः स्मृताः । अनार्येस्तस्करैधेरैः प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३७०|center=अद्भुतसागरे}}</noinclude>नीलाञ्जनसमैर्मेधैर्विद्युत्स्तनितमारुतैः ।
विस्फुलिङ्गरजोधूमैश्छन्नौ शशिदिवाकरौ ॥
एकरूपाः शुभा ज्ञेया अशुभाः सान्तराः स्मृताः ।
अनार्येस्तस्करैधेरैः पोडा चैव सरीसृपेः ॥
<small>वराहसंहितायाम् ।
</small>यदि ताः स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय।
तस्करभयदाः प्रोक्ताः श्लोकाइचाप्यत्र वाशिष्टाः ॥
सविद्युतः सपृषतः सपांशत्करमारुताः ।
सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः ॥
यदा वा विद्युतः श्रेष्ठाः शुभाशा: प्रत्युपस्थिताः ।
तदाऽपि सर्वशस्यानां वृद्धिं ब्रूयाद्दिचक्षणः ॥
सपांशुवर्षा सापश्च शुभा वालक्रिया अपि ।
पक्षिणां सुखरा वाचः क्रीडा पांशुजलादिषु ॥
रविचन्द्र परीषाः स्निग्धा नात्यन्तदपिताः ।
वृष्टिस्तदाऽपि विज्ञेया सर्वशस्याभिवृद्धये ॥
मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः ।
तदा स्यान्महतो वृष्टिः सर्वशस्यार्थसाधिका- इति ॥
<small>पराशरः ।</small>
विशेषतो ज्येष्ठबहुलपक्षहादश्यादिदिनचतुष्टयं धारणं गर्भा-
णाम् । ऋमात् सप्ताहोरात्र
स्त्रावो मासविघाताय ।
<small>वराहसंहितायाम् ।
</small>तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमान्मासाः ।
श्रावणपूर्वा ज्ञेयाः परिस्रुताः धारणास्ताः स्युः ||
<small>ज्ञेया इत्यनावृष्टिमन्तो ज्ञेया इत्यर्थः । अत्र हेतुः परिस्स्रुता इति ।</small><noinclude></noinclude>
0e37iobl6x4uggc28wm9i9phkvvi62n
342538
342530
2022-08-04T11:46:01Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३७०|center=अद्भुतसागरे}}</noinclude>नीलाञ्जनसमैर्मेधैर्विद्युत्स्तनितमारुतैः ।
विस्फुलिङ्गरजोधूमैश्छन्नौ शशिदिवाकरौ ॥
एकरूपाः शुभा ज्ञेया अशुभाः सान्तराः स्मृताः ।
अनार्येस्तस्करैधेरैः पीडा चैव सरीसृपेः ॥
<small>वराहसंहितायाम् ।</small>
यदि ताः स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय।
तस्करभयदाः प्रोक्ताः श्लोकाइचाप्यत्र वाशिष्टाः ॥
सविद्युतः सपृषतः सपांशत्करमारुताः ।
सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः ॥
यदा वा विद्युतः श्रेष्ठाः शुभाशा: प्रत्युपस्थिताः ।
तदाऽपि सर्वशस्यानां वृद्धिं ब्रूयाद्दिचक्षणः ॥
सपांशुवर्षा सापश्च शुभा वालक्रिया अपि ।
पक्षिणां सुखरा वाचः क्रीडा पांशुजलादिषु ॥
रविचन्द्र परीषाः स्निग्धा नात्यन्तदपिताः ।
वृष्टिस्तदाऽपि विज्ञेया सर्वशस्याभिवृद्धये ॥
मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः ।
तदा स्यान्महतो वृष्टिः सर्वशस्यार्थसाधिका- इति ॥
<small>पराशरः ।</small>
विशेषतो ज्येष्ठबहुलपक्षहादश्यादिदिनचतुष्टयं धारणं गर्भा-
णाम् । ऋमात् सप्ताहोरात्र
स्त्रावो मासविघाताय ।
<small>वराहसंहितायाम् ।
</small>तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमान्मासाः ।
श्रावणपूर्वा ज्ञेयाः परिस्रुताः धारणास्ताः स्युः ||
<small>ज्ञेया इत्यनावृष्टिमन्तो ज्ञेया इत्यर्थः । अत्र हेतुः परिस्स्रुता इति ।</small><noinclude></noinclude>
kre5h934otnjvqbm3aw90esvet7m850
342541
342538
2022-08-04T11:53:59Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३७०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}नीलाञ्जनसमैर्मेधैर्विद्युत्स्तनितमारुतैः ।
{{gap}}विस्फुलिङ्गरजोधूमैश्छन्नौ शशिदिवाकरौ ॥
{{gap}}एकरूपाः शुभा ज्ञेया अशुभाः सान्तराः स्मृताः ।
{{gap}}अनार्येस्तस्करैर्घोरैः पीडा चैव सरीसृपेः ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}यदि ताः स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय।
{{gap}}तस्करभयदाः प्रोक्ताः श्लोकाश्चाप्यत्र वाशिष्टाः ॥
{{gap}}सविद्युतः सपृषतः सपांशत्करमारुताः ।
{{gap}}सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः ॥
{{gap}}यदा वा विद्युतः श्रेष्ठाः शुभाशा: प्रत्युपस्थिताः ।
{{gap}}तदाऽपि सर्वशस्यानां वृद्धिं ब्रूयाद्विचक्षणः ॥
{{gap}}सपांशुवर्षा सापश्च शुभा बालक्रिया अपि ।
{{gap}}पक्षिणां सुखरा वाचः क्रीडा पांशुजलादिषु ॥
{{gap}}रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः ।
{{gap}}वृष्टिस्तदाऽपि विज्ञेया सर्वशस्याभिवृद्धये ॥
{{gap}}मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः ।
{{gap}}तदा स्यान्महती वृष्टिः सर्वशस्यार्थसाधिका- <small>इति ॥</small></poem>}}
<small>पराशरः ।</br> </small>
विशेषतो ज्येष्ठबहुलपक्षहादश्यादिदिनचतुष्टयं धारणं गर्भा-
णाम् । ऋमात् सप्ताहोरात्र
स्त्रावो मासविघाताय ।</br>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}तत्रैव स्वात्याद्ये वृष्टे भचतुष्टये क्रमान्मासाः ।
{{gap}}श्रावणपूर्वा ज्ञेयाः परिस्रुताः धारणास्ताः स्युः ॥</poem>}}
<small>ज्ञेया इत्यनावृष्टिमन्तो ज्ञेया इत्यर्थः । अत्र हेतुः परिस्स्रुता इति ।</small><noinclude></noinclude>
dtr3rswrvgahq30wjnw7ruivy0c3cs3