विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.23 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता भगवद्गीता/अर्जुनविषादयोगः 0 164 342762 342751 2022-08-07T13:20:17Z Swami Nilkanthjivandasji 7802 /* प्रथमोऽध्याय: अर्जुनविषादयोगः */ wikitext text/x-wiki [[File:Bhagavadgita-1st Chapter.wav|श्रूयताम्]] {{भगवद्गीतायाः अध्यायाः}} ==प्रथमोऽध्याय: अर्जुनविषादयोगः== <poem> ॐ श्रीपरमात्मने नमः अथ श्रीमद्भगवद्गीता '''प्रथमोऽध्यायः''' '''धृतराष्ट्र उवाच''' धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१-१॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.1।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''श्रीगोपालानन्दमुनिः'''<br> ।।1.1।।धर्मक्षेत्र इति । हे सञ्जय ! युयुत्सवः - योद्धुमिच्छन्तः । धर्मक्षेत्रे - धर्मस्य देवयजनरूपस्य क्षेत्रम् - भूमिः देवयजनस्थानमित्यर्थः । तस्मिन् कुरुक्षेत्रे । तत्र जाबालश्रुतिः - यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् (जा॰उ॰१.१) । तथा शतपथश्रुतिश्च - कुरुक्षेत्रं देवयजनम् इति । समवेताः - सङ्गताः, मामकाः - मदीयाः पुत्राः, स्नेहव्यञ्जकोऽयं निर्देशः । पाण्डवाः - पाण्डुपुत्राश्च, अप्रीतिसूचकोऽयं निर्देशः । किमकुर्वत । किं कुर्वन्ति स्म ॥ १ ॥ <br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.1।।धर्मक्षेत्र इति। अत्र केचित् व्याख्याविकल्पमाहुः कुरूणां करणानां यत् क्षेत्रमनुग्राहकं अतएव सांसारिकधर्माणां (S सांसारिकत्वधर्माणां) सर्वेषां क्षेत्रम् उत्पत्तिनिमित्तत्वात्। अयं स परमो धर्मो यद्योगेनात्मदर्शनम् (या. स्मृ. I 8) इत्यस्य च धर्मस्य क्षेत्रम् समस्तधर्माणां क्षयात् अपवर्गप्राप्त्या त्राणभूतं तदधिकारिशरीरम्। सर्वक्षत्राणां क्षदेः हिंसार्थत्वात् परस्परं वध्यघातकभावेन (S परस्परवध्य ) वर्तमानानां रागवैराग्यक्रोधक्षमाप्रभृतीनां समागमो यत्र तस्मिन् स्थिता ये मामका अविद्यापुरुषोचिता अविद्यामयाः संकल्पाः पाण्डवाः शुद्धविद्यापुरुषोचिता विद्यात्मानः ते किमकुर्वत कैः खलु के जिताः इति। मामकः अविद्यापुरुषः पाण्डुः शुद्धः।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.1।।तत्रअशोच्यान्वशोचस्त्वम् इत्यादिना शोकमोहादिसर्वासुरपाप्मनिवृत्त्युपायोपदेशेन स्वधर्मानुष्ठानात्पुरुषार्थः प्राप्यतामिति भगवदुपदेशः सर्वसाधारणः। भगवदर्जुनसंवादरूपा चाख्यायिका विद्यास्तुत्यर्थाजनकयाज्ञवल्क्यसंवादादिवदुपनिषत्सु। कथं प्रसिद्धमहानुभावोऽप्यर्जुनो राज्यगुरुपुत्रमित्रादिष्वहमेषां ममैत इत्येवंप्रत्ययनिमित्तस्नेहनिमित्ताभ्यां शोकमोहाभ्यामभिभूतविवेकविज्ञानः स्वतएव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम। परधर्मं च भिक्षाजीवनादि क्षत्रियंप्रति प्रतिषिद्धं कर्तुं प्रववृते। तथाच महत्यनर्थे मग्नोऽभूत् भगवदुपदेशाच्चेमां विद्यां लब्धवा शोकमोहावपनीय पुनः स्वधर्मे प्रवृत्तः कृतकृत्यो बभूवेति प्रशस्ततरेयं महाप्रयोजना विद्येति स्तूयते। अर्जुनापदेशेन चोपदेशाधिकारी दर्शितः। तथाच व्याख्यास्यते। स्वधर्मप्रवृत्तौ जातायामपि तत्प्रच्युतिहेतुभूतौ शोकमोहौकथं भीष्ममहं संख्ये इत्यादिनार्जुनेन दर्शितौ। अर्जुनस्य युद्धाख्ये स्वधर्में विनापि विवेकं किंनिमित्ता प्रवृत्तिरितिदृष्ट्वा तु पाण्डवानीकम् इत्यादिना परसैन्यचेष्टितं तन्निमित्तमुक्तम्। तदुपोद्धातत्वेन धृतराष्ट्रप्रश्नः संजयं प्रति धर्मक्षेत्रे इत्यादिना श्लोकेन। तत्र धृतराष्ट्र उवाचेति वैशम्पायनवाक्यं जनमेजयं प्रति। पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्यभ्रंशाद्भीतो धृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन्। पूर्वं युयुत्सवो योद्धुमिच्छवोऽपि सन्तः कुरुक्षेत्रे समवेताः संगताः मामका मदीया दुर्योधनादयः पाण्डवाश्च युधिष्ठिरादयः किमकुर्वत किं कृतवन्तः। किं पुर्वोद्भूतयुयुत्सानुसारेण युद्धमेव कृतवन्त उत केनचिन्निमित्तेन युयुत्सानिवृत्त्यान्यदेव किंचित्कृतवन्तः भीष्मार्जुनादिवीरपुरुषनिमित्तं दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव अदृष्टभयमपि दर्शयितुमाह धर्मक्षेत्र इति। धर्मस्य पूर्वमविद्यमानस्योत्पत्तेर्विद्यमानस्य च वृद्धेर्निमित्तं सस्यस्येव क्षेत्रं यत्कुरुक्षेत्रं सर्वश्रुतिस्मृतिप्रसिद्धम्।बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् इति जाबालश्रुतेःकुरुक्षेत्रं वै देवयजनम् इति शतपथश्रुतेश्च। तस्मिन् गताः पाण्डवाः पूर्वमेव धार्मिकाः यदि पक्षद्वयहिंसानिमित्तादधर्माद्गीता निवर्तेरंस्ततः प्राप्तराज्या एव मत्पुत्राः अथवा धर्मक्षेत्रमाहात्म्येन पापानामपि मत्पुत्राणां कदाचिच्चित्तप्रसादः स्यात्तदा च तेऽनुतप्ताः प्राक्कपटोपात्तं राज्यं पाण्डवेभ्यो यदि दद्युस्तर्हि विनापि युद्धं हता एवेति स्वपुत्रराज्यलाभे पाण्डवराज्यलाभे च दृढतरमुपायमपश्यतो महानुद्वेग एव प्रश्नबीजम्। संजयेति च संबोधनं रागद्वेषादिदोषान्सम्यग्जितवानसीति कृत्वा निर्व्याजमेव कथनीयं त्वयेति सूचनार्थम्। मामकाः किमकुर्वतेत्येतावतैव प्रश्ननिर्वाहे पाण्डवाश्चेति पृथङ्निर्दिशन्पाण्डवेषु ममकाराभावप्रदर्शनेन तद्द्रोहमभिव्यनक्ति।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.1।।वैशम्पायनस्तु जनमेजयाय कथासङ्गतिं वक्तुं प्रथमतो धृतराष्ट्रसंवादमाह। तत्र धृतराष्ट्रो बहुधा पाण्डवान् धर्मपरानेवावगत्य बन्धलक्षणमधर्मं कथं कृतवन्त इत्यभिप्रेत्य पृच्छति। अत्र ह्येवं कथाप्रकारः सञ्जय आगत्य पूर्वं सेनापतिमरणं वक्ति ततो धृतराष्ट्रेण तत्परिदेवने कृते पश्चात्तन्निवृत्तौ सर्वा कथां विस्तारेण वदतीति। तत्र पाण्डवानां स्वल्पं सैन्यं स्वस्य तु महत् स्वस्य शूराश्च भूयांसः तेषां सर्वेषामेव पश्यतां तैरुपेक्षितो भीष्मो रणे पतितः उत पाण्डवैः प्रसह्य मारितः पाण्डवाश्च तादृशे क्षेत्रे पितामहावज्ञालक्षणमधर्मं कथं कृतवन्तः इति ज्ञातुं हे सञ्जय धर्मक्षेत्रे धर्मोत्पत्तिभूमौ कुरुक्षेत्रे मामकाः मत्पुत्राः पाण्डवाः पाण्डुपुत्राश्च युयुत्सवो योद्धुकामाः समवेताः मिलिताः किमकुर्वत किं कृतवन्तः। स्वपुत्राणामधर्मपरायणत्वाद्धर्मक्षेत्रेऽप्यधर्ममेव कृतवन्तः किंवा धर्ममिति स्वीयानां प्रश्नः पाण्डवाश्च धर्मपरायणास्तत्र धर्मक्षेत्रे द्रोणादीन् गुरून् कथं मारितवन्तः इति तेषां प्रश्नः। इदमेव चकारेण द्योतितम्यत्तेषां धर्मपरायणत्वम्। तथा चैकमरणेनैवान्यस्य राज्यप्राप्तिरिति निश्चित्यापि किं कृतवन्त इत्यर्थः। सञ्जयस्य वरप्राप्तसर्वज्ञत्वमालक्ष्य सम्बोधनम्।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.1।।धर्मक्षेत्रे इत्यारभ्यस घोषो धार्तराष्ट्राणां 1।19 इत्यन्तं सम्बन्धः। अत्रैतदध्यायव्याख्या श्रीविठ्ठलेशप्रभुकृता बोध्या।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.1।।एवं गीताशास्त्रस्य साध्यसाधनभूतनिष्ठाद्वयविषयस्य परापराभिधेयप्रयोजनवतो व्याख्येयत्वं प्रतिपाद्य व्याख्यातुकामः शास्त्रं तदेकदेशस्य प्रथमाध्यायस्य द्वितीयाध्यायैकदेशसहितस्य तात्पर्यमाह अत्र चेति। गीताशास्त्रे प्रथमाध्याये प्रथमश्लोके कथासंबन्धप्रदर्शनपरे स्थिते सतीति यावत्। तत्रैवमक्षरयोजना धृतराष्ट्र उवाचेति। धृतराष्ट्रो हि प्रज्ञाचक्षुर्बाह्यचक्षुरभावाद्बाह्यमर्थं प्रत्यक्षयितुमनीशः सन्नभ्याशवर्तिनं संजयमात्मनो हितोपदेष्टारं पृच्छति धर्मक्षेत्र इति। धर्मस्य तद्वृद्धेश्च क्षेत्रमभिवृद्धिकारणं यदुच्यते कुरुक्षेत्रमिति तत्र समवेताः संगता युयुत्सवो योद्धुकामास्ते च केचिन्मदीया दुर्योधनप्रभृतयः पाण्डवाश्चापरे युधिष्ठिरादयस्ते च सर्वे युद्धभूमौ संगता भूत्वा किमकुर्वत कृतवन्तः।<br> '''धनपतिव्याख्या'''<br> ।।1.1।। इह खलु परमकारुणिकः परिपूर्णानन्दस्वभावः सकलैश्वर्यसंपन्नस्त्रिगुणात्मिकया स्ववशीकृतया निजमाययोपात्तकायो भगवान् वासुदेवः शोकमोहाभिभूतं जीवनिकायमुद्दिधीर्षुर्यद्गीताशास्त्रं सर्ववेदसारभूतं काण्डत्रयात्मकं तत्त्वम्पदाखण्डार्थप्रतिपादकं निजविग्रहायार्जुनाय ग्राहयामास। तदेव क्रमप्राप्तं दयानिधिर्वेदव्यासो महाभारते निबध्नाति धृतराष्ट्र उवाचेत्यादि। तत्र धृतराष्ट्र उवाच केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति संजय। उदग्रमनसः केऽत्र के वा दीना विचेतसः।।के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पिनि। मामकाः पाण्डवानां वा तन्ममाचक्ष्व संजय।। इत्यादिना कृतं प्रश्नं वैशंपायनो जनमेजयंप्रति संक्षिप्योपोद्धातायानुवदति धृतराष्ट्र उवाचेति। मामकाः मदीयाः दुर्योधनादयः पाण्डवाः पाण्डुपुत्राः युधिष्ठिरादयः युयुत्सवः योद्धुमिच्छवः। धर्मस्योपचयस्थानत्वात् धर्मक्षेत्रे कुरुक्षेत्रे श्रुतिस्मृतिलोकप्रसिद्धे समवेता मिलिताः सन्तः किमकुर्वत किं कृतवन्तः। स्वधर्मभूतं धर्मयुद्धं कृतवन्त उताधर्मयुद्धमिति धर्मक्षेत्रपदेन बोधितम्। युयुत्सया समवेता इति मया विस्तरेण श्रुतं तदनन्तरं यथा यत्कृतवन्तः तथा तद्विस्तरेण वदेत्याशयः। भीष्मपतनेन कलहस्यानर्थबोधकानां भवदादिवाक्यानां सम्यग्जयो जात इति ध्वनयन्संबोधयति संजयेति। रागद्वेषादिदोषान्सभ्यग्जितवानसीति कृत्वा निर्व्याजेन त्वया कथनीयमिति सूचनार्थं संजयेति संबोधनमिति केचित्। किमा आक्षेपोऽपि ध्वनितः। अयोग्यं कृतवन्त इत्यर्थः। धर्मक्षेत्रे हिंसाप्रधानस्य युद्धस्यानुचितत्वात्। मामकानामधार्मिकत्वेन तत्संभवेऽपि परमधार्मिकत्वेन प्रसिद्धाः पाण्डवाः युधिष्ठिरादयो भीष्मादिपातनं किं कृतवन्त इति द्योतयन्नाह पाण्डवाश्चेति। पाण्डवेषु ममकाराभावप्रदर्शनेन तेषु द्रोहमभिव्यनक्तीति केचित्। यत्तु पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्यभ्रंशाद्भीतो धृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन् धृतराष्ट्र इत्यादिना। किं कृतवन्तः किं पूर्वोक्तयुयुत्सानुसारेण युद्धमेव कृतवन्तः उत केनचिन्निमित्तेन युयुत्सानिवृत्त्याऽन्यदेव किंचित्कृतवन्तः। भीमार्जुनादिवीरपुरुषनिमित्तं दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव। अदृष्टभयमपि दर्शयितुमाह धर्मक्षेत्र इति। तस्मिन् गताः पाण्डवाः पूर्वमेव धार्मिकाः। यदि पक्षद्वयहिंसानिमित्तादधर्माद्भीता निवर्तेन् ततः प्राप्तराज्या एव मत्पुत्राः। अथवा धर्मक्षेत्रमाहात्म्येन पापिनामपि मत्पुत्राणां कदाचिच्चित्तप्रसादाः स्यात्तदा च तेऽनुतप्ताः कपटोपात्तं राज्यं पाण्डवेभ्यो यदि दद्युः तर्हि विनापि युद्धं हता एवेति स्वपुत्रराज्यलाभे पाण्डवराज्यालाभे च दृढतरमुपायमपश्यतो महानुद्वेग एव प्रश्नबीजमिति केचिद्वर्णयन्ति तदुपेक्ष्यम्।अथ गावल्गणिर्धीमान्समरादेत्य संजयः। प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यतः।।ध्यायतो धृतराष्ट्रस्य सहसोपेत्य दुःखितः। आचष्ट निहतं भीष्म भारतानां पितामहम्। संजयोऽहं महाराज नमस्ते भरतर्षभ।।हतो भीष्मः शान्तनवो भारतानां पितामहः। यो ररक्ष समेतानां दशरात्रमनीकहा।।जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्। यः स शक्र इवाक्षोभ्यो वर्षन्बाणन्सहस्त्रशः।।जघान युधि योधानामर्बुदं दशभिर्दिनैः। स शेते निहतो भूमौ वातरुग्ण इव द्रुमः।। इत्यादिसंक्षेपोक्तिपरपूर्वग्रन्थविरोधात्। ननु संक्षेपेण श्रुतमपि मोहाद्विस्मृत्य धृतराष्ट्रेण प्रश्नः कृत इतिचेन्न। प्रश्नस्य पूर्वग्रन्थानुरोधेनास्मदीयोक्तरीत्या सभ्यगुपपत्तेः। पूर्वोक्तविरुद्धप्रश्नव्याख्यानकर्तृ़णामेव मोहादिति दिक्। यत्त्वन्ये धर्मक्षेत्रपदं कुरुक्षेत्रपदादविमुक्तक्षेत्रप्रतिपत्तिर्माभूदित्येतदर्थमिति। तन्न। कुरुक्षेत्रादागतं संजयं किमविमुक्तक्षेत्रे समवेता इति संशयरहितंप्रति विशेषणानर्थक्यात्। अन्येषामपि लोकप्रसिद्य्धा पूर्वग्रन्थेन च निर्णयस्य सत्त्वात्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.1।।तत्र युद्धोद्यमं श्रुत्वौत्सुक्यादग्रिमं वृत्तान्तं बुभुत्सुर्धृतराष्ट्र उवाच धर्मक्षेत्र इति। तत्र वेदेतेषां कुरुक्षेत्रं देवयजनमास इति कर्मकाण्डप्रसिद्धं कुरुक्षेत्रमन्यत्अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् इत्यविमुक्ताख्यं ब्रह्मप्राप्तिस्थानभूतं कुरुक्षेत्रमन्यत्। ब्रह्मसदनत्वं चास्य अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षी भवतीति वाक्यशेषेण व्युत्पादितम्। एतद्व्यावृत्त्यर्थं धर्मक्षेत्रे इति विशेषणम्। कुरुदेशान्तर्गतं हि कुरुक्षेत्रं धर्मक्षेत्रमेव नतु तद्ब्रह्मसदनम्। प्रवर्ग्यकाण्डे तस्य धर्मक्षेत्रत्वमात्रश्रवणात्। तत्र समवेता मिलिताः युयुत्सवो योद्धुमिच्छवः। पाण्डवानां पृथग्ग्रहणं तेषु ममत्वाभावसूचनार्थम्।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.1।। इह खलु सकललोकहितावतारः सकलवन्दितचरणः परमकारुणिको भगवान् देवकीनन्दनस्तत्त्वाज्ञानविजृम्भितशोकमोहविभ्रंशितविवेकतया निजधर्मत्यागपरधर्माभिसंधिपरमर्जुनं धर्मज्ञानरहस्योपदेशप्लवेन तस्माच्छोकमोहसागरादुद्दधार। तमेव भगवदुपदिष्टमर्थं कृष्णद्वैपायनः सप्तभिः श्लोकशतैरुपनिबबन्ध। तत्र च प्रायशः श्रीकृष्णमुखनिःसृतानेव श्लोकानलिखत् कांश्चित्तत्संगतये स्वयं व्यरचयत्। यथोक्तं गीतामाहात्म्ये गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता।। इति। तत्र तावद्धर्मक्षेत्र इत्यादिना विषीदन्निदमब्रवीदित्यन्तेन ग्रन्थेन श्रीकृष्णार्जुनसंवादप्रस्तावाय कथा निरूप्यते धर्मक्षेत्र इति। भो संजय धर्मभूमौ कुरुक्षेत्रे मत्पुत्राः पाण्डुपुत्राश्च युयुत्सवो योद्धुमिच्छन्तः समवेता मिलिताः सन्तः किं कृतवन्तः।<br> '''वेङ्कटनाथव्याख्या'''<br> ।।1.1।।धर्मक्षेत्रे धर्मस्य स्थानभूते समराध्वरसमुचिते इति भावः।कुरुक्षेत्रे पाण्डवधार्तराष्ट्राणां स्वकूटस्थनामोपलक्षितत्वेन बहुमानविषय इति भावः।युयुत्सवः समवेताः मिथः प्रत्यनीकरूपेण व्यूढा इत्यर्थः।च एव इत्यव्ययद्व्यमनतिरिक्तार्थम् यद्वा समस्तभूमण्डलवर्तिनां राज्ञां तत्र समाहारेऽपि तादर्थ्याद्वर्गद्वयमेव तथाऽभूदित्येवकाराभिप्रायः।अकुर्वत इत्यात्मनेपदेन कर्त्रभिप्रायक्रियाफलविषयेण स्वार्थतोक्ता।<br> }} <poem> '''सञ्जय उवाच''' दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥१-२॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.2।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''श्रीगोपालानन्दमुनिः'''<br> दृष्ट्वा त्विति । तु वैलक्षण्ये । पाण्डवानामनीकम् - पृतनाम्, व्यूढम् - धृष्टद्युम्नादिभिः शकटव्यूहादिरचनया रचितं, युद्धयोग्यं कृतमित्यर्थः । दृष्ट्वा - समीक्ष्य, तदा - आहवोद्योगकाले । आचार्यम् - द्रोणसञ्ज्ञं धनुर्विद्योपदेष्टारं गुरुम् । उपसङ्गम्य - समीपं गत्वा, राजा - दुर्योधनः । इदम् - वक्ष्यमाणं वचनमब्रवीत् ॥ २ ॥<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.2।।एवं कृपालोकव्यवहारनेत्राभ्यामपि हीनतया महतोऽन्धस्य पुत्रस्नेहमात्राभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने विदिताभिप्रायस्य संजयस्यातिधार्मिकस्य प्रतिवचनमवतारयति वैशम्पायनः। तत्र पाण्डवानां दृष्टभयसंभावनापि नास्ति अदृष्टभयं तु भ्रान्त्यार्जुनस्योत्पन्नं भगवतोपशमितमिति पाण्डवानामुत्कर्षस्तुशब्देन द्योत्यते। स्वपुत्रकृतराज्यप्रत्यर्पणशङ्कया तु माग्लासीरिति राजानं तोषयितुं दुर्योधनदौष्ट्यमेव प्रथमतो वर्णयति दृष्ट्वेति। पाण्डुसुतानामनीकं सैन्यं व्यूढं व्यूहरचनया धृष्टद्युम्नादिभिः स्थापितं दृष्ट्वा चाक्षुषज्ञानेन विषयीकृत्य तदा संग्रामोद्यमकाले आचार्यं द्रोणनामानं धनुर्विद्यासंप्रदायप्रवर्तयितारमुपसंगम्य स्वयमेव तत्समीपं गत्वा नतु स्वसमीपमाहूय। एतेन पाण्डवसैन्यदर्शनजनितं भयं सूच्यते। भयेन स्वरक्षार्थं तत्समीपगमनेऽप्याचार्यगौरवव्याजेन भयसंगोपनं राजनीतिकुशलत्वा दित्याह राजेति। आचार्यं दुर्योधनोऽब्रवीदित्येतावतैव निर्वाहे वचनपदं संक्षिप्तबह्वर्थत्वादिबहुगुणविशिष्टे वाक्यविशेषे संक्रमितुं वचनमात्रमेवाब्रवीन्नतु कंचिदर्थमिति वा।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.2।।सञ्जयस्तु नायमधर्मो भगवता कर्त्तव्यत्वेन बोधनादिति वक्तुं तदर्थं सङ्गतिमाह दृष्ट्वेत्याद्यष्टादशश्लोकैः। तत्रैवं धृतराष्ट्रवाक्यं श्रुत्वा सञ्जयः पूर्वपृष्टत्वात्तत्पुत्रकथामेवाह पूर्व दृष्ट्वा त्विति। राजा दुर्योधनः व्यूढं व्यूहरचनया स्थितं पाण्डवसैन्यं दृष्ट्वा द्रोणाचार्यमुपसङ्गम्य निकटे गत्वाग्रे वक्ष्यमाणं वचनमब्रवीदुवाच। तदा धर्मयुद्धोपस्थितावित्यर्थः। एतेनापराधित्वेऽपि धार्तराष्ट्र एव युद्धे प्रथमं प्रवृत्त इति दशभिस्तत्कथाकथनेन बोधितम्।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.2।।किमस्मदीयं प्रबलं बलं प्रतिलभ्य धीरपुरुषैर्भीष्मादिभिरधिष्ठितं परेषां भयमाविरभूत् यद्वा पक्षद्वयहिंसानिमित्ताधर्मभयमासीद्येनैते युद्धादुपरमेरन्नित्येवं पुत्रपरवशस्य पुत्रस्नेहाभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने संजयस्य प्रतिवचनं  दृष्ट्वेत्यादि।  पाण्डवानां भयप्रसङ्गो नास्तीत्येतत्तुशब्देन द्योत्यते प्रत्युत दुर्योधनस्यैव राज्ञो भयं प्रभूतं प्रादुर्बभूव। पाण्डवानां पाण्डुसुतानां युधिष्ठिरादीनामनीकं सैन्यं धृष्टद्युम्नादिभिरतिधृष्टैर्व्यूहाधिष्ठितं दृष्ट्वा प्रत्यक्षेण प्रतीत्य त्रस्तहृदयो दुर्योधनो राजा तदा तस्यां संग्रामोद्योगावस्थायामाचार्यं द्रोणनामानमात्मनः शिक्षितारं रक्षितारं च श्लाघयन्नुपसंगम्य तदीयं समीपं विनयेन प्राप्य भयोद्विग्नहृदयत्वेऽपि तेजस्वित्वादेव वचनमर्थसहितं वाक्यमुक्तवानित्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.2।।एवं पृष्टः संजयःअर्जुनो वीरशिरोमणिरतिकारुणिको युद्धाद्धिंसाप्रधानान्निवृत्तः पुनर्भूभारसंजिहीर्षुणा श्रीकृष्णेनोपदिष्टो युद्धं कृतवान्। युद्धिष्ठिरादयस्तुआततायिनमायान्तं हन्यादेवाविचारयन् इत्यादिक्षात्रधर्मविदस्तत्कृतवन्तः। त्वदीयास्तु क्रूरस्वभावादेवेत्याशयेनाक्षेपं प्रतिक्षिपन् प्रश्नस्योत्तरमाह  दृष्ट्वेत्यादि।  तुशब्द आक्षेपनिरासार्थः। पाण्डवानां सैन्यं व्यूहरचनया व्यवस्थितमवलोक्य दुर्योधनो द्रोणाचार्यसमीपं प्रणिपातादिपुरःसरं गत्वा राजनीतिगर्भं वाक्यमब्रवीत्। नन्वाचार्यं स्वसमीप आहूय कुतो नोक्तवानित्यत आह  राजेति। वीरपुरुषा अत्यादरेण युद्धे प्रवर्त्याः इति राजनीतिकुशल इत्यर्थः। आचार्यमुपसंगम्येत्यनेन दुर्योधनस्य भयोद्विग्नता सूचिता। भयोद्विग्रहृदयत्वेऽपि वचनमर्थसहितं वाक्यमुक्तवानिति सूचनार्थं राजेत्येके। यत्तु तत्र पाण्डवानां दृष्टभयसंभावना नास्ति अदृष्टभयं तु भ्रान्त्या अर्जुनस्योत्पन्नं भगवतोपशमितमिति पाण्डवानामुत्कर्षस्तुशब्देन द्योत्यते। स्वपुत्रकृतराज्यसमर्पणशङ्क्या तु माग्लासीरिति राजानं तोषयितुं दुर्योधनदौष्ट्यमेव प्रथमतो वर्णयति दृष्ट्वेतीति केचित्। तत्तु पूर्वोक्तग्रन्थविरोधादुपेक्ष्यम्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.2।।व्यूढं व्यूहरचनया स्थितम्। आचार्यं द्रोणम्। राजा दुर्योधनः। राजाब्रवीदित्येव सिद्धे वचनपदेन संक्षिप्तबह्वर्थत्वादिगुणवत्त्वं वाक्यस्य सूच्यते।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.2।।   दृष्ट्वेति।  पाण्डवानामनीकं सैन्यं व्यूढं व्यूहरचनया व्यवस्थितं दृष्ट्वा द्रोणाचार्यसमीपं गत्वा राजा दुर्योधनो वक्ष्यमाणं वाक्यमुवाच।<br> '''वेङ्कटनाथव्याख्या'''<br> ।।1.2।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br> }} <poem> पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१-३॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.3।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''श्रीगोपालानन्दमुनिः'''<br> हे आचार्य! एताम् - समीपतरवर्तिनीम् । भवद्विधानपि महतस्तिरस्कृत्य निर्भयमतिनिकटप्रदेशे समवेतामिति यावत् । पाण्डुपुत्राणाम् । महतीम् - शत्रुभिर्जेतुमशक्यत्त्वादत्युत्कृष्टाम् । चमूम्सेनाम् । पश्य । कथम्भूताम् । तव शिष्येण धीमता - शकटव्यूहादिरचनायां कुशलेन द्रुपदपुत्रेण धृष्टद्युम्नेन । व्यूढाम् - विविधव्यूहरचनया स्थापिताम् ॥ ३ ॥<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.3।।तदेव वाक्यविशेषरूपं वचनमुदाहरति पश्यैतामित्यादिना।तस्य संजनयन्हर्षम् इत्यतः प्राक्तनेन पाण्डवेषु प्रियशिष्येष्वतिस्निग्धहृदयत्वादाचार्यो युद्धं न करिष्यतीति संभाव्य तस्मिन्परेषामवज्ञां विज्ञापयन् तस्य क्रोधातिशयमुत्पादयितुमाह। एतामत्यासन्नत्वेन भवद्विधानपि महानुभावानवगणय्य भयशून्यत्वेन स्थितां पाण्डुपुत्राणां चमूं महतीमनेकाक्षौहिणीसहितत्वेन दुर्निवारां पश्यापरोक्षीकुरु। प्रार्थनायां लोट्। अहं शिष्यत्वात्त्वामाचार्यं प्रार्थय इत्याह आचार्येति। दृष्ट्वा च तत्कृतामवज्ञां स्वयमेव ज्ञास्यसीति भावः। ननु तदीयावज्ञा सोढव्यैवास्माभिः प्रतिकर्तुशक्यत्वादित्याशङ्क्य तन्निरसनं तव सुकरमेवेत्याह व्यूढां तव शिष्येणेति। शिष्यापेक्षया गुरोराधिक्यं सर्वसिद्धमेव। व्यूढां तु धृष्टद्युम्नेनेत्यनुक्त्वा द्रुपदपुत्रेणेति कथनं द्रुपदपूर्ववैरसूचनेन क्रोधोद्दीपनार्थम्। धीमतेति पदमनुपेक्षणीयत्वसूचनार्थम्। व्यासङ्गान्तरनिराकरणेन त्वरातिशयार्थं पश्येति प्रार्थनम्। अन्यच्च हे पाण्डुपुत्राणामाचार्य नतु मम। तेषु स्नेहातिशयात्। द्रुपदपुत्रेण तव शिष्येणेति त्वद्वधार्थमुत्पन्नोऽपि त्वयाध्यापित इति तव मौढ्यमेव ममानर्थकारणमिति सूचयति। शत्रोस्तव सकाशात्त्वद्वधोपायभूता विद्या गृहीतेति तस्य धीमत्त्वम्। अतएव तच्चमूदर्शनेनानन्दस्तवैव भविष्यति भ्रान्तत्वान्नान्यस्य कस्यचिदपि। यंप्रतीयं प्रदर्शनीयेति त्वमेवैतां पश्येत्याचार्यंप्रति तत्सैन्यं प्रदर्शयन्निगूढं द्वेषं द्योतयति। एवंच यस्य धर्मक्षेत्रं प्राप्याचार्येऽपीदृशी दृष्टबुद्धिस्तस्य काऽनुतापशङ्का सर्वाभिशङ्कित्वेनातिदुष्टाशयत्वादिति भावः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.3।।तद्वाक्यमेवाह पश्येत्यादिनवभिः। तत्र भीष्मस्याभिषिक्तत्वात्स्वत एवोत्साहः द्रोणस्यौदासीन्यमालक्ष्य प्रोत्साहयति परोत्कर्षवर्णनैः एतां निकटस्थाम्। युधिष्ठिरस्य राजत्वाभावादविशेषेण पाण्डुपुत्राणामित्युक्तम्। हे आचार्य यद्यपि त्वमुभयोः समस्तथापि तेषां सेनायाः प्रबलत्वादस्मत्पक्षपातं कुर्वित्यतः सम्बोधनम्। पाण्डुपुत्राणां महतीं स्वभयजनिकां चमूं धीमता व्यूहरचनाकृतिना द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां व्यूहरचनया सम्मार्जितां पश्य। तव शिष्येणेति विशेषणेन स्वस्य भयजनकत्वसामर्थ्यं द्योतितम्। तस्य भयाभावः।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.3।।तदेव वचनमुदाहरति  पश्येति।  एतामस्मदभ्याशे महापुरुषानपि भवत्प्रमुखानपरिगणय्य भयलेशशून्यामवस्थितां चमूमिमां सेनां पाण्डुपुत्रैर्युधिष्ठिरादिभिरानीतां महतीमनेकाक्षौहिणीसहितामक्षोभ्यां पश्येत्याचार्यं दुर्योधनो नियुङ्क्ते नियोगद्वारा च तस्मिन्परेषामवज्ञां विज्ञापयन्क्रोधातिरेकमुत्पादयितुमुत्सहते। परकीयसेनाया वैशिष्ट्याभिधानद्वारा परापरपक्षेऽपि त्वदीयमेव बलमिति सूचयन्नाचार्यस्य तन्निरसनं सुकरमिति मन्वानः सन्नाह  व्यूढामिति।  राज्ञो द्रुपदस्य पुत्रस्तव शिष्यो धृष्टद्युम्नो लोके ख्यातिमुपगतः स्वयं च शस्त्रास्त्रविद्यासंपन्नो महामहिमा तेन व्यूहमापाद्याधिष्ठितामिमां चमूं किमिति न प्रतिपद्यसे किमिति वा मृष्यसीत्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.3।।तदेवोदाहरति  पश्येत्यादिना।  एतां भवदादीनतिरथानपरिगणय्य संमुखे स्थितां पाण्डुपुत्राणां युधिष्ठिरादीनां चमूं सेनां महतीमनेकाक्षौहिणीयुक्तामक्षोभ्यां द्रुपदस्य पुत्रेण धृष्टद्युम्नेन तव शिष्येण बुद्धिमतां व्यूढां व्यूहरचनया स्थापितां पश्य। हे आचार्य उभयेषामाचार्यस्यापि तव पाण्डवेषु प्रीतिर्न युक्ता यतस्त्वामपरिगणय्य तव संमुखे महती सेना तैः स्थापितेत्याशयः। द्रुपदपुत्रेण तव शिष्येणेति पदद्वयेन द्रुपदपुत्रस्य स्वमृत्योरपि त्वया शिक्षणं कृतमिति मृत्योरपि तव भयं नास्तीति सूचितम्। एतेन स्वमृत्युना सह मया कथं योद्धव्यमिति शङ्कापि परिहृता। शिक्षितमपि मूर्खेण विस्मर्यते इति शङ्कानिरासाय धीमतेत्युक्तम्। परपक्षेऽपि त्वदीयमेव बलमिति सूचयन्नाचार्यस्य तन्निरसनभतिसुकरमिति मन्वानः सन्नाह  व्यूढामित्यादिनेत्येके।  द्रुपदपुत्रेणेति कथनं द्रुपदपूर्ववैरसूचनेन क्रोधाद्दीपनार्थम्। धीमतेत्यनुपेक्षणीयत्वसूचनार्थम्। पश्येति व्यासङ्गान्तरनिराकरणेन त्वरातिशयार्थम्। अन्यच्च राजा अवचनमब्रवीत्। हे पाण्डुपुत्राणामाचार्य नतु मम। तेषु स्नेहाधिक्यात्। द्रुपदपुत्रेण तव शिष्येणेति त्वद्वधार्थमुत्पन्नोऽपि त्वयाध्यापित इति तव मौढ्यमेव ममानर्थकारणमिति सूचयति। शत्रोरपि सकाशात्तद्वधोपायभूता विद्या गृहीतेति तस्य धीमत्त्वमतएव तच्चमूदर्शनेनानन्दस्तवैव भविष्यति भ्रान्तत्वान्नान्यस्य कस्यचिदपि। यं प्रतीयं प्रदर्शनीयेति त्वमेवैतां पश्येत्याचार्यं प्रति निगूढं द्वेषं द्योतयति। एवंच यस्य धर्मक्षेत्रेऽपीदृक् दुष्टबुद्धिस्तस्य काऽनुतापशङ्केति भाव इति केचित्। अन्येच्चेत्यारभ्य युद्धार्थं प्रार्थनां कुर्वतो दुर्योधनस्य प्रणिपातादिपुरःसरं आचार्यसमीपं गतस्यात्मनः शिक्षितारं रक्षितारं च प्रत्येवमभिप्रायवर्णनं प्रकृतासंगतं नवेति विद्वद्भिर्निर्मत्सरैः पक्षपातवर्जितौर्विचार्यम्। अनुतापशङ्का मूलविरुद्धेति तु पूर्वमुक्तमेव। नन्वनेन कृतं प्रतारणं बुद्ध्वैवाचार्येणोत्तरं न दत्तमिति चेत्। न। आचार्याभाषणस्य प्रकृतविरुद्धार्थकल्पनांविनैव वक्ष्यमाणरीत्योपपत्तौ तत्कल्पनाया अन्याय्यत्वात्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.3।।द्रुपदपुत्रेणेति पूर्ववैरसूचनेन क्रोधोद्दीपनार्थं विशेषणम्।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.3।।  तदेव वाक्यमाह  पश्यैतामित्यादिनवभिः श्लोकैः।  भो आचार्य पाण्डवानां विततां चमूं सेनां पश्य। द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां व्यूहरचनया अधिष्ठिताम्।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.3।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br> }} <poem> अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.4।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.4।।नन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह अत्र शूरा इत्यादिभिस्त्रिभिः। न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्। किंत्वस्यां चम्वामन्येऽपि बहवः शूरा सन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायः। शूरानेव विशिनष्टि महेष्वासा इति। महान्तोऽन्यैरप्रधृष्या इष्वासा धनूंषि येषा ते तथा। दूरतएव परसैन्यविद्रावणकुशला इति भावः। महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याह युधि युद्धे भीमार्जुनाभ्यां सर्वसंप्रतिन्नपराक्रमाभ्यां समास्तुल्याः। तानेवाह युयुधान इत्यादिनामहारथा इत्यन्तेन। युयुधानः सात्यकिः। द्रुपदश्च महारथ इत्येकः। अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति। धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति। पुरुजित्कुन्तिभोजशैब्यानां विशेषणं नरपुंगव इति। विक्रान्तो युधामन्युः वीर्यवांश्चोत्तमौजा इति द्वौ। अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानि। सौभद्रोऽभिमन्युः। द्रौपदेयाश्च द्रौपदीपुत्राः प्रतिविन्ध्यादयः पञ्च। चकारादन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः। पञ्च पाण्डवास्त्वतिप्रसिद्धा एवेति न गणिताः। ये गणिताः सप्तदशान्येऽपि तदीयाः सर्वएव महारथाः सर्वेऽपि महारथाएव नैकोऽपि रथोऽर्धरथो वा। महारथा इत्यतिरथत्वस्याप्युपलक्षणम्। तल्लक्षणं चएको दशसहस्त्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः।।अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्थु सः। रथस्त्वेकेन यो योद्धा तन्नयूनोऽर्धरथः स्मृतः।। इति<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.4।।एवं सेनां दर्शयित्वा तस्याः प्रबलत्वसूचनाय तत्स्थितान् शूरान् वर्णयति अत्रेति। अत्र अस्यां सेनायां इषवो अस्यन्ते एभिरितीष्वासाश्चापाः। महान्त इष्वासा येषां ते महेष्वासाः।शूरा महेष्वासा इति पदद्वयेन स्वतः शिक्षातश्च सामर्थ्यं दर्शितम्। युधि संग्रामे भीमार्जुनसमाः शूराः सन्ति। भीमार्जुनावतिबलाविति तत्समत्वेन वर्णिताः।युधीति पदेनान्यत्र न तत्समा दानादिष्वित्यर्थः। तानेव गणयतियुयुधान इत्यादिभिः। युयुधानः सात्यकिः। विराटद्रुपदौ राजानौ धृष्टकेतुप्रभृतयो राजानोऽसंबद्धा अस्मच्छत्रवश्च। वीर्यवानिति प्रत्येकं सर्वेषां विशेषणम्।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.4।।अन्येऽपि प्रतिपक्षे पराक्रमभाजो बहवः सन्तीत्यनुपेक्षणीयत्वं परपक्षस्य विवक्षयन्नाह  अत्रेति।  अस्यां हि प्रतिपक्षभूतायां सेनायां शूराः स्वयमभीरवः शस्त्रास्त्रकुशलाः भीमार्जुनाभ्यां सर्वसंप्रतिपन्नवीर्याभ्यां तुल्या युद्धभूमावुपलभ्यन्ते। तेषां युद्धशौण्डीर्यं विशदीकर्तुं विशिनष्टि  महेष्वासा इति।  इषुरस्यतेऽस्मिन्निति व्युत्पत्त्या धनुस्तदुच्यते तच्च महदन्यैरप्रधृष्यं तद्येषां ते राजानस्तथा विवक्ष्यन्ते। तानेव परसेनामध्यमध्यासीनान्परपक्षानुरागिणो राज्ञो विज्ञापयति  युयुधान  इत्यादिना  सौभद्रो द्रौपदेयाश्चे त्यन्तेन।<br> '''धनपतिव्याख्या'''<br> ।।1.4 1.5।।शत्रुसैन्ये प्रसिद्धाञ्शूरान्दर्शयन्नुपेक्षणीयत्वं वारयति  अत्रेति।  महान्त इष्वासा धनूंषि येषां ते। तेषां युद्धाकुशलतां निरस्याति  युधीति।  युद्धे भीमार्जुनसमा इति। भीमार्जुनाभ्यां तुल्याः। युयुधानः सात्यकिः। महारथ इति संनिहितस्य द्रुपदस्यैव विशेषणम् एकवचनस्वारस्यात्। एवमग्रेऽपि बोध्यम्। एतेन युयुधानादीनां महारथ इति विशेषणं धृष्टकेत्वादीनां वीर्यवानिति पुरुजिदादीनां नरपुंगव इति पक्षान्तरं प्रत्युक्तम्। आवृत्तेश्च प्रयोजनशून्यगौरवग्रस्तत्वेनाङ्गीकारायोगात्। यदपि अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानीति। तदपि न। महारथ इत्यस्य वीर्यवानित्यस्य च पौनरुक्त्यापत्तेः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.4।।महेष्वासा महान्त इष्वासाः धनूंषि येषां ते। युयुधानः सात्यकिः। द्रुपदश्च महारथ इत्येकः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.4।।   अत्र शूरा इति।  अत्रास्यां चम्वां इषवो बाणा अस्यन्ते क्षिप्यन्ते एभिरितीष्वासाः धनूंषि। महान्त इष्वासा येषां ते तथा। भीमार्जुनौ तावदत्रातिप्रसिद्धौ योद्धारौ ताभ्यां समाः शूराः शौर्येण क्षात्रधर्मेणोपेताः सन्ति। तानेव नामाभिर्निर्दिशति। युयुधानः सात्यकिः।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.4।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br> }} <poem> धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.5।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्। अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।। 1.5नन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह अत्र शूरा इत्यादिभिस्त्रिभिः। न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्। किंत्वस्यां चम्वामन्येऽपि बहवः शूरा सन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायः। शूरानेव विशिनष्टि महेष्वासा इति। महान्तोऽन्यैरप्रधृष्या इष्वासा धनूंषि येषा ते तथा। दूरतएव परसैन्यविद्रावणकुशला इति भावः। महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याह युधि युद्धे भीमार्जुनाभ्यां सर्वसंप्रतिन्नपराक्रमाभ्यां समास्तुल्याः। तानेवाह युयुधान इत्यादिनामहारथा इत्यन्तेन। युयुधानः सात्यकिः। द्रुपदश्च महारथ इत्येकः। अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति। धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति। पुरुजित्कुन्तिभोजशैब्यानां विशेषणं नरपुंगव इति। विक्रान्तो युधामन्युः वीर्यवांश्चोत्तमौजा इति द्वौ। अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानि। सौभद्रोऽभिमन्युः। द्रौपदेयाश्च द्रौपदीपुत्राः प्रतिविन्ध्यादयः पञ्च। चकारादन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः। पञ्च पाण्डवास्त्वतिप्रसिद्धा एवेति न गणिताः। ये गणिताः सप्तदशान्येऽपि तदीयाः सर्वएव महारथाः सर्वेऽपि महारथाएव नैकोऽपि रथोऽर्धरथो वा। महारथा इत्यतिरथत्वस्याप्युपलक्षणम्। तल्लक्षणं चएको दशसहस्त्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः।।अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्थु सः। रथस्त्वेकेन यो योद्धा तन्नयूनोऽर्धरथः स्मृतः।। इति<br> '''पुरुषोत्तमव्याख्या'''<br> ।। 1.5एवं सेनां दर्शयित्वा तस्याः प्रबलत्वसूचनाय तत्स्थितान् शूरान् वर्णयति अत्रेति। अत्र अस्यां सेनायां इषवो अस्यन्ते एभिरितीष्वासाश्चापाः। महान्त इष्वासा येषां ते महेष्वासाः।शूरा महेष्वासा इति पदद्वयेन स्वतः शिक्षातश्च सामर्थ्यं दर्शितम्। युधि संग्रामे भीमार्जुनसमाः शूराः सन्ति। भीमार्जुनावतिबलाविति तत्समत्वेन वर्णिताः।युधीति पदेनान्यत्र न तत्समा दानादिष्वित्यर्थः। तानेव गणयतियुयुधान इत्यादिभिः। युयुधानः सात्यकिः। विराटद्रुपदौ राजानौ धृष्टकेतुप्रभृतयो राजानोऽसंबद्धा अस्मच्छत्रवश्च। वीर्यवानिति प्रत्येकं सर्वेषां विशेषणम्।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.5।।किञ्च  धृष्टकेतुरिति।  स्पष्टम्।<br> '''धनपतिव्याख्या'''<br> ।।1.4 1.5।।शत्रुसैन्ये प्रसिद्धाञ्शूरान्दर्शयन्नुपेक्षणीयत्वं वारयति  अत्रेति।  महान्त इष्वासा धनूंषि येषां ते। तेषां युद्धाकुशलतां निरस्याति  युधीति।  युद्धे भीमार्जुनसमा इति। भीमार्जुनाभ्यां तुल्याः। युयुधानः सात्यकिः। महारथ इति संनिहितस्य द्रुपदस्यैव विशेषणम् एकवचनस्वारस्यात्। एवमग्रेऽपि बोध्यम्। एतेन युयुधानादीनां महारथ इति विशेषणं धृष्टकेत्वादीनां वीर्यवानिति पुरुजिदादीनां नरपुंगव इति पक्षान्तरं प्रत्युक्तम्। आवृत्तेश्च प्रयोजनशून्यगौरवग्रस्तत्वेनाङ्गीकारायोगात्। यदपि अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानीति। तदपि न। महारथ इत्यस्य वीर्यवानित्यस्य च पौनरुक्त्यापत्तेः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.5।।धृष्टकेत्वादयः षट्।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.5।।  किंच  धृष्टकेतुरिति।  चेकितानो नाम एको राजा। नरपुङ्गवो नरश्रेष्ठः शैब्यः।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.5।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते। वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br> }} <poem> युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.6।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।। 1.6नन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह अत्र शूरा इत्यादिभिस्त्रिभिः। न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्। किंत्वस्यां चम्वामन्येऽपि बहवः शूरा सन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायः। शूरानेव विशिनष्टि महेष्वासा इति। महान्तोऽन्यैरप्रधृष्या इष्वासा धनूंषि येषा ते तथा। दूरतएव परसैन्यविद्रावणकुशला इति भावः। महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याह युधि युद्धे भीमार्जुनाभ्यां सर्वसंप्रतिन्नपराक्रमाभ्यां समास्तुल्याः। तानेवाह युयुधान इत्यादिनामहारथा इत्यन्तेन। युयुधानः सात्यकिः। द्रुपदश्च महारथ इत्येकः। अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति। धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति। पुरुजित्कुन्तिभोजशैब्यानां विशेषणं नरपुंगव इति। विक्रान्तो युधामन्युः वीर्यवांश्चोत्तमौजा इति द्वौ। अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानि। सौभद्रोऽभिमन्युः। द्रौपदेयाश्च द्रौपदीपुत्राः प्रतिविन्ध्यादयः पञ्च। चकारादन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः। पञ्च पाण्डवास्त्वतिप्रसिद्धा एवेति न गणिताः। ये गणिताः सप्तदशान्येऽपि तदीयाः सर्वएव महारथाः सर्वेऽपि महारथाएव नैकोऽपि रथोऽर्धरथो वा। महारथा इत्यतिरथत्वस्याप्युपलक्षणम्। तल्लक्षणं चएको दशसहस्त्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः।।अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्थु सः। रथस्त्वेकेन यो योद्धा तन्नयूनोऽर्धरथः स्मृतः।। इति<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.6।।विक्रान्तः अतिपराक्रमी। वीर्यवानिति सौभद्रविशेषणम्। द्रौपदेयाः पञ्च प्रतिविन्ध्यादयः। सर्व एव महारथाः। महारथलक्षणं च एको दशसहस्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः।।अमितान्योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः। रथी चैकेन यो योद्धा तन्न्यूनोऽर्द्धरथः स्मृतः इत्यादि।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.6।।तेषां सर्वेषामपि महाबलपराक्रमभाक्त्वादनुपेक्ष्यत्वं पुनर्विवक्षति  सर्व एवेति ।<br> '''धनपतिव्याख्या'''<br> ।।1.6।।सौभद्राः सुभद्रापुत्रोऽभिमन्युः। द्रौपदेयाः द्रोपदीपुत्राः प्रतिविन्ध्यादयः पञ्च। द्रुपदश्च महारथ इत्युक्तमयुक्तं यतोऽन्येऽपि महारथा भीष्मप्रोक्ताः सन्तीत्याशङ्क्य तदङ्गीकरोति  सर्व एवेति।  निर्दिष्टाश्चकारपरिगृहीताश्च महारथाः। एतल्लक्षणं तुएको दशसहस्त्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च स वै प्रोक्तो महारथः। अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः। रथस्त्वेकेन यो युध्येत्तन्न्यूनोऽर्धरथः स्मृतः।। इति। यद्यपि परपक्षेऽतिरथादयोऽपि सन्ति तथापि तत्तिरोधानं तवातिरथस्य महारथानां निवारणे सामर्थ्यम्। नत्वन्येषामतिरथादीनामित्याचार्यस्योत्साहजननार्थम्। सर्वेऽपि महारथा एव नत्वेकोऽपि रथोऽर्धरथो वा। महारथा इत्यतिरथस्याप्युपलक्षणमिति केचित्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.6।।युधामन्यूत्तमौजसौ सौभद्रोऽभिमन्युः पञ्च द्रौपदेयाः प्रतिविन्ध्यादयश्चेत्यष्टौ। चकारात् पाण्डवा घटोत्कचादयश्चातिप्रसिद्धा ग्राह्याः। सर्वेऽपि महारथा एव। तल्लक्षणं तुएको दशसहस्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च स वै प्रोक्तो महारथः। अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः। रथस्त्वेकेन योद्धा स्यात्तन्न्यूनोऽर्धरथः स्मृतः। इति।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.6।।   युधामन्युश्चेति।  विक्रान्तो युधामन्युर्नामैकः। सौभद्रोऽभिमन्युः। द्रौपदेयाः द्रोपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जाताः प्रतिविन्ध्यादयः पञ्च। महारथादीनां लक्षणम् एको दशसहस्त्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः।।अमितान्यो धयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः। रथी त्वेकेन यो युद्ध्येत्तन्न्यूनोऽर्धरथी मतः।। इति।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.6।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br> }} <poem> अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.7।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.7।।यद्येवं परबलमितप्रभूतं दृष्ट्वा भीतोऽसि हन्त तर्हि संधिरेव परैरिष्यतां किं विग्रहाग्रहेणेत्याचार्याभिप्रायमाशङ्क्याह। तुशब्देनान्तरूत्पन्नमपि भयं तिरोद्धानो धृष्टतामात्मनो द्योतयति। अस्माकं सर्वेषां मध्ये ये विशिष्टाः सर्वेभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध निश्चयेन मद्वचनादवधारयेति भौवादिकस्य परस्मैपदिनो बुधे रूपम्। ये च मम सैन्यस्य नायका मुख्या नेतारस्तानसंज्ञार्थं असंख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव ज्ञापयामीति। द्विजोत्तमेति विशेषणेनाचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति। दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्त्वान्नास्माकं महती क्षतिरित्यर्थः। संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्टवा हर्षेण व्याकुलमनसस्तव स्वीयवीरविस्मृतिर्माभूदिति ममेयमुक्तिरिति भावः। तत्र विशिष्टान् गणयति भवान् द्रोणः भीष्मः कर्णः कृपश्च। समितिं संग्रामं जयतीति समितिंजय इति कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्क्य तन्निरासार्थम्। एते चत्वारः सर्वतो विशिष्टाः। नायकान् गणयति अश्वत्थामा द्रोणपुत्रः। भीष्मापेक्षयाचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपरितोषार्थम्। विकर्णः स्वभ्राता कनीयान्। सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्टत्वाद्भूरिश्रवाः। जयद्रथः सिन्धुराजः।सिन्धुराजस्तथैव चइति क्वचित्पाठः। किमेतावन्त एव नायका नेत्याह अन्ये च शल्यकृतवर्मप्रभृतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुमध्यवसिता इत्यर्थेन त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते। एंव स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्तिः शौर्यं युद्धोद्योगो युद्धकौशलं च दर्शितं शूरा इत्यादिविशेषणैः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.7।।एवं तत्सैनिकानुक्त्वा स्वीयानाह प्रोत्साहनार्थं अस्माकमित्यादिभिः। अस्माकं ये विशिष्टाः महान्तस्तान्निबोध बुध्यस्व।द्विजोत्तमेति विस्मृतिसम्भावनया सम्बोधनम्। मम सैन्यस्य नायकाः नेतारः तान्संज्ञानार्थं मया विशेषेण स्वरूपतो ज्ञायन्ते न वेति ते ब्रवीमि।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.7।।यद्येवं परकीयं बलमतिप्रभूतं प्रतीत्यातिभीतवदभिदधासि हन्त संधिरेव परैरिष्यतामलं विग्रहाग्रहेणेत्याचार्याभिप्रायमाशङ्क्य ब्रवीति  अस्माकमिति।  तुशब्देनान्तरुत्पन्नमपि स्वकीयं भयं तिरोदधानो धृष्टतामात्मनो द्योतयति। ये खल्वस्मत्पक्षे व्यवस्थिताः सर्वेभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध। निश्चयेन मद्वचनादवधारयेत्यर्थः। यद्यपि त्वमेव त्रैवर्णिकेषु त्रैविद्यवृद्धेषु प्रधानत्वात्प्रतिपत्तुं प्रभवसि तथापि मदीयसैन्यस्य ये मुख्यास्तानहं ते तुभ्यं संज्ञार्थमसंख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं विज्ञापनं करोमि न त्वज्ञातं किञ्चित्तव ज्ञापयामीति मत्वाह  द्विजोत्तमेति ।<br> '''धनपतिव्याख्या'''<br> ।।1.7।।ननु ते बहवो महारथा मयैकेनातिरथेनापि कथं निवार्या इत्याशङ्क्यान्येऽपि तव सहकारिणोऽस्मत्सैन्ये महाशूराः सन्तीत्याह  अस्माकमिति।  यद्येवं परकीयबलमतिप्रभूतं प्रतीत्य भीतोऽसि तर्हि संधिरेव तैरिष्यतामलं विग्रहाग्रहेणेत्याशङ्क्याह अस्माकमित्येके। अस्माकं सर्वेषां मध्ये विशिष्टा उत्कृष्टा मम सैन्यस्य च मुख्यास्तान्निबोध जानीहि। असंख्येषु मध्ये कतिचिन्नामभिरुक्त्वावशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि विज्ञापनं करोमि नतु किंचिदज्ञातं ज्ञापयामि अत्युत्तमत्वात्तवेत्याशयेनाह  द्विजोत्तमेति।  द्विजोत्तमेति ब्राह्मणत्वाद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रमुखाणां क्षत्रियप्रवराणां सत्त्वान्नास्माकं महती क्षतिरिति दुर्योधनदौष्ट्यमिति केचित्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.7।।विशिष्टाः श्रेष्ठाः। निबोध बुध्यस्व। भौवादिकस्य परस्मैपदिनो बुधेरिदं रूपम्। संज्ञार्थं अस्मत्पक्षेऽपि शूराः सन्तीति ज्ञापनार्थम्। परेषु प्राबल्यं दृष्ट्वा तवोत्साहभङ्गो माभूदित्यर्थः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.7।।अस्माकमिति।  निबोध बुध्यस्व। नायका नेतारः। संज्ञार्थं सम्यग्ज्ञानार्थमित्यर्थः।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.7।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br> }} <poem> भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.8।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।। 1.8यद्येवं परबलमितप्रभूतं दृष्ट्वा भीतोऽसि हन्त तर्हि संधिरेव परैरिष्यतां किं विग्रहाग्रहेणेत्याचार्याभिप्रायमाशङ्क्याह। तुशब्देनान्तरूत्पन्नमपि भयं तिरोद्धानो धृष्टतामात्मनो द्योतयति। अस्माकं सर्वेषां मध्ये ये विशिष्टाः सर्वेभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध निश्चयेन मद्वचनादवधारयेति भौवादिकस्य परस्मैपदिनो बुधे रूपम्। ये च मम सैन्यस्य नायका मुख्या नेतारस्तानसंज्ञार्थं असंख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव ज्ञापयामीति। द्विजोत्तमेति विशेषणेनाचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति। दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्त्वान्नास्माकं महती क्षतिरित्यर्थः। संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्टवा हर्षेण व्याकुलमनसस्तव स्वीयवीरविस्मृतिर्माभूदिति ममेयमुक्तिरिति भावः। तत्र विशिष्टान् गणयति भवान् द्रोणः भीष्मः कर्णः कृपश्च। समितिं संग्रामं जयतीति समितिंजय इति कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्क्य तन्निरासार्थम्। एते चत्वारः सर्वतो विशिष्टाः। नायकान् गणयति अश्वत्थामा द्रोणपुत्रः। भीष्मापेक्षयाचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपरितोषार्थम्। विकर्णः स्वभ्राता कनीयान्। सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्टत्वाद्भूरिश्रवाः। जयद्रथः सिन्धुराजः।सिन्धुराजस्तथैव चइति क्वचित्पाठः। किमेतावन्त एव नायका नेत्याह अन्ये च शल्यकृतवर्मप्रभृतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुमध्यवसिता इत्यर्थेन त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते। एंव स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्तिः शौर्यं युद्धोद्योगो युद्धकौशलं च दर्शितं शूरा इत्यादिविशेषणैः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.8।।एवं विज्ञाप्य तन्नामान्याह भवानिति द्वाभ्याम्। भवान्द्रोणः सर्वेषामाचार्योऽस्माकं मुख्यः। त्वया कार्यार्थ मन्ये प्रेयाः।उभयोर्द्रोणसामर्थ्यं इति वाक्यात् परमबलीति पूर्वं गणितः। भीष्मश्च तथैव मुख्यः। चकारेण क्षत्रियत्वात् शापसामर्थ्याभावमाशङ्क्य पितामहत्वात् शापसामर्थ्यं ज्ञाप्यते। कर्णस्याप्यग्रेऽर्द्धरथिषु गणनात्स दुःखितो भविष्यतीति सोऽपि मुख्यत्वेन गणितः। इदमेव चकारेण द्यृह्यते। कृपाचार्योऽपि तथा। एते सर्वेऽपि समिंतिञ्जयाः सङ्ग्रामजेतारः भिन्नतया सर्वेषां विशेषणम्। अश्वत्थामा त्वत्पुत्रः विकर्णश्च सौमदत्तिः भूरिश्रवाः।तथेति यथा भवदादयस्तुल्या अप्यस्मत्पक्षपातिनस्तथैव सौमदत्तिरित्यर्थः।  यद्वा (यथा)৷৷৷৷৷৷৷৷৷৷  तथैवेत्युत्तरत्र योज्यम्।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.8।।तानेव स्वसेनानिविष्टान्पुरुषधौरेयानात्मीयभयपरिहारार्थं परिगणयति  भवानित्यादिना।<br> '''धनपतिव्याख्या'''<br> ।।1.8।।तानेव विशिष्टान् स्वसेनानायकान् परिगणयति  भवानित्यादिना।  समितिं संग्रामं जयतीति तथा। समितिंजयपदं मध्यमणिन्यायेनोभयत्र संबध्यते। कर्णात्मश्चात्परिगणनेन कृपाश्वत्थाम्नोः कोपो माभूदिति तयोर्विशेषणत्वेन समितिंजयपदोपादानम्। विकर्णः स्वभ्राता। सौमदत्तिर्भूरिश्रवाः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.8।।विकर्णः स्वभ्राता। सौमदत्तिर्भूरिश्रवाः। जयद्रथपदस्थानेतथैव च इति क्वचित्पाठः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.8।।  तानेवाह  भवानिति द्वाभ्याम्।  भवान्द्रोणः। समितिं संग्रामं जयतीति तथा। सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.8।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते। वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br> }} <poem> अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.9।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।। 1.9यद्येवं परबलमितप्रभूतं दृष्ट्वा भीतोऽसि हन्त तर्हि संधिरेव परैरिष्यतां किं विग्रहाग्रहेणेत्याचार्याभिप्रायमाशङ्क्याह। तुशब्देनान्तरूत्पन्नमपि भयं तिरोद्धानो धृष्टतामात्मनो द्योतयति। अस्माकं सर्वेषां मध्ये ये विशिष्टाः सर्वेभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध निश्चयेन मद्वचनादवधारयेति भौवादिकस्य परस्मैपदिनो बुधे रूपम्। ये च मम सैन्यस्य नायका मुख्या नेतारस्तानसंज्ञार्थं असंख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव ज्ञापयामीति। द्विजोत्तमेति विशेषणेनाचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति। दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्त्वान्नास्माकं महती क्षतिरित्यर्थः। संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्टवा हर्षेण व्याकुलमनसस्तव स्वीयवीरविस्मृतिर्माभूदिति ममेयमुक्तिरिति भावः। तत्र विशिष्टान् गणयति भवान् द्रोणः भीष्मः कर्णः कृपश्च। समितिं संग्रामं जयतीति समितिंजय इति कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्क्य तन्निरासार्थम्। एते चत्वारः सर्वतो विशिष्टाः। नायकान् गणयति अश्वत्थामा द्रोणपुत्रः। भीष्मापेक्षयाचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपरितोषार्थम्। विकर्णः स्वभ्राता कनीयान्। सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्टत्वाद्भूरिश्रवाः। जयद्रथः सिन्धुराजः।सिन्धुराजस्तथैव चइति क्वचित्पाठः। किमेतावन्त एव नायका नेत्याह अन्ये च शल्यकृतवर्मप्रभृतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुमध्यवसिता इत्यर्थेन त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते। एंव स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्तिः शौर्यं युद्धोद्योगो युद्धकौशलं च दर्शितं शूरा इत्यादिविशेषणैः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.9।।अन्ये चैतादृशा बहवः शूरा मदर्थे मत्कार्यार्थं त्यक्तं जीवितं यैः तादृशाः जीविताशां परित्यज्य मत्कार्यं कर्तुं कृतनिश्चया इत्यर्थः। यद्वा आदिकर्मणि क्तः। त्यक्ष्यमाणजीविता इत्यर्थः। नानाशस्त्राणि प्रहरणसाधनानि येषां ते युद्धे विशारदाः अतिनिपुणाः।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.9।।द्रोणादिपरिगणनस्य परिशिष्टपरिसंख्यार्थत्वं व्यावर्तयति  अन्ये चेति।  सर्वेऽपि भवन्तमारभ्य मदीयपृतनायां प्रविष्टाः स्वजीवितादपि मह्यं स्पृहयन्तीत्याह  मदर्थ इति।  यत्तु तेषां शूरत्वमुक्तं तदिदानीं विशदयति  नानेति।  नानाविधान्यनेकप्रकाराणि शस्त्राण्यायुधानि प्रहरणानि प्रहरणसाधनानि येषां ते तथा। बहुविधायुसंपत्तावपि तत्प्रयोगे नैपुण्याभावे तद्वैफल्यमिति चेन्नेत्याह  सर्व इति।<br> '''धनपतिव्याख्या'''<br> ।।1.9।।गणयितुमसंख्यान्सर्वानपि संगृह्णाति  अन्ये चेति।  बहवोऽपरिमिताः स्वजीवितादप्यधिका मयि सर्वेषां भवदादीनां प्रीतिरस्तीत्याह  मदर्थ   इति।  त्यक्तं जीवितं यैस्ते मदर्थे जीवितमपि गच्छति चेत्तर्हि सर्वैस्त्यज्यत इति भावः। परे महेष्वासा अस्मदीयास्तु नानाशस्त्रप्रहरणा इति स्वकीयानामुत्कर्षं द्योतयन्नाह नानाविधानि शस्त्राणि खङ्गादीनि प्रहरणानि गदादीनि च येषां ते। युद्धाकुशलतानिरासार्थमाह  सर्वे इति।  युद्धे विशारदा विचक्षणाः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.9।।अन्ये शल्यकृतवर्मप्रभृतयः। शस्त्राणि विदारकाणि खङ्गादीनि प्रहरणानि केवलं प्रहारार्थानि गदादीनि नानाविधानि येषां ते नानाशस्त्रप्रहरणाः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.9।।   अन्ये चेति।  मदर्थे मत्प्रयोजनार्थं जीवितं त्यक्तुमध्यवसिता इत्यर्थः। नाना अनेकानि शस्त्राणि प्रहरणसाधनानि येषां ते। युद्धे विशारदाः। निपुणा इत्यर्थः।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.9।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br> }} <poem> अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.10।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.10।।अपर्याप्तमिति। भीमसेनाभिरक्षितं पाण्डवीयं बलम् अस्माकमपर्याप्तं जेतुमशक्यम् (S N जेतुमसमर्थम्)। यदि वा (K अथवा) अपर्याप्तम् कियत्तदस्मद्बलस्येत्येवार्थः (K omits एव)। इदं तु भीष्माभिरक्षितं बलमस्माकं सम्बन्धि एतेषां पाण्डवानां पर्याप्तम् (S पाण्वानां बलं पर्याप्तम् N omit पर्याप्तम्) जेतुं शक्यम् (S शक्तम्) यदि वा पर्याप्तं बहु न समरे जय्यमेतैरिति।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.10।।राजा पुनरपि सैन्यद्वयसाम्यमाशङ्क्य स्वसैन्याधिक्यमावेदयति अपर्याप्तमनन्तमेकादशाक्षौहिणीपरिमितं भीष्मेण च प्रथितमहिम्ना सूक्ष्मबुद्धिनाभितः सर्वतो रक्षितं तत्तादृशगुणवत्पुरुषाधिष्ठितमस्माकं बलम्। एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितं सप्ताक्षौहिणीमात्रात्मकत्कत्वान्नयूनं भीमेन चातिचपलबुद्धिना रक्षितम् तस्मादस्माकमेव विजयो भविष्यतीत्यभिप्रायः। अथवा तत्पाण्डवानां बलमपर्याप्तं नालमस्माकभस्मभ्यम्। क्रीदृशं तत्। भीष्मोऽभिरक्षितोऽस्माभिर्यस्मै यन्निवृत्त्यर्थमित्यर्थः। तत्पाण्डवबलं भीष्माभिरक्षितं इदं पुनरस्मदीयं बलमेतेषां पाण्डवानां पर्याप्तं परिभवे समर्थं भीमोऽतिदुर्बलहृदयोऽभिरक्षितो यस्मै तदस्माकं बलं भीमाभिरक्षितं यस्माद्भीमोऽत्ययोग्य एवैतन्निवृत्त्यर्थं तै रक्षितस्तस्मादस्माकं न किंचिदपि भयकारणमस्तीत्यभिप्रायः। एवंचेन्निर्भयोऽसि तर्हि किमिति बहु जल्पसीत्यत आह। कर्तव्यविशेषद्योती तुशब्दः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.10।।एवं सर्वाननूद्यैतद्रक्षितमप्यस्मद्बलं तद्बलयुद्धासमर्थं मम भातीत्याह अपर्याप्तमिति। भीष्माभिरक्षितमप्यस्माकं बलं अपर्याप्तं तैः सह योद्धुमसमर्थं भाति। द्रोणः कदाचित्कुप्येदिति भीष्माभिरक्षितमेवोक्तम्। पाण्डवानां च बलमस्मामिर्योद्धुं समर्थं भातीत्याह पर्याप्तमिति। इदं तेषां पाण्डवानां बलं भीमेनाभितः सर्वतो रक्षितं सत् पर्याप्तं समर्थं प्रतिभाति। तुशब्देनापर्याप्तपक्षो निराकृतः। यद्वा तत्प्रसिद्धमस्माकं बलं अपर्याप्तं अत्यधिकम्। किञ्च भीष्मेणाभितो रक्षितम्। तेषां तु बलं शूरभूयिष्ठमपि पर्याप्तम् अक्षौहिणीसप्तकमितत्वात्। किञ्च भीमेनाभिरक्षितम्।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.10।।राजा पुनरपि स्वकीयभयाभावे हेत्वन्तरमाचार्यं प्रत्यावेदयति  अपर्याप्तमिति।  अस्माकं खल्विदमेकादशसंख्याकाक्षौहिणीपरिगणितमपरिमितं बलं भीष्मेण च प्रथितमहामहिम्ना सूक्ष्मबुद्धिना सर्वतो रक्षितं पर्याप्तं परेषां परिभवे समर्थम्। एतेषां पुनस्तदल्पं सप्तसंख्याकाश्रौहिणीपरिमितं बलं भीमेन च चपलबुद्धिना कुशलताविकलेन परिपालितमपर्याप्तम्। अस्मानभिभवितुमसमर्थमित्यर्थः। अथवा तदिदमस्माकं बलं भीष्माधिष्ठितमपर्याप्तमपरिमितमधृष्यमक्षोभ्यम् एतेषां तु पाण्डवानां बलं भीमेनाभिरक्षितं पर्याप्तं परिमितम्। सोढुं शक्यमित्यर्थः। अथवा तत्पाण्डवानां बलमपर्याप्तं नालमस्माकमस्मभ्यं भीष्माभिरक्षितं भीष्मोऽभिरक्षितोऽस्मै परबलनिवृत्त्यर्थमिति तदेव तथोच्यते इदं पुनरस्मदीयं बलमेतेषां पाण्डवानां पर्याप्तं परिभवे समर्थं भीमाभिरक्षितं भीमो दुर्बलहृदयो यस्मादस्मै परबलनिवृत्त्यर्थमभिरक्षितस्तस्मादस्माकं न किञ्चिदपि भयकारणमस्तीत्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.10।।स्वोत्कर्षे हेत्वन्तरमाह  अपर्याप्तमिति।  तत्परेषां बलमस्माकं बलं सैन्यमभिभवितुमपर्याप्तसमर्थं यतोऽस्माकं बलं भीष्मेण प्रथितमहिम्नातिशूरेण रक्षितमिदभस्मदीयं तु बलमेतेषां सैन्यमभिभवितुं पर्याप्तं समर्थम्। यतः परेषां बलं भीमेन बालेनाभिरक्षितमित्यर्थः। यद्वा तत्परोक्षं सर्वं विषयीकर्तुमशक्यमस्माकं बलं भीष्मेण चाभिरक्षितमतोऽपर्याप्तं पर्याप्तुमभिभवितुं क्षोभयितुमशक्यम्। एतेषां त्विदं परिदृश्यमानं परिमितमितियावत्। भीमेन चाभिरक्षितभतः पर्याप्तं पर्याप्तुमभिभवितुं क्षोभयितुं सोढुं च शक्यमित्यर्थः। यद्वा तत्तस्मात् अस्माकमिदं बलमपर्याप्तं परि समन्तादितस्ततः सर्वं प्राप्तं न भवति किंतु स्वकीयमेव बहु एतेषां तु बलं परि समन्तादितस्ततः प्राप्तं पर्याप्तमतोऽस्मत्सैन्यं मनो दत्त्वा युद्धं करिष्यतीति कृत्वास्माकं प्राबल्यमिति भावः। अस्माकं किलेदमेकादशाक्षौहिणीपरिमितं बलं भीष्मेण चाभिरक्षितं पर्याप्तं परेषां परिभवे समर्थं एतेषां पुनस्तदल्पं सप्ताक्षौहिणीपरिमितं बलं भीमेन चपलबुद्धिना कुशलताविकलेन परिपालितमपर्याप्तम्। अस्मानभिभवितुमसमर्थमित्यर्थः।।अथवा तदिदमस्माकं बलमपर्याप्तमनल्पं भीष्मेण चाधिष्ठितं तेषां तु बलं पर्याप्तमल्पं भीमेन चाधिष्ठितमतोऽस्माकमेव जयो भविष्यतीति भावः। अथवा तत्पाण्डवानां बलमस्माकमस्मभ्यं अपर्याप्तं नालम् यत एतेषां बलं भीष्माभिरक्षितं भीष्मोऽभिरक्षितो निवृत्त्यर्थमस्मै। ततः इदं पुनरस्मदीयं बलं तेषां परिभवे पर्याप्तं समर्थम्। यतो भीमोऽभिरक्षितोऽस्मै तत् अस्मत्सैन्यनिवृत्त्यर्थं दुर्बलहृदयो भीमः परैरभिरक्षित इत्यर्थइत्येके। यत्तु तथाभूतैर्युक्तमपि भीष्मेणाभिरक्षितमपि अस्माकं बलं सैन्यमपर्याप्तं तैः सह योद्धुमसमर्थं भाति इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं सत् पर्याप्तं समर्थं भाति। भीष्मस्योभयपक्षपातित्वादिति भाव इति तदुपेक्ष्यम्। प्रकरणविरोधात्। तदेवं बहुमानयुक्तं राजवाक्यं श्रुत्वा भीष्मः किं कृतवानिति स्वग्रन्थविरोधाच्च।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.10।।पर्याप्तं परित आप्तं परिवेष्टितम्। पाण्डवसैन्यं हि सप्ताक्षौहिणीमितत्वादल्पं बहुनैकादशाक्षौहिणीमितेनास्मत्सैन्येन वेष्टयितुं शक्यं नतु तदीयेनास्मदीयमित्यर्थः। एवं च पर्याप्तमित्यस्य पारणीयमित्यर्थः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.10।।  ततः किमित्यत आह  अपर्याप्तमिति।  तत् तथाभूतैर्वीरैयुक्तमपि भीष्मेणाभिरक्षितमप्यस्माकं बलं सैन्यमपर्याप्तं तैः सह योद्धुमसमर्थं भाति। इदं तु एतेषां पाण्डवानां बलं भीमेनाभिरक्षितं सत् पर्याप्तं समर्थं भाति। भीष्मस्योभयपक्षपातित्वात्। अस्मद्बलं पाण्डवसैन्यं प्रत्यसमर्थम्। भीमस्यैकपक्षपातित्वात्।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.10।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br> }} <poem> अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.11।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.11।।अयनेषु इति अयनानि वीययः।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.11।।समरसभारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि यानि नियम्यन्ते तान्यत्रायनान्युच्यन्ते। सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति। तत्रैवंसति यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तो भवन्तः सर्वेऽपि युद्धाभिनिवेशात्पुरतः पृष्ठतः पार्श्वतश्चानिरीक्षमाणं भीष्मं सेनापतिमेव रक्षन्तु। भीष्मे हि सेनापतौ रक्षिते तत्प्रसादादेव सर्वं सुरक्षितं भविष्यतीत्यभिप्रायः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.11।।एवं सति किं कर्त्तव्यमित्याकाङ्क्षायामाह अयनेषु चेति। व्यूहप्रवेशमार्गेषु यथाभागं विभक्ताः स्वस्वस्थाने स्थिता भवन्तः सर्व एव भीष्ममेवाभितः सर्वतः रक्षन्तु। यतोऽस्माकं बलं भीष्मरक्षितमेव। चकारेण व्यूहप्रवेशमार्गात् परस्थानेऽपि स्थितैरिदमपि ज्ञापितम्। एवकारेणास्मदादिरक्षा कार्येति ज्ञापितम्। हीति युक्तत्वम्।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.11।।स्वकीयबलस्य भीष्माधिष्ठितत्वेन बलिष्ठत्वमुक्त्वा भीष्मशेषत्वेन तदनुगुणत्वं द्रोणादीनां प्रार्थयते  अयनेष्विति।  कर्तव्यविशेषद्योती चशब्दः। समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि नियम्यन्ते तान्यत्रायनान्युच्यन्ते सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति तेषु सर्वेषु प्रक्लृप्तं प्रविभागमप्रत्याख्याय भवानश्वत्थामा कर्णश्चेत्येवमादयो भवन्तः सर्वेऽवस्थिताः सन्तो भीष्ममेव सेनापतिं सर्वतो रक्षन्तु तस्य हि रक्षणे सर्वमस्मदीयं बलं रक्षितं स्यात् परबलनिवृत्त्यर्थत्वेन तस्यास्माभी रक्षितत्वादित्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.11।।तस्माद्भीष्ममेव सेनापतिं गुणभूता भवन्तो रक्षन्त्विति प्रार्थयते  अयनेष्विति।  संग्रामप्रारम्भे योधानां यथाप्रधानं संख्ये पूर्वपरादिविभागेन नियतेष्ववस्थितिस्थानेष्वयनेषु। तुना कर्तव्यविशेषो द्योत्यते। यथाभागं विभागेन प्राप्तं स्वस्थानमवस्थिताः सावधानतया स्थिताः सर्व एव भवन्तः सर्वसैन्यमधिष्ठाय मध्ये स्थितं युद्धे व्यग्रं सेनापतिं भीष्ममेवाभि समन्ताद्रक्षन्तु परबलनिवृत्त्यर्थमस्माभिस्तस्मिन्नक्षिते सर्वमस्मदीयं रक्षितं स्यादित्यर्थः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.11।।अयनेषु व्यूहरचनया स्थिते सैन्ये प्रवेशमार्गेषु स्वे स्वे स्थाने स्थिता यूयं मध्यस्थं भीष्ममेवाभिरक्षन्तु। अस्य सेनापतेश्चाञ्चल्ये सर्वापि सेना आकुलीभवेत्। तत्स्थैर्ये स्थिरा च भवेदतः स एव रक्ष्य इत्यर्थः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.11।।  तस्माद्भवद्भिरेवं वर्तितव्यमित्याह  अयनेष्विति।  अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तः सर्वे भीष्ममेवाभितो रक्षन्तु यथाऽन्यैर्युध्यमानः पृष्ठतः कैश्चिन्न हन्येत तथा रक्षन्तु। भीष्मबलेनैवास्माकं जीवितमिति भावः।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.11।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः कश्चिन्नोक्त इति तदप्यसमीक्षितवचनम्। उपक्रमे हि प्रथममेव स्वबलाच्चतुरक्षौहिणीन्यूनापिमहतीं चमूम् 1।3 इति प्रतिचमूर्वर्णिता। अनन्तरंधीमता 1।3 इत्यन्तेन प्रतिसेनापतिर्वर्णितः। तदनन्तरं चअत्र शूरा महेष्वासाः 1।4 इत्यारभ्यसर्व एव महारथाः 1।6 इत्यन्तेन दृष्टान्तीकृतभीमार्जुनाभ्यां सहासन्नविंशतिसङ्ख्याः पुरुषा निरतिशयपौरुषतया वर्णिताः स्वपक्षे तु न चमूर्वर्णिता नापि सेनापतिः। स्वबलप्रधानपरिसंख्याने च सप्त पुरुषा उपात्ताः व्यतिरिक्तास्त्वाकृतिगणत्वेनअन्ये च बहवः शूराः इत्युक्ताःमदर्थे त्यक्तजीविताः 1।9 इति चोक्तम् न तुमदर्थे जिगीषवः इति साभिसन्धिकत्वमेव तेनापि प्रतिपाद्यत इति चेत् सत्यम्। तथापि वचनव्यक्तिप्रकार एवंविधः अभिसन्धिद्योतनायापि हि त्यक्तजीवितत्ववचनं प्रतिभटानां बलीयस्त्वबुद्ध्यैव भवति। अनन्तरं चतस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः<br> }} <poem> तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.12।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.12।।स्तौतु वा निन्दतु वा एतदर्थे देहः पतिष्यत्येवेत्याशयेन तं हर्षयन्नेव सिंहनादं विनद्य शङ्खवाद्यं च कारितवानित्याह। एवं पाण्डवसैन्यदर्शनादतिभितस्य भयनिवृत्त्यर्थमाचार्यं कपटेन शरणं गतस्य इदानीमप्ययं मां प्रतारयतीत्यसंतोषवशादाचार्येण वाङ्यात्रेणाप्यनादृतस्याचार्योपेक्षां बुद्धा अयनेष्वित्यादिना भीष्मेव स्तुवतस्तस्य राज्ञो भयनिवर्तकं हर्षं बुद्धिगतमुल्लासविशेषं स्वविजयसूचकं जनयन्नुच्चैर्महान्तं सिंहनादं विनद्य कृत्वा। यद्वा सिंहनादमिति णमुलन्तम्। अतो रैपोषं पुष्यतीतिवत्तस्यैव धातोः पुनः प्रयोगः। शङ्ख दध्मौ वादितवान्। कुरुवृद्धत्वादाचार्यदुर्योधनयोरभिप्रायपरिज्ञानं पितामहत्वादनुपेक्षणं नत्वाचार्यवदुपेक्षणं प्रतापवत्त्वादुच्चैः सिंहनादपूर्वकशङ्खवादनं परेषां भयोत्पादनाय। अत्र सिंहनादशङ्खवाद्ययोर्हर्षजनकत्वेन पूर्वापरकालत्वेऽप्यभिचरन्यजेतेतिवज्जनयन्निति शताऽवश्यंभावित्वरूपवर्तमानत्वे व्याख्यातव्यः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.12।।सेनापतिरेव रक्षणीय इत्येवं स्वबहुमानप्रतिपादकं राजवाक्यं श्रुत्वा राज्ञो हर्षमुपजनयन् भीष्मः स्वबलख्यापकं शङ्खनादं कृतवानित्याह तस्येति। तस्य राज्ञः हर्षं सम्यक् प्रकारेण योत्स्यामि इत्यादिरूपेण जनयन्। भीष्मस्य भक्तत्वात्स्वपराजयज्ञानेन स्वतो हर्षेण न शङ्खादिवादनं किन्तु दुर्योधनस्य वाक्यं श्रुत्वा भगवदिच्छां ज्ञात्वा तस्य राज्ञः हर्षजननार्थं तथा कृतवानिति बोधयितुमेवमुक्तम्। कुरुवृद्धः कुरूणां कुरुषु वा वृद्धः देशकालोचितज्ञानः पितामह इति हर्षजनने हेतुरुक्तः भीष्मः उच्चैरूर्ध्वमुखं यथा स्यात्तथा महान्तं वा सिंहनादं विनद्य स्वप्रौढिज्ञापकं गर्जनं कृत्वा प्रतिभटः कोऽपि नास्तीति ज्ञापयन् शंखं दध्मौ वादितवान्। ननु राज्ञा बहुमाने कृतेऽपि राज्ञोऽग्रे तथा विनादं शङ्खादिवादनं च न कर्त्तव्यं तत्कथं कृतवानित्याशङ्क्याह प्रतापवानिति। नादेनैव शत्रुजयः सूच्यते।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.12 1.13।।ततस्तद्विषादमवलोक्य भीष्मस्तस्य हर्षं जनयितुं सिंहनादं शङ्खनादं च कृत्वा शङ्खभेरीनिनादैर्विजयाभिशंसकं घोषं चाकारयत्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.12।।तमेवमाचार्यंप्रति संवादं कुर्वन्तं भयाविष्टं राजानं दृष्ट्वा तदभ्याशवर्ती पितामहस्तद्बुद्ध्यनुरोधार्थमित्थं कृतवानित्याह  तस्येति।  राज्ञो दुर्योधनस्य हर्षं बुद्धिगतमुल्लासविशेषं परपरिभवद्वारा स्वकीयविजयद्वारकं सम्यगुत्पादयन् भयं तदीयमपनिनीपुरुच्चैः सिंहनादं कृत्वा शङ्खमापूरितवान्। किमिति दुर्योधनस्य हर्षमुत्पादयितुं पितामहो यतते कुरुवृद्धत्वात्तस्य कुरुराजत्वात् पितामहत्वाच्चास्य दुर्योधनभयापनयनार्था प्रवृत्तिरुचिता तदुपजीवितया तद्वशत्वाच्च तस्य च सिंहनादे शङ्खशब्दे च परेषां हृदयव्यथा संभाव्यते दूरादेवारिनिवहंप्रति भयजननलक्षणप्रतापत्वादित्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.12।।एवं स्वस्याप्राधान्यं श्रुत्वा तूष्णीं स्थितभाचार्यं तं दृष्ट्वा खिन्नं स्वस्मिन्नतिभक्तिमन्तं दुर्योधनं चालक्ष्य भीष्मस्तस्य हर्षोत्पादने प्रवृत्त इत्याह  तस्येति।  दुर्योधनस्य हर्षं बुद्धिगतमुल्लासविशेषं सिंहनादशङ्खशब्दकरणद्वारकं सभ्यगुत्पादयंस्तदीयखेदापनयार्थमुच्चैः सिंहनादं विनद्य कृत्वा शङ्खं दध्मौ आपूरितवान्। कुरुवृद्धः पितामहः कुरुवृद्धत्वात् पितामहत्वात् तदुपजीवितया तद्वशत्वाच्च भीष्मस्योक्तार्थे प्रवृत्तिरुचितैवेति भावः। असामर्थ्यं वारयति  प्रतापवानिति।  कुरुवृद्धत्वादाचार्यदुर्योधनयोरभिप्रायपरिज्ञातं पितामहत्वादनुपेक्षणं नत्वाचार्यवदुपेक्षणमिति केचित्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.12।।तस्य एवं वदतो दुर्योधनस्य संजयवाक्यमिदम्। सिंहनादमिति णमुलन्तम्। तेन विनद्येत्यस्यानुप्रयोगः कषादित्वात्समूलकाषं कषतिस्म दैत्यान् इत्यादिवत्। कुरुवृद्धो भीष्मः। प्राग्विराटनगरादौ दृष्टप्रभावान्पाण्डवान्दृष्ट्वा राज्ञो भयं मा भूदिति शङ्खं दध्मौ। हर्षं युद्धोत्साहं जनयन्। हेत्वर्थे शतृप्रत्ययः। हर्षजननार्थमित्यर्थः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.12।।  तदेवं बहुमानयुक्तं राज्ञो दुर्योधनस्य वाक्यं श्रुत्वा भीष्मः किं कृतवांस्तदाह  तस्येति।  तस्य राज्ञः हर्षं संजनयन् कुर्वन् पितामहो भीष्म उच्चैर्महान्तं सिंहनादं कृत्वा शङ्खं दध्मौ वादितवान्।<br> '''वेङ्कटनाथव्याख्या'''<br> 1.12 इति दुर्योधनस्य जनयितव्यहर्षत्वेन पूर्वं विषादः स्वरसतया प्रतीयते। एतदभिप्रायेणोक्तंअन्तर्विषण्णोऽभवत् इति। परस्ताच्चस घोषो धार्तराष्ट्राणां हृदयानि व्यादारयत् 1।19 इति धार्तराष्ट्रहृदयसंक्षोभ एवोच्यते। अत उपक्रमे प्रतिचमूतत्सेनापतिसमग्रभटवर्णनात् उपसंहारेऽपि शङ्खशब्दमात्रेण हृदयसंक्षोभवचनात् मध्ये जनयितव्यहर्षत्वेन विषादोत्पत्तितदपनयनसूचनात् एतच्छ्लोकस्वारस्याच्च उक्तार्थ एव तात्पर्यम्। अतस्तच्छब्दस्य तस्मादिति हेत्वर्थत्वमुपपन्नम्। अत एव विप्रकृष्टनिर्देशचोद्यं च परिहृतम्। न च परबलमिदानीं दुर्योधनस्य परोक्षम्दृष्ट्वा तु पाण्डवानीकम् 1।2पश्यैताम् 1।3एतेषाम् 1।10 इत्यादिप्रत्यक्षनिर्देशात्।यत्तु भीष्मद्रोणादिरक्षितस्य स्वबलस्य दौर्बल्यप्रतीतिर्न युक्तेति तदप्यसत् सोपाधिकस्यापि भीष्मद्रोणादिवधस्य ज्ञातोपाधिना दुर्योधनेन शङ्कितत्वोपपत्तेः। यत्तुन भेतव्यम् इत्यादौ बहुशः स्वबलसामर्थ्यमुपन्यस्तम् इदानीं च तद्विपरीतप्रतीतौ हेतुर्नास्तीति तदपि न। यथाऽर्जुनो जिघांसया शरचापोद्यमनपर्यन्तं प्रवृत्तोऽपि हन्तव्यबन्धुसमुदायसन्निधिसन्दर्शनेनोल्बणैः स्नेहकारुण्यधर्माधर्मभयैराकुलीकृतः पुनर्भगवता पर्यवस्थाप्यते तथाऽत्रापि दृढघटितव्यूहबहुमहाभटनिबिडप्रतिभटबलसाक्षात्कारादुल्बणभयविषादो दुर्योधनो भीष्मेण पर्यवस्थाप्यत इति किमनुपपन्नम्। प्रत्यक्षितं च दुर्योधनेन गोग्रहणस्वग्रहणादिवृत्तान्तेषु सर्वेभ्यः स्वबलभटेभ्यः परेषां सामर्थ्यम्। न चेदानीं तन्न स्मरति वदति हि स्वयमेवअकारादीनि नामानि अर्जुनत्रस्तचेतसः म.भा. इति। यत्तु द्वितीयदिवसारम्भोक्तवचनव्यक्तिवदत्रापि वचनव्यक्तिः कार्येति। तदपि मन्दम्। न ह्यवश्यमेकदेशसादृश्यात् सर्वथासादृश्येन भवितव्यमिति नियमः। प्रथमद्वितीयदिवसयोरभिप्रायभेदोऽनुपपन्न इति चेत् न युद्धसिद्धेश्चञ्चलत्वाद्यनुसन्धानेन विषमत्वादभिप्रायपद्धतेः। किंचात्राचार्यभीष्माभ्यां सह व्यूहान्तरमार्गेषु यथाभागमवस्थापनसेनासंरक्षणादिहितनिरूपणे प्रवृत्तत्वादेवमभिप्राय उपपन्नः। तदेतद्दर्शितंआचार्याय निवेद्यान्तर्विषण्णोऽभवदिति।द्वितीयदिवस तु स्वसहायभूतेभ्यः सर्वेभ्यः पार्थिवेभ्यः स्वधैर्यप्रकाशने बलसान्त्वनादौ च प्रवृत्तत्वात् तथा व्यवहार इति न कश्चिद्दोषः। तदेतदखिलमभिप्रेत्यदृष्ट्वा तु इति तुशब्दः प्रयुक्तः। इदं च प्रारम्भे दैवोपहतस्य दुर्योधनस्यातर्कितागतविषादमूलं स्वबलस्यापर्याप्तत्ववचनमागामिनमपजयं सूचयति। अतः सर्वजनपठितपाठस्वरससिद्धार्थस्य निर्दोषत्वात् पाठभेदादिपक्षाः परिक्षीणाः पाठभेदव्यवहितान्वयवाक्यंभेदाप्रसिद्धार्थकल्पनादीनामेव च प्रबलदूषणत्वात्। वाक्यभेदयोजनायां तु प्रतिज्ञाद्वये हेतुद्वयस्य यथाक्रमं तावदन्वयो न घटते। यो हि प्रबलो दुर्बलो वा यद्बलं रक्षति स तस्य पर्याप्तावपर्याप्तौ वा हेतुः स्यात् न तु तत्प्रतिबलस्य फलतस्तथानिर्देश इति चेत् तथाप्यस्वारस्यम्। प्रातिलोम्येन हेत्वोरन्वय इति चेत् तर्हि व्यवहितान्वयोऽप्यागतः। हेतुद्वयं समुच्चित्य प्रत्येकं प्रतिज्ञायां योज्यत इति चेत् तथापि व्यवहितान्वयास्वारस्ययोर्न परिहारः समुच्चायकशब्दाभावश्चाधिको दोषः। एवं दूषणान्तराण्यपि भाव्यानि। अतो यथाभाष्यमेवार्थ इति।।।1.12।।तस्य सञ्जनयन् इत्यादेःतुमुलोऽभवत् इत्यन्तस्यार्थमाह तस्येति। जनयन्निति शतुःलक्षणहेत्वोः क्रियायाः अष्टा.3।2।126 इति हेत्वर्थत्वसूचनायजनयितुं इत्युक्तम्।सिंहनादं विनद्य इत्येतत्ओदनपाकं पचति इतिवदिति सूचयितुंकृत्वा इति पदम्।कृभ्वस्तयः क्रियासामान्यवचनाः इत्येतद्व्यञ्जनायोदाहरणतयाशङ्खाध्मानं च कृत्वा इत्युक्तम्।ततः शङ्खाः इत्यत्र ततःशब्देन विजिगीषासूचनाय भीष्मेण सेनापतिना कारितत्वं ज्ञापितमित्यभिप्रायेणोक्तंअकारयदिति।शङ्खभेरीति पणवाद्युपलक्षणम् ततः श्लोकेऽपि कतिपयवाद्यविशेषनिर्देश उपलक्षणार्थ इति सूचितम्। सिंहनादशङ्खध्मानाभ्यां शङ्खभेर्यादिनादसमुच्चयार्थो द्वितीयश्चकारः। कृत्वेत्यनेन अकारयदित्यस्य समुच्चयार्थस्तृतीयः।<br> }} <poem> ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१-१३॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.13।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.13।।ततो भीष्मस्य सेनापतेः प्रवृत्त्यनन्तरं पणवा आनका गोमुखाश्च वाद्यविशेषाः सहसा तत्क्षणमेवाभ्यहन्यन्त वादिताः। कर्मकर्तरि प्रयोगः। स शब्दस्तुमुलो महानासीत्तथापि न पाण्डवानां क्षोभो जात इत्यभिप्रायः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.13।।एवं सेनापतेर्युद्धोत्सवप्रवर्त्तकं शङ्खध्वनिमाकर्ण्य सर्वसावधानकरणार्थं वादका दुन्दुभ्यादिवादनं कृतवन्त इत्याह तत इति। सहसा तच्छ्रवण एव शङ्खा भेर्यश्च पणवा आनकाः गोमुखाः अभ्यहन्यन्त वादिता इत्यर्थः। एवकारेण तच्छ्रवणादेव वादितवन्तः नतु युद्धोपस्थित्या स्वशौर्याविर्भावनेति व्यज्यते। स शङ्खादिशब्दस्तुमुलो महानासीत्।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.12 1.13।।ततस्तद्विषादमवलोक्य भीष्मस्तस्य हर्षं जनयितुं सिंहनादं शङ्खनादं च कृत्वा शङ्खभेरीनिनादैर्विजयाभिशंसकं घोषं चाकारयत्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.13।।राजाभिप्रायं प्रतीत्य भीष्मप्रवृत्त्यनन्तरं तत्पक्षैस्तैस्तै राजभिः शङ्खादयो वाद्यविशेषा झटिति शब्दवन्तः संपादिताः। स च शङ्खादिप्रयुक्तशब्दस्तुमुलो बहुलं भयं परेषां परिद्योतयन्नासीदित्याह  तत इति।<br> '''धनपतिव्याख्या'''<br> ।।1.13।। तत इति।  दुर्योधनाभिप्रायानुरोधिभीष्मप्रवृत्त्यनन्तरं शङ्खादयो वाद्यविशेषा भीष्मानुसारिभिः सहसैव झटित्यभ्यहन्यन्ताभिहता वादिताः। स शब्दस्तुमुलो महाञ्जातः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.13।।अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.13।।  तदेवं सेनापतेर्भीष्मस्य युद्धोत्सवमालक्ष्य सर्वतो युद्धोत्सवः प्रवृत्त इत्याह  तत इति।  पणवा आनकाः गोमुखाश्च वाद्यविशेषाः। सहसैव तत्क्षणमेवाभ्यहन्यन्त वादिताः। स च शङ्खादिशब्दस्तुमुलो महानभवत्।<br> '''वेङ्कटनाथव्याख्या'''<br> ।।1.13।।तस्य सञ्जनयन् इत्यादेःतुमुलोऽभवत् इत्यन्तस्यार्थमाह तस्येति। जनयन्निति शतुःलक्षणहेत्वोः क्रियायाः अष्टा.3।2।126 इति हेत्वर्थत्वसूचनायजनयितुं इत्युक्तम्।सिंहनादं विनद्य इत्येतत्ओदनपाकं पचति इतिवदिति सूचयितुंकृत्वा इति पदम्।कृभ्वस्तयः क्रियासामान्यवचनाः इत्येतद्व्यञ्जनायोदाहरणतयाशङ्खाध्मानं च कृत्वा इत्युक्तम्।ततः शङ्खाः इत्यत्र ततःशब्देन विजिगीषासूचनाय भीष्मेण सेनापतिना कारितत्वं ज्ञापितमित्यभिप्रायेणोक्तंअकारयदिति।शङ्खभेरीति पणवाद्युपलक्षणम् ततः श्लोकेऽपि कतिपयवाद्यविशेषनिर्देश उपलक्षणार्थ इति सूचितम्। सिंहनादशङ्खध्मानाभ्यां शङ्खभेर्यादिनादसमुच्चयार्थो द्वितीयश्चकारः। कृत्वेत्यनेन अकारयदित्यस्य समुच्चयार्थस्तृतीयः।<br> }} <poem> ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.14।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.14।।अन्येषमापि रथस्थत्वे स्थितएवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्त इत्यादिना रथस्थत्वकथनम्। तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ। सर्वथा जेतुमशक्यावित्यर्थः। पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुधोषो मणिपुष्पकश्चेति शङ्खनामकथनम् परसैन्ये स्वस्वनामभिः प्रसिद्धा एतावन्तः शङ्खाः भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धः शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम्। सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति कथयितुं हृषिकेशपदम्। दिग्विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम्। भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशः वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम्। कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्यो राजा युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम्। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। परमेष्वासः काश्यो महाधनुर्धरः काशिराजः। न पराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्यकिः। हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः। सुगममन्यत्।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.14।।एवं युद्धोत्सवज्ञापकशंखध्वनिश्रवणानन्तरं पाण्डवसैन्येऽपि युद्धोत्सवोऽभूदित्याह तत इति पञ्चभिः। ततः कौरवप्रवृत्त्यनन्तरं श्वेतैर्हयैः शुभसूचकैरश्वैर्युक्ते। परमेश्वरस्य सारथित्वप्रतिपादनाय भगवतोऽश्वानां च वर्णनं नायं भगवद्रथ इति ज्ञापनाय च भगवतोऽश्वानां चित्रवर्णत्वादत्र श्वेतैरिति हयविशेषणम्। युद्धप्रवृत्तिज्ञापनार्थं हयैर्युक्त इति। महति अग्निदत्ते भगवत्स्थितियोग्ये गरुडसमे स्यन्दने नन्दिघोषाख्ये रथे स्थितौ श्रीकृष्णार्जुनौ दिव्यौ शङ्खौ प्रदध्मतुः वादितवन्तौ। माधवदपेन तेषां शीघ्रमेव लक्ष्मीप्राप्तिर्भविष्यति इति व्यञ्जितम्। पाण्डवत्वोक्त्या तेषां न्यायत्वमुक्तम्। भगवतः शङ्खध्वनिः सर्वेषां यथा दर्पघ्नस्तथैवार्जुनस्यापीति चकारेणैवकारेणापि व्यज्यते।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.14।।ततस्तद्धोषं निशम्य भगवान् पार्थसारथिरर्जुनश्च त्रैलोक्यविजयोपकरणभूते मध्ये रणे महति रथे स्थितौ विश्वं कम्पयन्तौ स्वशङ्खौ प्रदध्मतुः।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.14।।एवं दुर्योधनपक्षे प्रवृत्तिमालक्ष्य परिसरवर्तिनौ केशवार्जुनौ श्वेतैर्हयैरतिबलपराक्रमैर्युक्ते महत्यप्रधृष्ये रथे व्यवस्थितावप्राकृतौ शङ्खौ पूरितवन्तावित्याह  ततः श्वेतैर्हयैरिति।<br> '''धनपतिव्याख्या'''<br> ।।1.14।।   स शब्दः परेषां वीरसोद्भावको जातो नतु भयजनक इत्याशयेन तेषां शङ्खपूरणे प्रवृत्तिमाह  तत इति।  तुमुलशब्दानन्तरं श्वेतैर्हयैः शुक्लवर्णैरश्वैरतिबलपराक्रमैर्युक्तैऽग्निना दत्ते महात्युत्तमे रथे स्थितौ नतु भयप्रचलितौ माधवो लक्ष्मीपतिः पाण्डवोऽर्जुनश्चैव दिव्यावप्राकृतौ शङ्खौ प्रदध्मतुः पुरितवन्तौ। माधव इति शङ्खशब्देनैव तव पुत्रेभ्यो राज्यलक्ष्मीमाहृतवानिति सूचनार्थम्। पाण्डव इत तदीयराज्यं तस्यैव भविष्यतीति।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.14अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.14।।  ततः पाण्डवसैन्ये प्रवृत्तं युद्धोत्सवमाह  तत इति पञ्चभिः।  ततः कौरवसैन्यवाद्यकोलाहलानन्तरं स्यन्दने रथे स्थितौ सन्तौ कृष्णार्जुनौ दिव्यौ शङ्खौ प्रकर्षेण दध्मतुर्वादयामासतुः।<br> '''वेङ्कटनाथव्याख्या'''<br> ।।1.14।।ततः श्वेतैः इत्यादिकंधनञ्जयः इत्यन्तं व्याचष्टे ततस्तमिति। तत इति व्याख्येयपदम्।तं घोषमाकर्ण्य इति तद्विवक्षितकथनम्।सर्वेश्वरेश्वरः पार्थसारथिरिति सर्वोत्कृष्टेभ्य उत्कृष्टः परमपुरुषो निकृष्टमानुषमात्रादपि निकृष्टतामाश्रितवात्सल्येन नीत इति भावः। पाण्डवविजयसूचनाय सञ्जयेनोपात्तोमाधवशब्दोऽत्र श्रियःपतित्ववाची सर्वेश्वरेश्वरत्वपर एव।स्यन्दने स्थितौ इत्यविशेषेण स्थितिव्यवच्छेदाय सारथित्वरथित्वविभागः।श्वेतैः इत्यादिना प्रतिपादितमहत्त्वव्यक्त्यर्थमुक्तंत्रैलोक्येति नात्र परिमाणादिमहत्त्वमात्रं विवक्षितमिति भावः।त्रैलोक्यं कम्पयन्ताविति तयोः स्यन्दने स्थितिमात्रमपि त्रैलोक्यकम्पनहेतुरिति भावः। यद्वादिव्यौ शङ्खौ प्रदध्मतुः इत्याद्युक्तप्रकृष्टाध्मानमूलकशङ्खघोषातिशयेननभश्च पृथिवीं चैव 1।19 इति वक्ष्यमाणेन च फलितमिदम्।<br> }} <poem> पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.15।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।। 1.15अन्येषमापि रथस्थत्वे स्थितएवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्त इत्यादिना रथस्थत्वकथनम्। तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ। सर्वथा जेतुमशक्यावित्यर्थः। पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुधोषो मणिपुष्पकश्चेति शङ्खनामकथनम् परसैन्ये स्वस्वनामभिः प्रसिद्धा एतावन्तः शङ्खाः भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धः शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम्। सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति कथयितुं हृषिकेशपदम्। दिग्विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम्। भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशः वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम्। कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्यो राजा युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम्। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। परमेष्वासः काश्यो महाधनुर्धरः काशिराजः। न पराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्यकिः। हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः। सुगममन्यत्।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.15।।श्रीकृष्णादिशङ्खानां महत्त्वज्ञापनार्थं नामान्याह पाञ्चजन्यमित्यादिद्वयेन। पाञ्चजन्यं हृषीकेशो वादितवान्। पाञ्चजन्यादीनि तत्तच्छङ्खानां नामानि शङ्खमाहात्म्यज्ञापनार्थमुक्तानि। पञ्चजनदैत्यप्रभावत्वात्पाञ्चजन्यः। देवदत्तमग्निदत्तम्।पौण्ड्रादयोऽपितत्तद्गुणविशिष्टास्तत्तदुपाख्यानैरवगन्तव्याः। सर्वेषामिन्द्रियप्रवर्त्तकस्य युद्धप्रवृत्तौ सर्वेन्द्रियाणि स्वत एव प्रवर्त्तेरन्निति हृषीकेश इत्युक्तम्। धनञ्जयः देवदत्तं वादितवान्। धनं जयोऽस्य जये यस्येति वा। पौण्ड्रं महाशङ्खं स्वरूपतो गुरुतरं भीमकर्मा भयानककर्मकर्ता वृकोदरो भीमसेनो दध्मौ वादितवान्।भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिः स्थितिः। योगः प्राणो बलं चैव वृकोदर इति स्मृतः। एतद्दशात्मको वायुस्तस्माद्भीमस्तदात्मकः। इति।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.15 1.19।।ततो युधिष्ठिरभीमादयश्च पृथक्पृथक् शङ्खान् दध्मुः। स घोषः दुर्योधनादिहृदयानि बिभेद।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.15।।तयोः शङ्खयोर्दिव्यत्वमेवावेदयति  पाञ्चजन्यमिति।  केशवार्जुनयोर्युद्धाभिमुख्यं दृष्ट्वा संहृष्टः सारस्येन समररसिको भीमसेनोऽपि युद्धाभिमुखोऽभूदित्याह  पौण्ड्रमिति।<br> '''धनपतिव्याख्या'''<br> ।।1.15।।हृषीकेश इन्द्रियेश इति पदं पाण्डवानां पाण्यादीन्द्रियेभ्यो बलप्रदः परेषां तु तेभ्यस्तदप्रदः प्रत्युत हारक इति सूचनार्थम्। दिग्विजये गोग्रहे च राज्ञो भीष्मादींश्च जित्वा धनं गोधनं चाहृतवानतः सर्वैरप्ययमजेय इति कथयितुं धनंजयपदम्। माधवार्जुनयोः शङ्खशब्दं श्रुत्वा संहृष्टो युद्धरसिको भीमसेनोऽपि शङ्खं वादितवानित्याह  पौण्ड्रमिति।  अतिरौद्रे दुःशासनरक्तपानादिकर्मणि समर्थस्तेन पीतं च रक्तमपि तदुदरस्थवृकाग्निना जीर्णं भविष्यतीति भीमकर्मा वृकोदर इति पदाभ्यां सचितम्। भीमं हिडिम्बवधादिरुपं कर्म यस्य तादृशो वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठ इति कथितमितिकेचित्।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.15अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.15।।  तदेव विभागेन दर्शयन्नाह  पाञ्चजन्यमिति।  पाञ्चजन्यादीनि श्रीकृष्णादिशङ्खानां नामानि। भीमं घोरं कर्म यस्य सः वृकवदुदरं यस्य स वृकोदरो महाशङ्खं पौण्ड्रं दध्माविति।<br> '''वेङ्कटनाथव्याख्या'''<br> ।।1.15।।दिव्यत्वोक्तिदर्शितशङ्खातिशयवैशद्याय पाञ्चजन्यदेवदत्तसंज्ञोक्तिः। एवं भीमसेनादिशङ्खचतुष्टयविशेषे नामनिर्देशोऽपि।पृथक् पृथक् प्रदध्मुरिति यथैकैकशङ्खध्वनिरेव धार्तराष्ट्रहृदयभेदाय स्यात् तथा प्रदध्मुरिति भावः। यद्वा यथास्वं प्रहर्षद्योतनाय क्रमात्प्रदध्मुरिति।स घोषः इति श्लोके नभश्च पृथिवीं चानुनादयन्नपि धार्तराष्ट्राणामेव हृदयानि बिभेदेत्यन्वयः अन्येषां तु हर्षहेतुरिति भावः।सर्वेषामेव भवत्पुत्राणामित्यनेन तेषु दृढचित्तः कश्चिदपि नास्तीति द्योतनाय धार्तराष्ट्रशब्दतद्गतबहुवचनयोरर्थ उक्तः।व्यदारथत् इत्यस्य वक्ष्यमाणाभिप्रायद्योतकं प्रतिपदंबिभेद इति। घोषस्य शस्त्रादिवत् हृदयविदारणत्वं कथमित्यत्राह अद्यैवेति। स्वबलस्य विजयित्वमध्यवस्यतां तन्नाशबुद्धिरेव हि हृदयभेद इति भावः। धार्तराष्ट्रविजयबुभुत्सया पृच्छते धृतराष्ट्राय प्रागुक्तप्रकारेण तदपजयसूचकमेव सञ्जयोऽकथयदित्याह एवमिति।<br> }} <poem> अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.16।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।। 1.16अन्येषमापि रथस्थत्वे स्थितएवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्त इत्यादिना रथस्थत्वकथनम्। तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ। सर्वथा जेतुमशक्यावित्यर्थः। पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुधोषो मणिपुष्पकश्चेति शङ्खनामकथनम् परसैन्ये स्वस्वनामभिः प्रसिद्धा एतावन्तः शङ्खाः भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धः शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम्। सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति कथयितुं हृषिकेशपदम्। दिग्विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम्। भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशः वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम्। कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्यो राजा युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम्। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। परमेष्वासः काश्यो महाधनुर्धरः काशिराजः। न पराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्यकिः। हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः। सुगममन्यत्।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.16।।अनन्तानां विजयो येन तादृशं वादितवान्। राजेति प्रवृत्तावावश्यकता। कीदृशो राजा कुन्तीपुत्रः। कुन्तीपुत्र इति तत्प्रेरितत्वं भगवत्कृपाधिकारित्वं च ज्ञापितम्। युधिष्ठिर इति सार्थकनाम्ना सामर्थ्यम्। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ वादयामासतुः।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.15 1.19।।ततो युधिष्ठिरभीमादयश्च पृथक्पृथक् शङ्खान् दध्मुः। स घोषः दुर्योधनादिहृदयानि बिभेद।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.16।।एतेषामीदृशीं प्रवृत्तिं प्रतीत्य परिपालनावकाशमासाद्य राज्ञो युद्धिष्ठिरस्यापि प्रवृत्तिं दर्शयति  अनन्तेति।  ज्यायसां भ्रातृ़णामनुसरणमावश्यकमिति मत्वा तयोर्यवीयसोर्भ्रात्रोरपि प्रवृत्तिमाह  नकुल इति।<br> '''धनपतिव्याख्या'''<br> ।।1.16।।एतेषां प्रवृत्तिमनुमोदयन् युधिष्ठोरोऽपि शङ्खपूरणे प्रवृत्त इत्याह  अनन्तविजयमिति।  शत्रूञ्जित्वा निष्कण्टकराज्यलाभस्तस्यैव भविष्यतीति द्योतनार्थं राजेति पदम्। कुन्त्या दुःखं राज्यलाभेनापाकरिष्यतीति कुन्तीपुत्रत्वेन ध्वनितम्। युद्धे सर्वाञ्जित्वायमेव स्थिरो भविष्यतीति सूचनाय युधिष्ठिर इति। कुन्तीपुत्रः कुन्त्या महता तपसा धर्ममाराध्य लब्धः। स्वयं राजसूययाजित्वेन मुख्यो राजेति भाव इति केचित्। ज्येष्ठभ्रातृ़णां मार्गं नकुलसहदेवावनुसृतवन्तावित्याह नकुल   इति।  नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। शङ्खतच्छब्दकर्तृनामकीर्तनेन परेषामुत्कर्षः सूचितः।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.16अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.16।।अनन्तजयमिति।  नकुलः सुघोषं नाम शङ्खं दध्मौ। सहदेवो मणिपुष्पकं नाम।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.16।।दिव्यत्वोक्तिदर्शितशङ्खातिशयवैशद्याय पाञ्चजन्यदेवदत्तसंज्ञोक्तिः। एवं भीमसेनादिशङ्खचतुष्टयविशेषे नामनिर्देशोऽपि।पृथक् पृथक् प्रदध्मुरिति यथैकैकशङ्खध्वनिरेव धार्तराष्ट्रहृदयभेदाय स्यात् तथा प्रदध्मुरिति भावः। यद्वा यथास्वं प्रहर्षद्योतनाय क्रमात्प्रदध्मुरिति।स घोषः इति श्लोके नभश्च पृथिवीं चानुनादयन्नपि धार्तराष्ट्राणामेव हृदयानि बिभेदेत्यन्वयः अन्येषां तु हर्षहेतुरिति भावः।सर्वेषामेव भवत्पुत्राणामित्यनेन तेषु दृढचित्तः कश्चिदपि नास्तीति द्योतनाय धार्तराष्ट्रशब्दतद्गतबहुवचनयोरर्थ उक्तः।व्यदारथत् इत्यस्य वक्ष्यमाणाभिप्रायद्योतकं प्रतिपदंबिभेद इति। घोषस्य शस्त्रादिवत् हृदयविदारणत्वं कथमित्यत्राह अद्यैवेति। स्वबलस्य विजयित्वमध्यवस्यतां तन्नाशबुद्धिरेव हि हृदयभेद इति भावः। धार्तराष्ट्रविजयबुभुत्सया पृच्छते धृतराष्ट्राय प्रागुक्तप्रकारेण तदपजयसूचकमेव सञ्जयोऽकथयदित्याह एवमिति।<br> }} <poem> काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.17।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।। 1.17अन्येषमापि रथस्थत्वे स्थितएवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्त इत्यादिना रथस्थत्वकथनम्। तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ। सर्वथा जेतुमशक्यावित्यर्थः। पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुधोषो मणिपुष्पकश्चेति शङ्खनामकथनम् परसैन्ये स्वस्वनामभिः प्रसिद्धा एतावन्तः शङ्खाः भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धः शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम्। सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति कथयितुं हृषिकेशपदम्। दिग्विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम्। भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशः वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम्। कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्यो राजा युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम्। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। परमेष्वासः काश्यो महाधनुर्धरः काशिराजः। न पराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्यकिः। हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः। सुगममन्यत्।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.17।।एवं मुख्यानां नामानि तच्छङ्खानां चोक्त्वा तत्सैनिकानां महतां सर्वेषां नामान्याह काश्यश्चेति द्वयेन। काश्यः काशिराजः परमेष्वासः परमः श्रेष्ठ इष्वासो धनुर्यस्य। शिखण्डी च महारथः शस्त्रशास्त्रप्रवीणः। चकारेण परमेष्वासोऽपि। धृष्टद्युम्नादयो गणिताः सर्वे तथा। सौभद्रोऽभिमन्युः महाबाहुः परमयुद्धसमर्थः। पृथक् पृथक् भिन्नस्थाने स्थिताः शङ्खान्दध्मुः। पृथिवीपत इति सम्बोधनं धृतराष्ट्रस्य सर्वेषां स्वरूपज्ञानार्थम्।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.15 1.19।।ततो युधिष्ठिरभीमादयश्च पृथक्पृथक् शङ्खान् दध्मुः। स घोषः दुर्योधनादिहृदयानि बिभेद।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.17।।अन्येषामपि तत्पक्षीयाणां राज्ञामैकमत्यं विज्ञापयन् धृतराष्ट्रस्य दुराशां संजयो व्युदस्यति  काश्यश्चेत्यादिना।<br> '''धनपतिव्याख्या'''<br> ।।1.17।।   अन्येषामपि तत्पक्षीयाणां सर्वेषामैकमत्यं बोधयंस्तेषां प्रवृत्तिमाह  काश्यश्चेत्यादिना।  काश्यः काशिराजः परमेष्वासः परमधनुर्धुरः। सात्यकिश्चापराजितः पराजयमप्राप्तः। शिखण्डी च महारथः।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.17अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.17।।   काश्यश्चेति।  काश्यः काशिराजः। कथंभूतः। परमः श्रेष्ठ इष्वासो धनुर्यस्य सः।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.17।।दिव्यत्वोक्तिदर्शितशङ्खातिशयवैशद्याय पाञ्चजन्यदेवदत्तसंज्ञोक्तिः। एवं भीमसेनादिशङ्खचतुष्टयविशेषे नामनिर्देशोऽपि।पृथक् पृथक् प्रदध्मुरिति यथैकैकशङ्खध्वनिरेव धार्तराष्ट्रहृदयभेदाय स्यात् तथा प्रदध्मुरिति भावः। यद्वा यथास्वं प्रहर्षद्योतनाय क्रमात्प्रदध्मुरिति।स घोषः इति श्लोके नभश्च पृथिवीं चानुनादयन्नपि धार्तराष्ट्राणामेव हृदयानि बिभेदेत्यन्वयः अन्येषां तु हर्षहेतुरिति भावः।सर्वेषामेव भवत्पुत्राणामित्यनेन तेषु दृढचित्तः कश्चिदपि नास्तीति द्योतनाय धार्तराष्ट्रशब्दतद्गतबहुवचनयोरर्थ उक्तः।व्यदारथत् इत्यस्य वक्ष्यमाणाभिप्रायद्योतकं प्रतिपदंबिभेद इति। घोषस्य शस्त्रादिवत् हृदयविदारणत्वं कथमित्यत्राह अद्यैवेति। स्वबलस्य विजयित्वमध्यवस्यतां तन्नाशबुद्धिरेव हि हृदयभेद इति भावः। धार्तराष्ट्रविजयबुभुत्सया पृच्छते धृतराष्ट्राय प्रागुक्तप्रकारेण तदपजयसूचकमेव सञ्जयोऽकथयदित्याह एवमिति।<br> }} <poem> द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१-१८॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.18।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।। 1.18अन्येषमापि रथस्थत्वे स्थितएवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्त इत्यादिना रथस्थत्वकथनम्। तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ। सर्वथा जेतुमशक्यावित्यर्थः। पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुधोषो मणिपुष्पकश्चेति शङ्खनामकथनम् परसैन्ये स्वस्वनामभिः प्रसिद्धा एतावन्तः शङ्खाः भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धः शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम्। सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति कथयितुं हृषिकेशपदम्। दिग्विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम्। भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशः वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम्। कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्यो राजा युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम्। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। परमेष्वासः काश्यो महाधनुर्धरः काशिराजः। न पराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्यकिः। हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः। सुगममन्यत्।<br> '''पुरुषोत्तमव्याख्या'''<br> ।। 1.18एवं मुख्यानां नामानि तच्छङ्खानां चोक्त्वा तत्सैनिकानां महतां सर्वेषां नामान्याह काश्यश्चेति द्वयेन। काश्यः काशिराजः परमेष्वासः परमः श्रेष्ठ इष्वासो धनुर्यस्य। शिखण्डी च महारथः शस्त्रशास्त्रप्रवीणः। चकारेण परमेष्वासोऽपि। धृष्टद्युम्नादयो गणिताः सर्वे तथा। सौभद्रोऽभिमन्युः महाबाहुः परमयुद्धसमर्थः। पृथक् पृथक् भिन्नस्थाने स्थिताः शङ्खान्दध्मुः। पृथिवीपत इति सम्बोधनं धृतराष्ट्रस्य सर्वेषां स्वरूपज्ञानार्थम्।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.15 1.19।।ततो युधिष्ठिरभीमादयश्च पृथक्पृथक् शङ्खान् दध्मुः। स घोषः दुर्योधनादिहृदयानि बिभेद।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.18।। द्रुपद इति।  परमेष्वासादिविशेषणचतुष्टयं प्रत्येकं संबध्यते।<br> '''धनपतिव्याख्या'''<br> ।।1.18।।सौभद्रोऽभिमन्युश्च महाबाहुः। परमेष्वासादिविशेषणचतुष्टयं प्रत्येकं संबध्यत इत्येके। पृथिवीपतित्वेन पृथिवीवद्दुःखं सोढुं योग्योऽसीति सूचितम्। पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्राय इति केचित्।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.18अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.18।।द्रुपद इति।  हे पृथिवीपते हे धृतराष्ट्र।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.18।।दिव्यत्वोक्तिदर्शितशङ्खातिशयवैशद्याय पाञ्चजन्यदेवदत्तसंज्ञोक्तिः। एवं भीमसेनादिशङ्खचतुष्टयविशेषे नामनिर्देशोऽपि।पृथक् पृथक् प्रदध्मुरिति यथैकैकशङ्खध्वनिरेव धार्तराष्ट्रहृदयभेदाय स्यात् तथा प्रदध्मुरिति भावः। यद्वा यथास्वं प्रहर्षद्योतनाय क्रमात्प्रदध्मुरिति।स घोषः इति श्लोके नभश्च पृथिवीं चानुनादयन्नपि धार्तराष्ट्राणामेव हृदयानि बिभेदेत्यन्वयः अन्येषां तु हर्षहेतुरिति भावः।सर्वेषामेव भवत्पुत्राणामित्यनेन तेषु दृढचित्तः कश्चिदपि नास्तीति द्योतनाय धार्तराष्ट्रशब्दतद्गतबहुवचनयोरर्थ उक्तः।व्यदारथत् इत्यस्य वक्ष्यमाणाभिप्रायद्योतकं प्रतिपदंबिभेद इति। घोषस्य शस्त्रादिवत् हृदयविदारणत्वं कथमित्यत्राह अद्यैवेति। स्वबलस्य विजयित्वमध्यवस्यतां तन्नाशबुद्धिरेव हि हृदयभेद इति भावः। धार्तराष्ट्रविजयबुभुत्सया पृच्छते धृतराष्ट्राय प्रागुक्तप्रकारेण तदपजयसूचकमेव सञ्जयोऽकथयदित्याह एवमिति।<br> }} <poem> स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१-१९॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.19।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.19।।धार्तराष्ट्राणां सैन्ये शङ्खादिध्वनिरतितुमुलोऽपि न पाण्डावानां क्षोभकोऽभूत् पाण्डवानां सैन्ये जातस्तु स शङ्खघोषो धार्तराष्ट्राणां धृतराष्ट्रस्य तव संबन्धिनां सर्वेषां भीष्मद्रोणादीनामपि हृदयानि व्यदारयत्। हृदयविदारणतुल्यां व्यथां जनितवानित्यर्थः। यतस्तुमुलस्तीव्रः। नभश्च पृथिवीं च प्रतिध्वनिभिरापूरयन्।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.19।।स शङ्खध्वनिस्तावकानां भयमुत्पादयामासेत्याह स इति। स पूर्वोक्तपाञ्चजन्यादिजन्मा घोषः शब्दः धार्तराष्ट्राणां हृदयानि विशेषेण दारितवान्। नभः आकाशं पृथिवीं विशेषेण अनुनादयन् प्रतिध्वनयन् तथा कृतवान्। चकारद्वयेन नभः पृथिवीं व्यदारयदिति ज्ञापितम्। नभोविदारणं लोकोक्तिः। पृथिवीविदारणं तु स्पष्टम् विद्युन्महाशब्देन कूपादिविदारणस्य दर्शनात्। कीदृशः सः तुमुलो महान्। नभश्च पृथिवीं च अनुनादयन् तुमुलो भूत्वा स घोषः धार्तराष्ट्रानां हृदयानि व्यदारयदिति वा। उत्साहभङ्गेन हदये भयं जनयामासेत्यर्थः। एवं पाण्डवानां धर्मिष्ठत्वभक्तत्वयोर्बोधनार्थमष्टादशभिः सङ्गतिरुक्ता।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.15 1.19।।ततो युधिष्ठिरभीमादयश्च पृथक्पृथक् शङ्खान् दध्मुः। स घोषः दुर्योधनादिहृदयानि बिभेद।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.19।।तैस्तै राजभिः शङ्खानापूरयद्भिरापादितो महान्घोषस्तुमुलोऽतिभैरवो नभश्चान्तरिक्षं पृथिवीं च भुवनं लोकत्रयं सर्वमेव विशेषेणानुक्रमेण नादयन्नादयुक्तं कुर्वन् धार्तराष्ट्राणां दुर्योधनादीनां हृदयान्यन्तःकरणानि व्यदारयद्विदारितवान्। युज्यते हि तत्प्रेरितशङ्खघोषश्रवणान्त्रैलोक्याक्रोशे तमुपशृण्वतां तेषां हृदयेषु दोधूयमानत्वम्। तदाह  स घोष इति।<br> '''धनपतिव्याख्या'''<br> ।।1.19।।दुर्योधनादीनां त्वदीयानां शङ्खादिशब्दैः परेषां भयं नोत्पन्नं तेषां तु तैस्त्वदीयानां अत्यन्तं तदुत्पन्नमित्याशयेनाह  स   घोष इति।  तुमुलः तीव्रः शब्दः धार्तराष्ट्राणां हृदयानि व्यदारयद्विदारणतुल्यां व्यथामजनयत्। युक्तं चैतदित्याशयेनाह  नभ इति।  नभश्च पृथिवीं चैव व्यनुनादयन्प्रतिशब्देनापूरयन्।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.19अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.19।।  स च शङ्खानां नादस्त्वदीयानां महाभयं जनयामासेत्याह  स घोष इति।  धार्तराष्ट्राणां त्वदीयानां हृदयानि विदारितवान्। किं कुर्वन्। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.19।।दिव्यत्वोक्तिदर्शितशङ्खातिशयवैशद्याय पाञ्चजन्यदेवदत्तसंज्ञोक्तिः। एवं भीमसेनादिशङ्खचतुष्टयविशेषे नामनिर्देशोऽपि।पृथक् पृथक् प्रदध्मुरिति यथैकैकशङ्खध्वनिरेव धार्तराष्ट्रहृदयभेदाय स्यात् तथा प्रदध्मुरिति भावः। यद्वा यथास्वं प्रहर्षद्योतनाय क्रमात्प्रदध्मुरिति।स घोषः इति श्लोके नभश्च पृथिवीं चानुनादयन्नपि धार्तराष्ट्राणामेव हृदयानि बिभेदेत्यन्वयः अन्येषां तु हर्षहेतुरिति भावः।सर्वेषामेव भवत्पुत्राणामित्यनेन तेषु दृढचित्तः कश्चिदपि नास्तीति द्योतनाय धार्तराष्ट्रशब्दतद्गतबहुवचनयोरर्थ उक्तः।व्यदारथत् इत्यस्य वक्ष्यमाणाभिप्रायद्योतकं प्रतिपदंबिभेद इति। घोषस्य शस्त्रादिवत् हृदयविदारणत्वं कथमित्यत्राह अद्यैवेति। स्वबलस्य विजयित्वमध्यवस्यतां तन्नाशबुद्धिरेव हि हृदयभेद इति भावः। धार्तराष्ट्रविजयबुभुत्सया पृच्छते धृतराष्ट्राय प्रागुक्तप्रकारेण तदपजयसूचकमेव सञ्जयोऽकथयदित्याह एवमिति।<br> }} <poem> अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥१-२०॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.20।।अर्जुन उवाच संजय उवाच स च तेन चोदितः तत्क्षणाद् एव भीष्मद्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत्। ईदृशी भवदीयानां विजयस्थितिः इति च अवोचत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.20।।धार्तराष्ट्राणां भयप्राप्तिं प्रदर्श्य पाण्डवानां तद्वैपरीत्यमुदाहरति अथेत्यादिना। भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि तद्विरुद्धतया युद्धोद्योगेनावस्थितानेव परान्प्रत्यक्षेणोपलभ्य तदा शस्त्रसंपाते प्रवर्तमाने सति। वर्तमाने क्तः। कपिध्वजः पाण्डवो हनूमता महावीरेण ध्वजरूपतयानुगृहीतोऽर्जुनः सर्वथा भयशून्यत्वेन युद्धाय गाण्डीवं धनुरुद्यम्य हृषीकेशमिन्द्रियप्रवर्तकत्वेन सर्वान्तःकरणवृत्तिज्ञं श्रीकृष्णमिदं वक्ष्यमाणं वाक्यमाहोक्तवान् नत्वविमृश्यकारितया स्वयमेव यत्किंचित्कृतवानीति परेषां विमृश्यकारित्वेन नीतिधर्मयोः कौशलं वदन्नविमृश्यकारितया परेषां राज्यं गृहीतवानसीति नीतिधर्मयोरभावत्तव जयो नास्तीति महीपते इति संबोधनेन सूचयति। तदेवार्जुनवाक्यमवतारयति सेनयोरुभयोः स्वपक्षप्रतिपक्षभूतयोः संनिहितयोर्मध्ये मम रथं स्थापय स्थिरीकुर्विति सर्वेश्वरो नियुज्यतेऽर्जुनेन। किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठतीति ध्रुवो जयः पाण्डवानामिति। नन्वेवं रथं स्थापयन्तं मामेते शत्रवो रथाञ्च्यावयिष्यन्तीति भगवदाशङ्कामाशङ्क्याह अच्युतेति। देशकालवस्तुष्वच्युतं त्वां को वा च्यावयितुमर्हतीति भावः। एतेन सर्वदा निर्विकारत्वेन नियोगनिमित्तः कोपोऽपि परिहृतः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.20।।एवं कृष्णार्जुनसमागमनार्थं सेनाद्वयेऽपि युद्धोत्सवमुक्त्वा प्रेरितकृष्णार्जुनयन्त्रणेन युद्धमध्ये प्रवृत्तस्य बन्धुनाशदर्शनेन वैराग्यं वक्तुमर्जुनस्य सहेतुकं कृष्णप्रेरणमाह अथेति चतुर्भिः। तत्र प्रेरणे प्रथमं हेतुदर्शनमाह। अथ भिन्नक्रमेण भयाभावेन धार्तराष्ट्रान् व्यवस्थितान् विशेषेण अवगता स्थितिर्येषां तादृशान् दृष्ट्वा कपिध्वजोऽर्जुनः कपिध्वज इति शस्त्रलाघवं सूचितम् शस्त्रसम्पाते प्रवृत्ते सति धनुरुद्यम्य पाण्डवः पाण्डोः पुत्रः स्वराज्याप्तिकाम्यया हृषीकेशं तथैवेन्द्रियप्रेरकं तदा तत्समये इदं वाक्यं वक्ष्यमाणमाह। महीपत इति सम्बोधनं राज्ञां तथैव धर्म इति ज्ञापनार्थम्। तद्वाक्यान्येवाह सेनयोरित्यादिना। हे अच्युत उभयोः सेनयोर्मध्ये रथं स्थापय।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.20 1.23।।अथ व्यवस्थितान् इत्यारभ्यभीष्मद्रोणप्रमुखतः 125 इत्यन्तम्। अथ युयुत्सूनवस्थितान् धार्तराष्ट्रान् वीक्ष्य कपिध्वजः स्वाश्रितजनपोषकं स्वसारथ्ये स्थितं हृषीकेशं जगाद यावदेतान् निरीक्षेऽहं तावत् उभयोः सेनयोर्मध्ये मम रथं स्थापयेति।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.20।।दुर्योधनादीनां धार्तराष्ट्राणामेवं भयप्राप्तिं प्रदर्श्य पार्थादीनां पाण्डवानां तद्वैपरीत्यमिदानीमुदाहरति  अथेत्यादिना।  भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि वैपरीत्याद्व्यवस्थितानप्रचलितानेव परान्प्रत्यक्षेणोपलभ्य हनूमन्तं वानरवरं ध्वजलक्षणत्वेनादायावस्थितोऽर्जुनो भगवन्तमाहेति संबन्धः। किमाहेत्यपेक्षायामिदं वक्ष्यमाणं हेतुमद्वचनमित्याह वाक्यमिदमिति। कस्यामवस्थायामिदमुक्तवानिति तत्राह  प्रवृत्त इति।  शस्त्राणामिषुप्रासप्रभृतीनां संपातः समुदायस्तस्मिन्प्रवृत्ते। प्रयोगाभिमुखे सतीति यावत्। किं कृत्वा भगवन्तं प्रत्युक्तवानिति तदाह  धनुरिति।  महीपतिशब्देन राजा प्रज्ञाचक्षुः संजयेन संबोध्यते।<br> '''धनपतिव्याख्या'''<br> ।।1.20।।अथ तुमुलशब्देन व्यथाप्राप्त्यनन्तरमपि व्यवस्थितान्नतु पलायितान्धृतराष्ट्रसंबन्धिनो दृष्ट्वा प्रत्यक्षेणोपलभ्य प्रवृत्ते शस्त्रसंपाते शस्त्राणां संपातः समुदायः तस्मिन्प्रवृत्ते प्रयोगाभिमुखे सति पाण्डवो धनुरुद्यम्य गाणडीवं धनुरुद्यतं कृत्वा हृषीकेशमुवाचेत्यन्वयः। पाण्डोरतिवीरस्य महीपतेः पुत्रत्वात्स्वयमतिशूरः कपिर्वानरो हनूमान सीतात्मिकां लक्ष्मीं भगवते रामचन्द्राय प्रापयिता। शत्रुपराजयं संपाद्य पाण्डवेभ्यो राज्यलक्ष्मीप्रदानाय यस्य ध्वजे स्थित इति भावः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.20।।व्यवस्थितान् भयोद्विग्नतया वैषम्येणावस्थितान्। कपिध्वजपाण्डवपदाभ्यां भीषणध्वजत्वं शौर्यं च प्रदृश्यते।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.20।।  तस्मिन्समये श्रीकृष्णमर्जुनो विज्ञापयामासेत्याह  अथेति  चतुर्भिः। व्यवस्थितान्युद्धोद्योगेन स्थितान्। कपिध्वजोऽर्जुनः।<br> '''वेङ्कटनाथव्याख्या'''<br> ।।1.20।।अथ व्यवस्थितान् इत्यादेःकुरून् 1।25 इत्यन्तस्यार्थमाह अथेत्यादिना इति चावोचदित्यन्तेन। तत्र वाक्यत्रये प्रथमेन वाक्येनप्रियचिकीर्षवः इत्यन्तस्यार्थ उच्यते।व्यवस्थितान् इत्यत्र विशब्दसूचितविशेषव्यक्तयेयुयुत्सूनित्युक्तम्योद्धुकामानवस्थितान् इति ह्यनन्तरमप्युच्यते।कपिध्वजः इत्यत्र कपित्वमात्रप्रतिपन्नलाघवं निवारयितुं सौगन्धिकयात्रायां हनुमद्दत्तं वरम् स्वरूपसन्दर्शनमात्रेण रक्षसामिव परेषां संक्षोभं च सूचयितुंलङ्कादहनवानरध्वज इत्युक्तम्। अप्रच्युतस्वभावत्वप्रतिपादकाच्युतपदाभिप्रेतव्यञ्जनायज्ञानेत्यादिकम्। हृषीकेशपदव्याख्यापरावरेत्यादि। यद्वा सृष्ट्यादिकं वीर्यादिकं तदुपलक्षितं ज्ञानादिकमपि हृषीकेशशब्दार्थ एव। यथोक्तमहिर्बुध्न्यसंहितायाम् क्रीडया हृष्यति व्यक्तमीशः सन् सृष्टिरूपया। हृषीकेशत्वमीशत्वं देवत्वं चास्य तत्स्फुटम्।।अविकारितया जुष्टो हृषीको वीर्यरूपया। ईशः स्वातन्त्र्ययोगेन नित्यं सृष्ट्यादिकर्मणि।।ऐश्वर्यवीर्यरूपत्वं हृषीकेशत्वमुच्यते इति। आश्रितान् न च्यावयति अतश्च च्युतोऽस्य नास्तीत्यच्युतशब्दस्य काचिन्निरुक्तिः तां दर्शयति आश्रितवात्सल्येत्यादिना।स्वसारथ्येऽवस्थितमिति हृषीकेशतया सर्वेषां करणानां सर्वप्रकारनियमने स्थितस्य रथयुग्यमात्रनियमनं कियदिति भावः।निरीक्षे इत्यत्रोपसर्गार्थः यथावदिति दर्शितः।यावच्छब्दोऽत्र साकल्यवाची निरीक्षणकालावधिवाची वायावत्पुरानिपातयोर्लट् अष्टा.3।3।4 इति निरीक्षणस्य भविष्यत्वद्योतको वा।यैः सह मया योद्धव्यं तान्निरीक्षे इत्यत्र मया सह यैर्योद्धव्यं तानवेक्ष इति नोक्तम् अतःयोत्स्यमानान् इति श्लोकस्योत्थानम्धार्तराष्ट्रस्य दुर्बुद्धेः इति दुर्योधनादिदोष प्रख्यापनतात्पर्याच्च न पौनरुक्त्यम्। यद्वासेनयोरुभयोर्मध्ये इति पूर्वोक्तत्वात्सेनयोरुभयोरपि स्थितानपश्यत् 1।26 इति वक्ष्यमाणत्वाच्च स्वसेनास्थितस्वसहायविषयः पूर्वश्लोकः तत्र कैर्मया सह स्थित्वा परैर्योद्धव्यमित्यर्थः। उत्तरस्तु श्लोकः प्रतिसैन्यस्थितधार्तराष्ट्रसहायविषय इति व्यक्त एव। प्रागेव तेषां विदितत्वेऽपि<br> }} <poem> '''अर्जुन उवाच''' हृषीकेशं तदा वाक्यमिदमाह महीपते । सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१-२१॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.21।।अर्जुन उवाच संजय उवाच स च तेन चोदितः तत्क्षणाद् एव भीष्मद्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत्। ईदृशी भवदीयानां विजयस्थितिः इति च अवोचत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।। 1.21धार्तराष्ट्राणां भयप्राप्तिं प्रदर्श्य पाण्डवानां तद्वैपरीत्यमुदाहरति अथेत्यादिना। भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि तद्विरुद्धतया युद्धोद्योगेनावस्थितानेव परान्प्रत्यक्षेणोपलभ्य तदा शस्त्रसंपाते प्रवर्तमाने सति। वर्तमाने क्तः। कपिध्वजः पाण्डवो हनूमता महावीरेण ध्वजरूपतयानुगृहीतोऽर्जुनः सर्वथा भयशून्यत्वेन युद्धाय गाण्डीवं धनुरुद्यम्य हृषीकेशमिन्द्रियप्रवर्तकत्वेन सर्वान्तःकरणवृत्तिज्ञं श्रीकृष्णमिदं वक्ष्यमाणं वाक्यमाहोक्तवान् नत्वविमृश्यकारितया स्वयमेव यत्किंचित्कृतवानीति परेषां विमृश्यकारित्वेन नीतिधर्मयोः कौशलं वदन्नविमृश्यकारितया परेषां राज्यं गृहीतवानसीति नीतिधर्मयोरभावत्तव जयो नास्तीति महीपते इति संबोधनेन सूचयति। तदेवार्जुनवाक्यमवतारयति सेनयोरुभयोः स्वपक्षप्रतिपक्षभूतयोः संनिहितयोर्मध्ये मम रथं स्थापय स्थिरीकुर्विति सर्वेश्वरो नियुज्यतेऽर्जुनेन। किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठतीति ध्रुवो जयः पाण्डवानामिति। नन्वेवं रथं स्थापयन्तं मामेते शत्रवो रथाञ्च्यावयिष्यन्तीति भगवदाशङ्कामाशङ्क्याह अच्युतेति। देशकालवस्तुष्वच्युतं त्वां को वा च्यावयितुमर्हतीति भावः। एतेन सर्वदा निर्विकारत्वेन नियोगनिमित्तः कोपोऽपि परिहृतः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।। 1.21एवं कृष्णार्जुनसमागमनार्थं सेनाद्वयेऽपि युद्धोत्सवमुक्त्वा प्रेरितकृष्णार्जुनयन्त्रणेन युद्धमध्ये प्रवृत्तस्य बन्धुनाशदर्शनेन वैराग्यं वक्तुमर्जुनस्य सहेतुकं कृष्णप्रेरणमाह अथेति चतुर्भिः। तत्र प्रेरणे प्रथमं हेतुदर्शनमाह। अथ भिन्नक्रमेण भयाभावेन धार्तराष्ट्रान् व्यवस्थितान् विशेषेण अवगता स्थितिर्येषां तादृशान् दृष्ट्वा कपिध्वजोऽर्जुनः कपिध्वज इति शस्त्रलाघवं सूचितम् शस्त्रसम्पाते प्रवृत्ते सति धनुरुद्यम्य पाण्डवः पाण्डोः पुत्रः स्वराज्याप्तिकाम्यया हृषीकेशं तथैवेन्द्रियप्रेरकं तदा तत्समये इदं वाक्यं वक्ष्यमाणमाह। महीपत इति सम्बोधनं राज्ञां तथैव धर्म इति ज्ञापनार्थम्। तद्वाक्यान्येवाह सेनयोरित्यादिना। हे अच्युत उभयोः सेनयोर्मध्ये रथं स्थापय।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.20 1.23।।अथ व्यवस्थितान् इत्यारभ्यभीष्मद्रोणप्रमुखतः 125 इत्यन्तम्। अथ युयुत्सूनवस्थितान् धार्तराष्ट्रान् वीक्ष्य कपिध्वजः स्वाश्रितजनपोषकं स्वसारथ्ये स्थितं हृषीकेशं जगाद यावदेतान् निरीक्षेऽहं तावत् उभयोः सेनयोर्मध्ये मम रथं स्थापयेति।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.21।।तदेव गाण्डीवधन्वनो वाक्यमनुक्रामति  सेनयोरिति।  उभयोरपि सेनयोः संनिहितयोर्मध्ये मदीयं रथं स्थापयेत्यर्जुनेन सारथ्ये सर्वेश्वरो नियुज्यते। किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठति। युक्तं हि भगवतो भक्तपारवश्यम्। अच्युतेतिसंबोधनतया भगवतः स्वरूपं न कदाचिदपि प्रच्युतिं प्राप्नोतीत्युच्यते।<br> '''धनपतिव्याख्या'''<br> ।।1.21।।वाचःप्रवर्तकेन तेनैव प्रेरित आहेति हृषीकेशपदेन सूचितम्। हृषीकेशं इन्द्रियप्रवर्तकत्वेन सर्वान्तःकरणवृत्तिज्ञमितिकेचित्। तथाच निर्बलैर्बुद्धिहीनैर्भवद्भिः कपटेन गृहीतं महीपतित्वं पाण्डवानामतिशूराणां भगवता हनूमता चानुगृहीतानां बुद्धिमतामेव भविष्यतीति भवता तत्प्राप्तिदुराशा त्याज्येति ध्वनयन् संबोधयति  महीपते इति।  वाक्यमेवोदाहरति  सेनयोरिति।  उभयोः सेनयोर्मध्ये मे मम रथं स्थापय। ननु मत्स्थापितं रथं ते चालयिष्यन्तीत्यत आह  अच्युतेति।  रथमप्यचलं कर्तुं समर्थोऽसीत्यभिप्रायः। तथाच परमेश्वरोऽपि यस्य सारय्ये स्थितः प्राकृतसारथिवन्नियुज्यते तस्य विजये को विस्मय इति भावः। युक्तं च भगवतो भक्तपारवश्यं कोपश्च न युक्तः। यतो भगवतः स्वरुपं न कदाचिदपि प्रज्युतिं प्राप्नोतीत्यच्युतेति संबोधनाशय इत्येके। नन्वेवं रथं स्थापयन्तं मामेते शत्रवो रथाच्च्यावयिष्यन्तीति भगवदाशङ्कामाशङ्काह  अच्युतेति।  देशकालवस्तुष्वच्युतं त्वां को वा च्यावयितुमर्हतीति भाव इति केचित्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.21।।हृषीकेशं सर्वेषामिन्द्रियाणां प्रवर्तकत्वेन परचित्ताभिज्ञम्। वाक्यमेवाह न तु कञ्चिदर्थमिति द्योतनार्थं वाक्यपदम्। वाक्यमेवाह  सेनयोरिति।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.21।।   हृषीकेशमिति।  तदेव वाक्यमाह  सेनयोरिति।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.21।।अथ व्यवस्थितान् इत्यादेःकुरून् 1।25 इत्यन्तस्यार्थमाह अथेत्यादिना इति चावोचदित्यन्तेन। तत्र वाक्यत्रये प्रथमेन वाक्येनप्रियचिकीर्षवः इत्यन्तस्यार्थ उच्यते।व्यवस्थितान् इत्यत्र विशब्दसूचितविशेषव्यक्तयेयुयुत्सूनित्युक्तम्योद्धुकामानवस्थितान् इति ह्यनन्तरमप्युच्यते।कपिध्वजः इत्यत्र कपित्वमात्रप्रतिपन्नलाघवं निवारयितुं सौगन्धिकयात्रायां हनुमद्दत्तं वरम् स्वरूपसन्दर्शनमात्रेण रक्षसामिव परेषां संक्षोभं च सूचयितुंलङ्कादहनवानरध्वज इत्युक्तम्। अप्रच्युतस्वभावत्वप्रतिपादकाच्युतपदाभिप्रेतव्यञ्जनायज्ञानेत्यादिकम्। हृषीकेशपदव्याख्यापरावरेत्यादि। यद्वा सृष्ट्यादिकं वीर्यादिकं तदुपलक्षितं ज्ञानादिकमपि हृषीकेशशब्दार्थ एव। यथोक्तमहिर्बुध्न्यसंहितायाम् क्रीडया हृष्यति व्यक्तमीशः सन् सृष्टिरूपया। हृषीकेशत्वमीशत्वं देवत्वं चास्य तत्स्फुटम्।।अविकारितया जुष्टो हृषीको वीर्यरूपया। ईशः स्वातन्त्र्ययोगेन नित्यं सृष्ट्यादिकर्मणि।।ऐश्वर्यवीर्यरूपत्वं हृषीकेशत्वमुच्यते इति। आश्रितान् न च्यावयति अतश्च च्युतोऽस्य नास्तीत्यच्युतशब्दस्य काचिन्निरुक्तिः तां दर्शयति आश्रितवात्सल्येत्यादिना।स्वसारथ्येऽवस्थितमिति हृषीकेशतया सर्वेषां करणानां सर्वप्रकारनियमने स्थितस्य रथयुग्यमात्रनियमनं कियदिति भावः।निरीक्षे इत्यत्रोपसर्गार्थः यथावदिति दर्शितः।यावच्छब्दोऽत्र साकल्यवाची निरीक्षणकालावधिवाची वायावत्पुरानिपातयोर्लट् अष्टा.3।3।4 इति निरीक्षणस्य भविष्यत्वद्योतको वा।यैः सह मया योद्धव्यं तान्निरीक्षे इत्यत्र मया सह यैर्योद्धव्यं तानवेक्ष इति नोक्तम् अतःयोत्स्यमानान् इति श्लोकस्योत्थानम्धार्तराष्ट्रस्य दुर्बुद्धेः इति दुर्योधनादिदोष प्रख्यापनतात्पर्याच्च न पौनरुक्त्यम्। यद्वासेनयोरुभयोर्मध्ये इति पूर्वोक्तत्वात्सेनयोरुभयोरपि स्थितानपश्यत् 1।26 इति वक्ष्यमाणत्वाच्च स्वसेनास्थितस्वसहायविषयः पूर्वश्लोकः तत्र कैर्मया सह स्थित्वा परैर्योद्धव्यमित्यर्थः। उत्तरस्तु श्लोकः प्रतिसैन्यस्थितधार्तराष्ट्रसहायविषय इति व्यक्त एव। प्रागेव तेषां विदितत्वेऽपि<br> }} <poem> यावदेतान्निरिक्षेऽहं योद्‌धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥१-२२॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.22।।अर्जुन उवाच संजय उवाच स च तेन चोदितः तत्क्षणाद् एव भीष्मद्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत्। ईदृशी भवदीयानां विजयस्थितिः इति च अवोचत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.22।।मध्ये रथस्थापनप्रयोजनमाह योद्धुकामान नत्वस्माभिः सह संधिकामान्। अवस्थितान् नतु भयात्प्रचलितानेतान्भीष्मद्रोणादीन्यावद्गत्वाहं निरीक्षितुं क्षमः स्यां तावत्प्रदेशे रथं स्थापयेत्यर्थः। यावदिति कालपरं वा। ननु त्वं योद्धा नतु युद्धप्रेक्षकोऽतस्तव किमेषां दर्शनेनेत्यत्राह कैरिति। अस्मिन्नणसमुद्यमे बन्धूनामेव परस्परं युद्धोद्योगे मया कैः सह योद्धव्यं मत्कर्तृकयुद्धप्रतियोगिनः के कैर्मया सह योद्धव्यं किंकर्तृकयुद्धप्रतियोग्यहमिति च महदिदं कौतुकमेतज्ज्ञानमेव मध्ये रथस्थापनप्रयोजनमित्यर्थः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.22।।यावदेतान् योद्धुकामान् अवस्थितान् अवाङ्मुखस्थित्या स्थितान् पलायनपरानहं निरीक्षे। ननु निरीक्षणेन किं स्यादित्यत आह कैर्मयेति। अस्मिन् रणसमुद्यमे यत्र रणप्रवृत्तिं विनैव शङ्खध्वनिनैव विदारितहृदयाः शुष्कवदनाः प्रतिभटास्तत्र कैः सह मया योद्धव्यम् इत्याह।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.20 1.23।।अथ व्यवस्थितान् इत्यारभ्यभीष्मद्रोणप्रमुखतः 125 इत्यन्तम्। अथ युयुत्सूनवस्थितान् धार्तराष्ट्रान् वीक्ष्य कपिध्वजः स्वाश्रितजनपोषकं स्वसारथ्ये स्थितं हृषीकेशं जगाद यावदेतान् निरीक्षेऽहं तावत् उभयोः सेनयोर्मध्ये मम रथं स्थापयेति।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.22।।मध्ये रथं स्थापयेत्युक्तं तदेव रथस्थापनस्थानं निर्धारयति  यावदिति।  एतान्प्रतिपक्षे प्रतिष्ठितान्भीष्मद्रोणादीनस्माभिः सार्धं योद्धुमपेक्षावतो यावद्गत्वा निरीक्षितुमहं क्षमः स्यां तावति प्रदेशे रथस्य स्थापनं कर्तव्यमित्यर्थः। किञ्च प्रवृत्ते युद्धप्रारम्भे बहवो राजानोऽमुष्यां युद्धभूमावुपलभ्यन्ते तेषां मध्ये कैः सह मया योद्धव्यं नहि क्वचिदपि मम गतिप्रतिहतिरस्तीत्याह  कैर्मयेति।<br> '''धनपतिव्याख्या'''<br> ।।1.22।।सेनयोरुभयोर्मध्येऽपि क्व स्थापनीय इत्यपेक्षायामाह  यावदिति।  एतान्योद्धुकामानवस्थितान्यावद्यस्मिन्स्थाने स्थित्वाहं निरीक्षे द्रष्टुं समर्थः स्यां तस्मिन्स्थाने रथं स्थापयेत्यर्थः। यावदिति कालपरं वा। निरीक्षणप्रयोजनमाह  कैरिति।  अस्मिभ्रणसमुद्यमे युद्धोद्योगे बहूनां शूराणां मध्ये कैः सह मया योद्धव्यम्। मया सह च कैर्योद्धव्यमित्यालोचनार्थमित्यर्थः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.22।।रथस्थापनप्रयोजनमाह  यावदिति।  कैः सह मया योद्धव्यं मया सह वा कैर्योद्धव्यमित्युभयत्र सहशब्दसंबन्धः। के वा मां जेतुं यतन्ते मया वा के जेतव्या इत्यालोचनार्थमित्यर्थः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.22।।   यावदेतानिति।  ननु त्वं योद्धा न तु युद्धप्रेक्षकस्तत्राह। कैः सह मया योद्धव्यम्।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.22।।अथ व्यवस्थितान् इत्यादेःकुरून् 1।25 इत्यन्तस्यार्थमाह अथेत्यादिना इति चावोचदित्यन्तेन। तत्र वाक्यत्रये प्रथमेन वाक्येनप्रियचिकीर्षवः इत्यन्तस्यार्थ उच्यते।व्यवस्थितान् इत्यत्र विशब्दसूचितविशेषव्यक्तयेयुयुत्सूनित्युक्तम्योद्धुकामानवस्थितान् इति ह्यनन्तरमप्युच्यते।कपिध्वजः इत्यत्र कपित्वमात्रप्रतिपन्नलाघवं निवारयितुं सौगन्धिकयात्रायां हनुमद्दत्तं वरम् स्वरूपसन्दर्शनमात्रेण रक्षसामिव परेषां संक्षोभं च सूचयितुंलङ्कादहनवानरध्वज इत्युक्तम्। अप्रच्युतस्वभावत्वप्रतिपादकाच्युतपदाभिप्रेतव्यञ्जनायज्ञानेत्यादिकम्। हृषीकेशपदव्याख्यापरावरेत्यादि। यद्वा सृष्ट्यादिकं वीर्यादिकं तदुपलक्षितं ज्ञानादिकमपि हृषीकेशशब्दार्थ एव। यथोक्तमहिर्बुध्न्यसंहितायाम् क्रीडया हृष्यति व्यक्तमीशः सन् सृष्टिरूपया। हृषीकेशत्वमीशत्वं देवत्वं चास्य तत्स्फुटम्।।अविकारितया जुष्टो हृषीको वीर्यरूपया। ईशः स्वातन्त्र्ययोगेन नित्यं सृष्ट्यादिकर्मणि।।ऐश्वर्यवीर्यरूपत्वं हृषीकेशत्वमुच्यते इति। आश्रितान् न च्यावयति अतश्च च्युतोऽस्य नास्तीत्यच्युतशब्दस्य काचिन्निरुक्तिः तां दर्शयति आश्रितवात्सल्येत्यादिना।स्वसारथ्येऽवस्थितमिति हृषीकेशतया सर्वेषां करणानां सर्वप्रकारनियमने स्थितस्य रथयुग्यमात्रनियमनं कियदिति भावः।निरीक्षे इत्यत्रोपसर्गार्थः यथावदिति दर्शितः।यावच्छब्दोऽत्र साकल्यवाची निरीक्षणकालावधिवाची वायावत्पुरानिपातयोर्लट् अष्टा.3।3।4 इति निरीक्षणस्य भविष्यत्वद्योतको वा।यैः सह मया योद्धव्यं तान्निरीक्षे इत्यत्र मया सह यैर्योद्धव्यं तानवेक्ष इति नोक्तम् अतःयोत्स्यमानान् इति श्लोकस्योत्थानम्धार्तराष्ट्रस्य दुर्बुद्धेः इति दुर्योधनादिदोष प्रख्यापनतात्पर्याच्च न पौनरुक्त्यम्। यद्वासेनयोरुभयोर्मध्ये इति पूर्वोक्तत्वात्सेनयोरुभयोरपि स्थितानपश्यत् 1।26 इति वक्ष्यमाणत्वाच्च स्वसेनास्थितस्वसहायविषयः पूर्वश्लोकः तत्र कैर्मया सह स्थित्वा परैर्योद्धव्यमित्यर्थः। उत्तरस्तु श्लोकः प्रतिसैन्यस्थितधार्तराष्ट्रसहायविषय इति व्यक्त एव। प्रागेव तेषां विदितत्वेऽपि<br> }} <poem> योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१-२३॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.23।।अर्जुन उवाच संजय उवाच स च तेन चोदितः तत्क्षणाद् एव भीष्मद्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत्। ईदृशी भवदीयानां विजयस्थितिः इति च अवोचत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.23।।ननु बन्धव एव एते परस्परं संधिं कारयिष्यन्तीति कुतो युद्धमित्याशङ्क्याह य एते भीष्मद्रोणादयो धार्तराष्ट्रस्य दुर्योधनस्य दुर्बुद्धेः स्वरक्षणोपायमजानतः प्रियचिकीर्षवो युद्धे नतु दुर्बुद्ध्यपनयनादौ तान् योत्स्यमानानहमवेक्षे उपलभे नतु सन्धिकामान्। अतो युद्धाय तत्प्रतियोग्यवलोकनमुचितमेवेति भावः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.23।।अवेक्ष इति। किञ्चदुर्बुद्धेः धार्तराष्ट्रस्येति भगवत्प्रतिपक्षत्वेन स्वपराजयमननुसन्दधानस्यान्धस्य पुत्रस्तस्य प्रियं चिकीर्षवस्तेप्यन्धा एव तथाभूता येऽत्र समागताः सम्यक्प्रकारेण युद्धार्थमागतास्तान् योत्स्यमानान् युद्ध्यमानानहं अवेक्षे तावन्मे रथं सेनयोर्मध्ये स्थापयेति पूर्वेणैव सम्बन्धः। तत्र मध्ये रथस्थापने मम भयं तु नास्त्येव यतस्त्वमच्युतोऽसि। एवं चतुर्भिर्युद्धोपमोऽप्युक्तः।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.20 1.23।।अथ व्यवस्थितान् इत्यारभ्यभीष्मद्रोणप्रमुखतः 125 इत्यन्तम्। अथ युयुत्सूनवस्थितान् धार्तराष्ट्रान् वीक्ष्य कपिध्वजः स्वाश्रितजनपोषकं स्वसारथ्ये स्थितं हृषीकेशं जगाद यावदेतान् निरीक्षेऽहं तावत् उभयोः सेनयोर्मध्ये मम रथं स्थापयेति।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.23।।प्रतियोगिनामभावे कथं तव युद्धौत्सुक्यं फलवद्भवेदिति तत्राह  योत्स्यमानानिति।  ये केचिदेते राजानो नानादेशेभ्योऽत्र कुरुक्षेत्रे समवेतास्तानहं योत्स्यमानान्परिगृहीतप्रहरणोपायानतितरां संग्रामसमुत्सुकानुपलभे। तेन प्रतियोगिनां बाहुल्यमित्यर्थः। तेषामस्माभिः सह पूर्ववैराभावे कथं प्रतियोगित्वं प्रकल्प्यते तत्राह  धार्तराष्ट्रस्येति।  धृतराष्ट्रपुत्रस्य दुर्योधनस्य दुर्बुद्धेः स्वरक्षणोपायमप्रतिपद्यमानस्य युद्धाय संरम्भं कुर्वतो युद्धे युद्धभूमौ स्थित्वा प्रियं कर्तुमिच्छवो राजानः समागता दृश्यन्ते तेन तेषामौपाधिकमस्मत्प्रतियोगित्वमुपपन्नमित्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.23।।योद्धुकामानवस्थितानित्युक्तं विवृणोति  योत्स्यमानानिति।  योत्स्यमानानहमवेक्षे उपलभे नतु संधिकामान् नापि धार्तराष्ट्रस्य दुर्बुद्धेर्बुद्धिनिवृत्त्यर्थमवस्थितान् प्रत्युत तस्य प्रियचिकीर्षूनित्याह। य एते योधा अत्र समरभूमौ समागताः दुर्योधनस्य दुष्टबुद्धेः प्रियं कर्तुमिच्छवो नतु समर्था इत्यर्थः। धार्तराष्ट्रस्येत्यनेन धृतराष्ट्रास्यापि दुर्बुद्धित्वं सूचयति।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.23।।योत्स्यमानान् न तु शान्तिकामान्। यतो दुर्बुद्धेः प्रियं चिकीर्षन्ति तेन तेषामपि तत्तुल्यत्वं सूचितम्।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.23।।   योत्स्यमानानिति।  धार्तराष्ट्रस्य दुर्योधनस्य प्रियं कर्तुमिच्छन्तो य इह समागताः तान्यावद्द्रक्ष्यामि तावदुभयोः सेनयोर्मध्ये मे रथं स्थापयेत्यन्वयः।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.23।।अथ व्यवस्थितान् इत्यादेःकुरून् 1।25 इत्यन्तस्यार्थमाह अथेत्यादिना इति चावोचदित्यन्तेन। तत्र वाक्यत्रये प्रथमेन वाक्येनप्रियचिकीर्षवः इत्यन्तस्यार्थ उच्यते।व्यवस्थितान् इत्यत्र विशब्दसूचितविशेषव्यक्तयेयुयुत्सूनित्युक्तम्योद्धुकामानवस्थितान् इति ह्यनन्तरमप्युच्यते।कपिध्वजः इत्यत्र कपित्वमात्रप्रतिपन्नलाघवं निवारयितुं सौगन्धिकयात्रायां हनुमद्दत्तं वरम् स्वरूपसन्दर्शनमात्रेण रक्षसामिव परेषां संक्षोभं च सूचयितुंलङ्कादहनवानरध्वज इत्युक्तम्। अप्रच्युतस्वभावत्वप्रतिपादकाच्युतपदाभिप्रेतव्यञ्जनायज्ञानेत्यादिकम्। हृषीकेशपदव्याख्यापरावरेत्यादि। यद्वा सृष्ट्यादिकं वीर्यादिकं तदुपलक्षितं ज्ञानादिकमपि हृषीकेशशब्दार्थ एव। यथोक्तमहिर्बुध्न्यसंहितायाम् क्रीडया हृष्यति व्यक्तमीशः सन् सृष्टिरूपया। हृषीकेशत्वमीशत्वं देवत्वं चास्य तत्स्फुटम्।।अविकारितया जुष्टो हृषीको वीर्यरूपया। ईशः स्वातन्त्र्ययोगेन नित्यं सृष्ट्यादिकर्मणि।।ऐश्वर्यवीर्यरूपत्वं हृषीकेशत्वमुच्यते इति। आश्रितान् न च्यावयति अतश्च च्युतोऽस्य नास्तीत्यच्युतशब्दस्य काचिन्निरुक्तिः तां दर्शयति आश्रितवात्सल्येत्यादिना।स्वसारथ्येऽवस्थितमिति हृषीकेशतया सर्वेषां करणानां सर्वप्रकारनियमने स्थितस्य रथयुग्यमात्रनियमनं कियदिति भावः।निरीक्षे इत्यत्रोपसर्गार्थः यथावदिति दर्शितः।यावच्छब्दोऽत्र साकल्यवाची निरीक्षणकालावधिवाची वायावत्पुरानिपातयोर्लट् अष्टा.3।3।4 इति निरीक्षणस्य भविष्यत्वद्योतको वा।यैः सह मया योद्धव्यं तान्निरीक्षे इत्यत्र मया सह यैर्योद्धव्यं तानवेक्ष इति नोक्तम् अतःयोत्स्यमानान् इति श्लोकस्योत्थानम्धार्तराष्ट्रस्य दुर्बुद्धेः इति दुर्योधनादिदोष प्रख्यापनतात्पर्याच्च न पौनरुक्त्यम्। यद्वासेनयोरुभयोर्मध्ये इति पूर्वोक्तत्वात्सेनयोरुभयोरपि स्थितानपश्यत् 1।26 इति वक्ष्यमाणत्वाच्च स्वसेनास्थितस्वसहायविषयः पूर्वश्लोकः तत्र कैर्मया सह स्थित्वा परैर्योद्धव्यमित्यर्थः। उत्तरस्तु श्लोकः प्रतिसैन्यस्थितधार्तराष्ट्रसहायविषय इति व्यक्त एव। प्रागेव तेषां विदितत्वेऽपि इदानीन्तनसंरम्भादिविशेषदर्शनेन तत्तदुचितसाम्परायिकव्यापारसौकर्याय यथावद्दर्शनमिहार्जुनेनाकाङ्क्षितम्।सेनयोरुभर्योर्मध्ये<br> }} <poem> '''सञ्जय उवाच''' एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१-२४॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.24।।अर्जुन उवाच संजय उवाच स च तेन चोदितः तत्क्षणाद् एव भीष्मद्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत्। ईदृशी भवदीयानां विजयस्थितिः इति च अवोचत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.24।।एवमर्जुनेन प्रेरितो भगवानहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात्तं व्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमालक्ष्य तन्निराचिकीर्षुः संजयो धृतराष्ट्रं प्रत्युक्तवानित्याह वैशम्पायनः। हे भारत धृतराष्ट्र भरतवंशमर्यादामनुसंधायापि द्रोहं परित्यज ज्ञातीनामिति संबोधनाभिप्रायः। गुडाकाया निद्राया ईशेन जितनिद्रतया सर्वत्र सावधानेनार्जुनेनैवमुक्तो भगवान् अयं मद्भृत्योऽपि सारथ्ये मां नियोजयतीति दोषमासज्य नाकुप्यत् नवा तं युद्धान्न्यवर्तयत् किंतु सेनयोरुभयोर्मध्ये भीष्मद्रोणप्रमुखतः तयोः प्रमुखे संमुखे सर्वेषां महीक्षितां च संमुखे। आद्यादित्वात्सार्वविभक्तिकस्तसिः। चकारेण समासनिविष्टोऽपि प्रमुखतःशब्द आकृष्यते। भीष्मद्रोणयोः पृथक्कीर्तनमतिप्राधान्यसूचनाय। रथोत्तममग्निना दत्तं दिव्यं रथं भगवता स्वयमेव सारथ्येनाधिष्ठिततया च सर्वोत्तमं स्थापयित्वा हृषीकेशः सर्वेषां निगूढाभिप्रायज्ञो भगवानार्जुनस्य शोकमोहावुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच। हे पार्थ पृथायाः स्त्रीस्वभावेन शोकमोहग्रस्ततया तत्संबन्धिनस्तवापि तद्वत्ता समुपस्थितेति सूचयन् हृषीकेशत्वमात्मनो दर्शयति। पृथा मम पितुः स्वसा तस्याः पुत्रोऽसीति संबन्धोल्लेखेन चाश्वासयति। मम सारथ्ये निश्चितो भूत्वा सर्वानपि समवेतान्कुरुन्युयुत्सून्पश्य निःशङ्कतयेति दर्शनविध्यभिप्रायः। अहं सारथ्येऽतिसावधानस्त्वं तु सांप्रतमेव रथित्वं लक्ष्यसीति किं तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतो वाक्यम् अन्यथा रथं सेनयोर्मध्ये स्थापयामासेत्येतावन्मात्रं ब्रूयात्।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.24।।एवमर्जुनवाक्यं श्रुत्वोभयोः सेनयोर्मध्ये रथमास्थाप्यार्जुनं प्रत्युवाच भगवान् इत्याह सञ्जयो द्वाभ्यां एवमुक्त इति। एवं गुडाकेशेन जितनिद्रेणार्जुनेन उक्तो हृषीकेशः उभयोः सेनयोर्मध्ये रथोत्तमं स्थापयित्वाऽर्जुनं प्रत्युवाच। हृषीकेशत्वात्तत्प्रेरकः स्वयमेवेति न विमनस्कत्वम्।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.24 1.25।।एवमुक्तः स भगवान् वासुदेवः सर्वेषां भीष्मादीनां प्रमुखतश्च यथोक्तं दर्शयन् चकार।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.24।।एवमर्जुनेन प्रेरितो भगवानहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात्तं निवर्तयिष्यतीति धृतराष्ट्रस्य मनीषां दुदूषयिषुः संजयो राजानं प्रत्युक्तवानित्याह  संजय इति।  भगवतोऽपि भूभारापहारार्थं प्रवृत्तस्यार्जुनाभिप्रायप्रतिपत्तिद्वारेण स्वाभिसन्धिं प्रतिलभमानस्य परोक्तिमनुसृत्य स्वाभिप्रायानुकूलमनुष्ठानमादर्शयति  एवमिति।<br> '''धनपतिव्याख्या'''<br> ।।1.24 1.25।।ततः किं वृत्तमित्यपेक्षायां संजय उवाच  एवमित्यादि।  यत्तु एवमर्जुनेन प्रेरितो भगवानहिंसारुपं धर्ममाश्रित्य प्रायशस्तं युद्धाह्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमालक्ष्य संजय उवाचेति तदुपेक्ष्यम्। युद्धमेव जातमिति श्रुतवत एवमभिप्रायवर्णनस्यानुचितत्वात्। एवं पूर्वोक्तेन प्रकारेण गुडाकेशेनार्जुनेनोक्तो हृषीकेशो भगवान्वासुदेवः सेनयोरुभयोर्मध्ये भीष्मद्रोणयोः सर्वोत्तमयोः सर्वेषां च महीक्षितां महीपतीनां प्रमुखतः संमुखे रथोत्तमं दिव्यं रथं स्थापयित्वोवाचोक्तवान्। पार्थ एतान्कुरुन्भीष्मादीन्समवेतान्युद्धार्थं मिलितान्पश्येति द्वयोरर्थः। तथाच यस्याज्ञामीश्वरोऽप्यङगीकरोति तस्यार्जुनस्य माहात्म्यं किं वक्तव्यमिति भावः। हे भारत भरतवंशोद्भवत्वाच्छोकं मा कुर्वित्याशयः। भरतवंशमर्यादामनुसंधायापि द्रोहं परित्यज ज्ञातीनामिति संबोधनाशय इति केचित्। गुडाकेशेन जिताज्ञाननिद्रेणैवमुक्तो हृषीकेशः सर्वेन्द्रियनियन्ता लोकोद्धाराय स्वस्वरुपभूतस्यार्जुनस्यान्तःकरणे शोकमोहयोराविर्भावयिता सेनयोरुभयोंर्मध्ये भीष्मद्रोणयोः सर्वेषां च राज्ञां प्रमुखतः रथोत्तमं स्थापयित्वोवाच। हे पार्थ लोकोद्धाराय स्त्रीस्वभावौ शोकमोहावङ्गीकुरु। कथमित्यपेक्षायामाह। एतान्मिलितान्कुरुन्सर्वान्स्वबान्धवान्पश्य दृष्ट्वा चैते मदीया एतानहं न हन्मीति निर्विण्णो भवेति हृषीकेशादिपदैस्तात्पर्यार्थः सूचितः। हृषीकेशः सर्वेषां निगूढाभिप्रायज्ञो भगवान् अर्जुनस्य शोकमोहावुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच हे पार्थ पृथायाः स्त्रीस्वभावत्वेन शोकमोहग्रस्ततया तत्संबन्धिनस्तवापि तद्वित्तोपस्थितेति सूचयन् हृषीकेशत्वमात्मनो दर्शयति। पृथा मम पितुः स्वसा तस्या पुत्रोऽसीति। तत्संबन्धोल्लेखेनवाश्वासयति। मम सारथ्ये निश्चितो भूत्वा सर्वानपि समवेतान्कुरुन्युयुत्सून्पश्य निःशङ्कतयेति दर्शनविध्यभिप्रायः। अहं सारथ्येऽतिसावधानस्त्वं तु सांप्रतमेव रथित्वं त्यक्षयसीति किं तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतो वाक्यम्। अन्यथा रथं सेनयोर्मध्ये स्थापयामासेत्येतावदेव ब्रूयादिति केचित्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.24।।रथोत्तमं स्थापयित्वा उवाचेति द्वयोः संबन्धः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.24।।  ततः किं प्रवृत्तमित्यपेक्षायां संजय उवाच  एवमिति।  गुडाका निद्रा तस्या ईशेन जितनिद्रेणार्जुनेनैवमुक्तः सन् हे भारत धृतराष्ट्र सेनयोर्मध्ये रथानामुत्तमम् रथं हृषीकेशः स्थापितवान्।<br> '''वेङ्कटनाथव्याख्या'''<br> 1.24 इत्यस्याभिप्रेतकथनंतदीक्षणक्षमे स्थाने इति।अचोदयदित्यनेनस्थापय इत्यत्र प्रत्ययस्य नियोगार्थत्वं दर्शितम्। सर्व प्रशासिता नियोज्योऽभवदित्याश्चर्यमिति भावः।।।1.24।।एवमुक्तः इत्यादेःमहीक्षिताम् इत्यन्तस्यार्थमाह स चेति। अर्जुनवचनरथस्थापनयोर्व्यवधायकाभावफलितमुक्तंतत्क्षणादेवेति।भीष्मद्रोणप्रमुखतः इत्यत्र प्रमुखशब्दः आदिशब्दसमानार्थः तद्गतस्तसिप्रत्ययश्च सार्वविभक्तिकत्वात् षष्ठीबहुवचनार्थ इत्यभिप्रायेणोक्तंभीष्मद्रोणादीनामिति। तथाचकारोऽवधारणार्थ इति दर्शयितुंसर्वेषामेवेत्युक्तम्। अनादरे षष्ठीति व्यञ्जनायपश्यतामिति पदाध्याहारः। यद्वा प्रमुखतः अग्रत इत्यर्थः। तदेवमहीक्षिताम् इत्यत्रापि बुद्ध्या निष्कृष्य योजनीयम् तदा चकारः समुच्चयार्थः। भाष्ये त्वेवकारोऽपि तदर्थ एव पश्यतामिति फलितार्थोक्तिः।उवाच पार्थ इत्यस्य तात्पर्यमाह ईदृशीति।एतान्समवेतान् इति जेतव्यसमुदायप्रदर्शनेन विजयस्थितिरभिप्रेतेति भावः। यद्वा धार्तराष्ट्रकर्मकविजयस्थितिरित्यर्थः। धृतराष्ट्रं प्रति सञ्जयवाक्याभिप्रायेणभवदीयानामित्युक्तम्। अथवा धार्तराष्ट्रकर्तृकविजयस्थितिरित्यमित्युपालम्भगर्भमवोचदित्यर्थः। अयमेवार्थ उचितः अर्जुनं प्रति कृष्णेन भवतामित्येतावन्मात्रस्य वक्तव्यत्वात्। धृतराष्ट्रं प्रति तुभवत्पुत्राणाम् पृ.40रा.भा. इति पूर्वोक्तवत्भवदीयान्विलोक्य पृ.46रा.भा. इति वक्ष्यमाणवच्चात्रापि भवदीयनिर्देशोपपत्तेः।किमकुर्वत 1।1 इति गूढाभिसन्धेः पृच्छतो धृतराष्ट्रस्य गूढाभिसन्धिः सञ्जयो धार्तराष्ट्रहृदयविदारणादिकमेवमकथयत्।<br> }} <poem> भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥१-२५॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.25।।अर्जुन उवाच संजय उवाच स च तेन चोदितः तत्क्षणाद् एव भीष्मद्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत्। ईदृशी भवदीयानां विजयस्थितिः इति च अवोचत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।। 1.25एवमर्जुनेन प्रेरितो भगवानहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात्तं व्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमालक्ष्य तन्निराचिकीर्षुः संजयो धृतराष्ट्रं प्रत्युक्तवानित्याह वैशम्पायनः। हे भारत धृतराष्ट्र भरतवंशमर्यादामनुसंधायापि द्रोहं परित्यज ज्ञातीनामिति संबोधनाभिप्रायः। गुडाकाया निद्राया ईशेन जितनिद्रतया सर्वत्र सावधानेनार्जुनेनैवमुक्तो भगवान् अयं मद्भृत्योऽपि सारथ्ये मां नियोजयतीति दोषमासज्य नाकुप्यत् नवा तं युद्धान्न्यवर्तयत् किंतु सेनयोरुभयोर्मध्ये भीष्मद्रोणप्रमुखतः तयोः प्रमुखे संमुखे सर्वेषां महीक्षितां च संमुखे। आद्यादित्वात्सार्वविभक्तिकस्तसिः। चकारेण समासनिविष्टोऽपि प्रमुखतःशब्द आकृष्यते। भीष्मद्रोणयोः पृथक्कीर्तनमतिप्राधान्यसूचनाय। रथोत्तममग्निना दत्तं दिव्यं रथं भगवता स्वयमेव सारथ्येनाधिष्ठिततया च सर्वोत्तमं स्थापयित्वा हृषीकेशः सर्वेषां निगूढाभिप्रायज्ञो भगवानार्जुनस्य शोकमोहावुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच। हे पार्थ पृथायाः स्त्रीस्वभावेन शोकमोहग्रस्ततया तत्संबन्धिनस्तवापि तद्वत्ता समुपस्थितेति सूचयन् हृषीकेशत्वमात्मनो दर्शयति। पृथा मम पितुः स्वसा तस्याः पुत्रोऽसीति संबन्धोल्लेखेन चाश्वासयति। मम सारथ्ये निश्चितो भूत्वा सर्वानपि समवेतान्कुरुन्युयुत्सून्पश्य निःशङ्कतयेति दर्शनविध्यभिप्रायः। अहं सारथ्येऽतिसावधानस्त्वं तु सांप्रतमेव रथित्वं लक्ष्यसीति किं तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतो वाक्यम् अन्यथा रथं सेनयोर्मध्ये स्थापयामासेत्येतावन्मात्रं ब्रूयात्।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.25।।भीष्मद्रोणौ च परमयुद्धविशारदाविति तत्प्रमुखतः रथं स्थापयित्वा सर्वेषां महीक्षितां राज्ञां च हे पार्थ समवेतान् मिलितान् कुरूनेतान् पश्येत्युवाच।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.24 1.25।।एवमुक्तः स भगवान् वासुदेवः सर्वेषां भीष्मादीनां प्रमुखतश्च यथोक्तं दर्शयन् चकार।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.25।।भीष्मद्रोणादीनामन्येषां च राज्ञामन्तिके रथं स्थापयित्वा भगवान्किं कृतवानिति तदाह  उवाचेति। एतानभ्याशे वर्तमानान्कुरून्कुरुवंशप्रसूतान्भवद्भिः सार्धं युद्धार्थं संगतान्पश्य। दृष्ट्वा च यैः सहात्र युयुत्सा तवोपावर्तते तैः साकं युद्धं कुरु। नो खल्वेतेषां शस्त्रास्त्रशिक्षावतां महीक्षितामुपेक्षोपपद्यते सारथ्ये तु न मनः खेदनीयमित्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.24 1.25।।ततः किं वृत्तमित्यपेक्षायां संजय उवाच  एवमित्यादि।  यत्तु एवमर्जुनेन प्रेरितो भगवानहिंसारुपं धर्ममाश्रित्य प्रायशस्तं युद्धाह्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमालक्ष्य संजय उवाचेति तदुपेक्ष्यम्। युद्धमेव जातमिति श्रुतवत एवमभिप्रायवर्णनस्यानुचितत्वात्। एवं पूर्वोक्तेन प्रकारेण गुडाकेशेनार्जुनेनोक्तो हृषीकेशो भगवान्वासुदेवः सेनयोरुभयोर्मध्ये भीष्मद्रोणयोः सर्वोत्तमयोः सर्वेषां च महीक्षितां महीपतीनां प्रमुखतः संमुखे रथोत्तमं दिव्यं रथं स्थापयित्वोवाचोक्तवान्। पार्थ एतान्कुरुन्भीष्मादीन्समवेतान्युद्धार्थं मिलितान्पश्येति द्वयोरर्थः। तथाच यस्याज्ञामीश्वरोऽप्यङगीकरोति तस्यार्जुनस्य माहात्म्यं किं वक्तव्यमिति भावः। हे भारत भरतवंशोद्भवत्वाच्छोकं मा कुर्वित्याशयः। भरतवंशमर्यादामनुसंधायापि द्रोहं परित्यज ज्ञातीनामिति संबोधनाशय इति केचित्। गुडाकेशेन जिताज्ञाननिद्रेणैवमुक्तो हृषीकेशः सर्वेन्द्रियनियन्ता लोकोद्धाराय स्वस्वरुपभूतस्यार्जुनस्यान्तःकरणे शोकमोहयोराविर्भावयिता सेनयोरुभयोंर्मध्ये भीष्मद्रोणयोः सर्वेषां च राज्ञां प्रमुखतः रथोत्तमं स्थापयित्वोवाच। हे पार्थ लोकोद्धाराय स्त्रीस्वभावौ शोकमोहावङ्गीकुरु। कथमित्यपेक्षायामाह। एतान्मिलितान्कुरुन्सर्वान्स्वबान्धवान्पश्य दृष्ट्वा चैते मदीया एतानहं न हन्मीति निर्विण्णो भवेति हृषीकेशादिपदैस्तात्पर्यार्थः सूचितः। हृषीकेशः सर्वेषां निगूढाभिप्रायज्ञो भगवान् अर्जुनस्य शोकमोहावुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच हे पार्थ पृथायाः स्त्रीस्वभावत्वेन शोकमोहग्रस्ततया तत्संबन्धिनस्तवापि तद्वित्तोपस्थितेति सूचयन् हृषीकेशत्वमात्मनो दर्शयति। पृथा मम पितुः स्वसा तस्या पुत्रोऽसीति। तत्संबन्धोल्लेखेनवाश्वासयति। मम सारथ्ये निश्चितो भूत्वा सर्वानपि समवेतान्कुरुन्युयुत्सून्पश्य निःशङ्कतयेति दर्शनविध्यभिप्रायः। अहं सारथ्येऽतिसावधानस्त्वं तु सांप्रतमेव रथित्वं त्यक्षयसीति किं तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतो वाक्यम्। अन्यथा रथं सेनयोर्मध्ये स्थापयामासेत्येतावदेव ब्रूयादिति केचित्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.25।।महीक्षितां पृथिवीश्वराणाम्।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.25।।भीष्मद्रोणेति।  महीक्षितां पितामहद्रोणराज्ञां च प्रमुखतः संमुखे रथं स्थापयित्वा हे पार्थ एतान्कुरून्पश्येत्युवाच।<br> '''वेङ्कटनाथव्याख्या'''<br> ।।1.25।।एवमुक्तः इत्यादेःमहीक्षिताम् इत्यन्तस्यार्थमाह स चेति। अर्जुनवचनरथस्थापनयोर्व्यवधायकाभावफलितमुक्तंतत्क्षणादेवेति।भीष्मद्रोणप्रमुखतः इत्यत्र प्रमुखशब्दः आदिशब्दसमानार्थः तद्गतस्तसिप्रत्ययश्च सार्वविभक्तिकत्वात् षष्ठीबहुवचनार्थ इत्यभिप्रायेणोक्तंभीष्मद्रोणादीनामिति। तथाचकारोऽवधारणार्थ इति दर्शयितुंसर्वेषामेवेत्युक्तम्। अनादरे षष्ठीति व्यञ्जनायपश्यतामिति पदाध्याहारः। यद्वा प्रमुखतः अग्रत इत्यर्थः। तदेवमहीक्षिताम् इत्यत्रापि बुद्ध्या निष्कृष्य योजनीयम् तदा चकारः समुच्चयार्थः। भाष्ये त्वेवकारोऽपि तदर्थ एव पश्यतामिति फलितार्थोक्तिः।उवाच पार्थ इत्यस्य तात्पर्यमाह ईदृशीति।एतान्समवेतान् इति जेतव्यसमुदायप्रदर्शनेन विजयस्थितिरभिप्रेतेति भावः। यद्वा धार्तराष्ट्रकर्मकविजयस्थितिरित्यर्थः। धृतराष्ट्रं प्रति सञ्जयवाक्याभिप्रायेणभवदीयानामित्युक्तम्। अथवा धार्तराष्ट्रकर्तृकविजयस्थितिरित्यमित्युपालम्भगर्भमवोचदित्यर्थः। अयमेवार्थ उचितः अर्जुनं प्रति कृष्णेन भवतामित्येतावन्मात्रस्य वक्तव्यत्वात्। धृतराष्ट्रं प्रति तुभवत्पुत्राणाम् पृ.40रा.भा. इति पूर्वोक्तवत्भवदीयान्विलोक्य पृ.46रा.भा. इति वक्ष्यमाणवच्चात्रापि भवदीयनिर्देशोपपत्तेः।किमकुर्वत 1।1 इति गूढाभिसन्धेः पृच्छतो धृतराष्ट्रस्य गूढाभिसन्धिः सञ्जयो धार्तराष्ट्रहृदयविदारणादिकमेवमकथयत्।<br> }} <poem> तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१-२६॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.26।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.26।।तत्र समरसभारम्भार्थं सैन्यदर्शने भगवताभ्यनुज्ञाते सति सेनयोरूभयोरपि स्थितान्पार्थोऽपश्यदित्यन्वयः। अथशब्दस्तथाशब्दपर्यायः। परसेनायां पितृ़न्पितृव्यान्भूरिश्रवःप्रभृतीन् पितामहान्भीष्मसोमदत्तप्रभृतीन् आचार्यान्द्रोणकृपप्रभृतीन मातुलाञ्शल्यशकुनिप्रभृतीन् भ्रातृ़न्दुर्योधनप्रभृतीन् पुत्रान्लक्ष्मणप्रभृतीन् पौत्रान्लक्ष्मणादिपुत्रान् सखीन् अश्वत्थामजयद्रथप्रभृतीन्वयस्यान् श्वशुरान्भार्याणां जनयितृ़न् सुहृदो मित्राणि कृतवर्मभगदत्तप्रभृतीन्। सुहृद इत्यनेन यावन्तः कृतोपकारा मातामहादयश्च ते द्रष्टव्याः। एंव स्वसेनायामप्युलक्षणीयम्। एवं स्थिते महानधर्मों हिंसेति विपरीतबुद्ध्या मोहाख्यया शास्त्रविहितत्वेन धर्मत्वमिति ज्ञानप्रतिबन्धकेन च ममकारनिबन्धनेन चित्तवैकल्व्येन शोकमोहाख्येनाभिभूतविवेकस्यार्जुनस्य पूर्वमारब्धाद्युद्धाख्यात्स्वधर्मादुपरिरंसा महानर्थपर्यवसायिनी प्रवृत्तेति दर्शयति कौन्तेय इति स्त्रीप्रभत्वकीर्तनं पार्थवत्तादात्विकमूढतामपेक्ष्य कर्त्र्या स्वव्यापारेणैवाविष्टो व्याप्तः नतु कृपां केनचिद्व्यापारेणाविष्ट इति स्वतःसिद्धैवास्य कृपेति सूच्यते। एतत्प्रकटीकरणाय परयेति विशेषणम्। अपरयेति वा छेदः। स्वसैन्ये पुरापि कृपाभूदेव तस्मिन्समये तु कौरवसैन्येऽप्यपरा कृपाभूदित्यर्थः। विषीदन्विषादमुपतापं प्राप्नुवन्नब्रवीदित्युक्तिविषादयोः समकालतां वदन् सगद्गदकण्ठताश्रुपातादि विषादकार्यमुक्तिकाले द्योतयति।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.26।।एवं भगवदुक्तोऽर्जुनस्तान्दृष्टवानित्याह सार्धेन तत्रेति। तत्र सङ्ग्रामाजिरे उभयोः सेनयोरपि मध्ये स्थितानेतानपश्यत्। पितृ़न् पितृव्यादीन् इत्यर्थः। सखीन् बाल्ये क्रीडायां सम्मतान् सुहृदो मित्राणि।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.26 1.27।।तत्रापश्यत् स्थितान् पार्थः 126 इत्यारभ्यएवमुक्त्वाऽर्जुनः 1।46 इत्यन्तं लोकसम्बन्धाभिमानेन अर्जुनः कातर्यतः स्वावस्थां निवेदयति।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.26।।एवं स्थिते महानधर्मो हिंसेति विपरीतबुद्ध्या युद्धादुपरिरंसा पार्थस्य संप्रवृत्तेति कथयति  तत्रेत्यादिना।  सप्तम्या भगवदभ्यनुज्ञाने समरसमारम्भाय संप्रवृत्ते सतीत्येतदुच्यते। सेनयोरुभयोरपि स्थितान्पार्थोऽपश्यदिति संबन्धः। अथशब्दस्तथाशब्दपर्यायः। श्वशुरा भार्याणां जनयितारः। सुहृदो मित्राणि कृतवर्मप्रभृतयः।<br> '''धनपतिव्याख्या'''<br> ।।1.26।।एवं स्वसारथ्ये दृढतया स्थितेन स्वोक्तकारिणा भगवतोक्तोऽर्जुनस्तथैव कृतवानित्याह  तत्रेति।  तत्र समवेतान्कुरुन्पश्येति भगवदभ्यनुज्ञाने संवृत्ते सति तत्र सेनयोरुभयोरपि स्थितान्पार्थोऽपश्यदिति वा तत्रपदान्वयः। एतान्समवेतान्कुरुन्दृष्ट्वा स्त्रीस्वभावौ शोकमोहावङ्गीकुर्विति भगवदभिप्रायमर्जुनो ज्ञात्वा तानपश्यदिति सूचयितुं पार्थ इत्युक्तम्। पितृ़न्पितृव्यान्भूरिश्रवआदीन। अथशब्दस्तथाशब्दार्थे। तथा पितामहान्भीष्मप्रमुखान् आचार्यान्द्रोणादीन् मातुलान् शल्यप्रभृतीन् भ्रातृ़न्भीमदुर्योधनाद्यान् पुत्रानभिमन्युलक्ष्मणप्रभृतीन् पौत्रान् लक्ष्मणादिपुत्रान् सखीनश्वत्थामादिकान्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.26।।पितृ़न् पितृव्यादीन् भूरिश्रवःप्रभृतीन्। पितामहान् भीष्मादीन्। मातुलान् शल्यादीन्। भ्रातृ़न् दुर्योधनादीन्। पुत्रान् लक्ष्मणादीन्। पौत्रान् लक्ष्मणादिपुत्रान्। सखीन् अश्वत्थामादीन्।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.26।।  ततः किं प्रवृत्तमित्यत आह। पितृ़न्। पितृव्यादीनित्यर्थः। पुत्रान्पौत्रानिति। दुर्योधनादीनां ये पुत्राः पौत्राश्च तानित्यर्थः। सखीन्मित्राणि। सुहृदः कृतोपकारांश्चापश्यत्।<br> '''वेङ्कटनाथव्याख्या'''<br> ।।1.26।।अथाध्यायशेषस्य सङ्कलितार्थमाह स त्विति। तुशब्देन पूर्वोक्तप्रकाराद्दुर्योधनात् वक्ष्यमाणप्रकारविशिष्टस्य पार्थस्य विशेषंस कौन्तेयः इत्यनेनाभिप्रेतं द्योतयति। बन्धुव्यपदेशमात्रयोग्यशत्रुवधानिच्छया विजयादिकं त्रैलोक्यराज्यावधिकमपि तृणाय मन्यत इतिमहामना इत्युक्तम्।न काङ्क्षे विजयम् 1।31 इत्यादिकं हि वदति। शत्रूणामप्यसौ दुःखं न सहत इतिपरमकारुणिकत्वोक्तिःकृपया परयाऽऽविष्टः इति ह्युक्तम्।पितृ़नथ पितामहान्आचार्याः पितरः पुत्राः 1।34 इत्याद्युक्तस्नेहविषयप्राचुर्यंदीर्घबन्धुशब्देनोक्तम् यद्वा बन्धुना महापकारे कृतेऽपि स्वयं न शिथिलबन्धो भवतीति भावः।सर्वान्बन्धून्स्वजनं हि 1।37 इत्यादिकमिह भाव्यम्। आततायिपक्षस्थानामप्याचार्यादीनां अहन्तव्यत्वानुसन्धानात् कुलक्षयादिजनिताधर्मपारम्पर्यदर्शनाच्चपरमधार्मिक इत्युक्तिः। आततायिवधानुज्ञानमाचार्यादिव्यतिरिक्तविषयम् इत्यर्जुनस्य भावः।सभ्रातृक इति नायमेक एवैवंविधः किन्तु सर्वेऽपि पाण्डवा इति भावः। एतेनअस्मान्नःवयम्अस्माभिः इत्यादिभिरुक्तं संगृहीतम्। यद्वा न केवलं स्वापकारमात्रानादरादेष बन्धुवधादिकमुपेक्षते अपितु आसन्नतराचार्यादिस्थानीयबहुमतिस्नेहदयादिविषयधर्मराजद्रौपद्याद्यपकारेऽपीति भावः। आचार्यादिवधदोषो भ्रातृ़णामपि मा भूदित्यर्जुनाभिप्रायः। हन्तव्यत्वसूचनायघ्नतोऽपि 1।35 इत्युक्तम्। तद्विवृणोति भवद्भिरित्यादिना।जतुगृहदाहादिभिरित्यादिना आततायिशब्दोऽपि व्याख्यातः।अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। मनुः 8।350.क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः8।351 इति हि स्मरन्ति। आदिशब्देनासकृच्छब्देन चाततायित्वहेतवः प्रत्येकं बहुशः कृताः न चेदानीमप्युपरतमिति दर्शितम्। अनुपरतिश्चघ्नतोऽपि 1।1।14 इति वर्तमाननिर्देशेन सूचिता।भवद्भिरित्यनेन धृतराष्ट्रमपिमुह्यन्तमनुमुह्यामि दुर्योधनममर्षणम् म.भा.1।1।145 इति पुत्रस्नेहवशादनुमन्तारं तत्तुल्यं व्यपदिशति। एवं च दुर्योधनादीनां सर्वेषामप्यतिलोभोपहतचेतस्त्वादिना महामना इत्युक्तविपरीतत्वमुक्तं भवति। शकुनिकर्णादिसहायानां धार्तराष्ट्रादीनां हनिष्यमाणानामपि हतत्वनिश्चयेन शोकोत्पत्त्यर्थमुक्तंपरमपुरुषेति। परमपुरुषः सहायो यस्येति विग्रहः परमपुरुषस्य सहायो निमित्तमात्रमिति वा। वक्ष्यति हि मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् 11।33 इति अर्जुनश्च पूर्वं महाबलसहस्रेभ्योऽपि निरायुधस्य परमपुरुषस्य सन्निधिमात्रमेव विजयहेतुतया निश्चित्य तमेव वव्रे। स्नेहाद्यस्थानत्वसूचनायभवदीयान्विलोक्येत्युक्तम्।बन्धुस्नेहेनेत्यादि न ह्यसौ दुर्योधनवत् बन्धुद्वेषनृशंसत्वप्रतिभटभयादिना विषण्णः नापि परेषां गुणान्निवर्तते न च परमपुरुषसचिवस्य स्वस्य दौर्बल्यादिति भावः।सीदन्ति 1।28 इत्यादेःमनः 1।30 इत्यन्तस्यार्थः अतिमात्रेत्यादिना संगृहीतः। सखीन् वयस्यान्। सुहृदः वयोविशेषानपेक्षया हितैषिणः।सेनयोरुभयोरपि एकै स्यां सेनायामेते सर्वे प्रायशो विद्यन्त इति भावः। समीक्ष्य शास्त्रलोकयात्रायुक्तमवलोक्येत्यर्थः।सर्वान्बन्धून् न ह्यत्रानागतः कश्चिद्बन्धुरवशिष्यत इति भावः।<br> }} <poem> श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥१-२७॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.27।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।। 1.27तत्र समरसभारम्भार्थं सैन्यदर्शने भगवताभ्यनुज्ञाते सति सेनयोरूभयोरपि स्थितान्पार्थोऽपश्यदित्यन्वयः। अथशब्दस्तथाशब्दपर्यायः। परसेनायां पितृ़न्पितृव्यान्भूरिश्रवःप्रभृतीन् पितामहान्भीष्मसोमदत्तप्रभृतीन् आचार्यान्द्रोणकृपप्रभृतीन मातुलाञ्शल्यशकुनिप्रभृतीन् भ्रातृ़न्दुर्योधनप्रभृतीन् पुत्रान्लक्ष्मणप्रभृतीन् पौत्रान्लक्ष्मणादिपुत्रान् सखीन् अश्वत्थामजयद्रथप्रभृतीन्वयस्यान् श्वशुरान्भार्याणां जनयितृ़न् सुहृदो मित्राणि कृतवर्मभगदत्तप्रभृतीन्। सुहृद इत्यनेन यावन्तः कृतोपकारा मातामहादयश्च ते द्रष्टव्याः। एंव स्वसेनायामप्युलक्षणीयम्। एवं स्थिते महानधर्मों हिंसेति विपरीतबुद्ध्या मोहाख्यया शास्त्रविहितत्वेन धर्मत्वमिति ज्ञानप्रतिबन्धकेन च ममकारनिबन्धनेन चित्तवैकल्व्येन शोकमोहाख्येनाभिभूतविवेकस्यार्जुनस्य पूर्वमारब्धाद्युद्धाख्यात्स्वधर्मादुपरिरंसा महानर्थपर्यवसायिनी प्रवृत्तेति दर्शयति कौन्तेय इति स्त्रीप्रभत्वकीर्तनं पार्थवत्तादात्विकमूढतामपेक्ष्य कर्त्र्या स्वव्यापारेणैवाविष्टो व्याप्तः नतु कृपां केनचिद्व्यापारेणाविष्ट इति स्वतःसिद्धैवास्य कृपेति सूच्यते। एतत्प्रकटीकरणाय परयेति विशेषणम्। अपरयेति वा छेदः। स्वसैन्ये पुरापि कृपाभूदेव तस्मिन्समये तु कौरवसैन्येऽप्यपरा कृपाभूदित्यर्थः। विषीदन्विषादमुपतापं प्राप्नुवन्नब्रवीदित्युक्तिविषादयोः समकालतां वदन् सगद्गदकण्ठताश्रुपातादि विषादकार्यमुक्तिकाले द्योतयति।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.27।।तत्पाश्र्वेऽपि स्थित्वा स्वश्रेयो विचारकांस्तान्दृष्ट्वा किं कृतवान् इत्यत आह तानिति। तान् समीक्ष्य कौन्तेयः विषीदन् इदमग्रे वक्ष्यमाणमब्रवीत्। ननु क्षत्ित्रयाणां युद्धोत्सवं दृष्ट्वोत्साह एवोचितः अर्जुनस्य कथं विषादो जायते इत्यत आह कृपया परयाऽऽविष्ट इति। परया भक्तिरूपया कृपया आविष्टःसर्वभूतेषु यः पश्येत् भाग.11।2।45 इत्यादिरूपया। ननु तथासति राज्यापगमे लोकरक्षा न भविष्यतीति तत्रापि सा मे कथमाविर्भूतेत्यत आह बन्धून् इति। तेऽपि स्वबान्धवा राज्यरक्षणसमर्थाः स्वयं तु भगवच्चरणैकतत्पर इति।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.26 1.27।।तत्रापश्यत् स्थितान् पार्थः 126 इत्यारभ्यएवमुक्त्वाऽर्जुनः 1।46 इत्यन्तं लोकसम्बन्धाभिमानेन अर्जुनः कातर्यतः स्वावस्थां निवेदयति।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.27।।सेनाद्वये व्यवस्थितान्यथोक्तान्पितृपितामहादीनालोच्य परमकृपापरवशः सन्नर्जुनो भगवन्तमुक्तवानित्याह  तानिति।  विषीदन्। यथोक्तानां पित्रादीनां हिंसासंरम्भनिबन्धनं विषादमुपतापं कुर्वन्नित्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.27।।श्वशुरान्द्रुपदादीन् सुहृदः सात्यकिकृतवर्मप्रभृतीन्। ततः किं कृतवानित्यपेक्षायामाह  तानिति।  तान्पितृपितामहादीन्बन्धून्सेनयोरुभयोर्मध्ये युयुत्सूनवस्थितान्समीक्ष्य सम्यग्दृष्ट्वेदमब्रवीदित्यन्वयः। भगवदाज्ञया बन्धून्दृष्ट्वा शोकमोहावर्जुनेन गृहीताविति कौन्तेयपदेन सूचितम्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.27।।सुहृदः कृतवर्मादीन्।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.27।। ततः किं कृतवानित्यत आह  तानिति।  आविष्टो व्याप्तः युक्तः। विषीदन्विशेषेण सीदन्नवसादं ग्लानिं लभमानः।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.27।।अथाध्यायशेषस्य सङ्कलितार्थमाह स त्विति। तुशब्देन पूर्वोक्तप्रकाराद्दुर्योधनात् वक्ष्यमाणप्रकारविशिष्टस्य पार्थस्य विशेषंस कौन्तेयः इत्यनेनाभिप्रेतं द्योतयति। बन्धुव्यपदेशमात्रयोग्यशत्रुवधानिच्छया विजयादिकं त्रैलोक्यराज्यावधिकमपि तृणाय मन्यत इतिमहामना इत्युक्तम्।न काङ्क्षे विजयम् 1।31 इत्यादिकं हि वदति। शत्रूणामप्यसौ दुःखं न सहत इतिपरमकारुणिकत्वोक्तिःकृपया परयाऽऽविष्टः इति ह्युक्तम्।पितृ़नथ पितामहान्आचार्याः पितरः पुत्राः 1।34 इत्याद्युक्तस्नेहविषयप्राचुर्यंदीर्घबन्धुशब्देनोक्तम् यद्वा बन्धुना महापकारे कृतेऽपि स्वयं न शिथिलबन्धो भवतीति भावः।सर्वान्बन्धून्स्वजनं हि 1।37 इत्यादिकमिह भाव्यम्। आततायिपक्षस्थानामप्याचार्यादीनां अहन्तव्यत्वानुसन्धानात् कुलक्षयादिजनिताधर्मपारम्पर्यदर्शनाच्चपरमधार्मिक इत्युक्तिः। आततायिवधानुज्ञानमाचार्यादिव्यतिरिक्तविषयम् इत्यर्जुनस्य भावः।सभ्रातृक इति नायमेक एवैवंविधः किन्तु सर्वेऽपि पाण्डवा इति भावः। एतेनअस्मान्नःवयम्अस्माभिः इत्यादिभिरुक्तं संगृहीतम्। यद्वा न केवलं स्वापकारमात्रानादरादेष बन्धुवधादिकमुपेक्षते अपितु आसन्नतराचार्यादिस्थानीयबहुमतिस्नेहदयादिविषयधर्मराजद्रौपद्याद्यपकारेऽपीति भावः। आचार्यादिवधदोषो भ्रातृ़णामपि मा भूदित्यर्जुनाभिप्रायः। हन्तव्यत्वसूचनायघ्नतोऽपि 1।35 इत्युक्तम्। तद्विवृणोति भवद्भिरित्यादिना।जतुगृहदाहादिभिरित्यादिना आततायिशब्दोऽपि व्याख्यातः।अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। मनुः 8।350.क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः8।351 इति हि स्मरन्ति। आदिशब्देनासकृच्छब्देन चाततायित्वहेतवः प्रत्येकं बहुशः कृताः न चेदानीमप्युपरतमिति दर्शितम्। अनुपरतिश्चघ्नतोऽपि 1।1।14 इति वर्तमाननिर्देशेन सूचिता।भवद्भिरित्यनेन धृतराष्ट्रमपिमुह्यन्तमनुमुह्यामि दुर्योधनममर्षणम् म.भा.1।1।145 इति पुत्रस्नेहवशादनुमन्तारं तत्तुल्यं व्यपदिशति। एवं च दुर्योधनादीनां सर्वेषामप्यतिलोभोपहतचेतस्त्वादिना महामना इत्युक्तविपरीतत्वमुक्तं भवति। शकुनिकर्णादिसहायानां धार्तराष्ट्रादीनां हनिष्यमाणानामपि हतत्वनिश्चयेन शोकोत्पत्त्यर्थमुक्तंपरमपुरुषेति। परमपुरुषः सहायो यस्येति विग्रहः परमपुरुषस्य सहायो निमित्तमात्रमिति वा। वक्ष्यति हि मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् 11।33 इति अर्जुनश्च पूर्वं महाबलसहस्रेभ्योऽपि निरायुधस्य परमपुरुषस्य सन्निधिमात्रमेव विजयहेतुतया निश्चित्य तमेव वव्रे। स्नेहाद्यस्थानत्वसूचनायभवदीयान्विलोक्येत्युक्तम्।बन्धुस्नेहेनेत्यादि न ह्यसौ दुर्योधनवत् बन्धुद्वेषनृशंसत्वप्रतिभटभयादिना विषण्णः नापि परेषां गुणान्निवर्तते न च परमपुरुषसचिवस्य स्वस्य दौर्बल्यादिति भावः।सीदन्ति 1।28 इत्यादेःमनः 1।30 इत्यन्तस्यार्थः अतिमात्रेत्यादिना संगृहीतः। सखीन् वयस्यान्। सुहृदः वयोविशेषानपेक्षया हितैषिणः।सेनयोरुभयोरपि एकै स्यां सेनायामेते सर्वे प्रायशो विद्यन्त इति भावः। समीक्ष्य शास्त्रलोकयात्रायुक्तमवलोक्येत्यर्थः।सर्वान्बन्धून् न ह्यत्रानागतः कश्चिद्बन्धुरवशिष्यत इति भावः।<br> }} <poem> '''अर्जुन उवाच''' कृपया परयाविष्टो विषीदन्निदमब्रवीत् । दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.28।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.28।।तदेव भगवन्तं प्रत्यर्जुनवाक्यमवतारयति संजयःअर्जुन उवाचेत्यादिनाएवमुक्त्वार्जुनः संख्ये इत्यतः प्राक्तनेन ग्रन्थेन। तत्र स्वधर्मप्रवृक्तिकारणीभूततत्त्वज्ञानप्रतिबन्धकः स्वपरदेहे आत्मात्मीयाभिभानवतोऽनात्मविदोऽर्जुनस्य युद्धेन स्वपरदेहविनाशप्रसङ्गदर्शिनः शोको महानासीदति तल्लिङ्गकथनेन दर्शयति त्रिभिः श्लोकैः। इमं स्वजनमात्मीयं बन्धुवर्गं युद्धेच्छुं युद्धभूमौ चोपस्थितं दृष्ट्वा स्थितस्य मम। पश्यतो ममेत्यर्थः। अङ्गानि व्यथन्ते मुखं च परिशुष्यतीति श्रमादिनिमित्तशोकापेक्षयातिशयकथनाय सर्वतोभाववाचिपरिशब्दप्रयोगः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.28।।तथाभूतोऽर्जुनो वाक्यान्याह दृष्ट्वेममिति। हे कृष्ण इमं युयुत्सुं योद्धुकामं समुपस्थितं सम्यक्प्रकारेणोपस्थितमनिवर्तिनं स्वजनं दृष्ट्वा मम गात्राणि सर्वाङ्गानि सीदन्ति विशीर्यन्ते मुखं च परितः बाह्याभ्यन्तरभेदेनेत्यर्थः।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.28 1.30।।सीदन्ति इत्युपक्रम्यभ्रमतीव च मे मनः इत्यन्तं देहधर्माभिमानेन विषयदर्शनपूर्वकं स्वस्याश्रयो निवेदयतिनिमित्तानि इत्यादिना।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.28।।तदेवेदंशब्दवाच्यं वचनमुदाहरति  दृष्ट्वेति।  आत्मीयं बन्धुवर्गं युद्धेच्छया युद्धभूमावुपस्थितमुपलभ्य शोकप्रवृत्तिं दर्शयति  सीदन्तीति।  देवांशस्यैवार्जुनस्यानात्मविदः स्वपरदेहेष्वात्मानात्मीयाभिमानवतस्तत्प्रियस्य युद्धारम्भे तन्मृत्युप्रसङ्गदर्शिनः शोको महानासीदित्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.28।।परया कृपया स्नेहजन्यकरुणयाविष्टो व्याप्तः सन्नहो एते पित्रादयो बन्धवों मरिष्यन्तीति विषादमुपतापं कूर्वन्निदं वक्ष्यमाणमब्रवीदुक्तवानित्यर्थः। तदेवेदंशब्दवाच्यं वचनमुदाहरति  दृष्ट्वेति।  इमं प्रत्यक्षेणोपलभ्यमानं स्वजनं स्वसंबन्धिवर्गं युयुत्सुं युद्धेच्छुं समुपस्थितं सभ्यग्युद्धभूमावुपस्थितं नतु साधारणयुयुत्सया साधारणमागतं दृष्ट्वोपलभ्य सीदन्तीति परेणान्वयः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.28।।कृपया स्नेहेन। स च स्वजनमिति विशेषणेन प्रदर्श्यते।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.28।।  किमब्रवीदित्यपेक्षायामाह  दृष्ट्वेममित्यादि  यावदध्यायसमाप्ति। हे कृष्ण योद्धुमिच्छन्तं पुरतः सम्यगवस्थितमिमं बन्धुजनं दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते। किंच मुखं परि समंताच्छुष्यति निर्द्रवीभवति।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.28।।अथाध्यायशेषस्य सङ्कलितार्थमाह स त्विति। तुशब्देन पूर्वोक्तप्रकाराद्दुर्योधनात् वक्ष्यमाणप्रकारविशिष्टस्य पार्थस्य विशेषंस कौन्तेयः इत्यनेनाभिप्रेतं द्योतयति। बन्धुव्यपदेशमात्रयोग्यशत्रुवधानिच्छया विजयादिकं त्रैलोक्यराज्यावधिकमपि तृणाय मन्यत इतिमहामना इत्युक्तम्।न काङ्क्षे विजयम् 1।31 इत्यादिकं हि वदति। शत्रूणामप्यसौ दुःखं न सहत इतिपरमकारुणिकत्वोक्तिःकृपया परयाऽऽविष्टः इति ह्युक्तम्।पितृ़नथ पितामहान्आचार्याः पितरः पुत्राः 1।34 इत्याद्युक्तस्नेहविषयप्राचुर्यंदीर्घबन्धुशब्देनोक्तम् यद्वा बन्धुना महापकारे कृतेऽपि स्वयं न शिथिलबन्धो भवतीति भावः।सर्वान्बन्धून्स्वजनं हि 1।37 इत्यादिकमिह भाव्यम्। आततायिपक्षस्थानामप्याचार्यादीनां अहन्तव्यत्वानुसन्धानात् कुलक्षयादिजनिताधर्मपारम्पर्यदर्शनाच्चपरमधार्मिक इत्युक्तिः। आततायिवधानुज्ञानमाचार्यादिव्यतिरिक्तविषयम् इत्यर्जुनस्य भावः।सभ्रातृक इति नायमेक एवैवंविधः किन्तु सर्वेऽपि पाण्डवा इति भावः। एतेनअस्मान्नःवयम्अस्माभिः इत्यादिभिरुक्तं संगृहीतम्। यद्वा न केवलं स्वापकारमात्रानादरादेष बन्धुवधादिकमुपेक्षते अपितु आसन्नतराचार्यादिस्थानीयबहुमतिस्नेहदयादिविषयधर्मराजद्रौपद्याद्यपकारेऽपीति भावः। आचार्यादिवधदोषो भ्रातृ़णामपि मा भूदित्यर्जुनाभिप्रायः। हन्तव्यत्वसूचनायघ्नतोऽपि 1।35 इत्युक्तम्। तद्विवृणोति भवद्भिरित्यादिना।जतुगृहदाहादिभिरित्यादिना आततायिशब्दोऽपि व्याख्यातः।अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। मनुः 8।350.क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः8।351 इति हि स्मरन्ति। आदिशब्देनासकृच्छब्देन चाततायित्वहेतवः प्रत्येकं बहुशः कृताः न चेदानीमप्युपरतमिति दर्शितम्। अनुपरतिश्चघ्नतोऽपि 1।1।14 इति वर्तमाननिर्देशेन सूचिता।भवद्भिरित्यनेन धृतराष्ट्रमपिमुह्यन्तमनुमुह्यामि दुर्योधनममर्षणम् म.भा.1।1।145 इति पुत्रस्नेहवशादनुमन्तारं तत्तुल्यं व्यपदिशति। एवं च दुर्योधनादीनां सर्वेषामप्यतिलोभोपहतचेतस्त्वादिना महामना इत्युक्तविपरीतत्वमुक्तं भवति। शकुनिकर्णादिसहायानां धार्तराष्ट्रादीनां हनिष्यमाणानामपि हतत्वनिश्चयेन शोकोत्पत्त्यर्थमुक्तंपरमपुरुषेति। परमपुरुषः सहायो यस्येति विग्रहः परमपुरुषस्य सहायो निमित्तमात्रमिति वा। वक्ष्यति हि मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् 11।33 इति अर्जुनश्च पूर्वं महाबलसहस्रेभ्योऽपि निरायुधस्य परमपुरुषस्य सन्निधिमात्रमेव विजयहेतुतया निश्चित्य तमेव वव्रे। स्नेहाद्यस्थानत्वसूचनायभवदीयान्विलोक्येत्युक्तम्।बन्धुस्नेहेनेत्यादि न ह्यसौ दुर्योधनवत् बन्धुद्वेषनृशंसत्वप्रतिभटभयादिना विषण्णः नापि परेषां गुणान्निवर्तते न च परमपुरुषसचिवस्य स्वस्य दौर्बल्यादिति भावः।सीदन्ति 1।28 इत्यादेःमनः 1।30 इत्यन्तस्यार्थः अतिमात्रेत्यादिना संगृहीतः। सखीन् वयस्यान्। सुहृदः वयोविशेषानपेक्षया हितैषिणः।सेनयोरुभयोरपि एकै स्यां सेनायामेते सर्वे प्रायशो विद्यन्त इति भावः। समीक्ष्य शास्त्रलोकयात्रायुक्तमवलोक्येत्यर्थः।सर्वान्बन्धून् न ह्यत्रानागतः कश्चिद्बन्धुरवशिष्यत इति भावः।<br> }} <poem> सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.29।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.29।।वेपथुः कम्पः। रोमहर्षः पुलकितत्वम्। गाण्डीवभ्रंशेनाधैर्यलक्षणं दौर्बल्यम्। त्वक्परिदाहेन चान्तःसन्तापो दर्शितः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.29।।वेपथुश्चेति एतत्सर्वं भवति।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.28 1.30।।सीदन्ति इत्युपक्रम्यभ्रमतीव च मे मनः इत्यन्तं देहधर्माभिमानेन विषयदर्शनपूर्वकं स्वस्याश्रयो निवेदयतिनिमित्तानि इत्यादिना।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.29।।अङ्गेषु व्यथा मुखे परिशोषश्चेत्युभयं शोकलिङ्गमुक्तम् संप्रति वेपथुप्रभृतीनि भीतिलिङ्गान्युपन्यस्यति  वेपथुश्चेति।  रोमहर्षो रोम्णां गात्रेषु पुलकितत्वम्।<br> '''धनपतिव्याख्या'''<br> ।।1.29।।हे कृष्णेति संबोधयन् यल्लोकोपकाराय मदीयज्ञानापकर्षणं त्वयां तन्मया बुद्धमिति गूढाभिसंधि सूचयति। आत्मतत्त्वापरिज्ञानकृताहंकारममकारोत्थयोः शोकमोहयोः लिङ्गानि स्वस्मिन्दर्शयति  सीदन्तीत्यादिना।  मम युयुत्सुं स्वजनं दृष्ट्वा एते मरिष्यन्तीति शोकेनाविष्टस्य व्याकुलचित्तस्य गात्राण्यङ्गानि सीदन्ति शिथिलानि भवन्ति। वेपुथः कम्पः। रोमहर्षो रोमाञ्चः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.29।।सीदन्ति निश्चेष्टानि भवन्ति। रोमहर्षो रोमाञ्चः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.29।।  किंच  वेपथुश्चेति।  वेपथुः कम्पः। रोमहर्षो रोमाञ्चः। स्रंसते निपतति। परिदह्यते सर्वतः संतप्यते।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.29।।अथाध्यायशेषस्य सङ्कलितार्थमाह स त्विति। तुशब्देन पूर्वोक्तप्रकाराद्दुर्योधनात् वक्ष्यमाणप्रकारविशिष्टस्य पार्थस्य विशेषंस कौन्तेयः इत्यनेनाभिप्रेतं द्योतयति। बन्धुव्यपदेशमात्रयोग्यशत्रुवधानिच्छया विजयादिकं त्रैलोक्यराज्यावधिकमपि तृणाय मन्यत इतिमहामना इत्युक्तम्।न काङ्क्षे विजयम् 1।31 इत्यादिकं हि वदति। शत्रूणामप्यसौ दुःखं न सहत इतिपरमकारुणिकत्वोक्तिःकृपया परयाऽऽविष्टः इति ह्युक्तम्।पितृ़नथ पितामहान्आचार्याः पितरः पुत्राः 1।34 इत्याद्युक्तस्नेहविषयप्राचुर्यंदीर्घबन्धुशब्देनोक्तम् यद्वा बन्धुना महापकारे कृतेऽपि स्वयं न शिथिलबन्धो भवतीति भावः।सर्वान्बन्धून्स्वजनं हि 1।37 इत्यादिकमिह भाव्यम्। आततायिपक्षस्थानामप्याचार्यादीनां अहन्तव्यत्वानुसन्धानात् कुलक्षयादिजनिताधर्मपारम्पर्यदर्शनाच्चपरमधार्मिक इत्युक्तिः। आततायिवधानुज्ञानमाचार्यादिव्यतिरिक्तविषयम् इत्यर्जुनस्य भावः।सभ्रातृक इति नायमेक एवैवंविधः किन्तु सर्वेऽपि पाण्डवा इति भावः। एतेनअस्मान्नःवयम्अस्माभिः इत्यादिभिरुक्तं संगृहीतम्। यद्वा न केवलं स्वापकारमात्रानादरादेष बन्धुवधादिकमुपेक्षते अपितु आसन्नतराचार्यादिस्थानीयबहुमतिस्नेहदयादिविषयधर्मराजद्रौपद्याद्यपकारेऽपीति भावः। आचार्यादिवधदोषो भ्रातृ़णामपि मा भूदित्यर्जुनाभिप्रायः। हन्तव्यत्वसूचनायघ्नतोऽपि 1।35 इत्युक्तम्। तद्विवृणोति भवद्भिरित्यादिना।जतुगृहदाहादिभिरित्यादिना आततायिशब्दोऽपि व्याख्यातः।अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। मनुः 8।350.क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः8।351 इति हि स्मरन्ति। आदिशब्देनासकृच्छब्देन चाततायित्वहेतवः प्रत्येकं बहुशः कृताः न चेदानीमप्युपरतमिति दर्शितम्। अनुपरतिश्चघ्नतोऽपि 1।1।14 इति वर्तमाननिर्देशेन सूचिता।भवद्भिरित्यनेन धृतराष्ट्रमपिमुह्यन्तमनुमुह्यामि दुर्योधनममर्षणम् म.भा.1।1।145 इति पुत्रस्नेहवशादनुमन्तारं तत्तुल्यं व्यपदिशति। एवं च दुर्योधनादीनां सर्वेषामप्यतिलोभोपहतचेतस्त्वादिना महामना इत्युक्तविपरीतत्वमुक्तं भवति। शकुनिकर्णादिसहायानां धार्तराष्ट्रादीनां हनिष्यमाणानामपि हतत्वनिश्चयेन शोकोत्पत्त्यर्थमुक्तंपरमपुरुषेति। परमपुरुषः सहायो यस्येति विग्रहः परमपुरुषस्य सहायो निमित्तमात्रमिति वा। वक्ष्यति हि मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् 11।33 इति अर्जुनश्च पूर्वं महाबलसहस्रेभ्योऽपि निरायुधस्य परमपुरुषस्य सन्निधिमात्रमेव विजयहेतुतया निश्चित्य तमेव वव्रे। स्नेहाद्यस्थानत्वसूचनायभवदीयान्विलोक्येत्युक्तम्।बन्धुस्नेहेनेत्यादि न ह्यसौ दुर्योधनवत् बन्धुद्वेषनृशंसत्वप्रतिभटभयादिना विषण्णः नापि परेषां गुणान्निवर्तते न च परमपुरुषसचिवस्य स्वस्य दौर्बल्यादिति भावः।सीदन्ति 1।28 इत्यादेःमनः 1।30 इत्यन्तस्यार्थः अतिमात्रेत्यादिना संगृहीतः। सखीन् वयस्यान्। सुहृदः वयोविशेषानपेक्षया हितैषिणः।सेनयोरुभयोरपि एकै स्यां सेनायामेते सर्वे प्रायशो विद्यन्त इति भावः। समीक्ष्य शास्त्रलोकयात्रायुक्तमवलोक्येत्यर्थः।सर्वान्बन्धून् न ह्यत्रानागतः कश्चिद्बन्धुरवशिष्यत इति भावः।<br> }} <poem> गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.30।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.30 1.34।।न च श्रेयोऽनुपश्यामीत्यादि। अमी आचार्यदयः इति विशेषबुद्ध्या ( N शेषबुद्ध्या) बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदायिनः। तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते इति बुद्ध्या क्रियमाणं युद्धे (S युद्धेषु वध्य K युद्धेष्ववध्य ) वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षाभिप्रायः। अत एव स्वधर्ममात्रतयैव कर्माणि अनुतिष्ठ न विशेषधियेति उत्तरं दास्यते।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.30।।अवस्थातुं शरीरं धारयितुं च न शक्रोमीत्यनेन मूर्च्छा सूच्यते। तत्र हेतुः मम मनो भ्रमतीवेति भ्रमणकर्तृसादृश्यं नाम मनसः कश्चिद्विकारविशेषो मूर्च्छायाः पूर्वावस्था। चौ हेतौ। यतएवमतो नावस्थातुं शक्नोमीत्यर्थः। पुनरप्यवस्थानासामर्थ्ये कारणमाह निमित्तानि च सूचकतया आसन्नदुःखस्य विपरीतानि वामनेत्रस्फुरणादीनि पश्याम्यनुभवामि। अतोऽपि नावस्थातुं शक्नोमीत्यर्थः। अहमनात्मवित्त्वेन दुःखित्वाच्छोकनिबन्धनं क्लेशमनुभवामि त्वंतु सदानन्दरूपत्वाच्छोकासंसर्गीति कृष्णपदेन सूचितम्। अतः स्वजनदर्शने तुल्येऽपि शोकासंसर्गित्वलक्षणाद्विशेषात्त्वं मामशोकं कुर्विति भावः। केशवपदेन च तत्करणसामथ्र्यम्। को ब्रह्मा सृष्टिकर्ता ईशो रूद्रः संहर्ता तौ वात्यनुकम्प्यतया गच्छतीति तद्व्युत्पत्तेः। भक्तदुःखकर्षित्वं वा कृष्णापदेनोक्तम्।।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.30।।शक्नोमीति। अवस्थातुं न च समर्थोऽस्मीति भावः। किञ्च हे केशव दुष्टगुणव्याप्तयोरपि मोक्षदायक विपरीतानि निमित्तानि पश्यामि। असमर्थः युद्धं कृत्वा राज्यादिकरणरूपाणि तानि तथाभूतानि सर्वाणि पश्यामि। भगवदीयस्य तथात्वमनुचितमिति भावः।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.28 1.30।।सीदन्ति इत्युपक्रम्यभ्रमतीव च मे मनः इत्यन्तं देहधर्माभिमानेन विषयदर्शनपूर्वकं स्वस्याश्रयो निवेदयतिनिमित्तानि इत्यादिना।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.30।।किं चाधैर्यमपि संवृत्तमित्याह  न चेति।  मोहोऽपि महान्भवतीत्याह  भ्रमतीवेति।  विपरीतनिमित्तप्रतीतेरपि मोहो भवतीत्याह  निमित्तानीति।  तानि विपरीतानि निमित्तानि यानि वामनेत्रस्फुरणादीनि।<br> '''धनपतिव्याख्या'''<br> ।।1.30।।हस्ताद्गाण्डीवं स्त्रंसते पतति। स्वक्चैव परि समन्ताद्दह्यते। धैर्याभावादवस्थातुं च न शक्नोमि। मे मनो भ्रमतीव च। मम मनो मोहं प्राप्नोतीवेत्यर्थः।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.30सीदन्ति निश्चेष्टानि भवन्ति। रोमहर्षो रोमाञ्चः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.30।।   अन्यच्च न चेति।  विपरीतानि निमित्तान्यनिष्टसूचकानि शकुनानि पश्यामि।<br> '''वेङ्कटनाथव्याख्या'''<br> ।। 1.30।।अथाध्यायशेषस्य सङ्कलितार्थमाह स त्विति। तुशब्देन पूर्वोक्तप्रकाराद्दुर्योधनात् वक्ष्यमाणप्रकारविशिष्टस्य पार्थस्य विशेषंस कौन्तेयः इत्यनेनाभिप्रेतं द्योतयति। बन्धुव्यपदेशमात्रयोग्यशत्रुवधानिच्छया विजयादिकं त्रैलोक्यराज्यावधिकमपि तृणाय मन्यत इतिमहामना इत्युक्तम्।न काङ्क्षे विजयम् 1।31 इत्यादिकं हि वदति। शत्रूणामप्यसौ दुःखं न सहत इतिपरमकारुणिकत्वोक्तिःकृपया परयाऽऽविष्टः इति ह्युक्तम्।पितृ़नथ पितामहान्आचार्याः पितरः पुत्राः 1।34 इत्याद्युक्तस्नेहविषयप्राचुर्यंदीर्घबन्धुशब्देनोक्तम् यद्वा बन्धुना महापकारे कृतेऽपि स्वयं न शिथिलबन्धो भवतीति भावः।सर्वान्बन्धून्स्वजनं हि 1।37 इत्यादिकमिह भाव्यम्। आततायिपक्षस्थानामप्याचार्यादीनां अहन्तव्यत्वानुसन्धानात् कुलक्षयादिजनिताधर्मपारम्पर्यदर्शनाच्चपरमधार्मिक इत्युक्तिः। आततायिवधानुज्ञानमाचार्यादिव्यतिरिक्तविषयम् इत्यर्जुनस्य भावः।सभ्रातृक इति नायमेक एवैवंविधः किन्तु सर्वेऽपि पाण्डवा इति भावः। एतेनअस्मान्नःवयम्अस्माभिः इत्यादिभिरुक्तं संगृहीतम्। यद्वा न केवलं स्वापकारमात्रानादरादेष बन्धुवधादिकमुपेक्षते अपितु आसन्नतराचार्यादिस्थानीयबहुमतिस्नेहदयादिविषयधर्मराजद्रौपद्याद्यपकारेऽपीति भावः। आचार्यादिवधदोषो भ्रातृ़णामपि मा भूदित्यर्जुनाभिप्रायः। हन्तव्यत्वसूचनायघ्नतोऽपि 1।35 इत्युक्तम्। तद्विवृणोति भवद्भिरित्यादिना।जतुगृहदाहादिभिरित्यादिना आततायिशब्दोऽपि व्याख्यातः।अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। मनुः 8।350.क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः8।351 इति हि स्मरन्ति। आदिशब्देनासकृच्छब्देन चाततायित्वहेतवः प्रत्येकं बहुशः कृताः न चेदानीमप्युपरतमिति दर्शितम्। अनुपरतिश्चघ्नतोऽपि 1।1।14 इति वर्तमाननिर्देशेन सूचिता।भवद्भिरित्यनेन धृतराष्ट्रमपिमुह्यन्तमनुमुह्यामि दुर्योधनममर्षणम् म.भा.1।1।145 इति पुत्रस्नेहवशादनुमन्तारं तत्तुल्यं व्यपदिशति। एवं च दुर्योधनादीनां सर्वेषामप्यतिलोभोपहतचेतस्त्वादिना महामना इत्युक्तविपरीतत्वमुक्तं भवति। शकुनिकर्णादिसहायानां धार्तराष्ट्रादीनां हनिष्यमाणानामपि हतत्वनिश्चयेन शोकोत्पत्त्यर्थमुक्तंपरमपुरुषेति। परमपुरुषः सहायो यस्येति विग्रहः परमपुरुषस्य सहायो निमित्तमात्रमिति वा। वक्ष्यति हि मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् 11।33 इति अर्जुनश्च पूर्वं महाबलसहस्रेभ्योऽपि निरायुधस्य परमपुरुषस्य सन्निधिमात्रमेव विजयहेतुतया निश्चित्य तमेव वव्रे। स्नेहाद्यस्थानत्वसूचनायभवदीयान्विलोक्येत्युक्तम्।बन्धुस्नेहेनेत्यादि न ह्यसौ दुर्योधनवत् बन्धुद्वेषनृशंसत्वप्रतिभटभयादिना विषण्णः नापि परेषां गुणान्निवर्तते न च परमपुरुषसचिवस्य स्वस्य दौर्बल्यादिति भावः।सीदन्ति 1।28 इत्यादेःमनः 1।30 इत्यन्तस्यार्थः अतिमात्रेत्यादिना संगृहीतः। सखीन् वयस्यान्। सुहृदः वयोविशेषानपेक्षया हितैषिणः।सेनयोरुभयोरपि एकै स्यां सेनायामेते सर्वे प्रायशो विद्यन्त इति भावः। समीक्ष्य शास्त्रलोकयात्रायुक्तमवलोक्येत्यर्थः।सर्वान्बन्धून् न ह्यत्रानागतः कश्चिद्बन्धुरवशिष्यत इति भावः।<br> }} <poem> निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१-३१॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.31।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.30 1.34।।न च श्रेयोऽनुपश्यामीत्यादि। अमी आचार्यदयः इति विशेषबुद्ध्या ( N शेषबुद्ध्या) बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदायिनः। तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते इति बुद्ध्या क्रियमाणं युद्धे (S युद्धेषु वध्य K युद्धेष्ववध्य ) वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षाभिप्रायः। अत एव स्वधर्ममात्रतयैव कर्माणि अनुतिष्ठ न विशेषधियेति उत्तरं दास्यते।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.31।।केशवपदेन च केश्यादिदुष्टदैत्यनिबर्हणेन सर्वदा भक्तान्पालयसीत्यतो मामपि शोकनिवारणेन पालयिष्यसीति सूचितम्। एंव लिङ्गद्वारेण समीचीनप्रवृत्तिहेतुभूतत्त्वज्ञानप्रतिबन्धकीभूतं शोकमुक्त्वा संप्रति तत्कारितां विपरीतप्रवृत्तिहेतुभूतां विपरीतबुद्धिं दर्शयति श्रेयः पुरूषार्थं दृष्टमदृष्टं वा बहुविचारणादनु पश्चादपि न पश्यामि। अस्वजनमपि युद्धे हत्वा श्रेयो न पश्यामि।द्वाविमौ पुरूषौ लोके सूर्यमण्डलमेदिनौ। परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः।। इत्यादिना हतस्यैव श्रेयोविशेषाभिधानाद्धन्तुस्तु न किंचित्सुकृतम्। एवमस्वजनवधेऽपि श्रेयसोऽभावे स्वजनवधे सुतरां तदभाव इति ज्ञापयितुं स्वजनमित्युक्तम्। एवमनाहववधे श्रेयो नास्तीति सिद्धसाधनवारणायाहव इत्युक्तम्।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.31।।तदेवाह न चेति। स्वजनमाहवे सङ्ग्रामे हत्वा अनु पश्चात् श्रेयो न पश्यामि। श्रेयो भगवत्कृपात्मिकां भक्तिमित्यर्थः। अत  एवं भगवतोक्तम्.   तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः। न  ज्ञानं.   न च वैराग्यं प्रायः श्रेयो भवेदिह भाग.11।20।31 इति।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.31।।युद्धे स्वजनहिंसया फलानुपलम्भादपि तस्मादुपरिरंसा जायत इत्याह  न चेति।<br> '''धनपतिव्याख्या'''<br> ।।1.31।।विपरीतनिमित्तप्रवृत्तेरपि मोहो भवतीत्याह  निमित्तानीति।  निमित्तानि च विपरीतानि वामनेत्रस्फुरणादीनि पश्यामि। तथाचास्मन्निमित्तः स्वजननाशो भविष्यति नतु केश्यादिमारणेन भवता यथा स्वजनः पालितः तथा स्वजनरक्षणमिति सूचयन्संबोधयति  हे केशवेति।  अहमनात्मवित्त्वेन दुःखित्वाच्छोकनिबन्धनं क्लेशमनुभवामि त्वं तु सदानन्दरुपत्वाच्छोकासंसर्गीति कृष्णपदेन सूचितम्। अतः स्वजनदर्शने तुल्येऽपि शोकासंसर्गित्वलक्षणाद्विशेषात्त्वं मामशोकं कुर्विति भावः। केवपदेन च तत्करणसामर्थ्यं केशौ ब्रह्मरुद्रौ वात्यनुकम्प्यतया गच्छतीति तद्य्वत्पत्तेः। भक्तदुःखकर्षित्वं वा कृष्णपदेनोक्तम्। केशवपदेन च केश्यादिदुष्टनिबर्हणेन सर्वदा भक्तान्पालयसीत्यतो मामपि शोकनिवारणेन पालयिष्यसीति सूचितमिति केचित्। इदानीं शोकमोहाविष्टचित्तः स्वधर्मेऽधर्मतां निष्प्रयोजनतां चोरोपयन्नाह  नचेति।  आहवे युद्धभूमौ स्वजनं स्वबन्धुवर्गं हत्वा अनु पश्चाच्छ्रेयो न पश्यामि। अतो निष्फलाया बन्धुहिंसाया अधर्मनिमित्ताया निवृत्तिरेव युक्तेति भावः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.31।।निमित्तानि लोकक्षयकराणि भूमिकम्पादीनि।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.31।।  किंच  न चेति।  स्वजनं आहवे युद्धे हत्वा श्रेयः फलं न पश्यामि।<br> }} <poem> न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.32।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.30 1.34।।न च श्रेयोऽनुपश्यामीत्यादि। अमी आचार्यदयः इति विशेषबुद्ध्या ( N शेषबुद्ध्या) बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदायिनः। तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते इति बुद्ध्या क्रियमाणं युद्धे (S युद्धेषु वध्य K युद्धेष्ववध्य ) वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षाभिप्रायः। अत एव स्वधर्ममात्रतयैव कर्माणि अनुतिष्ठ न विशेषधियेति उत्तरं दास्यते।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.32।।ननु माभूददृष्टं प्रयोजनं दृष्टप्रयोजनानि तु विजयो राज्यं सुखानि च निर्विवादानीत्यत आह पूर्वत्र सुखं परतः फलाकाङ्क्षा ह्युपायप्रवृत्तौ कारणम्। अतस्तदाकाङ्क्षाया अभावात्तदुपाये युद्धे भोजनेच्छाविरहिण इव पाकादौ मम प्रवृत्तिरनुपपन्नेत्यर्थः। कुतः पुनरितरपुरुषैरिष्यमाणेषु तेषु तवानिच्छेत्यत आह किं न इति। भोगैः सुखैर्जीवितेन जीवितसाधनेन विजयेनेत्यर्थः। विना राज्यं भोगान् कौरवविजयं च वने निवसतामस्माकं तेनैव जगति श्लाघनीयजीवितानां किमेभिराकाङ्क्षितैरिति भावः। गोशब्दवाच्यानीन्द्रियाण्यधिष्ठानतया नित्यं प्राप्तस्त्वमेव ममैहिकफलविरागं जानासीति सूचयन्संबोधयति गोविन्देति। राज्यादीनामाक्षेपे हेतुमाह एतेन स्वस्य वैराग्येऽपि स्वीयानामर्थे यतनीयमित्यपास्तम्। एकाकिनो हि राज्याद्यनपेक्षितमेव। येषां तु बन्धूनामर्थे तदपेक्षितं त एते प्राणान्प्राणाशां धनानि धनाशां च त्यक्त्वा युद्धेऽवस्थिता इति न स्वार्थः स्वीयार्थो वायं प्रयत्न इति भावः। भोगशब्दः पूर्वत्र सुखपरतया निर्दिष्टोऽप्यत्र पृथक्सुखग्रहणात्सुखसाधनविषयपरः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.32।।तद्विनाऽहं विजयं राज्यं च न काङ्क्षे तज्जनितानि सुखान्यपि। चकारेण भक्तावपि सुखानि न काङ्क्षे यतो भगवत्तोषहेतुस्ताप एवेति भावः। पुनर्विस्तरेण तदाकाङ्क्षित्वाभावः प्रपञ्चयति किं नो राज्येनेति। नः राज्येन किं भोगैर्वा किं जीवितेन वा किं हे गोविन्द त्वां विना एतैर्न किञ्चित्प्रयोजनमस्माकमिति भावः। गोविन्देति सम्बोधनेन यथा व्रजवासिनां त्वमिन्द्रो भूत्वा सुखभोगं कारितवान् तथैव भक्तानामुचितमिति भावो ज्ञाप्यते।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.32।।प्राप्तानां युयुत्सूनां हिंसया विजयो राज्यं सुखानि च लब्धुं शक्यानीति कुतो युद्धादुपरतिरित्याशङ्क्याह  न काङ्क्ष इति।  किमिति राज्यादिकं सर्वाकाङ्क्षितत्वान्न काङ्क्ष्यते तेन हि पुत्रभ्रात्रादीनां स्वास्थ्यमाधातुं शक्यमित्याशङ्क्याह  किमिति।  राज्यादीनामाक्षेपे हेतुमाह  येषामिति।<br> '''धनपतिव्याख्या'''<br> ।।1.32।।ननु युद्धेन शत्रूञ्जित्वा विजयराज्यादिश्रेयसो लाभस्यावश्यंभावात्किमिति नच श्रेयोऽनु पश्यामीत्युच्यते त्वयेति तत्राह  न काङ्क्षे इति।  हे कृष्णेति संबोधयन्वासुदेवे मनो यस्य जपहोमार्चनादिषु। तस्यान्तरायो मैत्रेयदेवेन्द्रत्वादिकं फलम्।। इति वचनात्स्वभक्त्यन्तरायात्मकस्य विजयराज्यादेः कर्षित्वमेव भक्तस्योपरि तवानुग्रहःयस्यानुग्रहमिच्छामि तस्य वित्तं हराभ्यहम् इति भगवद्वचनात्। तस्माद्विजयादेर्भवद्भक्त्यन्तरायत्वमालोच्यापि। तन्न काङ्क्ष इति ध्वनयति। ननु भवतां भागवतानां स्वार्थे विषये विरक्तानां मास्तु स्वार्थे विजयाद्याकाङ्क्षा स्वसंबन्धिनामर्थे तु तदाकाङ्क्षा युक्तेत्याशङ्क्य येषामर्थे विजयादिकमपेक्षितं ते त्वत्र मरिष्यन्तीति किमस्माकं पाण्डवानां तेनेत्याह  किमित्यादि सार्धद्वयेन। नोऽस्माकं राज्येन किम्। तज्जन्य भोगैर्जीवितेन वा किम्। न किमपीत्यर्थः। राज्याद्यपेक्षया वने निवसतामस्माकं कन्दमूलादिना जीवनं स्वजनरक्षणं वरम्। यतः सर्वप्रकारेण स्वबन्धुरक्षणं कर्तव्यमिति स्वजनरक्षणेन लब्धगोविन्दनामा जगद्गुरुस्त्वमेव गोविन्दनाम्ना शंससीति ध्वनयन्संबोधयति  हे गोविन्देति।  गोशब्दावाच्यानीन्द्रियाण्यधिष्ठानतया नित्यं प्राप्तस्त्वमेव ममैहिकफलविरागं जानासीति संबोधनाशय इति केचित्।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.32निमित्तानि लोकक्षयकराणि भूमिकम्पादीनि।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.32।।  विजयादिकं फलं किं न पश्यसीति चेत्तत्राह  न काङ्क्ष इति।  एतदेव प्रपञ्चयति  किं न इति  सार्धाभ्याम्। यदर्थमस्माकं राज्यादिकमपेक्षितं त एते प्राणधनानि त्यक्त्वा त्यागमङ्गीकृत्य युद्धार्थमवस्थिताः। अतः किमस्माकं राज्यादिभिः कृत्यमित्यर्थः।<br> }} <poem> येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.33।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.30 1.34।।न च श्रेयोऽनुपश्यामीत्यादि। अमी आचार्यदयः इति विशेषबुद्ध्या ( N शेषबुद्ध्या) बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदायिनः। तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते इति बुद्ध्या क्रियमाणं युद्धे (S युद्धेषु वध्य K युद्धेष्ववध्य ) वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षाभिप्रायः। अत एव स्वधर्ममात्रतयैव कर्माणि अनुतिष्ठ न विशेषधियेति उत्तरं दास्यते।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.33।।प्राणधनशब्दौ तु तदाशालक्षकौ। स्वप्राणत्यागेऽपि स्वबन्धूनामुपभोगाय धनाशा संभवेदिति तद्वारणाय पृथग्धनग्रहणम्।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.33।।ननु तवैकस्य नाकांक्षा तथापि स्वकीयसम्बन्धिनां सर्वेषामर्थे शत्रून्मारयित्वा राज्यं स्वकीयं कुर्वित्याशङ्कायामाह येषामर्थ इति। येषामर्थे नः राज्यमाकाङ्क्षितं भोगाः सुखानि च कांक्षितानि ते सर्व इमे प्राणान् धनानि च त्यक्त्वा युद्धे सङ्ग्रामे  मर() णार्थमवस्थिता इत्यर्थः। तस्मादेतन्मारणेन लौकिकसिद्धिरपि नास्माकमिति भावः।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.33।।तानेव विशिनष्टि  आचार्या इति।<br> '''धनपतिव्याख्या'''<br> ।।1.33।।येषां स्वीयानामर्थे नो राज्यं भोगसाधनमाकाङ्क्षितमभिलषितं भोगाः सुखसाधनानि सुखानि य येषामर्थे आकाङ्क्षितानि त इमे प्रत्यक्षेणोपलभ्यमानाः प्राणान्धनानि च त्यक्त्वा युद्धेऽवस्थिताः। त्यक्तुमिति वक्तव्ये त्यक्त्वेति क्त्वाप्रत्ययेन प्राणादित्यागसाधने समरे प्रवृत्ते तत्त्यक्तुमवस्थिता अपि तत्प्रेमातिशयात्पलाय्य गमिष्यन्तीति शङ्का न कर्तव्येति सूचयति।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.33निमित्तानि लोकक्षयकराणि भूमिकम्पादीनि।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।। 1.33  विजयादिकं फलं किं न पश्यसीति चेत्तत्राह  न काङ्क्ष इति।  एतदेव प्रपञ्चयति  किं न इति  सार्धाभ्याम्। यदर्थमस्माकं राज्यादिकमपेक्षितं त एते प्राणधनानि त्यक्त्वा त्यागमङ्गीकृत्य युद्धार्थमवस्थिताः। अतः किमस्माकं राज्यादिभिः कृत्यमित्यर्थः।<br> }} <poem> आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥१-३४॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.34।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.30 1.34।।न च श्रेयोऽनुपश्यामीत्यादि। अमी आचार्यदयः इति विशेषबुद्ध्या ( N शेषबुद्ध्या) बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदायिनः। तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते इति बुद्ध्या क्रियमाणं युद्धे (S युद्धेषु वध्य K युद्धेष्ववध्य ) वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षाभिप्रायः। अत एव स्वधर्ममात्रतयैव कर्माणि अनुतिष्ठ न विशेषधियेति उत्तरं दास्यते।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.34।।येषामर्थे राज्याद्यपेक्षितं तेऽत्र नागता इत्याशङ्क्य तान्विशिनष्टि स्पष्टम्। ननु यदि कृपया त्वमेतान्न हंसि तर्हि त्वामेते राज्यलोभेन हनिष्यन्त्येव अतस्त्वमेवैतान्हत्वा राज्यं भुङ्क्ष्वेत्यत आह त्रैलोक्यराज्यस्यापि हेतोः तत्प्राप्त्यर्थमपि अस्मान्घ्नतोऽप्येतान्न हन्तुमिच्छामि इच्छामपि न कुर्यामहं किं पुनर्हन्याम् महीमात्रप्राप्तये तु न हन्यामिति किमु वक्तव्यमित्यर्थः। मधुसूदनेति संबोधयन्वैदिकमार्गप्रवर्तकत्वं भगवतः सूचयति।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.34।।तान् सर्वान्नामभिर्गणयति आचार्या इति। एते राज्यभोगे नियुक्तास्ते त्वत्र मरणार्थमुपस्थितास्तन्मारणानन्तरं स्वस्यानपेक्षितत्वात् राज्यभोगसुखादिभिर्न किञ्चित्कार्यमित्यर्थः।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.34।। मातुला इति।  श्याला भार्याणां भ्रातरो धृष्टद्युम्नप्रभृतयः। वध्येष्वपि स्वराज्यपरिपन्थिष्वाततायिषु कृपाबुद्ध्या स्वधर्माद्युद्धात्पूर्वोक्तमोहादिवशात्प्रच्युतिं प्रदर्शयति  एतानिति। जिघांसन्तं जिघांसीयात् इति न्यायादेतेषां हिंसा न दोषायेत्याशङ्क्याह  घ्नतोऽपीति।<br> '''धनपतिव्याख्या'''<br> ।।1.34।।तान्विशिनष्टि  आचार्या इति।  मातुला जननीभ्रातरः। भार्याभ्रातारः स्यालाः। स्पष्टमन्यत्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.34।।स्याला इति स्यालशब्दो दन्त्यादिः।वि जामातुरुत वाघा स्यालात् इति मन्त्रवर्णात्।स्याल्लाजानावपतीति वा लाजा लाजतेः स्यं शूर्पं स्यतेः इति यास्कः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.34।।  ननु यदि कृपया त्वमेतान्न हंसि त्वामेते राज्यलोभेन हनिष्यन्त्येव। अतस्त्वमेवैतान्हत्वा राज्यं भुङ्क्ष्व तत्राह  एतान्नेति  सार्धेन। घ्नतोऽप्यस्मान्घातयतोऽप्येतांस्त्रैलोक्यराज्यस्यापि हेतोस्तत्प्राप्त्यर्थमप्यहं हन्तुं नेच्छामि। किं पुनर्महीमात्रप्राप्त्यर्थमित्यर्थः।<br> }} <poem> एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.35।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.35।।नन्वंन्यान्विहाय धार्तराष्ट्रा एव हन्तव्यास्तेषामत्यन्तक्रूरतरतत्तद्दुःखदातृणां वधे प्रीतिसंभवादित्यत आह धार्तराष्ट्रान्दुर्योधनादीन्भ्रातृ़न्निहत्य स्थितनामस्माकं का प्रीतिः स्यात्। न कापीत्यर्थः। नहि मूढजनोचितक्षणमात्रवर्तिसुखाभासलोभेन चिरतरनरकयातनाहेतुर्बन्धुवधोऽस्माकं युक्त इति भावः। जनार्दनेति संबोधनेन यदि वध्या एते तर्हि त्वमेवैताञ्जहि प्रलये सर्वजनहिंसकत्वेऽपि सर्वपापासंसर्गित्वादिति सूचयति। ननुअग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। इति स्मृतेरेतेषां च सर्वप्रकारैराततायित्वात्आतताययिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन।। इति वचनेन दोषाभावप्रतीतेर्हन्तव्या एव दुर्योधनादय आततायिन इत्याशङ्क्याह पापमेवेति। एतानाततायिनोऽपि हत्वा स्थितानस्मान्पापमाश्रयेदेवेति संबन्धः। अथवा पापमेवाश्रयेन्न किंचिदन्यद्दृष्टदृष्टं वा प्रयोजनमित्यर्थः।न हिंस्यात् इति धर्मशास्त्रात्आततायिनं हन्यात् इत्यर्थशास्त्रस्य दुर्बलत्वात्। तदुक्तं याज्ञवल्क्येन स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः।। इति।अपरा व्याख्या। ननु धार्ताराष्ट्रान्घ्नतां भवतां प्रीत्यभावेऽपि युष्मान्घ्नतां धार्तराष्ट्राणां प्रीतिरस्त्येवातस्ते युष्मान्हन्युरित्यत आह पापमेवेति। अस्मान्हत्वा स्थितानेतानाततायिनो धार्ताराष्ट्रान्पूर्वमपि पापिनः सांप्रतमपि पापमेवाश्रयेन्नान्यत्किंचित्सुखमित्यर्थः। तथा चायुध्यतोऽस्मान्हत्वैत एव पापिनो भविष्यन्ति नास्माकं कापि क्षतिः पापासंबन्धादित्यभिप्रायः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.35।।ननु त्वत्सम्बन्धिनोऽपि ये युद्धार्थमुपस्थितास्तांश्चेत् त्वं न मारयिष्यसि तदा त एव त्वां मारयिष्यन्तीति चेत्तत्राह एतानिति। हे मधुसूदन मां घ्नतोऽपि एतानहं हन्तुं नेच्छामि। मधुसूदनेति सम्बोधनेन त्वत्सहायवन्तं मामेते मारयितुमेव न समर्था इति ज्ञाप्यते। त्रैलोक्यराज्यस्यापि हेतोस्तथाकर्तुं नेच्छामि किं पुनः महीकृते तथा करिष्यामि<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.35।।पृथिवीप्राप्त्यर्थं हि हननमेतेषामिष्यते न च तत्प्राप्तिः समीहितेति कैमुतिकन्यायेन दर्शयति  अपीति।  नहि महदपि त्रैलोक्यलक्षणं राज्यं लब्धुं स्वजनहिंसायै मनो मदीयं स्पृहयति पृथिवीप्राप्त्यर्थं पुनर्बन्धुवधं न श्रद्दधामीति किं वक्तव्यमित्यर्थः। दुर्योधनादीनां शत्रूणां निग्रहे प्रीतिप्राप्तिसंभवाद्युद्धं कर्तव्यमित्याशङ्क्याह  निहत्येति।<br> '''धनपतिव्याख्या'''<br> ।।1.35।।   ननु स्वराज्यपरिपन्थिनामाततायिनां हननमेव युक्तंजिघांसन्तं जिघांसीयात् इति न्यायेनैतेषां हनने दोषाभावादित्याशङ्क्याह  एतानिति।  अपि त्रेलोक्यराज्यस्य हेतोर्घ्नातोऽप्येतानित्यन्वयः। पृथिवीप्राप्तयर्थं हि हननमेतेषामिष्यते नच तत्प्राप्तिः समीहितेति कैमुत्यन्यायेन दर्शयति  अपीति।  नहि महदपि त्रेलोक्यराज्यं लब्धुं स्वजनहिंसायै मनो मदीयं स्पृहयति पृथिवीप्राप्त्यर्थं पुनर्बन्धुवधं न श्रद्दध्यामिति किं वक्तव्यमित्यर्थ इति प्राञ्चः। मधोः सूदनेन त्वयापि स्वपुत्ररक्षणं कृतमिति कथमस्माभिः संबन्धिनाशः कर्तव्य इति ध्वनयन्संबोधयति  मधुसूदनेति।  यद्वा मधुरित्युपलक्षणं कैटभस्यापि। मधुकैटभयो रजस्तमसोः सूजनस्त्वं स्वभक्तं मां तदुभयात्मकेऽस्मिन्घोरे कर्मणि नियोजयितुं नार्हसीति सूचयन्नाह  मधुसूदनेति।  मधुसूदनेति संबोधयन् वैदिकमार्गप्रवर्तक्रत्वं भगवतः सूचयतीति केचित्।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.35।।हन्तुं इच्छापि मम न भवति किमुत हन्तृत्वमित्यर्थः। महीकृते पृथिव्यर्थे।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।। 1.35  ननु यदि कृपया त्वमेतान्न हंसि त्वामेते राज्यलोभेन हनिष्यन्त्येव। अतस्त्वमेवैतान्हत्वा राज्यं भुङ्क्ष्व तत्राह  एतान्नेति  सार्धेन। घ्नतोऽप्यस्मान्घातयतोऽप्येतांस्त्रैलोक्यराज्यस्यापि हेतोस्तत्प्राप्त्यर्थमप्यहं हन्तुं नेच्छामि। किं पुनर्महीमात्रप्राप्त्यर्थमित्यर्थः।<br> }} <poem> निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.36।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.36।।फलाभावदनर्थसंभवाच्च परहिंसा न कर्तव्येतिनच श्रेयोऽनुपश्यामि इत्यारभ्योक्तं तदुपसंहरति। अदृष्टफलाभावोऽनर्थसंभवश्च तच्छब्देन परामृश्यते। दृष्टसुखाभावमाह स्वजनं हीति। माधवेति लक्ष्मीपतित्वान्नालक्ष्मीके कर्मणि प्रवर्तयितुमर्हसीति भावः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.36।।हे जनार्दन सर्वाविद्यानाशक धार्तराष्ट्रान् ज्ञानदृष्टिरहितानेतान् निहत्य नः का प्रीतिः स्यात् न कापीत्यर्थः। जनार्दनेति सम्बोधनेन त्वेदीयानां अस्माकं तथाकरणमनुचितमिति भावो व्यञ्जितः। ते तु धृतराष्ट्रात्मजा इति त्वां न पश्यन्ति तेन तेषां तथाकरणमुचितमिति धार्तराष्ट्रेति पदेन व्यञ्जितम्। यद्वा अस्मदीयान् धार्त्तराष्ट्रान्निहत्य तव का प्रीतिः स्यात्। अत्रायं भावः लौकिकभावेन ते त्वस्मदीया एव तन्मारणे नास्माकं तु प्रीतिः स्यात्तदा त्वत्प्रीत्यर्थं हन्तव्याः अस्माकं यथाकथञ्चित् त्वं प्रीणनीय इति भावः। ननु ते आततायिन इतिअग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहर्त्ता च षडेते ह्याततायिनः।। मनुः.8।350क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः.8।350।51 इत्यादिवाक्यैः प्रीतिर्भवतु मा वा सर्वथैते ह्युक्तसर्वदोषसहिता इति हन्तव्या एव ते तु स्वपापेनैव हन्तव्याः त्वं निमित्तमात्रं भवेति चेत्तत्राह पापमेवाश्रयेदिति। आततायिन एतान् हत्वा पापमस्मानेवाश्रयेत्। किञ्च आततायिमारणे दोषाभावस्तु धर्मशास्त्रविचारेणार्थशास्त्रविचारेण वा निरूपितः न तु भक्तिविचारेण भक्तिमार्गात्तु तयोर्दुर्बलत्वात्तन्मारणेनास्माकं पापमेव भवेत् पापाच्च भगवत्सम्बन्धो न स्यात् अतएवनराणां क्षीणपापानाम् पां.गी.श्लो.40 इति निरूपितम्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.36।।यदि पुनरमी दुर्योधनादयो न निगृह्येरन् भवन्तस्तर्हि तैर्निगृहीता दुःखिताः स्युरित्याशङ्क्याह  पापमेवेति।  यदीमे दुर्योधनादयो निर्दोषानेवास्मानकस्माद्युद्धभूमौ हन्युः तदैतान्अग्निदो गरदश्च इत्यादिलक्षणोपेतानाततायिनो निर्दोषस्वजनहिंसाप्रयुक्तं पापं पूर्वमेव पापिनः समाश्रयेदित्यर्थः। अथवा यद्यप्येते भवन्त्यातयायिनस्तथाप्येतानतिशोच्यान्दुर्योधनादीन्हिंसित्वा तत्कृतं पापमस्मानेवाश्रयेदतो नास्माभिरेते हन्तव्या इत्यर्थः। अथवा गुरुभ्रातृसुहृत्प्रभृतीनेतान्हत्वा वयमाततायिनः स्याम ततश्चैतान्हत्वा हिंसाकृतं पापमाततायिनोऽस्मानेव समाश्रयेदिति युद्धादुपरमणमस्माकं श्रेयस्करमित्यर्थः। फलाभावादनर्थसंभवाच्च परहिंसा न कर्तव्येत्युपसंहरति  तस्मादिति।  किञ्च राज्यसुखमुद्दिश्य युद्धमुपक्रम्य तेन च स्वजनपरिक्षये न सुखमुपपद्यते तेन न कर्तव्यं युद्धमित्याह  स्वजनं हीति।<br> '''धनपतिव्याख्या'''<br> ।।1.36।।ननु बह्वपकर्तुर्धृतराष्ट्रस्य पुत्रान्दुःखदातृ़न्निहत्य स्थितानां युष्माकां प्रीतिर्भविष्यतीति चेत्तत्राह  निहत्येति।  धार्तराष्ट्रान्निहत्य नोऽस्माकं का प्रीतिः स्यातः। न कापीत्यर्थः। अपकर्तर्यपि वृद्धेऽपकारो न कार्य इति धृतराष्ट्रसंबन्धप्रदर्शनाशयः। तव तु दुष्टजनघातेन स्वसंबन्धिप्रसन्नता संपद्यते अस्माकं तु सापि नास्ति अस्मत्संबन्धिनामवश्यंभाविनाशदर्शनादिति सूचयन्नाह  जनार्दनेति।  जनार्दनेति संबोधनेन यद्येते वध्यास्तर्हि त्वमेवैताञ्जहि प्रलये सर्वजनहिंसकत्वेऽपि सर्वेपापासंसर्गित्वादिति सूचयतीति केचित्। ननुअग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। इति वचनादाततायिन एतान्हत्वानाततायिवधे दोषः इति वचनाद्युष्मान्पापं नाश्रयिष्यति अपित्वाततायिन एतानेवेत्यत आह  पापमिति।  एतानाततायिनो हत्वाऽस्मानेव पापमाश्रयेत्।द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ। परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः।। इत्यादिना हतस्य पापापगमाच्छ्रेयोविशेषाभिधानात् हननकर्तृभूतानस्मानेव हिंसानिबन्धनं पापमाश्रयेदितिआततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन।। इति वचनं त्वर्थशास्त्रत्वेन दुर्बलत्वात्न हिंस्यात्सर्वा भूतानि इति प्रबलेन धर्मशास्त्रेण बाध्यते। तदुक्तं याज्ञवलक्येनस्मृत्योर्विरोधे न्यायस्तु बलवान्व्यहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः। इत्यभिप्रायः। युद्धायानुद्यतानस्मान्हत्वैतानाततायिनः। पापमेवाश्रयेदिति वा एतान्हत्वाततायिनोऽस्मानेवेति वेति पक्षत्रयेऽपि एतदादेर्हननक्रियांप्रति कर्तृत्वे क्त्वाप्रत्ययः स्थित्यादिक्रियामध्याहृत्योपपद्यते।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.36।।आततायिनःअग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः। आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन। इति। यद्यप्येवं तथापि एतान्हत्वा अस्मान्पापमेव आश्रयेत्। आततायिवधो हि अर्थशास्त्रविहितः।न हिंस्यात्सर्वा भूतानि इति तु धर्मशास्त्रम्। तच्च पूर्वस्मात्प्रबलम्। यथोक्तं याज्ञवल्क्येनस्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः। इति। अस्मान्हत्वा एतान् आततायिनः पापमेवाश्रयेदित्यपरा योजना। तथा च एत एवास्मद्वधेन नश्यन्तु न तु वयमेतेषां वधेन नङ्क्ष्याम इति भावः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.36।।  ननु च अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहर्ता च षडेते ह्याततायिनः।। इति स्मरणात्। अग्निद इत्यादिभिः षड्भिरपि हेतुभिरेते तावदाततायिनः। आततायिनां च वधो युक्त एव।आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन।। इति वचनात्तत्राह सार्धेन  पापमिति। अततायिनमायान्तम् इत्यादिकमर्थशास्त्रं धर्मशास्त्राद्दुर्बलम्। यथोक्तं याज्ञवल्क्येन स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः।। तस्मादाततायिनामप्येतेषामार्यादीनां वधेऽस्माकं पापमेव भवेदन्याय्यत्वादधर्मत्वाच्चैतद्वधस्य न चेह सुखं स्यादित्याह  स्वजनं   हीति।<br> }} <poem> तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.37।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.37।।कथं तर्हि परेषां कुलक्षये स्वजनहिंसायां च प्रवृत्तिस्तत्राह लोभोपहतबुद्धित्वात्तेषां कुलक्षयादिनिमित्तदोषप्रतिसंधानाभावात्प्रवृत्तिः संभवतीत्यर्थः। अतएव भीष्मादीनां शिष्टानां बन्धुवधे प्रवृत्तत्वाच्छिष्टाचारत्वेन वेदमूलत्वादितरेषामपि तत्प्रवृत्तिरुचितेत्यपास्तम।हेतुदर्शनाच्च इति न्यायात्। तत्रहि लोभादिहेतुदर्शने वेदमूलत्वं न कल्प्यत इति स्थापितं यद्यप्येते न पश्यन्ति तथापि कथमस्माभिर्न ज्ञेयमित्युत्तरश्लोकेन संबन्धः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.37।।तस्माद्वयं त्वदीयत्वादेतन्मारणानर्हा इत्याह तस्मादिति। तस्माद्वयं स्वबान्धवान्धार्त्तराष्ट्रान् हन्तुं नार्हा न योग्या इत्यर्थः। हे माधव स्वजनं हत्वा कथं सुखिनः स्याम सुखिनो भविष्यामः इत्यर्थः। वयमित्युक्त्या भगवतः स्वमध्यपातित्वमुक्तम् तेनास्माकं त्वत्सङ्ग एव सुखरूपः त्वमेवास्माकं स्वजन इति ज्ञापितम्। तस्मात्स्वजनापराधात् स्वजननाशः स्यादस्माकं च त्वमेव स्वजन इति त्वत्सम्बन्धाभावे वयं कथं सुखिनो भविष्यामः इति व्यञ्जितम्। माधवेति सम्बोधनेनास्माकं न लक्ष्म्याद्यपेक्षितेति ज्ञापितम्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.37।।कथं तर्हि परेषां कुलक्षये स्वजनहिंसायां च प्रवृत्तिस्तत्राह  यद्यपीति।  लोभोपहतबुद्धित्वात्तेषां कुलक्षयादिप्रयुक्तदोषप्रतीत्यभावात्प्रवृत्तिविस्रम्भः संभवतीत्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.37।।एवं युद्धस्य निष्फलतामनर्थहेतुतां चोपपाद्योपसंहरति  तस्मादिति।  ब्रह्मविद्यापतित्वात्तत्साधने प्रवर्तयितुमर्हसि नत्वस्मिन्क्लेशदे कर्मणीति सूचयन्नाह  माधवेति।  स्वजनसुखेन सुखार्थस्य राज्यलक्ष्मीपतित्वस्य स्वजननाशेन सुखाजनकत्वात्स्वजनं हत्वा कथं सुखिनः स्याम यतस्तवापि लक्ष्मीपतित्वं स्वजनार्थमेवेति वा माधवेति संबोधनेन सूचयति। लक्ष्मीपतित्वान्नालक्ष्मीके कर्मणि प्रवर्तयितुमर्हसीति भाव इति केचित्।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.37आततायिनःअग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः। आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन। इति। यद्यप्येवं तथापि एतान्हत्वा अस्मान्पापमेव आश्रयेत्। आततायिवधो हि अर्थशास्त्रविहितः।न हिंस्यात्सर्वा भूतानि इति तु धर्मशास्त्रम्। तच्च पूर्वस्मात्प्रबलम्। यथोक्तं याज्ञवल्क्येनस्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः। इति। अस्मान्हत्वा एतान् आततायिनः पापमेवाश्रयेदित्यपरा योजना। तथा च एत एवास्मद्वधेन नश्यन्तु न तु वयमेतेषां वधेन नङ्क्ष्याम इति भावः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.37।।  ननु तवैतेषामपि बन्धुवधदोषे समाने सति यथैवैते बन्धुवधदोषमङ्गीकृत्य युद्धे प्रवर्तन्ते तथैव भवानपि प्रवर्ततां किमनेन विषादेनेत्यत आह  यद्यपीति  द्वाभ्याम्। राज्यलोभेनोपहतं भ्रष्टविवेकं चेतो येषां त एते दुर्योधनादयो यद्यपि दोषं न पश्यन्ति तथाप्यस्माभिर्दोषं प्रपश्यद्भिरस्मात्पापान्निवर्तितुं कथं न ज्ञेयम्। निवृत्तावेव बुद्धिः कर्तव्येत्यर्थः।<br> }} <poem> यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.38।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.38।।ननु यद्यप्येते लोभात्प्रवृत्तास्तथापिआहूतो न निवर्तेत द्यूतादपि रणदपि इतिविजितं क्षत्रियस्य इत्यादिभिः क्षत्रियस्य युद्धं धर्मो युद्धार्जितं च धर्म्यं धनमिति शास्त्रे निश्चयाद्भवतां च तैराहूतत्वाद्युद्धे प्रवृत्तिरूचितैवेत्याशङ्क्याह अस्मात्पापाद्वन्धुवधफलकयुद्धरूपात्। अयमर्थः श्रेयःसाधनताज्ञानं हि प्रवर्तकं श्रेयश्च तद्यदश्रेयोऽननुबन्धि। अन्यथा श्येनादीनामपि धर्मत्वापत्तेः। तथाचोक्तम्फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते। केवलप्रीतिहेतुत्वात्तद्धर्म इति कथ्यते।। इति ततश्चाश्रेयोनुबन्धितया शास्त्रप्रतिपादितेऽपि श्येनादाविवास्मिन्युद्धेऽपि नास्माकं प्रवृत्तिरुचितेति।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.38।।ननु ये स्वजनत्वादिवधदोषमविचार्य प्रवृत्तास्ते निवृत्तमपि त्वां हनिष्यन्त्यतस्त्वमप्यविचार्यैवैतान्मारयेत्याशङ्क्याह यद्यप्येत इति द्वाभ्याम्। लोभेन उपहतं विभ्रंशितं चेतो मनो येषां ते एते धार्त्तराष्ट्राः कुलक्षयकृतं कुलक्षयकरणं दोषं यद्यपि न पश्यन्ति मित्रद्रोहे च यत्पातकं तन्न पश्यन्ति तथापि पातकं तु भविष्यत्येवेत्यर्थः।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.38।।परेषामिवास्माकमपि प्रवृत्तिविस्रम्भः संभवेदिति चेन्नेत्याह  कथमिति।   कुलक्षयेति।  कुलक्षये मित्रद्रोहे च दोषं प्रपश्यद्भिरस्माभिस्तद्दोषशब्दितं पापं कथं न ज्ञातव्यं तदज्ञाने तत्परिहारासंभवादतोऽस्मात्पापान्निवृत्त्यर्थं तज्ज्ञानमपेक्षितमिति पापपरिहारार्थिनामस्माकं न युक्ता युद्धे प्रवृत्तिरित्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.38।।ननु स्वजनहिंसाकृतस्य दोषस्योभयेषां समानत्वाद्यथा ते पापं न पश्यन्ति तथा भवद्भिरपि न ज्ञेयमिति चेत्तग्राह  यद्यपीति।  लोभेनोपहतं चेतो येषां ते लोभोपहतचेतस्त्वादेते कुलक्षयकृतं दोषं मित्राणां द्रोहे च पातकं यद्यपि न पश्यन्ति तथाप्यस्माभिः कथं न ज्ञेयमिति परेणान्वयः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.38।।ननुआहूतो न निवर्तेत द्यूतादपि रणादपि इतिविजितं क्षत्रियस्य इति च युद्धादनिवृत्तिर्हिंसया च वृत्तिः क्षत्रियस्येष्टा तत्कथं युद्धान्निवृत्तिमिच्छसीत्याशङ्क्याह  कथमिति।  सा हि लोभमूलिका स्मृतिः कुलक्षयदोषविधिना बाध्यते। यथाऔदुम्बरीं स्पृष्ट्वोद्गायेत् इति स्पर्शनविधिना विरुद्धा सतीऔदुम्बरी सर्वा वेष्टयितव्या इति सर्ववेष्टनस्मृतिर्बाध्यते लोभमूलकत्वात्तद्वत्। नहि विधिमात्राद्यत्किंचित्कर्तव्यम्। श्येनादीनामधर्मरूपाणामप्यवश्यानुष्ठेयत्वापत्तेः। तस्माद्यत्फलतो न दुष्यति तदेव विहितं धर्मरूपमनुष्ठेयम्। यथोक्तम्फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते। केवलं प्रीतिहेतुत्वात्तद्धर्म इति कथ्यते। इति। श्येनादिवत्पापानुबन्धित्वात् युद्धं त्याज्यमेवेत्यर्थः।<br> }} <poem> कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.39।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.39।।एवंच विजयादीनामश्रेयस्त्वेनानाकाङ्क्षितत्वान्न तदर्थं प्रवृर्तितव्यमिति द्रढयितुमनर्थानुबन्धित्वेनाश्रेयस्त्वमेव प्रपञ्चयन्नाह सनातनाः परम्पराप्राप्ताः कुलधर्माः कुलोचिता धर्माः कुलक्षये प्रणश्यन्ति कर्तुरभावात्। उत अपि अग्निहोत्राद्यनुष्ठातृपुरुषनाशेन धर्मे नष्टे। जात्यभिप्रायमेकवचनम्। अवशिष्टं बालादिरूपं कृत्स्नमपि कुलधर्मोऽभिभवति स्वाधीनतया व्याप्नोति। उतशब्दः कृत्स्नपदेन संबध्यते।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.39।।हे जनार्दन अविद्यानाशक त्वत्स्वरूपविद्भिः कुलक्षयकृतं दोषं प्रपश्यद्भिरस्माभिर्लोभानुपहतचित्तैरस्मात्पापान्निवर्तितुं कथं न ज्ञेयम् ज्ञेयमेवेत्यर्थः।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.39।।कोऽसौ कुलक्षये दोषो यद्दर्शनाद्युष्माकं युद्धादुपरतिरपेक्ष्यते तत्राह  कुलेति।  कुलस्य हि क्षये कुलसंबन्धिनश्चिरन्तना धर्मास्तत्तदग्निहोत्रादिक्रियासाध्यानाशमुपयान्ति। कर्तुरभावादित्यर्थः। धर्मनाशेऽपि किं स्यादिति चेत्तत्राह  धर्म इति।  कुलप्रयुक्ते धर्मे कुलनाशादेव नष्टे कुलक्षयकरस्य कुलं परिशिष्टमखिलमपि तदीयोऽधर्मोऽभिभवति। अधर्मभूयिष्ठं तस्य कुलं भवतीत्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.39।।अस्मात्पापान्निवर्तितुं निवृत्त्यर्थ कुलक्षयकृतं दोषं प्रकर्षेण पश्यद्भिरस्माभिस्तद्दोषशब्दितं पापं कथं न ज्ञातव्यं तस्मात्पापपरिज्ञानं विना तत्र प्रवृत्तिपरिहारसंभवात्तज्ज्ञानमेवेचितं पापान्निवर्तितुं नतु पापसाधके युद्धे प्रवर्तितुं तदज्ञानमिति भावः। सदैव निर्लिप्तस्य तवैव परमेश्वरस्य प्रलयादौ जनानामर्दनेन पापसंश्लेषो नत्वन्यस्येति सूचयन्संबोधयति  हे जनार्दनेति।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.39।।प्रणश्यन्ति अनुष्ठातृ़णां वृद्धानामभावात्। अवशिष्टं बालादिरूपं वंशं धर्मलोपादधर्मोऽभिभवति।<br> }} <poem> कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥१-४०॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.40।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.40।।अस्मदीयैः पतिभिर्धर्मतिक्रम्य कुलक्षयः कृतश्चेदस्माभिरपि व्यभिचारे कृते को दोषः स्यादित्येवं कुतर्कहताः कुलस्त्रियः प्रदुष्येयुरित्यर्थः। अथवा कुलक्षयकारिपतितपतिसंबन्धादेव स्त्रीणां दुष्टत्वम्आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः इत्यादिस्मृतेः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.40।।एवमुक्त्वा कदाचिल्लौकिकस्नेहवशादेव निवृत्तः न तु पापस्वरूपज्ञानादधर्मबुद्ध्या इत्याशङ्क्य कुलक्षयकृतं दोषमनुवदति कुलक्षय इति पञ्चभिः। सनातनाः प्राचीनाः परस्पराप्राप्ताः कुलधर्माः कुलक्षये कृते जाते वा प्रणश्यन्ति प्रकर्षेण नश्यन्ति। पुनरुदयाभावः प्रकर्षः। तस्माद्वयं पार्थाः पृथासम्बन्धेन त्वयाऽङ्गीकृत्वा इत्यस्माकं परम्परागतो धर्मस्त्वद्भक्तिः तन्नाशकपापादस्माकं विनिवृत्तिरेवोचितेति भावः। नन्विदानीं धर्मनाशेऽप्यग्रे प्रह्लादादिवत्कुले कोऽपि भक्तो भवेच्चेत्तदा धर्मः पुनरुद्भविष्यति तस्माच्छौर्यक्षात्रधर्मानाशकत्वेन युद्धकरणमेवोचितमित्यत आह धर्मे नष्ट इति। उत कृत्स्नमवशिष्टमपि कुलं धर्मे नष्टे सति अधर्मोऽभिभवति व्याप्नोतीत्यर्थः।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.40।।कुलक्षयकृतेऽवशिष्टकुलस्याधर्मप्रवणत्वे को दोषः स्यादिति तत्राह  अधर्मेति।  पापप्रचुरे कुले प्रसूतानां स्त्रीणां प्रदुष्टत्वे किं दुष्यति तत्राह  स्त्रीष्विति।<br> '''धनपतिव्याख्या'''<br> ।।1.40।।कोऽसौ कुलक्षयकृतो दोष इत्यपेक्षायामाह  कुलक्षय इति।  कुलस्य हि क्षये कुलकर्तृकाः कुलोचिता धर्माः सनातनाश्चिरंतनास्तत्कर्तृ़णामभावात्प्रकर्षेण नश्यन्ति। धर्मे नष्टे च यत्स्यात्तदाह  धर्म इति।  धर्मे नष्टे तत्कर्तृकुलनाशाद्धर्मे नष्टे सति कुलक्षयकर्तुरवशिष्टं कृत्स्त्रं सर्वमपि कुलमधर्मोऽभिभवति। अधर्मभूयिष्ठं तस्य कुलं भवतीत्यर्थः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.40।।दुष्टासु पुत्रार्थं वर्णान्तरमुपासीनासु।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.40।।अधर्मोऽभिभवति इति मानसदोषोक्तिः।<br> }} <poem> अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥१-४१॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.41।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.41।।कुलस्य संकरश्च कुलघ्नानां नरकायैव भवतीत्यन्वयः। न केवलं कुलघ्नानामेव नरकपातः किंतु तत्पितृ़णामपीत्याह पतन्तीति। हिशब्दोऽप्यर्थे हेतौ वा। पुत्रादीनां कर्तृ़णामभावाल्लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा कुलघ्नानां पितरः पतन्ति नरकायैवेत्यनुषङ्गः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.41।।तेनाग्रेऽपि कोऽपि तथा न भवतीत्याह अधर्माभिभवादिति। अधर्माभिभवादधर्मव्याप्ताः कुलस्त्रियः प्रदुष्यन्ति व्यभिचारादिदोषयुक्ता भवन्तीत्यर्थः। स्त्रीषु दुष्टासु जातासु वर्णसङ्करो जायते। वार्ष्णेयेति सम्बोधनेन सत्कुलोत्पन्नानां तथात्वं कुलेऽनुचितमिति ज्ञापितम्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.41।।वर्णसंकरस्य दोषपर्यवसायितामादर्शयति  संकर इति।  कुलक्षयकराणां दोषान्तरं समुच्चिनोति  पतन्तीति।  कुलक्षयकृतां पितरो निरयगामिनः संभवन्तीत्यत्र हेतुमाह  लुप्तेति।  पुत्रादीनां कर्तृ़णामभावाल्लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा। ततश्च प्रेतत्वपरावृत्तिकारणाभावान्नरकपतनमेवावश्यकमापतेदित्यर्थः।<br> '''धनपतिव्याख्या'''<br> ।।1.41।।ततश्च किं स्यादत आह  अधर्मेति।  अधर्मेणाभिभवादधर्मबाहुल्यात्कुलस्त्रियः प्रकर्षेण दुष्यन्ति दुष्टा व्यभिचारिण्यो भवन्ति। कुलक्षयकारिपतितपतिसंबन्धादेव स्त्रीणां दुष्टत्वम्आ शुद्धेःसंप्रतीक्ष्यो हि महापातकदूषितः इत्यादिस्मृतेरित्यपि केचत्। तासु च दुष्टासु यत्स्यात्तदाह  स्त्रीष्विति।  स्त्रीषु दुष्टासु वर्णसंकारो जायते। सर्वानर्थमूलभूताधर्मसाधनाद्युद्धादस्मदपकर्षणमेव कर्तुमर्हसि नतु तत्र प्रवर्तनमिति सूचयन्नाह कृष्णेति। हे वृष्णिकुलोद्भव कुलमर्यादाभिज्ञस्त्वमेतकथं न जानासि ज्ञात्वा च किमर्थमुपेक्षस इति ध्वनयन्संबोधयति  वार्ष्णेयेति।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.41।।कथं तर्हि जामदग्न्येन रामेण क्षत्रियेषु हतेषु तत्स्त्रियः पुनःपुनर्ब्राह्मणेभ्यः पुत्रान् जनयामासुरित्युपाख्यायते कथं वा धृतराष्ट्रादीनामसंकरजत्वमित्याशङ्क्याह  पतन्तीति।  हि शब्दो वैदिकीं प्रसिद्धिं द्योतयति। सा हिन शेषो अग्ने अन्यजातमस्ति इति श्रुतिः। अन्यस्माज्जातं शेषोऽपत्यं नास्तीति तदर्थः।अन्योदर्यो मनसापि न मन्तव्यो ममायं पुत्रः इति यास्कवचनाच्च।ये यजामहे इति शास्त्रात् ये वयं स्मस्ते वयं यजामह इत्यर्थकाद्दृश्यमानस्य पित्रादेः संशयग्रस्तत्वादयं मम पितैवेति निश्चयस्य दुःसाध्यत्वात्। मन्त्रश्चयोऽहमस्मि स सन्यजे। ब्राह्मणेऽर्थवादश्चनचैतद्विद्मो ब्राह्मणाः स्मो वयमब्राह्मणा वा इति। तस्माद्बीजपतेरेव पिण्डादिप्राप्तिर्नतु क्षेत्रपतेरिति लुप्तपिण्डोदकक्रियत्वादवश्यं पितृ़णां पातो भवति। क्षेत्रजपुत्रस्मृतिस्तु इह लोके वंशस्थापनमात्रपरा नतु तेन क्षेत्रपतेः कश्चिदामुष्मिक उपकारोऽस्ति। उदाहृतश्रुतिविरोधात्। अयं च संकरोऽस्माभिः स्वयं कृतश्चेदवश्यमस्मान्बाधिष्यत एवेति भावः।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।।1.41।।प्रदुष्यन्ति इति कायिकदोषोक्तिः।<br> }} <poem> संकरो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१-४२॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.42।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.42।।जातिधर्माः क्षत्रियत्वादिनिबन्धनाः कुलधर्मा असाधारणाश्च एतैर्दोषैरुत्साद्यन्ते उत्सन्नाः क्रियन्ते। विनाश्यन्त इत्यर्थः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.42।।सङ्कराच्च नरक एव स्यादित्याह सङ्कर इति। सङ्करः कुलस्य नरकायैव भवति। एवकारेण पापभोगानन्तरं नरकोद्धरणाद्यभावो ज्ञापितः। कुलघ्नामेषां पितरश्च पतन्ति स्वधर्मोपार्जिताजादिलोकेम्यः। हीति युक्तश्चायमर्थः। यतो लुप्तपिण्डोदकक्रियाः लुप्ताः पिण्डोदकः क्रिया येषाम्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.42।।कुलक्षयकृतामेतैरुदाहृतैर्दोषैर्वर्णसंकरहेतुभिर्जातिप्रयुक्ता वंशप्रयुक्ताश्च धर्माः सर्वे समुत्साद्यन्ते तेन कुलक्षयकारणाद्युद्धादुपरतिरेव श्रेयसीत्याह  दोषैरिति।<br> '''धनपतिव्याख्या'''<br> ।।1.42।।वर्णसंकरस्य दोषपर्यवसायितां दर्शयति  संकर इति।  वर्णसंकरः कुलघ्नानां कुलहननकर्तृ़णां कुलस्य चाधर्माभिभूतस्य नरकायैव नरकप्रदानायैव जायत इत्यनुषङ्गः। कुलस्य संकरश्च कुलघ्नानां नरकायैव भवतीत्यन्वय इति केचित्। न केवलं तेषामेव नरकायापितु तत्पितृ़णामपीत्याह  पतन्तीति।  एषां कुलघ्नानां कुलस्य च पितरः पतन्ति निरयगामिनो भवन्ति। हि यस्माल्लुप्ता पिण्डोदकयोः क्रिया येषां ते। तत्कर्तृ़णां पुत्रपौत्रादीनामभावात्। ततश्च प्रेतत्वादिनिवृत्तिकारणाभावात्तेषां निरयपतनमेवावश्यमायातमित्यर्थः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.42।।एतदेव विवृणोति द्वाभ्याम्  दोषैरिति।<br> '''श्रीधरस्वामिव्याख्या'''<br> ।। 1.42।।प्रदुष्यन्ति इति कायिकदोषोक्तिः।<br> }} <poem> दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१-४३॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.43।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.43।।ततश्च प्रेतत्वपरावृत्तिकारणाभावान्नरके एव केवलं निरन्तरं वासो भवति ध्रुवमित्यनुशुश्रुमेत्याचार्याणां मुखाद्वयं श्रुतवन्तो न स्वाभ्यूहेन कल्पयाम इति पूर्वोक्तस्यैव दृढीकरणम्।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.43।।किञ्च कुलघ्नानां तु नरको भवत्येवान्न किं वाच्यम् यतस्तत्सम्बन्धात्सर्वत्रैव भूमौ धर्मनासो भवतीत्याह दोषैरेतैरिति। दोषैरेतैर्वर्णसङ्करकारकैरेतैः कुलघ्नानां दोषैर्जातिधर्माः शाश्वताः कुलधर्माश्च उत्साद्यन्ते लुप्यन्त इत्यर्थः। चकारेणाश्रमादिधर्माश्च परिगृह्यन्ते।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.43।।किञ्च जातिधर्मेषु कुलधर्मेषु चोत्सन्नेषु तत्तद्धर्मवर्जितानां मनुष्याणामनधिकृतानां नरकपतनध्रौव्यादनर्थकरमिदमेव हेयमित्याह  उत्सन्नेति।  यथोक्तानां मनुष्याणां नरकपातस्यावश्यकत्वे प्रमाणमाह  इत्यनुशुश्रुमेति।<br> '''धनपतिव्याख्या'''<br> ।।1.43।।कुलघ्नानामेतैरुक्तैर्दोषैर्वर्णसंकरस्य कारकैर्हेतुभिः जातिप्रयुक्ता धर्माः कुलप्रयुक्ताश्च धर्माः सर्वे शाश्वताश्चिरन्तनाः समुत्साद्यन्ते उत्सन्ना विनष्टाः क्रियन्ते।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.43एतदेव विवृणोति द्वाभ्याम्  दोषैरिति।<br> }} <poem> उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥१-४४॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.44।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.44।।बन्धुवधपर्यवसायी युद्धाध्यवसायोऽपि सर्वथा पापिष्ठतरः किं पुनर्युद्धमिति वक्तुं तदध्यवसायेनात्मानं शोचन्नाह यदीदृशी ते बुद्धिः कुतस्तर्हि युद्धभिनिवेशेनागतोऽसीति न वक्तव्यम्। अविमृश्यकारितया मयौद्धत्यस्य कृतत्वादिति भावः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.44।।एवं सर्वधर्मलोपात्सर्वेषां नरकलोको भवतीत्याह उत्सन्नकुलधर्माणामिति। हे जनार्दन उत्सन्नकुलधर्माणां मनुष्याणां नियतं नरके वासो भवतीति वयमनुशुश्रुम श्रुतवन्त इत्यर्थः। जनार्दनेति सम्बोधनेन त्वत्सम्बन्धरहितास्तथा भवन्ति अविद्यासम्बन्धादिति ज्ञापितम्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.44।।राज्यप्राप्तिप्रयुक्तसुखोपभोगलब्धतया स्वजनहिंसायां प्रवृत्तिरस्माकं गुणदोषविभागविज्ञानवतामतिकष्टेति परिभ्रष्टहृदयः सन्नाह  अहो बतेति।<br> '''धनपतिव्याख्या'''<br> ।।1.44।।ततो यद्भवति तदाह  उत्सन्नेति।  उत्सन्ना विनष्टाः कुलधर्मा जातिधर्माश्च येषां तेषां मनुष्याणां नरके नियतं नियमेन वासो भवतीत्यनुशुश्रुम शास्त्रादाचार्याच्च श्रुतवन्तः कुलक्षयहेतुभूतयुद्धकर्तृ़णामस्माकं नरकपतनध्रौव्यात्तस्मान्निवृत्तिरेव श्रेयसीति नरकान्त्राणार्थिभिर्जनैः प्रार्थ्यमानं त्वामहमपि तन्त्राणाय प्रार्थायामीति ध्वनयन्नाह  हे जनार्दनेति।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.44एतदेव विवृणोति द्वाभ्याम्  दोषैरिति।<br> }} <poem> अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥१-४५॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.45।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''अभिनवगुप्तव्याख्या'''<br> ।।1.45।।विशेषफलबुद्ध्या हन्तव्यादिविशेषबुद्ध्या च हनने महापातकमित्येतदेव संक्षिप्याभिधातुं परितापातिशयसूचनायात्मगतमेवार्जुनो वचनमाह अहो बतेति। वयमिति कौरवपाण्डवभेदभिन्नाः सर्व एवेत्यर्थः।एवं सर्वेष्वविवेकिषु मम विवेकिनः किमुचितं उचितं तावद्युद्धान्निवर्तनम् एतत्तूचिततरमित्याह<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.45।।ननु तव वैराग्येऽपि भीमसेनादीनां युद्धोत्सुकत्वाद्बन्धुवधो भविष्यत्येव त्वया पुनः किं विधेयमित्यत आह प्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसा पापानिष्पतेः तस्माज्जीवनापेक्षया मरणमेव मम क्षेमतरमत्यन्तं हितं भवेत्।प्रियतरम् इति पाठेऽपि सएवार्थः। अप्रतीकारं स्वप्राणत्राणाय व्यापारमकुर्वाणं बन्धुवधाध्यवसायमात्रेणापि प्रायश्चित्तान्तरहितं वा। तथाच प्राणान्तप्रायश्चित्तेनैव शुद्धिर्भविष्यतीत्यर्थः।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.45।।नन्वेतादृशी बुद्धिश्चेत्तदा पूर्वं कथं युद्धव्यवसायः कृतः इत्याशङ्क्य पूर्वमज्ञानात्कृतमिति पश्चात्तापं करोति अहो बतेति। बतेति खेदे। वयं महत्पापं कर्तुं व्यवसिताः अध्यवसायं कृतवन्त इत्यर्थः। पापस्वरूपमेवाह यद्राज्येति। यद्यस्मात्कारणाद्राज्यसुखलोभेन स्वजनं हन्तुमुद्यताः उद्यमं कृतवन्त इत्यर्थः। अहो इत्याश्चर्यम्। यतो राज्यसुखं तु स्वजनैः सहैव स्वजनार्थं वा तानेव हन्तुमुद्यता इत्याश्चर्यम्।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.45।।यद्येवं युद्धे विमुखः सन्परपरिभवप्रतीकाररहितो वर्तेथास्तर्हि त्वां शस्त्रपरिग्रहरहितं शत्रुं शस्त्रपाणयो धार्तराष्ट्रा निगृह्णीयुरित्याशङ्क्याह  यदीति।  प्राणत्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसेति भावः।<br> '''धनपतिव्याख्या'''<br> ।।1.45।।राज्यप्राप्तिसुखोपभोगलोभेन युद्धार्थमत्रागमनमपि शोचनीयमित्याह  अहो इति।  अहो बतेत्यत्यन्तखेदे। वयं महत्पापं कर्तुं व्यवसिता निश्चिताः। यद्राज्यसुखलोभेन स्वजनं हन्तुमुद्यताः युद्धोद्योगेनात्रागताः।<br> '''नीलकण्ठव्याख्या'''<br> ।। 1.45एतदेव विवृणोति द्वाभ्याम्  दोषैरिति।<br> }} <poem> यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.46।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.46।।ततः किं वृत्तमित्यपेक्षायां संख्ये संग्रामे रथोपस्थे रथस्योपर्युपविशेश। पूर्वं युद्धार्थमवलोकनार्थं चोत्थितः सन् शोकेन संविग्नं पीडितं मानसं यस्य सः।इति श्रीमत्परमहंसपरिव्राजकाचार्यविश्वेश्वरसरस्वतीपादशिष्यसूनुमधुसूदनसरस्वतीविरचितायांश्रीमद्भगवद्गीतागूढार्थदीपिकायां प्रथमोऽध्यायः।।1।।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.46।।ननु त्वं चेन्न हनिष्यसि तदैते त्वां हनिष्यन्त्येवेति चेत्तत्राह यदि मामिति। धार्त्तराष्ट्रा अन्धापत्यानि यदि वा अप्रतीकारमकृतप्रतीकारमशस्त्रं शस्त्ररहितं मां शस्त्रपाणयः सन्तो हन्युः हनिष्यन्ति तन्मे क्षेमतरं भवेत् कल्याणरूपं भवेदित्यर्थः। पूर्वकृतव्यवसायप्रायश्चित्तरूपं भवेदित्यर्थः। अजिघांसन्तं मां हनिष्यन्ति चेत्तदा क्षेमरूपं भवेत् तव सन्निधौ मरणे च क्षेमतरं भवेदिति भावः।<br> '''आनन्दगिरिव्याख्या'''<br> ।।1.46।।यथोक्तमर्जुनस्य वृत्तान्तं संजयो धृतराष्ट्रं राजानं प्रति प्रवेदितवांस्तमेव प्रवेदनप्रकारं दर्शयति  एवमिति।  प्रदर्शितेन प्रकारेण भगवन्तं प्रति विज्ञापनं कृत्वा शोकमोहाभ्यां परिभूतमानसः सन्नर्जुनः संख्ये युद्धमध्ये शरेण सहितं गाण्डीवं त्यक्त्वा न योत्स्येऽहमिति ब्रुवन्मध्ये रथस्य संन्यासमेव श्रेयस्करं मत्वोपविष्टवानित्यर्थः।इति परमहंसश्रीमदानन्दगिरिकृतटीकायां प्रथमोऽध्यायः।।1।।<br> '''धनपतिव्याख्या'''<br> ।।1.46।।ननु स्वरक्षणाय व्यापारमकुर्वाणं शस्त्रपरिग्रहरहितं त्वां धार्तराष्ट्रा रणे निहन्युरितिचेत्तत्राह  यदीति।  यत्तु ननु तव वैराग्येऽपि भीमसेनादीनां युद्धोत्सुकत्वात्तत्कृतो बन्धुवधो भविष्यत्येव त्वया पुनः किं कार्यमित्यत आह यदीति तदुपेक्ष्यम्। मूले शङ्कानुगुणस्योत्तरस्याभावात्। क्षेमतरं हिततरं पापानिष्पत्तेः।<br> '''नीलकण्ठव्याख्या'''<br> ।।1.46।।संख्ये संग्रामे।।।इति श्रीनैलकण्ठीये भगवद्गीतासु प्रथमोऽध्यायः।।1।।<br> }} <poem> '''सञ्जय उवाच''' एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥१-४७॥ </poem> {{व्याख्या |शीर्षकम्=व्याख्याः | '''रामानुजभाष्यम्'''<br> ।।1.47।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br> '''मधुसूदनसरस्वतीव्याख्या'''<br> ।।1.47।।ततः किं कृतवानित्यपेक्षायां सञ्जय आह। एवमुक्त्वा अर्जुनः सङ्ख्ये सङ्ग्रामे रथोपस्थे रथोपरि स्थितः भक्त्यन्तरायत्वेन युद्धोपक्रान्तिराज्यानाकाङ्क्षणेऽपि भगवदनुत्तरे भक्तिज्ञानार्थं शोकसंविग्नमानसो भूत्वा सशरं चापं विसृज्य उप समीपे भगवत आविशत् स्थित इत्यर्थः। एवमस्मिन्नध्यायेऽर्जुनस्य विषादे लोकशास्त्रातिक्रमो हेतुत्वेनोक्तः। न चार्त्ताधिकारस्याग्रिमाध्यायारम्भ एव सिद्धेरस्याध्यायस्य किं प्रयोजनमिति शङ्क्यम् कृपावेशबोधनार्थत्वेन सप्रयोजनत्वात्। अत एव पाद्मे गीतामाहात्म्ये तस्मादध्यायमाद्यं यः पठेद्यः संस्मरेत्तथा। अभ्यासादस्य न भवेद्भवाम्भोधिः सुदुस्तरः श्लो.53 इति फलमुक्तं तस्मादुपोद्धातसङ्गतिः।।<br> '''पुरुषोत्तमव्याख्या'''<br> ।।1.47।।ततः किं कृतवानित्यपेक्षायां सञ्जय आह। एवमुक्त्वा अर्जुनः सङ्ख्ये सङ्ग्रामे रथोपस्थे रथोपरि स्थितः भक्त्यन्तरायत्वेन युद्धोपक्रान्तिराज्यानाकाङ्क्षणेऽपि भगवदनुत्तरे भक्तिज्ञानार्थं शोकसंविग्नमानसो भूत्वा सशरं चापं विसृज्य उप समीपे भगवत आविशत् स्थित इत्यर्थः। एवमस्मिन्नध्यायेऽर्जुनस्य विषादे लोकशास्त्रातिक्रमो हेतुत्वेनोक्तः। न चार्त्ताधिकारस्याग्रिमाध्यायारम्भ एव सिद्धेरस्याध्यायस्य किं प्रयोजनमिति शङ्क्यम् कृपावेशबोधनार्थत्वेन सप्रयोजनत्वात्। अत एव पाद्मे गीतामाहात्म्ये तस्मादध्यायमाद्यं यः पठेद्यः संस्मरेत्तथा। अभ्यासादस्य न भवेद्भवाम्भोधिः सुदुस्तरः श्लो.53 इति फलमुक्तं तस्मादुपोद्धातसङ्गतिः।।<br> '''वल्लभाचार्यव्याख्या'''<br> ।।1.47।।एवं तु पार्थो महाकरुणो लोकवेदधर्मपण्डितमानी कोमलमना वासुदेवसहायो निहनिष्यमाणान् विलोक्य बन्धुस्नेहेनाधमभयेन च प्रस्विन्नाङ्गः सर्वथा न योत्स्यामीत्युक्त्वा मोहशोकाविष्टः सशरं चापं उत्सृज्य रथोपस्थ उपाविशत् सर्वतो दुःखेन निर्विण्ण उपविष्टः इत्यार्तवत्वं तस्य सूचितम्।<br> '''धनपतिव्याख्या'''<br> ।।1.47।।एतद्वृ़त्तान्तं संजयो धृतराष्ट्रं प्रत्यावेदितवानित्याह संजय इति। एवमुक्त्वा उक्तेन प्रकारेण श्रीकृष्णं प्रति विज्ञापनं कृत्वा पूर्वं शूराणामवलोकनायोत्थितोऽर्जुनः परया कृपयाविष्टः। शोकग्रहणं मोहस्याप्युपलक्षणार्थम्। शोकमोहाभ्यां सभ्यगुद्विग्नं मनो यस्य स एतादृशः सन् संख्ये संग्रामभूमिमध्ये शरेण सहितं चापं कार्मुकं विसृज्य त्यक्त्वा रथोपस्थे रथस्योपरि उपाविशत् उपविष्टवानित्यर्थः। इति श्रीपरमहंसपरिव्राजकाचार्यबालस्वामिश्रीपादशिष्यदत्तवंशावतंसरामकुमारसूनुधनपतिविदुषा विरचितायां गीताभाष्योत्कर्षदीपिकायां प्रथमोऽध्यायः।।1।।<br> '''वेङ्कटनाथव्याख्या'''<br> ।।1.47।।एतान्न हन्तुमिच्छामि 1।35यदि मामप्रतीकारम् 1।46 इत्यादेरभिप्रेतमाह सर्वथाहमिति। सर्वथा बहुप्रकारम्। एषामाततायित्वेऽपि इदानीं हन्तुमुद्यतत्वेऽपि युद्धान्निवृत्तेरधर्माकीत्यादिहेतुत्वेऽपि युद्धस्य त्रैलोक्यराज्याद्युपायत्वेऽपि किं बहुना सर्वेश्वरेश्वरेण मम हिततमोपदेशिना भवतोक्तत्वेऽपीति भावः। बन्धुविनाशस्य सिद्धत्वाध्यवसायः शोकहेतुः विषादमात्रपरो वाऽत्रशोकशब्दः। स शोकः शरचापपरित्यागे हेतुरिति व्युत्क्रमपाठेन दर्शितम्।संविग्नमानसः इति अत्यर्थचलितयुद्धाध्यवसाय इत्यर्थः।ओ विजी भयचलनयोः इति धातुः। एवं चलितयुद्धाध्यवसायत्वात् समराध्वरस्रुक्स्रुवादिस्थानीयं सशरं चापं विसृज्य प्रायोपवेशादिपर इव रथोपस्थे रथिस्थानाद्विनिवृत्य रथोत्सङ्ग उपाविशदिति भावः। इति कवितार्किकसिंहस्य सर्वतंत्रस्वतंत्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु<br> }} <poem> ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १ ॥ </poem> kdk8366hrfshm1ixu6l891fby5t25bk ऋग्वेदः सूक्तं १.११४ 0 705 342765 293498 2022-08-08T00:00:29Z Puranastudy 1572 wikitext text/x-wiki {{header | title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १|मण्डल १]] | author = कुत्स आङ्गिरसः | translator = | section = सूक्तं १.११४ | previous = [[ऋग्वेद: सूक्तं १.११३|सूक्तं १.११३]] | next = [[ऋग्वेद: सूक्तं १.११५|सूक्तं १.११५]] | notes = दे. रुद्रः। जगती, १०-११ त्रिष्टुप्। }} <poem><span style="font-size: 14pt; line-height:200%"> इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः । यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥१॥ मृळा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते । यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥२॥ अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ॥३॥ त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे । आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥४॥ दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे । हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यंसत् ॥५॥ इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् । रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥६॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥७॥ मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥८॥ उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे । भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे ॥९॥ आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु । मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥१०॥ अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥११॥ </span></poem> {{सायणभाष्यम्| ‘इमा रुद्राय' इति एकादशर्चं नवमं सूक्तं कुत्सस्यार्षम्। दशम्येकादश्यौ त्रिष्टुभौ । शिष्टा नव जगत्यः । रुद्रो देवता । तथा चानुक्रान्तम् -' इमा एकादश रौद्रं द्वित्रिष्टुबन्तम् ' इति ॥ शूलगवादिषु रुद्रदेवत्येषु कर्मस्वनेन सूक्तेन दिगुपस्थेया। तथा च सूत्रितं - कद्रुद्रायेमा रुद्राया ते पितरिमा रुद्राय स्थिरधन्वने गिर इति सर्वरुद्रयज्ञेषु दिशामुपस्थानम् ' ( आश्व. गृ. [https://sa.wikisource.org/s/2gtr ४. ९. २१] ) इति ॥ इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः । यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ॥१ इ॒माः । रु॒द्राय॑ । त॒वसे॑ । क॒प॒र्दिने॑ । क्ष॒यत्ऽवी॑राय । प्र । भ॒रा॒म॒हे॒ । म॒तीः । यथा॑ । शम् । अस॑त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । विश्व॑म् । पु॒ष्टम् । ग्रामे॑ । अ॒स्मिन् । अ॒ना॒तु॒रम् ॥१ इमाः । रुद्राय । तवसे । कपर्दिने । क्षयत्ऽवीराय । प्र । भरामहे । मतीः । यथा । शम् । असत् । द्विऽपदे । चतुःऽपदे । विश्वम् । पुष्टम् । ग्रामे । अस्मिन् । अनातुरम् ॥१ रुद्राय । रोदयति सर्वमन्तकाले इति रुद्रः । यद्वा । रुत् संसारख्यं दुःखम् । तत् द्रावयति अपगमयति विनाशयतीति रुद्रः । यद्वा । रुतः शब्दरूपाः उपनिषदः । ताभिर्द्रूयते गम्यते प्रतिपाद्यते इति रुद्रः । यद्वा । रुत् शब्दात्मिका वाणी तत्प्रतिपाद्या आत्मविद्या वा । तामुपासकेभ्यो राति ददातीति रुद्रः । यद्वा । रुणद्धि आवृणोति इति रुत् अन्धकारादि । तत् दृणाति विदारयतीति रुद्रः । यद्वा । कदाचित् देवासुरसंग्रामे अग्न्यात्मको रुद्रो देवैर्निक्षिप्तं धनमपहृत्य निरगात् । असुरान् जित्वा देवा एनमन्विष्य दृष्ट्वा धनमपाहरन्। तदानीमरुदत् । तस्मात् रुद्र इत्याख्यायते। तथा च तैत्तिरीयकं-- सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ' ( तै. सं. १. ५. १. १) इति । तस्मै "रुद्राय "मतीः मननीयाः “इमाः स्तुतीः “प्र “भरामहे प्रकर्षेण निष्पादयामः। कीदृशाय। “तवसे प्रवृद्धाय "कपर्दिने जटिलाय "क्षयद्वीराय क्षयन्तो विनश्यन्तो वीरा यस्मिन् तादृशाय । यद्वा । क्षयतिरैश्वर्यकर्मा । क्षयन्तः प्राप्तैश्वर्या वीरा मरुद्गणाः पुत्रा यस्य तस्मै । "यथा येन प्रकारेण "शं शमनीयानां रोगाणामुपशमनं "द्विपदे अस्मदीयाय मनुष्याय "चतुष्पदे गवाश्वप्रभृतये च "असत् भवेत् । तेन प्रकारेण स्तुतीः कुर्मः इत्यर्थः । अतः "अस्मिन् अस्मदीये "ग्रामे वर्तमानं "विश्वं सर्वं प्राणिजातम् "अनातुरम् । आतुरा रुग्णाः तैः रहितं सत् "पुष्टं प्रवृद्धं भवतु ।। रुद्राय। ‘रोदेर्णिलुक् च' (उ. सू. २. १७९ ) इति रक् । तवसे । तवतिर्वृद्ध्यर्थः सौत्रो धातुः । औणादिकोऽसिप्रत्ययः । क्षयद्वीराय । क्षि क्षये ।। लटः शतृ । 'छन्दस्युभयथा' इति शतुः आर्धधातुकत्वेन अदुपदेशात् लसार्वधातुकानुदात्तत्वाभावात् तस्यैव स्वरः शिष्यते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । असत् । अस भुवि '। लेटि अडागमः । ‘ इतश्च लोपः' इति इकारलोपः। द्विपदे । द्वौ पादावस्य । ‘ संख्यासुपूर्वस्य' इति पादशब्दस्य अन्त्यलोपः समासान्तः । चतुर्थ्येकवचने भसंज्ञायां ‘पादः पत्' इति पद्भावः । एकदेशविकृतस्य अनन्यत्वात् (परिभा. ३७) द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ' इति उत्तरपदाद्युदात्तत्वम् । चतुष्पदे । स्वरवर्जं पूर्ववत् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदं च त्रः संख्यायाः' (फि. सू. २८ ) इत्याद्युदात्तम् ॥ रुद्रदेवत्ये पशौ वपापुरोडाशयोः ‘मृळा नो रुद्र' इत्यादिके द्वे अनुवाक्ये । तथा च सूत्रितं-- ‘ मृळा नो रुद्रोत नो मयस्कृधि इति द्वे आ ते पितर्मरुतां सुम्नमेतु' ( आश्व. श्रौ. ३. ८) इति ॥ मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु ॥२ मृ॒ळ । नः॒ । रु॒द्र॒ । उ॒त । नः॒ । मयः॑ । कृ॒धि॒ । क्ष॒यत्ऽवी॑राय । नम॑सा । वि॒धे॒म॒ । ते॒ । यत् । शम् । च॒ । योः । च॒ । मनुः॑ । आ॒ऽये॒जे । पि॒ता । तत् । अ॒श्या॒म॒ । तव॑ । रु॒द्र॒ । प्रऽनी॑तिषु ॥२ मृळ । नः । रुद्र । उत । नः । मयः । कृधि । क्षयत्ऽवीराय । नमसा । विधेम । ते । यत् । शम् । च । योः । च । मनुः । आऽयेजे । पिता । तत् । अश्याम । तव । रुद्र । प्रऽनीतिषु ॥२ हे "रुद्र “नः अस्मभ्यमस्मदर्थं "मृळ त्वं सुखयिता भव। “उत अपि च तदनन्तरं "नः अस्माकं “मयः सुखं "कृधि कुरु । वयं च “क्षयद्वीराय क्षपितसर्ववीरं प्राप्तैश्वर्यैर्मरुद्भिर्युक्तं वा । “ते त्वां “नमसा हविर्लक्षणेनान्नेन नमस्कारेण वा "विधेम परिचरेम । विधतिः परिचरणकर्मा । अपि च “पिता उत्पादकः "मनुः स्वकीयाभ्यः प्रजाभ्यः “शं रोगाणां शमनं "योश्च भयानां यावनं च "यत् एतत् द्वयं "आयेजे देवेभ्यः सकाशात् प्राप्य दत्तवान् हे “रुद्र “तव “प्रणीतिषु प्रकृष्टनयनेषु सत्सु “तत् वयम् "अश्याम व्याप्नुयाम ॥ मृळ । मृड सुखने '। तौदादिकः । द्वयचोऽतस्तिङः' इति संहितायां दीर्घः । कृधि । करोतेर्लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ श्रुशृणुपॄकृवृभ्यछन्दसि ' इति हेर्धि । अतः कृकमि इति मयसो विसर्जनीयस्य सत्वम् । क्षयद्वीराय । ‘ क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वात् चतुर्थी। विधेम । 'विध विधाने '। तौदादिकः । आयेजे । 'यज देवपूजासंगतिकरणदानेषु'। लिटि संज्ञापूर्वकस्य विधेरनित्यत्वात् संप्रसारणाभावे एत्वाभ्यासलोपौ । अश्याम। ‘ अशू व्याप्तौ'। व्यत्ययेन परस्मैपदम्।' बहुलं छन्दसि' इति विकरणस्य लुक् ।। अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः । सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥३ अ॒श्याम॑ । ते॒ । सु॒ऽम॒तिम् । दे॒व॒ऽय॒ज्यया॑ । क्ष॒यत्ऽवी॑रस्य । तव॑ । रु॒द्र॒ । मी॒ढ्वः॒ । सु॒म्न॒ऽयन् । इत् । विशः॑ । अ॒स्माक॑म् । आ । च॒र॒ । अरि॑ष्टऽवीराः । जु॒ह॒वा॒म॒ । ते॒ । ह॒विः ॥३ अश्याम । ते । सुऽमतिम् । देवऽयज्यया । क्षयत्ऽवीरस्य । तव । रुद्र । मीढ्वः । सुम्नऽयन् । इत् । विशः । अस्माकम् । आ । चर । अरिष्टऽवीराः । जुहवाम । ते । हविः ॥३ हे "मीढ्वः सेक्तः कामाभिवर्षक नित्यतरुण वा "रुद्र "क्षयद्वीरस्य क्षपितप्रतिपक्षस्य मरुद्भिर्युक्तस्य वा "तव "सुमतिं शोभनां कल्याणीमनुग्रहात्मिकां बुद्धिं "ते त्वत्संबन्धिनो वयं “देवयज्यया देवयागेन त्वद्देवत्येन यज्ञेन “अश्याम प्राप्नवाम। त्वं च "अस्माकं "विशः प्रजाः अभिलक्ष्य “आ “चर आगच्छ। किं कुर्वन् । "सुम्नायन्नित् । सुम्नमिति सुखनाम । तासां प्रजानां सुखमिच्छन्नेव सुखप्रद एव भवेत्यर्थः । ततो वयम् “अरिष्टवीराः । वीर्याज्जायन्ते इति वीराः प्रजाः । अरिष्टा अहिंसिता वीरा येषां तथाभूताः सन्तः “ते तुभ्यं "हविः चरुपुरोडाशादिकं "जुहवाम चोदिते आधारे प्रक्षिपाम ॥ सुमतिम् । मतिर्मननम् । शोभनं मननं यस्यां बुद्धौ सा सुमतिः । ‘ नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । देवयज्यया । ‘ छन्दसि निष्टर्क्य' इत्यादौ यजेः यप्रत्ययो निपात्यते स्त्रीलिङ्गता च । मीढ्वः । मिह सेचने'। ‘दाश्वान्साह्वान्मीढ्वान्°२' इति क्वसुप्रत्ययान्तो निपातितः । संबुद्धौ ‘ मतुवसो रुः' इति रुत्वम् । सुम्नायन् । सुम्नं परेषामिच्छति । छन्दसि परेच्छायामपि ' इति क्यच् । न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घयोर्निषेधः । ‘ देवसुम्नयोर्यजुषि काठके ' ( पा. सू. ७. ४. ३८) इति विधीयमानम् आत्वं व्यत्ययेन अत्रापि द्रष्टव्यम् ॥ त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे । आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥४ त्वे॒षम् । व॒यम् । रु॒द्रम् । य॒ज्ञ॒ऽसाध॑म् । व॒ङ्कुम् । क॒विम् । अव॑से । नि । ह्व॒या॒म॒हे॒ । आ॒रे । अ॒स्मत् । दैव्य॑म् । हेळः॑ । अ॒स्य॒तु॒ । सु॒ऽम॒तिम् । इत् । व॒यम् । अ॒स्य॒ । आ । वृ॒णी॒म॒हे॒ ॥४ त्वेषम् । वयम् । रुद्रम् । यज्ञऽसाधम् । वङ्कुम् । कविम् । अवसे । नि । ह्वयामहे । आरे । अस्मत् । दैव्यम् । हेळः । अस्यतु । सुऽमतिम् । इत् । वयम् । अस्य । आ । वृणीमहे ॥४ “अवसे रक्षणाय "रुद्रं महादेवं "नि “ह्वयामहे नितरामाह्वयामः । कीदृशम् । “त्वेषं दीप्तं “यज्ञसाधं यज्ञस्य साधयितारम् । एष हि यज्ञं स्विष्टं करोति । तथा च तैत्तिरीयके - देवा वै यज्ञाद्रुद्रमन्तरायन्' इत्युपक्रम्याम्नातं - स्विष्टं वै न इदं भविष्यति यदिमं राधयिष्याम इति तत्स्विष्टकृतः स्विष्टकृत्त्वम् ' ( तै. सं. २. ६. ८. ३) इति । "वङ्कुं कुटिलगन्तारं "कविं क्रान्तदर्शिनम् । स च रुद्रो "दैव्यं देवस्य द्योतमानस्य संबन्धिनं "हेळः क्रोधं "अस्मत् "आरे अस्मत्तो दूरदेशे "अस्यतु प्रेरयतु । "अस्य महादेवस्य "सुमतिमित् शोभनामनुग्रहरूपां बुद्धिमेव “वयम् "आ "वृणीमहे आभिमुख्येन संभजामहे ॥ यज्ञसाधम् । यज्ञं साधयतीति यज्ञसात् । ‘ षिधू संराद्धौ ।' सिध्यतेरपारलौकिके' इति आत्वम् । यद्वा । ‘ राध साध संसिद्धौ । अस्मात् ण्यन्तात् क्विप् । वङ्कुम् । ‘ वकि कौटिल्ये '। औणादिक उप्रत्ययः । नि ह्वयामहे । ‘ निसमुपविभ्यो ह्वः' इत्यात्मनेपदम् । दैव्यम् । ‘ देवाद्यञञौ ' ( पा. सू. ४. १. ८५. ३ ) इति प्राग्दीव्यतीयो यञ् । अस्यतु । ' असु क्षेपणे '। दैवादिकः । वृणीमहे । 'वृङ् संभक्तौ ' । क्रैयादिकः ॥ दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे । हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत् ॥५ दि॒वः । व॒रा॒हम् । अ॒रु॒षम् । क॒प॒र्दिन॑म् । त्वे॒षम् । रू॒पम् । नम॑सा । नि । ह्व॒या॒म॒हे॒ । हस्ते॑ । बिभ्र॑त् । भे॒ष॒जा । वार्या॑णि । शर्म॑ । वर्म॑ । छ॒र्दिः । अ॒स्मभ्य॑म् । यं॒स॒त् ॥५ दिवः । वराहम् । अरुषम् । कपर्दिनम् । त्वेषम् । रूपम् । नमसा । नि । ह्वयामहे । हस्ते । बिभ्रत् । भेषजा । वार्याणि । शर्म । वर्म । छर्दिः । अस्मभ्यम् । यंसत् ॥५ “वराहं वराहारम् उत्कृष्टभोजनम् । यद्वा । वराहवत् दृढाङ्गम् । "अरुषम् आरोचमानं कपर्दिनं जटाभिर्युक्तं “त्वेष तेजसा दीप्यमानं "रूपं निरूपणीयं वेदान्तैरधिगम्यम् एवंभूतं रुद्रं "नमसा हविर्लक्षणेनान्नेन नमस्कारेण वा "दिवः द्युलोकसकाशात् "नि 'ह्वयामहे नितरामाह्वयामः । सः आहूतो रुद्र: "हस्ते स्वकीये बाहौ “वार्याणि सर्वैः वरणीयानि “भेषजा भैषज्यानि रोगशमनहेतुभूतानि “बिभ्रत् धारयन् "अस्मभ्यं स्तोतृभ्यः "शर्म आरोग्यलक्षणं सुखं "वर्म आयुधानां निवारकं कवचं “छर्दिः । गृहनामैतत् । गृहं च "यंसत् प्रयच्छतु ॥ बिभ्रत् । ‘डुभृञ् धारणपोषणयोः' । जौहोत्यादिकः । लटः शतृ । ‘ भृञामित्' इति अभ्यासस्य इत्वम् । भेषजा । ‘भिषज् चिकित्सायाम् ' । कण्ड्वादिः । पचाद्यच् । अतोलोपयलोपौ । ‘ °सुमङ्गलभेषजाच्च ' ( पा. सू. ४. १. ३० ) इति निपातनात् रूपसिद्धिः । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । वार्याणि । ' वृङ् संभक्तौ '। ‘ ऋहलोर्ण्यत् । ईडवन्द ' इत्याद्युदात्तत्वम् । छर्दिः । ‘ उछृदिर् दीप्तिदेवनयोः '। छृद्यते दीप्यते सुवर्णादिभिर्धनैः प्रकाश्यते इति छर्दिर्गृहम् । ‘ अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः' ( उ. सू. २. २६५ ) । यंसत् ।' यम उपरमे'। लेटि अडागमः । ‘सिब्बहुलं लेटि' इति सिप् । ' इतश्च लोपः०' इति इकारलोपः॥ ॥ ५ ॥ इ॒दं पि॒त्रे म॒रुता॑मुच्यते॒ वच॑ः स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्ध॑नम् । रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ ॥६ इ॒दम् । पि॒त्रे । म॒रुता॑म् । उ॒च्य॒ते॒ । वचः॑ । स्वा॒दोः । स्वादी॑यः । रु॒द्राय॑ । वर्ध॑नम् । रास्व॑ । च॒ । नः॒ । अ॒मृ॒त॒ । म॒र्त॒ऽभोज॑नम् । त्मने॑ । तो॒काय॑ । तन॑याय । मृ॒ळ॒ ॥६ इदम् । पित्रे । मरुताम् । उच्यते । वचः । स्वादोः । स्वादीयः । रुद्राय । वर्धनम् । रास्व । च । नः । अमृत । मर्तऽभोजनम् । त्मने । तोकाय । तनयाय । मृळ ॥६ “इदं स्तुतिलक्षणं “वचः “मरुताम् एकोनपञ्चाशसंख्याकानां देवविशेषाणां “पित्रे जनकाय “रुद्राय ईश्वराय “उच्यते उच्चार्यते । कीदृशम् । “स्वादोः “स्वादीयः रसवतो मधुघृतादेरपि स्वादुतरम् । अतिशयेन हर्षजनकमित्यर्थः । “वर्धनं स्तुत्यस्य प्रवर्धकम् । स्तोत्रेण हि देवता हृष्टा सती प्रवर्धते । रुद्रस्य च मरुतां पितृत्वम् एवम् आख्यायते । पुरा कदाचिदिन्द्रः असुराञ्जिगाय । तदानीं दितिः असुरमाता इन्द्रहननसमर्थं पुत्रं कामयमाना तपसा भर्तुः सकाशाद्गर्भं लेभे । इमं वृत्तान्तमवगच्छन्निन्द्रो वज्रहस्तः सन् सूक्ष्मरूपो भूत्वा तस्या उदरं प्रविश्य तं गर्भं सप्तधा बिभेद । पुनरप्येकैकं सप्तखण्डमकरोत् । ते सर्वे गर्भैकदेशा योनेर्निर्गत्य अरुदन् । एतस्मिन्नवसरे लीलार्थं गच्छन्तौ पार्वतीपरमेश्वरौ इमान् ददृशतुः । महेशं प्रति पार्वती एवमवोचत् । इमे मांसखण्डा यथा प्रत्येकं पुत्राः संपद्यन्तामेवं त्वया कार्यं मयि चेत्प्रीतिरस्तीति । स च महेश्वर: तान् समानरूपान् समानवयसः समानालंकारान् पुत्रान् कृत्वा गौर्यै प्रददौ तवेमे पुत्राः सन्तु इति । अतः सर्वेषु मारुतेषु सूक्तेषु मरुतो रुद्रपुत्रा इति स्तूयन्ते । रौद्रेषु च मरुतां पिता रुद्र इति । अपि च हे “अमृत मरणरहित रुद्र “मर्तभोजनं मर्तानां मनुष्याणां भोगपर्याप्तमन्नं “नः अस्मभ्यं “रास्व प्रयच्छ। तथा “त्मने आत्मने। द्वितीयार्थे चतुर्थी । मां “तोकाय तोकं पुत्रं “तनयाय तनयं तत्पुत्रं च “मृळ सुखय ॥ पित्रे । उदात्तयणः' इति विभक्तेरुदात्तत्वम् । रास्व । ‘ रा दाने' । व्यत्ययेनात्मनेपदम् । त्मने । मन्त्रेष्वाड्यादेरात्मनः' इत्यत्र ‘आङोऽन्यत्रापि छन्दसि दृश्यते ' ( का. ६. ४. १४१. १ ) इति वचनादात्मनः आकारलोपः ॥ मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा न॑ः प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ॥७ मा । नः॒ । म॒हान्त॑म् । उ॒त । मा । नः॒ । अ॒र्भ॒कम् । मा । नः॒ । उक्ष॑न्तम् । उ॒त । मा । नः॒ । उ॒क्षि॒तम् । मा । नः॒ । व॒धीः॒ । पि॒तर॑म् । मा । उ॒त । मा॒तर॑म् । मा । नः॒ । प्रि॒याः । त॒न्वः॑ । रु॒द्र॒ । रि॒रि॒षः॒ ॥७ मा । नः । महान्तम् । उत । मा । नः । अर्भकम् । मा । नः । उक्षन्तम् । उत । मा । नः । उक्षितम् । मा । नः । वधीः । पितरम् । मा । उत । मातरम् । मा । नः । प्रियाः । तन्वः । रुद्र । रिरिषः ॥७ हे “रुद्र “नः अस्माकं मध्ये “महान्तं वृद्धं “मा “वधीः मा हिंसीः । “उत अपि च “नः अस्माकम् “अर्भकं बालं “मा हिंसीः । तथा “नः अस्माकं मध्ये “उक्षन्तं सेक्तारं मध्यवयस्कं युवानं “मा वधीः। “उत अपि च “नः अस्माकम् “उक्षितं गर्भरूपेण स्त्रीषु निषिक्तमपत्यं मा वधीः । तथा “नः अस्माकं “पितरं जनकं “मा वधीः। “उत अपि च “मातरं जननीं “मा वधीः । तथा “नः अस्माकं “प्रियाः स्नेहविषयाः “तन्वः शरीराणि तनूषु भवाः प्रजा वा हे रुद्र “मा “रिरिषः मा हिंसीः ॥ वधीः । हन्तेर्माङि • लुङि च ' इति वधादेशः । स चादन्तः । सिच इट् । अतो लोपस्य स्थानिवद्भावात् वृद्ध्यभावः । रिरिषः । ‘ रिष हिंसायाम्' । ण्यन्तात् लुङि चङि णिलोपोपधाह्रस्वत्वादीनि । छान्दसः पदकालीनोऽभ्यासह्रस्वः ॥ मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्त॒ः सद॒मित्त्वा॑ हवामहे ॥८ मा । नः॒ । तो॒के । तन॑ये । मा । नः॒ । आ॒यौ । मा । नः॒ । गोषु॑ । मा । नः॒ । अश्वे॑षु । रि॒रि॒षः॒ । वी॒रान् । मा । नः॒ । रु॒द्र॒ । भा॒मि॒तः । व॒धीः॒ । ह॒विष्म॑न्तः । सद॑म् । इत् । त्वा॒ । ह॒वा॒म॒हे॒ ॥८ मा । नः । तोके । तनये । मा । नः । आयौ । मा । नः । गोषु । मा । नः । अश्वेषु । रिरिषः । वीरान् । मा । नः । रुद्र । भामितः । वधीः । हविष्मन्तः । सदम् । इत् । त्वा । हवामहे ॥८ हे "रुद्र “नः अस्माकं तोकादिविषये “मा “रिरिषः मा हिंसीः । तोकशब्दः पुत्रवाची । तनयस्तत्पुत्रः । आयुः इति अन्तोदात्त: मनुष्यनाम । पुत्रपौत्रव्यतिरिक्तो योऽस्मदीयः मनुष्यस्तस्मिन् “गोषु पश्वादिषु “अश्वेषु च मा रिरिषः हिंसां मा कृथाः। तथा हे रुद्र “वीरान् विक्रान्तान् शौर्योपेतान् अस्मदीयान् “भामितः क्रुद्धः सन् “मा “वधीः मा हिंसीः । वयं च “हविष्मन्तः हविभिर्युक्ताः सन्तः “सदमित् सर्वदैव “त्वां “हवामहे आह्वयामहे ।। आयौ । ‘ इण् गतौ । ‘ छन्दसीणः' इति उण्प्रत्ययः । भामितः । ‘ भाम क्रोधे । “क्तोऽधिकरणे च० " इति कर्तरि क्तः । हवामहे । ह्वेञो लटि ‘ बहुलं छन्दसि ' इति संप्रसारणम् ।। देवसुवां हविःषु रुद्रस्य पशुपतेर्यागे • उप ते स्तोमान्' इत्यादिके याज्यानुवाक्ये । सूत्रितं च - उप ते स्तोमान्पशुपा इवाकरमिति द्वे' ( आश्व. श्रौ. ४. ११ ) इति ॥ उप॑ ते॒ स्तोमा॑न्पशु॒पा इ॒वाक॑रं॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे । भ॒द्रा हि ते॑ सुम॒तिर्मृ॑ळ॒यत्त॒माथा॑ व॒यमव॒ इत्ते॑ वृणीमहे ॥९ उप॑ । ते॒ । स्तोमा॑न् । प॒शु॒पाःऽइ॑व । आ । अ॒क॒र॒म् । रास्व॑ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । अ॒स्मे इति॑ । भ॒द्रा । हि । ते॒ । सु॒ऽम॒तिः । मृ॒ळ॒यत्ऽत॑मा । अथ॑ । व॒यम् । अवः॑ । इत् । ते॒ । वृ॒णी॒म॒हे॒ ॥९ उप । ते । स्तोमान् । पशुपाःऽइव । आ । अकरम् । रास्व । पितः । मरुताम् । सुम्नम् । अस्मे इति । भद्रा । हि । ते । सुऽमतिः । मृळयत्ऽतमा । अथ । वयम् । अवः । इत् । ते । वृणीमहे ॥९ हे रुद्र “स्तोमान् स्तुतिरूपान्मन्त्रान् “ते तुभ्यम् ““उप “आ “अकरम् । उपाकरोमि समर्पयामि । तत्र दृष्टान्तः । “पशुपाइव । यथा पशूनां पालयिता गोपः प्रातःकाले स्वस्मै समर्पितान् पशून् सायंकाले स्वामिभ्यः प्रत्यर्पयति एवं त्वत्सकाशाल्लब्धान् स्तुतिरूपान्मन्त्रान् स्तुतिसाधनतया तुभ्यं प्रत्यर्पयामीत्यर्थः । हे “मरुतां “पितः मरुत्संज्ञानां देवानाम् उत्पादक रुद्र नोऽस्मभ्यं “सुम्नं सुखं “रास्व देहि । अपि च “ते त्वदीया “सुमतिः कल्याणी बुद्धिः मृळयत्तमा अतिशयेन सुखयितृतमा । अत एव “भद्रा भजनीया “हि । यस्मादेवं तस्मात् “अथ अनन्तरं “वयं “ते त्वदीयम् “अवः रक्षणं “वृणीमहे संभजामहे ।। अकरम् । छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लुङ् । ‘ कृमृदृरुहिभ्य:०' इति च्लेरङादेशः । ‘ ऋदृशोऽङि गुणः' । पितर्मरुताम् । परमपि च्छन्दसि ' इति परस्याः षष्ठ्याः पूर्वामन्त्रितानुप्रवेशे सति ‘ आमन्त्रितस्य च ' इति पदद्वयमप्यनुदात्तम् । अस्मे । सुपां सुलुक्° ? इति चतुर्थीबहुवचनस्य शेआदेशः । मृळयत्तमा । मृड सुखने '। अस्मात् ण्यन्तात् लटः शतृ । तस्य ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् लसार्वधातुकानुदात्तत्वाभावे प्रत्ययस्वरः शिष्यते ॥ आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु । मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च न॒ः शर्म॑ यच्छ द्वि॒बर्हा॑ः ॥१० आ॒रे । ते॒ । गो॒ऽघ्नम् । उ॒त । पु॒रु॒ष॒ऽघ्नम् । क्षय॑त्ऽवीर । सु॒म्नम् । अ॒स्मे इति॑ । ते॒ । अ॒स्तु॒ । मृ॒ळ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ । अध॑ । च॒ । नः॒ । शर्म॑ । य॒च्छ॒ । द्वि॒ऽबर्हाः॑ ॥१० आरे । ते । गोऽघ्नम् । उत । पुरुषऽघ्नम् । क्षयत्ऽवीर । सुम्नम् । अस्मे इति । ते । अस्तु । मृळ । च । नः । अधि । च । ब्रूहि । देव । अध । च । नः । शर्म । यच्छ । द्विऽबर्हाः ॥१० हे “क्षयद्वीर क्षपितसर्वशत्रुजन रुद्र “ते त्वदीयं गोघ्नं यद्गोहननं यद्वा गोहननसाधनमायुधम् “उत अपि च “पुरुषघ्नं पुरुषहननं तत्साधनमायुधं वा तदुभयम् "आरे दूरे अस्मत्तो विप्रकृष्टदेशे भवतु । “अस्मे अस्मासु “ते त्वदीयं “सुम्नं सुखम् “अस्तु भवतु । अपि च “नः अस्माकं “मृळ सुखसिद्ध्यर्थं प्रसन्नो भव । हे “देव द्योतमान रुद्र “नः अस्मान् “अधि “ब्रूहि “च । अधिवचनं पक्षपातेन वचनं ‘ ब्राह्मणायाधि ब्रूयात् ' ( तै. सं. २. ५. ११. ९) इति यथा । “अध “च अथ अनन्तरं च “द्विबर्हाः द्वयोः स्थानयोः पृथिव्यामन्तरिक्षे च परिवृढः । यद्वा । द्वयोर्दक्षिणोत्तरमार्गयोः ज्ञानकर्मणोर्वा परिवृढ़: स्वामी । स त्वं “नः अस्मभ्यं “शर्म सुखं “यच्छ देहि ।। गोघ्नम्। 'हन हिंसागत्योः' । अस्मात् ‘ घञर्थे कविधानम् ' इति भावे करणे वा कप्रत्ययः । ‘ गमहन° ' इत्युपधालोपः । हो हन्तेः । इति कुत्वम् । द्विबर्हाः । ‘ बृह बृहि वृद्धौ' । द्वयोः स्थानयोः बर्हते प्रवर्धते इति द्विबर्हाः । असुन्। कृदुत्तरपदप्रकृतिस्वरत्वम् । । अवो॑चाम॒ नमो॑ अस्मा अव॒स्यव॑ः शृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑न् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥११ अवो॑चाम । नमः॑ । अ॒स्मै॒ । अ॒व॒स्यवः॑ । शृ॒णोतु॑ । नः॒ । हव॑म् । रु॒द्रः । म॒रुत्वा॑न् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥११ अवोचाम । नमः । अस्मै । अवस्यवः । शृणोतु । नः । हवम् । रुद्रः । मरुत्वान् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥११ “अवस्यवः अवः अन्नं रक्षणं वा इच्छन्तो वयम् “अवोचाम एतत्सूक्तरूपं स्तोत्रमवादिष्म । “अस्मै रुद्राय “नमः नमस्कारोऽस्तु । “मरुत्वान् मरुद्भिः स्वकीयैः पुत्रैर्युक्तः “रुद्रः च “नः अस्माकं “हवम् आह्वानं “शृणोतु स्वीकरोतु । यदस्माभिरुक्तं “नः अस्मदीयं तत् सर्वं मित्रादयः षड्देवताः “ममहन्तां पूजयन्तु । उतशब्दोऽप्यर्थे ॥ अवोचाम । ‘ब्रूञ् व्यक्तायां वाचि । लुङि • ब्रुवो वचिः । ‘ अस्यतिवक्ति' इत्यादिना च्लेरङादेशः । ‘ वच उम्' इति उमागमः । अवस्यवः । अव रक्षणे । भावे असुन्। ‘सुप आत्मनः क्यच्'। 'क्याच्छन्दसि' इति उप्रत्ययः। हवम् । भावेऽनुपसर्गस्य ' इति अप् संप्रसारणं च । मरुत्वान् । ‘झयः' इति मतुपो वत्वम् । ‘ तसौ मत्वर्थे ' इति भत्वेन पदत्वाभावाज्जश्त्वाभावः ॥ ॥ ६ ॥ }} == == {{टिप्पणी| १.११४.४ त्वेषं वयं रुद्रं इति - तु. त्वेषं वयं रुद्रं यज्ञसाधमङ्कुं कविमवसे निह्वयामहे । आरे अस्मद्दैव्यं हैडो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ।। - काठ.सं. [https://sa.wikisource.org/s/1u1t ४०.११] }} {{ऋग्वेदः मण्डल १}} 3fcfxyuwxxnmmcpwq0d51qwn90ro760 वर्गः:कोशग्रन्थाः 14 12761 342772 37570 2022-08-08T04:40:22Z Shashank Atheya 7807 wikitext text/x-wiki [[वर्गः:ग्रन्थाः]] मेदिनीकोषः 26tbyrymx2mm9jl2q8q3wbf0dq7epz1 342773 342772 2022-08-08T04:40:42Z Shashank Atheya 7807 wikitext text/x-wiki [[वर्गः:ग्रन्थाः]] chghojh17mpv7q0en9r0xbztsehtpd2 पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/100 104 27950 342859 342621 2022-08-08T10:26:43Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=७४|center=स्फुटनिर्णमातन्त्रम्|right=}}</noinclude>{{rh|left={{gap}}प्रतीक:{{gap}}{{gap}}{{gap}}श्लोकसंख्या|center=|right={{gap}}प्रतीक:{{gap}}{{gap}}{{gap}}श्लोकसंख्या}} {{rh|left=खगाहिसिद्धेन्द्र{{gap}}{{gap}}App. II 5 |center=|right=}} {{rh|left=खषट्शारघ्न्या निज{{gap}} 6 7 |center=|right=}} {{rh|left=गरिष्ठनुत् सार्थवनं{{gap}}App. I, i 11 |center=|right=}} {{rh|left=गुरुचरणसरोज{{gap}}{{gap}} 6 11 |center=|right=}} {{rh|left=गूढप्रज्ञो गुरु नत्वा{{gap}}App. II 5 |center=|right=}} {{rh|left=चतुर्वशा स्युर्मनवो{{gap}}App. II 5 |center=|right=}} {{rh|left=चतुर्युगानां प्रथमः{{gap}}App. II 5 |center=|right=}} {{rh|left=चापार्हमौर्व्याः प्रथमं{{gap}}App. II 5 |center=|right=}} {{rh|left=चोळेन्द्ररासा{{gap}}{{gap}}App. II 5 |center=|right=}} {{rh|left={{gap}}{{gap}}"{{gap}}{{gap}}{{gap}}|center=|right=}} {{rh|left=जहार मधुनिर्मोगो{{gap}}App. II 5 |center=|right=}} {{rh|left=जशुक्रयोस्तु स्फुट{{gap}}App. II 5 |center=|right=}} {{rh|left=ज्ञानज्ञः सिद्धसौख्यः{{gap}}{{gap}}{{gap}}{{gap}}|center=|right=}} {{rh|left=ज्ञानी वरिष्ठो नु{{gap}}App. II 5 |center=|right=}} {{rh|left= ज्ञानेन नूनेन{{gap}}{{gap}}App. II 5 |center=|right=}} {{rh|left=ज्ञानोत्सवो दिनपतेः{{gap}}App. II 5 |center=|right=}} {{rh|left=तत्कोटिमौर्व्या स्व{{gap}}{{gap}}{{gap}}App. II 5 |center=|right=}} {{rh|left=तथैव कार्या भगणैः{{gap}}App. II 5 |center=|right=}} {{rh|left=तद्भीः खराः{{gap}}App. II 5 |center=|right=}} {{rh|left=तनयः प्रतनुः {{gap}}App. II 5 |center=|right=}} {{rh|left=तन्त्रसंग्रहसम्प्रोक्त{{gap}}App. II 5 |center=|right=}} {{rh|left=तस्माच्छीघ्रोच्चकेन्द्र{{gap}}App. II 5 |center=|right=}} {{rh|left=तस्य द्वितीये तु{{gap}}{{gap}}{{gap}}App. II 5 |center=|right=}} {{rh|left=तात्कालिकान् वृत्त{{gap}}{{gap}}{{gap}}App. II 5 |center=|right=}} {{rh|left=तिथ्यश्विदेवै:{{gap}}{{gap}}{{gap}}App. II 5 |center=|right=}} {{rh|left=तुङ्गसमः कृष्णो{{gap}}App. II 5 |center=|right=}} {{rh|left=तुला किरीटेरिध{{gap}}App. II 5 |center=|right=}} {{rh|left=ते वृक्रक्रियायां{{gap}}App. II 5 |center=|right=}} {{rh|left=तेनाहता केन्द्र{{gap}}{{gap}}{{gap}}App. II 5 |center=|right=}} {{rh|left=तेनोदितात् कोटि{{gap}}{{gap}}{{gap}}App. II 5 |center=|right=}} App. II. 5 6, 7 App. I.i. 11 6.1 App. VI. 4 1.10 App. I. i. 4 3.9 App. I. i. 7; ,, V. S ,, II. 8 4。10 App. VI. 1 , , i. 19 , .. 2 , II. 9 4,11 App. ii. 14 ... 3 ,, II. 7 , III. 1 ,, IX. 6 6. S 4。4 3. App. VIII. 1 I. i. i. 6 ,, V. 3 4,9 3. 7 प्रतीक: तेषां मनूनां प्रभवात् त्रिघ्नाक्षज्या खाभ्र त्रिज्याहताद् दोः दिन केन्द्रगतिध्न दिवसा भानुभगणैः दृक्क्षेपमौर्वी खलु दृकुतुल्याद् युगपर्ययात् दृढावर: प्राज्यनरः देवाश्विनः षष्टि दो: कोटिजीवे च दोर्ज्येयमन्त्यद्युगुणेन दोर्लिप्तिका तत्व द्रष्टा केन्द्रस्थितश्चेत्। द्वाभ्यां द्वाभ्यां तद्वत् धन्या नु सा काम घन्यो जालसमः धन्यो नाथ: धन्यो नु सोम धन्यो रवि सकुन्नत्वा धाता शिवघ्नात् धीबलनिघ्नात् धीवरो रसनद्धात्मा धीषष्टे पदभाकृत धूर्तनृपघ्नात् धेनुघ्नात् खेटमगणात् नखेषुरामाः परिधि नत्वा गुरून् गोल | नरेशलग्नः परिधिः श्लोकसँख्या App. I. i. 3 3. 26 5. 5 3, 20 2. 7 6. 3 App. I. 1 App. I. i. 7 3. 2 5, 3 3. 24 3, 6 App. X. 114 ,, I.i.9;ii. 4c;V.7 App, Х. 3 , II. 10 , i. 14c ,, VᎥ. 5 I. i. 12 ,, V. 4. VI. 3 , Χ. 4 , IV. 3 , II. 2 2.9 App. i. i. 1 Lii. 1 lc<noinclude></noinclude> 1qci2bk7puptcqrf5pdqtii5qq3i2ng पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०१ 104 40957 342766 342328 2022-08-08T03:48:18Z Ranjanin 6031 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|center='''सिध्दान्तकौमुदीसहिता'''|left='''१९०''' |right='''[अदादि'''}} '''कंस्ते । कंसाते । कंसते । 'अयमनिदित् इत्येके' कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे । णिसि १०२५ चुम्बने । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम । निंस्से । णिजि १०२६ शुद्धौ । निङ्क्ते । निङ्क्षे । निञ्जिता । शिजि १०२७ अव्यक्ते शब्दे । शिङ्क्ते । पिजि १०२८ वर्णे । 'सम्पर्चने इत्येके' । उभयत्रेत्यन्ये । 'अवयवे इत्यपरे' । 'अव्यक्ते शब्दे' इतीतरे । पिङ्क्ते । 'पृजि' इत्येके । पृङ्क्ते । वृजी १०२९ वर्जने । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । 'इदित्' इत्यन्ये । वृङ्क्ते । पृची १०३० सम्पर्चने । पृक्ते ।''' '''षूङ् १०३१ प्राणिगर्भविमोचने । सूते । सुषुवे । सुषुविषे । सोता-सविता । 'भूसुवोः-' (सू २२२४) इति गुणनिषेधः । सुवै । सविषीष्ट । असविष्ट-असोष्ट । शीङ् १०३२ स्वप्ने ।''' {{rule|}} विशेष । '''तालव्यान्तः इति ॥''' तालव्योष्मान्त इत्यर्थः । '''कष्टे इति ॥''' व्रश्चेति शस्य षः ष्टुत्वम् । '''कक्षे इति ॥''' शस्य षः षस्य 'षढोः' इति कः षत्वम् । '''कड्ढ्वे इति ॥''' शस्य षः तस्य जश्त्वेन डः धस्य ष्टुत्वेन ढ । '''णिसि चुम्बने इति ॥''' णोपदेशोऽयम् । नुमि 'नश्च' इत्यनुस्वारः निस्ते इत्यादि । '''निंस्से इति ॥''' नुमोऽनुस्वारः थासः सेभावः । '''दन्त्यान्तोऽयमिति ॥''' दन्त्योष्मान्तोऽयमित्यर्थः । '''बभ्रामेति ॥''' 'नुम्विसर्जनीयशर्व्यवायेऽपि' इति सूत्रे वृत्त्यादौ तालव्योष्मान्तत्वोक्तेरिति भावः । '''णिजि शुद्धाविति ॥''' णोपदेशोऽयम् । अनिट्सु इरित एव ग्रहणादय सेट् । '''निङ्क्ते इति ॥''' नुमि निञ् ते इति स्थिते जस्य कुत्वेन गः तस्य चर्त्वेन कः नस्य परसवर्णो डकारः । निञ्जाते । निङ्क्षे । निञ्जाथे । निङ्ग्ध्वे । निञ्जे । निञ्ज्वहे । निञ्ज्महे । लिटि सयोगात्परत्वात् कित्त्वाभावान्नलोपो न । निनिञ्जे । निनिञ्जाते इत्यादि । निञ्जिता । निञ्जिष्यते । निङ्क्ताम् । अनिङ्क्त । निञ्जीत । निञ्जिषीष्ट । अनिञ्जिष्ट । अनिञ्जिष्यत । शिजिपिजी अप्येवम् । '''पृजि इत्येके इति ॥''' ॠदुपधोऽयम् । वृजीधातुः ॠदुपधः ईदित् अतो नुम् नेति भावः । '''पृची सम्पर्चने इति ॥''' ॠदुपधोऽयम् । पपृचे इत्यादि । ईरादय पृच्यन्ता अनुदात्तेतो गता । षूड्धातुः षोपदेशः सेट् डित्वात्तङ् । '''सूते इति ॥''' सुवाते । सुवते । सूषे । सुवाथे । सूध्वे । सुवे । सूवहे । सूमहे । '''सुषुविषे इति ॥''' स्वरतीति इड्विकल्पं बाधित्वा 'श्र्युकः किति' इति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् 'स्वरति सूति' इति इड्विकल्पम्मत्वा आह । '''सोता-सवितेति ॥''' तिडस्तासा व्यवधानात् 'भूसुवोः' इति न गुणनिषेधः इति भावः । सोष्यते-सविष्यते । सूताम् । सुवाताम् । सूष्व । सूध्वम् । आटः पित्त्वाद्गुणे प्राप्ते आह । '''भूसुवोरिति । सुवै इति ॥''' सुवावहै । सुवामहै। असूत ।<noinclude><references/></noinclude> kcn1svxwqivu050vkgma3dwcmtybrpr 342767 342766 2022-08-08T04:02:17Z Ranjanin 6031 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Ranjanin" /></noinclude>{{RunningHeader|center='''सिध्दान्तकौमुदीसहिता'''|left='''१९०''' |right='''[अदादि'''}} '''कंस्ते । कंसाते । कंसते । 'अयमनिदित् इत्येके' कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे । णिसि १०२५ चुम्बने । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम । निंस्से । णिजि १०२६ शुद्धौ । निङ्क्ते । निङ्क्षे । निञ्जिता । शिजि १०२७ अव्यक्ते शब्दे । शिङ्क्ते । पिजि १०२८ वर्णे । 'सम्पर्चने इत्येके' । उभयत्रेत्यन्ये । 'अवयवे इत्यपरे' । 'अव्यक्ते शब्दे' इतीतरे । पिङ्क्ते । 'पृजि' इत्येके । पृङ्क्ते । वृजी १०२९ वर्जने । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । 'इदित्' इत्यन्ये । वृङ्क्ते । पृची १०३० सम्पर्चने । पृक्ते ।''' '''षूङ् १०३१ प्राणिगर्भविमोचने । सूते । सुषुवे । सुषुविषे । सोता-सविता । 'भूसुवोः-' (सू २२२४) इति गुणनिषेधः । सुवै । सविषीष्ट । असविष्ट-असोष्ट । शीङ् १०३२ स्वप्ने ।''' {{rule|}} विशेष । '''तालव्यान्तः इति ॥''' तालव्योष्मान्त इत्यर्थः । '''कष्टे इति ॥''' व्रश्चेति शस्य षः ष्टुत्वम् । '''कक्षे इति ॥''' शस्य षः षस्य 'षढोः' इति कः षत्वम् । '''कड्ढ्वे इति ॥''' शस्य षः तस्य जश्त्वेन डः धस्य ष्टुत्वेन ढः । '''णिसि चुम्बने इति ॥''' णोपदेशोऽयम् । नुमि 'नश्च' इत्यनुस्वारः निस्ते इत्यादि । '''निंस्से इति ॥''' नुमोऽनुस्वारः थासः सेभावः । '''दन्त्यान्तोऽयमिति ॥''' दन्त्योष्मान्तोऽयमित्यर्थः । '''बभ्रामेति ॥''' 'नुम्विसर्जनीयशर्व्यवायेऽपि' इति सूत्रे वृत्त्यादौ तालव्योष्मान्तत्वोक्तेरिति भावः । '''णिजि शुद्धाविति ॥''' णोपदेशोऽयम् । अनिट्सु इरित एव ग्रहणादय सेट् । '''निङ्क्ते इति ॥''' नुमि निञ् ते इति स्थिते जस्य कुत्वेन गः तस्य चर्त्वेन कः नस्य परसवर्णो डकारः । निञ्जाते । निङ्क्षे । निञ्जाथे । निङ्ग्ध्वे । निञ्जे । निञ्ज्वहे । निञ्ज्महे । लिटि सयोगात्परत्वात् कित्त्वाभावान्नलोपो न । निनिञ्जे । निनिञ्जाते इत्यादि । निञ्जिता । निञ्जिष्यते । निङ्क्ताम् । अनिङ्क्त । निञ्जीत । निञ्जिषीष्ट । अनिञ्जिष्ट । अनिञ्जिष्यत । शिजिपिजी अप्येवम् । '''पृजि इत्येके इति ॥''' ॠदुपधोऽयम् । वृजीधातुः ॠदुपधः ईदित् अतो नुम् नेति भावः । '''पृची सम्पर्चने इति ॥''' ॠदुपधोऽयम् । पपृचे इत्यादि । ईरादय पृच्यन्ता अनुदात्तेतो गता । षूड्धातुः षोपदेशः सेट् डित्वात्तङ् । '''सूते इति ॥''' सुवाते । सुवते । सूषे । सुवाथे । सूध्वे । सुवे । सूवहे । सूमहे । '''सुषुविषे इति ॥''' स्वरतीति इड्विकल्पं बाधित्वा 'श्र्युकः किति' इति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् 'स्वरति सूति' इति इड्विकल्पम्मत्वा आह । '''सोता-सवितेति ॥''' तिडस्तासा व्यवधानात् 'भूसुवोः' इति न गुणनिषेधः इति भावः । सोष्यते-सविष्यते । सूताम् । सुवाताम् । सूष्व । सूध्वम् । आटः पित्त्वाद्गुणे प्राप्ते आह । '''भूसुवोरिति । सुवै इति ॥''' सुवावहै । सुवामहै। असूत ।<noinclude><references/></noinclude> 5ex6rky2ysmsfsdzlojd7mkd2pc0sol पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०२ 104 40958 342777 97682 2022-08-08T04:55:54Z Ranjanin 6031 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१९१'''}} {{c|'''२४४१ । शीङः सार्वधातुके गुणः । (७-४-२१)'''}} ''' 'क्ङिति च' (सू २२१७) इत्यस्यापवादः । शेते । शयाते ।''' {{c|'''२४४२ । शीङो रुट् । (७-१-६)'''}} '''शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ।''' '''अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी । यु १०३३ मिश्रणे अमिश्रणे च ।''' {{c|'''२४४३ । उतो वृद्धिर्लुकि हलि । (७-३-८९)'''}} '''लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके । न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह 'उतो वृ-''' {{rule|}} सुवीत । सविषीष्ट इत्यादि स्पष्टम् । 'शीङ् स्वप्ने' सेट् ङित्वात्तङ् । '''शीङः सार्वधातुके ॥''' स्पष्टम् । “सार्वधातुकार्धधातुकयोः' इत्येव सिद्धे किमर्थमिदमित्यत आह । '''क्ङिति चेत्यस्यापवादः इति ॥''' झस्य अदादेशे सति शे अते इति स्थिते । '''शीङो रुट् ॥''' 'झोऽन्तः इत्यतो झ इत्यनुवर्तते 'अदभ्यस्तात्’ इत्यतः अदित्यनुवृत्त षष्ठ्या विपरिणम्यते । तदाह । '''शीङः परस्य झादेशस्येति ॥''' रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । '''शेध्वे इति ॥''' 'षीध्वलुड्लिटाम्' इत्युक्तेर्न ढः । '''शिश्ये इति ॥''' शिश्यिषे । शिश्यिढ्वे-शिश्यिध्वे । '''शयितेति ॥''' शयिष्यते । शेताम् । शयाताम् । शेष्व । शयाथाम् । शेध्वम् । शयै । शयावहै। शयामहै । अशेत । अशयाताम् । अशेरत । अशेथाः । अशयाथाम् । अशेध्वम् । अशयि । अशेवहि । अशेमहि । शयीत । शयिषीष्ट। '''अशयिष्टेति ॥''' अशयिष्यत इत्यपि ज्ञेयम् । '''स्तौत्यन्ताः इति ॥''' ष्टुञ् स्तुतावित्यतः प्राक्तना इत्यर्थः । '''ऊर्णुस्तूभयपदीति ॥''' ञित्त्वादिति भावः । '''यु मिश्रणे अमिश्रणे चेति ॥''' अमिश्रणम्पृथग्भाव सेडयम् । उतो वृद्वि र्लकि हलि ॥ 'नाभ्यस्तस्याचिपिति सार्वधातुके' इति अचिवर्जमनुवर्तते । लुकीति विषय सप्तमी । दर्शनाभावस्य लुकः परत्वासम्भवात् । तदाह । लुग्विषय इत्यादिना । यौतीति ॥ गुणं बाधित्वा वृद्धि । युतः इति ॥ अपित्वान्न वृद्धिः । युवन्तीति ॥ पित्वादृछ भावे डित्वादुणाभावे उवडिति भाव. । यौषि । युथः । युथः । यौमि । युवः । युमः । युया वेति । युयुवतु । युवु । युयविथ । युवथुः । युव । युयाव-युयव । युविव । युविम । यवितेति । उवडं बाधित्वा परत्वादुण । यविष्यति । योतु-युतात् । युताम् । युवन्तु। हौ अपित्वान्न वृद्धि । युहि-युतात् । युतम् । युत । आटि पित्वेऽपि हलादित्वाभावान्न वृद्धि । पित्वेन डित्वाभावादुणः । यवानि । यवाव । यवाम । अयैौत् । अयुताम् । अयुवन् । अयौः । अयुतम् । अयुत । अयवम् । अयुव । अयुम । विधिलिडयाह । युयादिति । अत्र यासुडागमसहितस्य तिपः पित्वादुतेो वृद्धिमाशङ्कयाह । इह उतो वृद्धिर्नेति । कुत<noinclude><references/></noinclude> eqv4ppntql86m3hrw3b1tttbepmp2yn 342781 342777 2022-08-08T05:05:41Z Ranjanin 6031 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१९१'''}} {{c|'''२४४१ । शीङः सार्वधातुके गुणः । (७-४-२१)'''}} ''' 'क्ङिति च' (सू २२१७) इत्यस्यापवादः । शेते । शयाते ।''' {{c|'''२४४२ । शीङो रुट् । (७-१-६)'''}} '''शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ।''' '''अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी । यु १०३३ मिश्रणे अमिश्रणे च ।''' {{c|'''२४४३ । उतो वृद्धिर्लुकि हलि । (७-३-८९)'''}} '''लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके । न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह 'उतो वृ-''' {{rule|}} सुवीत । सविषीष्ट इत्यादि स्पष्टम् । 'शीङ् स्वप्ने' सेट् ङित्वात्तङ् । '''शीङः सार्वधातुके ॥''' स्पष्टम् । “सार्वधातुकार्धधातुकयोः' इत्येव सिद्धे किमर्थमिदमित्यत आह । '''क्ङिति चेत्यस्यापवादः इति ॥''' झस्य अदादेशे सति शे अते इति स्थिते । '''शीङो रुट् ॥''' 'झोऽन्तः इत्यतो झ इत्यनुवर्तते 'अदभ्यस्तात्’ इत्यतः अदित्यनुवृत्त षष्ठ्या विपरिणम्यते । तदाह । '''शीङः परस्य झादेशस्येति ॥''' रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । '''शेध्वे इति ॥''' 'षीध्वलुड्लिटाम्' इत्युक्तेर्न ढः । '''शिश्ये इति ॥''' शिश्यिषे । शिश्यिढ्वे-शिश्यिध्वे । '''शयितेति ॥''' शयिष्यते । शेताम् । शयाताम् । शेष्व । शयाथाम् । शेध्वम् । शयै । शयावहै। शयामहै । अशेत । अशयाताम् । अशेरत । अशेथाः । अशयाथाम् । अशेध्वम् । अशयि । अशेवहि । अशेमहि । शयीत । शयिषीष्ट। '''अशयिष्टेति ॥''' अशयिष्यत इत्यपि ज्ञेयम् । '''स्तौत्यन्ताः इति ॥''' ष्टुञ् स्तुतावित्यतः प्राक्तना इत्यर्थः । '''ऊर्णुस्तूभयपदीति ॥''' ञित्त्वादिति भावः । '''यु मिश्रणे अमिश्रणे चेति ॥''' अमिश्रणम्पृथग्भावः सेडयम् । '''उतो वृद्विर्लुकि हलि ॥''' 'नाभ्यस्तस्याचिपिति सार्वधातुके' इति अचिवर्जमनुवर्तते । लुकीति विषय सप्तमी । दर्शनाभावस्य लुकः परत्वासम्भवात् । तदाह । '''लुग्विषय इत्यादिना । यौतीति ॥''' गुणं बाधित्वा वृद्धिः । '''युतः इति ॥''' अपित्त्वान्न वृद्धिः । '''युवन्तीति ॥''' अपित्त्वाद्वृध्द्यभावे ङित्त्वाद्गुणाभावे उवडिति भावः । यौषि । युथः । युथ । यौमि । युवः । युमः । '''युयावेति ॥''' युयुवतुः । युयुवुः । युयविथ । युयुवथुः । युयुव । युयाव-युयव । युयुविव । युयुविम । '''यवितेति ॥''' उवडं बाधित्वा परत्वाद्गुणः । यविष्यति । यौतु-युतात् । युताम् । युवन्तु। हौ अपित्त्वान्न वृद्धिः । युहि-युतात् । युतम् । युत । आटि पित्त्वेऽपि हलादित्वाभावान्न वृद्धिः । पित्त्वेन ङित्वाभावाद्गुणः । यवानि । यवाव । यवाम । अयौत् । अयुताम् । अयुवन् । अयौः । अयुतम् । अयुत । अयवम् । अयुव । अयुम । विधिलिङ्याह । '''युयादिति ॥''' अत्र यासुडागमसहितस्य तिपः पित्त्वादुतो वृद्धिमाशङ्क्याह । '''इह उतो वृद्धिर्नेति ॥''' कुत<noinclude><references/></noinclude> cbk4gyyxtqsmyn5cquwsvq2kpf5i15m 342856 342781 2022-08-08T09:12:14Z Ranjanin 6031 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Ranjanin" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१९१'''}} {{c|'''२४४१ । शीङः सार्वधातुके गुणः । (७-४-२१)'''}} ''' 'क्ङिति च' (सू २२१७) इत्यस्यापवादः । शेते । शयाते ।''' {{c|'''२४४२ । शीङो रुट् । (७-१-६)'''}} '''शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ।''' '''अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी । यु १०३३ मिश्रणे अमिश्रणे च ।''' {{c|'''२४४३ । उतो वृद्धिर्लुकि हलि । (७-३-८९)'''}} '''लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके । न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह 'उतो वृ-''' {{rule|}} सुवीत । सविषीष्ट इत्यादि स्पष्टम् । 'शीङ् स्वप्ने' सेट् ङित्वात्तङ् । '''शीङः सार्वधातुके ॥''' स्पष्टम् । “सार्वधातुकार्धधातुकयोः' इत्येव सिद्धे किमर्थमिदमित्यत आह । '''क्ङिति चेत्यस्यापवादः इति ॥''' झस्य अदादेशे सति शे अते इति स्थिते । '''शीङो रुट् ॥''' 'झोऽन्तः इत्यतो झ इत्यनुवर्तते 'अदभ्यस्तात्’ इत्यतः अदित्यनुवृत्त षष्ठ्या विपरिणम्यते । तदाह । '''शीङः परस्य झादेशस्येति ॥''' रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । '''शेध्वे इति ॥''' 'षीध्वलुड्लिटाम्' इत्युक्तेर्न ढः । '''शिश्ये इति ॥''' शिश्यिषे । शिश्यिढ्वे-शिश्यिध्वे । '''शयितेति ॥''' शयिष्यते । शेताम् । शयाताम् । शेष्व । शयाथाम् । शेध्वम् । शयै । शयावहै। शयामहै । अशेत । अशयाताम् । अशेरत । अशेथाः । अशयाथाम् । अशेध्वम् । अशयि । अशेवहि । अशेमहि । शयीत । शयिषीष्ट। '''अशयिष्टेति ॥''' अशयिष्यत इत्यपि ज्ञेयम् । '''स्तौत्यन्ताः इति ॥''' ष्टुञ् स्तुतावित्यतः प्राक्तना इत्यर्थः । '''ऊर्णुस्तूभयपदीति ॥''' ञित्त्वादिति भावः । '''यु मिश्रणे अमिश्रणे चेति ॥''' अमिश्रणम्पृथग्भावः सेडयम् । '''उतो वृद्विर्लुकि हलि ॥''' 'नाभ्यस्तस्याचिपिति सार्वधातुके' इति अचिवर्जमनुवर्तते । लुकीति विषय सप्तमी । दर्शनाभावस्य लुकः परत्वासम्भवात् । तदाह । '''लुग्विषय इत्यादिना । यौतीति ॥''' गुणं बाधित्वा वृद्धिः । '''युतः इति ॥''' अपित्त्वान्न वृद्धिः । '''युवन्तीति ॥''' अपित्त्वाद्वृध्द्यभावे ङित्त्वाद्गुणाभावे उवडिति भावः । यौषि । युथः । युथ । यौमि । युवः । युमः । '''युयावेति ॥''' युयुवतुः । युयुवुः । युयविथ । युयुवथुः । युयुव । युयाव-युयव । युयुविव । युयुविम । '''यवितेति ॥''' उवडं बाधित्वा परत्वाद्गुणः । यविष्यति । यौतु-युतात् । युताम् । युवन्तु। हौ अपित्त्वान्न वृद्धिः । युहि-युतात् । युतम् । युत । आटि पित्त्वेऽपि हलादित्वाभावान्न वृद्धिः । पित्त्वेन ङित्वाभावाद्गुणः । यवानि । यवाव । यवाम । अयौत् । अयुताम् । अयुवन् । अयौः । अयुतम् । अयुत । अयवम् । अयुव । अयुम । विधिलिङ्याह । '''युयादिति ॥''' अत्र यासुडागमसहितस्य तिपः पित्त्वादुतो वृद्धिमाशङ्क्याह । '''इह उतो वृद्धिर्नेति ॥''' कुत<noinclude><references/></noinclude> 08gmp6hrxbv4k80oz28cfu64pp0fj8m पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९२ 104 82467 342855 197116 2022-08-08T08:53:56Z Swaminathan sitapathi 4227 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=८०}}</noinclude>{{center|(नेपथ्ये)}} {{gap}}(क) मा भाआहि मा भाआहि बह्मणाउस । मा भाआहि । {{gap}}'''विदूषकः'''- (सहर्षम्) (ख) आअदे चन्दे समाअदाणि सव्वणक्खत्ताणि । अघं बह्मणभावं । ईहामत्त एण समणएण अभअं दीआदि । {{center|(ततः प्रविशति श्रमणकः।)}} {{gap}}'''श्रमणकः''' -(ग) मा भाआहि मा भाआहि बक्षणाउस ! मा भा- {{rule}} {{gap}}(क) मा बिभीहि मा बिभीहि ब्राह्मणोपासक । मा बिभीहि । {{gap}}(ख) आगते चन्द्रे समागतानि सर्वनक्षत्राणि ) अघं ब्राह्मणभावः। ईहामात्रकणे श्रमणकेनाभयं दीयते । {{gap}}(ग) मा बिभीहि मा बिभीहि ब्राह्मणोपासक । मा बिभीहि। के के इह, {{rule}} {{gap}}संकेताकोशं श्रुतवतः कपटक्ष्रमणकस्य रुमण्वतो नेपथ्ये वचनं-मेल्यादि । धर्मोपदेष्ट्टत्वेनारमन उपास्यत्वमभिमन्यमानानां श्रमणकानां अन्यान् प्रति समुदाचारः-उपासकेति । हे ब्राह्मणोपासक ! मा बिभीहि मा बिभीहि , तवाहं शरणमस्मीत्यर्थो बाह्यः । मन्त्रार्थमहमागतोऽस्मीत्याभ्यन्तरः । {{gap}}अघमिति । ब्राह्मणभावः अघं ब्राह्मणस्वं शोकहेतुः निर्गुणस्वाच्छोचनीयमित्यर्थः । निर्गुणत्वमेव प्रतिपादयति-ईहामात्रकेण ईहा कर्म मात्रा परिच्छदो यस्य तेन । सत्कर्मप्रधानेनेत्यर्थः । मामकाभयेच्छाप्रकाश्यनमात्रेणेति वा । श्रमणकेन शाक्यभिक्षुणा । अभयं दीयते मह्यम् । एवञ्चाभयार्थिनं मां प्रति भ्रमणकस्यैवाभयदायिन उपस्थानाद् ब्राह्मणस्य कस्याप्यनुपस्थानाद् ब्राह्मणत्वं निर्गुणं अमणकत्व- मेव गुणाव्यमिति भावः । इति बालोऽर्थः। रुमण्वानाहूतमात्रः सद्यः सन्निधाय मन्त्रावसरं ददामीत्याह, यौगन्धरायणस्तु सन्निहितोऽपि मन्श्रावसरं न दत्तवानित्यर्छौ, दुःखानुवर्यं इत्यभ्यन्तरः । चन्द्रे दयालैौ श्रमणके आगते सति, खर्वनक्षत्राणि समागतानि तत्समनच्छायाः अभयदानश्चमाः अन्येऽपि सत्पुरुषाः। समागताः समागतप्रायाः, अवश्यं समागमिष्यन्तीति बाह्योऽर्थः । चन्द्रे यौगन्धरायणे आगते सति, तत्सहचरावावामपि समगतावित्याभ्यन्तरः ॥ {{gap}}तत इत्यादि । {{gap}}मेत्यादि । इदं के के किं कार्यमुद्दिश्य विलपन्ति आतेशन्ति ।<noinclude></noinclude> svvg1mvze26d69722xtr3taecwjj26f पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९३ 104 82468 342857 197119 2022-08-08T10:12:33Z Swaminathan sitapathi 4227 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{runningHeader|center=तृतीयोऽङ्कः|right=८१}}</noinclude>आहि । के के इह, किं कथ्यं, विळवन्दि । {{gap}}'''विदूषकः'''-(क) अविहा पडिहाररक्खअउत्तिं खु समणाओ अणुहोदि । भो समणअ ! भअवं ! एसो उम्मतओ मम मोदअमळ्ळअं गइणिअ ण देदि । {{gap}}'''श्रमणकः'''-(ख) मोदअं पेक्खामि दाव । {{gap}}'''उन्मत्तकः'''-(ग) पेक्खदु पेक्खदु शमणअ ! भवं । {{gap}}'''श्रमणकः'''-(घ) धु थु । {{gap}}'''विदूषकः'''--(ङ) हद्धि उम्मत्तअस्स हत्थे ईहामत्तएण समणएण {{rule}} किं कार्यं , विलपन्ति । {{gap}}(क) अविधा प्रतिहाररक्षकवृत्तुिं खलु श्रमणकोऽनुभवाते । भोः श्रमणक ! भगवन् ! एष उन्मत्तको मम मोदकमल्लकं गृहीत्वा न ददाति । {{gap}}(ख) मोदकं प्रेक्षे तावत् । {{gap}}(ग) प्रेक्षतां प्रेक्षतां श्रमणक ! भवान् । {{gap}}(घ) थु थु । {{gap}}(ङ) हाधिग् उन्मत्तकस्य हस्ते ईहामात्रकेण श्रमणकेन थुथुकृता अध- {{rule}} {{gap}}आविहेति । अविधा । अमणकः प्रतिहाररक्षकवृत्तिं प्रतिहाररक्षकस्य वृति जीविकाम् । अनुभवति, राजद्वाररक्षको हि अतर्किताक्रोशकर्तृकारणादि गवेषयति, तद्वदयमिति हर्षोपहासः भगवन्निति शक्यभिक्षुषु सामुदाचारिकं संबोधनम् । मोदकमल्लकं प्रशस्तापूपम् अथ च मन्त्रावसरम् ॥ {{gap}}मोअमित्यादि । अहमपि मन्त्रमभिलषामीति आभ्यन्तरोऽर्थः । {{gap}}पेक्खदु इत्यादि । प्रेक्षतामिति अपूपदर्शनस्य मन्त्रचिन्तनस्य चाम्यनुज्ञानम् । {{gap}}दार्शिते मोदके जुगुप्सामाविष्करोति—थुथु इति । जुगुप्सिते वस्तुनि दृष्टे प्रायः सनिष्ठीवं क्रियमाणो जुगुष्सासूचको ध्वानिबिशेषेऽयं । पश्चान्तरे तु एक एक स्वसूच्यजुगुप्साविपरीतस्य सन्तोषस्य कृत्रिमसमयवशेन सूचको द्रष्टव्यः । सन्ताषेश्च मन्त्राभ्यनुज्ञानविषयः ॥ {{gap}}हद्धीति । हाघिक् । उन्मत्तकस्य हस्ते स्थिताः अधन्यस्य खादनभाग्यहीनस्य, मम, मोदकाः ईहामात्रकेण श्रमणकेन शाक्यमिक्षुणा थुथुकृताः थुथुकारेणा- 11<noinclude></noinclude> l9j2niclg8m8k5v45bi7ysc0nn120uk आश्वलायनगृह्यसूत्रम्/अध्यायः ४ 0 116020 342763 302957 2022-08-07T23:54:09Z Puranastudy 1572 wikitext text/x-wiki <poem><span style="font-size: 14pt; line-height: 200%">4.1 आहिताग्निश्चेदुपतपेत्प्राच्यामुदीच्यामपराजितायां वा दिश्युदवस्येत् १ ग्रामकामा अग्नय इत्युदाहरन्ति २ आशंसन्त एनं ग्राममाजिगमिषन्तोऽगदङ्कुर्युरिति ह विज्ञायते ३ अगदः सोमेन पशुनेष्ट्येष्ट्वावस्येत् ४ अनिष्ट्वा वा ५ संस्थिते भूमिभागं खानयेद्दक्षिणपूर्वस्यान्दिशि दक्षिणापरस्यां वा ६ दक्षिणाप्रवणं प्राग्दक्षिणाप्रवणं वा प्रत्यग्दक्षिणाप्रवणमित्येके ७ यावानुद्वाहुकः पुरुषस्तावदायामम् ८ व्याममात्रन्तिर्यक् ९ वितस्त्यवाक १० अभित आकाशं श्मशानम् ११ बहुलौषधिकम् १२ कण्टकिक्षीरिणस्त्विति यथोक्तं पुरस्तात् १३ यत्र सर्वत आपः प्रस्यन्देरन्नेतदादहनस्य लक्षणं श्मशानस्य १४ केशश्मश्रुलोमनखानीत्युक्तं पुरस्तात् १५ द्विगुल्फं बर्हिराज्यञ्च १६ दधन्यत्र सर्पिरानयन्त्येतत्पित्र्यं पृषदाज्यम् १७ १ 4.2 अथैतान्दिशमग्नीन्नयन्ति यज्ञपात्राणि च १ अन्वञ्चं प्रेतमयुजोऽमिथुनाः प्रवयसः २ पीठचक्रेण गोयुक्तेनेत्येके ३ अनुस्तरणीम् ४ गाम् ५ अजां वैकवर्णाम् ६ कृष्णामेके ७ सव्ये बाहौ बद्ध्वानुसङ्कालयन्ति ८ अन्वञ्चोऽमात्या अधोनिवीताः प्रवृत्तशिखा ज्येष्ठप्रथमाः कनिष्ठजघन्याः ९ प्राप्यैवं भूमिभागङ्कर्तोदकेन शमीशाखया त्रिः प्रसव्यमायतनं परिव्रजन्प्रोक्षत्यपेत वीत वि च सर्पतात इति १० दक्षिणपूर्व उद्धृतान्त आहवनीयं निदधाति ११ उत्तरपश्चिमे गार्हपत्यम् १२ दक्षिणपश्चिमे दक्षिणम् १३ अथैनमन्तर्वेदीध्मचितिं चिनोति यो जानाति १४ तस्मिन्बर्हिरास्तीर्य कृष्णाजिनञ्चोत्तरलोम तस्मिन्प्रेतं संवेशयन्त्युत्तरेण गार्हपत्यं हृत्वाहवनीयमभिमुखशिरसम् १५ उत्तरत्तः तत्नीम् १६ धनुश्च क्षत्रियाय १७ तामुथापयेद्देवरः पतिस्थानीयोऽन्तेवासी जरद्दासो वोदीर्ष्वनार्यभिजीवलोकमिति १८ कर्ता वृषले जपेत् १९ धनुर्हस्तादाददानो मृतस्येति धनुः २० उक्तं वृषले २१ अधिज्यं कृत्वा सञ्चितिमचित्वा संशीर्यानु प्रहरेत् २२ २ 4.3 अथैतानि पात्राणि योजयेत् १ दक्षिणे हस्ते जुहूम् २ सव्य उपभृतं ३ दक्षिणे पार्श्वे स्फ्यम् । सव्येग्निहोत्रहवणीम् ४ उरसि ध्रुवाम् । शिरसि कपालानि । दत्सु ग्राव्णः ५ नासिकयोः स्रुवौ ६ भित्वा चैकम् ७ कर्णयोः प्राशित्रहरणे ८ भित्वा चैकम् ९ उदरे पात्रीम् १० समवत्तधानञ्च चमसम् ११ उपस्थे शम्याम् १२ अरणी ऊर्वोः । उलूखलमुसले जद्घयोः १३ पादयोः शूर्पे १४ छित्वा चैकम् १५ आसेचनवन्ति पृषदाज्यस्य पूरयन्ति १६ अमा पुत्रो दृषदुपले कुर्वीत १७ लौहायसञ्च कौलालम् १८ अनुस्तरण्यावपामुत्खिद्य शिरोमुखं प्रच्छादयेदग्नेर्वर्मपरिगोभिर्व्ययस्वेति १९ वृक्का उद्धृत्य पाण्योरादध्यादतिद्रवसारमेयौ श्वानाविति दक्षिणे दक्षिणं सव्ये सव्यम् २० हृदये हृदयं २१ पिण्ड्यौ चैके २२ वृक्कापचार इत्येके २३ सर्वां यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छाद्येममग्ने चमसं मा वि जिह्वर इति प्रणीताप्रणयनमनुमन्त्रयते २४ सव्यं जान्वाच्य दक्षिणाग्नावाज्याहुतीर्जुहुयादग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहानुमतये स्वाहेति २५ पञ्चमीमुरसि प्रेतस्यास्माद्वै त्वमजायथा अयन्त्वदधिजायतामसौ स्वर्गाय लोकाय स्वाहेति २६ ३ 4.4 प्रेष्यति युगपदग्नीन्प्रज्वालयतेति १ आहवनीयश्चेत्पूर्वं प्राप्नुयात्स्वर्गलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः २ गार्हपत्यश्चेत् पूर्वं प्राप्नुयादन्तरिक्षलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः ३ दक्षिणाग्निश्चेत्पूर्वं प्राप्नुयान्मनुष्यलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः ४ युगपत्प्राप्तौ परामृद्धिं वदन्ति ५ तन्दह्यमानमनुमन्त्रयते प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति समानम् ६ स एवंविदा दह्यमानः सहैव धूमेन स्वर्गं लोकमेतीति ह विज्ञायते ७ उत्तरपुरस्तादाहवनीयस्य जानुमात्रङ्गर्तं खात्वावकां शीपालमित्यवधापयेत्ततो ह वा एष निष्क्रम्य सहैव धूमेन स्वर्गं लोकमेतीति ह विज्ञायते ८ इमे जीवा वि मृतैराववृत्रन्निति सव्यावृतो व्रजन्त्यनवेक्ष्यमाणाः ९ यत्रोदकमवहद्भवति तत्प्राप्य सकृदुन्मज्ज्यैकाञ्जलिमुत्सृज्य तस्य गोत्रं नाम च गृहीत्वोत्तीर्यान्यानि वासांसि परिधाय सकृदेनान्यापीड्योदग्दशानि विसृज्यासत आनक्षत्रदर्शनात् १० आदित्यस्य वा दृश्यमाने प्रविशेयुः ११ कनिष्ठप्रथमा ज्येष्ठजघन्याः १२ प्राप्यागारमश्मानमग्निङ्गोमयमक्षतांस्तिलानप उपस्पृशन्ति १३ नैतस्यां रात्न्यामन्नम्पचेरन् १४ क्रीतोत्पन्नेन वा वर्तेरन् १५ त्रिरात्रमक्षारलवणाशिनः स्युः १६ द्वादशरात्रं वा महागुरुषु दानाध्ययने वर्जयेरन् १७ दशाहं सपिण्डेषु १८ गुरौ चासपिण्डे १९ अप्रत्तासु च स्त्रीषु २० त्रिरात्रमितरेष्वाचार्येषु २१ ज्ञातौ चासपिण्डे २२ प्रत्तासु च स्त्रीषु २३ अदन्तजाते २४ अपरिजाते च २५ एकाहं सब्रह्मचारिणि २६ समानग्रामीये च श्रोत्रिये २७ ४ 4.5 सञ्चयनमूर्ध्वं दशम्याः कृष्णपक्षस्यायुजास्वेकनक्षत्रे १ अलक्षणे कुम्भे पुमांसमलक्षणायां स्त्रियमयुजोऽमिथुनाः प्रवयसः २ क्षीरोदकेन शमीशाखया त्रिःप्रसव्यमायतनं परिव्रजन्प्रोक्षति शीतिके शीतिकावतीति ३ अङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थ्यसंह्रादयन्तोऽवदध्युः पादौ पूर्वं शिर उत्तरम् ४ सुसञ्चितं सञ्चित्य पवनेन सम्पूय यत्र सर्वत आपो नाभिस्यन्देरन्नन्या वर्षाभ्यस्तत्र गर्तेऽवदध्युरुपसर्प मातरं भूमिमेतामिति ५ उत्तरया पांसूनवकिरेत् ६ अवकीर्योत्तराम् ७ उत्ते स्तभ्नामीति कपालेनापिधायाथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य श्रद्धमस्मै दद्युः ८ ५ 4.6 गुरुणाभिमृता अन्यतोवापक्षीयमाणा अमावास्यायां शान्तिकर्म कुर्वीरन् १ पुरोदयादग्निं सहभस्मानं सहायतनं दक्षिणा हरेयुः क्रव्यादमग्निं प्रहिणोमि दूरमित्यर्द्धर्चेन २ तं चतुष्पथे न्युप्य यत्र वा त्रिः प्रसव्यं परियन्ति सव्यैः पाणिभिः सव्यानूरूनाघ्नानाः ३ अथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य केशश्मश्रुलोमनखानि वापयित्वोपकल्पयीरन्नवान्मणिकान्कुम्भानाचमनीयांश्च शमीसुमनोमालिनः शमीमयमिध्मं शमीमय्यावरणी परिधींश्चानडुहङ्गोमयञ्चर्म च नवनीतमश्मानं च यावत्योयुवतयस्तावन्ति कुशपिञ्जूलानि ४ अग्निवेलायामग्निं जनयेदिहैवायमितरो जातवेदा इत्यर्धर्चेन ५ तन्दीपयमाना आसत आ शान्तरात्रादायुष्मतां कथाः कीर्तयन्तो माङ्गल्यानीतिहासपुराणानीत्याख्यापयमानाः ६ उपरतेषु शब्देषु सम्प्रविष्टेषु वा गृहन्निवेशनं वा दक्षिणद्वारपक्षात्प्रक्रम्याविच्छिन्नामुदकधारां हरेत्तन्तुन्तन्वन्रजसोभानुमन्विहीत्युत्तरस्मात् ७ अथाग्निमुपसमाधाय पश्चादस्यानडुहञ्चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नमात्यानारोहयेदारोहतायुर्जरसं वृणाना इति ८ इमं जीवेभ्यः परिधिं दधामीति परिधिं परिदध्यात् ९ अन्तर्मृत्युन्दधतां पर्वतेनेत्यश्मानमित्युत्तरतोऽग्नेः कृत्वा परं मृत्यो अनु परेहि पन्थामिति चतसृभिः प्रत्यृचं हुत्वा यथाहान्यनुपूर्वं भवन्तीत्यमात्यानीक्षेत १० युवतयः पृथक्पाणिभ्यां दर्भतरुणकैर्नवनीतेनाङ्गुष्ठोपकनिष्ठिकाभ्यामक्षिणी आज्य पराच्यो विसृजेयुः ११ इमा नारीरविधवाः सुपत्नीरित्यञ्जाना ईक्षेत १२ अश्मन्वतीरीयते संरभध्वमित्यश्मानङ्कर्ता प्रथमोऽभिमृशेत् १३ अथापराजितायान्दिश्यवस्थायाग्निनानडुहेन गोमयेन चाविच्छिन्नया चोदकधारयापो हि ष्ठा मयोभुव इति तृचेन परीमे गामनेषतेति परिक्रामत्सु जपेत् १४ पिङ्गलोऽनड्वान्परिणेयः स्यादित्युदाहरन्ति १५ अथोपविशन्ति यत्राभिरंस्यमाना भवत्यहतेन वाससा प्रच्छाद्य १६ आसतेऽस्वपन्त ओदयात् १७ उदित आदित्ये सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्याप नः शोशुचदघमिति प्रत्यृचं हुत्वा ब्राह्मणान्भोजयित्वा स्वस्त्ययनं वाचयीत गौः कंसोऽहतं वासश्च दक्षिणा १८ ६ 4.7 अथातः पार्वणे श्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे वा १ ब्राह्मणान्श्रुतशीलवृत्तसम्पन्नानेकेन वो काले ज्ञापितान्स्नातान्कृतपच्छौचानाचान्तानुदङ्मुखान् पितृवदुपवेश्यैकैकमेकैकम्य द्वौद्वौ त्रींस्त्रीन्वा वृद्धौ फलभूयस्त्वं न त्वेवैकं सर्वेषाम् २ काममनाद्ये ३ पिण्डैर्व्याख्यातम् ४ अपः प्रदाय ५ दर्भान्द्विगुणभुग्नानासनं प्रदाय ६ अपः प्रदाय ७ तैजसाश्ममयमृण्मयेषु त्रिषु पात्रेष्वेकद्रव्येषु वा दर्भान्तर्हितेष्वप आसिच्य शन्नो देवीरभिष्टय इत्यनुमन्त्रितासु तिलानावपति तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वधया पितॄनिमाँल्लोकान्प्रीणयाहि नः स्वधा नम इति ८ प्रसव्येन ९ इतरपाण्यङ्गुष्ठान्तरेणोपवीतित्वाद्दक्षिणेन वा सव्योपगृहीतेन पितरिदं ते अर्घ्यं पितामहेदं ते अर्घ्यं प्रपितामहेदं ते अर्घ्यमिति १० अप्पूर्वम् ११ ताः प्रतिग्राहयिष्यन्सकृत्सकृत्स्वधा अर्घ्या इति १२ प्रसृष्टा अनुमन्त्रयेत या दिव्या आपः पृथिवी सम्बभूवुर्या अन्तरिक्ष्या उत पार्थिवीर्याः । हिरण्यवर्णा यज्ञियास्ता न आपः शंस्योना भवन्त्विति संस्रवान्समवनीयताभिरद्भिः पुत्रकामो मुखमनक्ति १३ नोद्धरेत्प्रथमं पात्रं पितॄणामर्घ्यपातितम् आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽब्रवीत् उद्धरेद्यदि चेत्पात्रं विवृतं वा यदा भवेत् तदासुरं भवेच्छ्राद्धं क्रुद्धैः पितृगणैर्गतैः इति १४ ७ 4.8 एतस्मिन्काले गन्धमाल्यधूपदीपाच्छादनानां प्रदानम् १ उद्धृत्य घृताक्तमन्नमनुज्ञापयत्यग्नौ करिष्ये करवै करवाणीति वा २ प्रत्यभ्यनुज्ञा क्रियतां कुरुष्व कुर्विति ३ अथाग्नौ जुहोति यथोक्तं पुरस्तात् ४ अभ्यनुज्ञायां पाणिष्वेव वा ५ अग्निमुखा वै देवाः पाणिमुखाः पितर इति हि ब्राह्मणम् ६ यदि पाणिष्वाचान्तेष्वन्यदन्नमनुदिशति ७ अन्नमन्ने ८ सृष्टं दत्तमृध्नुकमिति ९ तृप्तान्ज्ञात्वा मधुमतीः श्रावयेदक्षन्नमीमदन्तेति च १० सम्पन्नमिति पृष्ट्वा यद्यदन्नमुपयुक्तं तत्तत्स्थालीपाकेन सह पिण्डार्थमुद्धृत्य शेषं निवेदयेत् ११ अभिमतेऽनुमते वा भुक्तवत्स्वनाचान्तेषु पिण्डान्निदध्यात् १२ आचान्तेष्वेके १३ प्रकीर्यान्नमुपवीयॐ स्वधोच्यतामिति विसृजेत् १४ अस्तु स्वधेति वा १५ ८ 4.9 अथ शूलगवः १ शरदि वसन्ते वार्द्रया २ श्रेष्ठं स्वस्य यूथस्य ३ अकुष्ठिपृषत् ४ कल्माषमित्येके ५ कामं कृष्णमालोहवांश्चेत् ६ व्रीहियवमतीभिरद्भिरभिषिच्य ७ शिरस्त आभसत्तः ८ रुद्राय महादेवाय जुष्टो वर्धस्वेति ९ तं वर्धयेत्सम्पन्नदन्तमृषभं वा १० यज्ञियायां दिशि ११ असन्दर्शने ग्रामात् १२ ऊर्द्ध्वमर्धरात्रात् । उदित इत्येके १३ वैद्यं चरित्रवन्तं ब्रह्माणमुपवेश्य सपलाशामार्द्रशाखां यूपं निखाय व्रतत्यौ कुशरज्जू वा रशने अन्यतरया यूपं परिवीयान्यतरयार्धशिरसि पशुं बध्वा यूपे रशनायां वा नियुनक्ति यस्मै नमस्तस्मै त्वा जुष्टं नियुनज्मीति १४ प्रोक्षणादि समानं पशुना विशेषान्वक्ष्यामः १५ पात्र्या पलाशेन वा वपां जुहुयादिति ह विज्ञायते १६ हराय मृडाय शर्वाय शिवाय भवाय महादेवायोग्राय भीमाय पशुपतये रुद्राय शङ्करायेशानाय स्वाहेति १७ षड्भिर्वोत्तरैः १८ रुद्राय स्वाहेति वा १९ चतसृषुचतसृषु कुशसूनासु चतसृषु दिक्षु बलिं हरेद्यास्ते रुद्र पूर्वस्यां दिशि सेनास्ताभ्य एनं नमस्ते अस्तु मा मा हिंसीरित्येवं प्रतिदिशं त्वादेशनम् २० चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत <ref>ऋ. [https://sa.wikisource.org/s/1330 १.४३]</ref>कद्रुद्रायेमा<ref>ऋ. [https://sa.wikisource.org/s/133p १.११४]</ref> रुद्रायाते पितरिमा रुद्राय स्थिरधन्वन<ref>ऋ. [https://sa.wikisource.org/s/13uu ७.४६]</ref> इति २१ सर्वरुद्रयज्ञेषु दिशामुपस्थानम् २२ तुषान् फलीकरणांश्च पुच्छञ्चर्मशिरः पादानित्यग्नावनुप्रहरेत् २३ भोगं चर्मणा कुर्वीतेति शांवत्यः २४ उत्तरतोऽग्नेर्दर्भवीतासु कुशसूनासु वा शोणितं निनयेच्छ्वासिनीर्घोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽत्र तद्धरध्वमिति २५ अथोदङ्ङावृत्य श्वासिनीर्घोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽत्र तद्धरध्वमिति सर्पेभ्यो यत्तत्रासृगूवध्यं वावस्रुतं भवति तद्धरन्ति सर्पाः २६ सर्वाणि ह वा अस्य नामधेयानि २७ सर्वाः सेनाः २८ सर्वाण्युच्छ्रयणानि २९ इत्येवंविद्यजमानं प्रीणाति ३० नास्य ब्रुवाणं च न हिनस्तीति विज्ञायते ३१ नास्य प्राश्नीयात् ३२ नास्य ग्राममाहरेयुरभिमारुको हैष देवः प्रजा भवतीति ३३ अमात्यानन्ततः प्रतिषेधयेत् ३४ नियोगात्तु प्राश्नीयात्स्वस्त्ययन इति ३५ स शूलगवो धन्यो लोक्यः पुण्यः पुत्र्यः पशव्य आयुष्यो यशस्यः ३६ इष्ट्वान्यमुत्सृजेत् ३७ नानुत्सृष्टः स्यात् ३८ न हापशुर्भवतीति विज्ञायते ३९ शन्तातीयं जपन्गृहानियात् ४० पशूनामुपताप एतमेव देवं मध्ये गोष्ठस्य यजेत् ४१ स्थालीपाकं सर्वहुतम् ४२ बर्हिराज्यञ्चानुप्रहृत्य धूमतो गा आनयेत् ४३ शन्तातीयं जपन्पशूनां मध्यमियान्मध्यमियात् ४४ नमः शौनकाय नमः शौनकाय ४५ ९ इति चतुर्थोऽध्यायः आश्वलायनगृह्यसूत्रं समाप्तम् </span></poem> 50f905c0z1gax9gha729ezh8ty9l979 342764 342763 2022-08-07T23:59:14Z Puranastudy 1572 wikitext text/x-wiki <poem><span style="font-size: 14pt; line-height: 200%">4.1 आहिताग्निश्चेदुपतपेत्प्राच्यामुदीच्यामपराजितायां वा दिश्युदवस्येत् १ ग्रामकामा अग्नय इत्युदाहरन्ति २ आशंसन्त एनं ग्राममाजिगमिषन्तोऽगदङ्कुर्युरिति ह विज्ञायते ३ अगदः सोमेन पशुनेष्ट्येष्ट्वावस्येत् ४ अनिष्ट्वा वा ५ संस्थिते भूमिभागं खानयेद्दक्षिणपूर्वस्यान्दिशि दक्षिणापरस्यां वा ६ दक्षिणाप्रवणं प्राग्दक्षिणाप्रवणं वा प्रत्यग्दक्षिणाप्रवणमित्येके ७ यावानुद्वाहुकः पुरुषस्तावदायामम् ८ व्याममात्रन्तिर्यक् ९ वितस्त्यवाक १० अभित आकाशं श्मशानम् ११ बहुलौषधिकम् १२ कण्टकिक्षीरिणस्त्विति यथोक्तं पुरस्तात् १३ यत्र सर्वत आपः प्रस्यन्देरन्नेतदादहनस्य लक्षणं श्मशानस्य १४ केशश्मश्रुलोमनखानीत्युक्तं पुरस्तात् १५ द्विगुल्फं बर्हिराज्यञ्च १६ दधन्यत्र सर्पिरानयन्त्येतत्पित्र्यं पृषदाज्यम् १७ १ 4.2 अथैतान्दिशमग्नीन्नयन्ति यज्ञपात्राणि च १ अन्वञ्चं प्रेतमयुजोऽमिथुनाः प्रवयसः २ पीठचक्रेण गोयुक्तेनेत्येके ३ अनुस्तरणीम् ४ गाम् ५ अजां वैकवर्णाम् ६ कृष्णामेके ७ सव्ये बाहौ बद्ध्वानुसङ्कालयन्ति ८ अन्वञ्चोऽमात्या अधोनिवीताः प्रवृत्तशिखा ज्येष्ठप्रथमाः कनिष्ठजघन्याः ९ प्राप्यैवं भूमिभागङ्कर्तोदकेन शमीशाखया त्रिः प्रसव्यमायतनं परिव्रजन्प्रोक्षत्यपेत वीत वि च सर्पतात इति १० दक्षिणपूर्व उद्धृतान्त आहवनीयं निदधाति ११ उत्तरपश्चिमे गार्हपत्यम् १२ दक्षिणपश्चिमे दक्षिणम् १३ अथैनमन्तर्वेदीध्मचितिं चिनोति यो जानाति १४ तस्मिन्बर्हिरास्तीर्य कृष्णाजिनञ्चोत्तरलोम तस्मिन्प्रेतं संवेशयन्त्युत्तरेण गार्हपत्यं हृत्वाहवनीयमभिमुखशिरसम् १५ उत्तरत्तः तत्नीम् १६ धनुश्च क्षत्रियाय १७ तामुथापयेद्देवरः पतिस्थानीयोऽन्तेवासी जरद्दासो वोदीर्ष्वनार्यभिजीवलोकमिति १८ कर्ता वृषले जपेत् १९ धनुर्हस्तादाददानो मृतस्येति धनुः २० उक्तं वृषले २१ अधिज्यं कृत्वा सञ्चितिमचित्वा संशीर्यानु प्रहरेत् २२ २ 4.3 अथैतानि पात्राणि योजयेत् १ दक्षिणे हस्ते जुहूम् २ सव्य उपभृतं ३ दक्षिणे पार्श्वे स्फ्यम् । सव्येग्निहोत्रहवणीम् ४ उरसि ध्रुवाम् । शिरसि कपालानि । दत्सु ग्राव्णः ५ नासिकयोः स्रुवौ ६ भित्वा चैकम् ७ कर्णयोः प्राशित्रहरणे ८ भित्वा चैकम् ९ उदरे पात्रीम् १० समवत्तधानञ्च चमसम् ११ उपस्थे शम्याम् १२ अरणी ऊर्वोः । उलूखलमुसले जद्घयोः १३ पादयोः शूर्पे १४ छित्वा चैकम् १५ आसेचनवन्ति पृषदाज्यस्य पूरयन्ति १६ अमा पुत्रो दृषदुपले कुर्वीत १७ लौहायसञ्च कौलालम् १८ अनुस्तरण्यावपामुत्खिद्य शिरोमुखं प्रच्छादयेदग्नेर्वर्मपरिगोभिर्व्ययस्वेति १९ वृक्का उद्धृत्य पाण्योरादध्यादतिद्रवसारमेयौ श्वानाविति दक्षिणे दक्षिणं सव्ये सव्यम् २० हृदये हृदयं २१ पिण्ड्यौ चैके २२ वृक्कापचार इत्येके २३ सर्वां यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छाद्येममग्ने चमसं मा वि जिह्वर इति प्रणीताप्रणयनमनुमन्त्रयते २४ सव्यं जान्वाच्य दक्षिणाग्नावाज्याहुतीर्जुहुयादग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहानुमतये स्वाहेति २५ पञ्चमीमुरसि प्रेतस्यास्माद्वै त्वमजायथा अयन्त्वदधिजायतामसौ स्वर्गाय लोकाय स्वाहेति २६ ३ 4.4 प्रेष्यति युगपदग्नीन्प्रज्वालयतेति १ आहवनीयश्चेत्पूर्वं प्राप्नुयात्स्वर्गलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः २ गार्हपत्यश्चेत् पूर्वं प्राप्नुयादन्तरिक्षलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः ३ दक्षिणाग्निश्चेत्पूर्वं प्राप्नुयान्मनुष्यलोक एनं प्रापदिति विद्याद्रात्स्यत्यसावमुत्रैवमयमस्मिन्निति पुत्रः ४ युगपत्प्राप्तौ परामृद्धिं वदन्ति ५ तन्दह्यमानमनुमन्त्रयते प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति समानम् ६ स एवंविदा दह्यमानः सहैव धूमेन स्वर्गं लोकमेतीति ह विज्ञायते ७ उत्तरपुरस्तादाहवनीयस्य जानुमात्रङ्गर्तं खात्वावकां शीपालमित्यवधापयेत्ततो ह वा एष निष्क्रम्य सहैव धूमेन स्वर्गं लोकमेतीति ह विज्ञायते ८ इमे जीवा वि मृतैराववृत्रन्निति सव्यावृतो व्रजन्त्यनवेक्ष्यमाणाः ९ यत्रोदकमवहद्भवति तत्प्राप्य सकृदुन्मज्ज्यैकाञ्जलिमुत्सृज्य तस्य गोत्रं नाम च गृहीत्वोत्तीर्यान्यानि वासांसि परिधाय सकृदेनान्यापीड्योदग्दशानि विसृज्यासत आनक्षत्रदर्शनात् १० आदित्यस्य वा दृश्यमाने प्रविशेयुः ११ कनिष्ठप्रथमा ज्येष्ठजघन्याः १२ प्राप्यागारमश्मानमग्निङ्गोमयमक्षतांस्तिलानप उपस्पृशन्ति १३ नैतस्यां रात्न्यामन्नम्पचेरन् १४ क्रीतोत्पन्नेन वा वर्तेरन् १५ त्रिरात्रमक्षारलवणाशिनः स्युः १६ द्वादशरात्रं वा महागुरुषु दानाध्ययने वर्जयेरन् १७ दशाहं सपिण्डेषु १८ गुरौ चासपिण्डे १९ अप्रत्तासु च स्त्रीषु २० त्रिरात्रमितरेष्वाचार्येषु २१ ज्ञातौ चासपिण्डे २२ प्रत्तासु च स्त्रीषु २३ अदन्तजाते २४ अपरिजाते च २५ एकाहं सब्रह्मचारिणि २६ समानग्रामीये च श्रोत्रिये २७ ४ 4.5 सञ्चयनमूर्ध्वं दशम्याः कृष्णपक्षस्यायुजास्वेकनक्षत्रे १ अलक्षणे कुम्भे पुमांसमलक्षणायां स्त्रियमयुजोऽमिथुनाः प्रवयसः २ क्षीरोदकेन शमीशाखया त्रिःप्रसव्यमायतनं परिव्रजन्प्रोक्षति शीतिके शीतिकावतीति ३ अङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थ्यसंह्रादयन्तोऽवदध्युः पादौ पूर्वं शिर उत्तरम् ४ सुसञ्चितं सञ्चित्य पवनेन सम्पूय यत्र सर्वत आपो नाभिस्यन्देरन्नन्या वर्षाभ्यस्तत्र गर्तेऽवदध्युरुपसर्प मातरं भूमिमेतामिति ५ उत्तरया पांसूनवकिरेत् ६ अवकीर्योत्तराम् ७ उत्ते स्तभ्नामीति कपालेनापिधायाथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य श्रद्धमस्मै दद्युः ८ ५ 4.6 गुरुणाभिमृता अन्यतोवापक्षीयमाणा अमावास्यायां शान्तिकर्म कुर्वीरन् १ पुरोदयादग्निं सहभस्मानं सहायतनं दक्षिणा हरेयुः क्रव्यादमग्निं प्रहिणोमि दूरमित्यर्द्धर्चेन २ तं चतुष्पथे न्युप्य यत्र वा त्रिः प्रसव्यं परियन्ति सव्यैः पाणिभिः सव्यानूरूनाघ्नानाः ३ अथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य केशश्मश्रुलोमनखानि वापयित्वोपकल्पयीरन्नवान्मणिकान्कुम्भानाचमनीयांश्च शमीसुमनोमालिनः शमीमयमिध्मं शमीमय्यावरणी परिधींश्चानडुहङ्गोमयञ्चर्म च नवनीतमश्मानं च यावत्योयुवतयस्तावन्ति कुशपिञ्जूलानि ४ अग्निवेलायामग्निं जनयेदिहैवायमितरो जातवेदा इत्यर्धर्चेन ५ तन्दीपयमाना आसत आ शान्तरात्रादायुष्मतां कथाः कीर्तयन्तो माङ्गल्यानीतिहासपुराणानीत्याख्यापयमानाः ६ उपरतेषु शब्देषु सम्प्रविष्टेषु वा गृहन्निवेशनं वा दक्षिणद्वारपक्षात्प्रक्रम्याविच्छिन्नामुदकधारां हरेत्तन्तुन्तन्वन्रजसोभानुमन्विहीत्युत्तरस्मात् ७ अथाग्निमुपसमाधाय पश्चादस्यानडुहञ्चर्मास्तीर्य प्राग्ग्रीवमुत्तरलोम तस्मिन्नमात्यानारोहयेदारोहतायुर्जरसं वृणाना इति ८ इमं जीवेभ्यः परिधिं दधामीति परिधिं परिदध्यात् ९ अन्तर्मृत्युन्दधतां पर्वतेनेत्यश्मानमित्युत्तरतोऽग्नेः कृत्वा परं मृत्यो अनु परेहि पन्थामिति चतसृभिः प्रत्यृचं हुत्वा यथाहान्यनुपूर्वं भवन्तीत्यमात्यानीक्षेत १० युवतयः पृथक्पाणिभ्यां दर्भतरुणकैर्नवनीतेनाङ्गुष्ठोपकनिष्ठिकाभ्यामक्षिणी आज्य पराच्यो विसृजेयुः ११ इमा नारीरविधवाः सुपत्नीरित्यञ्जाना ईक्षेत १२ अश्मन्वतीरीयते संरभध्वमित्यश्मानङ्कर्ता प्रथमोऽभिमृशेत् १३ अथापराजितायान्दिश्यवस्थायाग्निनानडुहेन गोमयेन चाविच्छिन्नया चोदकधारयापो हि ष्ठा मयोभुव इति तृचेन परीमे गामनेषतेति परिक्रामत्सु जपेत् १४ पिङ्गलोऽनड्वान्परिणेयः स्यादित्युदाहरन्ति १५ अथोपविशन्ति यत्राभिरंस्यमाना भवत्यहतेन वाससा प्रच्छाद्य १६ आसतेऽस्वपन्त ओदयात् १७ उदित आदित्ये सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्याप नः शोशुचदघमिति प्रत्यृचं हुत्वा ब्राह्मणान्भोजयित्वा स्वस्त्ययनं वाचयीत गौः कंसोऽहतं वासश्च दक्षिणा १८ ६ 4.7 अथातः पार्वणे श्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे वा १ ब्राह्मणान्श्रुतशीलवृत्तसम्पन्नानेकेन वो काले ज्ञापितान्स्नातान्कृतपच्छौचानाचान्तानुदङ्मुखान् पितृवदुपवेश्यैकैकमेकैकम्य द्वौद्वौ त्रींस्त्रीन्वा वृद्धौ फलभूयस्त्वं न त्वेवैकं सर्वेषाम् २ काममनाद्ये ३ पिण्डैर्व्याख्यातम् ४ अपः प्रदाय ५ दर्भान्द्विगुणभुग्नानासनं प्रदाय ६ अपः प्रदाय ७ तैजसाश्ममयमृण्मयेषु त्रिषु पात्रेष्वेकद्रव्येषु वा दर्भान्तर्हितेष्वप आसिच्य शन्नो देवीरभिष्टय इत्यनुमन्त्रितासु तिलानावपति तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः । प्रत्नवद्भिः प्रत्तः स्वधया पितॄनिमाँल्लोकान्प्रीणयाहि नः स्वधा नम इति ८ प्रसव्येन ९ इतरपाण्यङ्गुष्ठान्तरेणोपवीतित्वाद्दक्षिणेन वा सव्योपगृहीतेन पितरिदं ते अर्घ्यं पितामहेदं ते अर्घ्यं प्रपितामहेदं ते अर्घ्यमिति १० अप्पूर्वम् ११ ताः प्रतिग्राहयिष्यन्सकृत्सकृत्स्वधा अर्घ्या इति १२ प्रसृष्टा अनुमन्त्रयेत या दिव्या आपः पृथिवी सम्बभूवुर्या अन्तरिक्ष्या उत पार्थिवीर्याः । हिरण्यवर्णा यज्ञियास्ता न आपः शंस्योना भवन्त्विति संस्रवान्समवनीयताभिरद्भिः पुत्रकामो मुखमनक्ति १३ नोद्धरेत्प्रथमं पात्रं पितॄणामर्घ्यपातितम् आवृतास्तत्र तिष्ठन्ति पितरः शौनकोऽब्रवीत् उद्धरेद्यदि चेत्पात्रं विवृतं वा यदा भवेत् तदासुरं भवेच्छ्राद्धं क्रुद्धैः पितृगणैर्गतैः इति १४ ७ 4.8 एतस्मिन्काले गन्धमाल्यधूपदीपाच्छादनानां प्रदानम् १ उद्धृत्य घृताक्तमन्नमनुज्ञापयत्यग्नौ करिष्ये करवै करवाणीति वा २ प्रत्यभ्यनुज्ञा क्रियतां कुरुष्व कुर्विति ३ अथाग्नौ जुहोति यथोक्तं पुरस्तात् ४ अभ्यनुज्ञायां पाणिष्वेव वा ५ अग्निमुखा वै देवाः पाणिमुखाः पितर इति हि ब्राह्मणम् ६ यदि पाणिष्वाचान्तेष्वन्यदन्नमनुदिशति ७ अन्नमन्ने ८ सृष्टं दत्तमृध्नुकमिति ९ तृप्तान्ज्ञात्वा मधुमतीः श्रावयेदक्षन्नमीमदन्तेति च १० सम्पन्नमिति पृष्ट्वा यद्यदन्नमुपयुक्तं तत्तत्स्थालीपाकेन सह पिण्डार्थमुद्धृत्य शेषं निवेदयेत् ११ अभिमतेऽनुमते वा भुक्तवत्स्वनाचान्तेषु पिण्डान्निदध्यात् १२ आचान्तेष्वेके १३ प्रकीर्यान्नमुपवीयॐ स्वधोच्यतामिति विसृजेत् १४ अस्तु स्वधेति वा १५ ८ 4.9 अथ शूलगवः १ शरदि वसन्ते वार्द्रया २ श्रेष्ठं स्वस्य यूथस्य ३ अकुष्ठिपृषत् ४ कल्माषमित्येके ५ कामं कृष्णमालोहवांश्चेत् ६ व्रीहियवमतीभिरद्भिरभिषिच्य ७ शिरस्त आभसत्तः ८ रुद्राय महादेवाय जुष्टो वर्धस्वेति ९ तं वर्धयेत्सम्पन्नदन्तमृषभं वा १० यज्ञियायां दिशि ११ असन्दर्शने ग्रामात् १२ ऊर्द्ध्वमर्धरात्रात् । उदित इत्येके १३ वैद्यं चरित्रवन्तं ब्रह्माणमुपवेश्य सपलाशामार्द्रशाखां यूपं निखाय व्रतत्यौ कुशरज्जू वा रशने अन्यतरया यूपं परिवीयान्यतरयार्धशिरसि पशुं बध्वा यूपे रशनायां वा नियुनक्ति यस्मै नमस्तस्मै त्वा जुष्टं नियुनज्मीति १४ प्रोक्षणादि समानं पशुना विशेषान्वक्ष्यामः १५ पात्र्या पलाशेन वा वपां जुहुयादिति ह विज्ञायते १६ हराय मृडाय शर्वाय शिवाय भवाय महादेवायोग्राय भीमाय पशुपतये रुद्राय शङ्करायेशानाय स्वाहेति १७ षड्भिर्वोत्तरैः १८ रुद्राय स्वाहेति वा १९ चतसृषुचतसृषु कुशसूनासु चतसृषु दिक्षु बलिं हरेद्यास्ते रुद्र पूर्वस्यां दिशि सेनास्ताभ्य एनं नमस्ते अस्तु मा मा हिंसीरित्येवं प्रतिदिशं त्वादेशनम् २० चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत <ref>ऋ. [https://sa.wikisource.org/s/1330 १.४३]</ref>कद्रुद्रायेमा<ref>ऋ. [https://sa.wikisource.org/s/133p १.११४]</ref> रुद्राय <ref>ऋ. [https://sa.wikisource.org/s/13e2 २.३३]</ref>आ ते पितरिमा रुद्राय स्थिरधन्वन<ref>ऋ. [https://sa.wikisource.org/s/13uu ७.४६]</ref> इति २१ सर्वरुद्रयज्ञेषु दिशामुपस्थानम् २२ तुषान् फलीकरणांश्च पुच्छञ्चर्मशिरः पादानित्यग्नावनुप्रहरेत् २३ भोगं चर्मणा कुर्वीतेति शांवत्यः २४ उत्तरतोऽग्नेर्दर्भवीतासु कुशसूनासु वा शोणितं निनयेच्छ्वासिनीर्घोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽत्र तद्धरध्वमिति २५ अथोदङ्ङावृत्य श्वासिनीर्घोषिणीर्विचिन्वतीः समश्नुतीः सर्पा एतद्वोऽत्र तद्धरध्वमिति सर्पेभ्यो यत्तत्रासृगूवध्यं वावस्रुतं भवति तद्धरन्ति सर्पाः २६ सर्वाणि ह वा अस्य नामधेयानि २७ सर्वाः सेनाः २८ सर्वाण्युच्छ्रयणानि २९ इत्येवंविद्यजमानं प्रीणाति ३० नास्य ब्रुवाणं च न हिनस्तीति विज्ञायते ३१ नास्य प्राश्नीयात् ३२ नास्य ग्राममाहरेयुरभिमारुको हैष देवः प्रजा भवतीति ३३ अमात्यानन्ततः प्रतिषेधयेत् ३४ नियोगात्तु प्राश्नीयात्स्वस्त्ययन इति ३५ स शूलगवो धन्यो लोक्यः पुण्यः पुत्र्यः पशव्य आयुष्यो यशस्यः ३६ इष्ट्वान्यमुत्सृजेत् ३७ नानुत्सृष्टः स्यात् ३८ न हापशुर्भवतीति विज्ञायते ३९ शन्तातीयं जपन्गृहानियात् ४० पशूनामुपताप एतमेव देवं मध्ये गोष्ठस्य यजेत् ४१ स्थालीपाकं सर्वहुतम् ४२ बर्हिराज्यञ्चानुप्रहृत्य धूमतो गा आनयेत् ४३ शन्तातीयं जपन्पशूनां मध्यमियान्मध्यमियात् ४४ नमः शौनकाय नमः शौनकाय ४५ ९ इति चतुर्थोऽध्यायः आश्वलायनगृह्यसूत्रं समाप्तम् </span></poem> t4ux64ayexq631skqoke93kw2bald5d पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२१ 104 123367 342756 340106 2022-08-07T12:02:44Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसहिता-|right=११७}}</noinclude> सम्बोधनम्। अस्माकं हृदेवभवानित्यर्थः। नोरूजामित्यादि यो- ज्यम् ॥ १४॥ यद्वा सु अजन इति च्छेदः। कूटस्थनित्यत्वात्त व जन्म नास्तीत्यर्थः। सुत्यजेत्यन्वयः ॥ १५ ॥ यद्वा हेमनाक् त्यजेति सम्बोधनम्, अस्मान् सदा नैव त्यजतीत्यर्थः। चो हेतौ यस्मान्न उपरि त्वत्स्पृहा ॥१६॥यद्वा अशब्दं लाति गृह्णातीत्य लम्।वासुदेवंविश्वमङ्गलं त्वांव्यक्तिर्माया हन्त्री, यतोवनौकसां मत्स्याद्यवताराणां व्यक्तिर्जन्म। अस्मिन्पक्षे हन्त्रीतितृन्नन्तम्। न लोकेति षष्ठीनिषेधाद्द्वितीया। जगद्रूपेणमायैवपरिणमत इति व्यक्तिर्माया। क्तिन्नन्ताजस्तदर्थत्वात् ॥ १७॥ यद्वा विश्व मङ्गलमित्यत्रविश्वमिति पृथक् विश्वं जगदङ्गेनावयवेनला- ति गृह्णातीत्यङ्गलम् 'विष्टभ्याहमिदंकृत्स्नमेकांशेनस्थितो जगत्'। इत्यादिस्मृतेः। अहो मायाबलम् एतादृशमपित्वां हन्त्री ॥ १८ ॥ यद्वा तीति युवतीसम्बोधनम् पूर्ववत्। अजम् अ ना अगितिच्छेदः। अ इति सम्बोधनार्थमव्ययम्। हे युवति! अज त्यज। ननु ममायं ना कथंत्यजेयमिति चेत् अक् ना कुटिलगति- मान् ना त्वामपि कथंचिदस्मानिव त्यजेत् 'अक कुटिलायांगतौ' क्विवन्तः। रुजांनिषूदनम् चोऽप्यर्थः रुङ्नाशक मप्यजं त्यजयद्य. प्यसौ अम्मदुङ्नाशकस्तथापि त्यज। असौ कुटिलगतिमान् किङ्किङ्करिष्यति, यच्छब्दो हेतुपरः। त्वत्स्पृहात्मनां नस्त्वत्स्पृहा अतः कुटिलसङ्गं मा कुरु इत्युपदेशं कुर्मः। अस्मिन्पलक्षे स्वजन हृदिति युवतीसम्बोधनमस्तु, रुजां निषूदनमप्यौषधंकटुचेत्त्य- . ज्यते ॥ १९ ॥ यद्वा हेति। युवति अङ्गलम् नः।अस्माकमंगमव-<noinclude></noinclude> 27v3ws6akv45rzh7feh75ben2pxjsyg पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२२ 104 123370 342757 340107 2022-08-07T12:05:31Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=११८|center= गोपीगीता-}}</noinclude> यचंलाति गृह्णाति तं विश्वं व्यापकमजमित्यादि योज्यम्। शेष पूर्ववत् ॥ २०॥ यद्वा आत्मन्नित्यपि सम्बोधनम्, आमित्यङ्गी कारे, नस्त्वत्स्पृहा त्ययि स्पृहा ॥ २१॥ यद्वा त्वदितिपञ्च म्येकवचनमस्तु। भवतो रुजां निषूदनं यत्तत्प्राप्यत इति शेषः। पूर्वार्द्धमपि युवतीपक्षे योजनीयम् ॥ २२ ॥ यद्वा हेति !हे अजेति सम्बोधनम्। आद्य युवत्याः अजेतिकृष्णस्य हे मन! मन्यते जाना तीति मन, कृष्ण सम्बोधनम्। युवतीपक्षे मना इति प्रथमैकवच. नान्तम्। हे युवति!वं ज्ञानवतीत्यर्थः। अगित्युभयसम्बोधनम् प्रथमैकवचनान्तम्वा ॥ २३ ॥ यद्वा हेति! हे युवति त्वमज- मना अजं कृष्णं मन्यते जानातीत्यजमना ननु कर्मण्यणि ङीव वृद्धी स्यातामितिचेत्पचाद्यचि अजस्य मना इति कर्मषष्ठया समासः। अक् च अमिति सम्बोधनम्वा प्रथमैक वचनान्तम्वा कुटिलगतिमतीत्यर्थः। स्वसखीम्विहाय कपटिना साकं गता अतस्त्वमप्यजित्यर्थः ॥ २४॥ यद्वा व्यक्तयाद्यर्थकाञ्जेः क्विपि अगिति भवतु, एतत्पक्षे धात्वर्थानुसारेण यथासम्भवमर्था योजनीयाः॥ २५॥ यद्वा ति इति पृथक् अजमनागिति पृथक्, तीति सम्बोधनम्वा,वासुदेवोपासकास्ताननक्ति जानातीत्यजमनाक्, एतेन युवत्या वासुदेवोपासकविषयकज्ञानवत्वम्प्रतिपादितम् ॥ २६ ॥ यद्वा अञ्चुगतिपूजनयोरित्यस्यैव भवतु, तच्चनिषूदनमित्य- स्यैव विशेषणमस्तु। एतत्पक्षे अजमनैरजोपासकैरच्यते ज्ञायते पूज्यते वा, यत्तद जमनाक् तच्च ब्रह्मज्ञानम्, तदेवसर्वरुजां निषूद-<noinclude></noinclude> ko9lygv35laj8falmpcgkdp1wetf9z1 पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२३ 104 123372 342758 340108 2022-08-07T12:09:08Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center= गोपीगीतार्थकौमुदीसहिता-|right=११९}}</noinclude> नम्। 'सर्वज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ज्ञाने परिसमा प्यते'। इत्यादि स्मृतेः ॥ २७ ॥ यद्वाईर्ष्योक्तिः। तथाहि त्यजे. त्यत्र त्या युवत्या अज छागेतिकृष्णसम्बोधनम्। अजवत्सुरत लम्पटेत्यर्थः। अतएव त्वं मनाक् ईषदेव च एवार्थः, एतेन छागत्वादन्यं न जानासि केवलं मैथुनमेवजानासि, अस्माक मपि तदेवाभीष्टमस्माकं हृद्रुजां निषूदनं तदेवदेहीति तात्पर्यम्। छागत्वारोपेण कृष्णः कुपितो भवेत्ततोदर्शनं नैवदद्यादिति भयेन च्छागत्वं निषेधन्ति। स्वज न इति ८छेदः। भवान्न अजपदवाच्य श्छागोऽपितु हे स्वज सुष्टुअज। नहि लौकिकाजत्वमारोप्यतेऽपितु त्वदुक्तमेवाजत्वंत्वयिवर्तते। तदुक्तम् 'मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यह'- मित्यादिना असौ सर्गविस्तारस्त्वत्त. एवेति स्वजत्वं तव ॥२८॥ यद्वा मनागिति स्वजेन सम्बध्यते। एवञ्च बहुप्रजोत्पादकत्वेन सुरतपरत्वेन च छागसादृश्या- दीषदजत्वम्परन्तु अजन्यत्बादजत्वमिति स्वजत्वमितिभावः ॥ २९ ॥ यद्वा हे च ! हे चन्द्र! कृष्णोऽपित्वमाह्लादक इति कृष्ण चन्द्रेति सर्व सम्बोधयन्ति । रुजां निषूदनंयत्तदेव देहि य तस्त्वमेवौषधीशः ॥३०॥ यद्वा हे च! भास्कर सर्वप्रकाशक ॥ ३१ ॥ यद्वा अस्मद्दुकूलचोर! अज्ञानचोर वा उल्लेखः ॥३१॥ यद्वा मनागिति च विशेषणमस्तु ईवच्चन्द्रेत्यर्थाः। त्वकलां शिरसि विभ्रच्छिवोऽपिचन्द्रचूडामणिनामा जात इति स्तुतिः। 'चश्चन्द्रमाः समाख्यातो भास्करे तस्करे मतः इति कोशः ॥३३॥ यद्वा हे स्वज! नोऽस्मान् न त्यज त्वत् वयम् मनाक्। वयं स्त्रियो<noinclude></noinclude> hmcmbrpuymb3fme0vja6qr06irjkrxe पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२४ 104 123374 342759 340109 2022-08-07T12:11:04Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१२०|center=गोपीगीता-}}</noinclude> नीचदासिका गोप्यो भवांस्तु स्वजः ईश्वरः शरणागता नः कुतस्त्यजति, वयं त्वज्जनास्वत्स्पृहात्मानश्च तो हृदुजां यन्नि- षूदनमिति भावः ॥ ३४ ॥ यद्वा नम् बुद्धं सौगतं निषूद त्यज च सपदि बुद्धः प्रचुरः स स्वमतं विस्तारयति। तथा सति महाऽ- निष्टः स्यादिति तं जहि। हे स्वज!नोऽस्मान्न निषूद न त्यज नञः सिंहावलोकादिन्यायेनोभयत्र सम्बन्धः, पतत्पक्षे अङ्गलमिति नम्विशेषणमस्तु। नहि शरीरादृतेऽन्य आत्मेति तन्मतमतएवाङ्ग मेवात्मत्वेन लाति गृह्णातीति तदर्थः। यतः सौगतबुद्धिर्जन्म वा विश्वं जगद्धन्त्री अलम समर्था। अस्मिन्पक्षे अवृजिनेति कृष्ण सम्बोधनम् पूर्ववत्। सौगतजये मा सामर्थ्यं नास्तीति नैव वक्तव्यम्। हे अङ्ग! ते व्यक्तिव्रजवनौकसामलं वृजिनहन्त्री, अतः सुगतजये समर्थैव,बुद्धाहि बुद्ध्युपासका बुद्धिरेवात्मेतित. न्मतम् ।बुद्ध्युपासकानांबुद्धावेव लयः,पुनश्च संसारभ्रष्टाएवेति- तन्निषूदनमलम्, भूषण मितिभावः। पुनश्च शरीरात्मवादिनो बुद्धस्य शरीरायस्पृहा। 'ऋणं कृत्वाघृतं पिबेत् भस्मीभूतस्यदेहस्ये'. त्यादिना शरीरायैवस्पृहयाति। पुनश्चत्वत्तः प्रात्मनां देहानामी- षत् अयमर्थः। परमात्माहि सर्वशत्वादिशक्तिमान् एतच्च यस्य ज्ञानेति श्लोके स्पष्टमेव। अजरामरत्वंपरमात्मनि देहेतु न तथेत्येवं भेदः। चैतन्यादिकन्तूभयोः समानमेतदेवेषत्त्वम् अतएतनृमतमीषदिति सौगत जहीति भावः। 'नकारः सौगते बुद्धा' विति कोशः॥ ३५ ॥ यद्वा हे निषूद! पवाद्यच् नं निषूदेति पश्चाक्रियापदमस्तु। शेषं पूर्ववत् ॥ ३६ ॥ यद्वा हे ब्रजवनेति .<noinclude></noinclude> 9ip0lb5ixe3f8ftw4ebxkp63hf1fz3v पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२५ 104 123376 342760 340110 2022-08-07T12:12:51Z Visharadaa 7696 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center=गोपीगीतार्थकौमुदीसहिता-|right=१२१}}</noinclude> सम्बोधनम्, ब्रजे वनति सम्भक्तिङ्करोतीति व्रजवन। व्रजे सम्भक्तिकर्ता भवान्। अन्येतु गोपजातीया:सम्भक्तिं नैव कुर्वन्ती- ति भावः। वनसम्भक्तौ पचाद्यजन्तः॥३७॥यद्वा व्रजे वनं गृहं यस्य वनशब्दार्थकोशास्तृतीयार्थे प्रदर्शिताः। ओकसामितित्वत्स्पृहा- त्मनामित्यस्यविशेषणमस्तु। वयं ते ओकांस्येव गृहाण्येव 'न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते' इति न्यायात् 'ओकः सद्मे-त्यादिकोशानुसारेणार्थाः कल्पनीयाः। एतादृशीनांनोड- स्माकं व्यक्तिः।ते वृजिनहन्त्री दुःखपापहन्त्री अलम्, विश्वमङ्गलं च, स्त्रियोऽन्तरेण गृहिणां सुखं कुतः तथैव मङ्गलमपि न। वयं मङ्गलमित्युक्तया सधवा वयमिति प्रतीयते। विधवास्त्वमङ्गल मेवेति तात्पर्यम्। विश्वपदेन सर्वत्र मङ्गलत्वम्। स्वस्यमङ्गलत्व बोधनद्वारा ब्रह्मत्वम्प्रतिपादितम्। तथा च श्रुतिः "अशुभा- निनिराचष्टे तनोति शुभसन्ततिम्, स्मृतिमात्रेण यत्पुंसां ब्रह्मतन्मङ्गलम् परम्' इति। किञ्च विः पक्षी श्वा कुक्कुरः। एतावपि मङ्गलम् तयोरपि मङ्गलम् वयमेवेति भावः ॥ ३८॥ यद्वा विश्वं जगत् अङ्गलम्, अङ्गमवयवं लाति गृहातीत्यङ्गलम्, अतो निषूदनम्, भावल्युडन्तम्। एतेन जगत् नश्वरम् सावयवत्वात्, घटवदित्यनुमानं दर्शितम्। तथा च नश्चरे जगति कर्त्तव्यं किमपिनास्तीति वैराग्यं सूचितम्। यदि- ति हेतुपरः। वैराग्योदयाद्धेतोर्ह्र'द्रुजां तापत्रयस्य निषूदनम् अत्यन्तं नाशो भवति, सति वैराग्ये प्रकृतिलयः, तदुक्तम् कापिले। 'वैराग्यात् प्रकृतिलय' इति। अद्वैतमतेऽपि<noinclude></noinclude> t5vlej0u360d4fpjckddwkxdtoc7918 पृष्ठम्:अद्भुतसागरः.djvu/२५९ 104 125683 342793 342677 2022-08-08T05:22:24Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२४४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{bold|{{gap}}अथ चित्रा प्राच्यां दिशि उपसृष्टा चेदीनामपां चाहिताय याम्यायां दण्डकाश्मकानाम् । वारुण्यां नटनर्त्तकचित्रकराणाम् । सौम्यायामार्त्तिकानां भावानाम् । सर्वासु पञ्चालकैकयभागीरथकुरुगन्धर्व-स्थलमद्रमाषमुद्गानाम् । विशेषतः कैकयश्रेष्ठानाम् । यच्चाशासूक्तम् । }} {{bold|{{gap}}स्वातिः पूर्वेणोपसृष्टा वातवृष्टिं जनयति । दक्षिणेनातिवृष्टिम् । पश्चिमेन सिन्धुसौराष्ट्रनृपाँश्चोपहन्ति । उत्तरेण यवनकाम्बोजान् । सर्वतस्तूशीनरावन्तिचेदिवासोदिव्याभिसारकदर-दकाश्मीरोत्तरकुरूणामभावाय । शाकेषु सर्वपाराणाम् । चतुष्पदेष्वेकशफानाम् । पश्चाच्चाभिषिक्तः शैलाटविकश्च राजा विनश्यतीति । }} {{bold|{{gap}}विशाखोत्तरतारोपसर्गे कोशलेक्ष्वाकव उपसृष्ट्यन्ते । इतरायां भ्रातरो विभक्ताः कुरवश्च । युगपदुपसर्गे यमजाः । शष्पेषु यवगोधूमाः । यच्चैकैकश उक्तम् ।}} {{bold|{{gap}}ज्येष्ठामध्यमधिष्ण्योपघाते ज्येष्ठनृपतिप्रधानजननारीविनाशं विन्द्यात्। पूर्वेण विदेहानाम् । एकशकानां पशुषु । स्वदेशेषु नृपस्य । शस्येषु कलायानां च । यच्चैकैकश उक्तम् ।}} {{bold|{{gap}}अनुराधानामुत्तरेण ज्योतिरुपहतं सन्धिविग्रहं मित्रभेदं स्वस्थकोशलानां चोपतापं जनयति । दक्षिणेन द्वितीयचमूपतिद्वाराऽधिपतीनाम् । तृतीयं दक्षिणेन वालेषु विदग्धानां च । चतुर्थं शस्यानां च । युगपदुपसृष्टा मगधाङ्गकाशिवैदेहभागीरथहिरण्यकुटुम्बकानाम् । तत्पश्चिमे यवनकाम्बोजानाम् ।युगपत्सर्वाखिन्द्रप्रथममिन्द्रप्रस्थमाहेन्द्रगिरिम् । मध्यं पृथिव्याश्चेदिपृष्ठमभिसारं क्षेमधृतिदरदाँश्चोपहन्ति । मृगादिपशुहानिः । ऐडविडानां च श्रेष्ठस्येति । यच्चैकैकश उक्तम् । }}<noinclude></noinclude> tal2je7dkan1wdeqi8desx8n4vosw6z 342794 342793 2022-08-08T05:22:56Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२४४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}अथ चित्रा प्राच्यां दिशि उपसृष्टा चेदीनामपां चाहिताय याम्यायां दण्डकाश्मकानाम् । वारुण्यां नटनर्त्तकचित्रकराणाम् । सौम्यायामार्त्तिकानां भावानाम् । सर्वासु पञ्चालकैकयभागीरथकुरुगन्धर्व-स्थलमद्रमाषमुद्गानाम् । विशेषतः कैकयश्रेष्ठानाम् । यच्चाशासूक्तम् ।}} {{bold|{{gap}}स्वातिः पूर्वेणोपसृष्टा वातवृष्टिं जनयति । दक्षिणेनातिवृष्टिम् । पश्चिमेन सिन्धुसौराष्ट्रनृपाँश्चोपहन्ति । उत्तरेण यवनकाम्बोजान् । सर्वतस्तूशीनरावन्तिचेदिवासोदिव्याभिसारकदर-दकाश्मीरोत्तरकुरूणामभावाय । शाकेषु सर्वपाराणाम् । चतुष्पदेष्वेकशफानाम् । पश्चाच्चाभिषिक्तः शैलाटविकश्च राजा विनश्यतीति । }} {{bold|{{gap}}विशाखोत्तरतारोपसर्गे कोशलेक्ष्वाकव उपसृष्ट्यन्ते । इतरायां भ्रातरो विभक्ताः कुरवश्च । युगपदुपसर्गे यमजाः । शष्पेषु यवगोधूमाः । यच्चैकैकश उक्तम् ।}} {{bold|{{gap}}ज्येष्ठामध्यमधिष्ण्योपघाते ज्येष्ठनृपतिप्रधानजननारीविनाशं विन्द्यात्। पूर्वेण विदेहानाम् । एकशकानां पशुषु । स्वदेशेषु नृपस्य । शस्येषु कलायानां च । यच्चैकैकश उक्तम् ।}} {{bold|{{gap}}अनुराधानामुत्तरेण ज्योतिरुपहतं सन्धिविग्रहं मित्रभेदं स्वस्थकोशलानां चोपतापं जनयति । दक्षिणेन द्वितीयचमूपतिद्वाराऽधिपतीनाम् । तृतीयं दक्षिणेन वालेषु विदग्धानां च । चतुर्थं शस्यानां च । युगपदुपसृष्टा मगधाङ्गकाशिवैदेहभागीरथहिरण्यकुटुम्बकानाम् । तत्पश्चिमे यवनकाम्बोजानाम् ।युगपत्सर्वाखिन्द्रप्रथममिन्द्रप्रस्थमाहेन्द्रगिरिम् । मध्यं पृथिव्याश्चेदिपृष्ठमभिसारं क्षेमधृतिदरदाँश्चोपहन्ति । मृगादिपशुहानिः । ऐडविडानां च श्रेष्ठस्येति । यच्चैकैकश उक्तम् । }}<noinclude></noinclude> 2xrfscip7r8axphm9k2f9w7zl53ozyi पृष्ठम्:अद्भुतसागरः.djvu/२६३ 104 125696 342797 342680 2022-08-08T05:27:44Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२४८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}वर्त्तमानश्च मध्यस्थो मध्यमे पथि वर्त्तते ॥</poem>}} <small>मध्यमार्गाश्रितः क्रूरग्रहोऽपि समफलो भवतीत्यर्थः ।</small> {{bold|<poem>{{gap}}अश्वयुग्योगपर्यन्ताषाढादौ नवके गणे। {{gap}}वर्त्तमानः सदा क्रूरो दक्षिणे पथि वर्त्तते ॥</poem>}} <small>दक्षिणमार्गाश्रितः शुभग्रहोऽपि क्रूरफलो भवतीत्यर्थः ।</small> <small>तिसृभिस्ति नृभिर्वा वीथीभिरप्युदग्दक्षिणमार्गा भवन्ति ।</small> <small>यदाह गर्गः ।</small> {{bold|<poem>{{gap}}पर्वोत्तरा नागवीथी गजवीथी तदुत्तरा । {{gap}}ऐरावती तृतीया स्यादेवं तास्तूत्तराः स्मृताः ॥ {{gap}}आर्षभी तु चतुर्थी स्याद्गोवीथी पञ्चमी स्मृता । {{gap}}षष्टी जारद्गवी ज्ञेयास्तिस्त्रस्ता मध्यमाश्रिताः ॥ {{gap}}सप्तमी मृगवीथी स्याद्दक्षिणं मार्गमाश्रिताः । {{gap}}अष्टमी त्वजवीथी स्याद्दहना नवमी तथा ॥</poem>}} <small>पराशरश्च ।</small> {{bold|{{gap}}अथर्क्षमार्गास्त्रयो भवन्ति उत्तरमध्यदक्षिणाः । पुनरेकैकशस्त्रिधा नव वीथय इत्याचक्षते । उत्तरोत्तरे नागगजैरावत्यः । मध्ये ऋषभगोजारद्गव्यः । दक्षिणे नृगाजाविकाः । आसां नामान्यग्ने ययाम्यवायव्यानि । गजवीथी रोहिण्यादीनि त्रीणि । चत्वारि गजैरावत्यौ । आर्षभी फाल्गुन्यौ । गोवीथी प्राक्प्रौष्ठपदादीनि चत्वारि । श्रवणाश्रविष्ठावारुणानि जारद्गवी। मृगवीथी त्वाष्ट्रहस्तम् । आजी मैत्रमैन्द्राग्न्यम् । आविकेन्द्रमूलमाषाढे वैश्वानरं तमेयोच्छति ।}} <small>विष्णुधर्मोत्तरे ।</small> {{bold|<poem>{{gap}}कृत्तिका याम्यवायव्या नागवीथ्युत्तरोत्तरा । {{gap}}गजवीथी उदमध्ये प्राजापत्यादयस्तु या ॥ {{gap}}ऐरावती ह्यदग्याम्या आदत्यादिचतुष्टयम् ।</poem>}}<noinclude></noinclude> 0gp8i7oyyr8pt2sscyeyffktmvulcxa 342798 342797 2022-08-08T05:28:19Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२४८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}वर्त्तमानश्च मध्यस्थो मध्यमे पथि वर्त्तते ॥</poem>}} <small>मध्यमार्गाश्रितः क्रूरग्रहोऽपि समफलो भवतीत्यर्थः ।</small> {{bold|<poem>{{gap}}अश्वयुग्योगपर्यन्ताषाढादौ नवके गणे। {{gap}}वर्त्तमानः सदा क्रूरो दक्षिणे पथि वर्त्तते ॥</poem>}} <small>दक्षिणमार्गाश्रितः शुभग्रहोऽपि क्रूरफलो भवतीत्यर्थः ।</small> <small>तिसृभिस्ति नृभिर्वा वीथीभिरप्युदग्दक्षिणमार्गा भवन्ति ।</small> <small>यदाह गर्गः ।</small> {{bold|<poem>{{gap}}पर्वोत्तरा नागवीथी गजवीथी तदुत्तरा । {{gap}}ऐरावती तृतीया स्यादेवं तास्तूत्तराः स्मृताः ॥ {{gap}}आर्षभी तु चतुर्थी स्याद्गोवीथी पञ्चमी स्मृता । {{gap}}षष्टी जारद्गवी ज्ञेयास्तिस्त्रस्ता मध्यमाश्रिताः ॥ {{gap}}सप्तमी मृगवीथी स्याद्दक्षिणं मार्गमाश्रिताः । {{gap}}अष्टमी त्वजवीथी स्याद्दहना नवमी तथा ॥</poem>}} <small>पराशरश्च ।</small> {{bold|{{gap}}अथर्क्षमार्गास्त्रयो भवन्ति उत्तरमध्यदक्षिणाः । पुनरेकैकशस्त्रिधा नव वीथय इत्याचक्षते । उत्तरोत्तरे नागगजैरावत्यः । मध्ये ऋषभगोजारद्गव्यः । दक्षिणे नृगाजाविकाः । आसां नामान्यग्ने ययाम्यवायव्यानि । गजवीथी रोहिण्यादीनि त्रीणि । चत्वारि गजैरावत्यौ । आर्षभी फाल्गुन्यौ । गोवीथी प्राक्प्रौष्ठपदादीनि चत्वारि । श्रवणाश्रविष्ठावारुणानि जारद्गवी। मृगवीथी त्वाष्ट्रहस्तम् । आजी मैत्रमैन्द्राग्न्यम् । आविकेन्द्रमूलमाषाढे वैश्वानरं तमेयोच्छति ।}} <small>विष्णुधर्मोत्तरे ।</small> {{bold|<poem>{{gap}}कृत्तिका याम्यवायव्या नागवीथ्युत्तरोत्तरा । {{gap}}गजवीथी उदमध्ये प्राजापत्यादयस्तु या ॥ {{gap}}ऐरावती ह्यदग्याम्या आदत्यादिचतुष्टयम् ।</poem>}}<noinclude></noinclude> fgp2jkjwfxxgnemzfg5m5blz47xi2zd पृष्ठम्:अद्भुतसागरः.djvu/२६४ 104 125697 342807 342681 2022-08-08T05:35:19Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२४९}}</noinclude>{{bold|<poem>{{gap}}मध्योत्तरगताऽऽर्षभी फाल्गुन्योर्ऋक्षर्द्वयोः ॥ {{gap}}मध्यमध्ये त गोवीथी अजाद्यं भचतुष्टयम् । {{gap}}मध्ययाम्ये जरद्गुः स्यात् त्रितयं श्रवणादिकम् ॥ {{gap}}याम्योत्तरेण तु मृगा हस्तचित्रे प्रकीर्त्तिते । {{gap}}अजा दक्षिणमध्ये तु विशाखा मैत्रसंयुता ॥ {{gap}}अविका स्यात् तु याम्ये तु शक्राद्यं भवतुष्टयम् । {{gap}}वैश्वानरपथं प्राहुस्तामेवात्यन्तदारुणम् ॥</poem>}} <small>बृद्धगर्गस्तु श्रवणादित्रयेण गोवीथीं पूर्वभाद्रपदादिचतुष्टयेन जरद्गवीं वीथीमाह ।</small> <small>तद्यथा ।</small> {{bold|<poem>{{gap}}वायव्यानलयाम्येषु नागाद्या उत्तरोत्तराः । {{gap}}रोहिण्यादिषु त्रिष्वेव द्वितीया गजवीथिका ॥ {{gap}}चतुर्ष्वादित्यपूर्वेषु तृतीयैरावती स्मृता । {{gap}}फाल्गुन्यौ चार्षभी ज्ञेया चतुर्थी मध्यमादिगा ॥ {{gap}}वैष्णवाद्येषु त्रिष्वाहुर्गोवीथीमथ पञ्चमीम् । {{gap}}षष्ठी चतुर्भिराजाद्यैर्वीथी जारद्गवी भवेत् ॥ {{gap}}सप्तमी मृगवीथी स्यात् सावित्रं त्वाष्ट्रमेव च । {{gap}}वैश्वानरी तथेन्द्रायैश्चतर्भिर्नवमी भवेत् ॥ {{gap}}नागवीथ्युत्तरद्ये ता वीथ्यो नव निदर्शिताः ।</poem>}} <small>वराहसंहितायाम्</small> {{bold|<poem>{{gap}}वीथीमार्गानपरे कथयन्ति यथास्थितान् भमार्गेषु ।</poem>}} <small>तथा च काश्यपः ।</small> {{bold|<poem>{{gap}}नक्षत्राणां च ये मार्गा दक्षिणोत्तरमध्यमाः । {{gap}}त्रिधा विभज्य तानेव वीथीमार्गान् प्रकल्पयेत् ॥</poem>}} <small>अथ वीथीचारफलम् । तत्र गर्गः ।</small> {{bold|<poem>{{gap}}उत्तरोत्तरमार्गस्था रश्मिमालाध्वगा ग्रहाः । </poem>}}<noinclude></noinclude> r43p7baosam5278fkoqa53q5vfkqzy1 342808 342807 2022-08-08T05:36:31Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२४९}}}}</noinclude>{{bold|<poem>{{gap}}मध्योत्तरगताऽऽर्षभी फाल्गुन्योर्ऋक्षर्द्वयोः ॥ {{gap}}मध्यमध्ये त गोवीथी अजाद्यं भचतुष्टयम् । {{gap}}मध्ययाम्ये जरद्गुः स्यात् त्रितयं श्रवणादिकम् ॥ {{gap}}याम्योत्तरेण तु मृगा हस्तचित्रे प्रकीर्त्तिते । {{gap}}अजा दक्षिणमध्ये तु विशाखा मैत्रसंयुता ॥ {{gap}}अविका स्यात् तु याम्ये तु शक्राद्यं भवतुष्टयम् । {{gap}}वैश्वानरपथं प्राहुस्तामेवात्यन्तदारुणम् ॥</poem>}} <small>बृद्धगर्गस्तु श्रवणादित्रयेण गोवीथीं पूर्वभाद्रपदादिचतुष्टयेन जरद्गवीं वीथीमाह ।</small> <small>तद्यथा ।</small> {{bold|<poem>{{gap}}वायव्यानलयाम्येषु नागाद्या उत्तरोत्तराः । {{gap}}रोहिण्यादिषु त्रिष्वेव द्वितीया गजवीथिका ॥ {{gap}}चतुर्ष्वादित्यपूर्वेषु तृतीयैरावती स्मृता । {{gap}}फाल्गुन्यौ चार्षभी ज्ञेया चतुर्थी मध्यमादिगा ॥ {{gap}}वैष्णवाद्येषु त्रिष्वाहुर्गोवीथीमथ पञ्चमीम् । {{gap}}षष्ठी चतुर्भिराजाद्यैर्वीथी जारद्गवी भवेत् ॥ {{gap}}सप्तमी मृगवीथी स्यात् सावित्रं त्वाष्ट्रमेव च । {{gap}}वैश्वानरी तथेन्द्रायैश्चतर्भिर्नवमी भवेत् ॥ {{gap}}नागवीथ्युत्तरद्ये ता वीथ्यो नव निदर्शिताः ।</poem>}} <small>वराहसंहितायाम्</small> {{bold|<poem>{{gap}}वीथीमार्गानपरे कथयन्ति यथास्थितान् भमार्गेषु ।</poem>}} <small>तथा च काश्यपः ।</small> {{bold|<poem>{{gap}}नक्षत्राणां च ये मार्गा दक्षिणोत्तरमध्यमाः । {{gap}}त्रिधा विभज्य तानेव वीथीमार्गान् प्रकल्पयेत् ॥</poem>}} <small>अथ वीथीचारफलम् । तत्र गर्गः ।</small> {{bold|<poem>{{gap}}उत्तरोत्तरमार्गस्था रश्मिमालाध्वगा ग्रहाः । </poem>}}<noinclude></noinclude> 4xz35ad7hfl72arhqob7r4apadpkck4 पृष्ठम्:अद्भुतसागरः.djvu/२६५ 104 125698 342810 342703 2022-08-08T05:41:45Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२५०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}निष्पन्दना इवात्यर्थं जयमाहुरुपस्थितम् ॥</poem>}} <small>विष्णुधर्मोत्तरे तु ।</small> {{bold|<poem>{{gap}}उदयास्तमयेऽस्यां तु चारेणापि तथा ग्रहाः । {{gap}}उत्तरास्तु शुभा ज्ञेया दक्षिणाश्चाशुभा ग्रहाः ॥ {{gap}}सुप्रभारश्मिवन्तश्च नागवीथ्यां यदा ग्रहाः । {{gap}}तत् तदस्ति शुभं लोके यत्र पश्यन्ति मानवाः ॥ {{gap}}विरश्मयो विवर्णाश्च वैश्वानरपथाश्रिताः । {{gap}}न तदस्त्यशुभं नाम यत् तत् कुर्युर्जगन्त्रये ॥</poem>}} <small>वृद्धगर्गेण प्रत्येकवीथीफलमुक्तम् । तद्यथा ।</small> {{bold|<poem>{{gap}}यदोदये प्रवासे वा चारे वा नागवीथिगाः । {{gap}}ग्रहास्तदाऽतिवर्षा स्यात् सुभिक्षक्षेम एव च ॥ {{gap}}गजवीथीगताश्चापि क्षेमवर्षसुभिक्षदाः । {{gap}}श्रेष्ठिकाश्चात्र पीड्यन्ते कुलानि च महान्ति च ॥ {{gap}}ऐरावत्यां सुभिक्षं स्याद्वर्षमारोग्यमेव च । {{gap}}नृपाः सवैरा जायन्ते बलक्षोभा भवन्ति च ॥ {{gap}}गोवीथ्याभवीथ्योश्च मध्यमं शस्यमुच्यते । {{gap}}बलिनो गोमिनो गावः पीड्यन्ते च महानृपाः ॥ {{gap}}जरद्गुवीभ्यां पीड्यन्ते वित्तज्ञानवयोऽधिकाः । {{gap}}धान्यार्घाश्चापि वर्धन्ते रोगाश्चापि कफोत्तराः ॥ {{gap}}अजवीभ्यां च पीड्यन्ते विप्रा ये च प्रजाधिकाः । {{gap}}जायते चापि दुर्भिक्षं दुर्वृष्टिभयमेव च ॥ {{gap}}मृगवीथ्यां मृगव्याधाः पीड्यन्ते च तपस्विनः । {{gap}}क्षुद्भयं त्वपि वर्धेत विकाराश्चापि वातिकाः ॥ {{gap}}वैश्वानयीं तथा वीथ्यां पित्तमग्निश्च जायते ।</poem>}}<noinclude></noinclude> f6409y8gocjs6978hvbz5wuv671s1uu 342811 342810 2022-08-08T05:42:09Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५०|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}निष्पन्दना इवात्यर्थं जयमाहुरुपस्थितम् ॥</poem>}} <small>विष्णुधर्मोत्तरे तु ।</small> {{bold|<poem>{{gap}}उदयास्तमयेऽस्यां तु चारेणापि तथा ग्रहाः । {{gap}}उत्तरास्तु शुभा ज्ञेया दक्षिणाश्चाशुभा ग्रहाः ॥ {{gap}}सुप्रभारश्मिवन्तश्च नागवीथ्यां यदा ग्रहाः । {{gap}}तत् तदस्ति शुभं लोके यत्र पश्यन्ति मानवाः ॥ {{gap}}विरश्मयो विवर्णाश्च वैश्वानरपथाश्रिताः । {{gap}}न तदस्त्यशुभं नाम यत् तत् कुर्युर्जगन्त्रये ॥</poem>}} <small>वृद्धगर्गेण प्रत्येकवीथीफलमुक्तम् । तद्यथा ।</small> {{bold|<poem>{{gap}}यदोदये प्रवासे वा चारे वा नागवीथिगाः । {{gap}}ग्रहास्तदाऽतिवर्षा स्यात् सुभिक्षक्षेम एव च ॥ {{gap}}गजवीथीगताश्चापि क्षेमवर्षसुभिक्षदाः । {{gap}}श्रेष्ठिकाश्चात्र पीड्यन्ते कुलानि च महान्ति च ॥ {{gap}}ऐरावत्यां सुभिक्षं स्याद्वर्षमारोग्यमेव च । {{gap}}नृपाः सवैरा जायन्ते बलक्षोभा भवन्ति च ॥ {{gap}}गोवीथ्याभवीथ्योश्च मध्यमं शस्यमुच्यते । {{gap}}बलिनो गोमिनो गावः पीड्यन्ते च महानृपाः ॥ {{gap}}जरद्गुवीभ्यां पीड्यन्ते वित्तज्ञानवयोऽधिकाः । {{gap}}धान्यार्घाश्चापि वर्धन्ते रोगाश्चापि कफोत्तराः ॥ {{gap}}अजवीभ्यां च पीड्यन्ते विप्रा ये च प्रजाधिकाः । {{gap}}जायते चापि दुर्भिक्षं दुर्वृष्टिभयमेव च ॥ {{gap}}मृगवीथ्यां मृगव्याधाः पीड्यन्ते च तपस्विनः । {{gap}}क्षुद्भयं त्वपि वर्धेत विकाराश्चापि वातिकाः ॥ {{gap}}वैश्वानयीं तथा वीथ्यां पित्तमग्निश्च जायते ।</poem>}}<noinclude></noinclude> jesqnq8d6j363e9zarwtfdmb7pvsvqv पृष्ठम्:अद्भुतसागरः.djvu/२६६ 104 125699 342815 342704 2022-08-08T05:47:09Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=१५१}}}}</noinclude> {{bold|<poem>मेघाश्च विलयं यान्ति धान्यादीनां च संचयाः॥</poem>}} <small>वराहसंहितायाम् ।</small> {{bold|नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ।}} <small>याम्योत्तरमध्यमा नक्षत्रतारा यम्योत्तरमध्यमार्गान् कथयन्तीत्यर्थः । तथा च काश्यपः।</small> {{bold|<poem>उदकस्थास्तारकाः सौम्यो मध्यस्था मध्यमस्तथा। दक्षिणे दक्षिणो मार्गो नक्षत्रेषु प्रकीर्त्तितः।</poem>}} <small>एतद्वद्ग्रहेषु यथासम्भवं बोद्धव्यम् । अथोत्तरादिमार्गेषु ग्रहाणामुदयास्तफलम् । तत्र गर्गः ।</small> {{bold|<poem>उदयास्तमयं कुर्यान्मध्यमं मार्गमाश्रितः। मध्यमं वर्षशस्यं च योगक्षेमं च निर्दिशेत् ॥ उदयास्तमयं कुर्याद्दक्षिणं मार्गमाश्रितः । धान्यसंग्रहणं कृत्वा केदारेषु तिलान् वपेत् ॥</poem>}} {{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु नक्षत्रमार्गतारोत्पातेषु चारकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या।}} <small>अथ दिग्देशनक्षत्रपीडाफलम् । तत्र पराशरः ।</small> {{bold|{{gap}}कृत्तिकादीनि नक्षत्राणि मध्यदेशेऽस्मिन् वर्षे भवन्त्यार्द्रादीनि त्रीण्युक्तवर्गक्रमात् पूर्वादिष्वष्टसु दिक्षु दिङ्क्षत्रेषूपसृष्टेषु दिग्जनपदानां तापो भवति।}} <small>गर्गस्तु ।</small> {{bold|<poem>कृत्तिकाद्यैस्त्रिनक्षत्रैर्भवर्गैर्नवभिः क्षितिः। कल्पिता मध्यदेशादिग्रामादिक्रमयोगतः<ref>मध्यदेशादौ प्रागादिक्रमयोगतः इति अ॥</ref> ॥ कृत्तिकादिस्त्रिनक्षत्रप्रथिता मध्यमा यदा।</poem>}} {{rule}}<noinclude></noinclude> mcqnlz9ufdhx2nrvitbo8ed9va5x4vj 342816 342815 2022-08-08T05:48:19Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=१५१}}}}</noinclude> {{bold|<poem>मेघाश्च विलयं यान्ति धान्यादीनां च संचयाः॥</poem>}} <small>वराहसंहितायाम् ।</small> {{bold|नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ।}} <small>याम्योत्तरमध्यमा नक्षत्रतारा यम्योत्तरमध्यमार्गान् कथयन्तीत्यर्थः । तथा च काश्यपः।</small> {{bold|<poem>उदकस्थास्तारकाः सौम्यो मध्यस्था मध्यमस्तथा। दक्षिणे दक्षिणो मार्गो नक्षत्रेषु प्रकीर्त्तितः।</poem>}} <small>एतद्वद्ग्रहेषु यथासम्भवं बोद्धव्यम् । अथोत्तरादिमार्गेषु ग्रहाणामुदयास्तफलम् । तत्र गर्गः ।</small> {{bold|<poem>उदयास्तमयं कुर्यान्मध्यमं मार्गमाश्रितः। मध्यमं वर्षशस्यं च योगक्षेमं च निर्दिशेत् ॥ उदयास्तमयं कुर्याद्दक्षिणं मार्गमाश्रितः । धान्यसंग्रहणं कृत्वा केदारेषु तिलान् वपेत् ॥</poem>}} {{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु नक्षत्रमार्गतारोत्पातेषु चारकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या।}} <small>अथ दिग्देशनक्षत्रपीडाफलम् । तत्र पराशरः ।</small> {{bold|{{gap}}कृत्तिकादीनि नक्षत्राणि मध्यदेशेऽस्मिन् वर्षे भवन्त्यार्द्रादीनि त्रीण्युक्तवर्गक्रमात् पूर्वादिष्वष्टसु दिक्षु दिङ्क्षत्रेषूपसृष्टेषु दिग्जनपदानां तापो भवति।}} <small>गर्गस्तु ।</small> {{bold|<poem>कृत्तिकाद्यैस्त्रिनक्षत्रैर्भवर्गैर्नवभिः क्षितिः। कल्पिता मध्यदेशादिग्रामादिक्रमयोगतः<ref>मध्यदेशादौ प्रागादिक्रमयोगतः इति अ॥</ref> ॥ कृत्तिकादिस्त्रिनक्षत्रप्रथिता मध्यमा यदा।</poem>}} {{rule}}<noinclude></noinclude> gy0qkdkqb8q0r8bunsmw5xuggo5h340 342822 342816 2022-08-08T05:51:37Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=१५१}}}}</noinclude> {{bold|<poem>मेघाश्च विलयं यान्ति धान्यादीनां च संचयाः॥</poem>}} <small>वराहसंहितायाम् ।</small> {{bold|नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ।}} <small>याम्योत्तरमध्यमा नक्षत्रतारा यम्योत्तरमध्यमार्गान् कथयन्तीत्यर्थः । तथा च काश्यपः।</small> {{bold|<poem>उदकस्थास्तारकाः सौम्यो मध्यस्था मध्यमस्तथा। दक्षिणे दक्षिणो मार्गो नक्षत्रेषु प्रकीर्त्तितः।</poem>}} <small>एतद्वद्ग्रहेषु यथासम्भवं बोद्धव्यम् । अथोत्तरादिमार्गेषु ग्रहाणामुदयास्तफलम् । तत्र गर्गः ।</small> {{bold|<poem>उदयास्तमयं कुर्यान्मध्यमं मार्गमाश्रितः। मध्यमं वर्षशस्यं च योगक्षेमं च निर्दिशेत् ॥ उदयास्तमयं कुर्याद्दक्षिणं मार्गमाश्रितः । धान्यसंग्रहणं कृत्वा केदारेषु तिलान् वपेत् ॥</poem>}} {{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु नक्षत्रमार्गतारोत्पातेषु चारकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या।}} <small>अथ दिग्देशनक्षत्रपीडाफलम् । तत्र पराशरः ।</small> {{bold|{{gap}}कृत्तिकादीनि नक्षत्राणि मध्यदेशेऽस्मिन् वर्षे भवन्त्यार्द्रादीनि त्रीण्युक्तवर्गक्रमात् पूर्वादिष्वष्टसु दिक्षु दिङ्क्षत्रेषूपसृष्टेषु दिग्जनपदानां तापो भवति।}} <small>गर्गस्तु ।</small> {{bold|<poem>{{gap}}कृत्तिकाद्यैस्त्रिनक्षत्रैर्भवर्गैर्नवभिः क्षितिः। {{gap}}कल्पिता मध्यदेशादिग्रामादिक्रमयोगतः<ref>मध्यदेशादौ प्रागादिक्रमयोगतः इति अ॥</ref> ॥ {{gap}}कृत्तिकादिस्त्रिनक्षत्रप्रथिता मध्यमा यदा।</poem>}} {{rule}}<noinclude></noinclude> q4x3coo1o6xc01plz5701ho1qbk2li8 342823 342822 2022-08-08T05:52:11Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=१५१}}}}</noinclude> {{bold|<poem>मेघाश्च विलयं यान्ति धान्यादीनां च संचयाः॥</poem>}} <small>वराहसंहितायाम् ।</small> {{bold|नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ।}} <small>याम्योत्तरमध्यमा नक्षत्रतारा यम्योत्तरमध्यमार्गान् कथयन्तीत्यर्थः । तथा च काश्यपः।</small> {{bold|<poem>उदकस्थास्तारकाः सौम्यो मध्यस्था मध्यमस्तथा। दक्षिणे दक्षिणो मार्गो नक्षत्रेषु प्रकीर्त्तितः।</poem>}} <small>एतद्वद्ग्रहेषु यथासम्भवं बोद्धव्यम् । अथोत्तरादिमार्गेषु ग्रहाणामुदयास्तफलम् । तत्र गर्गः ।</small> {{bold|<poem>उदयास्तमयं कुर्यान्मध्यमं मार्गमाश्रितः। मध्यमं वर्षशस्यं च योगक्षेमं च निर्दिशेत् ॥ उदयास्तमयं कुर्याद्दक्षिणं मार्गमाश्रितः । धान्यसंग्रहणं कृत्वा केदारेषु तिलान् वपेत् ॥</poem>}} {{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु नक्षत्रमार्गतारोत्पातेषु चारकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या।}} <small>अथ दिग्देशनक्षत्रपीडाफलम् । तत्र पराशरः ।</small> {{bold|{{gap}}कृत्तिकादीनि नक्षत्राणि मध्यदेशेऽस्मिन् वर्षे भवन्त्यार्द्रादीनि त्रीण्युक्तवर्गक्रमात् पूर्वादिष्वष्टसु दिक्षु दिङ्क्षत्रेषूपसृष्टेषु दिग्जनपदानां तापो भवति।}} <small>गर्गस्तु ।</small> {{bold|<poem>{{gap}}कृत्तिकाद्यैस्त्रिनक्षत्रैर्भवर्गैर्नवभिः क्षितिः। {{gap}}कल्पिता मध्यदेशादिग्रामादिक्रमयोगतः<ref>मध्यदेशादौ प्रागादिक्रमयोगतः इति अ॥</ref> ॥ {{gap}}कृत्तिकादिस्त्रिनक्षत्रप्रथिता मध्यमा यदा।</poem>}} {{rule}}<noinclude></noinclude> 37vfy31y4bq0wxjo86jjulelsfaoe1m 342831 342823 2022-08-08T06:17:00Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=१५१}}}}</noinclude> {{bold|<poem>{{gap}}मेघाश्च विलयं यान्ति धान्यादीनां च संचयाः॥</poem>}} <small>वराहसंहितायाम् ।</small> {{bold|{{gap}}नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ।}} <small>याम्योत्तरमध्यमा नक्षत्रतारा यम्योत्तरमध्यमार्गान् कथयन्तीत्यर्थः । तथा च काश्यपः।</small> {{bold|<poem>{{gap}}उदकस्थास्तारकाः सौम्यो मध्यस्था मध्यमस्तथा। {{gap}}दक्षिणे दक्षिणो मार्गो नक्षत्रेषु प्रकीर्त्तितः।</poem>}} <small>एतद्वद्ग्रहेषु यथासम्भवं बोद्धव्यम् । अथोत्तरादिमार्गेषु ग्रहाणामुदयास्तफलम् । तत्र गर्गः ।</small> {{bold|<poem>{{gap}}उदयास्तमयं कुर्यान्मध्यमं मार्गमाश्रितः। {{gap}}मध्यमं वर्षशस्यं च योगक्षेमं च निर्दिशेत् ॥ {{gap}}उदयास्तमयं कुर्याद्दक्षिणं मार्गमाश्रितः । {{gap}}धान्यसंग्रहणं कृत्वा केदारेषु तिलान् वपेत् ॥</poem>}} {{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु नक्षत्रमार्गतारोत्पातेषु चारकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या।}} <small>अथ दिग्देशनक्षत्रपीडाफलम् । तत्र पराशरः ।</small> {{bold|{{gap}}कृत्तिकादीनि नक्षत्राणि मध्यदेशेऽस्मिन् वर्षे भवन्त्यार्द्रादीनि त्रीण्युक्तवर्गक्रमात् पूर्वादिष्वष्टसु दिक्षु दिङ्क्षत्रेषूपसृष्टेषु दिग्जनपदानां तापो भवति।}} <small>गर्गस्तु ।</small> {{bold|<poem>{{gap}}कृत्तिकाद्यैस्त्रिनक्षत्रैर्भवर्गैर्नवभिः क्षितिः। {{gap}}कल्पिता मध्यदेशादिग्रामादिक्रमयोगतः<ref>मध्यदेशादौ प्रागादिक्रमयोगतः इति अ॥</ref> ॥ {{gap}}कृत्तिकादिस्त्रिनक्षत्रप्रथिता मध्यमा यदा।</poem>}} {{rule}}<noinclude></noinclude> 996lv0yyms7x0ulivrqhgdvqdcz2yss पृष्ठम्:अद्भुतसागरः.djvu/२६७ 104 125742 342834 342706 2022-08-08T06:21:36Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५२|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}सा पीडिता पीडयति मध्यदेशमशेषतः ॥ {{gap}}रौद्रादिः पीडिता पूर्वां सार्पादिः पूर्वदक्षिणाम् । {{gap}}आर्यम्णादिस्तथा याम्यां स्वात्यादिर्दक्षिणां पराम् ॥ {{gap}}ज्येष्ठादिः पश्चिमामाशां वैश्वादिरुत्तरोत्तराम् । {{gap}}वारुणादिस्तथा सौम्यां पूर्वादिः पूर्व-उत्तराम् ॥</poem>}} <small>विष्णुधर्मोत्तरे ।</small> {{bold|<poem>{{gap}}कृत्तिका रोहिणी सौम्या मध्यदेशस्य निर्दिशेत् । {{gap}}पीडिते त्रितये तस्मिन् मध्यदेशः प्रपीड्यते ॥ {{gap}}आर्द्रा पुनर्वसू पुष्पः पूर्वस्यां तु भवेद्दिशि । {{gap}}पीडिते त्रितये तस्मिन् पूर्वदेशः प्रपीड्यते ॥ {{gap}}सार्पं मित्रं तथा भाग्यमनलस्य दिशि स्मृतम् । {{gap}}पीडिते त्रितये तस्मिन्नाग्नेयी पीड्यतेऽथ दिक् ॥ {{gap}}आर्यम्णमथ हस्तं च त्वाष्ट्रं स्याद्दिशि दक्षिणे । {{gap}}पीडिते त्रितये तस्मिन् दक्षिणा दिक् प्रपीड्यते ॥ {{gap}}स्वातिर्विशाखा मैत्रं च नैर्ऋती दिशि कीर्त्तितम् । {{gap}}पीडिते त्रितये तस्मिन् नैर्ऋती पीड्यतेऽथ दिक् ॥ {{gap}}ज्येष्ठा मूलं च तोयं च वरुणस्य दिशि स्मृतम् । {{gap}}पीडिते त्रितये तस्मिन् वारुणी पीड्यतेऽथ दिक् ॥ {{gap}}वायव्यां दिशि निर्दिष्टा वैश्ववैष्णववासवाः । {{gap}}पीडिते त्रितये तस्मिन्नैशानी दिक् प्रपीड्यते ॥</poem>}} <small>काश्यपस्तु ।</small> {{bold|<poem>{{gap}}क्षितौ भारतवर्षेऽस्मिन् नवभागव्यवस्थया । {{gap}}बहुलाद्यास्त्रयो ऋक्षा<ref>ऋक्षाणीत्यत्र ऋक्षा इत्यार्षः ।</ref> मध्यदेशादिषु स्थिताः ॥</poem>}} {{rule}}<noinclude></noinclude> erox6trl59l1icsdmwx6n60t6pz9u1n पृष्ठम्:अद्भुतसागरः.djvu/२६८ 104 125743 342835 342707 2022-08-08T06:28:27Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२५३}}}}</noinclude>{{bold|<poem>{{gap}}क्रूरग्रहहते तैस्तु पीड्यन्ते तन्निवासिनः । {{gap}}ते पीडामुपयास्यन्ति भिन्नैः क्रूरैश्च मर्दितैः ॥</poem>}} <small>विष्णुधर्मोत्तरे ।</small> {{bold|<poem>{{gap}}स्वदेशपीडनं कर्यान्नक्षत्रं पीडितं कथम् । {{gap}}सर्वमेतन्ममाचक्ष्व सर्वधर्मभृतां वर ॥</poem>}} <small>मार्कण्डेय उवाच ।</small> {{bold|<poem>{{gap}}शनैश्वरार्कौ चारेण वक्रेणाङ्गारको ग्रहः । {{gap}}उपरागेण राहुस्तु केतुश्चाधूमनोदयैः ॥ {{gap}}उदयास्तमयाभ्यां न जीवशक्रशशाङ्कजाः । {{gap}}संछादनेन च शशी असम्यग्योगतस्तथा ॥ {{gap}}तथा च यम्मिन नक्षत्रे दिव्यपार्थिवनाभसाः । {{gap}}दृश्यन्ते सुमहोत्पाताः स्वां दिशं तत्र पीडयेत् ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|{{gap}}दिग्नक्षत्रेषूपसृष्टेषु दिग्जनपदानामुपतापो भवति । विशेषतस्तु शूरसेनमगधकलिङ्गावन्तिसौर सैन्धवहारभूतिमद्रपुलिन्दाधिपतीनाम् ।}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः । {{gap}}पाञ्चालो मागधिकः कालिङ्गश्च क्षयं याति ॥ {{gap}}आवन्तोऽथानत्तों मृत्युं चायाति सिन्धुसौवीरः । {{gap}}राजा च हारहौरो मद्रेशोऽन्यश्च कालिन्दः ॥</poem>}} <small>{{gap}}यदा उक्तविपरीतलक्षणं नक्षत्रं शुभग्रहादियुक्तं भवति तदा दिग्देशानामभ्युदयं करोति तथा चाभिहितक्रमेण मध्यप्रागादिदिग्देशानां नक्षत्राण्यभिधायोक्तम् ।</small> <small>मार्कण्डेयपुराणे ।</small> {{bold|<poem>{{gap}}एतत्पीडास्वमी देशाः पोड्यन्ते ये क्रमोदिताः ।</poem>}}<noinclude></noinclude> fm1jyb0huq9kdw5lrs9rkkr3wrg5mjy 342836 342835 2022-08-08T06:29:05Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२५३}}}}</noinclude>{{bold|<poem>{{gap}}क्रूरग्रहहते तैस्तु पीड्यन्ते तन्निवासिनः । {{gap}}ते पीडामुपयास्यन्ति भिन्नैः क्रूरैश्च मर्दितैः ॥</poem>}} <small>विष्णुधर्मोत्तरे ।</small> {{bold|<poem>{{gap}}स्वदेशपीडनं कर्यान्नक्षत्रं पीडितं कथम् । {{gap}}सर्वमेतन्ममाचक्ष्व सर्वधर्मभृतां वर ॥</poem>}} <small>मार्कण्डेय उवाच ।</small> {{bold|<poem>{{gap}}शनैश्वरार्कौ चारेण वक्रेणाङ्गारको ग्रहः । {{gap}}उपरागेण राहुस्तु केतुश्चाधूमनोदयैः ॥ {{gap}}उदयास्तमयाभ्यां न जीवशक्रशशाङ्कजाः । {{gap}}संछादनेन च शशी असम्यग्योगतस्तथा ॥ {{gap}}तथा च यम्मिन नक्षत्रे दिव्यपार्थिवनाभसाः । {{gap}}दृश्यन्ते सुमहोत्पाताः स्वां दिशं तत्र पीडयेत् ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|{{gap}}दिग्नक्षत्रेषूपसृष्टेषु दिग्जनपदानामुपतापो भवति । विशेषतस्तु शूरसेनमगधकलिङ्गावन्तिसौर सैन्धवहारभूतिमद्रपुलिन्दाधिपतीनाम् ।}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः । {{gap}}पाञ्चालो मागधिकः कालिङ्गश्च क्षयं याति ॥ {{gap}}आवन्तोऽथानत्तों मृत्युं चायाति सिन्धुसौवीरः । {{gap}}राजा च हारहौरो मद्रेशोऽन्यश्च कालिन्दः ॥</poem>}} <small>{{gap}}यदा उक्तविपरीतलक्षणं नक्षत्रं शुभग्रहादियुक्तं भवति तदा दिग्देशानामभ्युदयं करोति तथा चाभिहितक्रमेण मध्यप्रागादिदिग्देशानां नक्षत्राण्यभिधायोक्तम् ।</small> <small>मार्कण्डेयपुराणे ।</small> {{bold|<poem>{{gap}}एतत्पीडास्वमी देशाः पोड्यन्ते ये क्रमोदिताः ।</poem>}}<noinclude></noinclude> gm5kxmivqqlol766qen3wyxn62wna98 पृष्ठम्:अद्भुतसागरः.djvu/२६९ 104 125744 342837 342708 2022-08-08T06:37:46Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५४|center=अद्भुतसागरे}}}}</noinclude>{{bold|यान्ति चाभ्युदयं विप्र ग्रहैः सम्यग्व्यवस्थितैः ॥}} <small>अथ दिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी । मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥ आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा । मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥ गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः । सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥ कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् । पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ <ref>पाण्डुगुडाश्वत्थ - इति अ. ।</ref> नीपकाञ्चन-ककौरवोत्तमज्यौतिषभद्रारिमेदमाध्यमिकशाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौर-ग्रीवपारियात्रमरुकुकुरौदुम्बरयामुनगजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मारण्यकुरुक्षेत्रसारस्वताः ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः । उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥ मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः । धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥ वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः । कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥</poem>}} {{rule}}<noinclude></noinclude> ccgbdqzbk5ulfvowin2dgtz02q2mofu 342838 342837 2022-08-08T06:40:34Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}यान्ति चाभ्युदयं विप्र ग्रहैः सम्यग्व्यवस्थितैः ॥}} <small>अथ दिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी । {{gap}}मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥ {{gap}}आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा । {{gap}}मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥ {{gap}}गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः । {{gap}}सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥ {{gap}}कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् । {{gap}}पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ <ref>पाण्डुगुडाश्वत्थ - इति अ. ।</ref> नीपकाञ्चन-ककौरवोत्तमज्यौतिषभद्रारिमेदमाध्यमिकशाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौर-ग्रीवपारियात्रमरुकुकुरौदुम्बरयामुनगजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मारण्यकुरुक्षेत्रसारस्वताः ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>{{gap}}भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः । {{gap}}उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥ {{gap}}मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः । {{gap}}धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥ {{gap}}वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः । {{gap}}कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥</poem>}} {{rule}}<noinclude></noinclude> pgwmgivtms7pbz5gc23lrp5wasy99qv 342839 342838 2022-08-08T06:41:50Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}यान्ति चाभ्युदयं विप्र ग्रहैः सम्यग्व्यवस्थितैः ॥}} <small>अथ दिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी । {{gap}}मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥ {{gap}}आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा । {{gap}}मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥ {{gap}}गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः । {{gap}}सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥ {{gap}}कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् । {{gap}}पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ <ref>पाण्डुगुडाश्वत्थ - इति अ. ।</ref> नीपकाञ्चनककौरवोत्तमज्यौतिषभद्रारिमेदमाध्यमिक-शाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौरग्रीवपारियात्रमरुकुकुरौदुम्बरयामुन-गजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मारण्यकुरुक्षेत्रसारस्वताः ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>{{gap}}भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः । {{gap}}उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥ {{gap}}मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः । {{gap}}धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥ {{gap}}वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः । {{gap}}कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥</poem>}} {{rule}}<noinclude></noinclude> on44sz5dtv10131uynua9c5b7okjvb0 342840 342839 2022-08-08T06:42:58Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}यान्ति चाभ्युदयं विप्र ग्रहैः सम्यग्व्यवस्थितैः ॥}} <small>अथ दिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी । {{gap}}मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥ {{gap}}आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा । {{gap}}मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥ {{gap}}गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः । {{gap}}सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥ {{gap}}कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् । {{gap}}पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ <ref>पाण्डुगुडाश्वत्थ - इति अ. ।</ref> नीपकाञ्चनककौरवोत्तमज्यौतिषभद्रारिमे-दमाध्यमिकशाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौरग्रीवपारियात्रमरु-कुकुरौदुम्बरयामुनगजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मारण्यकुरुक्षेत्रसारस्वताः ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>{{gap}}भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः । {{gap}}उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥ {{gap}}मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः । {{gap}}धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥ {{gap}}वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः । {{gap}}कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥</poem>}} {{rule}}<noinclude></noinclude> 523weg6l09faw16i5ein1s309cds4i6 342841 342840 2022-08-08T06:43:39Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}यान्ति चाभ्युदयं विप्र ग्रहैः सम्यग्व्यवस्थितैः ॥}} <small>अथ दिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी । {{gap}}मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥ {{gap}}आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा । {{gap}}मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥ {{gap}}गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः । {{gap}}सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥ {{gap}}कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् । {{gap}}पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ <ref>पाण्डुगुडाश्वत्थ - इति अ. ।</ref> नीपकाञ्चनककौरवोत्तमज्यौतिष-भद्रारिमेदमाध्यमिकशाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौरग्रीवपारियात्रमरु-कुकुरौदुम्बरयामुनगजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मारण्यकुरुक्षेत्रसारस्वताः ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>{{gap}}भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः । {{gap}}उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥ {{gap}}मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः । {{gap}}धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥ {{gap}}वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः । {{gap}}कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥</poem>}} {{rule}}<noinclude></noinclude> kan96fsa25czxnjlcy1ljby796oydpa 342842 342841 2022-08-08T06:44:07Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}यान्ति चाभ्युदयं विप्र ग्रहैः सम्यग्व्यवस्थितैः ॥}} <small>अथ दिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी । {{gap}}मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥ {{gap}}आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा । {{gap}}मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥ {{gap}}गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः । {{gap}}सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥ {{gap}}कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् । {{gap}}पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ <ref>पाण्डुगुडाश्वत्थ - इति अ. ।</ref> नीपकाञ्चनककौरवोत्तमज्यौतिष-भद्रारिमेदमाध्यमिकशाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौरग्री-वपारियात्रमरुकुकुरौदुम्बरयामुनगजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मारण्यकुरुक्षेत्रसारस्वताः ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>{{gap}}भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः । {{gap}}उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥ {{gap}}मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः । {{gap}}धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥ {{gap}}वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः । {{gap}}कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥</poem>}} {{rule}}<noinclude></noinclude> 47piqjdsqz2i7kemsw99e0qbpz8u3up 342843 342842 2022-08-08T06:44:26Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}यान्ति चाभ्युदयं विप्र ग्रहैः सम्यग्व्यवस्थितैः ॥}} <small>अथ दिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी । {{gap}}मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥ {{gap}}आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा । {{gap}}मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥ {{gap}}गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः । {{gap}}सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥ {{gap}}कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् । {{gap}}पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ <ref>पाण्डुगुडाश्वत्थ - इति अ. ।</ref> नीपकाञ्चनककौरवोत्तमज्यौतिष-भद्रारिमेदमाध्यमिकशाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौरग्री-वपारियात्रमरुकुकुरौदुम्बरयामुनगजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मा-रण्यकुरुक्षेत्रसारस्वताः ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>{{gap}}भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः । {{gap}}उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥ {{gap}}मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः । {{gap}}धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥ {{gap}}वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः । {{gap}}कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥</poem>}} {{rule}}<noinclude></noinclude> 7ywjthzyevd3tuateein2uoh4zq2au0 342844 342843 2022-08-08T06:45:06Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}यान्ति चाभ्युदयं विप्र ग्रहैः सम्यग्व्यवस्थितैः ॥}} <small>अथ दिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी । {{gap}}मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥ {{gap}}आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा । {{gap}}मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥ {{gap}}गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः । {{gap}}सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥ {{gap}}कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् । {{gap}}पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ <ref>पाण्डुगुडाश्वत्थ - इति अ. ।</ref> नीपकाञ्चनककौरवोत्तमज्यौतिषभद्रा-रिमेदमाध्यमिकशाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौरग्री-वपारियात्रमरुकुकुरौदुम्बरयामुनगजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मा-रण्यकुरुक्षेत्रसारस्वताः ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>{{gap}}भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः । {{gap}}उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥ {{gap}}मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः । {{gap}}धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥ {{gap}}वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः । {{gap}}कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥</poem>}} {{rule}}<noinclude></noinclude> 6tanl34jn1x6mc5l1rewv5de8athiku 342845 342844 2022-08-08T06:45:48Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}यान्ति चाभ्युदयं विप्र ग्रहैः सम्यग्व्यवस्थितैः ॥}} <small>अथ दिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी । {{gap}}मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥ {{gap}}आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा । {{gap}}मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥ {{gap}}गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः । {{gap}}सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥ {{gap}}कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् । {{gap}}पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ <ref>पाण्डुगुडाश्वत्थ - इति अ. ।</ref> नीपकाञ्चनककौरवोत्तमज्यौतिषभद्रारिमेदमाध्यमिक-शाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौरग्री-वपारियात्रमरुकुकुरौदुम्बरयामुनगजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मा-रण्यकुरुक्षेत्रसारस्वताः ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>{{gap}}भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः । {{gap}}उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥ {{gap}}मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः । {{gap}}धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥ {{gap}}वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः । {{gap}}कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥</poem>}} {{rule}}<noinclude></noinclude> 72r9tg76rkqtheycuxyh229t553f9fu 342846 342845 2022-08-08T06:46:31Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}यान्ति चाभ्युदयं विप्र ग्रहैः सम्यग्व्यवस्थितैः ॥}} <small>अथ दिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी । {{gap}}मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥ {{gap}}आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा । {{gap}}मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥ {{gap}}गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः । {{gap}}सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥ {{gap}}कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् । {{gap}}पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ <ref>पाण्डुगुडाश्वत्थ - इति अ. ।</ref> नीपकाञ्चनककौरवोत्तमज्यौतिषभद्रारिमेदमाध्यमिक-शाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौरग्रीवपारियात्रमरुकुकुरौदुम्बरयामु-नगजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मा-रण्यकुरुक्षेत्रसारस्वताः ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>{{gap}}भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः । {{gap}}उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥ {{gap}}मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः । {{gap}}धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥ {{gap}}वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः । {{gap}}कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥</poem>}} {{rule}}<noinclude></noinclude> nh775wp9qexm0d7p8trkj8gxkehcnbi 342847 342846 2022-08-08T06:47:21Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५४|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}यान्ति चाभ्युदयं विप्र ग्रहैः सम्यग्व्यवस्थितैः ॥}} <small>अथ दिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}कुशस्थलं यजन्ती च उपज्योतिष्मती पुरी । {{gap}}मध्यमाश्च कलिङ्गाग्रकपित्थाः शूरसेनकाः ॥ {{gap}}आश्वत्था गुडनीपाश्च मेदाः काञ्चनकास्तथा । {{gap}}मन्दारमेदकालिङ्गाः कैकेया कुचरा अपि ॥ {{gap}}गौरग्रीवाः सपाखण्डाः पारियात्रकमेकलाः । {{gap}}सारस्वता माशुराश्च पाञ्चाला यामुनास्तथा ॥ {{gap}}कुरुक्षेत्रं कालकोटी तथा स्याद्धस्तिनापुरम् । {{gap}}पाण्डवाः पाण्डुशाल्वाश्च उज्जिहाननिवासिनः ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|{{gap}}अथ मध्यदेश आर्यावर्त्त इति च आख्यायते । तत्र जनपदाः शूरसेनोद्दैहिकमद्राश्वत्थ <ref>पाण्डुगुडाश्वत्थ - इति अ. ।</ref> नीपकाञ्चनककौरवोत्तमज्यौतिषभद्रारिमेदमाध्यमिकशाल्वशाकेतमत्स्यकपिष्ठलदौलेयमाण्डव्याः । पाण्डुनगरगौरग्रीवपारियात्रमरुकुकुरौदुम्बरयामुनगजाह्नौजिहानकालकोटिमथुरोत्तरदक्षिणपाञ्चालधर्मारण्यकुरुक्षेत्रसारस्वताः ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>{{gap}}भद्रारिमेदमाण्डव्यशाल्वनीपास्तथा शकाः । {{gap}}उज्जिहानास्तथा वत्सघोषसंख्यानयामुनाः ॥ {{gap}}मत्स्याः सारस्वता वत्साः शूरसेनाः समाशुराः । {{gap}}धर्मारण्या ज्यौतिषिका गौरग्रीवा गजांशकाः ॥ {{gap}}वैदेहकाः सपाञ्चालाः साकेताः कङ्कमारुताः । {{gap}}कालकोट्यः सपाखण्डाः पारियात्रनिवासिनः ॥</poem>}} {{rule}}<noinclude></noinclude> ft8tmjna1b1qrsnnmq7h2izzdqa3oq0 पृष्ठम्:अद्भुतसागरः.djvu/२७० 104 125745 342849 342709 2022-08-08T06:55:05Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२५५}}}}</noinclude>{{bold|<poem>{{gap}}कापिष्ठलाः कुकुराद्यास्तथैवोदुम्बरा जनाः । {{gap}}गजाह्वयाश्च कूर्मस्य जलमध्यनिवासिनः ॥</poem>}} <small>वराहसंहितायाम् ।</small> {{bold|<poem>भद्रारिमेदमाण्डव्यशाल्वनीपोज्जिहानसंख्याताः । {{gap}}मरुवत्सघोषयामुनसारस्वतमत्स्यमाध्यमिकाः ॥ {{gap}}माथुरकोपज्यौतिषधर्मारण्यानि शूरसेनाश्च । {{gap}}गौरग्रीवोद्दहिकपाण्डुगुडाश्वत्थपाञ्चालाः ॥ {{gap}}साकेतकङ्कमरुकालकोटिकुकुराह्वपारियात्रनगाः । {{gap}}औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम् ॥</poem>}} <small>वटकणिकायां तु ।</small> {{bold|<poem>{{gap}}मध्यमुदक्पाञ्चाला गङ्गाया उत्तरं कुरुक्षेत्रम् । {{gap}}उदगपि च पारियात्रं मरुमथुरायोध्यमत्स्याश्च ॥ {{gap}}{{gap}}सारस्वतयामुनवत्सघोषसंस्थाननीपमाण्डव्याः । {{gap}}भद्रारिमेदनैमिषशाल्वोपज्यौतिषाश्वत्थाः ॥ {{gap}}औदुम्बरकुकुराह्वोज्जिहानगजशाल्वपाञ्चालाः । {{gap}}माध्यमिकोद्दैहिककालकोटिकापिष्ठलं मध्ये ।</poem>}} <small>अथ पूर्वदिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}पूर्वे मालवका भद्रा मिथिला पौण्ड्रवर्धनम् । {{gap}}काशिकोशलसूक्ष्माश्च मागधा मेकलास्तथा ॥ {{gap}}व्याघ्रवक्त्राः सूर्पकर्णा लौहित्यः शोण एव च । {{gap}}प्राग्ज्यौतिषमहेन्द्रादिकिराताः क्षीरवासिनः ॥</poem>}} {{gap}}पराशरस्तु । {{bold|{{gap}}अथ पूर्वस्यां च मालवशिविराञ्जनपद्मवृषभध्वजोदयशिखरिदन्तुरकाः काशिकोशलमगध मिथिला-मेकलोत्कलपुण्ड्रककर्वटसम-}}<noinclude></noinclude> im3jq4wdhwy0x63zb035hbo0ptzkb8q 342850 342849 2022-08-08T06:55:45Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२५५}}}}</noinclude>{{bold|<poem>{{gap}}कापिष्ठलाः कुकुराद्यास्तथैवोदुम्बरा जनाः । {{gap}}गजाह्वयाश्च कूर्मस्य जलमध्यनिवासिनः ॥</poem>}} <small>वराहसंहितायाम् ।</small> {{bold|<poem>{{gap}}भद्रारिमेदमाण्डव्यशाल्वनीपोज्जिहानसंख्याताः । {{gap}}मरुवत्सघोषयामुनसारस्वतमत्स्यमाध्यमिकाः ॥ {{gap}}माथुरकोपज्यौतिषधर्मारण्यानि शूरसेनाश्च । {{gap}}गौरग्रीवोद्दहिकपाण्डुगुडाश्वत्थपाञ्चालाः ॥ {{gap}}साकेतकङ्कमरुकालकोटिकुकुराह्वपारियात्रनगाः । {{gap}}औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम् ॥</poem>}} <small>वटकणिकायां तु ।</small> {{bold|<poem>{{gap}}मध्यमुदक्पाञ्चाला गङ्गाया उत्तरं कुरुक्षेत्रम् । {{gap}}उदगपि च पारियात्रं मरुमथुरायोध्यमत्स्याश्च ॥ {{gap}}{{gap}}सारस्वतयामुनवत्सघोषसंस्थाननीपमाण्डव्याः । {{gap}}भद्रारिमेदनैमिषशाल्वोपज्यौतिषाश्वत्थाः ॥ {{gap}}औदुम्बरकुकुराह्वोज्जिहानगजशाल्वपाञ्चालाः । {{gap}}माध्यमिकोद्दैहिककालकोटिकापिष्ठलं मध्ये ।</poem>}} <small>अथ पूर्वदिग्देशाः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}पूर्वे मालवका भद्रा मिथिला पौण्ड्रवर्धनम् । {{gap}}काशिकोशलसूक्ष्माश्च मागधा मेकलास्तथा ॥ {{gap}}व्याघ्रवक्त्राः सूर्पकर्णा लौहित्यः शोण एव च । {{gap}}प्राग्ज्यौतिषमहेन्द्रादिकिराताः क्षीरवासिनः ॥</poem>}} {{gap}}पराशरस्तु । {{bold|{{gap}}अथ पूर्वस्यां च मालवशिविराञ्जनपद्मवृषभध्वजोदयशिखरिदन्तुरकाः काशिकोशलमगध मिथिला-मेकलोत्कलपुण्ड्रककर्वटसम-}}<noinclude></noinclude> azipl1j8svteigu25iyfrj12fyg4tml पृष्ठम्:अद्भुतसागरः.djvu/२७१ 104 125746 342851 342711 2022-08-08T07:21:22Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२५६|center=अद्भुतसागरे}}</noinclude>{{bold|तटोड्रगौडकभद्रद्रविडसुह्मताम्रलिप्त प्राग्ज्यौतिषवर्धमानवाजिमुखाम्बष्टपुरुषादसू- र्पकर्णिकोष्ठाधिश्रोत्रव्याघ्रमुखलौहित्यार्णवक्षीरोदार्णवमीनाशनकिरातसौवीरमहीधरा विवासिनैकपादोदयनिवासिनश्च ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>{{gap}}वृषध्वजोऽजनश्चैव पद्माख्यो मलयाचलः । {{gap}}सूर्पकर्णव्याघ्रमुखौ गुर्वकः कर्पटाशनः ॥ {{gap}}तथा चन्द्रपुराश्चैव खशाः समगधास्तथा । {{gap}}शिवयो मिथिला औड्रास्तथा वदनदन्तुराः ॥ {{gap}}प्राग्ज्यौतिषाश्च लौहित्याः सामुद्राः पुरुषादकाः ।</poem>}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}अथ पूर्वस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः । {{gap}}व्याघ्रमुखसुह्मकघटचान्द्रपुराः सूर्यकर्णाश्च ॥ {{gap}}खशमगधशिविरगिरिमिथिलसमतटोड्राश्ववदनदन्तुरकाः । {{gap}}प्राग्ज्यौतिषलौहित्यक्षीरोदसमुद्रपुरषादाः ॥ {{gap}}उदयगिरिभद्रगौडकपौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः । {{gap}}एकपदताम्रलिप्तककोशलका वर्धमानाश्च ॥</poem>}} <small>अत्र प्रधानदेशा वटकणिकायाम् ।</small> {{bold|<poem>{{gap}}आर्द्रादिकाशिकोशलमिथिलोत्कलवर्धमानपौण्ड्रोड्राः । {{gap}}लौहित्यमगधसमतटमेकलखशताम्रलिप्ताश्च ॥</poem>}} <small>अथाग्नेयोदिग्देशः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}आग्नेय्याशास्थिता ये च विन्ध्यं मलयपर्वतम् । {{gap}}विदिशाश्च दिशार्णश्च बङ्गा अङ्गाः कलिङ्गकाः ॥ {{gap}}किष्किन्धाः शूकराः पुण्ड्राः पाठराश्च विदेहकाः । {{gap}}क्षत्रियाः शवरा नग्ना नालिकेरार्णवाश्रिताः ॥</poem>}}<noinclude></noinclude> nf5c0fu8uu4xfi1ubhngzhkk1h5vuv9 342852 342851 2022-08-08T07:21:48Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२५६|center=अद्भुतसागरे}}}}</noinclude>{{bold|तटोड्रगौडकभद्रद्रविडसुह्मताम्रलिप्त प्राग्ज्यौतिषवर्धमानवाजिमुखाम्बष्टपुरुषादसू- र्पकर्णिकोष्ठाधिश्रोत्रव्याघ्रमुखलौहित्यार्णवक्षीरोदार्णवमीनाशनकिरातसौवीरमहीधरा विवासिनैकपादोदयनिवासिनश्च ।}} <small>मार्कण्डेयपुराणे तु ।</small> {{bold|<poem>{{gap}}वृषध्वजोऽजनश्चैव पद्माख्यो मलयाचलः । {{gap}}सूर्पकर्णव्याघ्रमुखौ गुर्वकः कर्पटाशनः ॥ {{gap}}तथा चन्द्रपुराश्चैव खशाः समगधास्तथा । {{gap}}शिवयो मिथिला औड्रास्तथा वदनदन्तुराः ॥ {{gap}}प्राग्ज्यौतिषाश्च लौहित्याः सामुद्राः पुरुषादकाः ।</poem>}} <small>वराहसंहितायां तु ।</small> {{bold|<poem>{{gap}}अथ पूर्वस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः । {{gap}}व्याघ्रमुखसुह्मकघटचान्द्रपुराः सूर्यकर्णाश्च ॥ {{gap}}खशमगधशिविरगिरिमिथिलसमतटोड्राश्ववदनदन्तुरकाः । {{gap}}प्राग्ज्यौतिषलौहित्यक्षीरोदसमुद्रपुरषादाः ॥ {{gap}}उदयगिरिभद्रगौडकपौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः । {{gap}}एकपदताम्रलिप्तककोशलका वर्धमानाश्च ॥</poem>}} <small>अत्र प्रधानदेशा वटकणिकायाम् ।</small> {{bold|<poem>{{gap}}आर्द्रादिकाशिकोशलमिथिलोत्कलवर्धमानपौण्ड्रोड्राः । {{gap}}लौहित्यमगधसमतटमेकलखशताम्रलिप्ताश्च ॥</poem>}} <small>अथाग्नेयोदिग्देशः । तत्र काश्यपः ।</small> {{bold|<poem>{{gap}}आग्नेय्याशास्थिता ये च विन्ध्यं मलयपर्वतम् । {{gap}}विदिशाश्च दिशार्णश्च बङ्गा अङ्गाः कलिङ्गकाः ॥ {{gap}}किष्किन्धाः शूकराः पुण्ड्राः पाठराश्च विदेहकाः । {{gap}}क्षत्रियाः शवरा नग्ना नालिकेरार्णवाश्रिताः ॥</poem>}}<noinclude></noinclude> 6gmiedxb0g1bua19mfur20n75gdv2to पृष्ठम्:अद्भुतसागरः.djvu/२७२ 104 125747 342853 342687 2022-08-08T07:35:11Z Sumanta Pramanik1 7729 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः । पराशरस्तु । अथ प्राग्दक्षिणस्यां विन्ध्यातटवासिनश्चेदिवसतिदशार्णाङ्गबङ्गोपबङ्गकलिङ्गजठरपुण्डकशूलिकविदर्भन प्नपर्णकशवरकाश्च ।क्षत्रपुरपूरिककण्टस्थलवृषद्दीपकोशलोर्ध्वकर्णोड्रचार्मत्वग्लुतकाकचारुहेम-कूटव्यालग्रीव महाग्रीश्मश्रुधरनालिकेरद्वोपकिष्किन्धाधिवासिनः । मार्कण्डेयपुराणे तु । कलिङ्गबङ्गजठराः कोशलाः शूलिकास्तथा । चेदयश्चोर्ध्वकणाश्च मत्स्यान्ध्रा विन्ध्यवासिनः ॥ विदर्भनालिकेराश्च चर्मद्वीपास्तथाऽलिकाः । व्याघ्रग्रीवा महाग्रीवास्त्रैपुराश्मश्रुधारिणः ॥ किष्किन्ध्यहिमकटाश्च निषधाः कण्टकस्थलाः । 'दशार्णा हरिका नग्ना निषदाः काकुलालकाः ॥ तथैव पर्णाः शवराः पादे वै पूर्वदक्षिणे । वराहसंहितायां तु । आग्नेयां दिशि कोशलकलिङ्गवङ्गोपबङ्गजठराङ्गाः । मैथिलविदर्भमत्स्यान्ध्रवैदिकाश्चोर्ध्वकर्णाश्च ॥ वृषनालिकरचर्मद्वीपा विन्ध्यान्तवासिनस्त्रिपुरी । श्मश्रुधरहेमकूट व्यालग्रीवा महाग्रोवाः ॥ किष्किन्ध्यकण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णाः । सह नग्नपर्णशवरैराश्लेषाद्ये त्रिके देशाः ॥ अथ प्रधानदेशा वडकणिकायाम् । आश्लेषाद्ये त्रैपुरनिषादराष्ट्राणि चेदिदाशार्णाः । पुरिका विन्ध्यान्तस्था वत्सान्ध्रविदर्भकालिङ्गाः ॥ {{rule}} र्ध्वकण्ठाश्च इति अ. । हेमकुड्य-इतिः अ ।<noinclude></noinclude> 0wldylbwsej0jukyi5k7up6u3qbkpar पृष्ठम्:अद्भुतसागरः.djvu/२७३ 104 125748 342861 342688 2022-08-08T11:51:56Z Sumanta Pramanik1 7729 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२४८|center=अद्भुतसागरे}}</noinclude>अथ दक्षिणदिग्देशाः । तत्र काश्यपः । याम्ये माहेन्द्रमलय विन्ध्यं च कुसुमाकरम् । स्वमालिनी स्त्रीराष्ट्रं च धान्यं दशपुरन्दरा ॥ अवन्ती दर्पणं चैव कर्कोटकवनं तथा । कौन्तमार्गणकोपारा दण्डकारण्यमेव च ॥ प्रवालं मौक्तिक शङ्ख वैडूर्य ताम्रधातवः । प्रवालादि तस्योत्पत्तिस्थानमिति ऋष्यमूकगिरी रम्यं पिशाश्रममेव च । कोङ्कणं चित्रकूटं च भरुचीपट्टनं तथा ॥ पट्टनं बलदेवस्य कार्मणेयकमेव च । नासिका चैव गोनर्दकर्णाटद्रविडानि च ॥ ककुलाङ्गालकोटिश्च निद्रा पाञ्चनदाश्रिताः । वैखण्डं कालेयं मालं सूर्यावर्त्तं कुजावहम् ॥ तथा भोगवती चेति विख्याता दक्षिणादिशि । पराशरस्तु ॥ अथ दक्षिणस्यां विन्ध्यकुसुमापीडदर्दुरमहेन्द्रसूर्पावर्त्तमलयमालवावन्तिशावरत्रिदशपुरैककर्णभवकच्छर्षिक पवनवासोपगिरिनगरदण्डकगणराष्ट्रस्त्रीराज्यकर्कोटकवनतिमिङ्गिलसमहरऋष्यमूकतापसाश्रमचम्पाशङ्खमुक्ताप्रवालवैडूर्याकरोड्रत्रिवारिचरविरिञ्चिदक्षिणार्णवचोलककौवेरकावेरीपिशिकधर्मपट्टनपट्टिकासिकृष्णवर्णताम्रपर्णनर्मदाकाञ्चीपट्टनकलिकटिसेनाकीर्णहरिणकारवेणीतटतुम्बवनवैखण्डकालाजिनद्वीपिकर्णिकारशिविकोङ्कणचित्रकूटकार्णाटहारिकान्ध्रकोलगिरिनासिक्यर्क्षकार्मणेयकविघातकचोचिलकबलदेवपट्टनक्रौञ्चद्वीपसिंहलाः । परमगोवर्धनमलयमरुचित्रकूट-<noinclude></noinclude> 7im8sarjq6dvwymw0lhfwcrjj5e95xd 342862 342861 2022-08-08T11:52:47Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२४८|center=अद्भुतसागरे}}</noinclude>अथ दक्षिणदिग्देशाः । तत्र काश्यपः । याम्ये माहेन्द्रमलय विन्ध्यं च कुसुमाकरम् । स्वमालिनी स्त्रीराष्ट्रं च धान्यं दशपुरन्दरा ॥ अवन्ती दर्पणं चैव कर्कोटकवनं तथा । कौन्तमार्गणकोपारा दण्डकारण्यमेव च ॥ प्रवालं मौक्तिक शङ्ख वैडूर्य ताम्रधातवः । प्रवालादि तस्योत्पत्तिस्थानमिति ऋष्यमूकगिरी रम्यं पिशाश्रममेव च । कोङ्कणं चित्रकूटं च भरुचीपट्टनं तथा ॥ पट्टनं बलदेवस्य कार्मणेयकमेव च । नासिका चैव गोनर्दकर्णाटद्रविडानि च ॥ ककुलाङ्गालकोटिश्च निद्रा पाञ्चनदाश्रिताः । वैखण्डं कालेयं मालं सूर्यावर्त्तं कुजावहम् ॥ तथा भोगवती चेति विख्याता दक्षिणादिशि । पराशरस्तु । अथ दक्षिणस्यां विन्ध्यकुसुमापीडदर्दुरमहेन्द्रसूर्पावर्त्तमलयमालवावन्तिशावरत्रिदशपुरैककर्णभवकच्छर्षिक पवनवासोपगिरिनगरदण्डकगणराष्ट्रस्त्रीराज्यकर्कोटकवनतिमिङ्गिलसमहरऋष्यमूकतापसाश्रमचम्पाशङ्खमुक्ताप्रवालवैडूर्याकरोड्रत्रिवारिचरविरिञ्चिदक्षिणार्णवचोलककौवेरकावेरीपिशिकधर्मपट्टनपट्टिकासिकृष्णवर्णताम्रपर्णनर्मदाकाञ्चीपट्टनकलिकटिसेनाकीर्णहरिणकारवेणीतटतुम्बवनवैखण्डकालाजिनद्वीपिकर्णिकारशिविकोङ्कणचित्रकूटकार्णाटहारिकान्ध्रकोलगिरिनासिक्यर्क्षकार्मणेयकविघातकचोचिलकबलदेवपट्टनक्रौञ्चद्वीपसिंहलाः । परमगोवर्धनमलयमरुचित्रकूट-<noinclude></noinclude> 6atg7xybv3xl7f5g4bwtfrqy99k1g7l पृष्ठम्:अद्भुतसागरः.djvu/३९१ 104 125762 342774 342717 2022-08-08T04:52:50Z Priyanka hegde 7796 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३८०|center=अद्भुतसागरे}}</noinclude>अङ्गारसिकतापांशुप्रवर्षणं पुरविनाशाय | तथा मज्जासृक्ने- पराशरः । हमांसास्थिवर्षणं जनमारभयाय | वराहसंहितायां च । अङ्गारपशवर्षे विनाशमुपयाति तन्नगरम् । ओशनसे तु । अङ्गारवालुकाधान्यं यत्र देवः प्रवर्षति । क्षिप्रं तत्र भयं घोरं प्रवर्त्तेत चतुर्विधम् ॥ मांसवर्षं च मघवा यत्र देशेषु वर्षति । अस्थीनि रुधिरं मज्जां वसां चैतेषु वै ध्रुवम् ॥ परचक्रागमः शीघ्रं विज्ञेयं सुमहद्भयम् । अहिताश्चात्र जायन्ते विपुला विकृतात्मकाः ॥ मत्स्यपुराणविष्णुधर्मोत्तरयोः । फलपुष्पशमीधान्यं हिरण्यं वा भयावहम् । वृष्टिमिति सम्बन्धः | घराहसंहितायां च । धान्यहिरण्यत्वत्रफलकुसुमाद्यैर्वषित भयं विन्द्यात् । पांशुजन्तूपलानां तु वर्षणे रोगजं भयम् । लोमोपलासवक्षीरदधिमधुघृत तैलमत्स्य भेक पक्षिशस्य वर्षणं मत्स्यपुराणे | पराशरः । दुर्भिक्षाय । ओशनसे तु । सर्पान् मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति । तत्र शस्त्रोपघातः स्याद्भयं चातिप्रवर्त्तते ॥ सुरासवं तथा क्षौद्रं सर्पिस्तैलं पयो दधि । यत्र वर्षति पर्जन्यः क्षुद्रोगस्तत्र जायते ॥<noinclude></noinclude> 1e87xkxav3sdxwv0g9x1e5av43v6jbk 342779 342774 2022-08-08T05:05:02Z Priyanka hegde 7796 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३८०|center=अद्भुतसागरे}}</noinclude><small>पराशरः ।</small> {{bold|<poem>{{gap}}अङ्गारसिकतापांशुप्रवर्षणं पुरविनाशाय । तथा मज्जासृक्स्ने हमांसास्थिवर्षणं जनमारभयाय ।</poem>}} <small>वराहसंहितायां च ।</small> {{bold|<poem>{{gap}}अङ्गारपंशुवर्षे विनाशमुपयाति तन्नगरम् ।</poem>}} <small>औशनसे तु ।</small> {{bold|<poem>{{gap}}अङ्गारवालुकाधान्यं यत्र देवः प्रवर्षति । {{gap}}क्षिप्रं तत्र भयं घोरं प्रवर्त्तेत चतुर्विधम् ॥ {{gap}}मांसवर्षं च मघवा यत्र देशेषु वर्षति । {{gap}}अस्थीनि रुधिरं मज्जां वसां चैतेषु वै ध्रुवम् ॥ {{gap}}परचक्रागमः शीघ्रं विज्ञेयं सुमहद्भयम् । {{gap}}अहिताश्चात्र जायन्ते विपुला विकृतात्मकाः ॥</poem>}} <small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small> {{bold|<poem>{{gap}}फलपुष्पशमीधान्यं हिरण्यं वा भयावहम् ।</poem>}} <small>वृष्टिमिति सम्बन्धः ।</br></small> <small>वराहसंहितायां च ।</small> {{bold|<poem>{{gap}}धान्यहिरण्यत्वत्रफलकुसुमाद्यैर्वषित भयं विन्द्यात् </poem>}} <small>मत्स्यपुराणे ।</small> {{bold|<poem>{{gap}}पांशुजन्तूपलानां तु वर्षणे रोगजं भयम् ।</poem>}} <small>पराशरः । </small> {{bold|<poem>{{gap}}लोमोपलासवक्षीरदधिमधुघृततैलमत्स्यभेकपक्षिशस्यवर्षणं दुर्भिक्षाय ।</poem>}} <small>ओशनसे तु ।</small> {{bold|<poem>{{gap}}सर्पान् मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति । {{gap}}तत्र शस्त्रोपघातः स्याद्भयं चातिप्रवर्त्तते ॥ {{gap}}सुरासवं तथा क्षौद्रं सर्पिस्तैलं पयो दधि । {{gap}}यत्र वर्षति पर्जन्यः क्षुद्रोगस्तत्र जायते ॥</poem>}}<noinclude></noinclude> m9ld1ec66awdsjhm7q8sbfctva59zi6 342782 342779 2022-08-08T05:06:12Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३८०|center=अद्भुतसागरे}}</noinclude><small>पराशरः ।</small> {{bold|<poem>{{gap}}अङ्गारसिकतापांशुप्रवर्षणं पुरविनाशाय । तथा मज्जासृक्स्ने हमांसास्थिवर्षणं जनमारभयाय ।</poem>}} <small>वराहसंहितायां च ।</small> {{bold|<poem>{{gap}}अङ्गारपंशुवर्षे विनाशमुपयाति तन्नगरम् ।</poem>}} <small>औशनसे तु ।</small> {{bold|<poem>{{gap}}अङ्गारवालुकाधान्यं यत्र देवः प्रवर्षति । {{gap}}क्षिप्रं तत्र भयं घोरं प्रवर्त्तेत चतुर्विधम् ॥ {{gap}}मांसवर्षं च मघवा यत्र देशेषु वर्षति । {{gap}}अस्थीनि रुधिरं मज्जां वसां चैतेषु वै ध्रुवम् ॥ {{gap}}परचक्रागमः शीघ्रं विज्ञेयं सुमहद्भयम् । {{gap}}अहिताश्चात्र जायन्ते विपुला विकृतात्मकाः ॥</poem>}} <small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small> {{bold|<poem>{{gap}}फलपुष्पशमीधान्यं हिरण्यं वा भयावहम् ।</poem>}} <small>वृष्टिमिति सम्बन्धः ।</br></small> <small>वराहसंहितायां च ।</small> {{bold|<poem>{{gap}}धान्यहिरण्यत्वत्रफलकुसुमाद्यैर्वषित भयं विन्द्यात् </poem>}} <small>मत्स्यपुराणे ।</small> {{bold|<poem>{{gap}}पांशुजन्तूपलानां तु वर्षणे रोगजं भयम् ।</poem>}} <small>पराशरः । </small> {{bold|<poem>{{gap}}लोमोपलासवक्षीरदधिमधुघृततैलमत्स्यभेकपक्षिशस्यवर्षणं दुर्भिक्षाय ।</poem>}} <small>ओशनसे तु ।</small> {{bold|<poem>{{gap}}सर्पान् मत्स्यान् पक्षिणो वा यत्र देवः प्रवर्षति । {{gap}}तत्र शस्त्रोपघातः स्याद्भयं चातिप्रवर्त्तते ॥ {{gap}}सुरासवं तथा क्षौद्रं सर्पिस्तैलं पयो दधि । {{gap}}यत्र वर्षति पर्जन्यः क्षुद्रोगस्तत्र जायते ॥</poem>}}<noinclude></noinclude> pp1dym4lv896dpyynzqaz65swalbuvi पृष्ठम्:तपतीसंवरणम्.djvu/१२८ 104 125778 342778 342746 2022-08-08T05:02:22Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे मेनका - (क) सहि ! अहिणवा खु तुवं । ण एसो देवीविरहुक्क- ण्ठिओ। किं ण सुदो तुए णववहूसहो । नायिका - (ख) तह वि किं मम । - a रम्भा – (ग) अदो खु संसओ । पुणो वि सुणह्म । - (क) सखि ! अभिनवा खलु त्वम् । नैष देवीविरहोत्कण्ठितः । किं न श्रुत- स्त्वया नववधूशब्दः । (ख) तथापि किं मम । (ग) अतः खलु संशयः । पुनरपि शृणुमः । विवेकः । एतस्य हृदयं पुनर्मया चिरप्रार्थितमपि ममाभिमुखीकर्तुं मय्यर्षयितुं न समर्थो भवसि । तत्र चिरप्रार्थितस्यादानमप्यविवेकः । अयं मयि नानुरक्तः, स्वदेवी- सक्त एव प्रलपतीति मदनमधिक्षिप्य तमेवार्थ नैराश्यगर्भ सख्यौ बोधयति - एष तावादति । अस्य मद्विषयोऽनुराग इति तव भ्रमः । असौ देवीविरहोत्कण्ठितः प्रलापाय प्रारब्धवान् । प्रवृत्त एव, अस्य व्याप्तिः कियतीति न ज्ञायते । तत् किमत्रैतत्प्रलापश्रवणेनास्माकं प्रयोजनम् || इत्युक्तावन्यत्र गन्तव्यमित्यभिप्रायं ज्ञात्वा मेनकान्यथा साधयति - सखी- त्यादि । मदनवृत्तान्तेऽपरिचिता खलु त्वम् । इदम्प्रथममेव तवात्र मनोवृत्तिः । नैष देवीविरहोत्कण्ठितः । एतदुक्तं सम्भोगप्रकारं त्वां बोधयितुं न शक्यं, तथापि मदुक्तिं विनापि ते निःसंशयत्वं युक्तम् । त्वया नववधूशब्दः किं न श्रुतः, अपरिचयेऽपि शब्दश्रवणमात्रेण ज्ञातुं शक्यम् । तत् संशयं मा कृथाः ।। इत्युक्तमपि निरस्यति -— तथापि किं ममेति । नववधूशब्दमात्रेण किं मम लब्धम्, अन्याश्च सन्ति नववध्वः, नाहमेकैव ॥ इति नैराश्यगर्भं वचनमाकर्ण्य रम्भा तत्र युक्तिमाद - - अतः खलु सं- शयः । नववधूशब्देन संशय एव योग्यः, न नैराश्यं विशेषानिर्देशात्, पुनरपि श्रोतव्यमेवेति गमननिर्बन्धं रुणद्धि | ५ अथ नर्मसचिवः शिशिरोपचारादिकं विफलमालक्ष्योपायान्तरं स्वतःसिद्धतया<noinclude></noinclude> 4lj9klvvb48gqedq4g1uad03aux7338 पृष्ठम्:तपतीसंवरणम्.djvu/१२९ 104 125779 342780 342747 2022-08-08T05:05:34Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>तृतीयोऽङ्कः । विदूषकः - (क) भो ! एदे पदुमराअगवक्खन्तरप्पविट्ठा किं णा- वणअन्ति दे अणङ्गमोहं चन्दमोहा । राजो-सखे! असम्भृतपुण्यसञ्चयानामतिप्रतीपाः पदार्थशक्तयः । पश्य- MAARING अबहुलविनिपातादार्जिताभिः कलाभिः कुशाल कुमुदबन्धोचन्द्रिकोद्गारि बिम्बम् । अपि मनसि गुरोर्मे हारगौरैः कराम्रै- रपिहितगुणदोषानर्पयत्यन्धकारान् ॥ ९ ॥ (क) भो! एते पद्मरागगवाक्षान्तरप्रविष्टाः किं नापनयन्ति ते अनङ्गमोहं चन्द्र- मयूखाः । निर्दिशति - भो वयस्य ! एते पद्मरागगवाक्षान्तरप्रविष्टाः पद्मरागमयस्य गवा- क्षस्य अन्तरेण छिद्रेण मण्डपं प्रविष्टाश्चन्द्रमयूखास्ते अनङ्गमोहं किं नापन - यन्ति, अपनेतुं शक्ता एव । तद् अनायाससिद्धे सन्तापशमनोपाये सति किमेवं परितप्यसे || - इत्याश्वासवचनमाकर्ण्य तेषामपि (मोहकरत्वं ) साधयति - सखे! इत्यादि । सखे ! आत्मनिर्विशेषं त्वां मद्वैषम्यं बोधयामि । लोके तावद् असम्भृतपुण्यसञ्च- यानां निरन्तरमनार्जितपुण्यपूराणां जनानाम् | पदार्थशक्तयः पदार्थानां स्रक्चन्द- नानां, शक्तयः तत्तदर्थक्रियानिर्वहणसमर्थाः शीतोष्णादिस्वरूपाः तत्त्वस्थितयः । अतिप्रतीपाः अतिविरुद्धाः । तत्र पुण्यार्जनाभावस्यैवापराधः । इममर्थं तत्पति- निवेशयोग्ये मयि निरूपय । 'चन्द्रमयूखा अनङ्गमोहं किं नापनयन्ती' ति त्वयो- क्तम् । मयि तदन्यथा दृश्यते । कुमुदवन्धोः बिम्बं मे मनसि करायैरन्धकारान- र्पयति, अन्धकारविध्वंसनं खल्वस्य स्वभावः, कराग्राणां च तत्साधनत्वमिति युक्तं, मयि त्वन्धकारानपर्यति, पूर्वसिद्धमन्धकारं नापनयतीत्येव न, आत्मना समुच्छेद्यं मम मनस्यर्पयतीत्यतिप्रतीपा इति मयोक्तम् । तर्हि कराग्राणां वैकल्येनेति चेत् तन्न । हारगौरैः हारवन्निर्मलैः । तर्हि बिम्बस्य किमपि वैकल्यमिति चेत् तदपि न शङ्कनीयम् । अबहुलविनिपातादार्जिताभिः कलाभिः कुशलि । बहुलः कृष्णपक्षः तेन विनिपात उपप्लवः, बहुलस्य विनिपातः प्राप्तिर्वा तदभावात्, अथवा अबहुलस्य शुक्लपक्षस्य प्राप्तेर्वा । आर्जिताभिः १. 'जा ---अ' इति ख. पाठः,<noinclude></noinclude> 63iq7qwanmm9exr2pnt567rl9ju0hdk पृष्ठम्:तपतीसंवरणम्.djvu/१३० 104 125780 342783 342748 2022-08-08T05:08:53Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे नायिका- (आत्मगतम्) (क) मूढहिअअ! तुवं दाव अण्णाए णाम- हेअस्स असङ्कितणमत्तं ओळम्बिअ दुरासाए मरणकिद- व्यवसाअं मं पडिबन्धेसि । राजा - सखे! पश्य मदीयां दशां, यतः शयितुमषि न शक्नोमि । CO (क) मृढहृदय ! त्वं तावदन्यस्या नामधेयस्यासङ्कीर्तनमात्रमवलम्ब्य दुराशया मरणकृतव्यवसायां मां प्रतिबध्नासि । प्रतिदिनं प्रवृद्धाभिः कलाभिः । कुशलि पूर्णत्वेन वर्तमानम् । अत एव चन्द्रिकोद्वारि चन्द्रिकोद्वमनयुक्तं न मेघादिनिरुद्धम् । अविभक्तावयवा का- न्तिश्चन्द्रिका । विभक्तावयवा रश्मय इति भेदः । एवं बिम्बस्य न वैकल्यं शङ्कनीयम् । मां प्रत्येवैवं विरोधः, यतः कुमुदबन्धोः अनन्यशरणेषु तत्र तत्र प्रसृतेषु कुमुदेषु जडेष्वपि विकासजननेनास्य बन्धुत्वमेव लक्ष्यते । म- य्येकस्मिन्नेव वैपरीत्यम् । अतोऽप्यधिकं शृणु, गुरोरपि अस्मत्कुलगुरोरपि । तथा निरूपणेऽप्यन्धकारनिरोध एव युक्तः, नार्पणम् । अत्र गु (रु) शब्दनिर्वचनं स्मार- यति । अन्धकारानर्पयतीत्युक्तं कार्येण साधयति - अपिहितगुणदोषानिति । अत्र मोहस्यान्धकारत्वेनाध्यबसायाद् मोहेऽन्धकारधर्मे योजयति । पदार्थावरणमन्ध- कारस्य धर्मः, सोऽत्रापि विद्यते । अपिहितगुणदोषान् आच्छादितगुणदोषान् अयं गुणोऽयं दोष इति विवेकनिरोधसमर्थान् । एवम्भूतानन्धकारान् मम मनस्यर्प- यतीति मयातिप्रतीपाः पदार्थशक्तय इत्युक्तम् । चन्द्ररश्मिसंस्पर्शेनापि वर्द्धत एव मोहः । तत् कथं त्वयोक्तं मोहोपनयनं घटत इत्यभिप्रायः ॥ ९ ॥ -- अथ नायिकाशङ्कापरिपोषं नयति-मूढेत्यादि । अन्यस्या नामधेयस्यासङ्की- र्त्तनमात्रमवलम्व्य दुराशया मरणकृतव्यवसायां मां प्रतिबध्नासि । अन्यस्यां सक्तिरिति निश्चयः, तन्नामासङ्कीर्तनमेव तवाशानिमित्तम् । अतो दुराशैव । मरण- कृतव्यवसायाम्, असावन्यत्र सक्तः, तथापि मम मनो न निवर्त्तते, तन्मरणमेव श्लाघ्यमिति कृतव्यवसायां कथं निवारयसीति वैराग्यगर्भोक्तिः ॥ सखे ! पश्येत्यादि । मदीयामवस्थां यतः शयितुमपि न शक्नोमि केवलं शयनेऽपि न शक्तिः ॥<noinclude></noinclude> eyaxedng8ttpvmpensnlr0s8uz0od24 सञ्चिकासम्भाषणम्:सत्रासाहीयम्(पुनानोअक्र) Satrasahiyam.ogv 7 125781 342761 2022-08-07T13:16:19Z Puranastudy 1572 /* Changing file type from ogv to ogg */ नवीनविभागः wikitext text/x-wiki == Changing file type from ogv to ogg == The earlier ogv video file was not working properly. Therefore it was changed to ogg (audio) type. But the title of file still carries ogv suffix. How can it be changed so that the file plays properly. [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:१६, ७ आगस्ट् २०२२ (UTC)puranastudy b4ktf9l5uznnyf3k4k5ipr0cqchhqg9 सदस्यसम्भाषणम्:Shashank Atheya 3 125782 342768 2022-08-08T04:31:30Z Shashank Atheya 7807 {{header | title = [[../]] | author = मेदिनिकर | translator = | section = प्रथमकाण्डम् | previous = | next = | notes = }} <poem> वृषाङ्काय नमस्तस्मै यस्य मौलिविलम्बिनी ।। १.०.१ ।।<br> जटावेष्टनजां शोभां विभावयति... नवीन पृष्ठं निर्मीत अस्ती wikitext text/x-wiki {{header | title = [[../]] | author = मेदिनिकर | translator = | section = प्रथमकाण्डम् | previous = | next = | notes = }} <poem> वृषाङ्काय नमस्तस्मै यस्य मौलिविलम्बिनी ।। १.०.१ ।।<br> जटावेष्टनजां शोभां विभावयति जाह्नवी ।। १.०.२ ।।<br> पातु वो मदकालिम्ना धवलिम्ना रदस्य च ।। १.०.३ ।।<br> गङ्गायमुनयोः सङ्गं वहन्निव गजाननः ।। १.०.४ ।।<br> पूर्व्वाचार्य्यकृतीर्वीक्ष्य शब्दशास्त्रं निरूप्य च ।। १.०.५ ।।<br> नानार्थशब्दकोषोऽयं लिङ्गभेदेन कथ्यते ।। १.०.६ ।।<br> प्रायशो रूपभेदेन विशेषणवशात् क्वचित् ।। १.०.७ ।।<br> स्त्रीपुंनपुंसकं ज्ञेयं विशेषोक्तश्च कुत्रचित् ।। १.०.८ ।।<br> त्रिलिङ्ग्यां त्रिष्वितिपदं मिथुने च द्वयोरिति ।। १.०.९ ।।<br> निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्व्वभाक् ।। १.०.१० ।।<br> रूपाद्व्यक्तं लिङ्गमुक्तं लिपिभ्रान्तिच्छिदं क्वचित् ।। १.०.११ ।।<br> विशेष्यनिघ्नेऽनुक्तेऽपि विज्ञेया वाच्यलिङ्गता ।। १.०.१२ ।।<br> गुणे शुक्लादिकट्वाद्याः पुंसि स्युस्तद्वति त्रिषु ।। १.०.१३ ।।<br> तीक्ष्णाद्याश्च गुणे क्लीबे गुणिलिङ्गास्तु तद्वति ।। १.०.१४ ।।<br> क्लीबपुंसोरपि स्त्रीत्वं काप्यल्पत्वविवक्षया ।। १.०.१५ ।।<br> जातिवाचकशब्दानामपि तत् स्त्रीविवक्षया ।। १.०.१६ ।।<br> उद्भिदः प्रसवे क्लीबे हरीतक्यादयः स्त्रियाम् ।। १.०.१७ ।।<br> पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले ।। १.०.१८ ।।<br> प्राङ् नानार्थान्न तल्लिङ्गं द्वयोर्द्वन्द्वेन चैकता ।। १.०.१९ ।।<br> शब्दावृत्तिर्न लिङ्गैक्ये सप्तमी न विशेषणे ।। १.०.२० ।।<br> क्लीबे नपुंसके पुंसि स्त्रियां योषिति च द्वयोः ।। १.०.२१ ।।<br> त्रिषु चेत्यादि यद्रूपं तल्लिङ्गस्यैव वाचकम् ।। १.०.२२ ।।<br> नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः ।। १.०.२३ ।।<br> सप्तम्यन्तोऽभिधेयेषु वर्तमानो विनिश्चितः ।। १.०.२४ ।।<br> एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमात् कृतः ।। १.०.२५ ।।<br> स्वरकाद्यादिकाद्यान्तवर्गैर्नानार्थसङ्ग्रहः ।। १.०.२६ ।।<br> नानार्थकोशपुस्तकभारार्जनदुःखहानये कृतिनः ।। १.०.२७ ।।<br> मेदिनिकरकृतकोशो विशुद्धलिङ्गोऽभिलिख्यतामेकः ।। १.०.२८ ।।<br> ।। कैककम् ।।<br> 59eptpfi5x7f76vfvys0w1oic3o0kbq 342769 342768 2022-08-08T04:35:11Z Shashank Atheya 7807 wikitext text/x-wiki {{header | title = [[मेदिनीकोषः/]] | author = मेदिनिकर | translator = | section = प्रथमकाण्डम् | previous = | next = | notes = }} <poem> वृषाङ्काय नमस्तस्मै यस्य मौलिविलम्बिनी ।। १.०.१ ।।<br> जटावेष्टनजां शोभां विभावयति जाह्नवी ।। १.०.२ ।।<br> पातु वो मदकालिम्ना धवलिम्ना रदस्य च ।। १.०.३ ।।<br> गङ्गायमुनयोः सङ्गं वहन्निव गजाननः ।। १.०.४ ।।<br> पूर्व्वाचार्य्यकृतीर्वीक्ष्य शब्दशास्त्रं निरूप्य च ।। १.०.५ ।।<br> नानार्थशब्दकोषोऽयं लिङ्गभेदेन कथ्यते ।। १.०.६ ।।<br> प्रायशो रूपभेदेन विशेषणवशात् क्वचित् ।। १.०.७ ।।<br> स्त्रीपुंनपुंसकं ज्ञेयं विशेषोक्तश्च कुत्रचित् ।। १.०.८ ।।<br> त्रिलिङ्ग्यां त्रिष्वितिपदं मिथुने च द्वयोरिति ।। १.०.९ ।।<br> निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्व्वभाक् ।। १.०.१० ।।<br> रूपाद्व्यक्तं लिङ्गमुक्तं लिपिभ्रान्तिच्छिदं क्वचित् ।। १.०.११ ।।<br> विशेष्यनिघ्नेऽनुक्तेऽपि विज्ञेया वाच्यलिङ्गता ।। १.०.१२ ।।<br> गुणे शुक्लादिकट्वाद्याः पुंसि स्युस्तद्वति त्रिषु ।। १.०.१३ ।।<br> तीक्ष्णाद्याश्च गुणे क्लीबे गुणिलिङ्गास्तु तद्वति ।। १.०.१४ ।।<br> क्लीबपुंसोरपि स्त्रीत्वं काप्यल्पत्वविवक्षया ।। १.०.१५ ।।<br> जातिवाचकशब्दानामपि तत् स्त्रीविवक्षया ।। १.०.१६ ।।<br> उद्भिदः प्रसवे क्लीबे हरीतक्यादयः स्त्रियाम् ।। १.०.१७ ।।<br> पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले ।। १.०.१८ ।।<br> प्राङ् नानार्थान्न तल्लिङ्गं द्वयोर्द्वन्द्वेन चैकता ।। १.०.१९ ।।<br> शब्दावृत्तिर्न लिङ्गैक्ये सप्तमी न विशेषणे ।। १.०.२० ।।<br> क्लीबे नपुंसके पुंसि स्त्रियां योषिति च द्वयोः ।। १.०.२१ ।।<br> त्रिषु चेत्यादि यद्रूपं तल्लिङ्गस्यैव वाचकम् ।। १.०.२२ ।।<br> नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः ।। १.०.२३ ।।<br> सप्तम्यन्तोऽभिधेयेषु वर्तमानो विनिश्चितः ।। १.०.२४ ।।<br> एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमात् कृतः ।। १.०.२५ ।।<br> स्वरकाद्यादिकाद्यान्तवर्गैर्नानार्थसङ्ग्रहः ।। १.०.२६ ।।<br> नानार्थकोशपुस्तकभारार्जनदुःखहानये कृतिनः ।। १.०.२७ ।।<br> मेदिनिकरकृतकोशो विशुद्धलिङ्गोऽभिलिख्यतामेकः ।। १.०.२८ ।।<br> ।। कैककम् ।।<br> bh86roh5r83c4htq5j4oc4p8itt93ad 342770 342769 2022-08-08T04:35:32Z Shashank Atheya 7807 wikitext text/x-wiki {{header | title = [[मेदिनीकोषः]] | author = मेदिनिकर | translator = | section = प्रथमकाण्डम् | previous = | next = | notes = }} <poem> वृषाङ्काय नमस्तस्मै यस्य मौलिविलम्बिनी ।। १.०.१ ।।<br> जटावेष्टनजां शोभां विभावयति जाह्नवी ।। १.०.२ ।।<br> पातु वो मदकालिम्ना धवलिम्ना रदस्य च ।। १.०.३ ।।<br> गङ्गायमुनयोः सङ्गं वहन्निव गजाननः ।। १.०.४ ।।<br> पूर्व्वाचार्य्यकृतीर्वीक्ष्य शब्दशास्त्रं निरूप्य च ।। १.०.५ ।।<br> नानार्थशब्दकोषोऽयं लिङ्गभेदेन कथ्यते ।। १.०.६ ।।<br> प्रायशो रूपभेदेन विशेषणवशात् क्वचित् ।। १.०.७ ।।<br> स्त्रीपुंनपुंसकं ज्ञेयं विशेषोक्तश्च कुत्रचित् ।। १.०.८ ।।<br> त्रिलिङ्ग्यां त्रिष्वितिपदं मिथुने च द्वयोरिति ।। १.०.९ ।।<br> निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्व्वभाक् ।। १.०.१० ।।<br> रूपाद्व्यक्तं लिङ्गमुक्तं लिपिभ्रान्तिच्छिदं क्वचित् ।। १.०.११ ।।<br> विशेष्यनिघ्नेऽनुक्तेऽपि विज्ञेया वाच्यलिङ्गता ।। १.०.१२ ।।<br> गुणे शुक्लादिकट्वाद्याः पुंसि स्युस्तद्वति त्रिषु ।। १.०.१३ ।।<br> तीक्ष्णाद्याश्च गुणे क्लीबे गुणिलिङ्गास्तु तद्वति ।। १.०.१४ ।।<br> क्लीबपुंसोरपि स्त्रीत्वं काप्यल्पत्वविवक्षया ।। १.०.१५ ।।<br> जातिवाचकशब्दानामपि तत् स्त्रीविवक्षया ।। १.०.१६ ।।<br> उद्भिदः प्रसवे क्लीबे हरीतक्यादयः स्त्रियाम् ।। १.०.१७ ।।<br> पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले ।। १.०.१८ ।।<br> प्राङ् नानार्थान्न तल्लिङ्गं द्वयोर्द्वन्द्वेन चैकता ।। १.०.१९ ।।<br> शब्दावृत्तिर्न लिङ्गैक्ये सप्तमी न विशेषणे ।। १.०.२० ।।<br> क्लीबे नपुंसके पुंसि स्त्रियां योषिति च द्वयोः ।। १.०.२१ ।।<br> त्रिषु चेत्यादि यद्रूपं तल्लिङ्गस्यैव वाचकम् ।। १.०.२२ ।।<br> नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः ।। १.०.२३ ।।<br> सप्तम्यन्तोऽभिधेयेषु वर्तमानो विनिश्चितः ।। १.०.२४ ।।<br> एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमात् कृतः ।। १.०.२५ ।।<br> स्वरकाद्यादिकाद्यान्तवर्गैर्नानार्थसङ्ग्रहः ।। १.०.२६ ।।<br> नानार्थकोशपुस्तकभारार्जनदुःखहानये कृतिनः ।। १.०.२७ ।।<br> मेदिनिकरकृतकोशो विशुद्धलिङ्गोऽभिलिख्यतामेकः ।। १.०.२८ ।।<br> ।। कैककम् ।।<br> cj2qqyiomcvka3ugidzqdq4n99u7qvp 342771 342770 2022-08-08T04:38:17Z Shashank Atheya 7807 wikitext text/x-wiki {{header | title = [[मेदिनीकोषः]] | author = मेदिनिकर | translator = | section = प्रथमकाण्डम् | previous = | next = | notes = }} <poem> वृषाङ्काय नमस्तस्मै यस्य मौलिविलम्बिनी ।। १.०.१ ।।<br> जटावेष्टनजां शोभां विभावयति जाह्नवी ।। १.०.२ ।।<br> पातु वो मदकालिम्ना धवलिम्ना रदस्य च ।। १.०.३ ।।<br> गङ्गायमुनयोः सङ्गं वहन्निव गजाननः ।। १.०.४ ।।<br> पूर्वाचार्यकृतीर्वीक्ष्य शब्दशास्त्रं निरूप्य च ।। १.०.५ ।।<br> नानार्थशब्दकोषोऽयं लिङ्गभेदेन कथ्यते ।। १.०.६ ।।<br> प्रायशो रूपभेदेन विशेषणवशात् क्वचित् ।। १.०.७ ।।<br> स्त्रीपुन्नपुंसकं ज्ञेयं विशेषोक्तश्च कुत्रचित् ।। १.०.८ ।।<br> त्रिलिङ्ग्यां त्रिष्वितिपदं मिथुने च द्वयोरिति ।। १.०.९ ।।<br> निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ।। १.०.१० ।।<br> रूपाद्व्यक्तं लिङ्गमुक्तं लिपिभ्रान्तिच्छिदं क्वचित् ।। १.०.११ ।।<br> विशेष्यनिघ्नेऽनुक्तेऽपि विज्ञेया वाच्यलिङ्गता ।। १.०.१२ ।।<br> गुणे शुक्लादिकट्वाद्याः पुंसि स्युस्तद्वति त्रिषु ।। १.०.१३ ।।<br> तीक्ष्णाद्याश्च गुणे क्लीबे गुणिलिङ्गास्तु तद्वति ।। १.०.१४ ।।<br> क्लीबपुंसोरपि स्त्रीत्वं काप्यल्पत्वविवक्षया ।। १.०.१५ ।।<br> जातिवाचकशब्दानामपि तत् स्त्रीविवक्षया ।। १.०.१६ ।।<br> उद्भिदः प्रसवे क्लीबे हरीतक्यादयः स्त्रियाम् ।। १.०.१७ ।।<br> पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले ।। १.०.१८ ।।<br> प्राङ् नानार्थान्न तल्लिङ्गं द्वयोर्द्वन्द्वेन चैकता ।। १.०.१९ ।।<br> शब्दावृत्तिर्न लिङ्गैक्ये सप्तमी न विशेषणे ।। १.०.२० ।।<br> क्लीबे नपुंसके पुंसि स्त्रियां योषिति च द्वयोः ।। १.०.२१ ।।<br> त्रिषु चेत्यादि यद्रूपं तल्लिङ्गस्यैव वाचकम् ।। १.०.२२ ।।<br> नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः ।। १.०.२३ ।।<br> सप्तम्यन्तोऽभिधेयेषु वर्तमानो विनिश्चितः ।। १.०.२४ ।।<br> एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमात् कृतः ।। १.०.२५ ।।<br> स्वरकाद्यादिकाद्यान्तवर्गैर्नानार्थसङ्ग्रहः ।। १.०.२६ ।।<br> नानार्थकोशपुस्तकभारार्जनदुःखहानये कृतिनः ।। १.०.२७ ।।<br> मेदिनिकरकृतकोशो विशुद्धलिङ्गोऽभिलिख्यतामेकः ।। १.०.२८ ।।<br> ।। कैककम् ।।<br> 2g8fs2jlk6ycbt5iqu3aasb4anhb5l3 वर्गसम्भाषणम्:कोशग्रन्थाः 15 125783 342775 2022-08-08T04:54:37Z Shashank Atheya 7807 /* मेदिनीकोषः */ नवीनविभागः wikitext text/x-wiki == मेदिनीकोषः == मेदिनिकरविरचितः मेदिनीकोषः [[सदस्यः:Shashank Atheya|Shashank Atheya]] ([[सदस्यसम्भाषणम्:Shashank Atheya|सम्भाषणम्]]) ०४:५४, ८ आगस्ट् २०२२ (UTC) mfooaz4nj2m4syks93cntn3a7sqlq9x 342776 342775 2022-08-08T04:55:38Z Shashank Atheya 7807 पृष्ठं रिक्तीकृतम् wikitext text/x-wiki phoiac9h4m842xq45sp7s6u21eteeq1 पृष्ठम्:तपतीसंवरणम्.djvu/१३१ 104 125784 342784 2022-08-08T05:09:20Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>तृतीयोऽङ्कः । विदूषकः -- (सविषादम्) (क) किण्णु हु सए मन्दभाषण काइव्वं । जो किञ्चि अस्सासहेदु त्ति सम्भाविओ, सो विकण्णेउरो मम प्पमादेण मक्कडहत्थगओ आसि । - मेनका – (साकृतम्) (ख) सहि ! अविस्सम्भसीळे ! जइ तई एसो उदासीणो, कहं तुह केरएण कण्णेउरेण से आसासो । नायिका – (ग) किं तुए ण सुदं देविं अणुणअन्तस्स वअणं 'अब्भुअरसो एत्थ अवरज्झॅदि त्ति । मेनका – (घ) बाळिआ खु तुवं । अणहिण्णा चउरचाडूणं । (क) किंनु खल्लु मया मन्दभाग्येन कर्तव्यम् | यः किञ्चिदाश्वासहेतुरिति सम्भा- वितः, सोऽपि कर्णपूरो मम प्रमादेन मर्कटहस्तगत आसीत् । (ख) साख! अविस्रुम्भशीले ! यदि त्वय्येष उदासीनः, कथं त्वदीयेन कर्णपूरे- णास्याश्वासः । (ग) किं त्वया न श्रुतं देवीमनुनयतो वचनम् 'अद्भुतरसोऽत्रापराद्ध्यति' इति । (घ) बालिका खलु त्वम् । अनभिज्ञा चतुरचाटूनाम् । इति तस्य वैवश्यमालक्ष्याह – किंन्वित्यादि । - अथ मेनका ‘आश्वासहेतुः कर्णपूरो मर्कटहस्त (गत ) ' इति तद्वचनं श्रुत्वा साभिप्रायं वदति – अविस्रम्भशीले ! अविस्रम्भः अपरिचयः तेन तत्कार्यमविश्वासो लक्ष्यते, अस्मदुक्तौ कुत्रापि तव न विश्वासः | यदि त्वय्युदासीनः, कथं त्वदीयेन कर्णपूरेणास्याश्वासः । तत् शङ्कां परित्यजेत्यर्थः ॥ वैराग्येण तद्वचनं प्रतिक्षिपति - किं तुए इत्यादि । तदुक्तमन्यथाकरोति मेनका -त्वं वालिका मूढा । मौढ्यं च न सर्वत्र । चतु- रचाटूनामनभिज्ञा चतुराणां प्रियभाषणं न जानासि 'अद्भुतरसोऽयमन्त्रापराव्यती' ति आत्महृदयमाच्छाद्य तदनुसरणायैवोक्तिः । मनस्तु त्वय्येव ।। १. 'आसास' इति ख. पाठ:. २. 'ओ कण्णेउरो सो वि म' इति क ख. पाठ: ३. 'इ उ. इति क. पाठः. ४. 'ज्झो त्ति' क. पाठ:. ५. 'भि' इति क-ख. पाठः,<noinclude></noinclude> t0s84hd6pxle9e56mcfaukib3hhznj8 342785 342784 2022-08-08T05:12:27Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>तृतीयोऽङ्कः । विदूषकः -- (सविषादम्) (क) किण्णु हु सए मन्दभाषण कादव्वं । जो किञ्चि अस्सासहेदु त्ति सम्भाविओ, सो विकण्णेउरो मम प्पमादेण मक्कडहत्थगओ आसि । - मेनका – (साकृतम्) (ख) सहि ! अविस्सम्भसीळे ! जइ तई एसो उदासीणो, कहं तुह केरएण कण्णेउरेण से आसासो । नायिका – (ग) किं तुए ण सुदं देविं अणुणअन्तस्स वअणं 'अब्भुअरसो एत्थ अवरज्झदि त्ति । मेनका – (घ) बाळिआ खु तुवं । अणहिण्णा चउरचाडूणं । (क) किंनु खल्लु मया मन्दभाग्येन कर्तव्यम् | यः किञ्चिदाश्वासहेतुरिति सम्भा- वितः, सोऽपि कर्णपूरो मम प्रमादेन मर्कटहस्तगत आसीत् । (ख) सखि! अविस्रम्भशीले ! यदि त्वय्येष उदासीनः, कथं त्वदीयेन कर्णपूरे- णास्याश्वासः । (ग) किं त्वया न श्रुतं देवीमनुनयतो वचनम् 'अद्भुतरसोऽत्रापराद्ध्यति' इति । (घ) बालिका खलु त्वम् । अनभिज्ञा चतुरचाटूनाम् । इति तस्य वैवश्यमालक्ष्याह – किंन्वित्यादि । - अथ मेनका ‘आश्वासहेतुः कर्णपूरो मर्कटहस्त (गत ) ' इति तद्वचनं श्रुत्वा साभिप्रायं वदति – अविस्रम्भशीले ! अविस्रम्भः अपरिचयः तेन तत्कार्यमविश्वासो लक्ष्यते, अस्मदुक्तौ कुत्रापि तव न विश्वासः | यदि त्वय्युदासीनः, कथं त्वदीयेन कर्णपूरेणास्याश्वासः । तत् शङ्कां परित्यजेत्यर्थः ॥ वैराग्येण तद्वचनं प्रतिक्षिपति - किं तुए इत्यादि । तदुक्तमन्यथाकरोति मेनका -त्वं बालिका मूढा । मौढ्यं च न सर्वत्र । चतु- रचाटूनामनभिज्ञा चतुराणां प्रियभाषणं न जानासि 'अद्भुतरसोऽयमन्त्रापराव्यती' ति आत्महृदयमाच्छाद्य तदनुसरणायैवोक्तिः । मनस्तु त्वय्येव ।। १. 'आसास' इति ख. पाठ:. २. 'ओ कण्णेउरो सो वि म' इति क ख. पाठ: ३. 'इ उ. इति क. पाठः. ४. 'ज्झो त्ति' क. पाठ:. ५. 'भि' इति क-ख. पाठः,<noinclude></noinclude> 2gxcu5qdb2crcug2sa5lsurik9cgwox पृष्ठम्:तपतीसंवरणम्.djvu/१३२ 104 125785 342786 2022-08-08T05:12:55Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>११८ तपतीसंवरणे नायिका --- (क) होटु एदं । विवित्ते पिअवअस्सस्स 'अक्खित्तोलि केवळं विह्मएण, ण अण्णह' त्ति भणिअं । एदं 'पि किं चाडू । मेनका ---(ख) अदिगम्भीरा हि पुरिसा अत्तणो अहिणवं चावळं सव्वदो रक्खन्ति । रम्भा - (ग) सहि ! जाणिदो कण्णेउरस्स आगमो बह्मणादो । ता दीणरस एदस्स एदं दइस्सं । (विदूषकस्य पुरतो निक्षिपति ) विदूषकः -- (बिलोक्य सविस्मयम् ) (घ) भो ! सदण्डअट्ठस्स सब- (क) भवत्वेतत् । विविक्ते प्रियवयस्यस्य 'आक्षिप्तोऽस्मि केवलं विस्मयेन, नान्य- थे'ति भणितम् । एतदपि किं चाटुः । (ख) अतिगम्भीरा हि पुरुषा आत्मनोऽभिनवं चापलं सर्वतो रक्षन्ति । (ग) सखि! ज्ञातः कर्णपूरस्यागमो ब्राह्मणात् । तद् दीनस्यैतस्यैतं दास्यामि । (घ) भो! सदण्डकाष्टस्य सब्रह्मसूत्रस्य कर्णपूरस्य कथमतर्कित आगमः । मन्ये इत्युक्ते अर्द्धाङ्गीकारेण प्रतिक्षिपति- भवत्वेतत् । विविक्ते अन्यजनरहिते । प्रियवयस्यस्य आत्मतुल्यस्य 'आक्षिप्तोऽस्मि केवलं विस्मयेन, नान्यथे'ति भणि- तम् । अत्र केवलमित्युक्त्या स्वहृदयमेव प्रकाशितम् । एतदपि किं चाटुः । देवीं प्रति चाटुरस्तु, विविक्ते प्रियवयस्यं प्रत्युक्तमेतत् सत्यमेव ॥ इत्याक्षिप्तं मेनका पुनरपि समाधत्ते - •अतिगम्भीराः स्वविकारगोपन- निपुणाः पुरुषा आत्मनो नूतनं हृदयचापलं सर्वतो रक्षन्ति, नात्राप्तानाप्तविशेषः । अतश्चापलगोपनायैव तं प्रत्युक्तम् । तच्छङ्कां परित्यज ॥ अथ रम्भा तस्य वैषम्यमालक्ष्याह - सखीत्यादि । कर्णपूरस्यागमो ब्राह्मणात् ज्ञातः ‘यः किञ्चिदाश्वासक इति सम्भावितः, स कर्णपूरो मम प्रमादेन मर्कटह- स्तगत आसीद्' इत्यनेनास्याश्वासकरत्वं प्रमादेन परित्यागश्च ज्ञातः । तदिदानी- मनेनोपयोगो भवति । दीनस्यैतस्यैतं दास्यामि ॥ इति तदग्रतः कर्णपूरे क्षिप्ते सविस्मय आह - सदण्डकाष्ठस्येत्यादि । १. 'पि चा इति क्र. पाठः, -<noinclude></noinclude> 9aplw1om71ashktqkpbp64d9dm4n7or 342788 342786 2022-08-08T05:15:57Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>११८ तपतीसंवरणे नायिका --- (क) होदु एदं । विवित्ते पिअवअस्सस्स 'अक्खित्तोह्यि केवळं विह्मएण, ण अण्णह' त्ति भणिअं । एदं 'पि किं चाडू । मेनका ---(ख) अदिगम्भीरा हि पुरिसा अत्तणो अहिणवं चावळं सव्वदो रक्खन्ति । रम्भा - (ग) सहि ! जाणिदो कण्णेउरस्स आगमो बह्मणादो । ता दीणस्स एदस्स एदं दइस्सं । (विदूषकस्य पुरतो निक्षिपति ) विदूषकः -- (बिलोक्य सविस्मयम् ) (घ) भो ! सदण्डअट्ठस्स सब- (क) भवत्वेतत् । विविक्ते प्रियवयस्यस्य 'आक्षिप्तोऽस्मि केवलं विस्मयेन, नान्य- थे'ति भणितम् । एतदपि किं चाटुः । (ख) अतिगम्भीरा हि पुरुषा आत्मनोऽभिनवं चापलं सर्वतो रक्षन्ति । (ग) सखि! ज्ञातः कर्णपूरस्यागमो ब्राह्मणात् । तद् दीनस्यैतस्यैतं दास्यामि । (घ) भो! सदण्डकाष्टस्य सब्रह्मसूत्रस्य कर्णपूरस्य कथमतर्कित आगमः । मन्ये इत्युक्ते अर्द्धाङ्गीकारेण प्रतिक्षिपति- भवत्वेतत् । विविक्ते अन्यजनरहिते । प्रियवयस्यस्य आत्मतुल्यस्य 'आक्षिप्तोऽस्मि केवलं विस्मयेन, नान्यथे'ति भणि- तम् । अत्र केवलमित्युक्त्या स्वहृदयमेव प्रकाशितम् । एतदपि किं चाटुः । देवीं प्रति चाटुरस्तु, विविक्ते प्रियवयस्यं प्रत्युक्तमेतत् सत्यमेव ॥ इत्याक्षिप्तं मेनका पुनरपि समाधत्ते - •अतिगम्भीराः स्वविकारगोपन- निपुणाः पुरुषा आत्मनो नूतनं हृदयचापलं सर्वतो रक्षन्ति, नात्राप्तानाप्तविशेषः । अतश्चापलगोपनायैव तं प्रत्युक्तम् । तच्छङ्कां परित्यज ॥ अथ रम्भा तस्य वैषम्यमालक्ष्याह - सखीत्यादि । कर्णपूरस्यागमो ब्राह्मणात् ज्ञातः ‘यः किञ्चिदाश्वासक इति सम्भावितः, स कर्णपूरो मम प्रमादेन मर्कटह- स्तगत आसीद्' इत्यनेनास्याश्वासकरत्वं प्रमादेन परित्यागश्च ज्ञातः । तदिदानी- मनेनोपयोगो भवति । दीनस्यैतस्यैतं दास्यामि ॥ इति तदग्रतः कर्णपूरे क्षिप्ते सविस्मय आह - सदण्डकाष्ठस्येत्यादि । १. 'पि चा इति क्र. पाठः, -<noinclude></noinclude> sbm84m40qqtcp3ym4kolpw6novk0x7b पृष्ठम्:अद्भुतसागरः.djvu/३९२ 104 125786 342787 2022-08-08T05:15:50Z Priyanka hegde 7796 /* अपरिष्कृतम् */ <small>बृहद्यात्रायां वराहः ।</small> {{bold|<poem>धान्यरसमद्यभोजनफलपुष्पस्नेहमांसवस्त्राणाम् । सिकतारजोवसामृतशर्करकाङ्गारवर्षेषु ॥ सुतपत्नीक्षुद्रोगा नृपवेशचमूमरणसं... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=अतिवृष्ट्याद्यद्भुतावर्त्तः ।|right=३८१}}</noinclude><small>बृहद्यात्रायां वराहः ।</small> {{bold|<poem>धान्यरसमद्यभोजनफलपुष्पस्नेहमांसवस्त्राणाम् । सिकतारजोवसामृतशर्करकाङ्गारवर्षेषु ॥ सुतपत्नीक्षुद्रोगा नृपवेशचमूमरणसंक्लेशैः । भेदोपजापमव्रिव्याधिभयविनाशभयशोकाः ॥</poem>}} <small>बार्हस्पत्ये तु ।</small> {{bold|<poem>वृष्टिर्यदा वर्षति रेणुवर्षं तस्योपरिष्टाद्धरितालवर्षम् । अदृष्टपूर्वं च यदा प्रवर्षेत् तदा बलं नश्यति पार्थिवस्य ॥</poem>}} <small>अत्र शान्तिर्मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small> {{bold|<poem>सूर्येन्दुपर्जन्यसमीरणानां यागः स्मृतो वृष्टिविकारकाले । धान्यं च गोकाञ्चनदक्षिणाश्च देयास्ततो नाशमुपैति पापम् ॥</poem>}} <small>बार्हस्पत्ये तु ।</small> {{bold|<poem>सूर्येन्दुवायुपर्जन्या यष्टव्या वर्षवैकृते । अन्नानि सहिरण्यानि धान्यं गावश्च दक्षिणाः ॥ वैश्वदेवाश्च होतव्याः सर्वाद्भुतविनाशनाः । चतुर्णामपि वर्णानामभयं विद्यते ततः ॥ गुरवे च हयः श्वेतः सर्वलक्षणलक्षितः । शतनिष्काश्च दातव्या अलाभे तु गवां शतम् ॥</poem>}} <small>मयूरचित्रे ।</small> {{bold|<poem>हेमरक्तास्त्रपाषाणबालमुत्पांशुकर्दमैः । पुष्पायस्ताम्रकेशैश्च पृष्टौ सौर्या चरुक्रिया ॥ दिव्ये सूर्याय स्वाहेति प्रभृत्युक्तांऽतिदिश्यते ।</poem>}} <small>तत्रैव ।</small> {{bold|<poem>प्रावृट्काले यदा मेघः पांशुवृष्टिं विमुञ्चति । चक्रवर्तिवधः प्रोक्तस्तदा गर्गेण भागुरे ॥</poem>}}<noinclude></noinclude> nb92gojlfb34imgwuo9qnydtm5pe4lt 342790 342787 2022-08-08T05:17:55Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=अतिवृष्ट्याद्यद्भुतावर्त्तः ।|right=३८१}}</noinclude><small>बृहद्यात्रायां वराहः ।</small> {{bold|<poem>{{gap}}धान्यरसमद्यभोजनफलपुष्पस्नेहमांसवस्त्राणाम् । {{gap}}सिकतारजोवसामृतशर्करकाङ्गारवर्षेषु ॥ {{gap}}सुतपत्नीक्षुद्रोगा नृपवेशचमूमरणसंक्लेशैः । {{gap}}भेदोपजापमव्रिव्याधिभयविनाशभयशोकाः ॥</poem>}} <small>बार्हस्पत्ये तु ।</small> {{bold|<poem>{{gap}}वृष्टिर्यदा वर्षति रेणुवर्षं तस्योपरिष्टाद्धरितालवर्षम् । {{gap}}अदृष्टपूर्वं च यदा प्रवर्षेत् तदा बलं नश्यति पार्थिवस्य ॥</poem>}} <small>अत्र शान्तिर्मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small> {{bold|<poem>{{gap}}सूर्येन्दुपर्जन्यसमीरणानां यागः स्मृतो वृष्टिविकारकाले । {{gap}}धान्यं च गोकाञ्चनदक्षिणाश्च देयास्ततो नाशमुपैति पापम् ॥</poem>}} <small>बार्हस्पत्ये तु ।</small> {{bold|<poem>{{gap}}सूर्येन्दुवायुपर्जन्या यष्टव्या वर्षवैकृते । {{gap}}अन्नानि सहिरण्यानि धान्यं गावश्च दक्षिणाः ॥ {{gap}}वैश्वदेवाश्च होतव्याः सर्वाद्भुतविनाशनाः । {{gap}}चतुर्णामपि वर्णानामभयं विद्यते ततः ॥ {{gap}}गुरवे च हयः श्वेतः सर्वलक्षणलक्षितः । {{gap}}शतनिष्काश्च दातव्या अलाभे तु गवां शतम् ॥</poem>}} <small>मयूरचित्रे ।</small> {{bold|<poem>{{gap}}हेमरक्तास्त्रपाषाणबालमुत्पांशुकर्दमैः । {{gap}}पुष्पायस्ताम्रकेशैश्च पृष्टौ सौर्या चरुक्रिया ॥ {{gap}}दिव्ये सूर्याय स्वाहेति प्रभृत्युक्तांऽतिदिश्यते ।</poem>}} <small>तत्रैव ।</small> {{bold|<poem>{{gap}}प्रावृट्काले यदा मेघः पांशुवृष्टिं विमुञ्चति । {{gap}}चक्रवर्तिवधः प्रोक्तस्तदा गर्गेण भागुरे ॥</poem>}}<noinclude></noinclude> guxed279j1swiruimtuxuevoh0op3dj पृष्ठम्:तपतीसंवरणम्.djvu/१३३ 104 125787 342789 2022-08-08T05:16:21Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>तृतीयोऽङ्कः । ह्मसुन्तस्स कण्णेउरस्स कहं अतक्किओ आगमो । मण्णे भीदाहि अन्तळिहिदाहि वाणरजादीहि पक्खित्तो न्ति । रम्भा -- (क) धस्स गमिळ ! वटुअ ! तुमं एव्व वाणरो । राजा ~~ (सालसं दृष्टिमुन्मील्य पश्यन्) सखे ! समर्पयैनं मम हृदये । ( विपको दण्डकाष्टादेवमुच्यार्पयति ) मेनका - (ख) सहि ! इदाणं पञ्चेहि । राजाँ - (स्मृत्वा साबशम्) आः कस्या अयं कर्णपूरैः। अपनीयतां तावत् । (विदूषकोऽपनयति) भीताभिरन्तर्हिताभिर्वानरजातिभिः प्रक्षिप्त इति । (क) अपगच्छ ग्रामिल! वटुक ! त्वमेव वानरः । (ख) सखि ! इदानीं प्रत्येहि । भीताभिर्वानरजातिभिः परित्यक्त इत्युक्ते रम्भा निरसनं प्रतिक्षिपति धस्स अपगच्छ, मैवमनुचितं वादीरिति शेषः । ग्रामिल! ग्रामाश्रय ! वटुक ! ब्रह्मवन्धो ! त्वमेव वानरः, न वयमिति तेनाश्रुतमपि प्रतिक्षेपं करोति । वैरूप्य- स्यातिदूरीकरणमत्राभिप्रायः ॥ अथ शयितः सादातिशयेन नयनोन्मीलनेऽप्यशक्तः सालसं दृष्टिमुन्मील्य पश्यन् वदतीत्यनेनं परकाष्ठां प्राप्तस्योन्मादस्यासन्नमूर्च्छत्वं प्रकाशितम् । समर्पयै- नमित्याश्वासो भवेद् वेत्याशंसयोक्तौ ॥ तेन कर्णपूरस्य हृदयसमर्पणे कृते मेनका तां विश्वासयति सखि ! इदानीं प्रत्येहि प्रत्ययं गच्छ । पूर्व सर्वत्र त्वया युक्तिभिरविश्वास एव साधितः । इदानीं त्वत्कर्णपूरस्य हृदयार्पणे विश्वसिहि ॥ एवं कर्णपूरे न्यस्ते नायिकाया विपर्ययज्ञानपरिपोषाय नायकस्यानास्थां प्रकाशयति – आः कस्या अयमिति । अनेनापि व्याक्षेपातिशयः प्रकाशितः ॥ - १. 'त' इति क. पाठ', 'न्तर्हिदा' इति ख. पाठ:. २. 'मुळ्ळ ! व' इति ख-ग पाठ:. ३. 'क: - तह (द' इति ख. पाठ: ४. 'द्विमु' इति क ख घ. पाठः. ५. 'जा— आः' इति ख. पाठः. ६. 'रः । आ: अ' इति ख. पाठः.<noinclude></noinclude> dpf9as9cfmt9l2kpefjm88aol6anb58 342791 342789 2022-08-08T05:19:18Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>तृतीयोऽङ्कः । ह्मसुत्तस्स कण्णेउरस्स कहं अतक्किओ आगमो । मण्णे भीदाहि अन्तळिहिदाहि वाणरजादीहि पक्खित्तो न्ति । रम्भा -- (क) धस्स गामिळ ! वटुअ ! तुमं एव्व वाणरो । राजा ~~ (सालसं दृष्टिमुन्मील्य पश्यन्) सखे ! समर्पयैनं मम हृदये । ( विपको दण्डकाष्टादेवमुच्यार्पयति ) मेनका - (ख) सहि ! इदाणं पञ्चेहि । राजाँ - (स्मृत्वा सावज्ञम्) आः कस्या अयं कर्णपूरः। अपनीयतां तावत् । (विदूषकोऽपनयति) भीताभिरन्तर्हिताभिर्वानरजातिभिः प्रक्षिप्त इति । (क) अपगच्छ ग्रामिल! बटुक ! त्वमेव वानरः । (ख) सखि ! इदानीं प्रत्येहि । भीताभिर्वानरजातिभिः परित्यक्त इत्युक्ते रम्भा निरसनं प्रतिक्षिपति धस्स अपगच्छ, मैवमनुचितं वादीरिति शेषः । ग्रामिल! ग्रामाश्रय ! बटुक ! ब्रह्मबन्धो ! त्वमेव वानरः, न वयमिति तेनाश्रुतमपि प्रतिक्षेपं करोति । वैरूप्य- स्यातिदूरीकरणमत्राभिप्रायः ॥ अथ शयितः सादातिशयेन नयनोन्मीलनेऽप्यशक्तः सालसं दृष्टिमुन्मील्य पश्यन् वदतीत्यनेनं परकाष्ठां प्राप्तस्योन्मादस्यासन्नमूर्च्छत्वं प्रकाशितम् । समर्पयै- नमित्याश्वासो भवेद् वेत्याशंसयोक्तौ ॥ तेन कर्णपूरस्य हृदयसमर्पणे कृते मेनका तां विश्वासयति सखि ! इदानीं प्रत्येहि प्रत्ययं गच्छ । पूर्व सर्वत्र त्वया युक्तिभिरविश्वास एव साधितः । इदानीं त्वत्कर्णपूरस्य हृदयार्पणे विश्वसिहि ॥ एवं कर्णपूरे न्यस्ते नायिकाया विपर्ययज्ञानपरिपोषाय नायकस्यानास्थां प्रकाशयति – आः कस्या अयमिति । अनेनापि व्याक्षेपातिशयः प्रकाशितः ॥ - १. 'त' इति क. पाठ', 'न्तर्हिदा' इति ख. पाठ:. २. 'मुळ्ळ ! व' इति ख-ग पाठ:. ३. 'क: - तह (द' इति ख. पाठ: ४. 'द्विमु' इति क ख घ. पाठः. ५. 'जा— आः' इति ख. पाठः. ६. 'रः । आ: अ' इति ख. पाठः.<noinclude></noinclude> e8aqcgb8686mbxg41qotcecz3hf7p9k पृष्ठम्:तपतीसंवरणम्.djvu/१३४ 104 125788 342792 2022-08-08T05:19:48Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे नायिका --- (आमगतम्) (क) हंझि (प्रकाशम्) इदो वरं किं सोदव्वं । मेनका -- (ख) तक्कमि तुह केरओ ण होइ त्ति अवहत्थिओ क- पुणेउरो । नायिका -- (सरोपम्) (ग) पुव्वं तुह एसो वतंसओ एदस्स अ- स्सासहेढु त्ति भणिअं । इदाणिं तुह ण होइ त्ति परिच्चत्तो त्ति भणासि । अहो दे एदस्सि पक्खवादो। (प्रस्थातुमिच्छति) राजा - प्रिये तपति निर्दये F (क) हं नष्टास्मि । इतः परं किं श्रोतव्यम् । (ख) तर्कयामि त्वदीयो न भवतत्यिपहस्तितः कर्णपूरः। (ग) पूर्वं तवैप वतंसक एतस्याश्वासहेतुरिति भणितम् । इदानीं तब न भवतीति परित्यक्त इति भणसि । अहो तवैतस्मिन् पक्षपातः । एवं कर्णपूरेऽपनीते नैराश्यनिश्चयेनाह – नष्टास्मीति । मत्सम्बधिनि कर्णपूरेऽस्य विरागो जातः । तदहं नष्ठैवेति निश्चित्याधिक्षेपगर्भ सखीं प्रत्याह- इतः परं किं श्रोतव्यमिति । अस्मासु विरागः पूर्वमेव मया निश्चितः, युष्मन्निर्बन्धेन श्रोतव्यं श्रुतं, तद् गन्तव्यमेवेति शेषः ।। - मेनका राज्ञ एतद्विषयमनुरागं निश्चिन्वाना तत्र तत्र शङ्कां प्रतिक्षिपति- त्वदीयो न भवतीति भ्रमेण कर्णपूरस्त्यक्त इति मे बुद्धिः, न त्वय्यनास्थया ॥ तदुक्ति प्रतिक्षिपति – पूर्वमित्यादि । पूर्व तवैष वतंस एतस्याश्वासहेतुरिति भणितम् | इदानीं परित्यागे त्वदीयत्वेनाज्ञानं हेतुरिति वदास । कदाचिदपि तस्या- पराधो मा भवत्विति ते बुद्धिः । अत्र तवास्मिन् पक्षपातो विस्मयनीयः । आदित आरभ्य त्वं तत्य मदानुगुण्यमेव बोधयसि । तत्र पक्षपात एव निमित्तम् । पक्षपातो वास्तवमप्याच्छादयति । तत् त्वदुक्तिमनङ्गीकृत्याहं यास्यामीति निराशया प्रस्थातुमुद्यता || अथ तथा प्रस्थितायाः पुनरपि व्यभिचारिभावैर्नैराश्यमेव परकाष्ठां नेतुं नायकस्य तदानुगुण्येनोन्मादप्रलापः प्रतिपाद्यते – प्रिये इत्यादि । अत्र चित्त- व्याक्षेपेणाक्रमेण पदविन्यासः । प्रिये सर्वहृद्ये । तपति पीडयति । निर्दय इति विशेष्यसाकाङ्क्ष विशेषणं प्रथमं निर्दिष्टम् । तत्रासन्नमूर्च्छतया विश्रम्य कथनम् ॥<noinclude></noinclude> 82q94zdc6ccgsgc1hrs2k936pbwmwsp 342795 342792 2022-08-08T05:24:06Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे नायिका --- (आत्मगतम्) (क) हं णट्ठह्यि (प्रकाशम्) इदो वरं किं सोदव्वं । मेनका -- (ख) तक्कमि तुह केरओ ण होइ त्ति अवहत्थिओ क- ण्णेउरो । नायिका -- (सरोषम्) (ग) पुव्वं तुह एसो वतंसओ एदस्स अ- स्सासहेदु त्ति भणिअं । इदाणिं तुह ण होइ त्ति परिच्चत्तो त्ति भणासि । अहो दे एदस्सिं पक्खवादो। (प्रस्थातुमिच्छति) राजा - प्रिये तपति निर्दये F (क) हं नष्टास्मि । इतः परं किं श्रोतव्यम् । (ख) तर्कयामि त्वदीयो न भवतत्यिपहस्तितः कर्णपूरः। (ग) पूर्वं तवैष वतंसक एतस्याश्वासहेतुरिति भणितम् । इदानीं तव न भवतीति परित्यक्त इति भणसि । अहो तवैतस्मिन् पक्षपातः । एवं कर्णपूरेऽपनीते नैराश्यनिश्चयेनाह – नष्टास्मीति । मत्सम्बधिनि कर्णपूरेऽस्य विरागो जातः । तदहं नष्ठैवेति निश्चित्याधिक्षेपगर्भ सखीं प्रत्याह- इतः परं किं श्रोतव्यमिति । अस्मासु विरागः पूर्वमेव मया निश्चितः, युष्मन्निर्बन्धेन श्रोतव्यं श्रुतं, तद् गन्तव्यमेवेति शेषः ।। - मेनका राज्ञ एतद्विषयमनुरागं निश्चिन्वाना तत्र तत्र शङ्कां प्रतिक्षिपति- त्वदीयो न भवतीति भ्रमेण कर्णपूरस्त्यक्त इति मे बुद्धिः, न त्वय्यनास्थया ॥ तदुक्ति प्रतिक्षिपति – पूर्वमित्यादि । पूर्व तवैष वतंस एतस्याश्वासहेतुरिति भणितम् | इदानीं परित्यागे त्वदीयत्वेनाज्ञानं हेतुरिति वदसि । कदाचिदपि तस्या- पराधो मा भवत्विति ते बुद्धिः । अत्र तवास्मिन् पक्षपातो विस्मयनीयः । आदित आरभ्य त्वं तस्य मदानुगुण्यमेव बोधयसि । तत्र पक्षपात एव निमित्तम् । पक्षपातो वास्तवमप्याच्छादयति । तत् त्वदुक्तिमनङ्गीकृत्याहं यास्यामीति निराशया प्रस्थातुमुद्यता || अथ तथा प्रस्थितायाः पुनरपि व्यभिचारिभावैर्नैराश्यमेव परकाष्ठां नेतुं नायकस्य तदानुगुण्येनोन्मादप्रलापः प्रतिपाद्यते – प्रिये इत्यादि । अत्र चित्त- व्याक्षेपेणाक्रमेण पदविन्यासः । प्रिये सर्वहृद्ये । तपति पीडयति । निर्दय इति विशेष्यसाकाङ्क्षं विशेषणं प्रथमं निर्दिष्टम् । तत्रासन्नमूर्च्छतया विश्रम्य कथनम् ॥<noinclude></noinclude> b9v5eij7iw0ump0qsarhkx471ywf7o5 पृष्ठम्:तपतीसंवरणम्.djvu/१३५ 104 125789 342796 2022-08-08T05:24:28Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>तृतीयोऽङ्कः । मेनका --- (क) अप्पावमाणिणि णिवत्तेहि दाणि । नायिको - (सहर्षे प्रतिनिवृत्यात्मगतम्) (ख) हिअअ ! दे गओ संसओ सुणाहि गअसंभमं राजा --- शुचमुपैमि चन्द्रातपे । नायिका – (सशोकम् ) (ग) हदलि राजा - रविसम्भवे नायिका --- (पुनः सप्रमोदम् ) (घ) हिअअ ! तुस्स (क) आत्मावमानिनि ! निवर्तस्वेदानीम् । (ख) हृदय! ते गतः संशयः । शृणु गतसम्भ्रमम् | (ग) हतास्मि । (घ) हृदय ! तुष्य | तथोक्तेऽपि तन्निबर्तनोपायमन्विच्छन्ती मेनका 'निये तपति' इति हृदिस्थाया एतत्सम्बोधनं कृतं, बिस्रन्भभावनया निदेये इत्युक्तमिति निश्चित्य प्रस्थितां तां सा- धिक्षेपमाह – आत्मावमानिनि ! आत्मावमाननं तव स्वभावः । तच्च सर्वदा न शोभते, तेन एतदनुरागस्वाहं न पात्रभूतते भावयित्वा मदुक्तावप्यविश्वासमवल- म्बमाना खिद्यसे, इदानीमेवं सम्बोधिता शङ्कां परित्यज । निवर्तस्व || -- इत्युक्ता हर्षेण सह सन्निवृत्य हृदयं प्रत्याह हृदय ! ते संशयो गतः वचनामृतस्यार्द्धपानेन ते संशयअग्निवृत्त । अतः क्षुदुपशान्त्या संभ्रमं विमुच्य स्वैरासिकामवलम्बमानं वचनामृतशेषेण सन्तृप्तिं कुरु | संबोधनमेव कृतं, श्रोतव्यमु परितनमेव ॥ एवं हर्षे तस्योक्तिशेषः – शुचमुपैमि चन्द्रातपे || - एवमुक्ते नैराकाङ्क्ष्येण वाक्यं परिपूर्णम् । तदान्यथाप्रतीत्या पुनरपि स- • हतास्मि अनिष्टसिद्ध्याहं नष्टेव जन्मकायाभावाद् इति ॥ - विषादमाह १. पुनरुक्तस्य दृष्टान्तैकदेशमाह - रविसम्भवे इति सप्तम्यन्ततया ॥ - पुनरपि पितृगोत्रपूर्व सविशेष संवोधनं मत्वा सहर्षमुक्तिः - हृदय ! तुप्य | मुक्तः संशयः । पूर्व नाना पुनश्च गोगनाना संबोधनं | शुचमुपैनीत्य- वस्थानिवेदनं मां प्रति ॥ ( का (प्र' इति क. पाठः.<noinclude></noinclude> 25db87ayugwz47l43d0b4buieu7oqwg 342800 342796 2022-08-08T05:30:16Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>तृतीयोऽङ्कः । मेनका --- (क) अप्पावमाणिणि णिवत्तेहि दाणि । नायिको - (सहर्षे प्रतिनिवृत्यात्मगतम्) (ख) हिअअ ! दे गओ संसओ सुणाहि गअसंभमं राजा --- शुचमुपैमि चन्द्रातपे । नायिका – (सशोकम् ) (ग) हदह्मि राजा - रविसम्भवे नायिका --- (पुनः सप्रमोदम् ) (घ) हिअअ ! तुस्स (क) आत्मावमानिनि ! निवर्तस्वेदानीम् । (ख) हृदय! ते गतः संशयः । शृणु गतसम्भ्रमम् | (ग) हतास्मि । (घ) हृदय ! तुष्य | तथोक्तेऽपि तन्निवर्तनोपायमन्विच्छन्ती मेनका 'निये तपति' इति हृदिस्थाया एतत्सम्बोधनं कृतं, विस्रन्भभावनया निदेये इत्युक्तमिति निश्चित्य प्रस्थितां तां सा- धिक्षेपमाह – आत्मावमानिनि ! आत्मावमाननं तव स्वभावः । तच्च सर्वदा न शोभते, तेन एतदनुरागस्वाहं न पात्रभूतेति भावयित्वा मदुक्तावप्यविश्वासमवल- म्बमाना खिद्यसे, इदानीमेवं सम्बोधिता शङ्कां परित्यज । निवर्तस्व || -- इत्युक्ता हर्षेण सह सन्निवृत्य हृदयं प्रत्याह हृदय ! ते संशयो गतः वचनामृतस्यार्द्धपानेन ते संशयक्षुण्निवृत्ता । अतः क्षुदुपशान्त्या संभ्रमं विमुच्य स्वैरासिकामवलम्बमानं वचनामृतशेषेण सन्तृप्तिं कुरु | संबोधनमेव कृतं, श्रोतव्यमु परितनमेव ॥ एवं हर्षे तस्योक्तिशेषः – शुचमुपैमि चन्द्रातपे || - एवमुक्ते नैराकाङ्क्ष्येण वाक्यं परिपूर्णम् । तदान्यथाप्रतीत्या पुनरपि स- विषादमाह- हतास्मि अनिष्टसिद्ध्याहं नष्टेव जन्मकायाभावाद् इति ॥ - १. पुनरुक्तस्य दृष्टान्तैकदेशमाह - रविसम्भवे इति सप्तम्यन्ततया ॥ - पुनरपि पितृगोत्रपूर्व सविशेष संबोधनं मत्वा सहर्षमुक्तिः - हृदय ! तुष्य | मुक्तः संशयः । पूर्व नाम्ना पुनश्च गोणनाम्ना संबोधनं | शुचमुपैनीत्य- वस्थानिवेदनं मां प्रति ॥ ( का (प्र' इति क. पाठः.<noinclude></noinclude> r2fe09mzqza9kk7rsc4ftq4y1zkikjl पृष्ठम्:अद्भुतसागरः.djvu/३९३ 104 125790 342799 2022-08-08T05:29:38Z Priyanka hegde 7796 /* अपरिष्कृतम् */ द्वितीया शान्तिरेतेषु कर्त्तव्या दिव्यचोदिता । <small>फलपाकसमयो गार्गीये ।</small> {{bold|<poem>घृततैलवसावर्षे सद्यः फलमुदाहृतम् । व्यभ्रवृष्टिर्भवेन्मासात्.........इति ॥</poem>}} <smal... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३८२|center=अद्भुतसागरे}}</noinclude>द्वितीया शान्तिरेतेषु कर्त्तव्या दिव्यचोदिता । <small>फलपाकसमयो गार्गीये ।</small> {{bold|<poem>घृततैलवसावर्षे सद्यः फलमुदाहृतम् । व्यभ्रवृष्टिर्भवेन्मासात्.........इति ॥</poem>}} <small>अन्यासां त्वान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।</small>{{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्कर श्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेऽतिवृष्ट्याद्यद्भुतावर्त्तः । अथ कबन्धाद्भुतावर्त्तः ।}}</poem>}} लङ्काकाण्डे धूम्राक्षनिर्याणे धूम्राक्षवधनिमित्तम् । “रुधिराद्रो महाश्वेतः कबन्धो निपपात ह” * । गदापर्वणि पाण्डवशिविरवधनिमित्तम् । "बहु पादैर्बहुभुजैः कबन्धैर्धारदर्शनैः । नृत्यद्भिर्भयदैर्व्याप्ता दिशस्त त्राभवन्नृप " ॥ अत्रापि सावित्रीमत्रदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिः कर्त्तव्या । इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचिते- अद्भुतसागरे कबन्धाद्भुतावर्त्तः । कक्षाश्रयः पूर्णः । * घाल्मीकीये ५१ सर्गे ३२ लो, ' + ५८ अ ५६-५७ श्लो ।<noinclude></noinclude> q5kc2mu1i8g5zd9xu5r3uaesthre8v3 342848 342799 2022-08-08T06:50:45Z Priyanka hegde 7796 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३८२|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}द्वितीया शान्तिरेतेषु कर्त्तव्या दिव्यचोदिता ।</poem>}} <small>फलपाकसमयो गार्गीये ।</small> {{bold|<poem>{{gap}}घृततैलवसावर्षे सद्यः फलमुदाहृतम् । {{gap}}व्यभ्रवृष्टिर्भवेन्मासात्.........इति ॥</poem>}} <small>अन्यासां त्वान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।</small>{{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्कर श्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेऽतिवृष्ट्याद्यद्भुतावर्त्तः । अथ कबन्धाद्भुतावर्त्तः ।}}</poem>}} <small>लङ्काकाण्डे धूम्राक्षनिर्याणे धूम्राक्षवधनिमित्तम् ।</small> {{bold|<poem>{{gap}}“रुधिरार्द्रौ महाश्वेतः कबन्धो निपपात ह” *<ref>* वाल्मीकीये ५१ सर्गे ३२ श्लो.।</ref> ।</poem>}} <small>गदापर्वणि पाण्डवशिविरवधनिमित्तम् ।</small> {{bold|<poem>{{gap}}"बहु पादैर्बहुभुजैः कबन्धैर्धोरदर्शनैः । {{gap}}नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप"+<ref>+ ५८ अ ५६-५७ श्लो. ।</ref> ॥</poem>}} अत्रापि सावित्रीमव्रदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिः कर्त्तव्या । {{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽअद्भुतसागरे कबन्धाद्भुतावर्त्तः । कक्षाश्रयः पूर्णः ।}}</poem>}} {{rule}}<noinclude></noinclude> tggoiw2n92qoyuuub84m5y60vopwnz1 पृष्ठम्:तपतीसंवरणम्.djvu/१३६ 104 125791 342801 2022-08-08T05:30:49Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude><noinclude></noinclude> psgr0erhff9547yktbyidwggr2l25to 342802 342801 2022-08-08T05:31:19Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>१२२ तपतीसंवरणे राजा - सत्यातपे यथैव कुमुदाकरो - नायिका – ( पुनः सशोकम् ) (क) ण अरिदं खु पुण्णं मए ॥ १० ॥ - 3 राजा - (दीर्घमुष्णं च निःश्वस्य सकृपणम् ) दयिते ! तव खलु सख्या समु चारिते संवरणध्वनावन्यार्थेऽपि सम्भ्रान्तदृशा त्वया चलितधृति तदानीमार्यपुत्रेति वाचः कतिचिदमृतगर्भाण्यक्षराण्युक्तवत्या । करकमलमिदानीं कान्तमङ्गे मदीये कथमिव निधत्या नाहमुज्जीवनीयः ॥ ११ ॥ (क) न चरितं खलु पुण्यं मया । एवं हर्षावलम्बने सत्यातपे यथैव कुमुदाकारः रविसम्भवे आतपे सति यथैव कुमुदाकर इति दृष्टान्तदान्तिकबुद्ध्या पुनरपि विषादपुरस्सरं वैराग्ये विश्रभ्याह–न चरितं खलु पुण्यं मया । पुण्याभावेनैवमनिष्टप्राप्तिः ॥ १० ॥ एवं तस्या आत्मवैराग्ये प्रकर्षे नाते परिपोषं गतस्य पुनरुद्दीपनं रसभङ्ग- हेतुरिति नायकस्य प्रलापेन तस्याः संशयमपाकरोति दयिते ! इत्यादि । तदा त्वयि परिश्रमेण विषण्णायां स्तनांशुकापनयनप्रस्तावे सख्या भित्त्यर्थे संवरण- ध्वनावुच्चारिते संवरणशब्दे कथिते शब्दश्रवणमात्रेणैव मदागमनबुद्ध्या सम्भ्रा- न्तदृशा 'आर्यपुत्रे'ति वाचः कतिचिदक्षराणि न समग्राणि तान्यपि बदनामृतकिर- णान्निर्गतान्यमृतकल्पान्येव । (तथा? त्वया) उक्तवत्या माय निर्व्याज: पक्षपातस्तदा प्रकाशितः । इदानीं मय्यनन्यशरणे शयाने कान्तं करकमलं मदीयेऽङ्गे निदधत्या कथमिव नोज्जीवनीयः इदानीमेव स्नेहातिशयः प्रकाशयितुं योग्यः । उज्जीवनीय इति मृतकल्पत्वादन्यन्मम जीवनसाधनं नास्तीति च प्रकाशितम् । अत्रैक- वाक्यतया निर्देशः । अत्र निदधत्येति निधानक्रियायाः कर्तरि निगूढत्वेऽप्युज्जीव- नीय इत्यत्र निधानस्य जीवनसाधनत्वापेक्षया मदीयेऽङ्गे करकमलं निधाय कथं नोज्जीवनीय इत्यर्थः सिध्यति । कथमित्यनेनेदमेव युक्तमिति प्रार्थनागर्भं वचनम् || १. 'घै नि' इति क-पाठ:. -<noinclude></noinclude> ofzylj8nzuf9sojiryxhh8ci5ghhr69 342805 342802 2022-08-08T05:34:44Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>१२२ तपतीसंवरणे राजा - सत्यातपे यथैव कुमुदाकरो - नायिका – ( पुनः सशोकम् ) (क) ण अरिदं खु पुण्णं मए ॥ १० ॥ - 3 राजा - (दीर्घमुष्णं च निःश्वस्य सकृपणम् ) दयिते ! तव खलु सख्या समु च्चारिते संवरणध्वनावन्यार्थेऽपि सम्भ्रान्तदृशा त्वया चलितधृति तदानीमार्यपुत्रेति वाचः कतिचिदमृतगर्भाण्यक्षराण्युक्तवत्या । करकमलमिदानीं कान्तमङ्गे मदीये कथमिव निधत्या नाहमुज्जीवनीयः ॥ ११ ॥ (क) न चरितं खलु पुण्यं मया । एवं हर्षावलम्बने सत्यातपे यथैव कुमुदाकारः रविसम्भवे आतपे सति यथैव कुमुदाकर इति दृष्टान्तदार्ष्टान्तिकबुद्ध्या पुनरपि विषादपुरस्सरं वैराग्ये विश्रभ्याह–न चरितं खलु पुण्यं मया । पुण्याभावेनैवमनिष्टप्राप्तिः ॥ १० ॥ एवं तस्या आत्मवैराग्ये प्रकर्षे नीते परिपोषं गतस्य पुनरुद्दीपनं रसभङ्ग- हेतुरिति नायकस्य प्रलापेन तस्याः संशयमपाकरोति दयिते ! इत्यादि । तदा त्वयि परिश्रमेण विषण्णायां स्तनांशुकापनयनप्रस्तावे सख्या भित्त्यर्थे संवरण- ध्वनावुच्चारिते संवरणशब्दे कथिते शब्दश्रवणमात्रेणैव मदागमनबुद्ध्या सम्भ्रा- न्तदृशा 'आर्यपुत्रे'ति वाचः कतिचिदक्षराणि न समग्राणि तान्यपि वदनामृतकिर- णान्निर्गतान्यमृतकल्पान्येव । (तथा? त्वया) उक्तवत्या मयि निर्व्याज: पक्षपातस्तदा प्रकाशितः । इदानीं मय्यनन्यशरणे शयाने कान्तं करकमलं मदीयेऽङ्गे निदधत्या कथमिव नोज्जीवनीयः इदानीमेव स्नेहातिशयः प्रकाशयितुं योग्यः । उज्जीवनीय इति मृतकल्पत्वादन्यन्मम जीवनसाधनं नास्तीति च प्रकाशितम् । अत्रैक- वाक्यतया निर्देशः । अत्र निदधत्येति निधानक्रियायाः कर्तरि निगूढत्वेऽप्युज्जीव- नीय इत्यत्र निधानस्य जीवनसाधनत्वापेक्षया मदीयेऽङ्गे करकमलं निधाय कथं नोज्जीवनीय इत्यर्थः सिध्यति । कथमित्यनेनेदमेव युक्तमिति प्रार्थनागर्भं वचनम् || १. 'घै नि' इति क-पाठ:. -<noinclude></noinclude> 2qb5grb5c0o2j2r1h9yahjdtq5atah7 पृष्ठम्:भारतानुवर्णनम्.djvu/२७ 104 125792 342803 2022-08-08T05:32:06Z Shubha 190 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shubha" />{{center|१४ }}</noinclude> कश्मीरान्‌ रविश्य दुरं गच्छति ; ततो दक्षिणपश्चिमाभिमुखो भूत्वा पञ्चनदस्य पश्चिमं भागं महामरुस्थलीं <ref>Great desert (in Rajputana ).</ref> सिन्धुदेशं <ref>Sind.</ref> च गाहमानः पश्चिमसमुद्रेण समागच्छति । अनेन दक्षिणतः काम्बोजनदी <ref>कम्बोजा= Afghanistan. तत्र प्रवहन्ती नदी काम्बोजनदी.</ref> कुभा <ref>Kabul River. This name is supposed to be derived from the Vedic कुभा- ' मा वो रसानितभा कुभा कुमुर्मा वः सिन्धुर्निरीरमत् मा वः पारिष्ठात् सरयुः पुरीषिण्यस्मे इत् सुम्नमस्तु वः' (अष्ट. ४. अ. ३. व. १२.ऋग्वेदः).</ref> नाम सुवास्तुं <ref>The Swat River. This is mentioned in the ॠग्वेद -'उत मे प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि' (अष्ट. ६. अ. १. व. ३५).</ref> नदीम् आदाय संसृज्यते; वामतस्तु पञ्च नद्यो हिमालयप्रभवाः संसृज्यन्ते । 'वितस्ता' <ref>Jhelum River.</ref> 'चन्द्रभागा' <ref>Chenab.</ref> 'ईरावती' <ref>Ravi River.</ref> 'विपाशा' <ref>Beas River.</ref> 'शुतुद्रिः' <ref>Sutlej River.</ref> इति तासां पञ्चानां नामानि । आसु चरमा मानसात् प्रभवति । सिन्धोर्दीर्घता २००० <ref>द्वे सहस्रे.</ref> कोशान् व्याप्नोति । {{rule}}<noinclude></noinclude> mzuh17vkpn1hcg1ndt0m5cuio9ac3s8 पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१ 104 125793 342804 2022-08-08T05:33:44Z Shubha 190 /* लेखरहितम् */ proofread-page text/x-wiki <noinclude><pagequality level="0" user="Shubha" /></noinclude><noinclude></noinclude> 1scosi54cowxxqsy75x4b6oxsodt6v5 पृष्ठम्:तपतीसंवरणम्.djvu/१३७ 104 125794 342806 2022-08-08T05:35:07Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>तृतीयोऽङ्कः । १२३ नायिको - (सस्पृहं सरोमविक्रियं च स्वगतम्) (क) अम्महे एसो एव्व किळ जणो एदस्स कामुम्मादहेदू । (हर्पमूर्च्छिता पतति) मेनका - (सहर्षबाष्पगद्गदम् ) (ख) सहि ! मुच्छेहि मुच्छेहि । अणु- मदं मए । - रम्भा - (ससम्भ्रमम् ) (ग) सहि ! को दे सम्मोहो । पमोदणिमित्तं पि एसा मुच्छइ एव्व । ता समासासह्न णं । उभे- (उपसृत्य) (घ) समस्ससद् समस्ससद् पिअसही। (नायिका प्रत्यागत्य प्रेमविस्मृतनिमेषा राजानं पश्यन्ती तिष्ठति राजा- (अविस्पष्टाक्षरम् ) सखे ! (क) अहो एष एव किल जन एतस्य कामोन्मादहेतुः । (ख) सखि ! मूर्च्छ मूर्च्छ । अनुमतं मया । (ग) सखि ! कस्ते सम्मोहः । प्रमोदनित्तिमप्येषा मूर्च्छत्येव । तत् समाश्वासयाव एनाम् । (घ) समाश्वसितु समाश्वसितु प्रियसखी । एवमात्मसंशयान्धकारविध्वंसनं नायकस्य वचन चन्द्रिकाप्रवाहमवधार्य हर्षपरवशा रोमाञ्चवेपथुप्रभृतिभिर्विकारैः सह नायिका स्वयमेव बदति --- अम्महे इत्यादि । आश्चर्यम् एष एव किल जन एतस्य कामोन्माइहेतुः । एप इत्यात्मानं निर्दिश्योक्तिः । किलेति पूर्व मया न निरूपितम् इदानीमस्य वचनेनैव नि- श्चितम् । एतस्य महापुरुषस्य | अहो मम भाग्योदय इति प्रकाश्यते । अत एव हर्षपारवश्येन मूर्च्छया पतनम् ॥ तद् दृष्ट्वा मूर्च्छ मूर्च्छ, अनुमतं मयेति निमित्तगौरवं निरूप्य मेनकाया उक्तिः । एवं हर्षपारवश्येन मूर्च्छनं युक्तमेवेत्यभिप्रायः ॥ तत्रापि रम्भा दोषं निरूपयति -- कस्ते सम्मोहः, प्रमोदनिमित्त नप्येषा मूर्च्छत्येव ॥ इत्युक्ता ताभ्यां समाश्वासिता निवृत्तसंशया प्रेमविस्मृतनिमेषा राजानं १. 'का (सरोमविक्रियम्) अ' इति क. पाठः, 'का स्व' इति ख. पाठः. २. 'भेस' इति क-ख. पाठः, ३. 'षं रा' इति क-घ. पाठः ४. 'न तिर्यक् प' इति क. पाउ:, ५. 'म्) मु' इति क. पाठ:<noinclude></noinclude> cbcji6j7pe7ucrvu77r8fvlxvdpyl45 342809 342806 2022-08-08T05:37:49Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>तृतीयोऽङ्कः । १२३ नायिको - (सस्पृहं सरोमविक्रियं च स्वगतम्) (क) अम्महे एसो एव्व किळ जणो एदस्स कामुम्मादहेदू । (हर्षमूर्च्छिता पतति) मेनका - (सहर्षबाष्पगद्गदम् ) (ख) सहि ! मुच्छेहि मुच्छेहि । अणु- मदं मए । - रम्भा - (ससम्भ्रमम् ) (ग) सहि ! को दे सम्मोहो । पमोदणिमित्तं पि एसा मुच्छइ एव्व । ता समासासह्न णं । उभे- (उपसृत्य) (घ) समस्ससद् समस्ससद् पिअसही। (नायिका प्रत्यागत्य प्रेमविस्मृतनिमेषा राजानं पश्यन्ती तिष्ठति राजा- (अविस्पष्टाक्षरम् ) सखे ! (क) अहो एष एव किल जन एतस्य कामोन्मादहेतुः । (ख) सखि ! मूर्च्छ मूर्च्छ । अनुमतं मया । (ग) सखि ! कस्ते सम्मोहः । प्रमोदनित्तिमप्येषा मूर्च्छत्येव । तत् समाश्वासयाव एनाम् । (घ) समाश्वसितु समाश्वसितु प्रियसखी । एवमात्मसंशयान्धकारविध्वंसनं नायकस्य वचन चन्द्रिकाप्रवाहमवधार्य हर्षपरवशा रोमाञ्चवेपथुप्रभृतिभिर्विकारैः सह नायिका स्वयमेव वदति --- अम्महे इत्यादि । आश्चर्यम् एष एव किल जन एतस्य कामोन्मादहेतुः । एष इत्यात्मानं निर्दिश्योक्तिः । किलेति पूर्व मया न निरूपितम् इदानीमस्य वचनेनैव नि- श्चितम् । एतस्य महापुरुषस्य | अहो मम भाग्योदय इति प्रकाश्यते । अत एव हर्षपारवश्येन मूर्च्छया पतनम् ॥ तद् दृष्ट्वा मूर्च्छ मूर्च्छ, अनुमतं मयेति निमित्तगौरवं निरूप्य मेनकाया उक्तिः । एवं हर्षपारवश्येन मूर्च्छनं युक्तमेवेत्यभिप्रायः ॥ तत्रापि रम्भा दोषं निरूपयति -- कस्ते सम्मोहः, प्रमोदनिमित्त नप्येषा मूर्च्छत्येव ॥ इत्युक्ता ताभ्यां समाश्वासिता निवृत्तसंशया प्रेमविस्मृतनिमेषा राजानं १. 'का (सरोमविक्रियम्) अ' इति क. पाठः, 'का स्व' इति ख. पाठः. २. 'भेस' इति क-ख. पाठः, ३. 'षं रा' इति क-घ. पाठः ४. 'न तिर्यक् प' इति क. पाउ:, ५. 'म्) मु' इति क. पाठ:<noinclude></noinclude> fubthejn9tf2o5vtfs95f2204vydnwj पृष्ठम्:अन्योक्तिमुक्तावली.djvu/३ 104 125795 342812 2022-08-08T05:43:14Z Shubha 190 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shubha" /></noinclude>{{center|'''काव्यमाला ८८.''' हंसविजयगणिसमुच्चिता <big> <big><big>'''अन्योक्तिमुक्तावली ।'''</big></big></big> जयपुरमहाराजाश्रितेन महामहोपाध्यायपण्डितश्रीदुर्गाप्रसादतनयेन <br/> पण्डितकेदारनाथेन, मुम्बापुरवासिना पणशीकरोपाह्वलक्ष्मणतनुजनुपा <br/> वासुदेवशर्मणा च संशोधिता । '''सा च''' मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीता । १९०७ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपतेरेवाधिकारः ।) मूल्यमेको रूप्यकः ।}}<noinclude></noinclude> qehkgd534afggjp50g69kfqnicatvdv पृष्ठम्:तपतीसंवरणम्.djvu/१३८ 104 125796 342813 2022-08-08T05:43:50Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>१२४ तपती संवरणे मुक्तमूलममी प्राणाः प्रायः कण्ठविलम्बिनः । निर्गच्छन्ति पुरा सोऽयं सुदृष्टः कियतां जनः ॥ १२ ॥ विदूषकैः – (ससम्भ्रमं सास्रगद्गदम्) (क) हा हृदो ह्मि । एव्वं मयि उवक्कन्तं विहिणा । (सत्वरमुपसृत्य राज्ञोऽङ्गानि परामृशति) i राजा --- हा प्रिये ! (इत्यर्द्धोक्ते मूर्च्छया परामृष्टः) विदूषकः --- (सविषादम्) (ख) समस्ससदु समस्ससदु वअस्सो। ( पुन- र्विलोक्यै सविषादम्) कहं गदो एव्व अन्तं वअस्सो । (सशिर- स्ताडनम्) हा वअस्स ! हा सअळहरामण्डलेक्कणाह! हा ! मइ अआरणबद्धसिणेह! कीस मं अणण्णसरणं सव्व- (क) हा हतोऽस्मि । एवं मथ्युपक्रान्तं विधिना | (ख) समाश्वसितु समाश्वसितु वयस्यः । कथं गत एवान्तं वयस्यः । हा वयस्य ! हा सकलधरामण्डलैकनाथ! हा मय्यकारणबद्धस्नेह! कस्मान्मामनन्यशरणं सर्वकालसहचरं बालमित्रं दयितं परित्यज्य गच्छति । दीर्घायुषं वंशकरं पुत्रं लभमानो भवेति सिद्धादेशिकानां वचनमप्यलीकं सञ्जातम् । अथ वा किं मम परिदेवितैः । भृगुपतनेनानुसरामि प्रियवयस्यम् । पश्यन्ती स्थिता || इति नायिकाया विप्रलम्भपरिपोषस्य सम्भोगोन्मुखत्वं प्रकाश्य नायकस्य मोहावस्थापर्यन्तं प्रकाशयति - मुक्तमूलमित्यादि । प्राणानां यात्रोन्मुखत्वेनोर्ध्व- गतिरेवास्ति, अतो मुक्तमूलमित्युक्तम् । आधारकन्दं कुण्डलिन्यनुबद्धं मूलमिति निर्दिशति । तत्परित्यागो यथा भवति तथा । कण्ठविलम्बिनः कण्ठकुहरमात्रे सक्ताः । निर्गच्छन्ति पुरा इदानीं निर्गमिष्यन्ति । किमत्र कर्तव्यमिति चेत्, सोऽयं जनः सुदृष्टः क्रियताम् । सोऽयं मदनोन्मादहेतुः । सुदृष्टः पुनस्तिरोधानर- हितं दृष्टः क्रियताम् ॥ १२ ॥ इति वैवश्येनाविस्पष्टाक्षरं वयस्यं प्रति कथने तस्य सम्भ्रमप्रलापादिकम् || १. 'कः (सा' इति क ख घ. पाठः. २. 'स्रम्' इति क-घ. पाठ:. ३. 'पगम्य रा' इति क. पाठ.. ४. 'राजानं स्पृश' इति ख. पाठ: ५. 'कः- सम' इति क. पाठ: ६. 'दु पिअव' इति ख. पाठः. ७. 'क्य) क' इति क-ख. पाठ: ८. 'कस्स' इति पाठ<noinclude></noinclude> o4lwson4pihj6nvyqzhe9mxnydfb727 पृष्ठम्:तपतीसंवरणम्.djvu/१३९ 104 125797 342814 2022-08-08T05:44:16Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>तृतीयोऽङ्कः । १२५ आळसहअरं वाळमित्तं दइअं परिश्चैय्य गच्छसि । दि- । २ ग्घाउं वंसअरं पुत्तं लहन्तो होहि त्ति सिद्धादेसिआणं वअणं पि अळिअं सञ्जाऔं । (स्मृत्वा) अहव किं मम परिदे- विएहि । भिउपडणेण अणुसरामि पिअवअरसं। (निष्कान्तः) नायिका --- (खेदनिस्सहं भूमौ पतन्ती) (क) हा मं एव्व आळविअ कहं गढ़ो अय्यउत्तो । अय्यउत्त ! खणं मं पडिवाळेहि । एसझि आअदा (मोहमुपगच्छति) सख्यौ --- (ससम्ममुत्सङ्गे) (ख) समरससद समरससद् पिअ- सही । नायिका -- (समाश्वस्य) (ग) सहीओ ! मा च्छिवह मा च्छिवह मं पढ़िवहपावमळीमसे। अणुमण्णह परळोअगअं पि तं जणं अहिंसरिदुं । रम्भाँ --- (विचिन्स) (घ) सहि! अहो अह्माणं मूढदा तुह कर (क) हा मामेवालप्य कथं गत आर्यपुत्रः । आर्यपुत्र ! क्षणं मां प्रतिपालय । एषा- स्म्यागता । (ख) समाश्वसितु समाश्वसितु प्रियसखी । (ग) सख्यौ ! मा स्पृशतं मा स्पृशतं मां परलोकगतमपि तं जनमभिसर्तुम् । पतिबधपापमलीमसाम् । अनुमन्येथां (घ) सखि ! अहो अस्माकं मूढता । तव करकमलसंसर्गे प्रार्थ्य एष महाराज अथ मूच्छितं तं दृष्ट्वा वयस्यस्य नायिकायाश्च प्रलापप्रकारः ॥ मा च्छिवह इति । मा स्पृशतं पतिवधपापमलीमसत्वादहं स्प्रष्टुमपि न योग्येत्यर्थः । १. 'त्तजसि । दि' इति क. पाठः, २. रं सुपु' इति ख-ग. पाठः. ३. 'अं अ' इति ग.घ. पाठ.. ४. ममुपसृत्य तामु' इति क ख ग. पाठः ५. 'त्वा) सहि ! समस्सासेहि समस्सासेहि' इति क ख ग. पाठः, ६. सं । मं अ' इति ख. पाठः ७. 'म्भा-स इति ख-घ. पाठः<noinclude></noinclude> a2gyxy85k592ikfuq8ix9shd0adepx6 342825 342814 2022-08-08T05:53:15Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>तृतीयोऽङ्कः । १२५ आळसहअरं वाळमित्तं दइअं परिच्चय्य गच्छसि । दि- । २ ग्घाउं वंसअरं पुत्तं लहन्तो होहि त्ति सिद्धादेसिआणं वअणं पि अळिअं सञ्जाअं । (स्मृत्वा) अहव किं मम परिदे- विएहि । भिउपडणेण अणुसरामि पिअवअरसं। (निष्कान्तः) नायिका --- (खेदनिस्सहं भूमौ पतन्ती) (क) हा मं एव्व आळविअ कहं गदो अय्यउत्तो । अय्यउत्त ! खणं मं पडिवाळेहि । एसह्मि आअदा (मोहमुपगच्छति) सख्यौ --- (ससम्ममुत्सङ्गे कृत्वा) (ख) समस्ससदु समस्ससदु पिअ- सही । नायिका -- (समाश्वस्य) (ग) सहीओ ! मा च्छिवह मा च्छिवह मं पढदिवहपावमळीमसं। अणुमण्णह परळोअगअं पि तं जणं अहिंसरिदुं । रम्भाँ --- (विचिन्त्य) (घ) सहि! अहो अह्माणं मूढदा तुह कर (क) हा मामेवालष्य कथं गत आर्यपुत्रः । आर्यपुत्र ! क्षणं मां प्रतिपालय । एषा- स्म्यागता । (ख) समाश्वसितु समाश्वसितु प्रियसखी । (ग) सख्यौ ! मा स्पृशतं मा स्पृशतं मां प्रतिबधपापमलीमसाम्। परलोकगतमपि तं जनमभिसर्तुम् । अनुमन्येथां (घ) सखि ! अहो अस्माकं मूढता । तव करकमलसंसर्गे प्रार्थ्य एष महाराज अथ मूच्छितं तं दृष्ट्वा वयस्यस्य नायिकायाश्च प्रलापप्रकारः ॥ मा च्छिवह इति । मा स्पृशतं पतिवधपापमलीमसत्वादहं स्प्रष्टुमपि न योग्येत्यर्थः । १. 'त्तजसि । दि' इति क. पाठः, २. रं सुपु' इति ख-ग. पाठः. ३. 'अं अ' इति ग.घ. पाठ.. ४. ममुपसृत्य तामु' इति क ख ग. पाठः ५. 'त्वा) सहि ! समस्सासेहि समस्सासेहि' इति क ख ग. पाठः, ६. सं । मं अ' इति ख. पाठः ७. 'म्भा-स इति ख-घ. पाठः<noinclude></noinclude> baonxplghzv1f5y83oo9626sy6r6jfb पृष्ठम्:अन्योक्तिमुक्तावली.djvu/४ 104 125798 342817 2022-08-08T05:49:49Z Shubha 190 /* लेखरहितम् */ proofread-page text/x-wiki <noinclude><pagequality level="0" user="Shubha" /></noinclude><noinclude></noinclude> 1scosi54cowxxqsy75x4b6oxsodt6v5 पृष्ठम्:अन्योक्तिमुक्तावली.djvu/५ 104 125799 342818 2022-08-08T05:50:22Z Shubha 190 /* अपरिष्कृतम् */ विषयः प्रथमः परिच्छेदः । सूर्यस... सामान्य १ मङ्गलाचरणमारम्भावना न १ २ मूलद्वात्तानि ३ प्रतिद्वनि ४ देवाधिकारपद्धती शुक्रप्रनिषगन्द्रय द्वितीयास पूर्णानन्द... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shubha" /></noinclude>विषयः प्रथमः परिच्छेदः । सूर्यस... सामान्य १ मङ्गलाचरणमारम्भावना न १ २ मूलद्वात्तानि ३ प्रतिद्वनि ४ देवाधिकारपद्धती शुक्रप्रनिषगन्द्रय द्वितीयास पूर्णानन्द्रय शनैः प्रहगणस ईश्वर लक्ष्म्याः सामान्य मे ... अकालजलदय प्रकाशवर्षस अगस्लय ध्रुवस्य कल्पवृक्ष न्य पारिजात स ... गजस्य हरिणस्य शशस्य जम्बुकस्य ५ प्रतिद्वारा ६ स्थलचराधिकारपद्धती सिंहस्य त्रिपयानुक्रमः । ... ... ... द्वितीयः परिच्छेदः । ... ... ... ... ... एघं। ... ४ " १३ 21 " " १३ १७ २८ 22 22 ३१ ३८ ४१ >> विषयः कग्भग्य कृषभन्य सर्पस शेषनागम्य ७ जलनराविकाम्पले मत्स्यव्य दुग्न तृतीयः परिच्छेदः । निमनः ८ प्रनिहारनानि ९. नवगभिकारपानी... समग्य गनिम कोकिलस 23 . १० प्रतिद्वारवृत्तानि ४४ ४६ ४७ " " "} " 23 ५९ ६१ 22 कुद्रग्य नगूरा नकाश नाव नकोर सारखय डिटिभस मयूरपिच्छस ... चतुर्थः परिच्छेदः । सगवरारणचन्धचित्रम्... ७६ ६८ ६०. ७० ७६ " "" " 33<noinclude></noinclude> jc1b9vthg0bg53g4y6dwzxjclsd8uf5 पृष्ठम्:अन्योक्तिमुक्तावली.djvu/६ 104 125800 342819 2022-08-08T05:50:38Z Shubha 190 /* अपरिष्कृतम् */ विषयः विकलेन्द्रियाधिकारपद्धतौ.. शङ्खस्य मत्कुणस्य खद्योतस्य भ्रमरस्य ११ प्रतिद्वारवृत्तानि १२ पृथ्वीकायपद्धतौ पञ्चमः परिच्छेदः । सामान्यपर्वतस्य मेरोः ह... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shubha" /></noinclude>विषयः विकलेन्द्रियाधिकारपद्धतौ.. शङ्खस्य मत्कुणस्य खद्योतस्य भ्रमरस्य ११ प्रतिद्वारवृत्तानि १२ पृथ्वीकायपद्धतौ पञ्चमः परिच्छेदः । सामान्यपर्वतस्य मेरोः हिमालयस्य मैनाक पूर्वाचलस्य विन्ध्यस्य मलयाचलस्य रोहणाचलस्य ... रत्नानाम् मौक्तिक सुवर्णस्य पित्तलस्य ... ... ...... षष्ठः परिच्छेदः । १३ प्रतिद्वारवृत्तानि १४ कायाधिकारपद्धतौ जलस्य समुद्रस्य क्षीरसमुद्रस्य सामान्यनदीनाम् गङ्गायाः तटाकस्य पद्मसरसः कूपस्य १५ तेजःकायाधिकारपद्धतौ अग्नेः ... ... ... ... ... विषयः प्रदीपस्य " दावानलस्य ७८ धूमस्य ,, १६ वायुकायाधिकारपद्धतौ ६९ वायोः पृष्ठं. 33 ८६ १७ प्रतिद्वारवृत्तानि » १८ वनस्पतिकायाधिकारपद्धतौ " ८७ 27 "" "" ८८ " " ९१ ९२ ९३ 22 ९४ १०१ "" १०२ " १०३ १०४ सप्तमः परिच्छेदः । सामान्यवृक्षस्य किकेलिवृक्षस्य .. चन्दनस्य चम्पकस्य सहकारस्य अगुरोः मल्लिकायाः पाटलायाः पङ्कजस्य नलिन्या: मालत्याः वालकस्य केतक्याः पनसस्य कदल्याः द्राक्षायाः दाडिमस्य नालिकेरस्य तालस्य भूर्जस्य अश्वत्थस्य न्यग्रोधस्य मधूकस्य इक्षोः पीलो: ... ... ... ... ... .... ..... ...... ... .... पृष्ठं. १०५. " १०६ "" " १०८ १०९ " ११४ ११५ ११७ ११८ १२२ १२३ ११. १२४ १२५ १२६ 29 १२७ " १२८ 23 " १२९ 39 १३० " १३१<noinclude></noinclude> dbgsu3pnzim9c1g8pdtufomhrgunoj6 पृष्ठम्:अन्योक्तिमुक्तावली.djvu/७ 104 125801 342820 2022-08-08T05:50:55Z Shubha 190 /* अपरिष्कृतम् */ विषयः वदनः शाल्मले: निम्बस्य खदिर वंशस्य वेतसन्य किंशुकस्य पलाशय बच्चूलस्य शाखोटय चिविण्याः करीरस्य कण्टकन्य कन्धेर्याः बिल्वस्य अर्कस यवासस्थ यवस्य शालेः... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shubha" /></noinclude>विषयः वदनः शाल्मले: निम्बस्य खदिर वंशस्य वेतसन्य किंशुकस्य पलाशय बच्चूलस्य शाखोटय चिविण्याः करीरस्य कण्टकन्य कन्धेर्याः बिल्वस्य अर्कस यवासस्थ यवस्य शालेः तिल : : : पृष्टं 1 " " १३२ 19 १३४ १३५ १३६ AU " "} " १३७ " "2 विषयः मजिष्टायाः विजयायाः तमाकोः लशुनस्य वर्षासस्य अरिष्ट्रय कण्डकारिकायाः ". राणश धत्तुरा नृभय नाम्लय तुम्याः कारल्याः १९ प्रतिद्वात्तानि कोहलिन्या: अष्टमः परिच्छेदः नक्षलय " २० संकीर्णान्चोकनः .... ग्रन्थप्रशस्तिः ... पृष्टं. १३८ " " " १३९ " 23 " १४० "" १४१ १४२ " १४३<noinclude></noinclude> mtmsey5vbasivjudpsho0gsfh67174s पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८ 104 125802 342821 2022-08-08T05:51:13Z Shubha 190 /* अपरिष्कृतम् */ पृ. ३ " ४ ४ ४ १० १४ १४ १४ १६ १८ १८ २० २२ २४ २४ २६ २७ २७ २७ २९ ३४ अन्योक्तिमुक्तावल्याः शुद्धिपत्रम् | शुद्धः पाठः । प. ६ जिह्वा पटुः , गुणागुणानाम् । ७ पिशुनयाचनया | ११ चन्... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shubha" /></noinclude>पृ. ३ " ४ ४ ४ १० १४ १४ १४ १६ १८ १८ २० २२ २४ २४ २६ २७ २७ २७ २९ ३४ अन्योक्तिमुक्तावल्याः शुद्धिपत्रम् | शुद्धः पाठः । प. ६ जिह्वा पटुः , गुणागुणानाम् । ७ पिशुनयाचनया | ११ चन्द्रमउक्तयः । १५ अकालजलदोक्तयः । २३ शशी १७ कान्ता कैरविणी ६ भविताभूवन् ८ संयुजिरे = च्युतसंस्कृति ॥ २० विरज्यसि ९ स्वयमियम् ११ संगमवती १८ विफला २ पयोराशेर्गर्जन् १० लभसे १ रीतिरमला -००:०:०० पु. ६ हुतभुजा वलिता ३९ ४७ ४८ ५८ ५८ ५८ ७१ ७४ ७५ ८१ १९७ १०३ ०७ २ प्रतीक्षसे ११० ४ तिष्ठतिष्ठ ११९ ७ उपभोक्ष्यसीति च्युतसंस्कृति || १२२ २५ स्रवन्तु १२४ १ प्रचलते यदि पापमेकम् - १२८ च्युतसंस्कृति । |१३६ ३ न क्रौर्यमालम्बितम् १३७ ६ गण्डूषिताः १४० २२ लेशानशान २३ भ्रश्यद्दान- प. शुद्धः पाठः । २० पर्णे, यान्ति १५ चञ्चलतामिमाम् १४ शपति – च्युतसंस्कृति । संग्रहरिष्यते ८ १५ केलिस्खल- १८ आकाङ्क्षते ५ कोकिरह १५ श्वसिति १२ विश्रम्यताम् ५ मनयोः ५ चकोरावधारयसि । १० रमसे ११ संतिष्ठता - च्युतसंस्कृति | २१ व्यधास्यद्विधिः । १७ नोटीपुर - ६ परितः परितो २४ भग्नापदोऽन्ये द्रुमाः । १२ संभाषसे ८ गञ्जागृहम् २२ नलिन्यन्योक्तयः ८ नालिकेरान्योक्तयः १२ कथ्थर्याः ७ वल्लक्ष्म ६ महौजोत्कट —च्युतसंस्कृति | १४० १० आज्यदध्यो १४० २० पत्राणि ११४४ १६ अभिषिञ्चति<noinclude></noinclude> 61la5r02gaey3eqlnmrou32q6jl5va4 पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९ 104 125803 342824 2022-08-08T05:53:00Z Shubha 190 /* अपरिष्कृतम् */ काव्यमाला | श्रीहंसविजयगणिसमृधिना अन्योक्तिमुक्तावली | प्रथमः परिपेःः । ॐ नमः शाधतानन्दनिर्मिनानदागिने | श्रीशङ्गेपरमार्मनीममीज्ञानामि ॥ १ ॥ योजना मा रेकुः... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shubha" /></noinclude>काव्यमाला | श्रीहंसविजयगणिसमृधिना अन्योक्तिमुक्तावली | प्रथमः परिपेःः । ॐ नमः शाधतानन्दनिर्मिनानदागिने | श्रीशङ्गेपरमार्मनीममीज्ञानामि ॥ १ ॥ योजना मा रेकुः प्रणामृतः । किनु मन्ये गमवावः ॥ २ ॥ जयश्रियं बच्छतु पार्श्वदेवः सदैव निर्वाधिनपाद्मेवः । फणामिपाचेन विदीर्णवादिया नयाः मम श्रुताः मौनी ॥ ३ ॥ स्फुटाः स्फटाः ग्रम विभान्ति गम्म निषोपनिनाः सुमी | जित्व नप्तापिनाकिण पर्युक्षमिनाः पनाकाः ॥ ४ ॥ यत्पार्धदेवः समभीप्सितानि प्रदानती भूवन्ध्येच कामम् । वृन्दारकक्षोणिरुहामुपैति सवर्णनां में प्रभु मिन् ॥ ५ ॥ यः पार्श्वशंभुर्जयसौख्यन्त्रक्ष्मीसमर्पणे देवगणेः नमसम | धत्ते जगज्जन्तुगणैर्निकामं जेगीवनानप्रचलप्रभावः ॥ ६ ॥ श्रेयः श्रियं वितनुतां त्रिशन्ननुज्ञः शिश्राय थं जिनवरं प्रणयान्मृगारि: । प्राणिप्रवासनसमुत्यसमग्रपाप- व्यापापनोदकृनये किमु लक्ष्मलक्ष्यात् ॥ ७ ॥ १. ओमिति अपतीलाणादि मप्रलगे 'उपरलर-' इन्यूटि गुणे मरादित्वादजगने च सिद्धिः तस्मै परब्राम्यरूपागेलर्धः अत्र धुरि मातृकायामिव ॐ नम इति पटिनम- त्रसिद्धमत्रोपन्यासः प्रयोजनं चास्य निर्विनमिष्टार्धसिद्धिरित २. 'महेन्द्रो मलगः राम्रो हिमवान्पारियात्रिकः । गन्धमादन उद्गध सांते फुलपर्वताः ॥.<noinclude></noinclude> nyxojemnsj3neqi02yx03ysa0xgclsd पृष्ठम्:तपतीसंवरणम्.djvu/१४० 104 125804 342826 2022-08-08T05:53:48Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे कमळसंसग्गं पत्थिअ एसो महाराओ एरिसं दसं पडिव- ण्णो । ता एदस्स हिअए तुरिअं णिहेहि करकमळं । जइ एदं पि विहळं होई, पच्छा सव्वाओ विवज्जा | (नायिका सत्वरमुपसृत्य तिरस्करणीमपनीय ससाध्वसकम्पं तस्योरसि करकमलमर्पयति) - (सत्वरमुत्तिष्ठन् करमाक्षिपन्तीं नायिकां दृष्ट्वा अलमलमाक्षिप्यामं पाणि पाणौ निधत्स्व गलदमृतम् । यो मामुज्जीवयितुं हरिणाक्षि ! समर्पितो हृदये ॥ १३ ॥ (ग्रहीतुमिच्छति ) राजा www १२६ (नायिका सैलज्जं सख्यौ तिर्यक् पश्यन्ती तिष्ठति) मेनका – (राजानमुपसृत्य) (क) महाराअ ! अळं दाणिं तुवरिअ । - ईदृशीं दशां प्रतिपन्नः । तदेतस्य हृदये त्वरितं निधेहि करकमलम् । यद्ये- तदपि विफलं भवति, पश्चात् सर्वा विपद्यामहे | (क) महाराज! अलमिदानीं त्वरित्वा । इयमावयोः प्रियसखी त्रैलोक्यप्रदीपस्य www अथ यथाप्रार्थितं नायिकाकरकमले हृदि न्यस्ते मूर्च्छा परित्यज्य सत्वर- मुत्तिष्ठन् नायको हृदगन्यस्तं करकमलमाक्षिपन्तीं नायिकां दृष्ट्वा सहर्षमाह - अलमलमित्यादि । अनुं पाणिमाक्षिप्यालमलं हृदये न्यस्तं मा माक्षिप । किं पुनः कर्तव्यमिति चेत्, पाणौ निधत्स्व पूर्व हृदये न्यस्तम्, इदानीं पाणौ । यो मामुज्जीवयितुं हृदये समर्पितः, तं जीवनप्रदातारम् । अत एव गल- दमृतम् अमृतस्राविणम् । अन्यथा कथं जीवनं भवेत् । हरिणाक्षीति । त्वगुणगौ- रवमेव मां सम्भ्रमयति, तत् पाणौ निधत्स्व । इदानीमेव पाणिग्रहणमभिमतम् ॥ इति ससम्भ्रमं नायके वदति मेनका कामुकानां प्रेमचापलस्वभावं जानती एतत्प्रार्थनस्य नायमवसर इति मत्वा द्वयोरन्तरं प्रविश्य करग्रहणोन्मुखस्य राज्ञः प्रेमचापलं शमयति – महाराजेति । अलमिदानीं त्वरित्वा प्रणयोऽवलम्ब्यतां महा- - १. 'हि स' इति क-ख. पाठ: २. 'नयन्ती स' इति ख. पाठः ३. 'स्योपरि क' इति क. पाठ:. ४. 'ष्ट्वा ग्रही' इति क. पाठः, ५. 'ससम्भ्रमं ति' इति ग. पाठः ६. 'स्थिता) ' इति ख-ग.पाठः,<noinclude></noinclude> 9cmlprnxdw4uyfpzjkvubyk6ex7tl7l 342828 342826 2022-08-08T05:56:49Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे कमळसंसग्गं पत्थिअ एसो महाराओ एरिसं दसं पडिव- ण्णो । ता एदस्स हिअए तुरिअं णिहेहि करकमळं । जइ एदं पि विहळं होई, पच्छा सव्वाओ विवज्जह्म | (नायिका सत्वरमुपसृत्य तिरस्करणीमपनीय ससाध्वसकम्पं तस्योरसि करकमलमर्पयति) - (सत्वरमुत्तिष्ठन् करमाक्षिपन्तीं नायिकां दृष्ट्वा अलमलमाक्षिप्यामुं पाणि पाणौ निधत्स्व गलदमृतम् । यो मामुज्जीवयितुं हरिणाक्षि ! समर्पितो हृदये ॥ १३ ॥ (ग्रहीतुमिच्छति ) राजा www १२६ (नायिका सलज्जं सख्यौ तिर्यक् पश्यन्ती तिष्ठति) मेनका – (राजानमुपसृत्य) (क) महाराअ ! अळं दाणिं तुवरिअ । - ईदृशीं दशां प्रतिपन्नः । तदेतस्य हृदये त्वरितं निधेहि करकमलम् । यद्ये- तदपि विफलं भवति, पश्चात् सर्वा विपद्यामहे | (क) महाराज! अलमिदानीं त्वरित्वा । इयमावयोः प्रियसखी त्रैलोक्यप्रदीपस्य www अथ यथाप्रार्थितं नायिकाकरकमले हृदि न्यस्ते मूर्च्छा परित्यज्य सत्वर- मुत्तिष्ठन् नायको हृदयन्यस्तं करकमलमाक्षिपन्तीं नायिकां दृष्ट्वा सहर्षमाह - अलमलमित्यादि । अमुं पाणिमाक्षिप्यालमलं हृदये न्यस्तं मा माक्षिप । किं पुनः कर्तव्यमिति चेत्, पाणौ निधत्स्व पूर्व हृदये न्यस्तम्, इदानीं पाणौ । यो मामुज्जीवयितुं हृदये समर्पितः, तं जीवनप्रदातारम् । अत एव गल- दमृतम् अमृतस्राविणम् । अन्यथा कथं जीवनं भवेत् । हरिणाक्षीति । त्वद्गुणगौ- रवमेव मां सम्भ्रमयति, तत् पाणौ निधत्स्व । इदानीमेव पाणिग्रहणमभिमतम् ॥ इति ससम्भ्रमं नायके वदति मेनका कामुकानां प्रेमचापलस्वभावं जानती एतत्प्रार्थनस्य नायमवसर इति मत्वा द्वयोरन्तरं प्रविश्य करग्रहणोन्मुखस्य राज्ञः प्रेमचापलं शमयति – महाराजेति । अलमिदानीं त्वरित्वा प्रणयोऽवलम्ब्यतां महा- - १. 'हि स' इति क-ख. पाठ: २. 'नयन्ती स' इति ख. पाठः ३. 'स्योपरि क' इति क. पाठ:. ४. 'ष्ट्वा ग्रही' इति क. पाठः, ५. 'ससम्भ्रमं ति' इति ग. पाठः ६. 'स्थिता) ' इति ख-ग.पाठः,<noinclude></noinclude> i5zgun4g10qj3hii0mf7asy77oe8ihm पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१० 104 125805 342827 2022-08-08T05:56:48Z Shubha 190 /* अपरिष्कृतम् */ <poem> रिवश्रिये श्रीचरमो जिनेशो भूयादभिज्ञाननिभेन नूनम्‌ । सम्बेरमारातिरवाप्तवाल्कि खगेन्धतां यखदपयुपासतेः ॥ ८ ॥ श्रीवर्मानः सास्य वर्धमानसुखपरदः । सिद्धा... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shubha" />{{rh|left=२|center=काव्यमाला ।}}</noinclude><poem> रिवश्रिये श्रीचरमो जिनेशो भूयादभिज्ञाननिभेन नूनम्‌ । सम्बेरमारातिरवाप्तवाल्कि खगेन्धतां यखदपयुपासतेः ॥ ८ ॥ श्रीवर्मानः सास्य वर्धमानसुखपरदः । सिद्धाथसार्थसिद्धाथेवंशे युक्तामणिप्रभः ॥ ९ ॥ चिंदानन्दद्ुकन्दाय सवोतिशशयस्चाठिने । नमः सवैज्ञसद्काय तमःसतोमांद्ुमाल्नि ॥ १० ॥ भाषा सुभाषां मे दचाद्भूरिभूषणमाघुराः। सिन्दूरपूरन्यत्कारकारिदारिकराम्बुना ॥ ११॥ श्रीदन्द्रभूति वघुभूतिभूतं प्रथ्वीतं भूमिपतिप्रपूज्यम्‌ । श्रीगोतमास्यं गणधारिञुख्यं वन्दे कसहन्धिसुरुक्षिमगेदम्‌ ॥ १२ ॥ राञ्मुजयादिसत्तीथेकरमोचनकारकम्‌ । परतिवस्सरषण्मासजीवामासििवतैकम्‌ ॥ १३ ॥ श्रीवधेमानसर्वज्ञसमानमहिमाम्बुधिम्‌ । श्रीहीरविजयाहयानसूरीन्दं सञपासहे ॥ १४ ॥ (युग्मम्‌) श्रीमस्युसाधुश्रीवन्तनन्दनं जननन्दनम्‌ । तपागणपयोजन्मपयो जन्म युहस्विषम्‌ ॥ १५ ॥ सूरिश्रीविजयानन्दगुरं शुरुगुणेयरम्‌ । सोमाग्यभाग्येवेराग्यपरभागनिधि स्तुवे ॥ १६ ॥ (्ुग्मम्‌) श्रीसोमसोमविजयाभिघवाचकनायकम्‌ | रङ्द्वैराग्यसद्रङ्गरल्ञिताङ्गद्ुपासहे ॥ १७ ॥ ते सजना किल भवन्तु मम प्रसन्ना ये प्रीणयन्ति जगतीजनतामनांसि ।</poem> {{rule}}<noinclude>१, चिद्रप आनन्दश्चिदानन्द्‌ः, चिदानन्द एव द्धेमधिदानन्ददरुः, तख कन्दो मूलविशेषः. यद्रा कं पानीयं ददातीति कदो मेघः; चिदानन्दौ कन्दधिदानन्दहुकन्दः, तसे. "कन्दोऽन्दे सूरणे ससयमेदे" इति दैमानेकार्थकोराः. २. अयं श्रीरन्दो महत्वम तिपादकः पूज्यनामादौ लोकेऽपि प्रयुज्यते. ३. "जगती' विष्टपे भूस्याम्‌* इति विश्वः.</noinclude> j87rz1lol35zt2tpon346e15mj7ohow 342829 342827 2022-08-08T06:00:29Z Shubha 190 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shubha" />{{rh|left=२|center=काव्यमाला ।}}</noinclude><poem> रिवश्रिये श्रीचरमो जिनेशो भूयादभिज्ञाननिभेन नूनम्‌ । सम्बेरमारातिरवाप्तवाल्कि खगेन्धतां यखदपयुपासतेः ॥ ८ ॥ :श्रीवर्मानः सास्य वर्धमानसुखपरदः । :सिद्धाथसार्थसिद्धाथेवंशे युक्तामणिप्रभः ॥ ९ ॥ :चिंदानन्दद्ुकन्दाय सवोतिशशयस्चाठिने । :नमः सवैज्ञसद्काय तमःसतोमांद्ुमाल्नि ॥ १० ॥ :भाषा सुभाषां मे दचाद्भूरिभूषणमाघुराः। :सिन्दूरपूरन्यत्कारकारिदारिकराम्बुना ॥ ११॥ श्रीदन्द्रभूति वघुभूतिभूतं प्रथ्वीतं भूमिपतिप्रपूज्यम्‌ । श्रीगोतमास्यं गणधारिञुख्यं वन्दे कसहन्धिसुरुक्षिमगेदम्‌ ॥ १२ ॥ :राञ्मुजयादिसत्तीथेकरमोचनकारकम्‌ । :परतिवस्सरषण्मासजीवामासििवतैकम्‌ ॥ १३ ॥ :श्रीवधेमानसर्वज्ञसमानमहिमाम्बुधिम्‌ । :श्रीहीरविजयाहयानसूरीन्दं सञपासहे ॥ १४ ॥ (युग्मम्‌) :श्रीमस्युसाधुश्रीवन्तनन्दनं जननन्दनम्‌ । :तपागणपयोजन्मपयो जन्म युहस्विषम्‌ ॥ १५ ॥ :सूरिश्रीविजयानन्दगुरं शुरुगुणेयरम्‌ । :सोमाग्यभाग्येवेराग्यपरभागनिधि स्तुवे ॥ १६ ॥ (्ुग्मम्‌) :श्रीसोमसोमविजयाभिघवाचकनायकम्‌ | :रङ्द्वैराग्यसद्रङ्गरल्ञिताङ्गद्ुपासहे ॥ १७ ॥ :ते सजना किल भवन्तु मम प्रसन्ना ::ये प्रीणयन्ति जगतीजनतामनांसि ।</poem> {{rule}}<noinclude>१, चिद्रप आनन्दश्चिदानन्द्‌ः, चिदानन्द एव द्धेमधिदानन्ददरुः, तख कन्दो मूलविशेषः. यद्रा कं पानीयं ददातीति कदो मेघः; चिदानन्दौ कन्दधिदानन्दहुकन्दः, तसे. "कन्दोऽन्दे सूरणे ससयमेदे" इति दैमानेकार्थकोराः. २. अयं श्रीरन्दो महत्वम तिपादकः पूज्यनामादौ लोकेऽपि प्रयुज्यते. ३. "जगती' विष्टपे भूस्याम्‌* इति विश्वः.</noinclude> 2wt63ro00v5404kmw4iklc3s8oqbzqo पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११ 104 125806 342830 2022-08-08T06:05:06Z Shubha 190 /* अपरिष्कृतम् */ <poem>{{center| सश्वत्परोपकृतिकमंपरा वचोभि- वौराभरे्ैनयटा इव काननानि ॥ १८ ॥ कर्णजपा अपि सदा कुरिरुखमभावा दुष्टाशया निरभिसंधितवेरिभूताः। सौहादहृष्टृदया मयि सन्तु ये... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shubha" />{{rh|center=अन्योक्तिमुक्तावली ।|right=३}}</noinclude><poem>{{center| सश्वत्परोपकृतिकमंपरा वचोभि- वौराभरे्ैनयटा इव काननानि ॥ १८ ॥ कर्णजपा अपि सदा कुरिरुखमभावा दुष्टाशया निरभिसंधितवेरिभूताः। सौहादहृष्टृदया मयि सन्तु येषां जिहापटरर्विनिमयेपु गुणा गुणानाम्‌ ॥ १९ ॥ किं वानया पिञ्चुनया चन यापिमे सखा- न्मां सखीकरोति यदि साधुजनो गुणज्ञः | पूणेन्टुना कुवलयं प्रतिवोधितं स- स्मीकितं भवति. किं तमसो वितानैः ॥ २० ॥ श्रीमत्तपागणनभोङ्गणभासनेक- , भाखत्प्रभासरघुमादुरभव्यमानोः । संटभ्यते विजयराजगुरो्नियोगा- समुक्तावरी लितवृत्तमनोन्ञसुक्ता ॥ २१ ॥}} शाख्रम्बुराशेरधिगम्य रम्यश्रीमहुरोरानननीरजाच । अन्योक्तिसुक्ता जनरञ्नाय युक्तावरीय॑ क्रियतेऽभिरामा ॥ २२॥ यद्यस्ति व्याख्यानसमाजमध्ये यातु च वक्तु हद्यं प्रकामम्‌ । निधाय कण्ठे विस्त प्रबुद्धा सुक्तावलीं मोक्तिकमाङ्िकावत्‌ ॥ २३ ॥ दोषैरदुष्टां गुणेगेरिष्ठां सदुत्तक्ताफलजालजुष्टाम्‌ । परिस्फुरचारुदिचित्रवणी विशच्चितां चि्नकरीं कवीनाम्‌ ॥ २४ ॥ (युग्मम्‌) ,. {{center|अथ म्रूलद्वारदृत्तानि । यथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाञये | अन्योक्तिसूक्तसुक्तारीं सय॒द्धुय श्रुताम्बुधेः ॥ २५ ॥ देवाः पूवैपरिच्छेदे द्विधा पञ्चन्ियाः पुनः | स्थकास्बुसंमवाः स्वे तिय॑ञ्चश्च द्वितीयके ॥ २६ ॥}} </poem><noinclude></noinclude> f240jbjx4byqcxdpjsgahpzuz8qwgin 342832 342830 2022-08-08T06:17:54Z Shubha 190 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shubha" />{{rh|center=अन्योक्तिमुक्तावली ।|right=३}}</noinclude><poem> ::सश्वत्परोपकृतिकमंपरा वचोभि- :::वौराभरे्ैनयटा इव काननानि ॥ १८ ॥ ::कर्णजपा अपि सदा कुरिरुखमभावा :::दुष्टाशया निरभिसंधितवेरिभूताः। ::सौहादहृष्टृदया मयि सन्तु येषां :::जिहापटरर्विनिमयेपु गुणा गुणानाम्‌ ॥ १९ ॥ ::किं वानया पिञ्चुनया चन यापिमे सखा- :::न्मां सखीकरोति यदि साधुजनो गुणज्ञः | ::पूणेन्टुना कुवलयं प्रतिवोधितं स- :::स्मीकितं भवति. किं तमसो वितानैः ॥ २० ॥ ::श्रीमत्तपागणनभोङ्गणभासनेक- :::भाखत्प्रभासरघुमादुरभव्यमानोः । ::संटभ्यते विजयराजगुरो्नियोगा- :::समुक्तावरी लितवृत्तमनोन्ञसुक्ता ॥ २१ ॥ शाख्रम्बुराशेरधिगम्य रम्यश्रीमहुरोरानननीरजाच । अन्योक्तिसुक्ता जनरञ्नाय युक्तावरीय॑ क्रियतेऽभिरामा ॥ २२॥ यद्यस्ति व्याख्यानसमाजमध्ये यातु च वक्तु हद्यं प्रकामम्‌ । निधाय कण्ठे विस्त प्रबुद्धा सुक्तावलीं मोक्तिकमाङ्िकावत्‌ ॥ २३ ॥ दोषैरदुष्टां गुणेगेरिष्ठां सदुत्तक्ताफलजालजुष्टाम्‌ । परिस्फुरचारुदिचित्रवणी विशच्चितां चि्नकरीं कवीनाम्‌ ॥ २४ ॥ ::::::::(युग्मम्‌) ,. {{center|अथ म्रूलद्वारदृत्तानि ।}} :::यथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाञये | :::अन्योक्तिसूक्तसुक्तारीं सय॒द्धुय श्रुताम्बुधेः ॥ २५ ॥ :::देवाः पूवैपरिच्छेदे द्विधा पञ्चन्ियाः पुनः | :::स्थकास्बुसंमवाः स्वे तिय॑ञ्चश्च द्वितीयके ॥ २६ ॥ </poem><noinclude></noinclude> 66lwicnpmtjih1ni6zk0j2w6vqa3wd9 342833 342832 2022-08-08T06:19:03Z Shubha 190 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shubha" />{{rh|center=अन्योक्तिमुक्तावली ।|right=३}}</noinclude><poem> ::सश्वत्परोपकृतिकमंपरा वचोभि- :::वौराभरे्ैनयटा इव काननानि ॥ १८ ॥ ::कर्णजपा अपि सदा कुरिरुखमभावा :::दुष्टाशया निरभिसंधितवेरिभूताः। ::सौहादहृष्टृदया मयि सन्तु येषां :::जिहापटरर्विनिमयेपु गुणा गुणानाम्‌ ॥ १९ ॥ ::किं वानया पिञ्चुनया चन यापिमे सखा- :::न्मां सखीकरोति यदि साधुजनो गुणज्ञः | ::पूणेन्टुना कुवलयं प्रतिवोधितं स- :::स्मीकितं भवति. किं तमसो वितानैः ॥ २० ॥ ::श्रीमत्तपागणनभोङ्गणभासनेक- :::भाखत्प्रभासरघुमादुरभव्यमानोः । ::संटभ्यते विजयराजगुरो्नियोगा- :::समुक्तावरी लितवृत्तमनोन्ञसुक्ता ॥ २१ ॥ शाख्रम्बुराशेरधिगम्य रम्यश्रीमहुरोरानननीरजाच । अन्योक्तिसुक्ता जनरञ्नाय युक्तावरीय॑ क्रियतेऽभिरामा ॥ २२॥ यद्यस्ति व्याख्यानसमाजमध्ये यातु च वक्तु हद्यं प्रकामम्‌ । निधाय कण्ठे विस्त प्रबुद्धा सुक्तावलीं मोक्तिकमाङ्िकावत्‌ ॥ २३ ॥ दोषैरदुष्टां गुणेगेरिष्ठां सदुत्तक्ताफलजालजुष्टाम्‌ । परिस्फुरचारुदिचित्रवणी विशच्चितां चि्नकरीं कवीनाम्‌ ॥ २४ ॥ ::::::::::::::::(युग्मम्‌) ,. ::::::::अथ म्रूलद्वारदृत्तानि । :::यथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाञये | :::अन्योक्तिसूक्तसुक्तारीं सय॒द्धुय श्रुताम्बुधेः ॥ २५ ॥ :::देवाः पूवैपरिच्छेदे द्विधा पञ्चन्ियाः पुनः | :::स्थकास्बुसंमवाः स्वे तिय॑ञ्चश्च द्वितीयके ॥ २६ ॥ </poem><noinclude></noinclude> qb3fw4b9aw1cjyv8bmxoeveu7hs8fpd पृष्ठम्:अद्भुतसागरः.djvu/३९४ 104 125807 342854 2022-08-08T08:14:12Z Priyanka hegde 7796 /* अपरिष्कृतम् */ <small>तत्रादावेव भूकम्पोत्पत्तिकारणमुच्यते विष्णुपुराणे ।</small> {{bold|<poem>{{gap}}यदा विजृम्भतेऽनन्तो मुदा घूर्णितलोचनः । {{gap}}तदा चलति भूरेखा साद्रिद्वीपाब्धिकानना ॥</poem>}} <small... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=अथ }} {{rh|center=भूम्याश्रये भूमिकम्पाद्भुतावर्त्तः ।}}</noinclude><small>तत्रादावेव भूकम्पोत्पत्तिकारणमुच्यते विष्णुपुराणे ।</small> {{bold|<poem>{{gap}}यदा विजृम्भतेऽनन्तो मुदा घूर्णितलोचनः । {{gap}}तदा चलति भूरेखा साद्रिद्वीपाब्धिकानना ॥</poem>}} <small>तत्र यथाक्रमं काश्यपगर्गवशिष्ठवृद्धगर्गाणां मतं वराहसंहितायाम् ।</small> {{bold|<poem>{{gap}}क्षितिकम्पमाहुरेके मह्य*<ref>* बृहदन्ता-इति अ ।</ref>न्तर्जलनिवासिसत्त्वकृतम् । {{gap}}भूभारखिन्नदिग्गजनिःश्वाससमुद्भवं चान्ये ॥ {{gap}}अनिलोऽनिलेन निहितः क्षितौ पतन् सस्वनं करोत्यन्ये । {{gap}}के चित् त्वदृष्टकारितमिदमन्ये प्राहुराचार्याः ॥</poem>}} इदमन्ये प्राहुराचार्या इत्यस्य 'गिरिभिः पुरा सपक्षैः-' इत्यादिना वक्ष्यमाणेन सम्बन्धः । तत्र चानिलादिकृतो भूकम्प इति वक्तव्यम् ।</br> <small>तथा च काश्यपः ।</small> {{bold|<poem>{{gap}}अर्णवस्योपरि पृथ्वी सशैलवनकानना । {{gap}}स्थिता तन्मध्यगाः सत्त्वाः<ref>+ जलजसष्टबाश्च इति अ.।</ref> संक्षोभाच्चालयन्ति ताम् ॥</poem>}} <small>गर्गस्तु ।</small> {{bold|<poem>{{gap}}चत्वारः पृथिवीं नागा धारयन्ति चतुर्दिशम् । {{gap}}वर्धमानः सुवृद्धश्च अतिवृद्धः पृथुश्रवाः ॥ {{gap}}वर्धमानो दिशं पूर्वी सुवृद्धो दक्षिणां दिशम् । {{gap}}पश्चिमामतिवृद्धश्च सौम्याशां तु पृथुश्रवाः ॥ {{gap}}नियोगाद्ब्रह्मणो ह्येते धारयन्त्यम्बुसंस्थिताः । {{gap}}ते वसन्ति सदा श्रान्ताः स वायुं श्वसते महान् ॥ {{gap}}वेगान्महीं चालयते भावाभावनिदर्शकः ।</poem>}} {{rule}}<noinclude></noinclude> m7jb0j92dxeq24iia7u2qfl6l5c0vjf पृष्ठम्:अद्भुतसागरः.djvu/३९५ 104 125808 342858 2022-08-08T10:21:16Z Priyanka hegde 7796 /* अपरिष्कृतम् */ <small>वशिष्ठस्तु ।</small> {{bold|<poem>{{gap}}यदाऽतिबलवान् वायुरन्तरीक्षानिलाहतः । {{gap}}पतत्याशु स निर्घातो भवते वायुसम्भवः ॥ {{gap}}तस्य योगान्निपततश्चलत्यद्भयो हता क्षितिः । {{gap}}सो... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=३८४|center=अद्भुतसागरे}}</noinclude><small>वशिष्ठस्तु ।</small> {{bold|<poem>{{gap}}यदाऽतिबलवान् वायुरन्तरीक्षानिलाहतः । {{gap}}पतत्याशु स निर्घातो भवते वायुसम्भवः ॥ {{gap}}तस्य योगान्निपततश्चलत्यद्भयो हता क्षितिः । {{gap}}सोऽभिघातसमुत्थः स्यात् सनिर्घातमहीचलः ॥</poem>}} <small>वृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}प्रजा धर्मरता यत्र तत्र कम्पः शुभो भवेत् । {{gap}}जनानां श्रेयसे नित्यं विसृजन्ति सुरोत्तमाः ॥ {{gap}}विपरीतस्थिता यत्र जनास्तत्राशुभं वदेत् । {{gap}}विसृजन्ति प्रजानां तु दुःखशोक विवृद्धये ॥</poem>}} <small>पराशरस्तु ।</br></small> {{gap}}प्राक् खलु भगवन्तममरवरगुरुं गुरुं समुपसृत्य गौरवावनत- शिरसः पराशरमुत्तरे हिमवतः पार्श्वेऽभितप्यमानत पसं प्रतपन्तमित्रो दयगिरिशिखराधिरूढमर्कमृषिगणमध्यस्थं जगन्मध्यस्थमन्तेवा- सिन ऊचुः । नावनिचलनमल्पकारणं नः प्रतिभाति । तत् किं नु खलु भगवन्नकस्मात् किमधर्मगौरवादवनिधरस्कन्धप्रचलनप्रतिच- लनमिति तद्दाञ्छन्ति तत् किमदृष्टकारितमुतार्णशयविचेष्टितमिति शिष्यवचनमथ निशम्य नेत्युवाच भगवान् । पुराऽतिवीर्यप्रवृद्धप्र भवाः पक्षिणः पवनपथचारिणोऽचलाः पतन्तः शतशोऽवनिमसकृ- दतिकम्पयाम्बभूवुः । तदाऽखिलजगदहितमव निचलनमभिसमीक्ष्य सुरपतिरविहतगतिमुपरि कुलिशमुत्क्षिप्य क्षितिधरपक्षान् क्षणान्निपात्यावनिमुवाचाद्विजमतः परं भयमपनयाम्यनिलानलबलभिदम्बुपत्यभिविसृष्टाः ।कम्पाः कदा चिज्जगतो हिताहितवादिनो भविष्यन्ति- <small>इति ।</small><noinclude></noinclude> jnlen2xwfmts39y5tkjlpp285kfo302 पृष्ठम्:अद्भुतसागरः.djvu/३९६ 104 125809 342860 2022-08-08T10:38:19Z Priyanka hegde 7796 /* अपरिष्कृतम् */ <small>तथा चौशनसे ।</small> {{bold|<poem>{{gap}}चत्वारीमानि भूतानि कम्पयन्ति वसुन्धराम् । {{gap}}आपः शचीपतिश्चैव हव्यवाहः प्रभञ्जनः ॥ {{gap}}पूर्वां सहस्रनयनो दक्षिणां हव्यवाहनः । {{gap}}आपः... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=भूमिकम्पाद्भुतावर्त्तः ।|right=३८५}}</noinclude><small>तथा चौशनसे ।</small> {{bold|<poem>{{gap}}चत्वारीमानि भूतानि कम्पयन्ति वसुन्धराम् । {{gap}}आपः शचीपतिश्चैव हव्यवाहः प्रभञ्जनः ॥ {{gap}}पूर्वां सहस्रनयनो दक्षिणां हव्यवाहनः । {{gap}}आपः पश्चादुदीचीं च स चचाल प्रभञ्जनः ॥</poem>}} <small>वराहसंहितायां च ।</small> {{bold|<poem>{{gap}}गिरिभिः पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पतद्भिश्च । {{gap}}आकम्पिता पितामहमाहामरसदसि सत्रीडम् ॥ {{gap}}भगवन् नाम ममैतत् त्वया कृतं यदचलेति तन्न तथा । {{gap}}क्रियतेऽचलैश्वलद्भिः शक्ताऽहं नास्य खेदस्य ॥ {{gap}}तस्याः सगद्गदगिरं किञ्चित्स्फुरिताधरं विनतमीषत् । {{gap}}साश्रुविलोचनमाननमवलोक्य पितामहः प्राह ॥ {{gap}}मन्युं हरेन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभङ्गाय । {{gap}}शक्रः कृतमित्युक्त्वा मार्भेषीर्वसुमतीमाह ॥ {{gap}}किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् । {{gap}}प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पयिष्यन्ति ॥</poem>}} <small>आथर्वणाद्भुतमयूरचित्रयोः ।</small> {{bold|<poem>{{gap}}प्राग्द्वित्रिचतुर्भागेषु दिनरात्र्योर्यथाक्रमम् । {{gap}}अनिलाग्नीन्द्रवरुणाः कम्पयन्ति वसुन्धराम् ॥</poem>}} <small>पराशरः ।</br></small> {{gap}}तत्र चतुर्षु चतुर्भागेषु दिवानक्तमनलानलेन्द्रवरुणजं कम्पक्रमं विन्द्यात्- <small>इति ।</small> अहोरात्रस्य चतुर्षु प्रहरयुगलेषु क्रमेण वायव्यादयश्चत्वारो मण्डला भवन्तीति गार्ग्यादिवचनदर्शनादेकं व्याख्यानम् ।<noinclude></noinclude> 9n1od0w6ul0dfewieq7k2ujfu9762ad 342863 342860 2022-08-08T11:54:00Z Priyanka hegde 7796 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=भूमिकम्पाद्भुतावर्त्तः ।|right=३८५}}</noinclude><small>तथा चौशनसे ।</small> {{bold|<poem>{{gap}}चत्वारीमानि भूतानि कम्पयन्ति वसुन्धराम् । {{gap}}आपः शचीपतिश्चैव हव्यवाहः प्रभञ्जनः ॥ {{gap}}पूर्वां सहस्रनयनो दक्षिणां हव्यवाहनः । {{gap}}आपः पश्चादुदीचीं च स चचाल प्रभञ्जनः ॥</poem>}} <small>वराहसंहितायां च ।</small> {{bold|<poem>{{gap}}गिरिभिः पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पतद्भिश्च । {{gap}}आकम्पिता पितामहमाहामरसदसि सत्रीडम् ॥ {{gap}}भगवन् नाम ममैतत् त्वया कृतं यदचलेति तन्न तथा । {{gap}}क्रियतेऽचलैश्वलद्भिः शक्ताऽहं नास्य खेदस्य ॥ {{gap}}तस्याः सगद्गदगिरं किञ्चित्स्फुरिताधरं विनतमीषत् । {{gap}}साश्रुविलोचनमाननमवलोक्य पितामहः प्राह ॥ {{gap}}मन्युं हरेन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभङ्गाय । {{gap}}शक्रः कृतमित्युक्त्वा मार्भेषीर्वसुमतीमाह ॥ {{gap}}किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् । {{gap}}प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पयिष्यन्ति ॥</poem>}} <small>आथर्वणाद्भुतमयूरचित्रयोः ।</small> {{bold|<poem>{{gap}}प्राग्द्वित्रिचतुर्भागेषु दिनरात्र्योर्यथाक्रमम् । {{gap}}अनिलाग्नीन्द्रवरुणाः कम्पयन्ति वसुन्धराम् ॥</poem>}} <small>पराशरः ।</br></small> {{gap}}तत्र चतुर्षु चतुर्भागेषु दिवानक्तमनलानलेन्द्रवरुणजं कम्पक्रमं विन्द्यात्- <small>इति ।</br<</small> अहोरात्रस्य चतुर्षु प्रहरयुगलेषु क्रमेण वायव्यादयश्चत्वारो मण्डला भवन्तीति गार्ग्यादिवचनदर्शनादेकं व्याख्यानम् ।<noinclude></noinclude> sy1qh37mnroi3xmxjwc5g1lcnjillmm 342864 342863 2022-08-08T11:54:28Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=भूमिकम्पाद्भुतावर्त्तः ।|right=३८५}}</noinclude><small>तथा चौशनसे ।</small> {{bold|<poem>{{gap}}चत्वारीमानि भूतानि कम्पयन्ति वसुन्धराम् । {{gap}}आपः शचीपतिश्चैव हव्यवाहः प्रभञ्जनः ॥ {{gap}}पूर्वां सहस्रनयनो दक्षिणां हव्यवाहनः । {{gap}}आपः पश्चादुदीचीं च स चचाल प्रभञ्जनः ॥</poem>}} <small>वराहसंहितायां च ।</small> {{bold|<poem>{{gap}}गिरिभिः पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पतद्भिश्च । {{gap}}आकम्पिता पितामहमाहामरसदसि सत्रीडम् ॥ {{gap}}भगवन् नाम ममैतत् त्वया कृतं यदचलेति तन्न तथा । {{gap}}क्रियतेऽचलैश्वलद्भिः शक्ताऽहं नास्य खेदस्य ॥ {{gap}}तस्याः सगद्गदगिरं किञ्चित्स्फुरिताधरं विनतमीषत् । {{gap}}साश्रुविलोचनमाननमवलोक्य पितामहः प्राह ॥ {{gap}}मन्युं हरेन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभङ्गाय । {{gap}}शक्रः कृतमित्युक्त्वा मार्भेषीर्वसुमतीमाह ॥ {{gap}}किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् । {{gap}}प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पयिष्यन्ति ॥</poem>}} <small>आथर्वणाद्भुतमयूरचित्रयोः ।</small> {{bold|<poem>{{gap}}प्राग्द्वित्रिचतुर्भागेषु दिनरात्र्योर्यथाक्रमम् । {{gap}}अनिलाग्नीन्द्रवरुणाः कम्पयन्ति वसुन्धराम् ॥</poem>}} <small>पराशरः ।</br></small> {{gap}}तत्र चतुर्षु चतुर्भागेषु दिवानक्तमनलानलेन्द्रवरुणजं कम्पक्रमं विन्द्यात्- <small>इति ।</br<</small> अहोरात्रस्य चतुर्षु प्रहरयुगलेषु क्रमेण वायव्यादयश्चत्वारो मण्डला भवन्तीति गार्ग्यादिवचनदर्शनादेकं व्याख्यानम् ।<noinclude></noinclude> srkjun9llpujagix1j3i18ao6evuqre