विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.23
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
भगवद्गीता/अर्जुनविषादयोगः
0
164
343048
342762
2022-08-10T04:06:59Z
Swami Nilkanthjivandasji
7802
wikitext
text/x-wiki
[[File:Bhagavadgita-1st Chapter.wav|श्रूयताम्]]
{{भगवद्गीतायाः अध्यायाः}}
==प्रथमोऽध्याय: अर्जुनविषादयोगः==
<poem>
ॐ
श्रीपरमात्मने नमः
अथ श्रीमद्भगवद्गीता
'''प्रथमोऽध्यायः'''
'''धृतराष्ट्र उवाच'''
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१-१॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.1।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
।।1.1।।धर्मक्षेत्र इति । हे सञ्जय ! युयुत्सवः - योद्धुमिच्छन्तः । धर्मक्षेत्रे - धर्मस्य देवयजनरूपस्य क्षेत्रम् - भूमिः देवयजनस्थानमित्यर्थः । तस्मिन् कुरुक्षेत्रे । तत्र जाबालश्रुतिः - यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् (जा॰उ॰१.१) । तथा शतपथश्रुतिश्च - कुरुक्षेत्रं देवयजनम् इति । समवेताः - सङ्गताः, मामकाः - मदीयाः पुत्राः, स्नेहव्यञ्जकोऽयं निर्देशः । पाण्डवाः - पाण्डुपुत्राश्च, अप्रीतिसूचकोऽयं निर्देशः । किमकुर्वत । किं कुर्वन्ति स्म ॥ १ ॥ <br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.1।।धर्मक्षेत्र इति। अत्र केचित् व्याख्याविकल्पमाहुः कुरूणां करणानां यत् क्षेत्रमनुग्राहकं अतएव सांसारिकधर्माणां (S सांसारिकत्वधर्माणां) सर्वेषां क्षेत्रम् उत्पत्तिनिमित्तत्वात्। अयं स परमो धर्मो यद्योगेनात्मदर्शनम् (या. स्मृ. I 8) इत्यस्य च धर्मस्य क्षेत्रम् समस्तधर्माणां क्षयात् अपवर्गप्राप्त्या त्राणभूतं तदधिकारिशरीरम्। सर्वक्षत्राणां क्षदेः हिंसार्थत्वात् परस्परं वध्यघातकभावेन (S परस्परवध्य ) वर्तमानानां रागवैराग्यक्रोधक्षमाप्रभृतीनां समागमो यत्र तस्मिन् स्थिता ये मामका अविद्यापुरुषोचिता अविद्यामयाः संकल्पाः पाण्डवाः शुद्धविद्यापुरुषोचिता विद्यात्मानः ते किमकुर्वत कैः खलु के जिताः इति। मामकः अविद्यापुरुषः पाण्डुः शुद्धः।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.1।।तत्रअशोच्यान्वशोचस्त्वम् इत्यादिना शोकमोहादिसर्वासुरपाप्मनिवृत्त्युपायोपदेशेन स्वधर्मानुष्ठानात्पुरुषार्थः प्राप्यतामिति भगवदुपदेशः सर्वसाधारणः। भगवदर्जुनसंवादरूपा चाख्यायिका विद्यास्तुत्यर्थाजनकयाज्ञवल्क्यसंवादादिवदुपनिषत्सु। कथं प्रसिद्धमहानुभावोऽप्यर्जुनो राज्यगुरुपुत्रमित्रादिष्वहमेषां ममैत इत्येवंप्रत्ययनिमित्तस्नेहनिमित्ताभ्यां शोकमोहाभ्यामभिभूतविवेकविज्ञानः स्वतएव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम। परधर्मं च भिक्षाजीवनादि क्षत्रियंप्रति प्रतिषिद्धं कर्तुं प्रववृते। तथाच महत्यनर्थे मग्नोऽभूत् भगवदुपदेशाच्चेमां विद्यां लब्धवा शोकमोहावपनीय पुनः स्वधर्मे प्रवृत्तः कृतकृत्यो बभूवेति प्रशस्ततरेयं महाप्रयोजना विद्येति स्तूयते। अर्जुनापदेशेन चोपदेशाधिकारी दर्शितः। तथाच व्याख्यास्यते। स्वधर्मप्रवृत्तौ जातायामपि तत्प्रच्युतिहेतुभूतौ शोकमोहौकथं भीष्ममहं संख्ये इत्यादिनार्जुनेन दर्शितौ। अर्जुनस्य युद्धाख्ये स्वधर्में विनापि विवेकं किंनिमित्ता प्रवृत्तिरितिदृष्ट्वा तु पाण्डवानीकम् इत्यादिना परसैन्यचेष्टितं तन्निमित्तमुक्तम्। तदुपोद्धातत्वेन धृतराष्ट्रप्रश्नः संजयं प्रति धर्मक्षेत्रे इत्यादिना श्लोकेन। तत्र धृतराष्ट्र उवाचेति वैशम्पायनवाक्यं जनमेजयं प्रति। पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्यभ्रंशाद्भीतो धृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन्। पूर्वं युयुत्सवो योद्धुमिच्छवोऽपि सन्तः कुरुक्षेत्रे समवेताः संगताः मामका मदीया दुर्योधनादयः पाण्डवाश्च युधिष्ठिरादयः किमकुर्वत किं कृतवन्तः। किं पुर्वोद्भूतयुयुत्सानुसारेण युद्धमेव कृतवन्त उत केनचिन्निमित्तेन युयुत्सानिवृत्त्यान्यदेव किंचित्कृतवन्तः भीष्मार्जुनादिवीरपुरुषनिमित्तं दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव अदृष्टभयमपि दर्शयितुमाह धर्मक्षेत्र इति। धर्मस्य पूर्वमविद्यमानस्योत्पत्तेर्विद्यमानस्य च वृद्धेर्निमित्तं सस्यस्येव क्षेत्रं यत्कुरुक्षेत्रं सर्वश्रुतिस्मृतिप्रसिद्धम्।बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् इति जाबालश्रुतेःकुरुक्षेत्रं वै देवयजनम् इति शतपथश्रुतेश्च। तस्मिन् गताः पाण्डवाः पूर्वमेव धार्मिकाः यदि पक्षद्वयहिंसानिमित्तादधर्माद्गीता निवर्तेरंस्ततः प्राप्तराज्या एव मत्पुत्राः अथवा धर्मक्षेत्रमाहात्म्येन पापानामपि मत्पुत्राणां कदाचिच्चित्तप्रसादः स्यात्तदा च तेऽनुतप्ताः प्राक्कपटोपात्तं राज्यं पाण्डवेभ्यो यदि दद्युस्तर्हि विनापि युद्धं हता एवेति स्वपुत्रराज्यलाभे पाण्डवराज्यलाभे च दृढतरमुपायमपश्यतो महानुद्वेग एव प्रश्नबीजम्। संजयेति च संबोधनं रागद्वेषादिदोषान्सम्यग्जितवानसीति कृत्वा निर्व्याजमेव कथनीयं त्वयेति सूचनार्थम्। मामकाः किमकुर्वतेत्येतावतैव प्रश्ननिर्वाहे पाण्डवाश्चेति पृथङ्निर्दिशन्पाण्डवेषु ममकाराभावप्रदर्शनेन तद्द्रोहमभिव्यनक्ति।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.1।।वैशम्पायनस्तु जनमेजयाय कथासङ्गतिं वक्तुं प्रथमतो धृतराष्ट्रसंवादमाह। तत्र धृतराष्ट्रो बहुधा पाण्डवान् धर्मपरानेवावगत्य बन्धलक्षणमधर्मं कथं कृतवन्त इत्यभिप्रेत्य पृच्छति। अत्र ह्येवं कथाप्रकारः सञ्जय आगत्य पूर्वं सेनापतिमरणं वक्ति ततो धृतराष्ट्रेण तत्परिदेवने कृते पश्चात्तन्निवृत्तौ सर्वा कथां विस्तारेण वदतीति। तत्र पाण्डवानां स्वल्पं सैन्यं स्वस्य तु महत् स्वस्य शूराश्च भूयांसः तेषां सर्वेषामेव पश्यतां तैरुपेक्षितो भीष्मो रणे पतितः उत पाण्डवैः प्रसह्य मारितः पाण्डवाश्च तादृशे क्षेत्रे पितामहावज्ञालक्षणमधर्मं कथं कृतवन्तः इति ज्ञातुं हे सञ्जय धर्मक्षेत्रे धर्मोत्पत्तिभूमौ कुरुक्षेत्रे मामकाः मत्पुत्राः पाण्डवाः पाण्डुपुत्राश्च युयुत्सवो योद्धुकामाः समवेताः मिलिताः किमकुर्वत किं कृतवन्तः।
स्वपुत्राणामधर्मपरायणत्वाद्धर्मक्षेत्रेऽप्यधर्ममेव कृतवन्तः किंवा धर्ममिति स्वीयानां प्रश्नः पाण्डवाश्च धर्मपरायणास्तत्र धर्मक्षेत्रे द्रोणादीन् गुरून् कथं मारितवन्तः इति तेषां प्रश्नः। इदमेव चकारेण द्योतितम्यत्तेषां धर्मपरायणत्वम्। तथा चैकमरणेनैवान्यस्य राज्यप्राप्तिरिति निश्चित्यापि किं कृतवन्त इत्यर्थः। सञ्जयस्य वरप्राप्तसर्वज्ञत्वमालक्ष्य सम्बोधनम्।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.1।।धर्मक्षेत्रे इत्यारभ्यस घोषो धार्तराष्ट्राणां 1।19 इत्यन्तं सम्बन्धः। अत्रैतदध्यायव्याख्या श्रीविठ्ठलेशप्रभुकृता बोध्या।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.1।।एवं गीताशास्त्रस्य साध्यसाधनभूतनिष्ठाद्वयविषयस्य परापराभिधेयप्रयोजनवतो व्याख्येयत्वं प्रतिपाद्य व्याख्यातुकामः शास्त्रं तदेकदेशस्य प्रथमाध्यायस्य द्वितीयाध्यायैकदेशसहितस्य तात्पर्यमाह अत्र चेति। गीताशास्त्रे प्रथमाध्याये प्रथमश्लोके कथासंबन्धप्रदर्शनपरे स्थिते सतीति यावत्। तत्रैवमक्षरयोजना धृतराष्ट्र उवाचेति। धृतराष्ट्रो हि प्रज्ञाचक्षुर्बाह्यचक्षुरभावाद्बाह्यमर्थं प्रत्यक्षयितुमनीशः सन्नभ्याशवर्तिनं संजयमात्मनो हितोपदेष्टारं पृच्छति धर्मक्षेत्र इति। धर्मस्य तद्वृद्धेश्च क्षेत्रमभिवृद्धिकारणं यदुच्यते कुरुक्षेत्रमिति तत्र समवेताः संगता युयुत्सवो योद्धुकामास्ते च केचिन्मदीया दुर्योधनप्रभृतयः पाण्डवाश्चापरे युधिष्ठिरादयस्ते च सर्वे युद्धभूमौ संगता भूत्वा किमकुर्वत कृतवन्तः।<br>
'''धनपतिव्याख्या'''<br>
।।1.1।। इह खलु परमकारुणिकः परिपूर्णानन्दस्वभावः सकलैश्वर्यसंपन्नस्त्रिगुणात्मिकया स्ववशीकृतया निजमाययोपात्तकायो भगवान् वासुदेवः शोकमोहाभिभूतं जीवनिकायमुद्दिधीर्षुर्यद्गीताशास्त्रं सर्ववेदसारभूतं काण्डत्रयात्मकं तत्त्वम्पदाखण्डार्थप्रतिपादकं निजविग्रहायार्जुनाय ग्राहयामास। तदेव क्रमप्राप्तं दयानिधिर्वेदव्यासो महाभारते निबध्नाति धृतराष्ट्र उवाचेत्यादि। तत्र धृतराष्ट्र उवाच केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति संजय। उदग्रमनसः केऽत्र के वा दीना विचेतसः।।के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पिनि। मामकाः पाण्डवानां वा तन्ममाचक्ष्व संजय।। इत्यादिना कृतं प्रश्नं वैशंपायनो जनमेजयंप्रति संक्षिप्योपोद्धातायानुवदति धृतराष्ट्र उवाचेति। मामकाः मदीयाः दुर्योधनादयः पाण्डवाः पाण्डुपुत्राः युधिष्ठिरादयः युयुत्सवः योद्धुमिच्छवः। धर्मस्योपचयस्थानत्वात् धर्मक्षेत्रे कुरुक्षेत्रे श्रुतिस्मृतिलोकप्रसिद्धे समवेता मिलिताः सन्तः किमकुर्वत किं कृतवन्तः। स्वधर्मभूतं धर्मयुद्धं कृतवन्त उताधर्मयुद्धमिति धर्मक्षेत्रपदेन बोधितम्। युयुत्सया समवेता इति मया विस्तरेण श्रुतं तदनन्तरं यथा यत्कृतवन्तः तथा तद्विस्तरेण वदेत्याशयः। भीष्मपतनेन कलहस्यानर्थबोधकानां भवदादिवाक्यानां सम्यग्जयो जात इति ध्वनयन्संबोधयति संजयेति। रागद्वेषादिदोषान्सभ्यग्जितवानसीति कृत्वा निर्व्याजेन त्वया कथनीयमिति सूचनार्थं संजयेति संबोधनमिति केचित्। किमा आक्षेपोऽपि ध्वनितः। अयोग्यं कृतवन्त इत्यर्थः। धर्मक्षेत्रे हिंसाप्रधानस्य युद्धस्यानुचितत्वात्। मामकानामधार्मिकत्वेन तत्संभवेऽपि परमधार्मिकत्वेन प्रसिद्धाः पाण्डवाः युधिष्ठिरादयो भीष्मादिपातनं किं कृतवन्त इति द्योतयन्नाह पाण्डवाश्चेति। पाण्डवेषु ममकाराभावप्रदर्शनेन तेषु द्रोहमभिव्यनक्तीति केचित्। यत्तु पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्यभ्रंशाद्भीतो धृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन् धृतराष्ट्र इत्यादिना। किं कृतवन्तः किं पूर्वोक्तयुयुत्सानुसारेण युद्धमेव कृतवन्तः उत केनचिन्निमित्तेन युयुत्सानिवृत्त्याऽन्यदेव किंचित्कृतवन्तः। भीमार्जुनादिवीरपुरुषनिमित्तं दृष्टभयं युयुत्सानिवृत्तिकारणं प्रसिद्धमेव। अदृष्टभयमपि दर्शयितुमाह धर्मक्षेत्र इति। तस्मिन् गताः पाण्डवाः पूर्वमेव धार्मिकाः। यदि पक्षद्वयहिंसानिमित्तादधर्माद्भीता निवर्तेन् ततः प्राप्तराज्या एव मत्पुत्राः। अथवा धर्मक्षेत्रमाहात्म्येन पापिनामपि मत्पुत्राणां कदाचिच्चित्तप्रसादाः स्यात्तदा च तेऽनुतप्ताः कपटोपात्तं राज्यं पाण्डवेभ्यो यदि दद्युः तर्हि विनापि युद्धं हता एवेति स्वपुत्रराज्यलाभे पाण्डवराज्यालाभे च दृढतरमुपायमपश्यतो महानुद्वेग एव प्रश्नबीजमिति केचिद्वर्णयन्ति तदुपेक्ष्यम्।अथ गावल्गणिर्धीमान्समरादेत्य संजयः। प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यतः।।ध्यायतो धृतराष्ट्रस्य सहसोपेत्य दुःखितः। आचष्ट निहतं भीष्म भारतानां पितामहम्। संजयोऽहं महाराज नमस्ते भरतर्षभ।।हतो भीष्मः शान्तनवो भारतानां पितामहः। यो ररक्ष समेतानां दशरात्रमनीकहा।।जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्। यः स शक्र इवाक्षोभ्यो वर्षन्बाणन्सहस्त्रशः।।जघान युधि योधानामर्बुदं दशभिर्दिनैः। स शेते निहतो भूमौ वातरुग्ण इव द्रुमः।। इत्यादिसंक्षेपोक्तिपरपूर्वग्रन्थविरोधात्। ननु संक्षेपेण श्रुतमपि मोहाद्विस्मृत्य धृतराष्ट्रेण प्रश्नः कृत इतिचेन्न। प्रश्नस्य पूर्वग्रन्थानुरोधेनास्मदीयोक्तरीत्या सभ्यगुपपत्तेः। पूर्वोक्तविरुद्धप्रश्नव्याख्यानकर्तृ़णामेव मोहादिति दिक्। यत्त्वन्ये धर्मक्षेत्रपदं कुरुक्षेत्रपदादविमुक्तक्षेत्रप्रतिपत्तिर्माभूदित्येतदर्थमिति। तन्न। कुरुक्षेत्रादागतं संजयं किमविमुक्तक्षेत्रे समवेता इति संशयरहितंप्रति विशेषणानर्थक्यात्। अन्येषामपि लोकप्रसिद्य्धा पूर्वग्रन्थेन च निर्णयस्य सत्त्वात्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.1।।तत्र युद्धोद्यमं श्रुत्वौत्सुक्यादग्रिमं वृत्तान्तं बुभुत्सुर्धृतराष्ट्र उवाच धर्मक्षेत्र इति। तत्र वेदेतेषां कुरुक्षेत्रं देवयजनमास इति कर्मकाण्डप्रसिद्धं कुरुक्षेत्रमन्यत्अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् इत्यविमुक्ताख्यं ब्रह्मप्राप्तिस्थानभूतं कुरुक्षेत्रमन्यत्। ब्रह्मसदनत्वं चास्य अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षी भवतीति वाक्यशेषेण व्युत्पादितम्। एतद्व्यावृत्त्यर्थं धर्मक्षेत्रे इति विशेषणम्। कुरुदेशान्तर्गतं हि कुरुक्षेत्रं धर्मक्षेत्रमेव नतु तद्ब्रह्मसदनम्। प्रवर्ग्यकाण्डे तस्य धर्मक्षेत्रत्वमात्रश्रवणात्। तत्र समवेता मिलिताः युयुत्सवो योद्धुमिच्छवः। पाण्डवानां पृथग्ग्रहणं तेषु ममत्वाभावसूचनार्थम्।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.1।। इह खलु सकललोकहितावतारः सकलवन्दितचरणः परमकारुणिको भगवान् देवकीनन्दनस्तत्त्वाज्ञानविजृम्भितशोकमोहविभ्रंशितविवेकतया निजधर्मत्यागपरधर्माभिसंधिपरमर्जुनं धर्मज्ञानरहस्योपदेशप्लवेन तस्माच्छोकमोहसागरादुद्दधार। तमेव भगवदुपदिष्टमर्थं कृष्णद्वैपायनः सप्तभिः श्लोकशतैरुपनिबबन्ध। तत्र च प्रायशः श्रीकृष्णमुखनिःसृतानेव श्लोकानलिखत् कांश्चित्तत्संगतये स्वयं व्यरचयत्। यथोक्तं गीतामाहात्म्ये गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता।। इति। तत्र तावद्धर्मक्षेत्र इत्यादिना विषीदन्निदमब्रवीदित्यन्तेन ग्रन्थेन श्रीकृष्णार्जुनसंवादप्रस्तावाय कथा निरूप्यते धर्मक्षेत्र इति। भो संजय धर्मभूमौ कुरुक्षेत्रे मत्पुत्राः पाण्डुपुत्राश्च युयुत्सवो योद्धुमिच्छन्तः समवेता मिलिताः सन्तः किं कृतवन्तः।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।।1.1।।धर्मक्षेत्रे धर्मस्य स्थानभूते समराध्वरसमुचिते इति भावः।कुरुक्षेत्रे पाण्डवधार्तराष्ट्राणां स्वकूटस्थनामोपलक्षितत्वेन बहुमानविषय इति भावः।युयुत्सवः समवेताः मिथः प्रत्यनीकरूपेण व्यूढा इत्यर्थः।च एव इत्यव्ययद्व्यमनतिरिक्तार्थम् यद्वा समस्तभूमण्डलवर्तिनां राज्ञां तत्र समाहारेऽपि तादर्थ्याद्वर्गद्वयमेव तथाऽभूदित्येवकाराभिप्रायः।अकुर्वत इत्यात्मनेपदेन कर्त्रभिप्रायक्रियाफलविषयेण स्वार्थतोक्ता।<br>
}}
<poem>
'''सञ्जय उवाच'''
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥१-२॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.2।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
दृष्ट्वा त्विति । तु वैलक्षण्ये । पाण्डवानामनीकम् - पृतनाम्, व्यूढम् - धृष्टद्युम्नादिभिः शकटव्यूहादिरचनया रचितं, युद्धयोग्यं कृतमित्यर्थः । दृष्ट्वा - समीक्ष्य, तदा - आहवोद्योगकाले । आचार्यम् - द्रोणसञ्ज्ञं धनुर्विद्योपदेष्टारं गुरुम् । उपसङ्गम्य - समीपं गत्वा, राजा - दुर्योधनः । इदम् - वक्ष्यमाणं वचनमब्रवीत् ॥ २ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.2।।एवं कृपालोकव्यवहारनेत्राभ्यामपि हीनतया महतोऽन्धस्य पुत्रस्नेहमात्राभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने विदिताभिप्रायस्य संजयस्यातिधार्मिकस्य प्रतिवचनमवतारयति वैशम्पायनः। तत्र पाण्डवानां दृष्टभयसंभावनापि नास्ति अदृष्टभयं तु भ्रान्त्यार्जुनस्योत्पन्नं भगवतोपशमितमिति पाण्डवानामुत्कर्षस्तुशब्देन द्योत्यते। स्वपुत्रकृतराज्यप्रत्यर्पणशङ्कया तु माग्लासीरिति राजानं तोषयितुं दुर्योधनदौष्ट्यमेव प्रथमतो वर्णयति दृष्ट्वेति। पाण्डुसुतानामनीकं सैन्यं व्यूढं व्यूहरचनया धृष्टद्युम्नादिभिः स्थापितं दृष्ट्वा चाक्षुषज्ञानेन विषयीकृत्य तदा संग्रामोद्यमकाले आचार्यं द्रोणनामानं धनुर्विद्यासंप्रदायप्रवर्तयितारमुपसंगम्य स्वयमेव तत्समीपं गत्वा नतु स्वसमीपमाहूय। एतेन पाण्डवसैन्यदर्शनजनितं भयं सूच्यते। भयेन स्वरक्षार्थं तत्समीपगमनेऽप्याचार्यगौरवव्याजेन भयसंगोपनं राजनीतिकुशलत्वा दित्याह राजेति। आचार्यं दुर्योधनोऽब्रवीदित्येतावतैव निर्वाहे वचनपदं संक्षिप्तबह्वर्थत्वादिबहुगुणविशिष्टे वाक्यविशेषे संक्रमितुं वचनमात्रमेवाब्रवीन्नतु कंचिदर्थमिति वा।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.2।।सञ्जयस्तु नायमधर्मो भगवता कर्त्तव्यत्वेन बोधनादिति वक्तुं तदर्थं सङ्गतिमाह दृष्ट्वेत्याद्यष्टादशश्लोकैः। तत्रैवं धृतराष्ट्रवाक्यं श्रुत्वा सञ्जयः पूर्वपृष्टत्वात्तत्पुत्रकथामेवाह पूर्व दृष्ट्वा त्विति। राजा दुर्योधनः व्यूढं व्यूहरचनया स्थितं पाण्डवसैन्यं दृष्ट्वा द्रोणाचार्यमुपसङ्गम्य निकटे गत्वाग्रे वक्ष्यमाणं वचनमब्रवीदुवाच। तदा धर्मयुद्धोपस्थितावित्यर्थः। एतेनापराधित्वेऽपि धार्तराष्ट्र एव युद्धे प्रथमं प्रवृत्त इति दशभिस्तत्कथाकथनेन बोधितम्।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.2।।किमस्मदीयं प्रबलं बलं प्रतिलभ्य धीरपुरुषैर्भीष्मादिभिरधिष्ठितं परेषां भयमाविरभूत् यद्वा पक्षद्वयहिंसानिमित्ताधर्मभयमासीद्येनैते युद्धादुपरमेरन्नित्येवं पुत्रपरवशस्य पुत्रस्नेहाभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने संजयस्य प्रतिवचनं दृष्ट्वेत्यादि। पाण्डवानां भयप्रसङ्गो नास्तीत्येतत्तुशब्देन द्योत्यते प्रत्युत दुर्योधनस्यैव राज्ञो भयं प्रभूतं प्रादुर्बभूव। पाण्डवानां पाण्डुसुतानां युधिष्ठिरादीनामनीकं सैन्यं धृष्टद्युम्नादिभिरतिधृष्टैर्व्यूहाधिष्ठितं दृष्ट्वा प्रत्यक्षेण प्रतीत्य त्रस्तहृदयो दुर्योधनो राजा तदा तस्यां संग्रामोद्योगावस्थायामाचार्यं द्रोणनामानमात्मनः शिक्षितारं रक्षितारं च श्लाघयन्नुपसंगम्य तदीयं समीपं विनयेन प्राप्य भयोद्विग्नहृदयत्वेऽपि तेजस्वित्वादेव वचनमर्थसहितं वाक्यमुक्तवानित्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.2।।एवं पृष्टः संजयःअर्जुनो वीरशिरोमणिरतिकारुणिको युद्धाद्धिंसाप्रधानान्निवृत्तः पुनर्भूभारसंजिहीर्षुणा श्रीकृष्णेनोपदिष्टो युद्धं कृतवान्। युद्धिष्ठिरादयस्तुआततायिनमायान्तं हन्यादेवाविचारयन् इत्यादिक्षात्रधर्मविदस्तत्कृतवन्तः। त्वदीयास्तु क्रूरस्वभावादेवेत्याशयेनाक्षेपं प्रतिक्षिपन् प्रश्नस्योत्तरमाह दृष्ट्वेत्यादि। तुशब्द आक्षेपनिरासार्थः। पाण्डवानां सैन्यं व्यूहरचनया व्यवस्थितमवलोक्य दुर्योधनो द्रोणाचार्यसमीपं प्रणिपातादिपुरःसरं गत्वा राजनीतिगर्भं वाक्यमब्रवीत्। नन्वाचार्यं स्वसमीप आहूय कुतो नोक्तवानित्यत आह राजेति। वीरपुरुषा अत्यादरेण युद्धे प्रवर्त्याः इति राजनीतिकुशल इत्यर्थः। आचार्यमुपसंगम्येत्यनेन दुर्योधनस्य भयोद्विग्नता सूचिता। भयोद्विग्रहृदयत्वेऽपि वचनमर्थसहितं वाक्यमुक्तवानिति सूचनार्थं राजेत्येके। यत्तु तत्र पाण्डवानां दृष्टभयसंभावना नास्ति अदृष्टभयं तु भ्रान्त्या अर्जुनस्योत्पन्नं भगवतोपशमितमिति पाण्डवानामुत्कर्षस्तुशब्देन द्योत्यते। स्वपुत्रकृतराज्यसमर्पणशङ्क्या तु माग्लासीरिति राजानं तोषयितुं दुर्योधनदौष्ट्यमेव प्रथमतो वर्णयति दृष्ट्वेतीति केचित्। तत्तु पूर्वोक्तग्रन्थविरोधादुपेक्ष्यम्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.2।।व्यूढं व्यूहरचनया स्थितम्। आचार्यं द्रोणम्। राजा दुर्योधनः। राजाब्रवीदित्येव सिद्धे वचनपदेन संक्षिप्तबह्वर्थत्वादिगुणवत्त्वं वाक्यस्य सूच्यते।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.2।। दृष्ट्वेति। पाण्डवानामनीकं सैन्यं व्यूढं व्यूहरचनया व्यवस्थितं दृष्ट्वा द्रोणाचार्यसमीपं गत्वा राजा दुर्योधनो वक्ष्यमाणं वाक्यमुवाच।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।।1.2।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br>
}}
<poem>
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१-३॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.3।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
हे आचार्य! एताम् - समीपतरवर्तिनीम् । भवद्विधानपि महतस्तिरस्कृत्य निर्भयमतिनिकटप्रदेशे समवेतामिति यावत् । पाण्डुपुत्राणाम् । महतीम् - शत्रुभिर्जेतुमशक्यत्त्वादत्युत्कृष्टाम् । चमूम्सेनाम् । पश्य । कथम्भूताम् । तव शिष्येण धीमता - शकटव्यूहादिरचनायां कुशलेन द्रुपदपुत्रेण धृष्टद्युम्नेन । व्यूढाम् - विविधव्यूहरचनया स्थापिताम् ॥ ३ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.3।।तदेव वाक्यविशेषरूपं वचनमुदाहरति पश्यैतामित्यादिना।तस्य संजनयन्हर्षम् इत्यतः प्राक्तनेन पाण्डवेषु प्रियशिष्येष्वतिस्निग्धहृदयत्वादाचार्यो युद्धं न करिष्यतीति संभाव्य तस्मिन्परेषामवज्ञां विज्ञापयन् तस्य क्रोधातिशयमुत्पादयितुमाह। एतामत्यासन्नत्वेन भवद्विधानपि महानुभावानवगणय्य भयशून्यत्वेन स्थितां पाण्डुपुत्राणां चमूं महतीमनेकाक्षौहिणीसहितत्वेन दुर्निवारां पश्यापरोक्षीकुरु। प्रार्थनायां लोट्। अहं शिष्यत्वात्त्वामाचार्यं प्रार्थय इत्याह आचार्येति। दृष्ट्वा च तत्कृतामवज्ञां स्वयमेव ज्ञास्यसीति भावः। ननु तदीयावज्ञा सोढव्यैवास्माभिः प्रतिकर्तुशक्यत्वादित्याशङ्क्य तन्निरसनं तव सुकरमेवेत्याह व्यूढां तव शिष्येणेति। शिष्यापेक्षया गुरोराधिक्यं सर्वसिद्धमेव। व्यूढां तु धृष्टद्युम्नेनेत्यनुक्त्वा द्रुपदपुत्रेणेति कथनं द्रुपदपूर्ववैरसूचनेन क्रोधोद्दीपनार्थम्। धीमतेति पदमनुपेक्षणीयत्वसूचनार्थम्। व्यासङ्गान्तरनिराकरणेन त्वरातिशयार्थं पश्येति प्रार्थनम्। अन्यच्च हे पाण्डुपुत्राणामाचार्य नतु मम। तेषु स्नेहातिशयात्। द्रुपदपुत्रेण तव शिष्येणेति त्वद्वधार्थमुत्पन्नोऽपि त्वयाध्यापित इति तव मौढ्यमेव ममानर्थकारणमिति सूचयति। शत्रोस्तव सकाशात्त्वद्वधोपायभूता विद्या गृहीतेति तस्य धीमत्त्वम्। अतएव तच्चमूदर्शनेनानन्दस्तवैव भविष्यति भ्रान्तत्वान्नान्यस्य कस्यचिदपि। यंप्रतीयं प्रदर्शनीयेति त्वमेवैतां पश्येत्याचार्यंप्रति तत्सैन्यं प्रदर्शयन्निगूढं द्वेषं द्योतयति। एवंच यस्य धर्मक्षेत्रं प्राप्याचार्येऽपीदृशी दृष्टबुद्धिस्तस्य काऽनुतापशङ्का सर्वाभिशङ्कित्वेनातिदुष्टाशयत्वादिति भावः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.3।।तद्वाक्यमेवाह पश्येत्यादिनवभिः। तत्र भीष्मस्याभिषिक्तत्वात्स्वत एवोत्साहः द्रोणस्यौदासीन्यमालक्ष्य प्रोत्साहयति परोत्कर्षवर्णनैः एतां निकटस्थाम्। युधिष्ठिरस्य राजत्वाभावादविशेषेण पाण्डुपुत्राणामित्युक्तम्। हे आचार्य यद्यपि त्वमुभयोः समस्तथापि तेषां सेनायाः प्रबलत्वादस्मत्पक्षपातं कुर्वित्यतः सम्बोधनम्। पाण्डुपुत्राणां महतीं स्वभयजनिकां चमूं धीमता व्यूहरचनाकृतिना द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां व्यूहरचनया सम्मार्जितां पश्य। तव शिष्येणेति विशेषणेन स्वस्य भयजनकत्वसामर्थ्यं द्योतितम्। तस्य भयाभावः।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.3।।तदेव वचनमुदाहरति पश्येति। एतामस्मदभ्याशे महापुरुषानपि भवत्प्रमुखानपरिगणय्य भयलेशशून्यामवस्थितां चमूमिमां सेनां पाण्डुपुत्रैर्युधिष्ठिरादिभिरानीतां महतीमनेकाक्षौहिणीसहितामक्षोभ्यां पश्येत्याचार्यं दुर्योधनो नियुङ्क्ते नियोगद्वारा च तस्मिन्परेषामवज्ञां विज्ञापयन्क्रोधातिरेकमुत्पादयितुमुत्सहते। परकीयसेनाया वैशिष्ट्याभिधानद्वारा परापरपक्षेऽपि त्वदीयमेव बलमिति सूचयन्नाचार्यस्य तन्निरसनं सुकरमिति मन्वानः सन्नाह व्यूढामिति। राज्ञो द्रुपदस्य पुत्रस्तव शिष्यो धृष्टद्युम्नो लोके ख्यातिमुपगतः स्वयं च शस्त्रास्त्रविद्यासंपन्नो महामहिमा तेन व्यूहमापाद्याधिष्ठितामिमां चमूं किमिति न प्रतिपद्यसे किमिति वा मृष्यसीत्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.3।।तदेवोदाहरति पश्येत्यादिना। एतां भवदादीनतिरथानपरिगणय्य संमुखे स्थितां पाण्डुपुत्राणां युधिष्ठिरादीनां चमूं सेनां महतीमनेकाक्षौहिणीयुक्तामक्षोभ्यां द्रुपदस्य पुत्रेण धृष्टद्युम्नेन तव शिष्येण बुद्धिमतां व्यूढां व्यूहरचनया स्थापितां पश्य। हे आचार्य उभयेषामाचार्यस्यापि तव पाण्डवेषु प्रीतिर्न युक्ता यतस्त्वामपरिगणय्य तव संमुखे महती सेना तैः स्थापितेत्याशयः। द्रुपदपुत्रेण तव शिष्येणेति पदद्वयेन द्रुपदपुत्रस्य स्वमृत्योरपि त्वया शिक्षणं कृतमिति मृत्योरपि तव भयं नास्तीति सूचितम्। एतेन स्वमृत्युना सह मया कथं योद्धव्यमिति शङ्कापि परिहृता। शिक्षितमपि मूर्खेण विस्मर्यते इति शङ्कानिरासाय धीमतेत्युक्तम्। परपक्षेऽपि त्वदीयमेव बलमिति सूचयन्नाचार्यस्य तन्निरसनभतिसुकरमिति मन्वानः सन्नाह व्यूढामित्यादिनेत्येके। द्रुपदपुत्रेणेति कथनं द्रुपदपूर्ववैरसूचनेन क्रोधाद्दीपनार्थम्। धीमतेत्यनुपेक्षणीयत्वसूचनार्थम्। पश्येति व्यासङ्गान्तरनिराकरणेन त्वरातिशयार्थम्। अन्यच्च राजा अवचनमब्रवीत्। हे पाण्डुपुत्राणामाचार्य नतु मम। तेषु स्नेहाधिक्यात्। द्रुपदपुत्रेण तव शिष्येणेति त्वद्वधार्थमुत्पन्नोऽपि त्वयाध्यापित इति तव मौढ्यमेव ममानर्थकारणमिति सूचयति। शत्रोरपि सकाशात्तद्वधोपायभूता विद्या गृहीतेति तस्य धीमत्त्वमतएव तच्चमूदर्शनेनानन्दस्तवैव भविष्यति भ्रान्तत्वान्नान्यस्य कस्यचिदपि। यं प्रतीयं प्रदर्शनीयेति त्वमेवैतां पश्येत्याचार्यं प्रति निगूढं द्वेषं द्योतयति। एवंच यस्य धर्मक्षेत्रेऽपीदृक् दुष्टबुद्धिस्तस्य काऽनुतापशङ्केति भाव इति केचित्। अन्येच्चेत्यारभ्य युद्धार्थं प्रार्थनां कुर्वतो दुर्योधनस्य प्रणिपातादिपुरःसरं आचार्यसमीपं गतस्यात्मनः शिक्षितारं रक्षितारं च प्रत्येवमभिप्रायवर्णनं प्रकृतासंगतं नवेति विद्वद्भिर्निर्मत्सरैः पक्षपातवर्जितौर्विचार्यम्। अनुतापशङ्का मूलविरुद्धेति तु पूर्वमुक्तमेव। नन्वनेन कृतं प्रतारणं बुद्ध्वैवाचार्येणोत्तरं न दत्तमिति चेत्। न। आचार्याभाषणस्य प्रकृतविरुद्धार्थकल्पनांविनैव वक्ष्यमाणरीत्योपपत्तौ तत्कल्पनाया अन्याय्यत्वात्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.3।।द्रुपदपुत्रेणेति पूर्ववैरसूचनेन क्रोधोद्दीपनार्थं विशेषणम्।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.3।। तदेव वाक्यमाह पश्यैतामित्यादिनवभिः श्लोकैः। भो आचार्य पाण्डवानां विततां चमूं सेनां पश्य। द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां व्यूहरचनया अधिष्ठिताम्।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.3।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br>
}}
<poem>
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.4।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.४॥ भवता युद्धेऽवहितेन भाव्यमिति व्यञ्जयन् परेषु शूरान्नाम्ना निर्दिशति - अत्रेति । अत्र - अस्यां सेनायाम् । महेष्वासाः - महान्त इष्वासा धनूंषि येषां ते । युधि - रणे । भीमार्जुनसमाःभीमार्जुनाभ्यां तुल्याः - । शूरा भवन्ति । तानेवाभिधानैर्दर्शयति - युयुधानः - सात्यकिः, विराटः, द्रुपदश्च । महारथ इति त्रयाणां विशेषणम् ॥ ४ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.4।।नन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह अत्र शूरा इत्यादिभिस्त्रिभिः। न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्। किंत्वस्यां चम्वामन्येऽपि बहवः शूरा सन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायः। शूरानेव विशिनष्टि महेष्वासा इति। महान्तोऽन्यैरप्रधृष्या इष्वासा धनूंषि येषा ते तथा। दूरतएव परसैन्यविद्रावणकुशला इति भावः। महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याह युधि युद्धे भीमार्जुनाभ्यां सर्वसंप्रतिन्नपराक्रमाभ्यां समास्तुल्याः। तानेवाह युयुधान इत्यादिनामहारथा इत्यन्तेन। युयुधानः सात्यकिः। द्रुपदश्च महारथ इत्येकः। अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति। धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति। पुरुजित्कुन्तिभोजशैब्यानां विशेषणं नरपुंगव इति। विक्रान्तो युधामन्युः वीर्यवांश्चोत्तमौजा इति द्वौ। अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानि। सौभद्रोऽभिमन्युः। द्रौपदेयाश्च द्रौपदीपुत्राः प्रतिविन्ध्यादयः पञ्च। चकारादन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः। पञ्च पाण्डवास्त्वतिप्रसिद्धा एवेति न गणिताः। ये गणिताः सप्तदशान्येऽपि तदीयाः सर्वएव महारथाः सर्वेऽपि महारथाएव नैकोऽपि रथोऽर्धरथो वा। महारथा इत्यतिरथत्वस्याप्युपलक्षणम्। तल्लक्षणं चएको दशसहस्त्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः।।अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्थु सः। रथस्त्वेकेन यो योद्धा तन्नयूनोऽर्धरथः स्मृतः।। इति<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.4।।एवं सेनां दर्शयित्वा तस्याः प्रबलत्वसूचनाय तत्स्थितान् शूरान् वर्णयति अत्रेति। अत्र अस्यां सेनायां इषवो अस्यन्ते एभिरितीष्वासाश्चापाः। महान्त इष्वासा येषां ते महेष्वासाः।शूरा महेष्वासा इति पदद्वयेन स्वतः शिक्षातश्च सामर्थ्यं दर्शितम्। युधि संग्रामे भीमार्जुनसमाः शूराः सन्ति। भीमार्जुनावतिबलाविति तत्समत्वेन वर्णिताः।युधीति पदेनान्यत्र न तत्समा दानादिष्वित्यर्थः। तानेव गणयतियुयुधान इत्यादिभिः। युयुधानः सात्यकिः। विराटद्रुपदौ राजानौ धृष्टकेतुप्रभृतयो राजानोऽसंबद्धा अस्मच्छत्रवश्च। वीर्यवानिति प्रत्येकं सर्वेषां विशेषणम्।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.4।।अन्येऽपि प्रतिपक्षे पराक्रमभाजो बहवः सन्तीत्यनुपेक्षणीयत्वं परपक्षस्य विवक्षयन्नाह अत्रेति। अस्यां हि प्रतिपक्षभूतायां सेनायां शूराः स्वयमभीरवः शस्त्रास्त्रकुशलाः भीमार्जुनाभ्यां सर्वसंप्रतिपन्नवीर्याभ्यां तुल्या युद्धभूमावुपलभ्यन्ते। तेषां युद्धशौण्डीर्यं विशदीकर्तुं विशिनष्टि महेष्वासा इति। इषुरस्यतेऽस्मिन्निति व्युत्पत्त्या धनुस्तदुच्यते तच्च महदन्यैरप्रधृष्यं तद्येषां ते राजानस्तथा विवक्ष्यन्ते। तानेव परसेनामध्यमध्यासीनान्परपक्षानुरागिणो राज्ञो विज्ञापयति युयुधान इत्यादिना सौभद्रो द्रौपदेयाश्चे त्यन्तेन।<br>
'''धनपतिव्याख्या'''<br>
।।1.4 1.5।।शत्रुसैन्ये प्रसिद्धाञ्शूरान्दर्शयन्नुपेक्षणीयत्वं वारयति अत्रेति। महान्त इष्वासा धनूंषि येषां ते। तेषां युद्धाकुशलतां निरस्याति युधीति। युद्धे भीमार्जुनसमा इति। भीमार्जुनाभ्यां तुल्याः। युयुधानः सात्यकिः। महारथ इति संनिहितस्य द्रुपदस्यैव विशेषणम् एकवचनस्वारस्यात्। एवमग्रेऽपि बोध्यम्। एतेन युयुधानादीनां महारथ इति विशेषणं धृष्टकेत्वादीनां वीर्यवानिति पुरुजिदादीनां नरपुंगव इति पक्षान्तरं प्रत्युक्तम्। आवृत्तेश्च प्रयोजनशून्यगौरवग्रस्तत्वेनाङ्गीकारायोगात्। यदपि अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानीति। तदपि न। महारथ इत्यस्य वीर्यवानित्यस्य च पौनरुक्त्यापत्तेः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.4।।महेष्वासा महान्त इष्वासाः धनूंषि येषां ते। युयुधानः सात्यकिः। द्रुपदश्च महारथ इत्येकः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.4।। अत्र शूरा इति। अत्रास्यां चम्वां इषवो बाणा अस्यन्ते क्षिप्यन्ते एभिरितीष्वासाः धनूंषि। महान्त इष्वासा येषां ते तथा। भीमार्जुनौ तावदत्रातिप्रसिद्धौ योद्धारौ ताभ्यां समाः शूराः शौर्येण क्षात्रधर्मेणोपेताः सन्ति। तानेव नामाभिर्निर्दिशति। युयुधानः सात्यकिः।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.4।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br>
}}
<poem>
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.5।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।
अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.५॥ धृष्टकेतुरिति । धृष्टकेतुः, चेकितानः, काशिराजश्च । त्रयो राजान इमे । तेषां विशेषणं वीर्यवानिति । पुरुजित्कुन्तिभोजशैब्यानां विशेषणम् - नरपुङ्गव इति । नरपुङ्गवः - नरश्रेष्ठः ॥ ५ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।। 1.5नन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह अत्र शूरा इत्यादिभिस्त्रिभिः। न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्। किंत्वस्यां चम्वामन्येऽपि बहवः शूरा सन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायः। शूरानेव विशिनष्टि महेष्वासा इति। महान्तोऽन्यैरप्रधृष्या इष्वासा धनूंषि येषा ते तथा। दूरतएव परसैन्यविद्रावणकुशला इति भावः। महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याह युधि युद्धे भीमार्जुनाभ्यां सर्वसंप्रतिन्नपराक्रमाभ्यां समास्तुल्याः। तानेवाह युयुधान इत्यादिनामहारथा इत्यन्तेन। युयुधानः सात्यकिः। द्रुपदश्च महारथ इत्येकः। अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति। धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति। पुरुजित्कुन्तिभोजशैब्यानां विशेषणं नरपुंगव इति। विक्रान्तो युधामन्युः वीर्यवांश्चोत्तमौजा इति द्वौ। अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानि। सौभद्रोऽभिमन्युः। द्रौपदेयाश्च द्रौपदीपुत्राः प्रतिविन्ध्यादयः पञ्च। चकारादन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः। पञ्च पाण्डवास्त्वतिप्रसिद्धा एवेति न गणिताः। ये गणिताः सप्तदशान्येऽपि तदीयाः सर्वएव महारथाः सर्वेऽपि महारथाएव नैकोऽपि रथोऽर्धरथो वा। महारथा इत्यतिरथत्वस्याप्युपलक्षणम्। तल्लक्षणं चएको दशसहस्त्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः।।अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्थु सः। रथस्त्वेकेन यो योद्धा तन्नयूनोऽर्धरथः स्मृतः।। इति<br>
'''पुरुषोत्तमव्याख्या'''<br>
।। 1.5एवं सेनां दर्शयित्वा तस्याः प्रबलत्वसूचनाय तत्स्थितान् शूरान् वर्णयति अत्रेति। अत्र अस्यां सेनायां इषवो अस्यन्ते एभिरितीष्वासाश्चापाः। महान्त इष्वासा येषां ते महेष्वासाः।शूरा महेष्वासा इति पदद्वयेन स्वतः शिक्षातश्च सामर्थ्यं दर्शितम्। युधि संग्रामे भीमार्जुनसमाः शूराः सन्ति। भीमार्जुनावतिबलाविति तत्समत्वेन वर्णिताः।युधीति पदेनान्यत्र न तत्समा दानादिष्वित्यर्थः। तानेव गणयतियुयुधान इत्यादिभिः। युयुधानः सात्यकिः। विराटद्रुपदौ राजानौ धृष्टकेतुप्रभृतयो राजानोऽसंबद्धा अस्मच्छत्रवश्च। वीर्यवानिति प्रत्येकं सर्वेषां विशेषणम्।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.5।।किञ्च धृष्टकेतुरिति। स्पष्टम्।<br>
'''धनपतिव्याख्या'''<br>
।।1.4 1.5।।शत्रुसैन्ये प्रसिद्धाञ्शूरान्दर्शयन्नुपेक्षणीयत्वं वारयति अत्रेति। महान्त इष्वासा धनूंषि येषां ते। तेषां युद्धाकुशलतां निरस्याति युधीति। युद्धे भीमार्जुनसमा इति। भीमार्जुनाभ्यां तुल्याः। युयुधानः सात्यकिः। महारथ इति संनिहितस्य द्रुपदस्यैव विशेषणम् एकवचनस्वारस्यात्। एवमग्रेऽपि बोध्यम्। एतेन युयुधानादीनां महारथ इति विशेषणं धृष्टकेत्वादीनां वीर्यवानिति पुरुजिदादीनां नरपुंगव इति पक्षान्तरं प्रत्युक्तम्। आवृत्तेश्च प्रयोजनशून्यगौरवग्रस्तत्वेनाङ्गीकारायोगात्। यदपि अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानीति। तदपि न। महारथ इत्यस्य वीर्यवानित्यस्य च पौनरुक्त्यापत्तेः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.5।।धृष्टकेत्वादयः षट्।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.5।। किंच धृष्टकेतुरिति। चेकितानो नाम एको राजा। नरपुङ्गवो नरश्रेष्ठः शैब्यः।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.5।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।
वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br>
}}
<poem>
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.6।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.६॥ युधामन्युरिति । विक्रान्तो युधामन्युर्नामैको राजा । विर्यवांश्चोत्तमौजा द्वितीयः । अथवोक्तेषु नृपेषु सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानि । सौभद्रः - सुभद्रासुतोऽभिमन्युः । द्रौपदेयाश्च - द्रोपद्यां पाण्डवेभ्य उत्पन्नाः प्रतिविन्ध्याद्याः पञ्च पुत्राः । चकारादन्येऽपि पाण्ड्यराजादयः । सर्व एव महारथाः - सर्वेऽपि महारथा एव, नैकोऽपि न्यूनः । लक्षणं प्रोक्तं महारथादीनाम् एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः ॥ अमितान् योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः । रथी त्वेकेन यो युद्ध्येत्तन्न्यूनोऽर्द्धरथो मतः इति ॥ ६ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।। 1.6नन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह अत्र शूरा इत्यादिभिस्त्रिभिः। न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्। किंत्वस्यां चम्वामन्येऽपि बहवः शूरा सन्तीत्यवश्यमेव तज्जये यतनीयमित्यभिप्रायः। शूरानेव विशिनष्टि महेष्वासा इति। महान्तोऽन्यैरप्रधृष्या इष्वासा धनूंषि येषा ते तथा। दूरतएव परसैन्यविद्रावणकुशला इति भावः। महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याह युधि युद्धे भीमार्जुनाभ्यां सर्वसंप्रतिन्नपराक्रमाभ्यां समास्तुल्याः। तानेवाह युयुधान इत्यादिनामहारथा इत्यन्तेन। युयुधानः सात्यकिः। द्रुपदश्च महारथ इत्येकः। अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति। धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति। पुरुजित्कुन्तिभोजशैब्यानां विशेषणं नरपुंगव इति। विक्रान्तो युधामन्युः वीर्यवांश्चोत्तमौजा इति द्वौ। अथवा सर्वाणि विशेषणानि समुच्चित्य सर्वत्र योजनीयानि। सौभद्रोऽभिमन्युः। द्रौपदेयाश्च द्रौपदीपुत्राः प्रतिविन्ध्यादयः पञ्च। चकारादन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः। पञ्च पाण्डवास्त्वतिप्रसिद्धा एवेति न गणिताः। ये गणिताः सप्तदशान्येऽपि तदीयाः सर्वएव महारथाः सर्वेऽपि महारथाएव नैकोऽपि रथोऽर्धरथो वा। महारथा इत्यतिरथत्वस्याप्युपलक्षणम्। तल्लक्षणं चएको दशसहस्त्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः।।अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्थु सः। रथस्त्वेकेन यो योद्धा तन्नयूनोऽर्धरथः स्मृतः।। इति<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.6।।विक्रान्तः अतिपराक्रमी। वीर्यवानिति सौभद्रविशेषणम्। द्रौपदेयाः पञ्च प्रतिविन्ध्यादयः। सर्व एव महारथाः। महारथलक्षणं च एको दशसहस्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः।।अमितान्योधयेद्यस्तु सम्प्रोक्तोऽतिरथस्तु सः। रथी चैकेन यो योद्धा तन्न्यूनोऽर्द्धरथः स्मृतः इत्यादि।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.6।।तेषां सर्वेषामपि महाबलपराक्रमभाक्त्वादनुपेक्ष्यत्वं पुनर्विवक्षति सर्व एवेति ।<br>
'''धनपतिव्याख्या'''<br>
।।1.6।।सौभद्राः सुभद्रापुत्रोऽभिमन्युः। द्रौपदेयाः द्रोपदीपुत्राः प्रतिविन्ध्यादयः पञ्च। द्रुपदश्च महारथ इत्युक्तमयुक्तं यतोऽन्येऽपि महारथा भीष्मप्रोक्ताः सन्तीत्याशङ्क्य तदङ्गीकरोति सर्व एवेति। निर्दिष्टाश्चकारपरिगृहीताश्च महारथाः। एतल्लक्षणं तुएको दशसहस्त्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च स वै प्रोक्तो महारथः। अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः। रथस्त्वेकेन यो युध्येत्तन्न्यूनोऽर्धरथः स्मृतः।। इति। यद्यपि परपक्षेऽतिरथादयोऽपि सन्ति तथापि तत्तिरोधानं तवातिरथस्य महारथानां निवारणे सामर्थ्यम्। नत्वन्येषामतिरथादीनामित्याचार्यस्योत्साहजननार्थम्। सर्वेऽपि महारथा एव नत्वेकोऽपि रथोऽर्धरथो वा। महारथा इत्यतिरथस्याप्युपलक्षणमिति केचित्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.6।।युधामन्यूत्तमौजसौ सौभद्रोऽभिमन्युः पञ्च द्रौपदेयाः प्रतिविन्ध्यादयश्चेत्यष्टौ। चकारात् पाण्डवा घटोत्कचादयश्चातिप्रसिद्धा ग्राह्याः। सर्वेऽपि महारथा एव। तल्लक्षणं तुएको दशसहस्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च स वै प्रोक्तो महारथः। अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः। रथस्त्वेकेन योद्धा स्यात्तन्न्यूनोऽर्धरथः स्मृतः। इति।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.6।। युधामन्युश्चेति। विक्रान्तो युधामन्युर्नामैकः। सौभद्रोऽभिमन्युः। द्रौपदेयाः द्रोपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जाताः प्रतिविन्ध्यादयः पञ्च। महारथादीनां लक्षणम् एको दशसहस्त्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः।।अमितान्यो धयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः। रथी त्वेकेन यो युद्ध्येत्तन्न्यूनोऽर्धरथी मतः।। इति।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.6।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br>
}}
<poem>
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.7।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.७॥ अस्माकं त्विति । हे द्विजोत्तम ! अस्माकं ये विशिष्टा उत्कृष्टास्तान्निबोध! । ये च मम सैन्यस्य नायकाः - मुख्या नेतारः सन्ति, तान् । सञ्ज्ञार्थम् - असङ्ख्येषु तेषु नामभिरुपलक्षयितुं ते ब्रवीमि ॥ ७ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.7।।यद्येवं परबलमितप्रभूतं दृष्ट्वा भीतोऽसि हन्त तर्हि संधिरेव परैरिष्यतां किं विग्रहाग्रहेणेत्याचार्याभिप्रायमाशङ्क्याह। तुशब्देनान्तरूत्पन्नमपि भयं तिरोद्धानो धृष्टतामात्मनो द्योतयति। अस्माकं सर्वेषां मध्ये ये विशिष्टाः सर्वेभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध निश्चयेन मद्वचनादवधारयेति भौवादिकस्य परस्मैपदिनो बुधे रूपम्। ये च मम सैन्यस्य नायका मुख्या नेतारस्तानसंज्ञार्थं असंख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव ज्ञापयामीति। द्विजोत्तमेति विशेषणेनाचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति। दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्त्वान्नास्माकं महती क्षतिरित्यर्थः। संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्टवा हर्षेण व्याकुलमनसस्तव स्वीयवीरविस्मृतिर्माभूदिति ममेयमुक्तिरिति भावः। तत्र विशिष्टान् गणयति भवान् द्रोणः भीष्मः कर्णः कृपश्च। समितिं संग्रामं जयतीति समितिंजय इति कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्क्य तन्निरासार्थम्। एते चत्वारः सर्वतो विशिष्टाः। नायकान् गणयति अश्वत्थामा द्रोणपुत्रः। भीष्मापेक्षयाचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपरितोषार्थम्। विकर्णः स्वभ्राता कनीयान्। सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्टत्वाद्भूरिश्रवाः। जयद्रथः सिन्धुराजः।सिन्धुराजस्तथैव चइति क्वचित्पाठः। किमेतावन्त एव नायका नेत्याह अन्ये च शल्यकृतवर्मप्रभृतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुमध्यवसिता इत्यर्थेन त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते। एंव स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्तिः शौर्यं युद्धोद्योगो युद्धकौशलं च दर्शितं शूरा इत्यादिविशेषणैः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.7।।एवं तत्सैनिकानुक्त्वा स्वीयानाह प्रोत्साहनार्थं अस्माकमित्यादिभिः। अस्माकं ये विशिष्टाः महान्तस्तान्निबोध बुध्यस्व।द्विजोत्तमेति विस्मृतिसम्भावनया सम्बोधनम्। मम सैन्यस्य नायकाः नेतारः तान्संज्ञानार्थं मया विशेषेण स्वरूपतो ज्ञायन्ते न वेति ते ब्रवीमि।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.7।।यद्येवं परकीयं बलमतिप्रभूतं प्रतीत्यातिभीतवदभिदधासि हन्त संधिरेव परैरिष्यतामलं विग्रहाग्रहेणेत्याचार्याभिप्रायमाशङ्क्य ब्रवीति अस्माकमिति। तुशब्देनान्तरुत्पन्नमपि स्वकीयं भयं तिरोदधानो धृष्टतामात्मनो द्योतयति। ये खल्वस्मत्पक्षे व्यवस्थिताः सर्वेभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध। निश्चयेन मद्वचनादवधारयेत्यर्थः। यद्यपि त्वमेव त्रैवर्णिकेषु त्रैविद्यवृद्धेषु प्रधानत्वात्प्रतिपत्तुं प्रभवसि तथापि मदीयसैन्यस्य ये मुख्यास्तानहं ते तुभ्यं संज्ञार्थमसंख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं विज्ञापनं करोमि न त्वज्ञातं किञ्चित्तव ज्ञापयामीति मत्वाह द्विजोत्तमेति ।<br>
'''धनपतिव्याख्या'''<br>
।।1.7।।ननु ते बहवो महारथा मयैकेनातिरथेनापि कथं निवार्या इत्याशङ्क्यान्येऽपि तव सहकारिणोऽस्मत्सैन्ये महाशूराः सन्तीत्याह अस्माकमिति। यद्येवं परकीयबलमतिप्रभूतं प्रतीत्य भीतोऽसि तर्हि संधिरेव तैरिष्यतामलं विग्रहाग्रहेणेत्याशङ्क्याह अस्माकमित्येके। अस्माकं सर्वेषां मध्ये विशिष्टा उत्कृष्टा मम सैन्यस्य च मुख्यास्तान्निबोध जानीहि। असंख्येषु मध्ये कतिचिन्नामभिरुक्त्वावशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि विज्ञापनं करोमि नतु किंचिदज्ञातं ज्ञापयामि अत्युत्तमत्वात्तवेत्याशयेनाह द्विजोत्तमेति। द्विजोत्तमेति ब्राह्मणत्वाद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रमुखाणां क्षत्रियप्रवराणां सत्त्वान्नास्माकं महती क्षतिरिति दुर्योधनदौष्ट्यमिति केचित्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.7।।विशिष्टाः श्रेष्ठाः। निबोध बुध्यस्व। भौवादिकस्य परस्मैपदिनो बुधेरिदं रूपम्। संज्ञार्थं अस्मत्पक्षेऽपि शूराः सन्तीति ज्ञापनार्थम्। परेषु प्राबल्यं दृष्ट्वा तवोत्साहभङ्गो माभूदित्यर्थः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.7।।अस्माकमिति। निबोध बुध्यस्व। नायका नेतारः। संज्ञार्थं सम्यग्ज्ञानार्थमित्यर्थः।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.7।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br>
}}
<poem>
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.8।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.८॥ उभयेषु तेषु विशिष्टनायकेषु प्रथमतः श्रेष्ठान् द्योतयति - भवानिति ।। समितिञ्जय इति । इदं चतुर्णां विशेषणम्, कृपाचार्यविशेषणं वा । ततो नायकानाह - अश्वत्थामेत्यादिना । सौमदत्तिः - सोमदत्तस्यापत्यं जयद्रथः । जयद्रथ इति क्वचित्पाठः । जयद्रथः - सिन्धुराजः ॥ ८ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।। 1.8यद्येवं परबलमितप्रभूतं दृष्ट्वा भीतोऽसि हन्त तर्हि संधिरेव परैरिष्यतां किं विग्रहाग्रहेणेत्याचार्याभिप्रायमाशङ्क्याह। तुशब्देनान्तरूत्पन्नमपि भयं तिरोद्धानो धृष्टतामात्मनो द्योतयति। अस्माकं सर्वेषां मध्ये ये विशिष्टाः सर्वेभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध निश्चयेन मद्वचनादवधारयेति भौवादिकस्य परस्मैपदिनो बुधे रूपम्। ये च मम सैन्यस्य नायका मुख्या नेतारस्तानसंज्ञार्थं असंख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव ज्ञापयामीति। द्विजोत्तमेति विशेषणेनाचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति। दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्त्वान्नास्माकं महती क्षतिरित्यर्थः। संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्टवा हर्षेण व्याकुलमनसस्तव स्वीयवीरविस्मृतिर्माभूदिति ममेयमुक्तिरिति भावः। तत्र विशिष्टान् गणयति भवान् द्रोणः भीष्मः कर्णः कृपश्च। समितिं संग्रामं जयतीति समितिंजय इति कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्क्य तन्निरासार्थम्। एते चत्वारः सर्वतो विशिष्टाः। नायकान् गणयति अश्वत्थामा द्रोणपुत्रः। भीष्मापेक्षयाचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपरितोषार्थम्। विकर्णः स्वभ्राता कनीयान्। सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्टत्वाद्भूरिश्रवाः। जयद्रथः सिन्धुराजः।सिन्धुराजस्तथैव चइति क्वचित्पाठः। किमेतावन्त एव नायका नेत्याह अन्ये च शल्यकृतवर्मप्रभृतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुमध्यवसिता इत्यर्थेन त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते। एंव स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्तिः शौर्यं युद्धोद्योगो युद्धकौशलं च दर्शितं शूरा इत्यादिविशेषणैः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.8।।एवं विज्ञाप्य तन्नामान्याह भवानिति द्वाभ्याम्। भवान्द्रोणः सर्वेषामाचार्योऽस्माकं मुख्यः। त्वया कार्यार्थ मन्ये प्रेयाः।उभयोर्द्रोणसामर्थ्यं इति वाक्यात् परमबलीति पूर्वं गणितः। भीष्मश्च तथैव मुख्यः। चकारेण क्षत्रियत्वात् शापसामर्थ्याभावमाशङ्क्य पितामहत्वात् शापसामर्थ्यं ज्ञाप्यते। कर्णस्याप्यग्रेऽर्द्धरथिषु गणनात्स दुःखितो भविष्यतीति सोऽपि मुख्यत्वेन गणितः। इदमेव चकारेण द्यृह्यते। कृपाचार्योऽपि तथा। एते सर्वेऽपि समिंतिञ्जयाः सङ्ग्रामजेतारः भिन्नतया सर्वेषां विशेषणम्। अश्वत्थामा त्वत्पुत्रः विकर्णश्च सौमदत्तिः भूरिश्रवाः।तथेति यथा भवदादयस्तुल्या अप्यस्मत्पक्षपातिनस्तथैव सौमदत्तिरित्यर्थः। यद्वा (यथा)৷৷৷৷৷৷৷৷৷৷ तथैवेत्युत्तरत्र योज्यम्।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.8।।तानेव स्वसेनानिविष्टान्पुरुषधौरेयानात्मीयभयपरिहारार्थं परिगणयति भवानित्यादिना।<br>
'''धनपतिव्याख्या'''<br>
।।1.8।।तानेव विशिष्टान् स्वसेनानायकान् परिगणयति भवानित्यादिना। समितिं संग्रामं जयतीति तथा। समितिंजयपदं मध्यमणिन्यायेनोभयत्र संबध्यते। कर्णात्मश्चात्परिगणनेन कृपाश्वत्थाम्नोः कोपो माभूदिति तयोर्विशेषणत्वेन समितिंजयपदोपादानम्। विकर्णः स्वभ्राता। सौमदत्तिर्भूरिश्रवाः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.8।।विकर्णः स्वभ्राता। सौमदत्तिर्भूरिश्रवाः। जयद्रथपदस्थानेतथैव च इति क्वचित्पाठः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.8।। तानेवाह भवानिति द्वाभ्याम्। भवान्द्रोणः। समितिं संग्रामं जयतीति तथा। सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.8।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।
वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br>
}}
<poem>
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.9।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.९॥ अन्य इति । अन्ये च शल्यकृतवर्माद्या बहवः शूराः सन्ति । कथम्भूताः । मदर्थे - मत्प्रयोजनाय त्यक्तजीविताः । नानाविधानि शस्त्राणि प्रहरणानि च येषां ते । सर्वे युद्धविशारदाः - युद्धकरणेऽतीव कुशलाः ॥ ९ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.2 1.9।।किं वा अनेन बहुपरिगणनेन (K omits बहु )। इदं तावद्वस्तुतत्त्वम् इत्याह ।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।। 1.9यद्येवं परबलमितप्रभूतं दृष्ट्वा भीतोऽसि हन्त तर्हि संधिरेव परैरिष्यतां किं विग्रहाग्रहेणेत्याचार्याभिप्रायमाशङ्क्याह। तुशब्देनान्तरूत्पन्नमपि भयं तिरोद्धानो धृष्टतामात्मनो द्योतयति। अस्माकं सर्वेषां मध्ये ये विशिष्टाः सर्वेभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध निश्चयेन मद्वचनादवधारयेति भौवादिकस्य परस्मैपदिनो बुधे रूपम्। ये च मम सैन्यस्य नायका मुख्या नेतारस्तानसंज्ञार्थं असंख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव ज्ञापयामीति। द्विजोत्तमेति विशेषणेनाचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति। दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्त्वान्नास्माकं महती क्षतिरित्यर्थः। संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्टवा हर्षेण व्याकुलमनसस्तव स्वीयवीरविस्मृतिर्माभूदिति ममेयमुक्तिरिति भावः। तत्र विशिष्टान् गणयति भवान् द्रोणः भीष्मः कर्णः कृपश्च। समितिं संग्रामं जयतीति समितिंजय इति कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्क्य तन्निरासार्थम्। एते चत्वारः सर्वतो विशिष्टाः। नायकान् गणयति अश्वत्थामा द्रोणपुत्रः। भीष्मापेक्षयाचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपरितोषार्थम्। विकर्णः स्वभ्राता कनीयान्। सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्टत्वाद्भूरिश्रवाः। जयद्रथः सिन्धुराजः।सिन्धुराजस्तथैव चइति क्वचित्पाठः। किमेतावन्त एव नायका नेत्याह अन्ये च शल्यकृतवर्मप्रभृतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुमध्यवसिता इत्यर्थेन त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते। एंव स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्तिः शौर्यं युद्धोद्योगो युद्धकौशलं च दर्शितं शूरा इत्यादिविशेषणैः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.9।।अन्ये चैतादृशा बहवः शूरा मदर्थे मत्कार्यार्थं त्यक्तं जीवितं यैः तादृशाः जीविताशां परित्यज्य मत्कार्यं कर्तुं कृतनिश्चया इत्यर्थः। यद्वा आदिकर्मणि क्तः। त्यक्ष्यमाणजीविता इत्यर्थः। नानाशस्त्राणि प्रहरणसाधनानि येषां ते युद्धे विशारदाः अतिनिपुणाः।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.9।।द्रोणादिपरिगणनस्य परिशिष्टपरिसंख्यार्थत्वं व्यावर्तयति अन्ये चेति। सर्वेऽपि भवन्तमारभ्य मदीयपृतनायां प्रविष्टाः स्वजीवितादपि मह्यं स्पृहयन्तीत्याह मदर्थ इति। यत्तु तेषां शूरत्वमुक्तं तदिदानीं विशदयति नानेति। नानाविधान्यनेकप्रकाराणि शस्त्राण्यायुधानि प्रहरणानि प्रहरणसाधनानि येषां ते तथा। बहुविधायुसंपत्तावपि तत्प्रयोगे नैपुण्याभावे तद्वैफल्यमिति चेन्नेत्याह सर्व इति।<br>
'''धनपतिव्याख्या'''<br>
।।1.9।।गणयितुमसंख्यान्सर्वानपि संगृह्णाति अन्ये चेति। बहवोऽपरिमिताः स्वजीवितादप्यधिका मयि सर्वेषां भवदादीनां प्रीतिरस्तीत्याह मदर्थ इति। त्यक्तं जीवितं यैस्ते मदर्थे जीवितमपि गच्छति चेत्तर्हि सर्वैस्त्यज्यत इति भावः। परे महेष्वासा अस्मदीयास्तु नानाशस्त्रप्रहरणा इति स्वकीयानामुत्कर्षं द्योतयन्नाह नानाविधानि शस्त्राणि खङ्गादीनि प्रहरणानि गदादीनि च येषां ते। युद्धाकुशलतानिरासार्थमाह सर्वे इति। युद्धे विशारदा विचक्षणाः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.9।।अन्ये शल्यकृतवर्मप्रभृतयः। शस्त्राणि विदारकाणि खङ्गादीनि प्रहरणानि केवलं प्रहारार्थानि गदादीनि नानाविधानि येषां ते नानाशस्त्रप्रहरणाः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.9।। अन्ये चेति। मदर्थे मत्प्रयोजनार्थं जीवितं त्यक्तुमध्यवसिता इत्यर्थः। नाना अनेकानि शस्त्राणि प्रहरणसाधनानि येषां ते। युद्धे विशारदाः। निपुणा इत्यर्थः।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.9।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br>
}}
<poem>
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.10।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.१०॥ अपर्याप्तमिति । तत् - पूर्वोक्तैर्विशिष्टैर्नायकैश्च सहितमपि, भीष्मेणाभिरक्षितमप्यस्मदीयं बलम् - अनीकम् । अपर्याप्तम् - तेषां सैन्येन समं युद्धं कर्तुं पर्याप्तम् - समर्थं, न भाति । एतेषाम् - मम शत्रूणाम् इदं बलं तु भीमेनाभिरक्षितं सत्, पर्याप्तम् - समर्थं भाति । पितामहस्य उभयपक्षपातित्वादस्मत्सैन्यं शत्रुसैन्यजयं प्रत्यसमर्थम् । वृकोदरस्यैकपक्षवृत्तित्वात्तद्वलं तु समर्थमिति भावः ॥ १० ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.10।।अपर्याप्तमिति। भीमसेनाभिरक्षितं पाण्डवीयं बलम् अस्माकमपर्याप्तं जेतुमशक्यम् (S N जेतुमसमर्थम्)। यदि वा (K अथवा) अपर्याप्तम् कियत्तदस्मद्बलस्येत्येवार्थः (K omits एव)। इदं तु भीष्माभिरक्षितं बलमस्माकं सम्बन्धि एतेषां पाण्डवानां पर्याप्तम् (S पाण्वानां बलं पर्याप्तम् N omit पर्याप्तम्) जेतुं शक्यम् (S शक्तम्) यदि वा पर्याप्तं बहु न समरे जय्यमेतैरिति।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.10।।राजा पुनरपि सैन्यद्वयसाम्यमाशङ्क्य स्वसैन्याधिक्यमावेदयति अपर्याप्तमनन्तमेकादशाक्षौहिणीपरिमितं भीष्मेण च प्रथितमहिम्ना सूक्ष्मबुद्धिनाभितः सर्वतो रक्षितं तत्तादृशगुणवत्पुरुषाधिष्ठितमस्माकं बलम्। एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितं सप्ताक्षौहिणीमात्रात्मकत्कत्वान्नयूनं भीमेन चातिचपलबुद्धिना रक्षितम् तस्मादस्माकमेव विजयो भविष्यतीत्यभिप्रायः। अथवा तत्पाण्डवानां बलमपर्याप्तं नालमस्माकभस्मभ्यम्। क्रीदृशं तत्। भीष्मोऽभिरक्षितोऽस्माभिर्यस्मै यन्निवृत्त्यर्थमित्यर्थः। तत्पाण्डवबलं भीष्माभिरक्षितं इदं पुनरस्मदीयं बलमेतेषां पाण्डवानां पर्याप्तं परिभवे समर्थं भीमोऽतिदुर्बलहृदयोऽभिरक्षितो यस्मै तदस्माकं बलं भीमाभिरक्षितं यस्माद्भीमोऽत्ययोग्य एवैतन्निवृत्त्यर्थं तै रक्षितस्तस्मादस्माकं न किंचिदपि भयकारणमस्तीत्यभिप्रायः। एवंचेन्निर्भयोऽसि तर्हि किमिति बहु जल्पसीत्यत आह। कर्तव्यविशेषद्योती तुशब्दः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.10।।एवं सर्वाननूद्यैतद्रक्षितमप्यस्मद्बलं तद्बलयुद्धासमर्थं मम भातीत्याह अपर्याप्तमिति। भीष्माभिरक्षितमप्यस्माकं बलं अपर्याप्तं तैः सह योद्धुमसमर्थं भाति। द्रोणः कदाचित्कुप्येदिति भीष्माभिरक्षितमेवोक्तम्। पाण्डवानां च बलमस्मामिर्योद्धुं समर्थं भातीत्याह पर्याप्तमिति। इदं तेषां पाण्डवानां बलं भीमेनाभितः सर्वतो रक्षितं सत् पर्याप्तं समर्थं प्रतिभाति। तुशब्देनापर्याप्तपक्षो निराकृतः। यद्वा तत्प्रसिद्धमस्माकं बलं अपर्याप्तं अत्यधिकम्। किञ्च भीष्मेणाभितो रक्षितम्। तेषां तु बलं शूरभूयिष्ठमपि पर्याप्तम् अक्षौहिणीसप्तकमितत्वात्। किञ्च भीमेनाभिरक्षितम्।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.10।।राजा पुनरपि स्वकीयभयाभावे हेत्वन्तरमाचार्यं प्रत्यावेदयति अपर्याप्तमिति। अस्माकं खल्विदमेकादशसंख्याकाक्षौहिणीपरिगणितमपरिमितं बलं भीष्मेण च प्रथितमहामहिम्ना सूक्ष्मबुद्धिना सर्वतो रक्षितं पर्याप्तं परेषां परिभवे समर्थम्। एतेषां पुनस्तदल्पं सप्तसंख्याकाश्रौहिणीपरिमितं बलं भीमेन च चपलबुद्धिना कुशलताविकलेन परिपालितमपर्याप्तम्। अस्मानभिभवितुमसमर्थमित्यर्थः। अथवा तदिदमस्माकं बलं भीष्माधिष्ठितमपर्याप्तमपरिमितमधृष्यमक्षोभ्यम् एतेषां तु पाण्डवानां बलं भीमेनाभिरक्षितं पर्याप्तं परिमितम्। सोढुं शक्यमित्यर्थः। अथवा तत्पाण्डवानां बलमपर्याप्तं नालमस्माकमस्मभ्यं भीष्माभिरक्षितं भीष्मोऽभिरक्षितोऽस्मै परबलनिवृत्त्यर्थमिति तदेव तथोच्यते इदं पुनरस्मदीयं बलमेतेषां पाण्डवानां पर्याप्तं परिभवे समर्थं भीमाभिरक्षितं भीमो दुर्बलहृदयो यस्मादस्मै परबलनिवृत्त्यर्थमभिरक्षितस्तस्मादस्माकं न किञ्चिदपि भयकारणमस्तीत्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.10।।स्वोत्कर्षे हेत्वन्तरमाह अपर्याप्तमिति। तत्परेषां बलमस्माकं बलं सैन्यमभिभवितुमपर्याप्तसमर्थं यतोऽस्माकं बलं भीष्मेण प्रथितमहिम्नातिशूरेण रक्षितमिदभस्मदीयं तु बलमेतेषां सैन्यमभिभवितुं पर्याप्तं समर्थम्। यतः परेषां बलं भीमेन बालेनाभिरक्षितमित्यर्थः। यद्वा तत्परोक्षं सर्वं विषयीकर्तुमशक्यमस्माकं बलं भीष्मेण चाभिरक्षितमतोऽपर्याप्तं पर्याप्तुमभिभवितुं क्षोभयितुमशक्यम्। एतेषां त्विदं परिदृश्यमानं परिमितमितियावत्। भीमेन चाभिरक्षितभतः पर्याप्तं पर्याप्तुमभिभवितुं क्षोभयितुं सोढुं च शक्यमित्यर्थः। यद्वा तत्तस्मात् अस्माकमिदं बलमपर्याप्तं परि समन्तादितस्ततः सर्वं प्राप्तं न भवति किंतु स्वकीयमेव बहु एतेषां तु बलं परि समन्तादितस्ततः प्राप्तं पर्याप्तमतोऽस्मत्सैन्यं मनो दत्त्वा युद्धं करिष्यतीति कृत्वास्माकं प्राबल्यमिति भावः। अस्माकं किलेदमेकादशाक्षौहिणीपरिमितं बलं भीष्मेण चाभिरक्षितं पर्याप्तं परेषां परिभवे समर्थं एतेषां पुनस्तदल्पं सप्ताक्षौहिणीपरिमितं बलं भीमेन चपलबुद्धिना कुशलताविकलेन परिपालितमपर्याप्तम्। अस्मानभिभवितुमसमर्थमित्यर्थः।।अथवा तदिदमस्माकं बलमपर्याप्तमनल्पं भीष्मेण चाधिष्ठितं तेषां तु बलं पर्याप्तमल्पं भीमेन चाधिष्ठितमतोऽस्माकमेव जयो भविष्यतीति भावः। अथवा तत्पाण्डवानां बलमस्माकमस्मभ्यं अपर्याप्तं नालम् यत एतेषां बलं भीष्माभिरक्षितं भीष्मोऽभिरक्षितो निवृत्त्यर्थमस्मै। ततः इदं पुनरस्मदीयं बलं तेषां परिभवे पर्याप्तं समर्थम्। यतो भीमोऽभिरक्षितोऽस्मै तत् अस्मत्सैन्यनिवृत्त्यर्थं दुर्बलहृदयो भीमः परैरभिरक्षित इत्यर्थइत्येके। यत्तु तथाभूतैर्युक्तमपि भीष्मेणाभिरक्षितमपि अस्माकं बलं सैन्यमपर्याप्तं तैः सह योद्धुमसमर्थं भाति इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं सत् पर्याप्तं समर्थं भाति। भीष्मस्योभयपक्षपातित्वादिति भाव इति तदुपेक्ष्यम्। प्रकरणविरोधात्। तदेवं बहुमानयुक्तं राजवाक्यं श्रुत्वा भीष्मः किं कृतवानिति स्वग्रन्थविरोधाच्च।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.10।।पर्याप्तं परित आप्तं परिवेष्टितम्। पाण्डवसैन्यं हि सप्ताक्षौहिणीमितत्वादल्पं बहुनैकादशाक्षौहिणीमितेनास्मत्सैन्येन वेष्टयितुं शक्यं नतु तदीयेनास्मदीयमित्यर्थः। एवं च पर्याप्तमित्यस्य पारणीयमित्यर्थः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.10।। ततः किमित्यत आह अपर्याप्तमिति। तत् तथाभूतैर्वीरैयुक्तमपि भीष्मेणाभिरक्षितमप्यस्माकं बलं सैन्यमपर्याप्तं तैः सह योद्धुमसमर्थं भाति। इदं तु एतेषां पाण्डवानां बलं भीमेनाभिरक्षितं सत् पर्याप्तं समर्थं भाति। भीष्मस्योभयपक्षपातित्वात्। अस्मद्बलं पाण्डवसैन्यं प्रत्यसमर्थम्। भीमस्यैकपक्षपातित्वात्।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.10।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः<br>
}}
<poem>
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.11।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.११॥ अतः परं कर्तव्यविशेषं द्योतयति अयनेषु चेति ।। अयनेषु - व्यूहगमनवर्त्मसु, यथाभागं विभक्ताः स्वं स्वं रणस्थान - मत्यक्त्वावस्थिताः सन्तः, भवन्तः सर्वेऽपि युद्धाभिनिवेशादग्रतः पार्श्वतः पृष्टतश्चावीक्षमाणं भीष्मं पृतनापतिमेव रक्षन्तु । सैन्यपतिभीष्मरक्षणेन सर्वेषां रक्षणं भविष्यतीत्यभिप्रायः ॥ ११ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.11।।अयनेषु इति अयनानि वीययः।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.11।।समरसभारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि यानि नियम्यन्ते तान्यत्रायनान्युच्यन्ते। सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति। तत्रैवंसति यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तो भवन्तः सर्वेऽपि युद्धाभिनिवेशात्पुरतः पृष्ठतः पार्श्वतश्चानिरीक्षमाणं भीष्मं सेनापतिमेव रक्षन्तु। भीष्मे हि सेनापतौ रक्षिते तत्प्रसादादेव सर्वं सुरक्षितं भविष्यतीत्यभिप्रायः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.11।।एवं सति किं कर्त्तव्यमित्याकाङ्क्षायामाह अयनेषु चेति। व्यूहप्रवेशमार्गेषु यथाभागं विभक्ताः स्वस्वस्थाने स्थिता भवन्तः सर्व एव भीष्ममेवाभितः सर्वतः रक्षन्तु। यतोऽस्माकं बलं भीष्मरक्षितमेव। चकारेण व्यूहप्रवेशमार्गात् परस्थानेऽपि स्थितैरिदमपि ज्ञापितम्। एवकारेणास्मदादिरक्षा कार्येति ज्ञापितम्। हीति युक्तत्वम्।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.2 1.11।।दुर्योधनोऽपि वृकोदरादिभी रक्षितं पाण्डवानां बलं भीष्माभिरक्षितं स्वीयं च बलं विलोक्य आत्मजविजये तद्बलस्य पर्याप्ततां आत्मबलस्य तद्बिजयेऽपर्याप्ततां च आचार्ये निवेद्यान्तरेव विष्ण्णोऽभूत्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.11।।स्वकीयबलस्य भीष्माधिष्ठितत्वेन बलिष्ठत्वमुक्त्वा भीष्मशेषत्वेन तदनुगुणत्वं द्रोणादीनां प्रार्थयते अयनेष्विति। कर्तव्यविशेषद्योती चशब्दः। समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि नियम्यन्ते तान्यत्रायनान्युच्यन्ते सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति तेषु सर्वेषु प्रक्लृप्तं प्रविभागमप्रत्याख्याय भवानश्वत्थामा कर्णश्चेत्येवमादयो भवन्तः सर्वेऽवस्थिताः सन्तो भीष्ममेव सेनापतिं सर्वतो रक्षन्तु तस्य हि रक्षणे सर्वमस्मदीयं बलं रक्षितं स्यात् परबलनिवृत्त्यर्थत्वेन तस्यास्माभी रक्षितत्वादित्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.11।।तस्माद्भीष्ममेव सेनापतिं गुणभूता भवन्तो रक्षन्त्विति प्रार्थयते अयनेष्विति। संग्रामप्रारम्भे योधानां यथाप्रधानं संख्ये पूर्वपरादिविभागेन नियतेष्ववस्थितिस्थानेष्वयनेषु। तुना कर्तव्यविशेषो द्योत्यते। यथाभागं विभागेन प्राप्तं स्वस्थानमवस्थिताः सावधानतया स्थिताः सर्व एव भवन्तः सर्वसैन्यमधिष्ठाय मध्ये स्थितं युद्धे व्यग्रं सेनापतिं भीष्ममेवाभि समन्ताद्रक्षन्तु परबलनिवृत्त्यर्थमस्माभिस्तस्मिन्नक्षिते सर्वमस्मदीयं रक्षितं स्यादित्यर्थः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.11।।अयनेषु व्यूहरचनया स्थिते सैन्ये प्रवेशमार्गेषु स्वे स्वे स्थाने स्थिता यूयं मध्यस्थं भीष्ममेवाभिरक्षन्तु। अस्य सेनापतेश्चाञ्चल्ये सर्वापि सेना आकुलीभवेत्। तत्स्थैर्ये स्थिरा च भवेदतः स एव रक्ष्य इत्यर्थः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.11।। तस्माद्भवद्भिरेवं वर्तितव्यमित्याह अयनेष्विति। अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तः सर्वे भीष्ममेवाभितो रक्षन्तु यथाऽन्यैर्युध्यमानः पृष्ठतः कैश्चिन्न हन्येत तथा रक्षन्तु। भीष्मबलेनैवास्माकं जीवितमिति भावः।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.11।।एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्ययत्र योगेश्वरः 18।78 इति साक्षादुत्तरं वक्ष्यन् तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि सञ्जय उवाच दृष्ट्वेति। पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः। तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषःतुशब्देन सूच्यते। दृष्ट्वेत्यादेरनुनादयन्नित्यन्तस्याव्यक्तांशं व्यञ्जयति दुर्योधन इत्यादिनाअकथयत् रा.भा.1।19 इत्यन्तेन। संज्ञार्थं सम्यग्ज्ञानार्थम् संज्ञया परिसंख्यानार्थं वा। तत्रअन्तर्विषण्णोऽभवत् इत्यन्तेनभीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि 1।11 इत्येतदन्तं व्याख्यातम्।अपर्याप्तं 1।10 इति श्लोकस्यायमर्थः तत् तस्मात् अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्तमस्मद्बलविजयायालम् इति। नन्विदमनुपपन्नं तद्बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात् पूर्वत्र च परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात्। न च भीष्मद्रोणादिरक्षितं स्वबलमयमसमर्थं मन्यते। प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः।न भेतव्यं महाराज म.भा.उ.प.55।1 इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्यं दुर्योधनेनोपन्यस्तम्। न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति। द्वितीयदिवसारम्भे च दुर्योधन एवं वक्ष्यति अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः म.भा.उ.प. इति। तत्र चास्माकमपर्याप्तमित्येवान्वयः न पुनरस्माकं बलमिति। ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात्। तत्र भीमभीष्मशब्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकं अपर्याप्तमित्यन्वये सामानाधिकरण्यम् तदिति विप्रकृष्टनिर्देशस्वारस्यम् दुर्योधनाभिप्रायाविरोधश्च सिद्ध्यति। व्यवहितान्वयेऽप्ययमेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः। भीमाभिरक्षितभीष्माभिरक्षितयोर्विपर्यासादेकःअपर्याप्तं तत् ৷৷. पर्याप्तं त्विदम् इत्यनयोर्विपर्यासाद्द्वितीयः। अर्थौचित्याय तु व्यवधानमात्रं सह्यते।वाक्यभेदेऽप्येवं योजना अपर्याप्तं तदित्येका प्रतिज्ञा पर्याप्तं त्विदमिति द्वितीया। अत्र को हेतुरिति शङ्कायां हेतुपरं वाक्यद्वयम् अस्माकं बलं भीष्माभिरक्षितम् एतेषां बलं भीमाभिरक्षितमिति। अस्मद्बलस्य प्रबलाधिष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः। पदार्थभेदे त्वेवं योजना पर्याप्तं पर्यापनं समापनम् पर्याप्तमिति कर्तरि क्तः नाशनसमर्थमित्यर्थः। अपर्याप्तं नाशनासमर्थमित्यर्थः। भीष्माभिरक्षितमस्माद्बलं तत् अपर्याप्तं नाशयितुं न शक्नोति।तत् इत्य पाण्डवबलं कर्तृतया निर्दिश्यतेइदम् इति च स्वबल परबलपर्यापनकर्तृतया। निष्ठायोगाच्च न कर्मणि षष्ठीप्राप्तिः यद्वा अपर्याप्तमपरिमितमित्यर्थः पर्याप्तं परिमितमित्यर्थः स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात् परबलस्य सप्ताक्षौहिणी युक्तत्वाच्च। सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति सोऽयं घण्टापथात्पाटच्चर कुटीरप्रवेशः। तथाहि इह तावद्भीष्माभिरक्षितमित्येतत्प्रति शिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते न तावद्भीष्मवद्भीमस्यापि सेनापतित्वेन धृष्टद्युम्नस्य तत्पतित्वेनोक्तत्वात्। नापि भीष्मसमपौरुषत्वेन अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्। यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः म.भा. इति। नापि प्रतिबलाधीश्वरत्वेन धर्मसूनोस्तथात्वात्। नापि परबलभटप्रधानत्वेन अर्जुनस्यैव तथा प्रसिद्धेः। अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाच्च तस्य विशेषतो निर्देशः। एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात्। अतः शत्रुभयसहायातिशङ्के पदद्वयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासामर्थ्यहेतुः कश्चिन्नोक्त इति तदप्यसमीक्षितवचनम्। उपक्रमे हि प्रथममेव स्वबलाच्चतुरक्षौहिणीन्यूनापिमहतीं चमूम् 1।3 इति प्रतिचमूर्वर्णिता। अनन्तरंधीमता 1।3 इत्यन्तेन प्रतिसेनापतिर्वर्णितः। तदनन्तरं चअत्र शूरा महेष्वासाः 1।4 इत्यारभ्यसर्व एव महारथाः 1।6 इत्यन्तेन दृष्टान्तीकृतभीमार्जुनाभ्यां सहासन्नविंशतिसङ्ख्याः पुरुषा निरतिशयपौरुषतया वर्णिताः स्वपक्षे तु न चमूर्वर्णिता नापि सेनापतिः। स्वबलप्रधानपरिसंख्याने च सप्त पुरुषा उपात्ताः व्यतिरिक्तास्त्वाकृतिगणत्वेनअन्ये च बहवः शूराः इत्युक्ताःमदर्थे त्यक्तजीविताः 1।9 इति चोक्तम् न तुमदर्थे जिगीषवः इति साभिसन्धिकत्वमेव तेनापि प्रतिपाद्यत इति चेत् सत्यम्। तथापि वचनव्यक्तिप्रकार एवंविधः अभिसन्धिद्योतनायापि हि त्यक्तजीवितत्ववचनं प्रतिभटानां बलीयस्त्वबुद्ध्यैव भवति। अनन्तरं चतस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः<br>
}}
<poem>
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.12।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.१२॥ तस्येति । तस्य - स्वस्मिन्नाशङ्कमानस्य हर्षं सञ्जनयन्नुत्पादयन्, स्वस्मिन्सम्भाव्यमानामाशङ्कामपनुदन्नित्येतत् । कुरुवृद्धः प्रतापवान् पितामहो - भीष्मः, उच्चैः - उच्चस्वरेण, आदौ सिंहनादम् - सिंहनादसदृशं शब्दं कृत्वा, शङ्खं दध्मौ - तदनन्तरं शङ्खनादं कृतवानित्यर्थः ॥ १२ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.12।।स्तौतु वा निन्दतु वा एतदर्थे देहः पतिष्यत्येवेत्याशयेन तं हर्षयन्नेव सिंहनादं विनद्य शङ्खवाद्यं च कारितवानित्याह। एवं पाण्डवसैन्यदर्शनादतिभितस्य भयनिवृत्त्यर्थमाचार्यं कपटेन शरणं गतस्य इदानीमप्ययं मां प्रतारयतीत्यसंतोषवशादाचार्येण वाङ्यात्रेणाप्यनादृतस्याचार्योपेक्षां बुद्धा अयनेष्वित्यादिना भीष्मेव स्तुवतस्तस्य राज्ञो भयनिवर्तकं हर्षं बुद्धिगतमुल्लासविशेषं स्वविजयसूचकं जनयन्नुच्चैर्महान्तं सिंहनादं विनद्य कृत्वा। यद्वा सिंहनादमिति णमुलन्तम्। अतो रैपोषं पुष्यतीतिवत्तस्यैव धातोः पुनः प्रयोगः। शङ्ख दध्मौ वादितवान्। कुरुवृद्धत्वादाचार्यदुर्योधनयोरभिप्रायपरिज्ञानं पितामहत्वादनुपेक्षणं नत्वाचार्यवदुपेक्षणं प्रतापवत्त्वादुच्चैः सिंहनादपूर्वकशङ्खवादनं परेषां भयोत्पादनाय। अत्र सिंहनादशङ्खवाद्ययोर्हर्षजनकत्वेन पूर्वापरकालत्वेऽप्यभिचरन्यजेतेतिवज्जनयन्निति शताऽवश्यंभावित्वरूपवर्तमानत्वे व्याख्यातव्यः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.12।।सेनापतिरेव रक्षणीय इत्येवं स्वबहुमानप्रतिपादकं राजवाक्यं श्रुत्वा राज्ञो हर्षमुपजनयन् भीष्मः स्वबलख्यापकं शङ्खनादं कृतवानित्याह तस्येति। तस्य राज्ञः हर्षं सम्यक् प्रकारेण योत्स्यामि इत्यादिरूपेण जनयन्। भीष्मस्य भक्तत्वात्स्वपराजयज्ञानेन स्वतो हर्षेण न शङ्खादिवादनं किन्तु दुर्योधनस्य वाक्यं श्रुत्वा भगवदिच्छां ज्ञात्वा तस्य राज्ञः हर्षजननार्थं तथा कृतवानिति बोधयितुमेवमुक्तम्। कुरुवृद्धः कुरूणां कुरुषु वा वृद्धः देशकालोचितज्ञानः पितामह इति हर्षजनने हेतुरुक्तः भीष्मः उच्चैरूर्ध्वमुखं यथा स्यात्तथा महान्तं वा सिंहनादं विनद्य स्वप्रौढिज्ञापकं गर्जनं कृत्वा प्रतिभटः कोऽपि नास्तीति ज्ञापयन् शंखं दध्मौ वादितवान्। ननु राज्ञा बहुमाने कृतेऽपि राज्ञोऽग्रे तथा विनादं शङ्खादिवादनं च न कर्त्तव्यं तत्कथं कृतवानित्याशङ्क्याह प्रतापवानिति। नादेनैव शत्रुजयः सूच्यते।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.12 1.13।।ततस्तद्विषादमवलोक्य भीष्मस्तस्य हर्षं जनयितुं सिंहनादं शङ्खनादं च कृत्वा शङ्खभेरीनिनादैर्विजयाभिशंसकं घोषं चाकारयत्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.12।।तमेवमाचार्यंप्रति संवादं कुर्वन्तं भयाविष्टं राजानं दृष्ट्वा तदभ्याशवर्ती पितामहस्तद्बुद्ध्यनुरोधार्थमित्थं कृतवानित्याह तस्येति। राज्ञो दुर्योधनस्य हर्षं बुद्धिगतमुल्लासविशेषं परपरिभवद्वारा स्वकीयविजयद्वारकं सम्यगुत्पादयन् भयं तदीयमपनिनीपुरुच्चैः सिंहनादं कृत्वा शङ्खमापूरितवान्। किमिति दुर्योधनस्य हर्षमुत्पादयितुं पितामहो यतते कुरुवृद्धत्वात्तस्य कुरुराजत्वात् पितामहत्वाच्चास्य दुर्योधनभयापनयनार्था प्रवृत्तिरुचिता तदुपजीवितया तद्वशत्वाच्च तस्य च सिंहनादे शङ्खशब्दे च परेषां हृदयव्यथा संभाव्यते दूरादेवारिनिवहंप्रति भयजननलक्षणप्रतापत्वादित्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.12।।एवं स्वस्याप्राधान्यं श्रुत्वा तूष्णीं स्थितभाचार्यं तं दृष्ट्वा खिन्नं स्वस्मिन्नतिभक्तिमन्तं दुर्योधनं चालक्ष्य भीष्मस्तस्य हर्षोत्पादने प्रवृत्त इत्याह तस्येति। दुर्योधनस्य हर्षं बुद्धिगतमुल्लासविशेषं सिंहनादशङ्खशब्दकरणद्वारकं सभ्यगुत्पादयंस्तदीयखेदापनयार्थमुच्चैः सिंहनादं विनद्य कृत्वा शङ्खं दध्मौ आपूरितवान्। कुरुवृद्धः पितामहः कुरुवृद्धत्वात् पितामहत्वात् तदुपजीवितया तद्वशत्वाच्च भीष्मस्योक्तार्थे प्रवृत्तिरुचितैवेति भावः। असामर्थ्यं वारयति प्रतापवानिति। कुरुवृद्धत्वादाचार्यदुर्योधनयोरभिप्रायपरिज्ञातं पितामहत्वादनुपेक्षणं नत्वाचार्यवदुपेक्षणमिति केचित्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.12।।तस्य एवं वदतो दुर्योधनस्य संजयवाक्यमिदम्। सिंहनादमिति णमुलन्तम्। तेन विनद्येत्यस्यानुप्रयोगः कषादित्वात्समूलकाषं कषतिस्म दैत्यान् इत्यादिवत्। कुरुवृद्धो भीष्मः। प्राग्विराटनगरादौ दृष्टप्रभावान्पाण्डवान्दृष्ट्वा राज्ञो भयं मा भूदिति शङ्खं दध्मौ। हर्षं युद्धोत्साहं जनयन्। हेत्वर्थे शतृप्रत्ययः। हर्षजननार्थमित्यर्थः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.12।। तदेवं बहुमानयुक्तं राज्ञो दुर्योधनस्य वाक्यं श्रुत्वा भीष्मः किं कृतवांस्तदाह तस्येति। तस्य राज्ञः हर्षं संजनयन् कुर्वन् पितामहो भीष्म उच्चैर्महान्तं सिंहनादं कृत्वा शङ्खं दध्मौ वादितवान्।<br>
'''वेङ्कटनाथव्याख्या'''<br>
1.12 इति दुर्योधनस्य जनयितव्यहर्षत्वेन पूर्वं विषादः स्वरसतया प्रतीयते। एतदभिप्रायेणोक्तंअन्तर्विषण्णोऽभवत् इति। परस्ताच्चस घोषो धार्तराष्ट्राणां हृदयानि व्यादारयत् 1।19 इति धार्तराष्ट्रहृदयसंक्षोभ एवोच्यते। अत उपक्रमे प्रतिचमूतत्सेनापतिसमग्रभटवर्णनात् उपसंहारेऽपि शङ्खशब्दमात्रेण हृदयसंक्षोभवचनात् मध्ये जनयितव्यहर्षत्वेन विषादोत्पत्तितदपनयनसूचनात् एतच्छ्लोकस्वारस्याच्च उक्तार्थ एव तात्पर्यम्। अतस्तच्छब्दस्य तस्मादिति हेत्वर्थत्वमुपपन्नम्। अत एव विप्रकृष्टनिर्देशचोद्यं च परिहृतम्। न च परबलमिदानीं दुर्योधनस्य परोक्षम्दृष्ट्वा तु पाण्डवानीकम् 1।2पश्यैताम् 1।3एतेषाम् 1।10 इत्यादिप्रत्यक्षनिर्देशात्।यत्तु भीष्मद्रोणादिरक्षितस्य स्वबलस्य दौर्बल्यप्रतीतिर्न युक्तेति तदप्यसत् सोपाधिकस्यापि भीष्मद्रोणादिवधस्य ज्ञातोपाधिना दुर्योधनेन शङ्कितत्वोपपत्तेः। यत्तुन भेतव्यम् इत्यादौ बहुशः स्वबलसामर्थ्यमुपन्यस्तम् इदानीं च तद्विपरीतप्रतीतौ हेतुर्नास्तीति तदपि न। यथाऽर्जुनो जिघांसया शरचापोद्यमनपर्यन्तं प्रवृत्तोऽपि हन्तव्यबन्धुसमुदायसन्निधिसन्दर्शनेनोल्बणैः स्नेहकारुण्यधर्माधर्मभयैराकुलीकृतः पुनर्भगवता पर्यवस्थाप्यते तथाऽत्रापि दृढघटितव्यूहबहुमहाभटनिबिडप्रतिभटबलसाक्षात्कारादुल्बणभयविषादो दुर्योधनो भीष्मेण पर्यवस्थाप्यत इति किमनुपपन्नम्। प्रत्यक्षितं च दुर्योधनेन गोग्रहणस्वग्रहणादिवृत्तान्तेषु सर्वेभ्यः स्वबलभटेभ्यः परेषां सामर्थ्यम्। न चेदानीं तन्न स्मरति वदति हि स्वयमेवअकारादीनि नामानि अर्जुनत्रस्तचेतसः म.भा. इति। यत्तु द्वितीयदिवसारम्भोक्तवचनव्यक्तिवदत्रापि वचनव्यक्तिः कार्येति। तदपि मन्दम्। न ह्यवश्यमेकदेशसादृश्यात् सर्वथासादृश्येन भवितव्यमिति नियमः। प्रथमद्वितीयदिवसयोरभिप्रायभेदोऽनुपपन्न इति चेत् न युद्धसिद्धेश्चञ्चलत्वाद्यनुसन्धानेन विषमत्वादभिप्रायपद्धतेः। किंचात्राचार्यभीष्माभ्यां सह व्यूहान्तरमार्गेषु यथाभागमवस्थापनसेनासंरक्षणादिहितनिरूपणे प्रवृत्तत्वादेवमभिप्राय उपपन्नः। तदेतद्दर्शितंआचार्याय निवेद्यान्तर्विषण्णोऽभवदिति।द्वितीयदिवस तु स्वसहायभूतेभ्यः सर्वेभ्यः पार्थिवेभ्यः स्वधैर्यप्रकाशने बलसान्त्वनादौ च प्रवृत्तत्वात् तथा व्यवहार इति न कश्चिद्दोषः। तदेतदखिलमभिप्रेत्यदृष्ट्वा तु इति तुशब्दः प्रयुक्तः। इदं च प्रारम्भे दैवोपहतस्य दुर्योधनस्यातर्कितागतविषादमूलं स्वबलस्यापर्याप्तत्ववचनमागामिनमपजयं सूचयति। अतः सर्वजनपठितपाठस्वरससिद्धार्थस्य निर्दोषत्वात् पाठभेदादिपक्षाः परिक्षीणाः पाठभेदव्यवहितान्वयवाक्यंभेदाप्रसिद्धार्थकल्पनादीनामेव च प्रबलदूषणत्वात्। वाक्यभेदयोजनायां तु प्रतिज्ञाद्वये हेतुद्वयस्य यथाक्रमं तावदन्वयो न घटते। यो हि प्रबलो दुर्बलो वा यद्बलं रक्षति स तस्य पर्याप्तावपर्याप्तौ वा हेतुः स्यात् न तु तत्प्रतिबलस्य फलतस्तथानिर्देश इति चेत् तथाप्यस्वारस्यम्। प्रातिलोम्येन हेत्वोरन्वय इति चेत् तर्हि व्यवहितान्वयोऽप्यागतः। हेतुद्वयं समुच्चित्य प्रत्येकं प्रतिज्ञायां योज्यत इति चेत् तथापि व्यवहितान्वयास्वारस्ययोर्न परिहारः समुच्चायकशब्दाभावश्चाधिको दोषः। एवं दूषणान्तराण्यपि भाव्यानि। अतो यथाभाष्यमेवार्थ इति।।।1.12।।तस्य सञ्जनयन् इत्यादेःतुमुलोऽभवत् इत्यन्तस्यार्थमाह तस्येति। जनयन्निति शतुःलक्षणहेत्वोः क्रियायाः अष्टा.3।2।126 इति हेत्वर्थत्वसूचनायजनयितुं इत्युक्तम्।सिंहनादं विनद्य इत्येतत्ओदनपाकं पचति इतिवदिति सूचयितुंकृत्वा इति पदम्।कृभ्वस्तयः क्रियासामान्यवचनाः इत्येतद्व्यञ्जनायोदाहरणतयाशङ्खाध्मानं च कृत्वा इत्युक्तम्।ततः शङ्खाः इत्यत्र ततःशब्देन विजिगीषासूचनाय भीष्मेण सेनापतिना कारितत्वं ज्ञापितमित्यभिप्रायेणोक्तंअकारयदिति।शङ्खभेरीति पणवाद्युपलक्षणम् ततः श्लोकेऽपि कतिपयवाद्यविशेषनिर्देश उपलक्षणार्थ इति सूचितम्। सिंहनादशङ्खध्मानाभ्यां शङ्खभेर्यादिनादसमुच्चयार्थो द्वितीयश्चकारः। कृत्वेत्यनेन अकारयदित्यस्य समुच्चयार्थस्तृतीयः।<br>
}}
<poem>
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१-१३॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.13।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.१३॥ पृतनापतेः शान्तनवस्य आहवोत्साहं ज्ञात्वा सर्वत्र सङ्ग्रामोत्सव उत्पन्न इति वदति - ततः शङ्खा इति ।। ततो - गाङ्गेयस्य बलपतेः प्रवृत्त्यनन्तरम् । पणवाः, आनकाः, गोमुखाश्च - वाद्यविशेषाः । सहसा - तत्कालमेव । अभ्यहन्यन्त - वादितवन्तः । कर्मकर्तरि लङ्प्रयोगः । ततः स शब्दः - भेर्यादिवाद्यशब्दः । तुमुलो महान्, अभवत् ॥ १३ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.13।।ततो भीष्मस्य सेनापतेः प्रवृत्त्यनन्तरं पणवा आनका गोमुखाश्च वाद्यविशेषाः सहसा तत्क्षणमेवाभ्यहन्यन्त वादिताः। कर्मकर्तरि प्रयोगः। स शब्दस्तुमुलो महानासीत्तथापि न पाण्डवानां क्षोभो जात इत्यभिप्रायः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.13।।एवं सेनापतेर्युद्धोत्सवप्रवर्त्तकं शङ्खध्वनिमाकर्ण्य सर्वसावधानकरणार्थं वादका दुन्दुभ्यादिवादनं कृतवन्त इत्याह तत इति। सहसा तच्छ्रवण एव शङ्खा भेर्यश्च पणवा आनकाः गोमुखाः अभ्यहन्यन्त वादिता इत्यर्थः। एवकारेण तच्छ्रवणादेव वादितवन्तः नतु युद्धोपस्थित्या स्वशौर्याविर्भावनेति व्यज्यते। स शङ्खादिशब्दस्तुमुलो महानासीत्।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.12 1.13।।ततस्तद्विषादमवलोक्य भीष्मस्तस्य हर्षं जनयितुं सिंहनादं शङ्खनादं च कृत्वा शङ्खभेरीनिनादैर्विजयाभिशंसकं घोषं चाकारयत्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.13।।राजाभिप्रायं प्रतीत्य भीष्मप्रवृत्त्यनन्तरं तत्पक्षैस्तैस्तै राजभिः शङ्खादयो वाद्यविशेषा झटिति शब्दवन्तः संपादिताः। स च शङ्खादिप्रयुक्तशब्दस्तुमुलो बहुलं भयं परेषां परिद्योतयन्नासीदित्याह तत इति।<br>
'''धनपतिव्याख्या'''<br>
।।1.13।। तत इति। दुर्योधनाभिप्रायानुरोधिभीष्मप्रवृत्त्यनन्तरं शङ्खादयो वाद्यविशेषा भीष्मानुसारिभिः सहसैव झटित्यभ्यहन्यन्ताभिहता वादिताः। स शब्दस्तुमुलो महाञ्जातः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.13।।अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.13।। तदेवं सेनापतेर्भीष्मस्य युद्धोत्सवमालक्ष्य सर्वतो युद्धोत्सवः प्रवृत्त इत्याह तत इति। पणवा आनकाः गोमुखाश्च वाद्यविशेषाः। सहसैव तत्क्षणमेवाभ्यहन्यन्त वादिताः। स च शङ्खादिशब्दस्तुमुलो महानभवत्।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।।1.13।।तस्य सञ्जनयन् इत्यादेःतुमुलोऽभवत् इत्यन्तस्यार्थमाह तस्येति। जनयन्निति शतुःलक्षणहेत्वोः क्रियायाः अष्टा.3।2।126 इति हेत्वर्थत्वसूचनायजनयितुं इत्युक्तम्।सिंहनादं विनद्य इत्येतत्ओदनपाकं पचति इतिवदिति सूचयितुंकृत्वा इति पदम्।कृभ्वस्तयः क्रियासामान्यवचनाः इत्येतद्व्यञ्जनायोदाहरणतयाशङ्खाध्मानं च कृत्वा इत्युक्तम्।ततः शङ्खाः इत्यत्र ततःशब्देन विजिगीषासूचनाय भीष्मेण सेनापतिना कारितत्वं ज्ञापितमित्यभिप्रायेणोक्तंअकारयदिति।शङ्खभेरीति पणवाद्युपलक्षणम् ततः श्लोकेऽपि कतिपयवाद्यविशेषनिर्देश उपलक्षणार्थ इति सूचितम्। सिंहनादशङ्खध्मानाभ्यां शङ्खभेर्यादिनादसमुच्चयार्थो द्वितीयश्चकारः। कृत्वेत्यनेन अकारयदित्यस्य समुच्चयार्थस्तृतीयः।<br>
}}
<poem>
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.14।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.१४॥ अथ पाण्डवबले सम्प्रवृत्तं सङ्ग्रामोत्साहं प्रकाशयति - तत इत्यादिश्लोकपञ्चकेन । ततः श्वेतैर्हयैरश्वैर्युक्ते महति स्यन्दने रथे स्थितौ, माधवपाण्डवौ - वासुदेवार्जुनौ । दिव्यौ शङ्खौ प्रदध्मतुः । तत्र कुष्णार्जुनयोः शङ्खौ नाम्ना निर्दिशन्नाह ॥ १४ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.14।।अन्येषमापि रथस्थत्वे स्थितएवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्त इत्यादिना रथस्थत्वकथनम्। तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ। सर्वथा जेतुमशक्यावित्यर्थः। पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुधोषो मणिपुष्पकश्चेति शङ्खनामकथनम् परसैन्ये स्वस्वनामभिः प्रसिद्धा एतावन्तः शङ्खाः भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धः शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम्। सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति कथयितुं हृषिकेशपदम्। दिग्विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम्। भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशः वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम्। कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्यो राजा युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम्। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। परमेष्वासः काश्यो महाधनुर्धरः काशिराजः। न पराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्यकिः। हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः। सुगममन्यत्।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.14।।एवं युद्धोत्सवज्ञापकशंखध्वनिश्रवणानन्तरं पाण्डवसैन्येऽपि युद्धोत्सवोऽभूदित्याह तत इति पञ्चभिः। ततः कौरवप्रवृत्त्यनन्तरं श्वेतैर्हयैः शुभसूचकैरश्वैर्युक्ते। परमेश्वरस्य सारथित्वप्रतिपादनाय भगवतोऽश्वानां च वर्णनं नायं भगवद्रथ इति ज्ञापनाय च भगवतोऽश्वानां चित्रवर्णत्वादत्र श्वेतैरिति हयविशेषणम्। युद्धप्रवृत्तिज्ञापनार्थं हयैर्युक्त इति। महति अग्निदत्ते भगवत्स्थितियोग्ये गरुडसमे स्यन्दने नन्दिघोषाख्ये रथे स्थितौ श्रीकृष्णार्जुनौ दिव्यौ शङ्खौ प्रदध्मतुः वादितवन्तौ। माधवदपेन तेषां शीघ्रमेव लक्ष्मीप्राप्तिर्भविष्यति इति व्यञ्जितम्। पाण्डवत्वोक्त्या तेषां न्यायत्वमुक्तम्। भगवतः शङ्खध्वनिः सर्वेषां यथा दर्पघ्नस्तथैवार्जुनस्यापीति चकारेणैवकारेणापि व्यज्यते।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.14।।ततस्तद्धोषं निशम्य भगवान् पार्थसारथिरर्जुनश्च त्रैलोक्यविजयोपकरणभूते मध्ये रणे महति रथे स्थितौ विश्वं कम्पयन्तौ स्वशङ्खौ प्रदध्मतुः।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.14।।एवं दुर्योधनपक्षे प्रवृत्तिमालक्ष्य परिसरवर्तिनौ केशवार्जुनौ श्वेतैर्हयैरतिबलपराक्रमैर्युक्ते महत्यप्रधृष्ये रथे व्यवस्थितावप्राकृतौ शङ्खौ पूरितवन्तावित्याह ततः श्वेतैर्हयैरिति।<br>
'''धनपतिव्याख्या'''<br>
।।1.14।। स शब्दः परेषां वीरसोद्भावको जातो नतु भयजनक इत्याशयेन तेषां शङ्खपूरणे प्रवृत्तिमाह तत इति। तुमुलशब्दानन्तरं श्वेतैर्हयैः शुक्लवर्णैरश्वैरतिबलपराक्रमैर्युक्तैऽग्निना दत्ते महात्युत्तमे रथे स्थितौ नतु भयप्रचलितौ माधवो लक्ष्मीपतिः पाण्डवोऽर्जुनश्चैव दिव्यावप्राकृतौ शङ्खौ प्रदध्मतुः पुरितवन्तौ। माधव इति शङ्खशब्देनैव तव पुत्रेभ्यो राज्यलक्ष्मीमाहृतवानिति सूचनार्थम्। पाण्डव इत तदीयराज्यं तस्यैव भविष्यतीति।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.14अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.14।। ततः पाण्डवसैन्ये प्रवृत्तं युद्धोत्सवमाह तत इति पञ्चभिः। ततः कौरवसैन्यवाद्यकोलाहलानन्तरं स्यन्दने रथे स्थितौ सन्तौ कृष्णार्जुनौ दिव्यौ शङ्खौ प्रकर्षेण दध्मतुर्वादयामासतुः।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।।1.14।।ततः श्वेतैः इत्यादिकंधनञ्जयः इत्यन्तं व्याचष्टे ततस्तमिति। तत इति व्याख्येयपदम्।तं घोषमाकर्ण्य इति तद्विवक्षितकथनम्।सर्वेश्वरेश्वरः पार्थसारथिरिति सर्वोत्कृष्टेभ्य उत्कृष्टः परमपुरुषो निकृष्टमानुषमात्रादपि निकृष्टतामाश्रितवात्सल्येन नीत इति भावः। पाण्डवविजयसूचनाय सञ्जयेनोपात्तोमाधवशब्दोऽत्र श्रियःपतित्ववाची सर्वेश्वरेश्वरत्वपर एव।स्यन्दने स्थितौ इत्यविशेषेण स्थितिव्यवच्छेदाय सारथित्वरथित्वविभागः।श्वेतैः इत्यादिना प्रतिपादितमहत्त्वव्यक्त्यर्थमुक्तंत्रैलोक्येति नात्र परिमाणादिमहत्त्वमात्रं विवक्षितमिति भावः।त्रैलोक्यं कम्पयन्ताविति तयोः स्यन्दने स्थितिमात्रमपि त्रैलोक्यकम्पनहेतुरिति भावः। यद्वादिव्यौ शङ्खौ प्रदध्मतुः इत्याद्युक्तप्रकृष्टाध्मानमूलकशङ्खघोषातिशयेननभश्च पृथिवीं चैव 1।19 इति वक्ष्यमाणेन च फलितमिदम्।<br>
}}
<poem>
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.15।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.१५॥ पाञ्चजन्यमिति । प्रदध्मतुरिति पूर्वेणान्वयः । भीमं भयानकं कर्म यस्य सः, वृकनामाग्निरुदरे जठरे यस्य, तादृशः प्रसिद्धो भीमः, पौण्ड्रम् - एतन्नामानं स्वीयमहाशङ्खं दध्मौ ॥ १५ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।। 1.15अन्येषमापि रथस्थत्वे स्थितएवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्त इत्यादिना रथस्थत्वकथनम्। तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ। सर्वथा जेतुमशक्यावित्यर्थः। पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुधोषो मणिपुष्पकश्चेति शङ्खनामकथनम् परसैन्ये स्वस्वनामभिः प्रसिद्धा एतावन्तः शङ्खाः भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धः शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम्। सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति कथयितुं हृषिकेशपदम्। दिग्विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम्। भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशः वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम्। कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्यो राजा युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम्। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। परमेष्वासः काश्यो महाधनुर्धरः काशिराजः। न पराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्यकिः। हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः। सुगममन्यत्।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.15।।श्रीकृष्णादिशङ्खानां महत्त्वज्ञापनार्थं नामान्याह पाञ्चजन्यमित्यादिद्वयेन। पाञ्चजन्यं हृषीकेशो वादितवान्। पाञ्चजन्यादीनि तत्तच्छङ्खानां नामानि शङ्खमाहात्म्यज्ञापनार्थमुक्तानि। पञ्चजनदैत्यप्रभावत्वात्पाञ्चजन्यः। देवदत्तमग्निदत्तम्।पौण्ड्रादयोऽपितत्तद्गुणविशिष्टास्तत्तदुपाख्यानैरवगन्तव्याः। सर्वेषामिन्द्रियप्रवर्त्तकस्य युद्धप्रवृत्तौ सर्वेन्द्रियाणि स्वत एव प्रवर्त्तेरन्निति हृषीकेश इत्युक्तम्। धनञ्जयः देवदत्तं वादितवान्। धनं जयोऽस्य जये यस्येति वा। पौण्ड्रं महाशङ्खं स्वरूपतो गुरुतरं भीमकर्मा भयानककर्मकर्ता वृकोदरो भीमसेनो दध्मौ वादितवान्।भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिः स्थितिः। योगः प्राणो बलं चैव वृकोदर इति स्मृतः। एतद्दशात्मको वायुस्तस्माद्भीमस्तदात्मकः। इति।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.15 1.19।।ततो युधिष्ठिरभीमादयश्च पृथक्पृथक् शङ्खान् दध्मुः। स घोषः दुर्योधनादिहृदयानि बिभेद।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.15।।तयोः शङ्खयोर्दिव्यत्वमेवावेदयति पाञ्चजन्यमिति। केशवार्जुनयोर्युद्धाभिमुख्यं दृष्ट्वा संहृष्टः सारस्येन समररसिको भीमसेनोऽपि युद्धाभिमुखोऽभूदित्याह पौण्ड्रमिति।<br>
'''धनपतिव्याख्या'''<br>
।।1.15।।हृषीकेश इन्द्रियेश इति पदं पाण्डवानां पाण्यादीन्द्रियेभ्यो बलप्रदः परेषां तु तेभ्यस्तदप्रदः प्रत्युत हारक इति सूचनार्थम्। दिग्विजये गोग्रहे च राज्ञो भीष्मादींश्च जित्वा धनं गोधनं चाहृतवानतः सर्वैरप्ययमजेय इति कथयितुं धनंजयपदम्। माधवार्जुनयोः शङ्खशब्दं श्रुत्वा संहृष्टो युद्धरसिको भीमसेनोऽपि शङ्खं वादितवानित्याह पौण्ड्रमिति। अतिरौद्रे दुःशासनरक्तपानादिकर्मणि समर्थस्तेन पीतं च रक्तमपि तदुदरस्थवृकाग्निना जीर्णं भविष्यतीति भीमकर्मा वृकोदर इति पदाभ्यां सचितम्। भीमं हिडिम्बवधादिरुपं कर्म यस्य तादृशो वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठ इति कथितमितिकेचित्।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.15अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.15।। तदेव विभागेन दर्शयन्नाह पाञ्चजन्यमिति। पाञ्चजन्यादीनि श्रीकृष्णादिशङ्खानां नामानि। भीमं घोरं कर्म यस्य सः वृकवदुदरं यस्य स वृकोदरो महाशङ्खं पौण्ड्रं दध्माविति।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।।1.15।।दिव्यत्वोक्तिदर्शितशङ्खातिशयवैशद्याय पाञ्चजन्यदेवदत्तसंज्ञोक्तिः। एवं भीमसेनादिशङ्खचतुष्टयविशेषे नामनिर्देशोऽपि।पृथक् पृथक् प्रदध्मुरिति यथैकैकशङ्खध्वनिरेव धार्तराष्ट्रहृदयभेदाय स्यात् तथा प्रदध्मुरिति भावः। यद्वा यथास्वं प्रहर्षद्योतनाय क्रमात्प्रदध्मुरिति।स घोषः इति श्लोके नभश्च पृथिवीं चानुनादयन्नपि धार्तराष्ट्राणामेव हृदयानि बिभेदेत्यन्वयः अन्येषां तु हर्षहेतुरिति भावः।सर्वेषामेव भवत्पुत्राणामित्यनेन तेषु दृढचित्तः कश्चिदपि नास्तीति द्योतनाय धार्तराष्ट्रशब्दतद्गतबहुवचनयोरर्थ उक्तः।व्यदारथत् इत्यस्य वक्ष्यमाणाभिप्रायद्योतकं प्रतिपदंबिभेद इति। घोषस्य शस्त्रादिवत् हृदयविदारणत्वं कथमित्यत्राह अद्यैवेति। स्वबलस्य विजयित्वमध्यवस्यतां तन्नाशबुद्धिरेव हि हृदयभेद इति भावः। धार्तराष्ट्रविजयबुभुत्सया पृच्छते धृतराष्ट्राय प्रागुक्तप्रकारेण तदपजयसूचकमेव सञ्जयोऽकथयदित्याह एवमिति।<br>
}}
<poem>
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.16।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.१६॥ कुन्तीपुत्रो राजा युधिष्ठिर अनन्तविजयं शङ्खम्, प्रदध्माविति पूर्वेणान्वयः । नकुलः सुघोषम्, सहदेवो मणिपुष्पकम् ॥ १६ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।। 1.16अन्येषमापि रथस्थत्वे स्थितएवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्त इत्यादिना रथस्थत्वकथनम्। तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ। सर्वथा जेतुमशक्यावित्यर्थः। पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुधोषो मणिपुष्पकश्चेति शङ्खनामकथनम् परसैन्ये स्वस्वनामभिः प्रसिद्धा एतावन्तः शङ्खाः भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धः शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम्। सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति कथयितुं हृषिकेशपदम्। दिग्विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम्। भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशः वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम्। कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्यो राजा युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम्। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। परमेष्वासः काश्यो महाधनुर्धरः काशिराजः। न पराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्यकिः। हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः। सुगममन्यत्।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.16।।अनन्तानां विजयो येन तादृशं वादितवान्। राजेति प्रवृत्तावावश्यकता। कीदृशो राजा कुन्तीपुत्रः। कुन्तीपुत्र इति तत्प्रेरितत्वं भगवत्कृपाधिकारित्वं च ज्ञापितम्। युधिष्ठिर इति सार्थकनाम्ना सामर्थ्यम्। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ वादयामासतुः।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.15 1.19।।ततो युधिष्ठिरभीमादयश्च पृथक्पृथक् शङ्खान् दध्मुः। स घोषः दुर्योधनादिहृदयानि बिभेद।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.16।।एतेषामीदृशीं प्रवृत्तिं प्रतीत्य परिपालनावकाशमासाद्य राज्ञो युद्धिष्ठिरस्यापि प्रवृत्तिं दर्शयति अनन्तेति। ज्यायसां भ्रातृ़णामनुसरणमावश्यकमिति मत्वा तयोर्यवीयसोर्भ्रात्रोरपि प्रवृत्तिमाह नकुल इति।<br>
'''धनपतिव्याख्या'''<br>
।।1.16।।एतेषां प्रवृत्तिमनुमोदयन् युधिष्ठोरोऽपि शङ्खपूरणे प्रवृत्त इत्याह अनन्तविजयमिति। शत्रूञ्जित्वा निष्कण्टकराज्यलाभस्तस्यैव भविष्यतीति द्योतनार्थं राजेति पदम्। कुन्त्या दुःखं राज्यलाभेनापाकरिष्यतीति कुन्तीपुत्रत्वेन ध्वनितम्। युद्धे सर्वाञ्जित्वायमेव स्थिरो भविष्यतीति सूचनाय युधिष्ठिर इति। कुन्तीपुत्रः कुन्त्या महता तपसा धर्ममाराध्य लब्धः। स्वयं राजसूययाजित्वेन मुख्यो राजेति भाव इति केचित्। ज्येष्ठभ्रातृ़णां मार्गं नकुलसहदेवावनुसृतवन्तावित्याह नकुल इति। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। शङ्खतच्छब्दकर्तृनामकीर्तनेन परेषामुत्कर्षः सूचितः।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.16अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.16।।अनन्तजयमिति। नकुलः सुघोषं नाम शङ्खं दध्मौ। सहदेवो मणिपुष्पकं नाम।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.16।।दिव्यत्वोक्तिदर्शितशङ्खातिशयवैशद्याय पाञ्चजन्यदेवदत्तसंज्ञोक्तिः। एवं भीमसेनादिशङ्खचतुष्टयविशेषे नामनिर्देशोऽपि।पृथक् पृथक् प्रदध्मुरिति यथैकैकशङ्खध्वनिरेव धार्तराष्ट्रहृदयभेदाय स्यात् तथा प्रदध्मुरिति भावः। यद्वा यथास्वं प्रहर्षद्योतनाय क्रमात्प्रदध्मुरिति।स घोषः इति श्लोके नभश्च पृथिवीं चानुनादयन्नपि धार्तराष्ट्राणामेव हृदयानि बिभेदेत्यन्वयः अन्येषां तु हर्षहेतुरिति भावः।सर्वेषामेव भवत्पुत्राणामित्यनेन तेषु दृढचित्तः कश्चिदपि नास्तीति द्योतनाय धार्तराष्ट्रशब्दतद्गतबहुवचनयोरर्थ उक्तः।व्यदारथत् इत्यस्य वक्ष्यमाणाभिप्रायद्योतकं प्रतिपदंबिभेद इति। घोषस्य शस्त्रादिवत् हृदयविदारणत्वं कथमित्यत्राह अद्यैवेति। स्वबलस्य विजयित्वमध्यवस्यतां तन्नाशबुद्धिरेव हि हृदयभेद इति भावः। धार्तराष्ट्रविजयबुभुत्सया पृच्छते धृतराष्ट्राय प्रागुक्तप्रकारेण तदपजयसूचकमेव सञ्जयोऽकथयदित्याह एवमिति।<br>
}}
<poem>
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.17।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.१७॥ इषवः शरा अस्यन्ते - क्षिप्यन्तेऽनेनेति इष्वासः - धनुः परम उत्कृष्ट इष्वासो यस्य स परमेष्वासः । काश्यः - काशिराजः, महारथः शिखण्डी च । अपराजितः - केनापि पराजयविषयीकर्तुमशक्यत्त्वात् । यद्वा - चापराजितः - चापेन धनुषा राजितः - प्रदीप्त इति चापराजित इति समस्तं पदम् ॥ १७ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।। 1.17अन्येषमापि रथस्थत्वे स्थितएवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्त इत्यादिना रथस्थत्वकथनम्। तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ। सर्वथा जेतुमशक्यावित्यर्थः। पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुधोषो मणिपुष्पकश्चेति शङ्खनामकथनम् परसैन्ये स्वस्वनामभिः प्रसिद्धा एतावन्तः शङ्खाः भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धः शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम्। सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति कथयितुं हृषिकेशपदम्। दिग्विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम्। भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशः वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम्। कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्यो राजा युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम्। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। परमेष्वासः काश्यो महाधनुर्धरः काशिराजः। न पराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्यकिः। हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः। सुगममन्यत्।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.17।।एवं मुख्यानां नामानि तच्छङ्खानां चोक्त्वा तत्सैनिकानां महतां सर्वेषां नामान्याह काश्यश्चेति द्वयेन। काश्यः काशिराजः परमेष्वासः परमः श्रेष्ठ इष्वासो धनुर्यस्य। शिखण्डी च महारथः शस्त्रशास्त्रप्रवीणः। चकारेण परमेष्वासोऽपि। धृष्टद्युम्नादयो गणिताः सर्वे तथा। सौभद्रोऽभिमन्युः महाबाहुः परमयुद्धसमर्थः। पृथक् पृथक् भिन्नस्थाने स्थिताः शङ्खान्दध्मुः। पृथिवीपत इति सम्बोधनं धृतराष्ट्रस्य सर्वेषां स्वरूपज्ञानार्थम्।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.15 1.19।।ततो युधिष्ठिरभीमादयश्च पृथक्पृथक् शङ्खान् दध्मुः। स घोषः दुर्योधनादिहृदयानि बिभेद।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.17।।अन्येषामपि तत्पक्षीयाणां राज्ञामैकमत्यं विज्ञापयन् धृतराष्ट्रस्य दुराशां संजयो व्युदस्यति काश्यश्चेत्यादिना।<br>
'''धनपतिव्याख्या'''<br>
।।1.17।। अन्येषामपि तत्पक्षीयाणां सर्वेषामैकमत्यं बोधयंस्तेषां प्रवृत्तिमाह काश्यश्चेत्यादिना। काश्यः काशिराजः परमेष्वासः परमधनुर्धुरः। सात्यकिश्चापराजितः पराजयमप्राप्तः। शिखण्डी च महारथः।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.17अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.17।। काश्यश्चेति। काश्यः काशिराजः। कथंभूतः। परमः श्रेष्ठ इष्वासो धनुर्यस्य सः।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.17।।दिव्यत्वोक्तिदर्शितशङ्खातिशयवैशद्याय पाञ्चजन्यदेवदत्तसंज्ञोक्तिः। एवं भीमसेनादिशङ्खचतुष्टयविशेषे नामनिर्देशोऽपि।पृथक् पृथक् प्रदध्मुरिति यथैकैकशङ्खध्वनिरेव धार्तराष्ट्रहृदयभेदाय स्यात् तथा प्रदध्मुरिति भावः। यद्वा यथास्वं प्रहर्षद्योतनाय क्रमात्प्रदध्मुरिति।स घोषः इति श्लोके नभश्च पृथिवीं चानुनादयन्नपि धार्तराष्ट्राणामेव हृदयानि बिभेदेत्यन्वयः अन्येषां तु हर्षहेतुरिति भावः।सर्वेषामेव भवत्पुत्राणामित्यनेन तेषु दृढचित्तः कश्चिदपि नास्तीति द्योतनाय धार्तराष्ट्रशब्दतद्गतबहुवचनयोरर्थ उक्तः।व्यदारथत् इत्यस्य वक्ष्यमाणाभिप्रायद्योतकं प्रतिपदंबिभेद इति। घोषस्य शस्त्रादिवत् हृदयविदारणत्वं कथमित्यत्राह अद्यैवेति। स्वबलस्य विजयित्वमध्यवस्यतां तन्नाशबुद्धिरेव हि हृदयभेद इति भावः। धार्तराष्ट्रविजयबुभुत्सया पृच्छते धृतराष्ट्राय प्रागुक्तप्रकारेण तदपजयसूचकमेव सञ्जयोऽकथयदित्याह एवमिति।<br>
}}
<poem>
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१-१८॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.18।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.१८॥ द्रौपदेयाः - द्रौपदीपुत्राः प्रतिविन्ध्यादयः पञ्च । सौभद्रः - सुभद्राया अपत्यं पुमान् सौभद्रोऽभिमन्युः, त एते पृथक् पृथक् शङ्खान् दध्मुः ॥ १८ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।। 1.18अन्येषमापि रथस्थत्वे स्थितएवासाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्त इत्यादिना रथस्थत्वकथनम्। तेनाग्निदत्ते दुष्प्रधृष्ये रथे स्थितौ। सर्वथा जेतुमशक्यावित्यर्थः। पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुधोषो मणिपुष्पकश्चेति शङ्खनामकथनम् परसैन्ये स्वस्वनामभिः प्रसिद्धा एतावन्तः शङ्खाः भवत्सैन्ये तु नैकोऽपि स्वनामप्रसिद्धः शङ्खोऽस्तीति परेषामुत्कर्षातिशयकथनार्थम्। सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति कथयितुं हृषिकेशपदम्। दिग्विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम्। भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशः वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम्। कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्यो राजा युधि चायमेव जयभागित्वेन स्थिरो नत्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम्। नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते। परमेष्वासः काश्यो महाधनुर्धरः काशिराजः। न पराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्यकिः। हे पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्रायः। सुगममन्यत्।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।। 1.18एवं मुख्यानां नामानि तच्छङ्खानां चोक्त्वा तत्सैनिकानां महतां सर्वेषां नामान्याह काश्यश्चेति द्वयेन। काश्यः काशिराजः परमेष्वासः परमः श्रेष्ठ इष्वासो धनुर्यस्य। शिखण्डी च महारथः शस्त्रशास्त्रप्रवीणः। चकारेण परमेष्वासोऽपि। धृष्टद्युम्नादयो गणिताः सर्वे तथा। सौभद्रोऽभिमन्युः महाबाहुः परमयुद्धसमर्थः। पृथक् पृथक् भिन्नस्थाने स्थिताः शङ्खान्दध्मुः। पृथिवीपत इति सम्बोधनं धृतराष्ट्रस्य सर्वेषां स्वरूपज्ञानार्थम्।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.15 1.19।।ततो युधिष्ठिरभीमादयश्च पृथक्पृथक् शङ्खान् दध्मुः। स घोषः दुर्योधनादिहृदयानि बिभेद।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.18।। द्रुपद इति। परमेष्वासादिविशेषणचतुष्टयं प्रत्येकं संबध्यते।<br>
'''धनपतिव्याख्या'''<br>
।।1.18।।सौभद्रोऽभिमन्युश्च महाबाहुः। परमेष्वासादिविशेषणचतुष्टयं प्रत्येकं संबध्यत इत्येके। पृथिवीपतित्वेन पृथिवीवद्दुःखं सोढुं योग्योऽसीति सूचितम्। पृथिवीपते धृतराष्ट्र स्थिरो भूत्वा शृण्वित्यभिप्राय इति केचित्।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.18अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.18।।द्रुपद इति। हे पृथिवीपते हे धृतराष्ट्र।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.18।।दिव्यत्वोक्तिदर्शितशङ्खातिशयवैशद्याय पाञ्चजन्यदेवदत्तसंज्ञोक्तिः। एवं भीमसेनादिशङ्खचतुष्टयविशेषे नामनिर्देशोऽपि।पृथक् पृथक् प्रदध्मुरिति यथैकैकशङ्खध्वनिरेव धार्तराष्ट्रहृदयभेदाय स्यात् तथा प्रदध्मुरिति भावः। यद्वा यथास्वं प्रहर्षद्योतनाय क्रमात्प्रदध्मुरिति।स घोषः इति श्लोके नभश्च पृथिवीं चानुनादयन्नपि धार्तराष्ट्राणामेव हृदयानि बिभेदेत्यन्वयः अन्येषां तु हर्षहेतुरिति भावः।सर्वेषामेव भवत्पुत्राणामित्यनेन तेषु दृढचित्तः कश्चिदपि नास्तीति द्योतनाय धार्तराष्ट्रशब्दतद्गतबहुवचनयोरर्थ उक्तः।व्यदारथत् इत्यस्य वक्ष्यमाणाभिप्रायद्योतकं प्रतिपदंबिभेद इति। घोषस्य शस्त्रादिवत् हृदयविदारणत्वं कथमित्यत्राह अद्यैवेति। स्वबलस्य विजयित्वमध्यवस्यतां तन्नाशबुद्धिरेव हि हृदयभेद इति भावः। धार्तराष्ट्रविजयबुभुत्सया पृच्छते धृतराष्ट्राय प्रागुक्तप्रकारेण तदपजयसूचकमेव सञ्जयोऽकथयदित्याह एवमिति।<br>
}}
<poem>
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१-१९॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.19।।धृतराष्ट्र उवाच सञ्जय उवाच दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभिरक्षितं बलम् अवलोक्य आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चापर्याप्तताम् आचार्याय निवेद्य अन्तरे विषण्णः अभवत्। तस्य विषादम् आलोक्य भीष्मः तस्य हर्षं जनयितुं सिंहनादं शङ्खाध्मानं च कृत्वा शङ्खभेरीनिनादैः च विजयाभिशंसिनं घोषं च अकारयत्। ततः तं घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयः त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः। ततो युधिष्ठिरवृकोदरादयः च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मुः। स घोषो दुर्योधनप्रमुखानां सर्वेषाम् एव भवत्पुत्राणां हृदयानि बिभेद। अद्य एव नष्टं कुरूणां बलम् इति धार्त्तराष्ट्रा मेनिरे। एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय संजयः अकथयत्।अथ युयुत्सून् अवस्थितान् धार्तराष्ट्रान् भीष्मद्रोणप्रमुखान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तर्बाह्यसर्वकरणानां सर्वप्रकारकनियमने अवस्थितं समाश्रितवात्सल्यविवशतया स्वसारथ्ये अवस्थितं युयुत्सून् यथावत् अवेक्षितुं तदीक्षणक्षमे स्थाने रथं स्थापय इति अचोदयत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.१९॥ तैः कृतः शङ्खनादो दुर्योधनसैन्ये भयजनकोऽभूदित्याह । स इति । स घोषो धार्तराष्ट्राणाम् - तावकानाम् । हृदयानि - मनांसि । व्यदारयत् - मनःक्षोभजनकोऽभूदिति भावः । किं कुर्वन् । नभश्च पृथिवीं च व्यनुनादयन् - प्रतिशब्दैः व्याप्नुवन् ॥ १९ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.19।।धार्तराष्ट्राणां सैन्ये शङ्खादिध्वनिरतितुमुलोऽपि न पाण्डावानां क्षोभकोऽभूत् पाण्डवानां सैन्ये जातस्तु स शङ्खघोषो धार्तराष्ट्राणां धृतराष्ट्रस्य तव संबन्धिनां सर्वेषां भीष्मद्रोणादीनामपि हृदयानि व्यदारयत्। हृदयविदारणतुल्यां व्यथां जनितवानित्यर्थः। यतस्तुमुलस्तीव्रः। नभश्च पृथिवीं च प्रतिध्वनिभिरापूरयन्।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.19।।स शङ्खध्वनिस्तावकानां भयमुत्पादयामासेत्याह स इति। स पूर्वोक्तपाञ्चजन्यादिजन्मा घोषः शब्दः धार्तराष्ट्राणां हृदयानि विशेषेण दारितवान्। नभः आकाशं पृथिवीं विशेषेण अनुनादयन् प्रतिध्वनयन् तथा कृतवान्। चकारद्वयेन नभः पृथिवीं व्यदारयदिति ज्ञापितम्। नभोविदारणं लोकोक्तिः। पृथिवीविदारणं तु स्पष्टम् विद्युन्महाशब्देन कूपादिविदारणस्य दर्शनात्। कीदृशः सः तुमुलो महान्। नभश्च पृथिवीं च अनुनादयन् तुमुलो भूत्वा स घोषः धार्तराष्ट्रानां हृदयानि व्यदारयदिति वा। उत्साहभङ्गेन हदये भयं जनयामासेत्यर्थः। एवं पाण्डवानां धर्मिष्ठत्वभक्तत्वयोर्बोधनार्थमष्टादशभिः सङ्गतिरुक्ता।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.15 1.19।।ततो युधिष्ठिरभीमादयश्च पृथक्पृथक् शङ्खान् दध्मुः। स घोषः दुर्योधनादिहृदयानि बिभेद।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.19।।तैस्तै राजभिः शङ्खानापूरयद्भिरापादितो महान्घोषस्तुमुलोऽतिभैरवो नभश्चान्तरिक्षं पृथिवीं च भुवनं लोकत्रयं सर्वमेव विशेषेणानुक्रमेण नादयन्नादयुक्तं कुर्वन् धार्तराष्ट्राणां दुर्योधनादीनां हृदयान्यन्तःकरणानि व्यदारयद्विदारितवान्। युज्यते हि तत्प्रेरितशङ्खघोषश्रवणान्त्रैलोक्याक्रोशे तमुपशृण्वतां तेषां हृदयेषु दोधूयमानत्वम्। तदाह स घोष इति।<br>
'''धनपतिव्याख्या'''<br>
।।1.19।।दुर्योधनादीनां त्वदीयानां शङ्खादिशब्दैः परेषां भयं नोत्पन्नं तेषां तु तैस्त्वदीयानां अत्यन्तं तदुत्पन्नमित्याशयेनाह स घोष इति। तुमुलः तीव्रः शब्दः धार्तराष्ट्राणां हृदयानि व्यदारयद्विदारणतुल्यां व्यथामजनयत्। युक्तं चैतदित्याशयेनाह नभ इति। नभश्च पृथिवीं चैव व्यनुनादयन्प्रतिशब्देनापूरयन्।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.19अभ्यहन्यन्त अभिहताः। कर्मकर्तरि प्रयोगः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.19।। स च शङ्खानां नादस्त्वदीयानां महाभयं जनयामासेत्याह स घोष इति। धार्तराष्ट्राणां त्वदीयानां हृदयानि विदारितवान्। किं कुर्वन्। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.19।।दिव्यत्वोक्तिदर्शितशङ्खातिशयवैशद्याय पाञ्चजन्यदेवदत्तसंज्ञोक्तिः। एवं भीमसेनादिशङ्खचतुष्टयविशेषे नामनिर्देशोऽपि।पृथक् पृथक् प्रदध्मुरिति यथैकैकशङ्खध्वनिरेव धार्तराष्ट्रहृदयभेदाय स्यात् तथा प्रदध्मुरिति भावः। यद्वा यथास्वं प्रहर्षद्योतनाय क्रमात्प्रदध्मुरिति।स घोषः इति श्लोके नभश्च पृथिवीं चानुनादयन्नपि धार्तराष्ट्राणामेव हृदयानि बिभेदेत्यन्वयः अन्येषां तु हर्षहेतुरिति भावः।सर्वेषामेव भवत्पुत्राणामित्यनेन तेषु दृढचित्तः कश्चिदपि नास्तीति द्योतनाय धार्तराष्ट्रशब्दतद्गतबहुवचनयोरर्थ उक्तः।व्यदारथत् इत्यस्य वक्ष्यमाणाभिप्रायद्योतकं प्रतिपदंबिभेद इति। घोषस्य शस्त्रादिवत् हृदयविदारणत्वं कथमित्यत्राह अद्यैवेति। स्वबलस्य विजयित्वमध्यवस्यतां तन्नाशबुद्धिरेव हि हृदयभेद इति भावः। धार्तराष्ट्रविजयबुभुत्सया पृच्छते धृतराष्ट्राय प्रागुक्तप्रकारेण तदपजयसूचकमेव सञ्जयोऽकथयदित्याह एवमिति।<br>
}}
<poem>
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥१-२०॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.20।।अर्जुन उवाच संजय उवाच स च तेन चोदितः तत्क्षणाद् एव भीष्मद्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत्। ईदृशी भवदीयानां विजयस्थितिः इति च अवोचत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.२०॥ अथ - शङ्खनादकरणानन्तरम्, कपिध्वजः - कपिर्ध्वजे यस्य सोऽयं पाण्डुपुत्रोऽर्जुनः । योद्धं व्यवस्थितान् धार्तराष्ट्रान् - तावकान्, दृष्ट्वा शस्त्रसम्पाते प्रवृत्ते सति धनुरुद्यम्य ॥ २० ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.20।।धार्तराष्ट्राणां भयप्राप्तिं प्रदर्श्य पाण्डवानां तद्वैपरीत्यमुदाहरति अथेत्यादिना। भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि तद्विरुद्धतया युद्धोद्योगेनावस्थितानेव परान्प्रत्यक्षेणोपलभ्य तदा शस्त्रसंपाते प्रवर्तमाने सति। वर्तमाने क्तः। कपिध्वजः पाण्डवो हनूमता महावीरेण ध्वजरूपतयानुगृहीतोऽर्जुनः सर्वथा भयशून्यत्वेन युद्धाय गाण्डीवं धनुरुद्यम्य हृषीकेशमिन्द्रियप्रवर्तकत्वेन सर्वान्तःकरणवृत्तिज्ञं श्रीकृष्णमिदं वक्ष्यमाणं वाक्यमाहोक्तवान् नत्वविमृश्यकारितया स्वयमेव यत्किंचित्कृतवानीति परेषां विमृश्यकारित्वेन नीतिधर्मयोः कौशलं वदन्नविमृश्यकारितया परेषां राज्यं गृहीतवानसीति नीतिधर्मयोरभावत्तव जयो नास्तीति महीपते इति संबोधनेन सूचयति। तदेवार्जुनवाक्यमवतारयति सेनयोरुभयोः स्वपक्षप्रतिपक्षभूतयोः संनिहितयोर्मध्ये मम रथं स्थापय स्थिरीकुर्विति सर्वेश्वरो नियुज्यतेऽर्जुनेन। किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठतीति ध्रुवो जयः पाण्डवानामिति। नन्वेवं रथं स्थापयन्तं मामेते शत्रवो रथाञ्च्यावयिष्यन्तीति भगवदाशङ्कामाशङ्क्याह अच्युतेति। देशकालवस्तुष्वच्युतं त्वां को वा च्यावयितुमर्हतीति भावः। एतेन सर्वदा निर्विकारत्वेन नियोगनिमित्तः कोपोऽपि परिहृतः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.20।।एवं कृष्णार्जुनसमागमनार्थं सेनाद्वयेऽपि युद्धोत्सवमुक्त्वा प्रेरितकृष्णार्जुनयन्त्रणेन युद्धमध्ये प्रवृत्तस्य बन्धुनाशदर्शनेन वैराग्यं वक्तुमर्जुनस्य सहेतुकं कृष्णप्रेरणमाह अथेति चतुर्भिः। तत्र प्रेरणे प्रथमं हेतुदर्शनमाह। अथ भिन्नक्रमेण भयाभावेन धार्तराष्ट्रान् व्यवस्थितान् विशेषेण अवगता स्थितिर्येषां तादृशान् दृष्ट्वा कपिध्वजोऽर्जुनः कपिध्वज इति शस्त्रलाघवं सूचितम् शस्त्रसम्पाते प्रवृत्ते सति धनुरुद्यम्य पाण्डवः पाण्डोः पुत्रः स्वराज्याप्तिकाम्यया हृषीकेशं तथैवेन्द्रियप्रेरकं तदा तत्समये इदं वाक्यं वक्ष्यमाणमाह। महीपत इति सम्बोधनं राज्ञां तथैव धर्म इति ज्ञापनार्थम्। तद्वाक्यान्येवाह सेनयोरित्यादिना। हे अच्युत उभयोः सेनयोर्मध्ये रथं स्थापय।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.20 1.23।।अथ व्यवस्थितान् इत्यारभ्यभीष्मद्रोणप्रमुखतः 125 इत्यन्तम्। अथ युयुत्सूनवस्थितान् धार्तराष्ट्रान् वीक्ष्य कपिध्वजः स्वाश्रितजनपोषकं स्वसारथ्ये स्थितं हृषीकेशं जगाद यावदेतान् निरीक्षेऽहं तावत् उभयोः सेनयोर्मध्ये मम रथं स्थापयेति।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.20।।दुर्योधनादीनां धार्तराष्ट्राणामेवं भयप्राप्तिं प्रदर्श्य पार्थादीनां पाण्डवानां तद्वैपरीत्यमिदानीमुदाहरति अथेत्यादिना। भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि वैपरीत्याद्व्यवस्थितानप्रचलितानेव परान्प्रत्यक्षेणोपलभ्य हनूमन्तं वानरवरं ध्वजलक्षणत्वेनादायावस्थितोऽर्जुनो भगवन्तमाहेति संबन्धः। किमाहेत्यपेक्षायामिदं वक्ष्यमाणं हेतुमद्वचनमित्याह वाक्यमिदमिति। कस्यामवस्थायामिदमुक्तवानिति तत्राह प्रवृत्त इति। शस्त्राणामिषुप्रासप्रभृतीनां संपातः समुदायस्तस्मिन्प्रवृत्ते। प्रयोगाभिमुखे सतीति यावत्। किं कृत्वा भगवन्तं प्रत्युक्तवानिति तदाह धनुरिति। महीपतिशब्देन राजा प्रज्ञाचक्षुः संजयेन संबोध्यते।<br>
'''धनपतिव्याख्या'''<br>
।।1.20।।अथ तुमुलशब्देन व्यथाप्राप्त्यनन्तरमपि व्यवस्थितान्नतु पलायितान्धृतराष्ट्रसंबन्धिनो दृष्ट्वा प्रत्यक्षेणोपलभ्य प्रवृत्ते शस्त्रसंपाते शस्त्राणां संपातः समुदायः तस्मिन्प्रवृत्ते प्रयोगाभिमुखे सति पाण्डवो धनुरुद्यम्य गाणडीवं धनुरुद्यतं कृत्वा हृषीकेशमुवाचेत्यन्वयः। पाण्डोरतिवीरस्य महीपतेः पुत्रत्वात्स्वयमतिशूरः कपिर्वानरो हनूमान सीतात्मिकां लक्ष्मीं भगवते रामचन्द्राय प्रापयिता। शत्रुपराजयं संपाद्य पाण्डवेभ्यो राज्यलक्ष्मीप्रदानाय यस्य ध्वजे स्थित इति भावः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.20।।व्यवस्थितान् भयोद्विग्नतया वैषम्येणावस्थितान्। कपिध्वजपाण्डवपदाभ्यां भीषणध्वजत्वं शौर्यं च प्रदृश्यते।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.20।। तस्मिन्समये श्रीकृष्णमर्जुनो विज्ञापयामासेत्याह अथेति चतुर्भिः। व्यवस्थितान्युद्धोद्योगेन स्थितान्। कपिध्वजोऽर्जुनः।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।।1.20।।अथ व्यवस्थितान् इत्यादेःकुरून् 1।25 इत्यन्तस्यार्थमाह अथेत्यादिना इति चावोचदित्यन्तेन। तत्र वाक्यत्रये प्रथमेन वाक्येनप्रियचिकीर्षवः इत्यन्तस्यार्थ उच्यते।व्यवस्थितान् इत्यत्र विशब्दसूचितविशेषव्यक्तयेयुयुत्सूनित्युक्तम्योद्धुकामानवस्थितान् इति ह्यनन्तरमप्युच्यते।कपिध्वजः इत्यत्र कपित्वमात्रप्रतिपन्नलाघवं निवारयितुं सौगन्धिकयात्रायां हनुमद्दत्तं वरम् स्वरूपसन्दर्शनमात्रेण रक्षसामिव परेषां संक्षोभं च सूचयितुंलङ्कादहनवानरध्वज इत्युक्तम्। अप्रच्युतस्वभावत्वप्रतिपादकाच्युतपदाभिप्रेतव्यञ्जनायज्ञानेत्यादिकम्। हृषीकेशपदव्याख्यापरावरेत्यादि। यद्वा सृष्ट्यादिकं वीर्यादिकं तदुपलक्षितं ज्ञानादिकमपि हृषीकेशशब्दार्थ एव। यथोक्तमहिर्बुध्न्यसंहितायाम् क्रीडया हृष्यति व्यक्तमीशः सन् सृष्टिरूपया। हृषीकेशत्वमीशत्वं देवत्वं चास्य तत्स्फुटम्।।अविकारितया जुष्टो हृषीको वीर्यरूपया। ईशः स्वातन्त्र्ययोगेन नित्यं सृष्ट्यादिकर्मणि।।ऐश्वर्यवीर्यरूपत्वं हृषीकेशत्वमुच्यते इति। आश्रितान् न च्यावयति अतश्च च्युतोऽस्य नास्तीत्यच्युतशब्दस्य काचिन्निरुक्तिः तां दर्शयति आश्रितवात्सल्येत्यादिना।स्वसारथ्येऽवस्थितमिति हृषीकेशतया सर्वेषां करणानां सर्वप्रकारनियमने स्थितस्य रथयुग्यमात्रनियमनं कियदिति भावः।निरीक्षे इत्यत्रोपसर्गार्थः यथावदिति दर्शितः।यावच्छब्दोऽत्र साकल्यवाची निरीक्षणकालावधिवाची वायावत्पुरानिपातयोर्लट् अष्टा.3।3।4 इति निरीक्षणस्य भविष्यत्वद्योतको वा।यैः सह मया योद्धव्यं तान्निरीक्षे इत्यत्र मया सह यैर्योद्धव्यं तानवेक्ष इति नोक्तम् अतःयोत्स्यमानान् इति श्लोकस्योत्थानम्धार्तराष्ट्रस्य दुर्बुद्धेः इति दुर्योधनादिदोष प्रख्यापनतात्पर्याच्च न पौनरुक्त्यम्। यद्वासेनयोरुभयोर्मध्ये इति पूर्वोक्तत्वात्सेनयोरुभयोरपि स्थितानपश्यत् 1।26 इति वक्ष्यमाणत्वाच्च स्वसेनास्थितस्वसहायविषयः पूर्वश्लोकः तत्र कैर्मया सह स्थित्वा परैर्योद्धव्यमित्यर्थः। उत्तरस्तु श्लोकः प्रतिसैन्यस्थितधार्तराष्ट्रसहायविषय इति व्यक्त एव। प्रागेव तेषां विदितत्वेऽपि<br>
}}
<poem>
'''अर्जुन उवाच'''
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१-२१॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.21।।अर्जुन उवाच संजय उवाच स च तेन चोदितः तत्क्षणाद् एव भीष्मद्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत्। ईदृशी भवदीयानां विजयस्थितिः इति च अवोचत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.२१॥हे महीपते ! तदा हृषीकेशं प्रति । इदम् - वक्ष्यमाणं वाक्यमाह - हे अच्युत ! उभयोः सन्निहितयोः सेनयोर्मध्ये मे रथं स्थापय ॥ २१ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।। 1.21धार्तराष्ट्राणां भयप्राप्तिं प्रदर्श्य पाण्डवानां तद्वैपरीत्यमुदाहरति अथेत्यादिना। भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि तद्विरुद्धतया युद्धोद्योगेनावस्थितानेव परान्प्रत्यक्षेणोपलभ्य तदा शस्त्रसंपाते प्रवर्तमाने सति। वर्तमाने क्तः। कपिध्वजः पाण्डवो हनूमता महावीरेण ध्वजरूपतयानुगृहीतोऽर्जुनः सर्वथा भयशून्यत्वेन युद्धाय गाण्डीवं धनुरुद्यम्य हृषीकेशमिन्द्रियप्रवर्तकत्वेन सर्वान्तःकरणवृत्तिज्ञं श्रीकृष्णमिदं वक्ष्यमाणं वाक्यमाहोक्तवान् नत्वविमृश्यकारितया स्वयमेव यत्किंचित्कृतवानीति परेषां विमृश्यकारित्वेन नीतिधर्मयोः कौशलं वदन्नविमृश्यकारितया परेषां राज्यं गृहीतवानसीति नीतिधर्मयोरभावत्तव जयो नास्तीति महीपते इति संबोधनेन सूचयति। तदेवार्जुनवाक्यमवतारयति सेनयोरुभयोः स्वपक्षप्रतिपक्षभूतयोः संनिहितयोर्मध्ये मम रथं स्थापय स्थिरीकुर्विति सर्वेश्वरो नियुज्यतेऽर्जुनेन। किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठतीति ध्रुवो जयः पाण्डवानामिति। नन्वेवं रथं स्थापयन्तं मामेते शत्रवो रथाञ्च्यावयिष्यन्तीति भगवदाशङ्कामाशङ्क्याह अच्युतेति। देशकालवस्तुष्वच्युतं त्वां को वा च्यावयितुमर्हतीति भावः। एतेन सर्वदा निर्विकारत्वेन नियोगनिमित्तः कोपोऽपि परिहृतः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।। 1.21एवं कृष्णार्जुनसमागमनार्थं सेनाद्वयेऽपि युद्धोत्सवमुक्त्वा प्रेरितकृष्णार्जुनयन्त्रणेन युद्धमध्ये प्रवृत्तस्य बन्धुनाशदर्शनेन वैराग्यं वक्तुमर्जुनस्य सहेतुकं कृष्णप्रेरणमाह अथेति चतुर्भिः। तत्र प्रेरणे प्रथमं हेतुदर्शनमाह। अथ भिन्नक्रमेण भयाभावेन धार्तराष्ट्रान् व्यवस्थितान् विशेषेण अवगता स्थितिर्येषां तादृशान् दृष्ट्वा कपिध्वजोऽर्जुनः कपिध्वज इति शस्त्रलाघवं सूचितम् शस्त्रसम्पाते प्रवृत्ते सति धनुरुद्यम्य पाण्डवः पाण्डोः पुत्रः स्वराज्याप्तिकाम्यया हृषीकेशं तथैवेन्द्रियप्रेरकं तदा तत्समये इदं वाक्यं वक्ष्यमाणमाह। महीपत इति सम्बोधनं राज्ञां तथैव धर्म इति ज्ञापनार्थम्। तद्वाक्यान्येवाह सेनयोरित्यादिना। हे अच्युत उभयोः सेनयोर्मध्ये रथं स्थापय।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.20 1.23।।अथ व्यवस्थितान् इत्यारभ्यभीष्मद्रोणप्रमुखतः 125 इत्यन्तम्। अथ युयुत्सूनवस्थितान् धार्तराष्ट्रान् वीक्ष्य कपिध्वजः स्वाश्रितजनपोषकं स्वसारथ्ये स्थितं हृषीकेशं जगाद यावदेतान् निरीक्षेऽहं तावत् उभयोः सेनयोर्मध्ये मम रथं स्थापयेति।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.21।।तदेव गाण्डीवधन्वनो वाक्यमनुक्रामति सेनयोरिति। उभयोरपि सेनयोः संनिहितयोर्मध्ये मदीयं रथं स्थापयेत्यर्जुनेन सारथ्ये सर्वेश्वरो नियुज्यते। किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठति। युक्तं हि भगवतो भक्तपारवश्यम्। अच्युतेतिसंबोधनतया भगवतः स्वरूपं न कदाचिदपि प्रच्युतिं प्राप्नोतीत्युच्यते।<br>
'''धनपतिव्याख्या'''<br>
।।1.21।।वाचःप्रवर्तकेन तेनैव प्रेरित आहेति हृषीकेशपदेन सूचितम्। हृषीकेशं इन्द्रियप्रवर्तकत्वेन सर्वान्तःकरणवृत्तिज्ञमितिकेचित्। तथाच निर्बलैर्बुद्धिहीनैर्भवद्भिः कपटेन गृहीतं महीपतित्वं पाण्डवानामतिशूराणां भगवता हनूमता चानुगृहीतानां बुद्धिमतामेव भविष्यतीति भवता तत्प्राप्तिदुराशा त्याज्येति ध्वनयन् संबोधयति महीपते इति। वाक्यमेवोदाहरति सेनयोरिति। उभयोः सेनयोर्मध्ये मे मम रथं स्थापय। ननु मत्स्थापितं रथं ते चालयिष्यन्तीत्यत आह अच्युतेति। रथमप्यचलं कर्तुं समर्थोऽसीत्यभिप्रायः। तथाच परमेश्वरोऽपि यस्य सारय्ये स्थितः प्राकृतसारथिवन्नियुज्यते तस्य विजये को विस्मय इति भावः। युक्तं च भगवतो भक्तपारवश्यं कोपश्च न युक्तः। यतो भगवतः स्वरुपं न कदाचिदपि प्रज्युतिं प्राप्नोतीत्यच्युतेति संबोधनाशय इत्येके। नन्वेवं रथं स्थापयन्तं मामेते शत्रवो रथाच्च्यावयिष्यन्तीति भगवदाशङ्कामाशङ्काह अच्युतेति। देशकालवस्तुष्वच्युतं त्वां को वा च्यावयितुमर्हतीति भाव इति केचित्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.21।।हृषीकेशं सर्वेषामिन्द्रियाणां प्रवर्तकत्वेन परचित्ताभिज्ञम्। वाक्यमेवाह न तु कञ्चिदर्थमिति द्योतनार्थं वाक्यपदम्। वाक्यमेवाह सेनयोरिति।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.21।। हृषीकेशमिति। तदेव वाक्यमाह सेनयोरिति।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.21।।अथ व्यवस्थितान् इत्यादेःकुरून् 1।25 इत्यन्तस्यार्थमाह अथेत्यादिना इति चावोचदित्यन्तेन। तत्र वाक्यत्रये प्रथमेन वाक्येनप्रियचिकीर्षवः इत्यन्तस्यार्थ उच्यते।व्यवस्थितान् इत्यत्र विशब्दसूचितविशेषव्यक्तयेयुयुत्सूनित्युक्तम्योद्धुकामानवस्थितान् इति ह्यनन्तरमप्युच्यते।कपिध्वजः इत्यत्र कपित्वमात्रप्रतिपन्नलाघवं निवारयितुं सौगन्धिकयात्रायां हनुमद्दत्तं वरम् स्वरूपसन्दर्शनमात्रेण रक्षसामिव परेषां संक्षोभं च सूचयितुंलङ्कादहनवानरध्वज इत्युक्तम्। अप्रच्युतस्वभावत्वप्रतिपादकाच्युतपदाभिप्रेतव्यञ्जनायज्ञानेत्यादिकम्। हृषीकेशपदव्याख्यापरावरेत्यादि। यद्वा सृष्ट्यादिकं वीर्यादिकं तदुपलक्षितं ज्ञानादिकमपि हृषीकेशशब्दार्थ एव। यथोक्तमहिर्बुध्न्यसंहितायाम् क्रीडया हृष्यति व्यक्तमीशः सन् सृष्टिरूपया। हृषीकेशत्वमीशत्वं देवत्वं चास्य तत्स्फुटम्।।अविकारितया जुष्टो हृषीको वीर्यरूपया। ईशः स्वातन्त्र्ययोगेन नित्यं सृष्ट्यादिकर्मणि।।ऐश्वर्यवीर्यरूपत्वं हृषीकेशत्वमुच्यते इति। आश्रितान् न च्यावयति अतश्च च्युतोऽस्य नास्तीत्यच्युतशब्दस्य काचिन्निरुक्तिः तां दर्शयति आश्रितवात्सल्येत्यादिना।स्वसारथ्येऽवस्थितमिति हृषीकेशतया सर्वेषां करणानां सर्वप्रकारनियमने स्थितस्य रथयुग्यमात्रनियमनं कियदिति भावः।निरीक्षे इत्यत्रोपसर्गार्थः यथावदिति दर्शितः।यावच्छब्दोऽत्र साकल्यवाची निरीक्षणकालावधिवाची वायावत्पुरानिपातयोर्लट् अष्टा.3।3।4 इति निरीक्षणस्य भविष्यत्वद्योतको वा।यैः सह मया योद्धव्यं तान्निरीक्षे इत्यत्र मया सह यैर्योद्धव्यं तानवेक्ष इति नोक्तम् अतःयोत्स्यमानान् इति श्लोकस्योत्थानम्धार्तराष्ट्रस्य दुर्बुद्धेः इति दुर्योधनादिदोष प्रख्यापनतात्पर्याच्च न पौनरुक्त्यम्। यद्वासेनयोरुभयोर्मध्ये इति पूर्वोक्तत्वात्सेनयोरुभयोरपि स्थितानपश्यत् 1।26 इति वक्ष्यमाणत्वाच्च स्वसेनास्थितस्वसहायविषयः पूर्वश्लोकः तत्र कैर्मया सह स्थित्वा परैर्योद्धव्यमित्यर्थः। उत्तरस्तु श्लोकः प्रतिसैन्यस्थितधार्तराष्ट्रसहायविषय इति व्यक्त एव। प्रागेव तेषां विदितत्वेऽपि<br>
}}
<poem>
यावदेतान्निरिक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥१-२२॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.22।।अर्जुन उवाच संजय उवाच स च तेन चोदितः तत्क्षणाद् एव भीष्मद्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत्। ईदृशी भवदीयानां विजयस्थितिः इति च अवोचत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.२२॥ कुत्र रथस्थापनं करोमि । मध्यभागबहुलत्त्वादित्याशङ्कायामाह - यावदिति । योद्धं कामो येषां तान्, अवस्थितान् - रणे स्थिरीभूतानेतान् भीष्मादीन् यावद्गत्वाहं निरीक्षे - निरीक्षित्तुं क्षमः स्याम्, तावत्प्रदेशे रथं स्थापयेत्यर्थः ।। ननु - भवान् युद्धकर्ता, न तु सङ्ग्रामप्रेक्षकः, अतस्तवैषां प्रेक्षणेन किमित्यत्राह - कैरिति । अस्मिन् रणसमुद्यमे - सम्बन्धिनामेवान्योऽन्यसङ्ग्रामोद्योगे, मया कैः । सह योद्धव्यं - युद्धं कर्तव्यमिति ज्ञानमेव रथस्थापनप्रयोजनम्, न तु युद्धप्रेक्षणमिति भावः ॥ २२ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.22।।मध्ये रथस्थापनप्रयोजनमाह योद्धुकामान नत्वस्माभिः सह संधिकामान्। अवस्थितान् नतु भयात्प्रचलितानेतान्भीष्मद्रोणादीन्यावद्गत्वाहं निरीक्षितुं क्षमः स्यां तावत्प्रदेशे रथं स्थापयेत्यर्थः। यावदिति कालपरं वा। ननु त्वं योद्धा नतु युद्धप्रेक्षकोऽतस्तव किमेषां दर्शनेनेत्यत्राह कैरिति। अस्मिन्नणसमुद्यमे बन्धूनामेव परस्परं युद्धोद्योगे मया कैः सह योद्धव्यं मत्कर्तृकयुद्धप्रतियोगिनः के कैर्मया सह योद्धव्यं किंकर्तृकयुद्धप्रतियोग्यहमिति च महदिदं कौतुकमेतज्ज्ञानमेव मध्ये रथस्थापनप्रयोजनमित्यर्थः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.22।।यावदेतान् योद्धुकामान् अवस्थितान् अवाङ्मुखस्थित्या स्थितान् पलायनपरानहं निरीक्षे। ननु निरीक्षणेन किं स्यादित्यत आह कैर्मयेति। अस्मिन् रणसमुद्यमे यत्र रणप्रवृत्तिं विनैव शङ्खध्वनिनैव विदारितहृदयाः शुष्कवदनाः प्रतिभटास्तत्र कैः सह मया योद्धव्यम् इत्याह।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.20 1.23।।अथ व्यवस्थितान् इत्यारभ्यभीष्मद्रोणप्रमुखतः 125 इत्यन्तम्। अथ युयुत्सूनवस्थितान् धार्तराष्ट्रान् वीक्ष्य कपिध्वजः स्वाश्रितजनपोषकं स्वसारथ्ये स्थितं हृषीकेशं जगाद यावदेतान् निरीक्षेऽहं तावत् उभयोः सेनयोर्मध्ये मम रथं स्थापयेति।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.22।।मध्ये रथं स्थापयेत्युक्तं तदेव रथस्थापनस्थानं निर्धारयति यावदिति। एतान्प्रतिपक्षे प्रतिष्ठितान्भीष्मद्रोणादीनस्माभिः सार्धं योद्धुमपेक्षावतो यावद्गत्वा निरीक्षितुमहं क्षमः स्यां तावति प्रदेशे रथस्य स्थापनं कर्तव्यमित्यर्थः। किञ्च प्रवृत्ते युद्धप्रारम्भे बहवो राजानोऽमुष्यां युद्धभूमावुपलभ्यन्ते तेषां मध्ये कैः सह मया योद्धव्यं नहि क्वचिदपि मम गतिप्रतिहतिरस्तीत्याह कैर्मयेति।<br>
'''धनपतिव्याख्या'''<br>
।।1.22।।सेनयोरुभयोर्मध्येऽपि क्व स्थापनीय इत्यपेक्षायामाह यावदिति। एतान्योद्धुकामानवस्थितान्यावद्यस्मिन्स्थाने स्थित्वाहं निरीक्षे द्रष्टुं समर्थः स्यां तस्मिन्स्थाने रथं स्थापयेत्यर्थः। यावदिति कालपरं वा। निरीक्षणप्रयोजनमाह कैरिति। अस्मिभ्रणसमुद्यमे युद्धोद्योगे बहूनां शूराणां मध्ये कैः सह मया योद्धव्यम्। मया सह च कैर्योद्धव्यमित्यालोचनार्थमित्यर्थः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.22।।रथस्थापनप्रयोजनमाह यावदिति। कैः सह मया योद्धव्यं मया सह वा कैर्योद्धव्यमित्युभयत्र सहशब्दसंबन्धः। के वा मां जेतुं यतन्ते मया वा के जेतव्या इत्यालोचनार्थमित्यर्थः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.22।। यावदेतानिति। ननु त्वं योद्धा न तु युद्धप्रेक्षकस्तत्राह। कैः सह मया योद्धव्यम्।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.22।।अथ व्यवस्थितान् इत्यादेःकुरून् 1।25 इत्यन्तस्यार्थमाह अथेत्यादिना इति चावोचदित्यन्तेन। तत्र वाक्यत्रये प्रथमेन वाक्येनप्रियचिकीर्षवः इत्यन्तस्यार्थ उच्यते।व्यवस्थितान् इत्यत्र विशब्दसूचितविशेषव्यक्तयेयुयुत्सूनित्युक्तम्योद्धुकामानवस्थितान् इति ह्यनन्तरमप्युच्यते।कपिध्वजः इत्यत्र कपित्वमात्रप्रतिपन्नलाघवं निवारयितुं सौगन्धिकयात्रायां हनुमद्दत्तं वरम् स्वरूपसन्दर्शनमात्रेण रक्षसामिव परेषां संक्षोभं च सूचयितुंलङ्कादहनवानरध्वज इत्युक्तम्। अप्रच्युतस्वभावत्वप्रतिपादकाच्युतपदाभिप्रेतव्यञ्जनायज्ञानेत्यादिकम्। हृषीकेशपदव्याख्यापरावरेत्यादि। यद्वा सृष्ट्यादिकं वीर्यादिकं तदुपलक्षितं ज्ञानादिकमपि हृषीकेशशब्दार्थ एव। यथोक्तमहिर्बुध्न्यसंहितायाम् क्रीडया हृष्यति व्यक्तमीशः सन् सृष्टिरूपया। हृषीकेशत्वमीशत्वं देवत्वं चास्य तत्स्फुटम्।।अविकारितया जुष्टो हृषीको वीर्यरूपया। ईशः स्वातन्त्र्ययोगेन नित्यं सृष्ट्यादिकर्मणि।।ऐश्वर्यवीर्यरूपत्वं हृषीकेशत्वमुच्यते इति। आश्रितान् न च्यावयति अतश्च च्युतोऽस्य नास्तीत्यच्युतशब्दस्य काचिन्निरुक्तिः तां दर्शयति आश्रितवात्सल्येत्यादिना।स्वसारथ्येऽवस्थितमिति हृषीकेशतया सर्वेषां करणानां सर्वप्रकारनियमने स्थितस्य रथयुग्यमात्रनियमनं कियदिति भावः।निरीक्षे इत्यत्रोपसर्गार्थः यथावदिति दर्शितः।यावच्छब्दोऽत्र साकल्यवाची निरीक्षणकालावधिवाची वायावत्पुरानिपातयोर्लट् अष्टा.3।3।4 इति निरीक्षणस्य भविष्यत्वद्योतको वा।यैः सह मया योद्धव्यं तान्निरीक्षे इत्यत्र मया सह यैर्योद्धव्यं तानवेक्ष इति नोक्तम् अतःयोत्स्यमानान् इति श्लोकस्योत्थानम्धार्तराष्ट्रस्य दुर्बुद्धेः इति दुर्योधनादिदोष प्रख्यापनतात्पर्याच्च न पौनरुक्त्यम्। यद्वासेनयोरुभयोर्मध्ये इति पूर्वोक्तत्वात्सेनयोरुभयोरपि स्थितानपश्यत् 1।26 इति वक्ष्यमाणत्वाच्च स्वसेनास्थितस्वसहायविषयः पूर्वश्लोकः तत्र कैर्मया सह स्थित्वा परैर्योद्धव्यमित्यर्थः। उत्तरस्तु श्लोकः प्रतिसैन्यस्थितधार्तराष्ट्रसहायविषय इति व्यक्त एव। प्रागेव तेषां विदितत्वेऽपि<br>
}}
<poem>
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१-२३॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.23।।अर्जुन उवाच संजय उवाच स च तेन चोदितः तत्क्षणाद् एव भीष्मद्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत्। ईदृशी भवदीयानां विजयस्थितिः इति च अवोचत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.२३॥ योत्स्यमानानिति । दुर्बुद्धः धार्तराष्ट्रस्य दुर्योधनस्य युद्धे प्रियचिकीर्षवः - युद्ध एव प्रियं कर्तुमिच्छन्तो, न तु दुर्बुद्ध्यपनयनादौ । य एते राजानोऽत्र समागताः, तान् योत्स्यमानानहमवेक्षे उपलभे, न तु सन्धिकामान् । अतः सङ्ग्रामाय तेषामवलोकनमुचितमेवेति भावः ॥ २३ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.23।।ननु बन्धव एव एते परस्परं संधिं कारयिष्यन्तीति कुतो युद्धमित्याशङ्क्याह य एते भीष्मद्रोणादयो धार्तराष्ट्रस्य दुर्योधनस्य दुर्बुद्धेः स्वरक्षणोपायमजानतः प्रियचिकीर्षवो युद्धे नतु दुर्बुद्ध्यपनयनादौ तान् योत्स्यमानानहमवेक्षे उपलभे नतु सन्धिकामान्। अतो युद्धाय तत्प्रतियोग्यवलोकनमुचितमेवेति भावः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.23।।अवेक्ष इति। किञ्चदुर्बुद्धेः धार्तराष्ट्रस्येति भगवत्प्रतिपक्षत्वेन स्वपराजयमननुसन्दधानस्यान्धस्य पुत्रस्तस्य प्रियं चिकीर्षवस्तेप्यन्धा एव तथाभूता येऽत्र समागताः सम्यक्प्रकारेण युद्धार्थमागतास्तान् योत्स्यमानान् युद्ध्यमानानहं अवेक्षे तावन्मे रथं सेनयोर्मध्ये स्थापयेति पूर्वेणैव सम्बन्धः। तत्र मध्ये रथस्थापने मम भयं तु नास्त्येव यतस्त्वमच्युतोऽसि। एवं चतुर्भिर्युद्धोपमोऽप्युक्तः।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.20 1.23।।अथ व्यवस्थितान् इत्यारभ्यभीष्मद्रोणप्रमुखतः 125 इत्यन्तम्। अथ युयुत्सूनवस्थितान् धार्तराष्ट्रान् वीक्ष्य कपिध्वजः स्वाश्रितजनपोषकं स्वसारथ्ये स्थितं हृषीकेशं जगाद यावदेतान् निरीक्षेऽहं तावत् उभयोः सेनयोर्मध्ये मम रथं स्थापयेति।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.23।।प्रतियोगिनामभावे कथं तव युद्धौत्सुक्यं फलवद्भवेदिति तत्राह योत्स्यमानानिति। ये केचिदेते राजानो नानादेशेभ्योऽत्र कुरुक्षेत्रे समवेतास्तानहं योत्स्यमानान्परिगृहीतप्रहरणोपायानतितरां संग्रामसमुत्सुकानुपलभे। तेन प्रतियोगिनां बाहुल्यमित्यर्थः। तेषामस्माभिः सह पूर्ववैराभावे कथं प्रतियोगित्वं प्रकल्प्यते तत्राह धार्तराष्ट्रस्येति। धृतराष्ट्रपुत्रस्य दुर्योधनस्य दुर्बुद्धेः स्वरक्षणोपायमप्रतिपद्यमानस्य युद्धाय संरम्भं कुर्वतो युद्धे युद्धभूमौ स्थित्वा प्रियं कर्तुमिच्छवो राजानः समागता दृश्यन्ते तेन तेषामौपाधिकमस्मत्प्रतियोगित्वमुपपन्नमित्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.23।।योद्धुकामानवस्थितानित्युक्तं विवृणोति योत्स्यमानानिति। योत्स्यमानानहमवेक्षे उपलभे नतु संधिकामान् नापि धार्तराष्ट्रस्य दुर्बुद्धेर्बुद्धिनिवृत्त्यर्थमवस्थितान् प्रत्युत तस्य प्रियचिकीर्षूनित्याह। य एते योधा अत्र समरभूमौ समागताः दुर्योधनस्य दुष्टबुद्धेः प्रियं कर्तुमिच्छवो नतु समर्था इत्यर्थः। धार्तराष्ट्रस्येत्यनेन धृतराष्ट्रास्यापि दुर्बुद्धित्वं सूचयति।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.23।।योत्स्यमानान् न तु शान्तिकामान्। यतो दुर्बुद्धेः प्रियं चिकीर्षन्ति तेन तेषामपि तत्तुल्यत्वं सूचितम्।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.23।। योत्स्यमानानिति। धार्तराष्ट्रस्य दुर्योधनस्य प्रियं कर्तुमिच्छन्तो य इह समागताः तान्यावद्द्रक्ष्यामि तावदुभयोः सेनयोर्मध्ये मे रथं स्थापयेत्यन्वयः।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.23।।अथ व्यवस्थितान् इत्यादेःकुरून् 1।25 इत्यन्तस्यार्थमाह अथेत्यादिना इति चावोचदित्यन्तेन। तत्र वाक्यत्रये प्रथमेन वाक्येनप्रियचिकीर्षवः इत्यन्तस्यार्थ उच्यते।व्यवस्थितान् इत्यत्र विशब्दसूचितविशेषव्यक्तयेयुयुत्सूनित्युक्तम्योद्धुकामानवस्थितान् इति ह्यनन्तरमप्युच्यते।कपिध्वजः इत्यत्र कपित्वमात्रप्रतिपन्नलाघवं निवारयितुं सौगन्धिकयात्रायां हनुमद्दत्तं वरम् स्वरूपसन्दर्शनमात्रेण रक्षसामिव परेषां संक्षोभं च सूचयितुंलङ्कादहनवानरध्वज इत्युक्तम्। अप्रच्युतस्वभावत्वप्रतिपादकाच्युतपदाभिप्रेतव्यञ्जनायज्ञानेत्यादिकम्। हृषीकेशपदव्याख्यापरावरेत्यादि। यद्वा सृष्ट्यादिकं वीर्यादिकं तदुपलक्षितं ज्ञानादिकमपि हृषीकेशशब्दार्थ एव। यथोक्तमहिर्बुध्न्यसंहितायाम् क्रीडया हृष्यति व्यक्तमीशः सन् सृष्टिरूपया। हृषीकेशत्वमीशत्वं देवत्वं चास्य तत्स्फुटम्।।अविकारितया जुष्टो हृषीको वीर्यरूपया। ईशः स्वातन्त्र्ययोगेन नित्यं सृष्ट्यादिकर्मणि।।ऐश्वर्यवीर्यरूपत्वं हृषीकेशत्वमुच्यते इति। आश्रितान् न च्यावयति अतश्च च्युतोऽस्य नास्तीत्यच्युतशब्दस्य काचिन्निरुक्तिः तां दर्शयति आश्रितवात्सल्येत्यादिना।स्वसारथ्येऽवस्थितमिति हृषीकेशतया सर्वेषां करणानां सर्वप्रकारनियमने स्थितस्य रथयुग्यमात्रनियमनं कियदिति भावः।निरीक्षे इत्यत्रोपसर्गार्थः यथावदिति दर्शितः।यावच्छब्दोऽत्र साकल्यवाची निरीक्षणकालावधिवाची वायावत्पुरानिपातयोर्लट् अष्टा.3।3।4 इति निरीक्षणस्य भविष्यत्वद्योतको वा।यैः सह मया योद्धव्यं तान्निरीक्षे इत्यत्र मया सह यैर्योद्धव्यं तानवेक्ष इति नोक्तम् अतःयोत्स्यमानान् इति श्लोकस्योत्थानम्धार्तराष्ट्रस्य दुर्बुद्धेः इति दुर्योधनादिदोष प्रख्यापनतात्पर्याच्च न पौनरुक्त्यम्। यद्वासेनयोरुभयोर्मध्ये इति पूर्वोक्तत्वात्सेनयोरुभयोरपि स्थितानपश्यत् 1।26 इति वक्ष्यमाणत्वाच्च स्वसेनास्थितस्वसहायविषयः पूर्वश्लोकः तत्र कैर्मया सह स्थित्वा परैर्योद्धव्यमित्यर्थः। उत्तरस्तु श्लोकः प्रतिसैन्यस्थितधार्तराष्ट्रसहायविषय इति व्यक्त एव। प्रागेव तेषां विदितत्वेऽपि इदानीन्तनसंरम्भादिविशेषदर्शनेन तत्तदुचितसाम्परायिकव्यापारसौकर्याय यथावद्दर्शनमिहार्जुनेनाकाङ्क्षितम्।सेनयोरुभर्योर्मध्ये<br>
}}
<poem>
'''सञ्जय उवाच'''
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१-२४॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.24।।अर्जुन उवाच संजय उवाच स च तेन चोदितः तत्क्षणाद् एव भीष्मद्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत्। ईदृशी भवदीयानां विजयस्थितिः इति च अवोचत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.२४ - २५॥ तदनन्तरं धृतराष्ट्रं प्रति सञ्जय उवाच - एवमिति ।। <br> हे भारत ! - भरतवंशोत्पन्न धृतराष्ट्र ! गुडाकेशेन - जितनिद्रेण अर्जुनेनैवमुक्तः, हृषीकेशः - हृषीकाणां सर्वजनेन्द्रियाणामीशः - नियन्ता श्रीकृष्णः । उभयोः सेनयोर्मध्ये, भीष्मद्रोणप्रमुखतः तयोः सन्मुखे, सर्वेषां महीक्षितां राज्ञां च सन्मुखे । रथोत्तमम् - अग्निना प्रदत्तं सर्वोत्तमं रथं स्थापयित्वा । हे पार्थ ! समवेतान् - सङ्गतान्, एतान् कुरून् पश्येत्युवाच ॥ २४ - २५ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.24।।एवमर्जुनेन प्रेरितो भगवानहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात्तं व्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमालक्ष्य तन्निराचिकीर्षुः संजयो धृतराष्ट्रं प्रत्युक्तवानित्याह वैशम्पायनः। हे भारत धृतराष्ट्र भरतवंशमर्यादामनुसंधायापि द्रोहं परित्यज ज्ञातीनामिति संबोधनाभिप्रायः। गुडाकाया निद्राया ईशेन जितनिद्रतया सर्वत्र सावधानेनार्जुनेनैवमुक्तो भगवान् अयं मद्भृत्योऽपि सारथ्ये मां नियोजयतीति दोषमासज्य नाकुप्यत् नवा तं युद्धान्न्यवर्तयत् किंतु सेनयोरुभयोर्मध्ये भीष्मद्रोणप्रमुखतः तयोः प्रमुखे संमुखे सर्वेषां महीक्षितां च संमुखे। आद्यादित्वात्सार्वविभक्तिकस्तसिः। चकारेण समासनिविष्टोऽपि प्रमुखतःशब्द आकृष्यते। भीष्मद्रोणयोः पृथक्कीर्तनमतिप्राधान्यसूचनाय। रथोत्तममग्निना दत्तं दिव्यं रथं भगवता स्वयमेव सारथ्येनाधिष्ठिततया च सर्वोत्तमं स्थापयित्वा हृषीकेशः सर्वेषां निगूढाभिप्रायज्ञो भगवानार्जुनस्य शोकमोहावुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच। हे पार्थ पृथायाः स्त्रीस्वभावेन शोकमोहग्रस्ततया तत्संबन्धिनस्तवापि तद्वत्ता समुपस्थितेति सूचयन् हृषीकेशत्वमात्मनो दर्शयति। पृथा मम पितुः स्वसा तस्याः पुत्रोऽसीति संबन्धोल्लेखेन चाश्वासयति। मम सारथ्ये निश्चितो भूत्वा सर्वानपि समवेतान्कुरुन्युयुत्सून्पश्य निःशङ्कतयेति दर्शनविध्यभिप्रायः। अहं सारथ्येऽतिसावधानस्त्वं तु सांप्रतमेव रथित्वं लक्ष्यसीति किं तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतो वाक्यम् अन्यथा रथं सेनयोर्मध्ये स्थापयामासेत्येतावन्मात्रं ब्रूयात्।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.24।।एवमर्जुनवाक्यं श्रुत्वोभयोः सेनयोर्मध्ये रथमास्थाप्यार्जुनं प्रत्युवाच भगवान् इत्याह सञ्जयो द्वाभ्यां एवमुक्त इति। एवं गुडाकेशेन जितनिद्रेणार्जुनेन उक्तो हृषीकेशः उभयोः सेनयोर्मध्ये रथोत्तमं स्थापयित्वाऽर्जुनं प्रत्युवाच। हृषीकेशत्वात्तत्प्रेरकः स्वयमेवेति न विमनस्कत्वम्।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.24 1.25।।एवमुक्तः स भगवान् वासुदेवः सर्वेषां भीष्मादीनां प्रमुखतश्च यथोक्तं दर्शयन् चकार।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.24।।एवमर्जुनेन प्रेरितो भगवानहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात्तं निवर्तयिष्यतीति धृतराष्ट्रस्य मनीषां दुदूषयिषुः संजयो राजानं प्रत्युक्तवानित्याह संजय इति। भगवतोऽपि भूभारापहारार्थं प्रवृत्तस्यार्जुनाभिप्रायप्रतिपत्तिद्वारेण स्वाभिसन्धिं प्रतिलभमानस्य परोक्तिमनुसृत्य स्वाभिप्रायानुकूलमनुष्ठानमादर्शयति एवमिति।<br>
'''धनपतिव्याख्या'''<br>
।।1.24 1.25।।ततः किं वृत्तमित्यपेक्षायां संजय उवाच एवमित्यादि। यत्तु एवमर्जुनेन प्रेरितो भगवानहिंसारुपं धर्ममाश्रित्य प्रायशस्तं युद्धाह्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमालक्ष्य संजय उवाचेति तदुपेक्ष्यम्। युद्धमेव जातमिति श्रुतवत एवमभिप्रायवर्णनस्यानुचितत्वात्। एवं पूर्वोक्तेन प्रकारेण गुडाकेशेनार्जुनेनोक्तो हृषीकेशो भगवान्वासुदेवः सेनयोरुभयोर्मध्ये भीष्मद्रोणयोः सर्वोत्तमयोः सर्वेषां च महीक्षितां महीपतीनां प्रमुखतः संमुखे रथोत्तमं दिव्यं रथं स्थापयित्वोवाचोक्तवान्। पार्थ एतान्कुरुन्भीष्मादीन्समवेतान्युद्धार्थं मिलितान्पश्येति द्वयोरर्थः। तथाच यस्याज्ञामीश्वरोऽप्यङगीकरोति तस्यार्जुनस्य माहात्म्यं किं वक्तव्यमिति भावः। हे भारत भरतवंशोद्भवत्वाच्छोकं मा कुर्वित्याशयः। भरतवंशमर्यादामनुसंधायापि द्रोहं परित्यज ज्ञातीनामिति संबोधनाशय इति केचित्। गुडाकेशेन जिताज्ञाननिद्रेणैवमुक्तो हृषीकेशः सर्वेन्द्रियनियन्ता लोकोद्धाराय स्वस्वरुपभूतस्यार्जुनस्यान्तःकरणे शोकमोहयोराविर्भावयिता सेनयोरुभयोंर्मध्ये भीष्मद्रोणयोः सर्वेषां च राज्ञां प्रमुखतः रथोत्तमं स्थापयित्वोवाच। हे पार्थ लोकोद्धाराय स्त्रीस्वभावौ शोकमोहावङ्गीकुरु। कथमित्यपेक्षायामाह। एतान्मिलितान्कुरुन्सर्वान्स्वबान्धवान्पश्य दृष्ट्वा चैते मदीया एतानहं न हन्मीति निर्विण्णो भवेति हृषीकेशादिपदैस्तात्पर्यार्थः सूचितः। हृषीकेशः सर्वेषां निगूढाभिप्रायज्ञो भगवान् अर्जुनस्य शोकमोहावुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच हे पार्थ पृथायाः स्त्रीस्वभावत्वेन शोकमोहग्रस्ततया तत्संबन्धिनस्तवापि तद्वित्तोपस्थितेति सूचयन् हृषीकेशत्वमात्मनो दर्शयति। पृथा मम पितुः स्वसा तस्या पुत्रोऽसीति। तत्संबन्धोल्लेखेनवाश्वासयति। मम सारथ्ये निश्चितो भूत्वा सर्वानपि समवेतान्कुरुन्युयुत्सून्पश्य निःशङ्कतयेति दर्शनविध्यभिप्रायः। अहं सारथ्येऽतिसावधानस्त्वं तु सांप्रतमेव रथित्वं त्यक्षयसीति किं तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतो वाक्यम्। अन्यथा रथं सेनयोर्मध्ये स्थापयामासेत्येतावदेव ब्रूयादिति केचित्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.24।।रथोत्तमं स्थापयित्वा उवाचेति द्वयोः संबन्धः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.24।। ततः किं प्रवृत्तमित्यपेक्षायां संजय उवाच एवमिति। गुडाका निद्रा तस्या ईशेन जितनिद्रेणार्जुनेनैवमुक्तः सन् हे भारत धृतराष्ट्र सेनयोर्मध्ये रथानामुत्तमम् रथं हृषीकेशः स्थापितवान्।<br>
'''वेङ्कटनाथव्याख्या'''<br>
1.24 इत्यस्याभिप्रेतकथनंतदीक्षणक्षमे स्थाने इति।अचोदयदित्यनेनस्थापय इत्यत्र प्रत्ययस्य नियोगार्थत्वं दर्शितम्। सर्व प्रशासिता नियोज्योऽभवदित्याश्चर्यमिति भावः।।।1.24।।एवमुक्तः इत्यादेःमहीक्षिताम् इत्यन्तस्यार्थमाह स चेति। अर्जुनवचनरथस्थापनयोर्व्यवधायकाभावफलितमुक्तंतत्क्षणादेवेति।भीष्मद्रोणप्रमुखतः इत्यत्र प्रमुखशब्दः आदिशब्दसमानार्थः तद्गतस्तसिप्रत्ययश्च सार्वविभक्तिकत्वात् षष्ठीबहुवचनार्थ इत्यभिप्रायेणोक्तंभीष्मद्रोणादीनामिति। तथाचकारोऽवधारणार्थ इति दर्शयितुंसर्वेषामेवेत्युक्तम्। अनादरे षष्ठीति व्यञ्जनायपश्यतामिति पदाध्याहारः। यद्वा प्रमुखतः अग्रत इत्यर्थः। तदेवमहीक्षिताम् इत्यत्रापि बुद्ध्या निष्कृष्य योजनीयम् तदा चकारः समुच्चयार्थः। भाष्ये त्वेवकारोऽपि तदर्थ एव पश्यतामिति फलितार्थोक्तिः।उवाच पार्थ इत्यस्य तात्पर्यमाह ईदृशीति।एतान्समवेतान् इति जेतव्यसमुदायप्रदर्शनेन विजयस्थितिरभिप्रेतेति भावः। यद्वा धार्तराष्ट्रकर्मकविजयस्थितिरित्यर्थः। धृतराष्ट्रं प्रति सञ्जयवाक्याभिप्रायेणभवदीयानामित्युक्तम्। अथवा धार्तराष्ट्रकर्तृकविजयस्थितिरित्यमित्युपालम्भगर्भमवोचदित्यर्थः। अयमेवार्थ उचितः अर्जुनं प्रति कृष्णेन भवतामित्येतावन्मात्रस्य वक्तव्यत्वात्। धृतराष्ट्रं प्रति तुभवत्पुत्राणाम् पृ.40रा.भा. इति पूर्वोक्तवत्भवदीयान्विलोक्य पृ.46रा.भा. इति वक्ष्यमाणवच्चात्रापि भवदीयनिर्देशोपपत्तेः।किमकुर्वत 1।1 इति गूढाभिसन्धेः पृच्छतो धृतराष्ट्रस्य गूढाभिसन्धिः सञ्जयो धार्तराष्ट्रहृदयविदारणादिकमेवमकथयत्।<br>
}}
<poem>
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥१-२५॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.25।।अर्जुन उवाच संजय उवाच स च तेन चोदितः तत्क्षणाद् एव भीष्मद्रोणादीनां सर्वेषाम् एव महीक्षितां पश्यतां यथाचोदितम् अकरोत्। ईदृशी भवदीयानां विजयस्थितिः इति च अवोचत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.२४ - २५॥ तदनन्तरं धृतराष्ट्रं प्रति सञ्जय उवाच - एवमिति ।। <br> हे भारत ! - भरतवंशोत्पन्न धृतराष्ट्र ! गुडाकेशेन - जितनिद्रेण अर्जुनेनैवमुक्तः, हृषीकेशः - हृषीकाणां सर्वजनेन्द्रियाणामीशः - नियन्ता श्रीकृष्णः । उभयोः सेनयोर्मध्ये, भीष्मद्रोणप्रमुखतः तयोः सन्मुखे, सर्वेषां महीक्षितां राज्ञां च सन्मुखे । रथोत्तमम् - अग्निना प्रदत्तं सर्वोत्तमं रथं स्थापयित्वा । हे पार्थ ! समवेतान् - सङ्गतान्, एतान् कुरून् पश्येत्युवाच ॥ २४ - २५ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।। 1.25एवमर्जुनेन प्रेरितो भगवानहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात्तं व्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमालक्ष्य तन्निराचिकीर्षुः संजयो धृतराष्ट्रं प्रत्युक्तवानित्याह वैशम्पायनः। हे भारत धृतराष्ट्र भरतवंशमर्यादामनुसंधायापि द्रोहं परित्यज ज्ञातीनामिति संबोधनाभिप्रायः। गुडाकाया निद्राया ईशेन जितनिद्रतया सर्वत्र सावधानेनार्जुनेनैवमुक्तो भगवान् अयं मद्भृत्योऽपि सारथ्ये मां नियोजयतीति दोषमासज्य नाकुप्यत् नवा तं युद्धान्न्यवर्तयत् किंतु सेनयोरुभयोर्मध्ये भीष्मद्रोणप्रमुखतः तयोः प्रमुखे संमुखे सर्वेषां महीक्षितां च संमुखे। आद्यादित्वात्सार्वविभक्तिकस्तसिः। चकारेण समासनिविष्टोऽपि प्रमुखतःशब्द आकृष्यते। भीष्मद्रोणयोः पृथक्कीर्तनमतिप्राधान्यसूचनाय। रथोत्तममग्निना दत्तं दिव्यं रथं भगवता स्वयमेव सारथ्येनाधिष्ठिततया च सर्वोत्तमं स्थापयित्वा हृषीकेशः सर्वेषां निगूढाभिप्रायज्ञो भगवानार्जुनस्य शोकमोहावुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच। हे पार्थ पृथायाः स्त्रीस्वभावेन शोकमोहग्रस्ततया तत्संबन्धिनस्तवापि तद्वत्ता समुपस्थितेति सूचयन् हृषीकेशत्वमात्मनो दर्शयति। पृथा मम पितुः स्वसा तस्याः पुत्रोऽसीति संबन्धोल्लेखेन चाश्वासयति। मम सारथ्ये निश्चितो भूत्वा सर्वानपि समवेतान्कुरुन्युयुत्सून्पश्य निःशङ्कतयेति दर्शनविध्यभिप्रायः। अहं सारथ्येऽतिसावधानस्त्वं तु सांप्रतमेव रथित्वं लक्ष्यसीति किं तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतो वाक्यम् अन्यथा रथं सेनयोर्मध्ये स्थापयामासेत्येतावन्मात्रं ब्रूयात्।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.25।।भीष्मद्रोणौ च परमयुद्धविशारदाविति तत्प्रमुखतः रथं स्थापयित्वा सर्वेषां महीक्षितां राज्ञां च हे पार्थ समवेतान् मिलितान् कुरूनेतान् पश्येत्युवाच।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.24 1.25।।एवमुक्तः स भगवान् वासुदेवः सर्वेषां भीष्मादीनां प्रमुखतश्च यथोक्तं दर्शयन् चकार।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.25।।भीष्मद्रोणादीनामन्येषां च राज्ञामन्तिके रथं स्थापयित्वा भगवान्किं कृतवानिति तदाह उवाचेति। एतानभ्याशे वर्तमानान्कुरून्कुरुवंशप्रसूतान्भवद्भिः सार्धं युद्धार्थं संगतान्पश्य। दृष्ट्वा च यैः सहात्र युयुत्सा तवोपावर्तते तैः साकं युद्धं कुरु। नो खल्वेतेषां शस्त्रास्त्रशिक्षावतां महीक्षितामुपेक्षोपपद्यते सारथ्ये तु न मनः खेदनीयमित्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.24 1.25।।ततः किं वृत्तमित्यपेक्षायां संजय उवाच एवमित्यादि। यत्तु एवमर्जुनेन प्रेरितो भगवानहिंसारुपं धर्ममाश्रित्य प्रायशस्तं युद्धाह्यावर्तयिष्यतीति धृतराष्ट्राभिप्रायमालक्ष्य संजय उवाचेति तदुपेक्ष्यम्। युद्धमेव जातमिति श्रुतवत एवमभिप्रायवर्णनस्यानुचितत्वात्। एवं पूर्वोक्तेन प्रकारेण गुडाकेशेनार्जुनेनोक्तो हृषीकेशो भगवान्वासुदेवः सेनयोरुभयोर्मध्ये भीष्मद्रोणयोः सर्वोत्तमयोः सर्वेषां च महीक्षितां महीपतीनां प्रमुखतः संमुखे रथोत्तमं दिव्यं रथं स्थापयित्वोवाचोक्तवान्। पार्थ एतान्कुरुन्भीष्मादीन्समवेतान्युद्धार्थं मिलितान्पश्येति द्वयोरर्थः। तथाच यस्याज्ञामीश्वरोऽप्यङगीकरोति तस्यार्जुनस्य माहात्म्यं किं वक्तव्यमिति भावः। हे भारत भरतवंशोद्भवत्वाच्छोकं मा कुर्वित्याशयः। भरतवंशमर्यादामनुसंधायापि द्रोहं परित्यज ज्ञातीनामिति संबोधनाशय इति केचित्। गुडाकेशेन जिताज्ञाननिद्रेणैवमुक्तो हृषीकेशः सर्वेन्द्रियनियन्ता लोकोद्धाराय स्वस्वरुपभूतस्यार्जुनस्यान्तःकरणे शोकमोहयोराविर्भावयिता सेनयोरुभयोंर्मध्ये भीष्मद्रोणयोः सर्वेषां च राज्ञां प्रमुखतः रथोत्तमं स्थापयित्वोवाच। हे पार्थ लोकोद्धाराय स्त्रीस्वभावौ शोकमोहावङ्गीकुरु। कथमित्यपेक्षायामाह। एतान्मिलितान्कुरुन्सर्वान्स्वबान्धवान्पश्य दृष्ट्वा चैते मदीया एतानहं न हन्मीति निर्विण्णो भवेति हृषीकेशादिपदैस्तात्पर्यार्थः सूचितः। हृषीकेशः सर्वेषां निगूढाभिप्रायज्ञो भगवान् अर्जुनस्य शोकमोहावुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच हे पार्थ पृथायाः स्त्रीस्वभावत्वेन शोकमोहग्रस्ततया तत्संबन्धिनस्तवापि तद्वित्तोपस्थितेति सूचयन् हृषीकेशत्वमात्मनो दर्शयति। पृथा मम पितुः स्वसा तस्या पुत्रोऽसीति। तत्संबन्धोल्लेखेनवाश्वासयति। मम सारथ्ये निश्चितो भूत्वा सर्वानपि समवेतान्कुरुन्युयुत्सून्पश्य निःशङ्कतयेति दर्शनविध्यभिप्रायः। अहं सारथ्येऽतिसावधानस्त्वं तु सांप्रतमेव रथित्वं त्यक्षयसीति किं तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतो वाक्यम्। अन्यथा रथं सेनयोर्मध्ये स्थापयामासेत्येतावदेव ब्रूयादिति केचित्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.25।।महीक्षितां पृथिवीश्वराणाम्।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.25।।भीष्मद्रोणेति। महीक्षितां पितामहद्रोणराज्ञां च प्रमुखतः संमुखे रथं स्थापयित्वा हे पार्थ एतान्कुरून्पश्येत्युवाच।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।।1.25।।एवमुक्तः इत्यादेःमहीक्षिताम् इत्यन्तस्यार्थमाह स चेति। अर्जुनवचनरथस्थापनयोर्व्यवधायकाभावफलितमुक्तंतत्क्षणादेवेति।भीष्मद्रोणप्रमुखतः इत्यत्र प्रमुखशब्दः आदिशब्दसमानार्थः तद्गतस्तसिप्रत्ययश्च सार्वविभक्तिकत्वात् षष्ठीबहुवचनार्थ इत्यभिप्रायेणोक्तंभीष्मद्रोणादीनामिति। तथाचकारोऽवधारणार्थ इति दर्शयितुंसर्वेषामेवेत्युक्तम्। अनादरे षष्ठीति व्यञ्जनायपश्यतामिति पदाध्याहारः। यद्वा प्रमुखतः अग्रत इत्यर्थः। तदेवमहीक्षिताम् इत्यत्रापि बुद्ध्या निष्कृष्य योजनीयम् तदा चकारः समुच्चयार्थः। भाष्ये त्वेवकारोऽपि तदर्थ एव पश्यतामिति फलितार्थोक्तिः।उवाच पार्थ इत्यस्य तात्पर्यमाह ईदृशीति।एतान्समवेतान् इति जेतव्यसमुदायप्रदर्शनेन विजयस्थितिरभिप्रेतेति भावः। यद्वा धार्तराष्ट्रकर्मकविजयस्थितिरित्यर्थः। धृतराष्ट्रं प्रति सञ्जयवाक्याभिप्रायेणभवदीयानामित्युक्तम्। अथवा धार्तराष्ट्रकर्तृकविजयस्थितिरित्यमित्युपालम्भगर्भमवोचदित्यर्थः। अयमेवार्थ उचितः अर्जुनं प्रति कृष्णेन भवतामित्येतावन्मात्रस्य वक्तव्यत्वात्। धृतराष्ट्रं प्रति तुभवत्पुत्राणाम् पृ.40रा.भा. इति पूर्वोक्तवत्भवदीयान्विलोक्य पृ.46रा.भा. इति वक्ष्यमाणवच्चात्रापि भवदीयनिर्देशोपपत्तेः।किमकुर्वत 1।1 इति गूढाभिसन्धेः पृच्छतो धृतराष्ट्रस्य गूढाभिसन्धिः सञ्जयो धार्तराष्ट्रहृदयविदारणादिकमेवमकथयत्।<br>
}}
<poem>
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१-२६॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.26।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.२६॥ तत्रेति । तत्र - उभयोरपि सेनयोः, स्थितान् पार्थोऽपश्यदित्यन्वयः । तेषु योत्स्यमानान् परसैनीयान् दर्शयति - पितॄन् - पितृव्यान् - भूरिश्रवःप्रभृतीन् । पितामहान् - भीष्मसोमदत्तादीन् । आचार्यान् - द्रोणकृपादीन् । मातुलान् - शल्यशकुनिप्रभृतीन् । भ्रातॄन् - दुर्योधनादीन् । पुत्रान् - लक्ष्मणप्रभृतीन् । पौत्रान् - तदादीनां सुतान् । सखीन् - अश्वत्थामजयद्रथादीन् सवयस्कान् ॥ २६ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.26।।तत्र समरसभारम्भार्थं सैन्यदर्शने भगवताभ्यनुज्ञाते सति सेनयोरूभयोरपि स्थितान्पार्थोऽपश्यदित्यन्वयः। अथशब्दस्तथाशब्दपर्यायः। परसेनायां पितृ़न्पितृव्यान्भूरिश्रवःप्रभृतीन् पितामहान्भीष्मसोमदत्तप्रभृतीन् आचार्यान्द्रोणकृपप्रभृतीन मातुलाञ्शल्यशकुनिप्रभृतीन् भ्रातृ़न्दुर्योधनप्रभृतीन् पुत्रान्लक्ष्मणप्रभृतीन् पौत्रान्लक्ष्मणादिपुत्रान् सखीन् अश्वत्थामजयद्रथप्रभृतीन्वयस्यान् श्वशुरान्भार्याणां जनयितृ़न् सुहृदो मित्राणि कृतवर्मभगदत्तप्रभृतीन्। सुहृद इत्यनेन यावन्तः कृतोपकारा मातामहादयश्च ते द्रष्टव्याः। एंव स्वसेनायामप्युलक्षणीयम्। एवं स्थिते महानधर्मों हिंसेति विपरीतबुद्ध्या मोहाख्यया शास्त्रविहितत्वेन धर्मत्वमिति ज्ञानप्रतिबन्धकेन च ममकारनिबन्धनेन चित्तवैकल्व्येन शोकमोहाख्येनाभिभूतविवेकस्यार्जुनस्य पूर्वमारब्धाद्युद्धाख्यात्स्वधर्मादुपरिरंसा महानर्थपर्यवसायिनी प्रवृत्तेति दर्शयति कौन्तेय इति स्त्रीप्रभत्वकीर्तनं पार्थवत्तादात्विकमूढतामपेक्ष्य कर्त्र्या स्वव्यापारेणैवाविष्टो व्याप्तः नतु कृपां केनचिद्व्यापारेणाविष्ट इति स्वतःसिद्धैवास्य कृपेति सूच्यते। एतत्प्रकटीकरणाय परयेति विशेषणम्। अपरयेति वा छेदः। स्वसैन्ये पुरापि कृपाभूदेव तस्मिन्समये तु कौरवसैन्येऽप्यपरा कृपाभूदित्यर्थः। विषीदन्विषादमुपतापं प्राप्नुवन्नब्रवीदित्युक्तिविषादयोः समकालतां वदन् सगद्गदकण्ठताश्रुपातादि विषादकार्यमुक्तिकाले द्योतयति।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.26।।एवं भगवदुक्तोऽर्जुनस्तान्दृष्टवानित्याह सार्धेन तत्रेति। तत्र सङ्ग्रामाजिरे उभयोः सेनयोरपि मध्ये स्थितानेतानपश्यत्। पितृ़न् पितृव्यादीन् इत्यर्थः। सखीन् बाल्ये क्रीडायां सम्मतान् सुहृदो मित्राणि।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.26 1.27।।तत्रापश्यत् स्थितान् पार्थः 126 इत्यारभ्यएवमुक्त्वाऽर्जुनः 1।46 इत्यन्तं लोकसम्बन्धाभिमानेन अर्जुनः कातर्यतः स्वावस्थां निवेदयति।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.26।।एवं स्थिते महानधर्मो हिंसेति विपरीतबुद्ध्या युद्धादुपरिरंसा पार्थस्य संप्रवृत्तेति कथयति तत्रेत्यादिना। सप्तम्या भगवदभ्यनुज्ञाने समरसमारम्भाय संप्रवृत्ते सतीत्येतदुच्यते। सेनयोरुभयोरपि स्थितान्पार्थोऽपश्यदिति संबन्धः। अथशब्दस्तथाशब्दपर्यायः। श्वशुरा भार्याणां जनयितारः। सुहृदो मित्राणि कृतवर्मप्रभृतयः।<br>
'''धनपतिव्याख्या'''<br>
।।1.26।।एवं स्वसारथ्ये दृढतया स्थितेन स्वोक्तकारिणा भगवतोक्तोऽर्जुनस्तथैव कृतवानित्याह तत्रेति। तत्र समवेतान्कुरुन्पश्येति भगवदभ्यनुज्ञाने संवृत्ते सति तत्र सेनयोरुभयोरपि स्थितान्पार्थोऽपश्यदिति वा तत्रपदान्वयः। एतान्समवेतान्कुरुन्दृष्ट्वा स्त्रीस्वभावौ शोकमोहावङ्गीकुर्विति भगवदभिप्रायमर्जुनो ज्ञात्वा तानपश्यदिति सूचयितुं पार्थ इत्युक्तम्। पितृ़न्पितृव्यान्भूरिश्रवआदीन। अथशब्दस्तथाशब्दार्थे। तथा पितामहान्भीष्मप्रमुखान् आचार्यान्द्रोणादीन् मातुलान् शल्यप्रभृतीन् भ्रातृ़न्भीमदुर्योधनाद्यान् पुत्रानभिमन्युलक्ष्मणप्रभृतीन् पौत्रान् लक्ष्मणादिपुत्रान् सखीनश्वत्थामादिकान्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.26।।पितृ़न् पितृव्यादीन् भूरिश्रवःप्रभृतीन्। पितामहान् भीष्मादीन्। मातुलान् शल्यादीन्। भ्रातृ़न् दुर्योधनादीन्। पुत्रान् लक्ष्मणादीन्। पौत्रान् लक्ष्मणादिपुत्रान्। सखीन् अश्वत्थामादीन्।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.26।। ततः किं प्रवृत्तमित्यत आह। पितृ़न्। पितृव्यादीनित्यर्थः। पुत्रान्पौत्रानिति। दुर्योधनादीनां ये पुत्राः पौत्राश्च तानित्यर्थः। सखीन्मित्राणि। सुहृदः कृतोपकारांश्चापश्यत्।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।।1.26।।अथाध्यायशेषस्य सङ्कलितार्थमाह स त्विति। तुशब्देन पूर्वोक्तप्रकाराद्दुर्योधनात् वक्ष्यमाणप्रकारविशिष्टस्य पार्थस्य विशेषंस कौन्तेयः इत्यनेनाभिप्रेतं द्योतयति। बन्धुव्यपदेशमात्रयोग्यशत्रुवधानिच्छया विजयादिकं त्रैलोक्यराज्यावधिकमपि तृणाय मन्यत इतिमहामना इत्युक्तम्।न काङ्क्षे विजयम् 1।31 इत्यादिकं हि वदति। शत्रूणामप्यसौ दुःखं न सहत इतिपरमकारुणिकत्वोक्तिःकृपया परयाऽऽविष्टः इति ह्युक्तम्।पितृ़नथ पितामहान्आचार्याः पितरः पुत्राः 1।34 इत्याद्युक्तस्नेहविषयप्राचुर्यंदीर्घबन्धुशब्देनोक्तम् यद्वा बन्धुना महापकारे कृतेऽपि स्वयं न शिथिलबन्धो भवतीति भावः।सर्वान्बन्धून्स्वजनं हि 1।37 इत्यादिकमिह भाव्यम्। आततायिपक्षस्थानामप्याचार्यादीनां अहन्तव्यत्वानुसन्धानात् कुलक्षयादिजनिताधर्मपारम्पर्यदर्शनाच्चपरमधार्मिक इत्युक्तिः। आततायिवधानुज्ञानमाचार्यादिव्यतिरिक्तविषयम् इत्यर्जुनस्य भावः।सभ्रातृक इति नायमेक एवैवंविधः किन्तु सर्वेऽपि पाण्डवा इति भावः। एतेनअस्मान्नःवयम्अस्माभिः इत्यादिभिरुक्तं संगृहीतम्। यद्वा न केवलं स्वापकारमात्रानादरादेष बन्धुवधादिकमुपेक्षते अपितु आसन्नतराचार्यादिस्थानीयबहुमतिस्नेहदयादिविषयधर्मराजद्रौपद्याद्यपकारेऽपीति भावः। आचार्यादिवधदोषो भ्रातृ़णामपि मा भूदित्यर्जुनाभिप्रायः। हन्तव्यत्वसूचनायघ्नतोऽपि 1।35 इत्युक्तम्। तद्विवृणोति भवद्भिरित्यादिना।जतुगृहदाहादिभिरित्यादिना आततायिशब्दोऽपि व्याख्यातः।अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। मनुः 8।350.क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः8।351 इति हि स्मरन्ति। आदिशब्देनासकृच्छब्देन चाततायित्वहेतवः प्रत्येकं बहुशः कृताः न चेदानीमप्युपरतमिति दर्शितम्। अनुपरतिश्चघ्नतोऽपि 1।1।14 इति वर्तमाननिर्देशेन सूचिता।भवद्भिरित्यनेन धृतराष्ट्रमपिमुह्यन्तमनुमुह्यामि दुर्योधनममर्षणम् म.भा.1।1।145 इति पुत्रस्नेहवशादनुमन्तारं तत्तुल्यं व्यपदिशति। एवं च दुर्योधनादीनां सर्वेषामप्यतिलोभोपहतचेतस्त्वादिना महामना इत्युक्तविपरीतत्वमुक्तं भवति। शकुनिकर्णादिसहायानां धार्तराष्ट्रादीनां हनिष्यमाणानामपि हतत्वनिश्चयेन शोकोत्पत्त्यर्थमुक्तंपरमपुरुषेति। परमपुरुषः सहायो यस्येति विग्रहः परमपुरुषस्य सहायो निमित्तमात्रमिति वा। वक्ष्यति हि मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् 11।33 इति अर्जुनश्च पूर्वं महाबलसहस्रेभ्योऽपि निरायुधस्य परमपुरुषस्य सन्निधिमात्रमेव विजयहेतुतया निश्चित्य तमेव वव्रे। स्नेहाद्यस्थानत्वसूचनायभवदीयान्विलोक्येत्युक्तम्।बन्धुस्नेहेनेत्यादि न ह्यसौ दुर्योधनवत् बन्धुद्वेषनृशंसत्वप्रतिभटभयादिना विषण्णः नापि परेषां गुणान्निवर्तते न च परमपुरुषसचिवस्य स्वस्य दौर्बल्यादिति भावः।सीदन्ति 1।28 इत्यादेःमनः 1।30 इत्यन्तस्यार्थः अतिमात्रेत्यादिना संगृहीतः। सखीन् वयस्यान्। सुहृदः वयोविशेषानपेक्षया हितैषिणः।सेनयोरुभयोरपि एकै स्यां सेनायामेते सर्वे प्रायशो विद्यन्त इति भावः। समीक्ष्य शास्त्रलोकयात्रायुक्तमवलोक्येत्यर्थः।सर्वान्बन्धून् न ह्यत्रानागतः कश्चिद्बन्धुरवशिष्यत इति भावः।<br>
}}
<poem>
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥१-२७॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.27।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.२७॥ श्वशुरानिति । सुहृदो मित्राणि - कृतवर्मभगदत्तादीन् । सुहृद इत्यनेन यावन्त उपकारकर्तारश्च ते ज्ञातव्याः । एवं स्वसैन्येऽप्युप - लक्षणीयम् ॥ २७ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।। 1.27तत्र समरसभारम्भार्थं सैन्यदर्शने भगवताभ्यनुज्ञाते सति सेनयोरूभयोरपि स्थितान्पार्थोऽपश्यदित्यन्वयः। अथशब्दस्तथाशब्दपर्यायः। परसेनायां पितृ़न्पितृव्यान्भूरिश्रवःप्रभृतीन् पितामहान्भीष्मसोमदत्तप्रभृतीन् आचार्यान्द्रोणकृपप्रभृतीन मातुलाञ्शल्यशकुनिप्रभृतीन् भ्रातृ़न्दुर्योधनप्रभृतीन् पुत्रान्लक्ष्मणप्रभृतीन् पौत्रान्लक्ष्मणादिपुत्रान् सखीन् अश्वत्थामजयद्रथप्रभृतीन्वयस्यान् श्वशुरान्भार्याणां जनयितृ़न् सुहृदो मित्राणि कृतवर्मभगदत्तप्रभृतीन्। सुहृद इत्यनेन यावन्तः कृतोपकारा मातामहादयश्च ते द्रष्टव्याः। एंव स्वसेनायामप्युलक्षणीयम्। एवं स्थिते महानधर्मों हिंसेति विपरीतबुद्ध्या मोहाख्यया शास्त्रविहितत्वेन धर्मत्वमिति ज्ञानप्रतिबन्धकेन च ममकारनिबन्धनेन चित्तवैकल्व्येन शोकमोहाख्येनाभिभूतविवेकस्यार्जुनस्य पूर्वमारब्धाद्युद्धाख्यात्स्वधर्मादुपरिरंसा महानर्थपर्यवसायिनी प्रवृत्तेति दर्शयति कौन्तेय इति स्त्रीप्रभत्वकीर्तनं पार्थवत्तादात्विकमूढतामपेक्ष्य कर्त्र्या स्वव्यापारेणैवाविष्टो व्याप्तः नतु कृपां केनचिद्व्यापारेणाविष्ट इति स्वतःसिद्धैवास्य कृपेति सूच्यते। एतत्प्रकटीकरणाय परयेति विशेषणम्। अपरयेति वा छेदः। स्वसैन्ये पुरापि कृपाभूदेव तस्मिन्समये तु कौरवसैन्येऽप्यपरा कृपाभूदित्यर्थः। विषीदन्विषादमुपतापं प्राप्नुवन्नब्रवीदित्युक्तिविषादयोः समकालतां वदन् सगद्गदकण्ठताश्रुपातादि विषादकार्यमुक्तिकाले द्योतयति।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.27।।तत्पाश्र्वेऽपि स्थित्वा स्वश्रेयो विचारकांस्तान्दृष्ट्वा किं कृतवान् इत्यत आह तानिति। तान् समीक्ष्य कौन्तेयः विषीदन् इदमग्रे वक्ष्यमाणमब्रवीत्। ननु क्षत्ित्रयाणां युद्धोत्सवं दृष्ट्वोत्साह एवोचितः अर्जुनस्य कथं विषादो जायते इत्यत आह कृपया परयाऽऽविष्ट इति। परया भक्तिरूपया कृपया आविष्टःसर्वभूतेषु यः पश्येत् भाग.11।2।45 इत्यादिरूपया। ननु तथासति राज्यापगमे लोकरक्षा न भविष्यतीति तत्रापि सा मे कथमाविर्भूतेत्यत आह बन्धून् इति। तेऽपि स्वबान्धवा राज्यरक्षणसमर्थाः स्वयं तु भगवच्चरणैकतत्पर इति।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.26 1.27।।तत्रापश्यत् स्थितान् पार्थः 126 इत्यारभ्यएवमुक्त्वाऽर्जुनः 1।46 इत्यन्तं लोकसम्बन्धाभिमानेन अर्जुनः कातर्यतः स्वावस्थां निवेदयति।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.27।।सेनाद्वये व्यवस्थितान्यथोक्तान्पितृपितामहादीनालोच्य परमकृपापरवशः सन्नर्जुनो भगवन्तमुक्तवानित्याह तानिति। विषीदन्। यथोक्तानां पित्रादीनां हिंसासंरम्भनिबन्धनं विषादमुपतापं कुर्वन्नित्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.27।।श्वशुरान्द्रुपदादीन् सुहृदः सात्यकिकृतवर्मप्रभृतीन्। ततः किं कृतवानित्यपेक्षायामाह तानिति। तान्पितृपितामहादीन्बन्धून्सेनयोरुभयोर्मध्ये युयुत्सूनवस्थितान्समीक्ष्य सम्यग्दृष्ट्वेदमब्रवीदित्यन्वयः। भगवदाज्ञया बन्धून्दृष्ट्वा शोकमोहावर्जुनेन गृहीताविति कौन्तेयपदेन सूचितम्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.27।।सुहृदः कृतवर्मादीन्।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.27।। ततः किं कृतवानित्यत आह तानिति। आविष्टो व्याप्तः युक्तः। विषीदन्विशेषेण सीदन्नवसादं ग्लानिं लभमानः।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.27।।अथाध्यायशेषस्य सङ्कलितार्थमाह स त्विति। तुशब्देन पूर्वोक्तप्रकाराद्दुर्योधनात् वक्ष्यमाणप्रकारविशिष्टस्य पार्थस्य विशेषंस कौन्तेयः इत्यनेनाभिप्रेतं द्योतयति। बन्धुव्यपदेशमात्रयोग्यशत्रुवधानिच्छया विजयादिकं त्रैलोक्यराज्यावधिकमपि तृणाय मन्यत इतिमहामना इत्युक्तम्।न काङ्क्षे विजयम् 1।31 इत्यादिकं हि वदति। शत्रूणामप्यसौ दुःखं न सहत इतिपरमकारुणिकत्वोक्तिःकृपया परयाऽऽविष्टः इति ह्युक्तम्।पितृ़नथ पितामहान्आचार्याः पितरः पुत्राः 1।34 इत्याद्युक्तस्नेहविषयप्राचुर्यंदीर्घबन्धुशब्देनोक्तम् यद्वा बन्धुना महापकारे कृतेऽपि स्वयं न शिथिलबन्धो भवतीति भावः।सर्वान्बन्धून्स्वजनं हि 1।37 इत्यादिकमिह भाव्यम्। आततायिपक्षस्थानामप्याचार्यादीनां अहन्तव्यत्वानुसन्धानात् कुलक्षयादिजनिताधर्मपारम्पर्यदर्शनाच्चपरमधार्मिक इत्युक्तिः। आततायिवधानुज्ञानमाचार्यादिव्यतिरिक्तविषयम् इत्यर्जुनस्य भावः।सभ्रातृक इति नायमेक एवैवंविधः किन्तु सर्वेऽपि पाण्डवा इति भावः। एतेनअस्मान्नःवयम्अस्माभिः इत्यादिभिरुक्तं संगृहीतम्। यद्वा न केवलं स्वापकारमात्रानादरादेष बन्धुवधादिकमुपेक्षते अपितु आसन्नतराचार्यादिस्थानीयबहुमतिस्नेहदयादिविषयधर्मराजद्रौपद्याद्यपकारेऽपीति भावः। आचार्यादिवधदोषो भ्रातृ़णामपि मा भूदित्यर्जुनाभिप्रायः। हन्तव्यत्वसूचनायघ्नतोऽपि 1।35 इत्युक्तम्। तद्विवृणोति भवद्भिरित्यादिना।जतुगृहदाहादिभिरित्यादिना आततायिशब्दोऽपि व्याख्यातः।अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। मनुः 8।350.क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः8।351 इति हि स्मरन्ति। आदिशब्देनासकृच्छब्देन चाततायित्वहेतवः प्रत्येकं बहुशः कृताः न चेदानीमप्युपरतमिति दर्शितम्। अनुपरतिश्चघ्नतोऽपि 1।1।14 इति वर्तमाननिर्देशेन सूचिता।भवद्भिरित्यनेन धृतराष्ट्रमपिमुह्यन्तमनुमुह्यामि दुर्योधनममर्षणम् म.भा.1।1।145 इति पुत्रस्नेहवशादनुमन्तारं तत्तुल्यं व्यपदिशति। एवं च दुर्योधनादीनां सर्वेषामप्यतिलोभोपहतचेतस्त्वादिना महामना इत्युक्तविपरीतत्वमुक्तं भवति। शकुनिकर्णादिसहायानां धार्तराष्ट्रादीनां हनिष्यमाणानामपि हतत्वनिश्चयेन शोकोत्पत्त्यर्थमुक्तंपरमपुरुषेति। परमपुरुषः सहायो यस्येति विग्रहः परमपुरुषस्य सहायो निमित्तमात्रमिति वा। वक्ष्यति हि मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् 11।33 इति अर्जुनश्च पूर्वं महाबलसहस्रेभ्योऽपि निरायुधस्य परमपुरुषस्य सन्निधिमात्रमेव विजयहेतुतया निश्चित्य तमेव वव्रे। स्नेहाद्यस्थानत्वसूचनायभवदीयान्विलोक्येत्युक्तम्।बन्धुस्नेहेनेत्यादि न ह्यसौ दुर्योधनवत् बन्धुद्वेषनृशंसत्वप्रतिभटभयादिना विषण्णः नापि परेषां गुणान्निवर्तते न च परमपुरुषसचिवस्य स्वस्य दौर्बल्यादिति भावः।सीदन्ति 1।28 इत्यादेःमनः 1।30 इत्यन्तस्यार्थः अतिमात्रेत्यादिना संगृहीतः। सखीन् वयस्यान्। सुहृदः वयोविशेषानपेक्षया हितैषिणः।सेनयोरुभयोरपि एकै स्यां सेनायामेते सर्वे प्रायशो विद्यन्त इति भावः। समीक्ष्य शास्त्रलोकयात्रायुक्तमवलोक्येत्यर्थः।सर्वान्बन्धून् न ह्यत्रानागतः कश्चिद्बन्धुरवशिष्यत इति भावः।<br>
}}
<poem>
'''अर्जुन उवाच'''
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.28।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.२८॥ सः कौन्तेयः परस्परं योद्धुमवस्थितांस्तान्सर्वान्बन्धून् समीक्ष्य परया कृपया आविष्टो व्याप्तः सन्, इदं वाक्यमब्रवीत् । तदेवाह - दृष्ट्वेमम् (गीता १.२८) इत्यारभ्य यदिमाम् (गीता १.४६) त्यन्तैः श्लोकैः । हे कृष्ण ! युयुत्सुम् - युद्धं चिकीर्षन्तम् । समुपस्थितम् - समीपस्थम् । इमं स्वजनम् - स्वकीयसम्बन्धिजनसमूहम् । ॥ २८ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.28।।तदेव भगवन्तं प्रत्यर्जुनवाक्यमवतारयति संजयःअर्जुन उवाचेत्यादिनाएवमुक्त्वार्जुनः संख्ये इत्यतः प्राक्तनेन ग्रन्थेन। तत्र स्वधर्मप्रवृक्तिकारणीभूततत्त्वज्ञानप्रतिबन्धकः स्वपरदेहे आत्मात्मीयाभिभानवतोऽनात्मविदोऽर्जुनस्य युद्धेन स्वपरदेहविनाशप्रसङ्गदर्शिनः शोको महानासीदति तल्लिङ्गकथनेन दर्शयति त्रिभिः श्लोकैः। इमं स्वजनमात्मीयं बन्धुवर्गं युद्धेच्छुं युद्धभूमौ चोपस्थितं दृष्ट्वा स्थितस्य मम। पश्यतो ममेत्यर्थः। अङ्गानि व्यथन्ते मुखं च परिशुष्यतीति श्रमादिनिमित्तशोकापेक्षयातिशयकथनाय सर्वतोभाववाचिपरिशब्दप्रयोगः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.28।।तथाभूतोऽर्जुनो वाक्यान्याह दृष्ट्वेममिति। हे कृष्ण इमं युयुत्सुं योद्धुकामं समुपस्थितं सम्यक्प्रकारेणोपस्थितमनिवर्तिनं स्वजनं दृष्ट्वा मम गात्राणि सर्वाङ्गानि सीदन्ति विशीर्यन्ते मुखं च परितः बाह्याभ्यन्तरभेदेनेत्यर्थः।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.28 1.30।।सीदन्ति इत्युपक्रम्यभ्रमतीव च मे मनः इत्यन्तं देहधर्माभिमानेन विषयदर्शनपूर्वकं स्वस्याश्रयो निवेदयतिनिमित्तानि इत्यादिना।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.28।।तदेवेदंशब्दवाच्यं वचनमुदाहरति दृष्ट्वेति। आत्मीयं बन्धुवर्गं युद्धेच्छया युद्धभूमावुपस्थितमुपलभ्य शोकप्रवृत्तिं दर्शयति सीदन्तीति। देवांशस्यैवार्जुनस्यानात्मविदः स्वपरदेहेष्वात्मानात्मीयाभिमानवतस्तत्प्रियस्य युद्धारम्भे तन्मृत्युप्रसङ्गदर्शिनः शोको महानासीदित्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.28।।परया कृपया स्नेहजन्यकरुणयाविष्टो व्याप्तः सन्नहो एते पित्रादयो बन्धवों मरिष्यन्तीति विषादमुपतापं कूर्वन्निदं वक्ष्यमाणमब्रवीदुक्तवानित्यर्थः। तदेवेदंशब्दवाच्यं वचनमुदाहरति दृष्ट्वेति। इमं प्रत्यक्षेणोपलभ्यमानं स्वजनं स्वसंबन्धिवर्गं युयुत्सुं युद्धेच्छुं समुपस्थितं सभ्यग्युद्धभूमावुपस्थितं नतु साधारणयुयुत्सया साधारणमागतं दृष्ट्वोपलभ्य सीदन्तीति परेणान्वयः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.28।।कृपया स्नेहेन। स च स्वजनमिति विशेषणेन प्रदर्श्यते।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.28।। किमब्रवीदित्यपेक्षायामाह दृष्ट्वेममित्यादि यावदध्यायसमाप्ति। हे कृष्ण योद्धुमिच्छन्तं पुरतः सम्यगवस्थितमिमं बन्धुजनं दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते। किंच मुखं परि समंताच्छुष्यति निर्द्रवीभवति।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.28।।अथाध्यायशेषस्य सङ्कलितार्थमाह स त्विति। तुशब्देन पूर्वोक्तप्रकाराद्दुर्योधनात् वक्ष्यमाणप्रकारविशिष्टस्य पार्थस्य विशेषंस कौन्तेयः इत्यनेनाभिप्रेतं द्योतयति। बन्धुव्यपदेशमात्रयोग्यशत्रुवधानिच्छया विजयादिकं त्रैलोक्यराज्यावधिकमपि तृणाय मन्यत इतिमहामना इत्युक्तम्।न काङ्क्षे विजयम् 1।31 इत्यादिकं हि वदति। शत्रूणामप्यसौ दुःखं न सहत इतिपरमकारुणिकत्वोक्तिःकृपया परयाऽऽविष्टः इति ह्युक्तम्।पितृ़नथ पितामहान्आचार्याः पितरः पुत्राः 1।34 इत्याद्युक्तस्नेहविषयप्राचुर्यंदीर्घबन्धुशब्देनोक्तम् यद्वा बन्धुना महापकारे कृतेऽपि स्वयं न शिथिलबन्धो भवतीति भावः।सर्वान्बन्धून्स्वजनं हि 1।37 इत्यादिकमिह भाव्यम्। आततायिपक्षस्थानामप्याचार्यादीनां अहन्तव्यत्वानुसन्धानात् कुलक्षयादिजनिताधर्मपारम्पर्यदर्शनाच्चपरमधार्मिक इत्युक्तिः। आततायिवधानुज्ञानमाचार्यादिव्यतिरिक्तविषयम् इत्यर्जुनस्य भावः।सभ्रातृक इति नायमेक एवैवंविधः किन्तु सर्वेऽपि पाण्डवा इति भावः। एतेनअस्मान्नःवयम्अस्माभिः इत्यादिभिरुक्तं संगृहीतम्। यद्वा न केवलं स्वापकारमात्रानादरादेष बन्धुवधादिकमुपेक्षते अपितु आसन्नतराचार्यादिस्थानीयबहुमतिस्नेहदयादिविषयधर्मराजद्रौपद्याद्यपकारेऽपीति भावः। आचार्यादिवधदोषो भ्रातृ़णामपि मा भूदित्यर्जुनाभिप्रायः। हन्तव्यत्वसूचनायघ्नतोऽपि 1।35 इत्युक्तम्। तद्विवृणोति भवद्भिरित्यादिना।जतुगृहदाहादिभिरित्यादिना आततायिशब्दोऽपि व्याख्यातः।अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। मनुः 8।350.क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः8।351 इति हि स्मरन्ति। आदिशब्देनासकृच्छब्देन चाततायित्वहेतवः प्रत्येकं बहुशः कृताः न चेदानीमप्युपरतमिति दर्शितम्। अनुपरतिश्चघ्नतोऽपि 1।1।14 इति वर्तमाननिर्देशेन सूचिता।भवद्भिरित्यनेन धृतराष्ट्रमपिमुह्यन्तमनुमुह्यामि दुर्योधनममर्षणम् म.भा.1।1।145 इति पुत्रस्नेहवशादनुमन्तारं तत्तुल्यं व्यपदिशति। एवं च दुर्योधनादीनां सर्वेषामप्यतिलोभोपहतचेतस्त्वादिना महामना इत्युक्तविपरीतत्वमुक्तं भवति। शकुनिकर्णादिसहायानां धार्तराष्ट्रादीनां हनिष्यमाणानामपि हतत्वनिश्चयेन शोकोत्पत्त्यर्थमुक्तंपरमपुरुषेति। परमपुरुषः सहायो यस्येति विग्रहः परमपुरुषस्य सहायो निमित्तमात्रमिति वा। वक्ष्यति हि मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् 11।33 इति अर्जुनश्च पूर्वं महाबलसहस्रेभ्योऽपि निरायुधस्य परमपुरुषस्य सन्निधिमात्रमेव विजयहेतुतया निश्चित्य तमेव वव्रे। स्नेहाद्यस्थानत्वसूचनायभवदीयान्विलोक्येत्युक्तम्।बन्धुस्नेहेनेत्यादि न ह्यसौ दुर्योधनवत् बन्धुद्वेषनृशंसत्वप्रतिभटभयादिना विषण्णः नापि परेषां गुणान्निवर्तते न च परमपुरुषसचिवस्य स्वस्य दौर्बल्यादिति भावः।सीदन्ति 1।28 इत्यादेःमनः 1।30 इत्यन्तस्यार्थः अतिमात्रेत्यादिना संगृहीतः। सखीन् वयस्यान्। सुहृदः वयोविशेषानपेक्षया हितैषिणः।सेनयोरुभयोरपि एकै स्यां सेनायामेते सर्वे प्रायशो विद्यन्त इति भावः। समीक्ष्य शास्त्रलोकयात्रायुक्तमवलोक्येत्यर्थः।सर्वान्बन्धून् न ह्यत्रानागतः कश्चिद्बन्धुरवशिष्यत इति भावः।<br>
}}
<poem>
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.29।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.२९॥ दृष्ट्वा, मम गात्राणि - मदीयाङ्गानि । सीदन्ति - शिथिलीभवन्ति । मुखं च परिशुष्यति वेपथुरिति । मे शरीरे वेपथुश्च कम्पो जायते, रोमहर्षो - रोमोद्गमः पुलकितत्वं च जायते ॥ २९ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.29।।वेपथुः कम्पः। रोमहर्षः पुलकितत्वम्। गाण्डीवभ्रंशेनाधैर्यलक्षणं दौर्बल्यम्। त्वक्परिदाहेन चान्तःसन्तापो दर्शितः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.29।।वेपथुश्चेति एतत्सर्वं भवति।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.28 1.30।।सीदन्ति इत्युपक्रम्यभ्रमतीव च मे मनः इत्यन्तं देहधर्माभिमानेन विषयदर्शनपूर्वकं स्वस्याश्रयो निवेदयतिनिमित्तानि इत्यादिना।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.29।।अङ्गेषु व्यथा मुखे परिशोषश्चेत्युभयं शोकलिङ्गमुक्तम् संप्रति वेपथुप्रभृतीनि भीतिलिङ्गान्युपन्यस्यति वेपथुश्चेति। रोमहर्षो रोम्णां गात्रेषु पुलकितत्वम्।<br>
'''धनपतिव्याख्या'''<br>
।।1.29।।हे कृष्णेति संबोधयन् यल्लोकोपकाराय मदीयज्ञानापकर्षणं त्वयां तन्मया बुद्धमिति गूढाभिसंधि सूचयति। आत्मतत्त्वापरिज्ञानकृताहंकारममकारोत्थयोः शोकमोहयोः लिङ्गानि स्वस्मिन्दर्शयति सीदन्तीत्यादिना। मम युयुत्सुं स्वजनं दृष्ट्वा एते मरिष्यन्तीति शोकेनाविष्टस्य व्याकुलचित्तस्य गात्राण्यङ्गानि सीदन्ति शिथिलानि भवन्ति। वेपुथः कम्पः। रोमहर्षो रोमाञ्चः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.29।।सीदन्ति निश्चेष्टानि भवन्ति। रोमहर्षो रोमाञ्चः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.29।। किंच वेपथुश्चेति। वेपथुः कम्पः। रोमहर्षो रोमाञ्चः। स्रंसते निपतति। परिदह्यते सर्वतः संतप्यते।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.29।।अथाध्यायशेषस्य सङ्कलितार्थमाह स त्विति। तुशब्देन पूर्वोक्तप्रकाराद्दुर्योधनात् वक्ष्यमाणप्रकारविशिष्टस्य पार्थस्य विशेषंस कौन्तेयः इत्यनेनाभिप्रेतं द्योतयति। बन्धुव्यपदेशमात्रयोग्यशत्रुवधानिच्छया विजयादिकं त्रैलोक्यराज्यावधिकमपि तृणाय मन्यत इतिमहामना इत्युक्तम्।न काङ्क्षे विजयम् 1।31 इत्यादिकं हि वदति। शत्रूणामप्यसौ दुःखं न सहत इतिपरमकारुणिकत्वोक्तिःकृपया परयाऽऽविष्टः इति ह्युक्तम्।पितृ़नथ पितामहान्आचार्याः पितरः पुत्राः 1।34 इत्याद्युक्तस्नेहविषयप्राचुर्यंदीर्घबन्धुशब्देनोक्तम् यद्वा बन्धुना महापकारे कृतेऽपि स्वयं न शिथिलबन्धो भवतीति भावः।सर्वान्बन्धून्स्वजनं हि 1।37 इत्यादिकमिह भाव्यम्। आततायिपक्षस्थानामप्याचार्यादीनां अहन्तव्यत्वानुसन्धानात् कुलक्षयादिजनिताधर्मपारम्पर्यदर्शनाच्चपरमधार्मिक इत्युक्तिः। आततायिवधानुज्ञानमाचार्यादिव्यतिरिक्तविषयम् इत्यर्जुनस्य भावः।सभ्रातृक इति नायमेक एवैवंविधः किन्तु सर्वेऽपि पाण्डवा इति भावः। एतेनअस्मान्नःवयम्अस्माभिः इत्यादिभिरुक्तं संगृहीतम्। यद्वा न केवलं स्वापकारमात्रानादरादेष बन्धुवधादिकमुपेक्षते अपितु आसन्नतराचार्यादिस्थानीयबहुमतिस्नेहदयादिविषयधर्मराजद्रौपद्याद्यपकारेऽपीति भावः। आचार्यादिवधदोषो भ्रातृ़णामपि मा भूदित्यर्जुनाभिप्रायः। हन्तव्यत्वसूचनायघ्नतोऽपि 1।35 इत्युक्तम्। तद्विवृणोति भवद्भिरित्यादिना।जतुगृहदाहादिभिरित्यादिना आततायिशब्दोऽपि व्याख्यातः।अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। मनुः 8।350.क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः8।351 इति हि स्मरन्ति। आदिशब्देनासकृच्छब्देन चाततायित्वहेतवः प्रत्येकं बहुशः कृताः न चेदानीमप्युपरतमिति दर्शितम्। अनुपरतिश्चघ्नतोऽपि 1।1।14 इति वर्तमाननिर्देशेन सूचिता।भवद्भिरित्यनेन धृतराष्ट्रमपिमुह्यन्तमनुमुह्यामि दुर्योधनममर्षणम् म.भा.1।1।145 इति पुत्रस्नेहवशादनुमन्तारं तत्तुल्यं व्यपदिशति। एवं च दुर्योधनादीनां सर्वेषामप्यतिलोभोपहतचेतस्त्वादिना महामना इत्युक्तविपरीतत्वमुक्तं भवति। शकुनिकर्णादिसहायानां धार्तराष्ट्रादीनां हनिष्यमाणानामपि हतत्वनिश्चयेन शोकोत्पत्त्यर्थमुक्तंपरमपुरुषेति। परमपुरुषः सहायो यस्येति विग्रहः परमपुरुषस्य सहायो निमित्तमात्रमिति वा। वक्ष्यति हि मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् 11।33 इति अर्जुनश्च पूर्वं महाबलसहस्रेभ्योऽपि निरायुधस्य परमपुरुषस्य सन्निधिमात्रमेव विजयहेतुतया निश्चित्य तमेव वव्रे। स्नेहाद्यस्थानत्वसूचनायभवदीयान्विलोक्येत्युक्तम्।बन्धुस्नेहेनेत्यादि न ह्यसौ दुर्योधनवत् बन्धुद्वेषनृशंसत्वप्रतिभटभयादिना विषण्णः नापि परेषां गुणान्निवर्तते न च परमपुरुषसचिवस्य स्वस्य दौर्बल्यादिति भावः।सीदन्ति 1।28 इत्यादेःमनः 1।30 इत्यन्तस्यार्थः अतिमात्रेत्यादिना संगृहीतः। सखीन् वयस्यान्। सुहृदः वयोविशेषानपेक्षया हितैषिणः।सेनयोरुभयोरपि एकै स्यां सेनायामेते सर्वे प्रायशो विद्यन्त इति भावः। समीक्ष्य शास्त्रलोकयात्रायुक्तमवलोक्येत्यर्थः।सर्वान्बन्धून् न ह्यत्रानागतः कश्चिद्बन्धुरवशिष्यत इति भावः।<br>
}}
<poem>
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.30।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.३०॥ हस्ताद्गाण्डीवं स्रंसते - अधः पतति । त्वक् च - त्वगिन्द्रियं च, परिदह्यते - परितस्तप्यत एव । अहं च न शक्नोम्यवस्थातुम्, मे मनश्च भ्रमतीव - इतस्ततश्चलितमिव अस्थिरमेव प्रतिभाति ॥ ३० ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.30 1.34।।न च श्रेयोऽनुपश्यामीत्यादि। अमी आचार्यदयः इति विशेषबुद्ध्या ( N शेषबुद्ध्या) बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदायिनः। तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते इति बुद्ध्या क्रियमाणं युद्धे (S युद्धेषु वध्य K युद्धेष्ववध्य ) वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षाभिप्रायः। अत एव स्वधर्ममात्रतयैव कर्माणि अनुतिष्ठ न विशेषधियेति उत्तरं दास्यते।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.30।।अवस्थातुं शरीरं धारयितुं च न शक्रोमीत्यनेन मूर्च्छा सूच्यते। तत्र हेतुः मम मनो भ्रमतीवेति भ्रमणकर्तृसादृश्यं नाम मनसः कश्चिद्विकारविशेषो मूर्च्छायाः पूर्वावस्था। चौ हेतौ। यतएवमतो नावस्थातुं शक्नोमीत्यर्थः। पुनरप्यवस्थानासामर्थ्ये कारणमाह निमित्तानि च सूचकतया आसन्नदुःखस्य विपरीतानि वामनेत्रस्फुरणादीनि पश्याम्यनुभवामि। अतोऽपि नावस्थातुं शक्नोमीत्यर्थः। अहमनात्मवित्त्वेन दुःखित्वाच्छोकनिबन्धनं क्लेशमनुभवामि त्वंतु सदानन्दरूपत्वाच्छोकासंसर्गीति कृष्णपदेन सूचितम्। अतः स्वजनदर्शने तुल्येऽपि शोकासंसर्गित्वलक्षणाद्विशेषात्त्वं मामशोकं कुर्विति भावः। केशवपदेन च तत्करणसामथ्र्यम्। को ब्रह्मा सृष्टिकर्ता ईशो रूद्रः संहर्ता तौ वात्यनुकम्प्यतया गच्छतीति तद्व्युत्पत्तेः। भक्तदुःखकर्षित्वं वा कृष्णापदेनोक्तम्।।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.30।।शक्नोमीति। अवस्थातुं न च समर्थोऽस्मीति भावः। किञ्च हे केशव दुष्टगुणव्याप्तयोरपि मोक्षदायक विपरीतानि निमित्तानि पश्यामि। असमर्थः युद्धं कृत्वा राज्यादिकरणरूपाणि तानि तथाभूतानि सर्वाणि पश्यामि। भगवदीयस्य तथात्वमनुचितमिति भावः।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.28 1.30।।सीदन्ति इत्युपक्रम्यभ्रमतीव च मे मनः इत्यन्तं देहधर्माभिमानेन विषयदर्शनपूर्वकं स्वस्याश्रयो निवेदयतिनिमित्तानि इत्यादिना।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.30।।किं चाधैर्यमपि संवृत्तमित्याह न चेति। मोहोऽपि महान्भवतीत्याह भ्रमतीवेति। विपरीतनिमित्तप्रतीतेरपि मोहो भवतीत्याह निमित्तानीति। तानि विपरीतानि निमित्तानि यानि वामनेत्रस्फुरणादीनि।<br>
'''धनपतिव्याख्या'''<br>
।।1.30।।हस्ताद्गाण्डीवं स्त्रंसते पतति। स्वक्चैव परि समन्ताद्दह्यते। धैर्याभावादवस्थातुं च न शक्नोमि। मे मनो भ्रमतीव च। मम मनो मोहं प्राप्नोतीवेत्यर्थः।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.30सीदन्ति निश्चेष्टानि भवन्ति। रोमहर्षो रोमाञ्चः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.30।। अन्यच्च न चेति। विपरीतानि निमित्तान्यनिष्टसूचकानि शकुनानि पश्यामि।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।। 1.30।।अथाध्यायशेषस्य सङ्कलितार्थमाह स त्विति। तुशब्देन पूर्वोक्तप्रकाराद्दुर्योधनात् वक्ष्यमाणप्रकारविशिष्टस्य पार्थस्य विशेषंस कौन्तेयः इत्यनेनाभिप्रेतं द्योतयति। बन्धुव्यपदेशमात्रयोग्यशत्रुवधानिच्छया विजयादिकं त्रैलोक्यराज्यावधिकमपि तृणाय मन्यत इतिमहामना इत्युक्तम्।न काङ्क्षे विजयम् 1।31 इत्यादिकं हि वदति। शत्रूणामप्यसौ दुःखं न सहत इतिपरमकारुणिकत्वोक्तिःकृपया परयाऽऽविष्टः इति ह्युक्तम्।पितृ़नथ पितामहान्आचार्याः पितरः पुत्राः 1।34 इत्याद्युक्तस्नेहविषयप्राचुर्यंदीर्घबन्धुशब्देनोक्तम् यद्वा बन्धुना महापकारे कृतेऽपि स्वयं न शिथिलबन्धो भवतीति भावः।सर्वान्बन्धून्स्वजनं हि 1।37 इत्यादिकमिह भाव्यम्। आततायिपक्षस्थानामप्याचार्यादीनां अहन्तव्यत्वानुसन्धानात् कुलक्षयादिजनिताधर्मपारम्पर्यदर्शनाच्चपरमधार्मिक इत्युक्तिः। आततायिवधानुज्ञानमाचार्यादिव्यतिरिक्तविषयम् इत्यर्जुनस्य भावः।सभ्रातृक इति नायमेक एवैवंविधः किन्तु सर्वेऽपि पाण्डवा इति भावः। एतेनअस्मान्नःवयम्अस्माभिः इत्यादिभिरुक्तं संगृहीतम्। यद्वा न केवलं स्वापकारमात्रानादरादेष बन्धुवधादिकमुपेक्षते अपितु आसन्नतराचार्यादिस्थानीयबहुमतिस्नेहदयादिविषयधर्मराजद्रौपद्याद्यपकारेऽपीति भावः। आचार्यादिवधदोषो भ्रातृ़णामपि मा भूदित्यर्जुनाभिप्रायः। हन्तव्यत्वसूचनायघ्नतोऽपि 1।35 इत्युक्तम्। तद्विवृणोति भवद्भिरित्यादिना।जतुगृहदाहादिभिरित्यादिना आततायिशब्दोऽपि व्याख्यातः।अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। मनुः 8।350.क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः8।351 इति हि स्मरन्ति। आदिशब्देनासकृच्छब्देन चाततायित्वहेतवः प्रत्येकं बहुशः कृताः न चेदानीमप्युपरतमिति दर्शितम्। अनुपरतिश्चघ्नतोऽपि 1।1।14 इति वर्तमाननिर्देशेन सूचिता।भवद्भिरित्यनेन धृतराष्ट्रमपिमुह्यन्तमनुमुह्यामि दुर्योधनममर्षणम् म.भा.1।1।145 इति पुत्रस्नेहवशादनुमन्तारं तत्तुल्यं व्यपदिशति। एवं च दुर्योधनादीनां सर्वेषामप्यतिलोभोपहतचेतस्त्वादिना महामना इत्युक्तविपरीतत्वमुक्तं भवति। शकुनिकर्णादिसहायानां धार्तराष्ट्रादीनां हनिष्यमाणानामपि हतत्वनिश्चयेन शोकोत्पत्त्यर्थमुक्तंपरमपुरुषेति। परमपुरुषः सहायो यस्येति विग्रहः परमपुरुषस्य सहायो निमित्तमात्रमिति वा। वक्ष्यति हि मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् 11।33 इति अर्जुनश्च पूर्वं महाबलसहस्रेभ्योऽपि निरायुधस्य परमपुरुषस्य सन्निधिमात्रमेव विजयहेतुतया निश्चित्य तमेव वव्रे। स्नेहाद्यस्थानत्वसूचनायभवदीयान्विलोक्येत्युक्तम्।बन्धुस्नेहेनेत्यादि न ह्यसौ दुर्योधनवत् बन्धुद्वेषनृशंसत्वप्रतिभटभयादिना विषण्णः नापि परेषां गुणान्निवर्तते न च परमपुरुषसचिवस्य स्वस्य दौर्बल्यादिति भावः।सीदन्ति 1।28 इत्यादेःमनः 1।30 इत्यन्तस्यार्थः अतिमात्रेत्यादिना संगृहीतः। सखीन् वयस्यान्। सुहृदः वयोविशेषानपेक्षया हितैषिणः।सेनयोरुभयोरपि एकै स्यां सेनायामेते सर्वे प्रायशो विद्यन्त इति भावः। समीक्ष्य शास्त्रलोकयात्रायुक्तमवलोक्येत्यर्थः।सर्वान्बन्धून् न ह्यत्रानागतः कश्चिद्बन्धुरवशिष्यत इति भावः।<br>
}}
<poem>
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१-३१॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.31।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.३१॥ किञ्च - निमित्तानि - शकुनानि, विपरीतानि - विपरीतसूचकान्येव पश्यामि । हे केशव ! आहवे - युद्धे, स्वजनं हत्वा, अनु - पश्चात्, श्रेयः - इहामुत्र च शुभम् - क्षेमं न पश्यामि - न प्रेक्षे ॥ ३१ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.30 1.34।।न च श्रेयोऽनुपश्यामीत्यादि। अमी आचार्यदयः इति विशेषबुद्ध्या ( N शेषबुद्ध्या) बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदायिनः। तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते इति बुद्ध्या क्रियमाणं युद्धे (S युद्धेषु वध्य K युद्धेष्ववध्य ) वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षाभिप्रायः। अत एव स्वधर्ममात्रतयैव कर्माणि अनुतिष्ठ न विशेषधियेति उत्तरं दास्यते।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.31।।केशवपदेन च केश्यादिदुष्टदैत्यनिबर्हणेन सर्वदा भक्तान्पालयसीत्यतो मामपि शोकनिवारणेन पालयिष्यसीति सूचितम्। एंव लिङ्गद्वारेण समीचीनप्रवृत्तिहेतुभूतत्त्वज्ञानप्रतिबन्धकीभूतं शोकमुक्त्वा संप्रति तत्कारितां विपरीतप्रवृत्तिहेतुभूतां विपरीतबुद्धिं दर्शयति श्रेयः पुरूषार्थं दृष्टमदृष्टं वा बहुविचारणादनु पश्चादपि न पश्यामि। अस्वजनमपि युद्धे हत्वा श्रेयो न पश्यामि।द्वाविमौ पुरूषौ लोके सूर्यमण्डलमेदिनौ। परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः।। इत्यादिना हतस्यैव श्रेयोविशेषाभिधानाद्धन्तुस्तु न किंचित्सुकृतम्। एवमस्वजनवधेऽपि श्रेयसोऽभावे स्वजनवधे सुतरां तदभाव इति ज्ञापयितुं स्वजनमित्युक्तम्। एवमनाहववधे श्रेयो नास्तीति सिद्धसाधनवारणायाहव इत्युक्तम्।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.31।।तदेवाह न चेति। स्वजनमाहवे सङ्ग्रामे हत्वा अनु पश्चात् श्रेयो न पश्यामि। श्रेयो भगवत्कृपात्मिकां भक्तिमित्यर्थः। अत एवं भगवतोक्तम्. तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः। न ज्ञानं. न च वैराग्यं प्रायः श्रेयो भवेदिह भाग.11।20।31 इति।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.31।।युद्धे स्वजनहिंसया फलानुपलम्भादपि तस्मादुपरिरंसा जायत इत्याह न चेति।<br>
'''धनपतिव्याख्या'''<br>
।।1.31।।विपरीतनिमित्तप्रवृत्तेरपि मोहो भवतीत्याह निमित्तानीति। निमित्तानि च विपरीतानि वामनेत्रस्फुरणादीनि पश्यामि। तथाचास्मन्निमित्तः स्वजननाशो भविष्यति नतु केश्यादिमारणेन भवता यथा स्वजनः पालितः तथा स्वजनरक्षणमिति सूचयन्संबोधयति हे केशवेति। अहमनात्मवित्त्वेन दुःखित्वाच्छोकनिबन्धनं क्लेशमनुभवामि त्वं तु सदानन्दरुपत्वाच्छोकासंसर्गीति कृष्णपदेन सूचितम्। अतः स्वजनदर्शने तुल्येऽपि शोकासंसर्गित्वलक्षणाद्विशेषात्त्वं मामशोकं कुर्विति भावः। केवपदेन च तत्करणसामर्थ्यं केशौ ब्रह्मरुद्रौ वात्यनुकम्प्यतया गच्छतीति तद्य्वत्पत्तेः। भक्तदुःखकर्षित्वं वा कृष्णपदेनोक्तम्। केशवपदेन च केश्यादिदुष्टनिबर्हणेन सर्वदा भक्तान्पालयसीत्यतो मामपि शोकनिवारणेन पालयिष्यसीति सूचितमिति केचित्। इदानीं शोकमोहाविष्टचित्तः स्वधर्मेऽधर्मतां निष्प्रयोजनतां चोरोपयन्नाह नचेति। आहवे युद्धभूमौ स्वजनं स्वबन्धुवर्गं हत्वा अनु पश्चाच्छ्रेयो न पश्यामि। अतो निष्फलाया बन्धुहिंसाया अधर्मनिमित्ताया निवृत्तिरेव युक्तेति भावः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.31।।निमित्तानि लोकक्षयकराणि भूमिकम्पादीनि।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.31।। किंच न चेति। स्वजनं आहवे युद्धे हत्वा श्रेयः फलं न पश्यामि।<br>
}}
<poem>
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.32।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.३२॥ हे कृष्ण! त्रैलोक्याकर्षणक्षम! विजयम् - पराभिभवनलक्षणं विजयम्, तन्निमित्तं राज्यं, सुखानि च - सुखान्यपि न काङ्क्षे । हे गोविन्द ! नः राज्येन - अखिलबन्धुजनविहीनेन राज्येन किम् । भोगैः किम् । भोगो हि बन्धुभिः सह सुखानुभवः, तेषु मृतेषु को भोगः । इति भावः । वा - अपि जीवितेनापि किम् ।। ननु - जीवतां वः स्यादेव सुखम्, इति चेत्तत्राह - बन्धुविहीनेन मृतप्रायेण जीवितेनापि किमिति भावः ॥ ३२ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.30 1.34।।न च श्रेयोऽनुपश्यामीत्यादि। अमी आचार्यदयः इति विशेषबुद्ध्या ( N शेषबुद्ध्या) बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदायिनः। तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते इति बुद्ध्या क्रियमाणं युद्धे (S युद्धेषु वध्य K युद्धेष्ववध्य ) वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षाभिप्रायः। अत एव स्वधर्ममात्रतयैव कर्माणि अनुतिष्ठ न विशेषधियेति उत्तरं दास्यते।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.32।।ननु माभूददृष्टं प्रयोजनं दृष्टप्रयोजनानि तु विजयो राज्यं सुखानि च निर्विवादानीत्यत आह पूर्वत्र सुखं परतः फलाकाङ्क्षा ह्युपायप्रवृत्तौ कारणम्। अतस्तदाकाङ्क्षाया अभावात्तदुपाये युद्धे भोजनेच्छाविरहिण इव पाकादौ मम प्रवृत्तिरनुपपन्नेत्यर्थः। कुतः पुनरितरपुरुषैरिष्यमाणेषु तेषु तवानिच्छेत्यत आह किं न इति। भोगैः सुखैर्जीवितेन जीवितसाधनेन विजयेनेत्यर्थः। विना राज्यं भोगान् कौरवविजयं च वने निवसतामस्माकं तेनैव जगति श्लाघनीयजीवितानां किमेभिराकाङ्क्षितैरिति भावः। गोशब्दवाच्यानीन्द्रियाण्यधिष्ठानतया नित्यं प्राप्तस्त्वमेव ममैहिकफलविरागं जानासीति सूचयन्संबोधयति गोविन्देति। राज्यादीनामाक्षेपे हेतुमाह एतेन स्वस्य वैराग्येऽपि स्वीयानामर्थे यतनीयमित्यपास्तम्। एकाकिनो हि राज्याद्यनपेक्षितमेव। येषां तु बन्धूनामर्थे तदपेक्षितं त एते प्राणान्प्राणाशां धनानि धनाशां च त्यक्त्वा युद्धेऽवस्थिता इति न स्वार्थः स्वीयार्थो वायं प्रयत्न इति भावः। भोगशब्दः पूर्वत्र सुखपरतया निर्दिष्टोऽप्यत्र पृथक्सुखग्रहणात्सुखसाधनविषयपरः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.32।।तद्विनाऽहं विजयं राज्यं च न काङ्क्षे तज्जनितानि सुखान्यपि। चकारेण भक्तावपि सुखानि न काङ्क्षे यतो भगवत्तोषहेतुस्ताप एवेति भावः। पुनर्विस्तरेण तदाकाङ्क्षित्वाभावः प्रपञ्चयति किं नो राज्येनेति। नः राज्येन किं भोगैर्वा किं जीवितेन वा किं हे गोविन्द त्वां विना एतैर्न किञ्चित्प्रयोजनमस्माकमिति भावः। गोविन्देति सम्बोधनेन यथा व्रजवासिनां त्वमिन्द्रो भूत्वा सुखभोगं कारितवान् तथैव भक्तानामुचितमिति भावो ज्ञाप्यते।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.32।।प्राप्तानां युयुत्सूनां हिंसया विजयो राज्यं सुखानि च लब्धुं शक्यानीति कुतो युद्धादुपरतिरित्याशङ्क्याह न काङ्क्ष इति। किमिति राज्यादिकं सर्वाकाङ्क्षितत्वान्न काङ्क्ष्यते तेन हि पुत्रभ्रात्रादीनां स्वास्थ्यमाधातुं शक्यमित्याशङ्क्याह किमिति। राज्यादीनामाक्षेपे हेतुमाह येषामिति।<br>
'''धनपतिव्याख्या'''<br>
।।1.32।।ननु युद्धेन शत्रूञ्जित्वा विजयराज्यादिश्रेयसो लाभस्यावश्यंभावात्किमिति नच श्रेयोऽनु पश्यामीत्युच्यते त्वयेति तत्राह न काङ्क्षे इति। हे कृष्णेति संबोधयन्वासुदेवे मनो यस्य जपहोमार्चनादिषु। तस्यान्तरायो मैत्रेयदेवेन्द्रत्वादिकं फलम्।। इति वचनात्स्वभक्त्यन्तरायात्मकस्य विजयराज्यादेः कर्षित्वमेव भक्तस्योपरि तवानुग्रहःयस्यानुग्रहमिच्छामि तस्य वित्तं हराभ्यहम् इति भगवद्वचनात्। तस्माद्विजयादेर्भवद्भक्त्यन्तरायत्वमालोच्यापि। तन्न काङ्क्ष इति ध्वनयति। ननु भवतां भागवतानां स्वार्थे विषये विरक्तानां मास्तु स्वार्थे विजयाद्याकाङ्क्षा स्वसंबन्धिनामर्थे तु तदाकाङ्क्षा युक्तेत्याशङ्क्य येषामर्थे विजयादिकमपेक्षितं ते त्वत्र मरिष्यन्तीति किमस्माकं पाण्डवानां तेनेत्याह किमित्यादि सार्धद्वयेन। नोऽस्माकं राज्येन किम्। तज्जन्य भोगैर्जीवितेन वा किम्। न किमपीत्यर्थः। राज्याद्यपेक्षया वने निवसतामस्माकं कन्दमूलादिना जीवनं स्वजनरक्षणं वरम्। यतः सर्वप्रकारेण स्वबन्धुरक्षणं कर्तव्यमिति स्वजनरक्षणेन लब्धगोविन्दनामा जगद्गुरुस्त्वमेव गोविन्दनाम्ना शंससीति ध्वनयन्संबोधयति हे गोविन्देति। गोशब्दावाच्यानीन्द्रियाण्यधिष्ठानतया नित्यं प्राप्तस्त्वमेव ममैहिकफलविरागं जानासीति संबोधनाशय इति केचित्।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.32निमित्तानि लोकक्षयकराणि भूमिकम्पादीनि।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.32।। विजयादिकं फलं किं न पश्यसीति चेत्तत्राह न काङ्क्ष इति। एतदेव प्रपञ्चयति किं न इति सार्धाभ्याम्। यदर्थमस्माकं राज्यादिकमपेक्षितं त एते प्राणधनानि त्यक्त्वा त्यागमङ्गीकृत्य युद्धार्थमवस्थिताः। अतः किमस्माकं राज्यादिभिः कृत्यमित्यर्थः।<br>
}}
<poem>
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.33।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.३३॥ पूर्वोक्तमेव विस्तारयति - येषामिति सार्द्धद्वयेन । येषामर्थे नोऽस्माभिः राज्यं काङ्क्षितं, भोगाः सुखानि च काङ्क्षितानि । त इमे प्राणान्, जीवितेच्छां धनानि च, त्यक्त्वा । युद्धेऽवस्थिताः स्थिरीभूताः । अतोऽस्माकं राज्यसुखादिभिः किं । प्रयोजनमित्यभिप्रायः ॥ ३३ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.30 1.34।।न च श्रेयोऽनुपश्यामीत्यादि। अमी आचार्यदयः इति विशेषबुद्ध्या ( N शेषबुद्ध्या) बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदायिनः। तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते इति बुद्ध्या क्रियमाणं युद्धे (S युद्धेषु वध्य K युद्धेष्ववध्य ) वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षाभिप्रायः। अत एव स्वधर्ममात्रतयैव कर्माणि अनुतिष्ठ न विशेषधियेति उत्तरं दास्यते।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.33।।प्राणधनशब्दौ तु तदाशालक्षकौ। स्वप्राणत्यागेऽपि स्वबन्धूनामुपभोगाय धनाशा संभवेदिति तद्वारणाय पृथग्धनग्रहणम्।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.33।।ननु तवैकस्य नाकांक्षा तथापि स्वकीयसम्बन्धिनां सर्वेषामर्थे शत्रून्मारयित्वा राज्यं स्वकीयं कुर्वित्याशङ्कायामाह येषामर्थ इति। येषामर्थे नः राज्यमाकाङ्क्षितं भोगाः सुखानि च कांक्षितानि ते सर्व इमे प्राणान् धनानि च त्यक्त्वा युद्धे सङ्ग्रामे मर() णार्थमवस्थिता इत्यर्थः। तस्मादेतन्मारणेन लौकिकसिद्धिरपि नास्माकमिति भावः।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.33।।तानेव विशिनष्टि आचार्या इति।<br>
'''धनपतिव्याख्या'''<br>
।।1.33।।येषां स्वीयानामर्थे नो राज्यं भोगसाधनमाकाङ्क्षितमभिलषितं भोगाः सुखसाधनानि सुखानि य येषामर्थे आकाङ्क्षितानि त इमे प्रत्यक्षेणोपलभ्यमानाः प्राणान्धनानि च त्यक्त्वा युद्धेऽवस्थिताः। त्यक्तुमिति वक्तव्ये त्यक्त्वेति क्त्वाप्रत्ययेन प्राणादित्यागसाधने समरे प्रवृत्ते तत्त्यक्तुमवस्थिता अपि तत्प्रेमातिशयात्पलाय्य गमिष्यन्तीति शङ्का न कर्तव्येति सूचयति।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.33निमित्तानि लोकक्षयकराणि भूमिकम्पादीनि।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।। 1.33 विजयादिकं फलं किं न पश्यसीति चेत्तत्राह न काङ्क्ष इति। एतदेव प्रपञ्चयति किं न इति सार्धाभ्याम्। यदर्थमस्माकं राज्यादिकमपेक्षितं त एते प्राणधनानि त्यक्त्वा त्यागमङ्गीकृत्य युद्धार्थमवस्थिताः। अतः किमस्माकं राज्यादिभिः कृत्यमित्यर्थः।<br>
}}
<poem>
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥१-३४॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.34।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.३४॥ प्रतियोद्धनाह - आचार्या इति । आचार्यपितृपुत्रादयः सुस्पष्टाः ॥ ननु - यद्येतान् त्वं न हन्ता, तर्हि ते त्वां राज्यलोभेन हनिष्यन्त्येव । अतस्त्वं तान् हत्वा राज्यं कुरु ! तत्राह - एतान्नेति ॥ ३४ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.30 1.34।।न च श्रेयोऽनुपश्यामीत्यादि। अमी आचार्यदयः इति विशेषबुद्ध्या ( N शेषबुद्ध्या) बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदायिनः। तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते इति बुद्ध्या क्रियमाणं युद्धे (S युद्धेषु वध्य K युद्धेष्ववध्य ) वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षाभिप्रायः। अत एव स्वधर्ममात्रतयैव कर्माणि अनुतिष्ठ न विशेषधियेति उत्तरं दास्यते।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.34।।येषामर्थे राज्याद्यपेक्षितं तेऽत्र नागता इत्याशङ्क्य तान्विशिनष्टि स्पष्टम्। ननु यदि कृपया त्वमेतान्न हंसि तर्हि त्वामेते राज्यलोभेन हनिष्यन्त्येव अतस्त्वमेवैतान्हत्वा राज्यं भुङ्क्ष्वेत्यत आह त्रैलोक्यराज्यस्यापि हेतोः तत्प्राप्त्यर्थमपि अस्मान्घ्नतोऽप्येतान्न हन्तुमिच्छामि इच्छामपि न कुर्यामहं किं पुनर्हन्याम् महीमात्रप्राप्तये तु न हन्यामिति किमु वक्तव्यमित्यर्थः। मधुसूदनेति संबोधयन्वैदिकमार्गप्रवर्तकत्वं भगवतः सूचयति।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.34।।तान् सर्वान्नामभिर्गणयति आचार्या इति। एते राज्यभोगे नियुक्तास्ते त्वत्र मरणार्थमुपस्थितास्तन्मारणानन्तरं स्वस्यानपेक्षितत्वात् राज्यभोगसुखादिभिर्न किञ्चित्कार्यमित्यर्थः।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.34।। मातुला इति। श्याला भार्याणां भ्रातरो धृष्टद्युम्नप्रभृतयः। वध्येष्वपि स्वराज्यपरिपन्थिष्वाततायिषु कृपाबुद्ध्या स्वधर्माद्युद्धात्पूर्वोक्तमोहादिवशात्प्रच्युतिं प्रदर्शयति एतानिति। जिघांसन्तं जिघांसीयात् इति न्यायादेतेषां हिंसा न दोषायेत्याशङ्क्याह घ्नतोऽपीति।<br>
'''धनपतिव्याख्या'''<br>
।।1.34।।तान्विशिनष्टि आचार्या इति। मातुला जननीभ्रातरः। भार्याभ्रातारः स्यालाः। स्पष्टमन्यत्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.34।।स्याला इति स्यालशब्दो दन्त्यादिः।वि जामातुरुत वाघा स्यालात् इति मन्त्रवर्णात्।स्याल्लाजानावपतीति वा लाजा लाजतेः स्यं शूर्पं स्यतेः इति यास्कः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.34।। ननु यदि कृपया त्वमेतान्न हंसि त्वामेते राज्यलोभेन हनिष्यन्त्येव। अतस्त्वमेवैतान्हत्वा राज्यं भुङ्क्ष्व तत्राह एतान्नेति सार्धेन। घ्नतोऽप्यस्मान्घातयतोऽप्येतांस्त्रैलोक्यराज्यस्यापि हेतोस्तत्प्राप्त्यर्थमप्यहं हन्तुं नेच्छामि। किं पुनर्महीमात्रप्राप्त्यर्थमित्यर्थः।<br>
}}
<poem>
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.35।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.३५॥ हे मधुसुदन! घ्नतोऽपि - अस्मान्धातयतोऽपि । एतान् - दुर्योधनादीन्, त्रैलोक्यराज्यस्यापि हेतोः त्रिलोकीराज्यप्राप्त्यर्थमपि । अहं हन्तुं नेच्छामि । नु वितर्के, महीकृते किं पुनः । केवलं पृथ्व्यर्थं किं तान् हन्याम् । न हन्यामित्यर्थः ॥ ३५ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.35।।नन्वंन्यान्विहाय धार्तराष्ट्रा एव हन्तव्यास्तेषामत्यन्तक्रूरतरतत्तद्दुःखदातृणां वधे प्रीतिसंभवादित्यत आह धार्तराष्ट्रान्दुर्योधनादीन्भ्रातृ़न्निहत्य स्थितनामस्माकं का प्रीतिः स्यात्। न कापीत्यर्थः। नहि मूढजनोचितक्षणमात्रवर्तिसुखाभासलोभेन चिरतरनरकयातनाहेतुर्बन्धुवधोऽस्माकं युक्त इति भावः। जनार्दनेति संबोधनेन यदि वध्या एते तर्हि त्वमेवैताञ्जहि प्रलये सर्वजनहिंसकत्वेऽपि सर्वपापासंसर्गित्वादिति सूचयति। ननुअग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। इति स्मृतेरेतेषां च सर्वप्रकारैराततायित्वात्आतताययिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन।। इति वचनेन दोषाभावप्रतीतेर्हन्तव्या एव दुर्योधनादय आततायिन इत्याशङ्क्याह पापमेवेति। एतानाततायिनोऽपि हत्वा स्थितानस्मान्पापमाश्रयेदेवेति संबन्धः। अथवा पापमेवाश्रयेन्न किंचिदन्यद्दृष्टदृष्टं वा प्रयोजनमित्यर्थः।न हिंस्यात् इति धर्मशास्त्रात्आततायिनं हन्यात् इत्यर्थशास्त्रस्य दुर्बलत्वात्। तदुक्तं याज्ञवल्क्येन स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः।। इति।अपरा व्याख्या। ननु धार्ताराष्ट्रान्घ्नतां भवतां प्रीत्यभावेऽपि युष्मान्घ्नतां धार्तराष्ट्राणां प्रीतिरस्त्येवातस्ते युष्मान्हन्युरित्यत आह पापमेवेति। अस्मान्हत्वा स्थितानेतानाततायिनो धार्ताराष्ट्रान्पूर्वमपि पापिनः सांप्रतमपि पापमेवाश्रयेन्नान्यत्किंचित्सुखमित्यर्थः। तथा चायुध्यतोऽस्मान्हत्वैत एव पापिनो भविष्यन्ति नास्माकं कापि क्षतिः पापासंबन्धादित्यभिप्रायः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.35।।ननु त्वत्सम्बन्धिनोऽपि ये युद्धार्थमुपस्थितास्तांश्चेत् त्वं न मारयिष्यसि तदा त एव त्वां मारयिष्यन्तीति चेत्तत्राह एतानिति। हे मधुसूदन मां घ्नतोऽपि एतानहं हन्तुं नेच्छामि। मधुसूदनेति सम्बोधनेन त्वत्सहायवन्तं मामेते मारयितुमेव न समर्था इति ज्ञाप्यते। त्रैलोक्यराज्यस्यापि हेतोस्तथाकर्तुं नेच्छामि किं पुनः महीकृते तथा करिष्यामि<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.35।।पृथिवीप्राप्त्यर्थं हि हननमेतेषामिष्यते न च तत्प्राप्तिः समीहितेति कैमुतिकन्यायेन दर्शयति अपीति। नहि महदपि त्रैलोक्यलक्षणं राज्यं लब्धुं स्वजनहिंसायै मनो मदीयं स्पृहयति पृथिवीप्राप्त्यर्थं पुनर्बन्धुवधं न श्रद्दधामीति किं वक्तव्यमित्यर्थः। दुर्योधनादीनां शत्रूणां निग्रहे प्रीतिप्राप्तिसंभवाद्युद्धं कर्तव्यमित्याशङ्क्याह निहत्येति।<br>
'''धनपतिव्याख्या'''<br>
।।1.35।। ननु स्वराज्यपरिपन्थिनामाततायिनां हननमेव युक्तंजिघांसन्तं जिघांसीयात् इति न्यायेनैतेषां हनने दोषाभावादित्याशङ्क्याह एतानिति। अपि त्रेलोक्यराज्यस्य हेतोर्घ्नातोऽप्येतानित्यन्वयः। पृथिवीप्राप्तयर्थं हि हननमेतेषामिष्यते नच तत्प्राप्तिः समीहितेति कैमुत्यन्यायेन दर्शयति अपीति। नहि महदपि त्रेलोक्यराज्यं लब्धुं स्वजनहिंसायै मनो मदीयं स्पृहयति पृथिवीप्राप्त्यर्थं पुनर्बन्धुवधं न श्रद्दध्यामिति किं वक्तव्यमित्यर्थ इति प्राञ्चः। मधोः सूदनेन त्वयापि स्वपुत्ररक्षणं कृतमिति कथमस्माभिः संबन्धिनाशः कर्तव्य इति ध्वनयन्संबोधयति मधुसूदनेति। यद्वा मधुरित्युपलक्षणं कैटभस्यापि। मधुकैटभयो रजस्तमसोः सूजनस्त्वं स्वभक्तं मां तदुभयात्मकेऽस्मिन्घोरे कर्मणि नियोजयितुं नार्हसीति सूचयन्नाह मधुसूदनेति। मधुसूदनेति संबोधयन् वैदिकमार्गप्रवर्तक्रत्वं भगवतः सूचयतीति केचित्।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.35।।हन्तुं इच्छापि मम न भवति किमुत हन्तृत्वमित्यर्थः। महीकृते पृथिव्यर्थे।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।। 1.35 ननु यदि कृपया त्वमेतान्न हंसि त्वामेते राज्यलोभेन हनिष्यन्त्येव। अतस्त्वमेवैतान्हत्वा राज्यं भुङ्क्ष्व तत्राह एतान्नेति सार्धेन। घ्नतोऽप्यस्मान्घातयतोऽप्येतांस्त्रैलोक्यराज्यस्यापि हेतोस्तत्प्राप्त्यर्थमप्यहं हन्तुं नेच्छामि। किं पुनर्महीमात्रप्राप्त्यर्थमित्यर्थः।<br>
}}
<poem>
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.36।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.३६॥ किञ्च - निहत्येति । धार्तराष्ट्रान् - धृतराष्ट्रपक्षीयान्, भीष्मदुर्योधनादीन् स्वासन्नसम्बन्धिनः, निहत्य स्थितानां नोऽस्माकं का प्रीतिः स्यात्, न कापीत्यर्थः । हे जनार्दन ! आततायिन एतान् दुर्योधनादीन् भ्रातृन् हत्वा अस्मान् पापमेवाश्रयेत् - प्रसज्जेत । न त्वन्यत्किञ्चिदित्यर्थः । आततायिनश्चोक्ताः स्मृतौ - अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः (मनु॰स्मृ॰८.३५० क्षेपक॰२३) इति ॥ ३६ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.36।।फलाभावदनर्थसंभवाच्च परहिंसा न कर्तव्येतिनच श्रेयोऽनुपश्यामि इत्यारभ्योक्तं तदुपसंहरति। अदृष्टफलाभावोऽनर्थसंभवश्च तच्छब्देन परामृश्यते। दृष्टसुखाभावमाह स्वजनं हीति। माधवेति लक्ष्मीपतित्वान्नालक्ष्मीके कर्मणि प्रवर्तयितुमर्हसीति भावः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.36।।हे जनार्दन सर्वाविद्यानाशक धार्तराष्ट्रान् ज्ञानदृष्टिरहितानेतान् निहत्य नः का प्रीतिः स्यात् न कापीत्यर्थः। जनार्दनेति सम्बोधनेन त्वेदीयानां अस्माकं तथाकरणमनुचितमिति भावो व्यञ्जितः। ते तु धृतराष्ट्रात्मजा इति त्वां न पश्यन्ति तेन तेषां तथाकरणमुचितमिति धार्तराष्ट्रेति पदेन व्यञ्जितम्। यद्वा अस्मदीयान् धार्त्तराष्ट्रान्निहत्य तव का प्रीतिः स्यात्। अत्रायं भावः लौकिकभावेन ते त्वस्मदीया एव तन्मारणे नास्माकं तु प्रीतिः स्यात्तदा त्वत्प्रीत्यर्थं हन्तव्याः अस्माकं यथाकथञ्चित् त्वं प्रीणनीय इति भावः। ननु ते आततायिन इतिअग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहर्त्ता च षडेते ह्याततायिनः।। मनुः.8।350क्षे.23आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन मनुः.8।350।51 इत्यादिवाक्यैः प्रीतिर्भवतु मा वा सर्वथैते ह्युक्तसर्वदोषसहिता इति हन्तव्या एव ते तु स्वपापेनैव हन्तव्याः त्वं निमित्तमात्रं भवेति चेत्तत्राह पापमेवाश्रयेदिति। आततायिन एतान् हत्वा पापमस्मानेवाश्रयेत्। किञ्च आततायिमारणे दोषाभावस्तु धर्मशास्त्रविचारेणार्थशास्त्रविचारेण वा निरूपितः न तु भक्तिविचारेण भक्तिमार्गात्तु तयोर्दुर्बलत्वात्तन्मारणेनास्माकं पापमेव भवेत् पापाच्च भगवत्सम्बन्धो न स्यात् अतएवनराणां क्षीणपापानाम् पां.गी.श्लो.40 इति निरूपितम्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.36।।यदि पुनरमी दुर्योधनादयो न निगृह्येरन् भवन्तस्तर्हि तैर्निगृहीता दुःखिताः स्युरित्याशङ्क्याह पापमेवेति। यदीमे दुर्योधनादयो निर्दोषानेवास्मानकस्माद्युद्धभूमौ हन्युः तदैतान्अग्निदो गरदश्च इत्यादिलक्षणोपेतानाततायिनो निर्दोषस्वजनहिंसाप्रयुक्तं पापं पूर्वमेव पापिनः समाश्रयेदित्यर्थः। अथवा यद्यप्येते भवन्त्यातयायिनस्तथाप्येतानतिशोच्यान्दुर्योधनादीन्हिंसित्वा तत्कृतं पापमस्मानेवाश्रयेदतो नास्माभिरेते हन्तव्या इत्यर्थः। अथवा गुरुभ्रातृसुहृत्प्रभृतीनेतान्हत्वा वयमाततायिनः स्याम ततश्चैतान्हत्वा हिंसाकृतं पापमाततायिनोऽस्मानेव समाश्रयेदिति युद्धादुपरमणमस्माकं श्रेयस्करमित्यर्थः। फलाभावादनर्थसंभवाच्च परहिंसा न कर्तव्येत्युपसंहरति तस्मादिति। किञ्च राज्यसुखमुद्दिश्य युद्धमुपक्रम्य तेन च स्वजनपरिक्षये न सुखमुपपद्यते तेन न कर्तव्यं युद्धमित्याह स्वजनं हीति।<br>
'''धनपतिव्याख्या'''<br>
।।1.36।।ननु बह्वपकर्तुर्धृतराष्ट्रस्य पुत्रान्दुःखदातृ़न्निहत्य स्थितानां युष्माकां प्रीतिर्भविष्यतीति चेत्तत्राह निहत्येति। धार्तराष्ट्रान्निहत्य नोऽस्माकं का प्रीतिः स्यातः। न कापीत्यर्थः। अपकर्तर्यपि वृद्धेऽपकारो न कार्य इति धृतराष्ट्रसंबन्धप्रदर्शनाशयः। तव तु दुष्टजनघातेन स्वसंबन्धिप्रसन्नता संपद्यते अस्माकं तु सापि नास्ति अस्मत्संबन्धिनामवश्यंभाविनाशदर्शनादिति सूचयन्नाह जनार्दनेति। जनार्दनेति संबोधनेन यद्येते वध्यास्तर्हि त्वमेवैताञ्जहि प्रलये सर्वजनहिंसकत्वेऽपि सर्वेपापासंसर्गित्वादिति सूचयतीति केचित्। ननुअग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः।। इति वचनादाततायिन एतान्हत्वानाततायिवधे दोषः इति वचनाद्युष्मान्पापं नाश्रयिष्यति अपित्वाततायिन एतानेवेत्यत आह पापमिति। एतानाततायिनो हत्वाऽस्मानेव पापमाश्रयेत्।द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ। परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः।। इत्यादिना हतस्य पापापगमाच्छ्रेयोविशेषाभिधानात् हननकर्तृभूतानस्मानेव हिंसानिबन्धनं पापमाश्रयेदितिआततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन।। इति वचनं त्वर्थशास्त्रत्वेन दुर्बलत्वात्न हिंस्यात्सर्वा भूतानि इति प्रबलेन धर्मशास्त्रेण बाध्यते। तदुक्तं याज्ञवलक्येनस्मृत्योर्विरोधे न्यायस्तु बलवान्व्यहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः। इत्यभिप्रायः। युद्धायानुद्यतानस्मान्हत्वैतानाततायिनः। पापमेवाश्रयेदिति वा एतान्हत्वाततायिनोऽस्मानेवेति वेति पक्षत्रयेऽपि एतदादेर्हननक्रियांप्रति कर्तृत्वे क्त्वाप्रत्ययः स्थित्यादिक्रियामध्याहृत्योपपद्यते।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.36।।आततायिनःअग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः। आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन। इति। यद्यप्येवं तथापि एतान्हत्वा अस्मान्पापमेव आश्रयेत्। आततायिवधो हि अर्थशास्त्रविहितः।न हिंस्यात्सर्वा भूतानि इति तु धर्मशास्त्रम्। तच्च पूर्वस्मात्प्रबलम्। यथोक्तं याज्ञवल्क्येनस्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः। इति। अस्मान्हत्वा एतान् आततायिनः पापमेवाश्रयेदित्यपरा योजना। तथा च एत एवास्मद्वधेन नश्यन्तु न तु वयमेतेषां वधेन नङ्क्ष्याम इति भावः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.36।। ननु च अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहर्ता च षडेते ह्याततायिनः।। इति स्मरणात्। अग्निद इत्यादिभिः षड्भिरपि हेतुभिरेते तावदाततायिनः। आततायिनां च वधो युक्त एव।आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन।। इति वचनात्तत्राह सार्धेन पापमिति। अततायिनमायान्तम् इत्यादिकमर्थशास्त्रं धर्मशास्त्राद्दुर्बलम्। यथोक्तं याज्ञवल्क्येन स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः।। तस्मादाततायिनामप्येतेषामार्यादीनां वधेऽस्माकं पापमेव भवेदन्याय्यत्वादधर्मत्वाच्चैतद्वधस्य न चेह सुखं स्यादित्याह स्वजनं हीति।<br>
}}
<poem>
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.37।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.३७॥ तस्मादिति । तस्मात् धर्मशास्त्रोक्तस्य सम्बन्धिवधपापस्य प्रसङ्गाद्धेतोः । स्वबान्धवान् धार्तराष्ट्रान् हन्तुं वयं नार्हाः न योग्याः । हे माधव ! स्वजनं हत्वा वयं कथं सुखिनः स्याम । हीति निश्चितं नैव भवेमेत्यर्थः ॥ ३७ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.37।।कथं तर्हि परेषां कुलक्षये स्वजनहिंसायां च प्रवृत्तिस्तत्राह लोभोपहतबुद्धित्वात्तेषां कुलक्षयादिनिमित्तदोषप्रतिसंधानाभावात्प्रवृत्तिः संभवतीत्यर्थः। अतएव भीष्मादीनां शिष्टानां बन्धुवधे प्रवृत्तत्वाच्छिष्टाचारत्वेन वेदमूलत्वादितरेषामपि तत्प्रवृत्तिरुचितेत्यपास्तम।हेतुदर्शनाच्च इति न्यायात्। तत्रहि लोभादिहेतुदर्शने वेदमूलत्वं न कल्प्यत इति स्थापितं यद्यप्येते न पश्यन्ति तथापि कथमस्माभिर्न ज्ञेयमित्युत्तरश्लोकेन संबन्धः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.37।।तस्माद्वयं त्वदीयत्वादेतन्मारणानर्हा इत्याह तस्मादिति। तस्माद्वयं स्वबान्धवान्धार्त्तराष्ट्रान् हन्तुं नार्हा न योग्या इत्यर्थः। हे माधव स्वजनं हत्वा कथं सुखिनः स्याम सुखिनो भविष्यामः इत्यर्थः। वयमित्युक्त्या भगवतः स्वमध्यपातित्वमुक्तम् तेनास्माकं त्वत्सङ्ग एव सुखरूपः त्वमेवास्माकं स्वजन इति ज्ञापितम्। तस्मात्स्वजनापराधात् स्वजननाशः स्यादस्माकं च त्वमेव स्वजन इति त्वत्सम्बन्धाभावे वयं कथं सुखिनो भविष्यामः इति व्यञ्जितम्। माधवेति सम्बोधनेनास्माकं न लक्ष्म्याद्यपेक्षितेति ज्ञापितम्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.37।।कथं तर्हि परेषां कुलक्षये स्वजनहिंसायां च प्रवृत्तिस्तत्राह यद्यपीति। लोभोपहतबुद्धित्वात्तेषां कुलक्षयादिप्रयुक्तदोषप्रतीत्यभावात्प्रवृत्तिविस्रम्भः संभवतीत्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.37।।एवं युद्धस्य निष्फलतामनर्थहेतुतां चोपपाद्योपसंहरति तस्मादिति। ब्रह्मविद्यापतित्वात्तत्साधने प्रवर्तयितुमर्हसि नत्वस्मिन्क्लेशदे कर्मणीति सूचयन्नाह माधवेति। स्वजनसुखेन सुखार्थस्य राज्यलक्ष्मीपतित्वस्य स्वजननाशेन सुखाजनकत्वात्स्वजनं हत्वा कथं सुखिनः स्याम यतस्तवापि लक्ष्मीपतित्वं स्वजनार्थमेवेति वा माधवेति संबोधनेन सूचयति। लक्ष्मीपतित्वान्नालक्ष्मीके कर्मणि प्रवर्तयितुमर्हसीति भाव इति केचित्।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.37आततायिनःअग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारहरश्चैव षडेते ह्याततायिनः। आततायिनमायान्तं हन्यादेवाविचारयन्। नाततायिवधे दोषो हन्तुर्भवति कश्चन। इति। यद्यप्येवं तथापि एतान्हत्वा अस्मान्पापमेव आश्रयेत्। आततायिवधो हि अर्थशास्त्रविहितः।न हिंस्यात्सर्वा भूतानि इति तु धर्मशास्त्रम्। तच्च पूर्वस्मात्प्रबलम्। यथोक्तं याज्ञवल्क्येनस्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः। इति। अस्मान्हत्वा एतान् आततायिनः पापमेवाश्रयेदित्यपरा योजना। तथा च एत एवास्मद्वधेन नश्यन्तु न तु वयमेतेषां वधेन नङ्क्ष्याम इति भावः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.37।। ननु तवैतेषामपि बन्धुवधदोषे समाने सति यथैवैते बन्धुवधदोषमङ्गीकृत्य युद्धे प्रवर्तन्ते तथैव भवानपि प्रवर्ततां किमनेन विषादेनेत्यत आह यद्यपीति द्वाभ्याम्। राज्यलोभेनोपहतं भ्रष्टविवेकं चेतो येषां त एते दुर्योधनादयो यद्यपि दोषं न पश्यन्ति तथाप्यस्माभिर्दोषं प्रपश्यद्भिरस्मात्पापान्निवर्तितुं कथं न ज्ञेयम्। निवृत्तावेव बुद्धिः कर्तव्येत्यर्थः।<br>
}}
<poem>
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.38।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.३८॥ उभयेषां मध्ये प्रतिपक्षिणां बन्धुवधे दोषादर्शित्त्वमात्मनस्तद्वधदोषदर्शित्वं चेति वैलक्षण्यं दर्शयन्नाह - यदीति द्वाभ्याम् । लोभोपहतचेतसः - राज्यलोभेन भ्रष्टविवेकचेतसः । एते - सपिण्डाः । यद्यपि - कुलक्षयकृतं दोषम् - पापम्, मित्रद्रोहे पातकं च न पश्यन्ति ॥ ३८ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.38।।ननु यद्यप्येते लोभात्प्रवृत्तास्तथापिआहूतो न निवर्तेत द्यूतादपि रणदपि इतिविजितं क्षत्रियस्य इत्यादिभिः क्षत्रियस्य युद्धं धर्मो युद्धार्जितं च धर्म्यं धनमिति शास्त्रे निश्चयाद्भवतां च तैराहूतत्वाद्युद्धे प्रवृत्तिरूचितैवेत्याशङ्क्याह अस्मात्पापाद्वन्धुवधफलकयुद्धरूपात्। अयमर्थः श्रेयःसाधनताज्ञानं हि प्रवर्तकं श्रेयश्च तद्यदश्रेयोऽननुबन्धि। अन्यथा श्येनादीनामपि धर्मत्वापत्तेः। तथाचोक्तम्फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते। केवलप्रीतिहेतुत्वात्तद्धर्म इति कथ्यते।। इति ततश्चाश्रेयोनुबन्धितया शास्त्रप्रतिपादितेऽपि श्येनादाविवास्मिन्युद्धेऽपि नास्माकं प्रवृत्तिरुचितेति।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.38।।ननु ये स्वजनत्वादिवधदोषमविचार्य प्रवृत्तास्ते निवृत्तमपि त्वां हनिष्यन्त्यतस्त्वमप्यविचार्यैवैतान्मारयेत्याशङ्क्याह यद्यप्येत इति द्वाभ्याम्। लोभेन उपहतं विभ्रंशितं चेतो मनो येषां ते एते धार्त्तराष्ट्राः कुलक्षयकृतं कुलक्षयकरणं दोषं यद्यपि न पश्यन्ति मित्रद्रोहे च यत्पातकं तन्न पश्यन्ति तथापि पातकं तु भविष्यत्येवेत्यर्थः।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.38।।परेषामिवास्माकमपि प्रवृत्तिविस्रम्भः संभवेदिति चेन्नेत्याह कथमिति। कुलक्षयेति। कुलक्षये मित्रद्रोहे च दोषं प्रपश्यद्भिरस्माभिस्तद्दोषशब्दितं पापं कथं न ज्ञातव्यं तदज्ञाने तत्परिहारासंभवादतोऽस्मात्पापान्निवृत्त्यर्थं तज्ज्ञानमपेक्षितमिति पापपरिहारार्थिनामस्माकं न युक्ता युद्धे प्रवृत्तिरित्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.38।।ननु स्वजनहिंसाकृतस्य दोषस्योभयेषां समानत्वाद्यथा ते पापं न पश्यन्ति तथा भवद्भिरपि न ज्ञेयमिति चेत्तग्राह यद्यपीति। लोभेनोपहतं चेतो येषां ते लोभोपहतचेतस्त्वादेते कुलक्षयकृतं दोषं मित्राणां द्रोहे च पातकं यद्यपि न पश्यन्ति तथाप्यस्माभिः कथं न ज्ञेयमिति परेणान्वयः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.38।।ननुआहूतो न निवर्तेत द्यूतादपि रणादपि इतिविजितं क्षत्रियस्य इति च युद्धादनिवृत्तिर्हिंसया च वृत्तिः क्षत्रियस्येष्टा तत्कथं युद्धान्निवृत्तिमिच्छसीत्याशङ्क्याह कथमिति। सा हि लोभमूलिका स्मृतिः कुलक्षयदोषविधिना बाध्यते। यथाऔदुम्बरीं स्पृष्ट्वोद्गायेत् इति स्पर्शनविधिना विरुद्धा सतीऔदुम्बरी सर्वा वेष्टयितव्या इति सर्ववेष्टनस्मृतिर्बाध्यते लोभमूलकत्वात्तद्वत्। नहि विधिमात्राद्यत्किंचित्कर्तव्यम्। श्येनादीनामधर्मरूपाणामप्यवश्यानुष्ठेयत्वापत्तेः। तस्माद्यत्फलतो न दुष्यति तदेव विहितं धर्मरूपमनुष्ठेयम्। यथोक्तम्फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते। केवलं प्रीतिहेतुत्वात्तद्धर्म इति कथ्यते। इति। श्येनादिवत्पापानुबन्धित्वात् युद्धं त्याज्यमेवेत्यर्थः।<br>
}}
<poem>
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.39।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.३९॥ तथापि कुलक्षयकृतं दोषं प्रपश्यद्भिः - सम्यग्ज्ञातृभिरस्माभिरस्मात्पापान्निवर्तितुं कथं न ज्ञेयम् ।। ज्ञात्वा पापनिवृत्तावेव मनः कर्त्तव्यमिति भावः ॥ ३९ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.39।।एवंच विजयादीनामश्रेयस्त्वेनानाकाङ्क्षितत्वान्न तदर्थं प्रवृर्तितव्यमिति द्रढयितुमनर्थानुबन्धित्वेनाश्रेयस्त्वमेव प्रपञ्चयन्नाह सनातनाः परम्पराप्राप्ताः कुलधर्माः कुलोचिता धर्माः कुलक्षये प्रणश्यन्ति कर्तुरभावात्। उत अपि अग्निहोत्राद्यनुष्ठातृपुरुषनाशेन धर्मे नष्टे। जात्यभिप्रायमेकवचनम्। अवशिष्टं बालादिरूपं कृत्स्नमपि कुलधर्मोऽभिभवति स्वाधीनतया व्याप्नोति। उतशब्दः कृत्स्नपदेन संबध्यते।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.39।।हे जनार्दन अविद्यानाशक त्वत्स्वरूपविद्भिः कुलक्षयकृतं दोषं प्रपश्यद्भिरस्माभिर्लोभानुपहतचित्तैरस्मात्पापान्निवर्तितुं कथं न ज्ञेयम् ज्ञेयमेवेत्यर्थः।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.39।।कोऽसौ कुलक्षये दोषो यद्दर्शनाद्युष्माकं युद्धादुपरतिरपेक्ष्यते तत्राह कुलेति। कुलस्य हि क्षये कुलसंबन्धिनश्चिरन्तना धर्मास्तत्तदग्निहोत्रादिक्रियासाध्यानाशमुपयान्ति। कर्तुरभावादित्यर्थः। धर्मनाशेऽपि किं स्यादिति चेत्तत्राह धर्म इति। कुलप्रयुक्ते धर्मे कुलनाशादेव नष्टे कुलक्षयकरस्य कुलं परिशिष्टमखिलमपि तदीयोऽधर्मोऽभिभवति। अधर्मभूयिष्ठं तस्य कुलं भवतीत्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.39।।अस्मात्पापान्निवर्तितुं निवृत्त्यर्थ कुलक्षयकृतं दोषं प्रकर्षेण पश्यद्भिरस्माभिस्तद्दोषशब्दितं पापं कथं न ज्ञातव्यं तस्मात्पापपरिज्ञानं विना तत्र प्रवृत्तिपरिहारसंभवात्तज्ज्ञानमेवेचितं पापान्निवर्तितुं नतु पापसाधके युद्धे प्रवर्तितुं तदज्ञानमिति भावः। सदैव निर्लिप्तस्य तवैव परमेश्वरस्य प्रलयादौ जनानामर्दनेन पापसंश्लेषो नत्वन्यस्येति सूचयन्संबोधयति हे जनार्दनेति।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.39।।प्रणश्यन्ति अनुष्ठातृ़णां वृद्धानामभावात्। अवशिष्टं बालादिरूपं वंशं धर्मलोपादधर्मोऽभिभवति।<br>
}}
<poem>
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥१-४०॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.40।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.४०॥ तदेव पापं प्रपञ्चयति - कुलेति । <br> कुलक्षये सति सनातनाः - प्राक्तनाः, कुलधर्मा - क्षत्रियकुलपरम्पराप्राप्ता धर्माः । प्रणश्यन्ति - नाशं प्राप्नुवन्ति । धर्मे नष्टे - धर्मेषु नष्टेषु सत्सु, कृत्स्नं कुलम् - अवशिष्टं समग्रं सपिण्डकुलम्, नष्टप्रायं भवतीति भावः । उत इति खेदे, अधर्मोऽभिभवति - पराभवति आवृणोतीति यावत् ॥ ४० ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.40।।अस्मदीयैः पतिभिर्धर्मतिक्रम्य कुलक्षयः कृतश्चेदस्माभिरपि व्यभिचारे कृते को दोषः स्यादित्येवं कुतर्कहताः कुलस्त्रियः प्रदुष्येयुरित्यर्थः। अथवा कुलक्षयकारिपतितपतिसंबन्धादेव स्त्रीणां दुष्टत्वम्आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः इत्यादिस्मृतेः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.40।।एवमुक्त्वा कदाचिल्लौकिकस्नेहवशादेव निवृत्तः न तु पापस्वरूपज्ञानादधर्मबुद्ध्या इत्याशङ्क्य कुलक्षयकृतं दोषमनुवदति कुलक्षय इति पञ्चभिः। सनातनाः प्राचीनाः परस्पराप्राप्ताः कुलधर्माः कुलक्षये कृते जाते वा प्रणश्यन्ति प्रकर्षेण नश्यन्ति। पुनरुदयाभावः प्रकर्षः। तस्माद्वयं पार्थाः पृथासम्बन्धेन त्वयाऽङ्गीकृत्वा इत्यस्माकं परम्परागतो धर्मस्त्वद्भक्तिः तन्नाशकपापादस्माकं विनिवृत्तिरेवोचितेति भावः। नन्विदानीं धर्मनाशेऽप्यग्रे प्रह्लादादिवत्कुले कोऽपि भक्तो भवेच्चेत्तदा धर्मः पुनरुद्भविष्यति तस्माच्छौर्यक्षात्रधर्मानाशकत्वेन युद्धकरणमेवोचितमित्यत आह धर्मे नष्ट इति। उत कृत्स्नमवशिष्टमपि कुलं धर्मे नष्टे सति अधर्मोऽभिभवति व्याप्नोतीत्यर्थः।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.40।।कुलक्षयकृतेऽवशिष्टकुलस्याधर्मप्रवणत्वे को दोषः स्यादिति तत्राह अधर्मेति। पापप्रचुरे कुले प्रसूतानां स्त्रीणां प्रदुष्टत्वे किं दुष्यति तत्राह स्त्रीष्विति।<br>
'''धनपतिव्याख्या'''<br>
।।1.40।।कोऽसौ कुलक्षयकृतो दोष इत्यपेक्षायामाह कुलक्षय इति। कुलस्य हि क्षये कुलकर्तृकाः कुलोचिता धर्माः सनातनाश्चिरंतनास्तत्कर्तृ़णामभावात्प्रकर्षेण नश्यन्ति। धर्मे नष्टे च यत्स्यात्तदाह धर्म इति। धर्मे नष्टे तत्कर्तृकुलनाशाद्धर्मे नष्टे सति कुलक्षयकर्तुरवशिष्टं कृत्स्त्रं सर्वमपि कुलमधर्मोऽभिभवति। अधर्मभूयिष्ठं तस्य कुलं भवतीत्यर्थः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.40।।दुष्टासु पुत्रार्थं वर्णान्तरमुपासीनासु।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.40।।अधर्मोऽभिभवति इति मानसदोषोक्तिः।<br>
}}
<poem>
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥१-४१॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.41।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.४१॥ अथ च अधर्मेति । हे कृष्ण ! अधर्माभिभवात्, कुले इति शेषः, अधर्मकृतपराभवात् । कुलस्त्रियः प्रदुष्यन्ति । हे वार्ष्णेय ! - वृष्णिकुलनन्दन ! स्त्रीषु दुष्टासु, वर्णसाङ्कर्यं वर्णवैपरीत्यमिति यावत् । जायते - उत्पद्यते ॥ ४१ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.41।।कुलस्य संकरश्च कुलघ्नानां नरकायैव भवतीत्यन्वयः। न केवलं कुलघ्नानामेव नरकपातः किंतु तत्पितृ़णामपीत्याह पतन्तीति। हिशब्दोऽप्यर्थे हेतौ वा। पुत्रादीनां कर्तृ़णामभावाल्लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा कुलघ्नानां पितरः पतन्ति नरकायैवेत्यनुषङ्गः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.41।।तेनाग्रेऽपि कोऽपि तथा न भवतीत्याह अधर्माभिभवादिति। अधर्माभिभवादधर्मव्याप्ताः कुलस्त्रियः प्रदुष्यन्ति व्यभिचारादिदोषयुक्ता भवन्तीत्यर्थः। स्त्रीषु दुष्टासु जातासु वर्णसङ्करो जायते। वार्ष्णेयेति सम्बोधनेन सत्कुलोत्पन्नानां तथात्वं कुलेऽनुचितमिति ज्ञापितम्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.41।।वर्णसंकरस्य दोषपर्यवसायितामादर्शयति संकर इति। कुलक्षयकराणां दोषान्तरं समुच्चिनोति पतन्तीति। कुलक्षयकृतां पितरो निरयगामिनः संभवन्तीत्यत्र हेतुमाह लुप्तेति। पुत्रादीनां कर्तृ़णामभावाल्लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा। ततश्च प्रेतत्वपरावृत्तिकारणाभावान्नरकपतनमेवावश्यकमापतेदित्यर्थः।<br>
'''धनपतिव्याख्या'''<br>
।।1.41।।ततश्च किं स्यादत आह अधर्मेति। अधर्मेणाभिभवादधर्मबाहुल्यात्कुलस्त्रियः प्रकर्षेण दुष्यन्ति दुष्टा व्यभिचारिण्यो भवन्ति। कुलक्षयकारिपतितपतिसंबन्धादेव स्त्रीणां दुष्टत्वम्आ शुद्धेःसंप्रतीक्ष्यो हि महापातकदूषितः इत्यादिस्मृतेरित्यपि केचत्। तासु च दुष्टासु यत्स्यात्तदाह स्त्रीष्विति। स्त्रीषु दुष्टासु वर्णसंकारो जायते। सर्वानर्थमूलभूताधर्मसाधनाद्युद्धादस्मदपकर्षणमेव कर्तुमर्हसि नतु तत्र प्रवर्तनमिति सूचयन्नाह कृष्णेति। हे वृष्णिकुलोद्भव कुलमर्यादाभिज्ञस्त्वमेतकथं न जानासि ज्ञात्वा च किमर्थमुपेक्षस इति ध्वनयन्संबोधयति वार्ष्णेयेति।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.41।।कथं तर्हि जामदग्न्येन रामेण क्षत्रियेषु हतेषु तत्स्त्रियः पुनःपुनर्ब्राह्मणेभ्यः पुत्रान् जनयामासुरित्युपाख्यायते कथं वा धृतराष्ट्रादीनामसंकरजत्वमित्याशङ्क्याह पतन्तीति। हि शब्दो वैदिकीं प्रसिद्धिं द्योतयति। सा हिन शेषो अग्ने अन्यजातमस्ति इति श्रुतिः। अन्यस्माज्जातं शेषोऽपत्यं नास्तीति तदर्थः।अन्योदर्यो मनसापि न मन्तव्यो ममायं पुत्रः इति यास्कवचनाच्च।ये यजामहे इति शास्त्रात् ये वयं स्मस्ते वयं यजामह इत्यर्थकाद्दृश्यमानस्य पित्रादेः संशयग्रस्तत्वादयं मम पितैवेति निश्चयस्य दुःसाध्यत्वात्। मन्त्रश्चयोऽहमस्मि स सन्यजे। ब्राह्मणेऽर्थवादश्चनचैतद्विद्मो ब्राह्मणाः स्मो वयमब्राह्मणा वा इति। तस्माद्बीजपतेरेव पिण्डादिप्राप्तिर्नतु क्षेत्रपतेरिति लुप्तपिण्डोदकक्रियत्वादवश्यं पितृ़णां पातो भवति। क्षेत्रजपुत्रस्मृतिस्तु इह लोके वंशस्थापनमात्रपरा नतु तेन क्षेत्रपतेः कश्चिदामुष्मिक उपकारोऽस्ति। उदाहृतश्रुतिविरोधात्। अयं च संकरोऽस्माभिः स्वयं कृतश्चेदवश्यमस्मान्बाधिष्यत एवेति भावः।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।।1.41।।प्रदुष्यन्ति इति कायिकदोषोक्तिः।<br>
}}
<poem>
संकरो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१-४२॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.42।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.४२॥ तदनन्तरं किं भवेदित्यत्राह - सङ्कर इति । <br> वर्णसङ्करः, कुलघ्नानाम् - राज्यलोभात् कुलं ये हतवन्तस्तेषाम्, हननादवशिष्टस्य कुलस्य च, नरकायैव, नरकपातार्थमित्यर्थः । न केवलं कुलघ्नानां कुलस्यैव वा नरकपतनम्, किन्तु - अन्येषामपि भवतीत्याह - हि यस्मात् । लुप्तपिण्डोदकक्रियाः - लुप्ताः पिण्डोदकक्रिया येषां ते । एषां पितरोऽपि पतन्ति । श्राद्धादिक्रियाकर्तृणां सुपुत्राणामभावात्, पितृपितामहादीनां नरके पतनं स्वर्गादधः पतनं वा भवतीत्यर्थः ॥ ४२ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.42।।जातिधर्माः क्षत्रियत्वादिनिबन्धनाः कुलधर्मा असाधारणाश्च एतैर्दोषैरुत्साद्यन्ते उत्सन्नाः क्रियन्ते। विनाश्यन्त इत्यर्थः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.42।।सङ्कराच्च नरक एव स्यादित्याह सङ्कर इति। सङ्करः कुलस्य नरकायैव भवति। एवकारेण पापभोगानन्तरं नरकोद्धरणाद्यभावो ज्ञापितः। कुलघ्नामेषां पितरश्च पतन्ति स्वधर्मोपार्जिताजादिलोकेम्यः। हीति युक्तश्चायमर्थः। यतो लुप्तपिण्डोदकक्रियाः लुप्ताः पिण्डोदकः क्रिया येषाम्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.42।।कुलक्षयकृतामेतैरुदाहृतैर्दोषैर्वर्णसंकरहेतुभिर्जातिप्रयुक्ता वंशप्रयुक्ताश्च धर्माः सर्वे समुत्साद्यन्ते तेन कुलक्षयकारणाद्युद्धादुपरतिरेव श्रेयसीत्याह दोषैरिति।<br>
'''धनपतिव्याख्या'''<br>
।।1.42।।वर्णसंकरस्य दोषपर्यवसायितां दर्शयति संकर इति। वर्णसंकरः कुलघ्नानां कुलहननकर्तृ़णां कुलस्य चाधर्माभिभूतस्य नरकायैव नरकप्रदानायैव जायत इत्यनुषङ्गः। कुलस्य संकरश्च कुलघ्नानां नरकायैव भवतीत्यन्वय इति केचित्। न केवलं तेषामेव नरकायापितु तत्पितृ़णामपीत्याह पतन्तीति। एषां कुलघ्नानां कुलस्य च पितरः पतन्ति निरयगामिनो भवन्ति। हि यस्माल्लुप्ता पिण्डोदकयोः क्रिया येषां ते। तत्कर्तृ़णां पुत्रपौत्रादीनामभावात्। ततश्च प्रेतत्वादिनिवृत्तिकारणाभावात्तेषां निरयपतनमेवावश्यमायातमित्यर्थः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.42।।एतदेव विवृणोति द्वाभ्याम् दोषैरिति।<br>
'''श्रीधरस्वामिव्याख्या'''<br>
।। 1.42।।प्रदुष्यन्ति इति कायिकदोषोक्तिः।<br>
}}
<poem>
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१-४३॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.43।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.४३॥ पूर्वोक्तं दोषं - दृढीकुर्वन्नाह - दोषैरिति द्वाभ्याम् - <br> वर्णसङ्करकारकैः - कुलघ्नानामेतैरुक्तैर्दोषैः, शाश्वताः - सनातनाः, जातिधर्माः - क्षत्रियादिवर्णधर्माः, कुलधर्माः - कुलपरम्परया समागताः स्वासाधारणा धर्माश्च, उत्साद्यन्ते - उत्सन्नाः क्रियन्ते, विनाश्यन्त इति यावत् ॥ ४३ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.43।।ततश्च प्रेतत्वपरावृत्तिकारणाभावान्नरके एव केवलं निरन्तरं वासो भवति ध्रुवमित्यनुशुश्रुमेत्याचार्याणां मुखाद्वयं श्रुतवन्तो न स्वाभ्यूहेन कल्पयाम इति पूर्वोक्तस्यैव दृढीकरणम्।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.43।।किञ्च कुलघ्नानां तु नरको भवत्येवान्न किं वाच्यम् यतस्तत्सम्बन्धात्सर्वत्रैव भूमौ धर्मनासो भवतीत्याह दोषैरेतैरिति। दोषैरेतैर्वर्णसङ्करकारकैरेतैः कुलघ्नानां दोषैर्जातिधर्माः शाश्वताः कुलधर्माश्च उत्साद्यन्ते लुप्यन्त इत्यर्थः। चकारेणाश्रमादिधर्माश्च परिगृह्यन्ते।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.43।।किञ्च जातिधर्मेषु कुलधर्मेषु चोत्सन्नेषु तत्तद्धर्मवर्जितानां मनुष्याणामनधिकृतानां नरकपतनध्रौव्यादनर्थकरमिदमेव हेयमित्याह उत्सन्नेति। यथोक्तानां मनुष्याणां नरकपातस्यावश्यकत्वे प्रमाणमाह इत्यनुशुश्रुमेति।<br>
'''धनपतिव्याख्या'''<br>
।।1.43।।कुलघ्नानामेतैरुक्तैर्दोषैर्वर्णसंकरस्य कारकैर्हेतुभिः जातिप्रयुक्ता धर्माः कुलप्रयुक्ताश्च धर्माः सर्वे शाश्वताश्चिरन्तनाः समुत्साद्यन्ते उत्सन्ना विनष्टाः क्रियन्ते।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.43एतदेव विवृणोति द्वाभ्याम् दोषैरिति।<br>
}}
<poem>
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥१-४४॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.44।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.४४॥ उत्सन्नेति । हे जनार्दन ! उत्सन्नकुलधर्माणाम् - उत्सन्नाः कुलादिधर्मा येषां तेषां मनुष्याणाम् । प्रेतत्वनिवृत्तिकरणक्रियाकर्त्रभावात् । नरके नियतं निरन्तरं वासो भवत्येवेति वयमनुशुश्रुम - आचार्यमुखात्स्मृतिवचनं श्रुतवन्तः, न तु स्वतर्केण कल्पयामः । तथा च स्मृतिः - प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । अपश्चात्तापिनः कष्टान्निरयान् यान्ति दारुणान् (याज्ञ॰३.२२१) इति ॥ ४४ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.35 1.44।।निहत्येत्यादि। आततायिनां हनने पापमेव कर्तृ। अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः। तांश्च निहत्यास्मानपि पापमाश्रयेत् (S omits पापम्)। पापमत्र लोभादिवशात् (S लोभवशात्) कुलक्षयादिदोषादर्शनम् (S दोषदर्शनम्)। अत एव कुलादिधर्माणामुपक्षेपं (K कुलक्षयादि N क्षेपकम्) करोति स्वजनं हि कथमित्यादिना।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.44।।बन्धुवधपर्यवसायी युद्धाध्यवसायोऽपि सर्वथा पापिष्ठतरः किं पुनर्युद्धमिति वक्तुं तदध्यवसायेनात्मानं शोचन्नाह यदीदृशी ते बुद्धिः कुतस्तर्हि युद्धभिनिवेशेनागतोऽसीति न वक्तव्यम्। अविमृश्यकारितया मयौद्धत्यस्य कृतत्वादिति भावः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.44।।एवं सर्वधर्मलोपात्सर्वेषां नरकलोको भवतीत्याह उत्सन्नकुलधर्माणामिति। हे जनार्दन उत्सन्नकुलधर्माणां मनुष्याणां नियतं नरके वासो भवतीति वयमनुशुश्रुम श्रुतवन्त इत्यर्थः। जनार्दनेति सम्बोधनेन त्वत्सम्बन्धरहितास्तथा भवन्ति अविद्यासम्बन्धादिति ज्ञापितम्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.44।।राज्यप्राप्तिप्रयुक्तसुखोपभोगलब्धतया स्वजनहिंसायां प्रवृत्तिरस्माकं गुणदोषविभागविज्ञानवतामतिकष्टेति परिभ्रष्टहृदयः सन्नाह अहो बतेति।<br>
'''धनपतिव्याख्या'''<br>
।।1.44।।ततो यद्भवति तदाह उत्सन्नेति। उत्सन्ना विनष्टाः कुलधर्मा जातिधर्माश्च येषां तेषां मनुष्याणां नरके नियतं नियमेन वासो भवतीत्यनुशुश्रुम शास्त्रादाचार्याच्च श्रुतवन्तः कुलक्षयहेतुभूतयुद्धकर्तृ़णामस्माकं नरकपतनध्रौव्यात्तस्मान्निवृत्तिरेव श्रेयसीति नरकान्त्राणार्थिभिर्जनैः प्रार्थ्यमानं त्वामहमपि तन्त्राणाय प्रार्थायामीति ध्वनयन्नाह हे जनार्दनेति।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.44एतदेव विवृणोति द्वाभ्याम् दोषैरिति।<br>
}}
<poem>
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥१-४५॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.45।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.४५॥ धर्मशास्त्रोक्तदोषभयेन, दयया, बन्धुस्नेहेन च बन्धुहननोद्योगे खिद्यमानो वदति - अहो बतेति । <br> राज्यसुखलोभेन स्वजनम् - स्वसम्बन्धिजनसमूहम्, हन्तुमुद्यता इति यत्, तदेतन्महत्पापं वयं कर्तुं व्यवसिताः - व्यवसाय कृतवन्तः । अहो । बत । - बहु दुःखमित्यर्थः ॥ ४५ ॥<br>
'''अभिनवगुप्तव्याख्या'''<br>
।।1.45।।विशेषफलबुद्ध्या हन्तव्यादिविशेषबुद्ध्या च हनने महापातकमित्येतदेव संक्षिप्याभिधातुं परितापातिशयसूचनायात्मगतमेवार्जुनो वचनमाह अहो बतेति। वयमिति कौरवपाण्डवभेदभिन्नाः सर्व एवेत्यर्थः।एवं सर्वेष्वविवेकिषु मम विवेकिनः किमुचितं उचितं तावद्युद्धान्निवर्तनम् एतत्तूचिततरमित्याह<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.45।।ननु तव वैराग्येऽपि भीमसेनादीनां युद्धोत्सुकत्वाद्बन्धुवधो भविष्यत्येव त्वया पुनः किं विधेयमित्यत आह प्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसा पापानिष्पतेः तस्माज्जीवनापेक्षया मरणमेव मम क्षेमतरमत्यन्तं हितं भवेत्।प्रियतरम् इति पाठेऽपि सएवार्थः। अप्रतीकारं स्वप्राणत्राणाय व्यापारमकुर्वाणं बन्धुवधाध्यवसायमात्रेणापि प्रायश्चित्तान्तरहितं वा। तथाच प्राणान्तप्रायश्चित्तेनैव शुद्धिर्भविष्यतीत्यर्थः।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.45।।नन्वेतादृशी बुद्धिश्चेत्तदा पूर्वं कथं युद्धव्यवसायः कृतः इत्याशङ्क्य पूर्वमज्ञानात्कृतमिति पश्चात्तापं करोति अहो बतेति। बतेति खेदे। वयं महत्पापं कर्तुं व्यवसिताः अध्यवसायं कृतवन्त इत्यर्थः। पापस्वरूपमेवाह यद्राज्येति। यद्यस्मात्कारणाद्राज्यसुखलोभेन स्वजनं हन्तुमुद्यताः उद्यमं कृतवन्त इत्यर्थः। अहो इत्याश्चर्यम्। यतो राज्यसुखं तु स्वजनैः सहैव स्वजनार्थं वा तानेव हन्तुमुद्यता इत्याश्चर्यम्।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.45।।यद्येवं युद्धे विमुखः सन्परपरिभवप्रतीकाररहितो वर्तेथास्तर्हि त्वां शस्त्रपरिग्रहरहितं शत्रुं शस्त्रपाणयो धार्तराष्ट्रा निगृह्णीयुरित्याशङ्क्याह यदीति। प्राणत्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसेति भावः।<br>
'''धनपतिव्याख्या'''<br>
।।1.45।।राज्यप्राप्तिसुखोपभोगलोभेन युद्धार्थमत्रागमनमपि शोचनीयमित्याह अहो इति। अहो बतेत्यत्यन्तखेदे। वयं महत्पापं कर्तुं व्यवसिता निश्चिताः। यद्राज्यसुखलोभेन स्वजनं हन्तुमुद्यताः युद्धोद्योगेनात्रागताः।<br>
'''नीलकण्ठव्याख्या'''<br>
।। 1.45एतदेव विवृणोति द्वाभ्याम् दोषैरिति।<br>
}}
<poem>
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.46।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''श्रीगोपालानन्दमुनिः'''<br>
॥1.४६॥ बन्धुवधापेक्षया स्वमरणमेव श्रेय इति कथयन्नाह - यदीति । <br> शस्त्रपाणयः - मद्वधाय शस्त्रहस्ताः धार्तराष्ट्राः, अशस्त्रम् - शस्त्ररहितम्, अत एव अकृतप्रतीकारम् - अकृतशस्त्रप्रतिघातम् । माम्, यदि रणे हन्युः - हनिष्यन्ति । तद्धननमेव मम क्षेमतरम् - अतिशयक्षेमकरं भवेत् ॥ ४६ ॥<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.46।।ततः किं वृत्तमित्यपेक्षायां संख्ये संग्रामे रथोपस्थे रथस्योपर्युपविशेश। पूर्वं युद्धार्थमवलोकनार्थं चोत्थितः सन् शोकेन संविग्नं पीडितं मानसं यस्य सः।इति श्रीमत्परमहंसपरिव्राजकाचार्यविश्वेश्वरसरस्वतीपादशिष्यसूनुमधुसूदनसरस्वतीविरचितायांश्रीमद्भगवद्गीतागूढार्थदीपिकायां प्रथमोऽध्यायः।।1।।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.46।।ननु त्वं चेन्न हनिष्यसि तदैते त्वां हनिष्यन्त्येवेति चेत्तत्राह यदि मामिति। धार्त्तराष्ट्रा अन्धापत्यानि यदि वा अप्रतीकारमकृतप्रतीकारमशस्त्रं शस्त्ररहितं मां शस्त्रपाणयः सन्तो हन्युः हनिष्यन्ति तन्मे क्षेमतरं भवेत् कल्याणरूपं भवेदित्यर्थः। पूर्वकृतव्यवसायप्रायश्चित्तरूपं भवेदित्यर्थः। अजिघांसन्तं मां हनिष्यन्ति चेत्तदा क्षेमरूपं भवेत् तव सन्निधौ मरणे च क्षेमतरं भवेदिति भावः।<br>
'''आनन्दगिरिव्याख्या'''<br>
।।1.46।।यथोक्तमर्जुनस्य वृत्तान्तं संजयो धृतराष्ट्रं राजानं प्रति प्रवेदितवांस्तमेव प्रवेदनप्रकारं दर्शयति एवमिति। प्रदर्शितेन प्रकारेण भगवन्तं प्रति विज्ञापनं कृत्वा शोकमोहाभ्यां परिभूतमानसः सन्नर्जुनः संख्ये युद्धमध्ये शरेण सहितं गाण्डीवं त्यक्त्वा न योत्स्येऽहमिति ब्रुवन्मध्ये रथस्य संन्यासमेव श्रेयस्करं मत्वोपविष्टवानित्यर्थः।इति परमहंसश्रीमदानन्दगिरिकृतटीकायां प्रथमोऽध्यायः।।1।।<br>
'''धनपतिव्याख्या'''<br>
।।1.46।।ननु स्वरक्षणाय व्यापारमकुर्वाणं शस्त्रपरिग्रहरहितं त्वां धार्तराष्ट्रा रणे निहन्युरितिचेत्तत्राह यदीति। यत्तु ननु तव वैराग्येऽपि भीमसेनादीनां युद्धोत्सुकत्वात्तत्कृतो बन्धुवधो भविष्यत्येव त्वया पुनः किं कार्यमित्यत आह यदीति तदुपेक्ष्यम्। मूले शङ्कानुगुणस्योत्तरस्याभावात्। क्षेमतरं हिततरं पापानिष्पत्तेः।<br>
'''नीलकण्ठव्याख्या'''<br>
।।1.46।।संख्ये संग्रामे।।।इति श्रीनैलकण्ठीये भगवद्गीतासु प्रथमोऽध्यायः।।1।।<br>
}}
<poem>
'''सञ्जय उवाच'''
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥१-४७॥
</poem>
{{व्याख्या
|शीर्षकम्=व्याख्याः
|
'''रामानुजभाष्यम्'''<br>
।।1.47।।अर्जुन उवाच संजय उवाच स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भवद्भिः अतिघोरैः मारणैः जतुगृहादिभिः असकृद् वञ्चितः अपि परमपुरुषसहायः अपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परमया च कृपया धर्माधर्मभयेन च अतिमात्रस्विन्नसर्वगात्रः सर्वथा अहं न योत्स्यामि इति उक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थे उपाविशत्।<br>
'''मधुसूदनसरस्वतीव्याख्या'''<br>
।।1.47।।ततः किं कृतवानित्यपेक्षायां सञ्जय आह। एवमुक्त्वा अर्जुनः सङ्ख्ये सङ्ग्रामे रथोपस्थे रथोपरि स्थितः भक्त्यन्तरायत्वेन युद्धोपक्रान्तिराज्यानाकाङ्क्षणेऽपि भगवदनुत्तरे भक्तिज्ञानार्थं शोकसंविग्नमानसो भूत्वा सशरं चापं विसृज्य उप समीपे भगवत आविशत् स्थित इत्यर्थः।
एवमस्मिन्नध्यायेऽर्जुनस्य विषादे लोकशास्त्रातिक्रमो हेतुत्वेनोक्तः। न चार्त्ताधिकारस्याग्रिमाध्यायारम्भ एव सिद्धेरस्याध्यायस्य किं प्रयोजनमिति शङ्क्यम् कृपावेशबोधनार्थत्वेन सप्रयोजनत्वात्। अत एव पाद्मे गीतामाहात्म्ये तस्मादध्यायमाद्यं यः पठेद्यः संस्मरेत्तथा। अभ्यासादस्य न भवेद्भवाम्भोधिः सुदुस्तरः श्लो.53 इति फलमुक्तं तस्मादुपोद्धातसङ्गतिः।।<br>
'''पुरुषोत्तमव्याख्या'''<br>
।।1.47।।ततः किं कृतवानित्यपेक्षायां सञ्जय आह। एवमुक्त्वा अर्जुनः सङ्ख्ये सङ्ग्रामे रथोपस्थे रथोपरि स्थितः भक्त्यन्तरायत्वेन युद्धोपक्रान्तिराज्यानाकाङ्क्षणेऽपि भगवदनुत्तरे भक्तिज्ञानार्थं शोकसंविग्नमानसो भूत्वा सशरं चापं विसृज्य उप समीपे भगवत आविशत् स्थित इत्यर्थः।
एवमस्मिन्नध्यायेऽर्जुनस्य विषादे लोकशास्त्रातिक्रमो हेतुत्वेनोक्तः। न चार्त्ताधिकारस्याग्रिमाध्यायारम्भ एव सिद्धेरस्याध्यायस्य किं प्रयोजनमिति शङ्क्यम् कृपावेशबोधनार्थत्वेन सप्रयोजनत्वात्। अत एव पाद्मे गीतामाहात्म्ये तस्मादध्यायमाद्यं यः पठेद्यः संस्मरेत्तथा। अभ्यासादस्य न भवेद्भवाम्भोधिः सुदुस्तरः श्लो.53 इति फलमुक्तं तस्मादुपोद्धातसङ्गतिः।।<br>
'''वल्लभाचार्यव्याख्या'''<br>
।।1.47।।एवं तु पार्थो महाकरुणो लोकवेदधर्मपण्डितमानी कोमलमना वासुदेवसहायो निहनिष्यमाणान् विलोक्य बन्धुस्नेहेनाधमभयेन च प्रस्विन्नाङ्गः सर्वथा न योत्स्यामीत्युक्त्वा मोहशोकाविष्टः सशरं चापं उत्सृज्य रथोपस्थ उपाविशत् सर्वतो दुःखेन निर्विण्ण उपविष्टः इत्यार्तवत्वं तस्य सूचितम्।<br>
'''धनपतिव्याख्या'''<br>
।।1.47।।एतद्वृ़त्तान्तं संजयो धृतराष्ट्रं प्रत्यावेदितवानित्याह संजय इति। एवमुक्त्वा उक्तेन प्रकारेण श्रीकृष्णं प्रति विज्ञापनं कृत्वा पूर्वं शूराणामवलोकनायोत्थितोऽर्जुनः परया कृपयाविष्टः। शोकग्रहणं मोहस्याप्युपलक्षणार्थम्। शोकमोहाभ्यां सभ्यगुद्विग्नं मनो यस्य स एतादृशः सन् संख्ये संग्रामभूमिमध्ये शरेण सहितं चापं कार्मुकं विसृज्य त्यक्त्वा रथोपस्थे रथस्योपरि उपाविशत् उपविष्टवानित्यर्थः।
इति श्रीपरमहंसपरिव्राजकाचार्यबालस्वामिश्रीपादशिष्यदत्तवंशावतंसरामकुमारसूनुधनपतिविदुषा विरचितायां गीताभाष्योत्कर्षदीपिकायां प्रथमोऽध्यायः।।1।।<br>
'''वेङ्कटनाथव्याख्या'''<br>
।।1.47।।एतान्न हन्तुमिच्छामि 1।35यदि मामप्रतीकारम् 1।46 इत्यादेरभिप्रेतमाह सर्वथाहमिति। सर्वथा बहुप्रकारम्। एषामाततायित्वेऽपि इदानीं हन्तुमुद्यतत्वेऽपि युद्धान्निवृत्तेरधर्माकीत्यादिहेतुत्वेऽपि युद्धस्य त्रैलोक्यराज्याद्युपायत्वेऽपि किं बहुना सर्वेश्वरेश्वरेण मम हिततमोपदेशिना भवतोक्तत्वेऽपीति भावः। बन्धुविनाशस्य सिद्धत्वाध्यवसायः शोकहेतुः विषादमात्रपरो वाऽत्रशोकशब्दः। स शोकः शरचापपरित्यागे हेतुरिति व्युत्क्रमपाठेन दर्शितम्।संविग्नमानसः इति अत्यर्थचलितयुद्धाध्यवसाय इत्यर्थः।ओ विजी भयचलनयोः इति धातुः। एवं चलितयुद्धाध्यवसायत्वात् समराध्वरस्रुक्स्रुवादिस्थानीयं सशरं चापं विसृज्य प्रायोपवेशादिपर इव रथोपस्थे रथिस्थानाद्विनिवृत्य रथोत्सङ्ग उपाविशदिति भावः।
इति कवितार्किकसिंहस्य सर्वतंत्रस्वतंत्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु<br>
}}
<poem>
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १ ॥
</poem>
pbd2c921vx0xr1ebyggptea7rgauac7
ऋग्वेदः सूक्तं १०.२
0
292
343038
340854
2022-08-09T14:27:57Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]]
| author = त्रित आप्त्यः
| translator =
| section = सूक्तं १०.२
| previous = [[ऋग्वेद: सूक्तं १०.१|सूक्तं १०.१]]
| next = [[ऋग्वेद: सूक्तं १०.३|सूक्तं १०.३]]
| notes = दे. अग्निः। त्रिष्टुप्
}}
<poem><span style="font-size: 14pt; line-height: 200%">पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँरृतुपते यजेह ।
ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥१॥
वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा ।
स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् ॥२॥
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम् ।
अग्निर्विद्वान्स यजात्सेदु होता सो अध्वरान्स ऋतून्कल्पयाति ॥३॥
यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति ॥४॥
यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः ।
अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति ॥५॥
विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान ।
स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥६॥
यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान ।
पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥७॥
</span></poem>
{{सायणभाष्यम्|
‘पिप्रीहि' इति सप्तर्चं द्वितीयं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘पिप्रीहि' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तः सूक्तविनियोगः । दर्शपूर्णमासयोराद्या स्विष्टकृतोऽनुवाक्या । सूत्रित च- ‘ अथ स्विष्टकृतः पिप्रीहि देवाँ उशतो यविष्ठेत्यनुवाक्या' ( आश्व, श्रौ. [https://sa.wikisource.org/s/1av8 १. ६]) इति ॥
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँरृ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥१
पि॒प्री॒हि । दे॒वान् । उ॒श॒तः । य॒वि॒ष्ठ॒ । वि॒द्वान् । ऋ॒तून् । ऋ॒तु॒ऽप॒ते॒ । य॒ज॒ । इ॒ह ।
ये । दैव्याः॑ । ऋ॒त्विजः॑ । तेभिः॑ । अ॒ग्ने॒ । त्वम् । होतॄ॑णाम् । अ॒सि॒ । आऽय॑जिष्ठः ॥१
पिप्रीहि । देवान् । उशतः । यविष्ठ । विद्वान् । ऋतून् । ऋतुऽपते । यज । इह ।
ये । देव्याः । ऋत्विजः । तेभिः । अग्ने । त्वम् । होतॄणाम् । असि । आऽयजिष्ठः ॥ १ ॥
हे "यविष्ठ युवतमाग्ने "उशतः स्तुतीः श्रोतुं कामयमानान् “देवान् “पिप्रीहि हविर्भिः प्रीणय । हे "ऋतुपते ऋतूनां देवयागकालानां स्वामिन्नग्ने “ऋतून् यागकालान् “विद्वान् जानानस्त्वम् “इह अस्मिन् यज्ञे तान् “यज पूजय । किंच हे अग्ने “दैव्याः देवेषु भवाः “ अग्निर्होताश्विनावध्वर्यू त्वष्टाग्नीन्मिन्न उपवक्ता' (तै. आ. ३. ३) इत्यत्रोक्ताः “ये “ऋत्विजः सन्ति "तेभिः तैः सह देवान् यज । यद्वा । दैव्या देवेषु भवा ऋत्विज आश्वलायनेनोक्ताः चन्द्रमा ब्रह्मादित्योऽध्वर्युः पर्जन्य उद्गाता (आश्व. गृ. १. २३. ८-९) इति । तैः सह यज । यस्मात् “त्वं होतॄणां मध्ये “आयजिष्ठः अभिमुख्येन देवानां यष्टृतमः “असि भवसि ॥
वेषि॑ हो॒त्रमु॒त पो॒त्रं जना॑नां मन्धा॒तासि॑ द्रविणो॒दा ऋ॒तावा॑ ।
स्वाहा॑ व॒यं कृ॒णवा॑मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥२
वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । जना॑नाम् । म॒न्धा॒ता । अ॒सि॒ । द्र॒वि॒णः॒ऽदाः । ऋ॒तऽवा॑ ।
स्वाहा॑ । व॒यम् । कृ॒णवा॑म । ह॒वींषि॑ । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥२
वेषि । होत्रम् । उत। पोत्रम् । जनानाम् । मन्धाता । असि । द्रविणःऽदाः । ऋतऽवा।
स्वाहा । वयम् । कृणवाम । हवींषि । देवः । देवान् । यजतु । अग्निः । अर्हन् ॥ २ ॥
हे अग्ने “जनानां यजमानार्थं “होत्रं होतुः कर्म तेन क्रियमाणं स्तोत्रं "वेषि कामयसे। “उत अपि च “पोत्रं पोतुः कर्म तेन क्रियमाणां स्तुतिं कामयसे। किंच “मन्धाता मेधावी “ऋतावा सत्यवांस्त्वं द्रविणोदाः “असि धनस्य प्रदाता भवसि । अथ परोक्षकृतः । वयं देवेभ्यः “हवींषि “स्वाहा “कृणवाम स्वाहा करवाम। प्रयच्छाम । ततः “देवः दीप्यमानः “अर्हन् प्रशंस्यो यजमानयोग्यो वा “अग्निः देवान “यजतु । तैर्हविर्भिः पूजयतु ।
दर्शपूर्णमासातिपत्त्यादौ निमित्ते पाथिकृतीष्टिः कर्तव्या। तत्र ‘ आ देवानाम्' इत्येषा याज्या । सूत्रितं च- 'वेत्था हि वेधो अध्वन आ देवानामपि पन्थामगन्म' (आश्व. श्रौ. ३. १०) इति । प्रायणीयायामाग्नेयस्यैषैव याज्योदयनीयायां सैवानुवाक्या। सूत्रितं च--- अग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्म' (आश्व, श्रौ. ४. ३) इति । विपरीताश्च याज्यानुवाक्या इति ॥
आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुम् ।
अ॒ग्निर्वि॒द्वान्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान्स ऋ॒तून्क॑ल्पयाति ॥३
आ । दे॒वाना॑म् । अपि॑ । पन्था॑म् । अ॒ग॒न्म॒ । यत् । श॒क्नवा॑म । तत् । अनु॑ । प्रऽवो॑ळ्हुम् ।
अ॒ग्निः । वि॒द्वान् । सः । य॒जा॒त् । सः । इत् । ऊं॒ इति॑ । होता॑ । सः । अ॒ध्व॒रान् । सः । ऋ॒तून् । क॒ल्प॒या॒ति॒ ॥३
आ। देवानाम् । अपि । पन्थाम् । अगन्म । यत् । शक्नवाम । तत् । अनु । प्रऽवोळ्हुम् ।
अग्निः । विद्वान् । सः । यजात् । सः । इत् । ॐ इति । होता । सः । अध्वरान् । सः । ऋतून् । कल्पयाति ॥ ३ ॥
“देवानां देवलोकादिगमनसाधनं देवानां स्वभूतं “पन्थां पन्थानं तम् “अपि वैदिकमार्गं वयम् “आ “अगन्म आगतवन्तो भवेम येन देवान् प्राप्नुमः । तथा वयं “यत् कर्म अनुष्ठातुं “शक्नवाम शक्नुमः समर्था भवामः “तत् कर्म अनुक्रमेण “प्रवोळ्हुं प्रकर्षेण वोढुं समाप्तिं प्रापयितुं समर्था भवेम । अनन्तरं “विद्वान् तं पन्थानं जानानः “सः “अग्निः “यजात् देवान् यजतु । “सेदु स एव खलु “होता मनुष्याणां होमनिप्पादकः । ततः सः एवाग्निः अध्वरान् यज्ञान् किंच “ऋतून् कालान् कल्पयाति कल्पयतु करोतु ॥
व्रतातिपत्तौ व्रातपतीष्टिः कर्तव्या । तत्र ' यद्वो वयम्' इत्येषा याज्या । सूत्रितं च -- त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानि' (आश्व. श्रौ. ३. १३) इति ॥
यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः ।
अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभिः॑ क॒ल्पया॑ति ॥४
तत् । वः॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । वि॒दुषा॑म् । दे॒वाः॒ । अवि॑दुःऽतरासः ।
अ॒ग्निः । तत् । विश्व॑म् । आ । पृ॒णा॒ति॒ । वि॒द्वान् । येभिः॑ । दे॒वान् । ऋ॒तुऽभिः॑ । क॒ल्पया॑ति ॥४
यत् । वः । वयम् । प्रऽमिनाम । व्रतानि । विदुषाम् । देवाः । अविदुःऽतरासः ।
अग्निः । तत् । विश्वम् । आ । पृणाति । विद्वान् । येभिः । देवान् । ऋतुऽभिः । कल्पयाति ॥४॥
हे देवाः “अविदुष्टरासः अविद्वत्तरा अत्यन्तमजानन्तः “वयं “वः युष्माकं “यत् यत्किंचित् “व्रतानि कर्माणि “विदुषां भवतां जानतामेव “प्रमिनाम प्रहिंसितवन्तः। भवत्सु जानत्सु नित्यनैमित्तिककर्माणि विलोपितवन्त इत्यर्थः । “विद्वान् एतत् सर्वं “जानानः अग्निः स्विष्टकृत् “तत् एतत् विश्वं सर्वं कर्मजातम् “आ “पृणाति आपूरयतु। फलसहितं करोत्वित्यर्थः । केनापूरयतु तत्राह। “येभिः “ऋतुभिः यागयोग्यैः कालैः “देवान् “कल्पयाति कल्पयति कर्माङ्गभावाय समर्थयति तैरापूरयतु ।
यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥५
यत् । पा॒क॒ऽत्रा । मन॑सा । दी॒नऽद॑क्षाः । न । य॒ज्ञस्य॑ । म॒न्व॒ते । मर्त्या॑सः ।
अ॒ग्निः । तत् । होता॑ । क्र॒तु॒ऽवित् । वि॒ऽजा॒नन् । यजि॑ष्ठः । दे॒वान् । ऋ॒तु॒ऽशः । य॒जा॒ति॒ ॥५
यत् । पाकऽत्रा । मनसा । दीनऽदक्षाः । न । यज्ञस्य । मन्वते । मर्त्यासः ।
अग्निः । तत् । होता । क्रतुऽवित् । विऽजानन् । यजिष्ठः । देवान् । ऋतुऽशः । यजाति ॥५॥
“दीनदक्षाः सततयाजनेन दीनबला दीनोत्साहा वा “मर्त्यासः मर्त्या मनुष्या ऋत्विजः “पाकत्रा पाकेन । बहुलग्रहणादस्मादपि तृतीयार्थे त्राप्रत्यर्थः । पाकेन पक्तव्येन विशिष्टज्ञानरहितेनाल्पेन वा मनसा युक्ताः सन्तो यज्ञसंबन्धि “यत् कर्म “न “मन्वते न जानन्ति तत् कर्म “विजानन् "होता देवानामाह्वाता होमनिष्पादको वा “क्रतुवित् कर्मवित् "यजिष्ठः देवानामतिशयेन यष्टा सः “अग्निः स्विष्टकृत् “ऋतुशः ऋतावृतौ स्वे स्वे यागयोग्ये काले “देवान् “यजाति यजतु हविर्भिः पूजयतु ।।
विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ ।
स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा इषः॑ क्षु॒मती॑र्वि॒श्वज॑न्याः ॥६
विश्वे॑षाम् । हि । अ॒ध्व॒राणा॑म् । अनी॑कम् । चि॒त्रम् । के॒तुम् । जनि॑ता । त्वा॒ । ज॒जान॑ ।
सः । आ । य॒ज॒स्व॒ । नृ॒ऽवतीः॑ । अनु॑ । क्षाः । स्पा॒र्हाः । इषः॑ । क्षु॒ऽमतीः॑ । वि॒श्वऽज॑न्याः ॥६
विश्वेषाम् । हि। अध्वराणाम् । अनीकम् । चित्रम्। केतुम् । जनिता। त्वा। जजान ।।
सः । आ । यजस्व । नृऽवतीः । अनु । क्षाः । स्पार्हाः । इषः । क्षुऽमतीः । विश्वऽजन्याः॥६॥
हे अग्ने “विश्वेषां सर्वेषाम् “अध्वराणां यज्ञानाम् “अनीकं मुखं प्रधानं “चित्रं चायनीयं नानारूपं वा “केतुं प्रज्ञापकं “त्वा त्वां “जनिता जनयिता प्रजापतिर्यजमानो वा “जजान जनयामास । उत्पादितः “सः त्वं “नृवतीः दासादियुक्ताः “क्षाः । पृथिवीनामैतत् । क्षयन्त्यत्रेति क्षा भूमिः। “अनु “आ यजस्व अनुप्रयच्छ । यद्वा । नृवतीनृभिः संस्कृतानि क्षा अनु पृथिवीं वेदिलक्षणामनुगतानि वेद्यामासादितानि “स्पार्हाः स्पृहणीयानि “क्षुमतीः स्तुतिमन्त्रलक्षणशब्दवन्ति “विश्वजन्याः सर्वजनहितानि वृष्ट्यन्नहेतुत्वात् तानि "इषः अन्नानि हविर्लक्षणानि यजस्व देवेभ्यः
प्रयच्छ॥
यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ ।
पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥७
यम् । त्वा॒ । द्यावा॑पृथि॒वी इति॑ । यम् । त्वा॒ । आपः॑ । त्वष्टा॑ । यम् । त्वा॒ । सु॒ऽजनि॑मा । ज॒जान॑ ।
पन्था॑म् । अनु॑ । प्र॒ऽवि॒द्वान् । पि॒तृ॒ऽयान॑म् । द्यु॒ऽमत् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वि । भा॒हि॒ ॥७
यम् । त्वा । द्यावापृथिवी इति । यम्। त्वा । आपः । त्वष्टा। यम् । त्वा। सुऽजनिमा । जजान।
पन्थाम् । अनु । प्रऽविद्वान् । पितृऽयानम् । द्युऽमत् । अग्ने । सम्ऽइधानः । वि। भाहि ॥७॥
हे अग्ने ये “त्वा त्वां “द्यावापृथिवी जनितवत्यौ आदित्यात्मनाग्न्यात्मना वा । तथा “यं त्वाम् "आपः मेघोदरगता विद्युदात्मना स्थितं जनितवत्यः । यद्वा । आप इत्यन्तरिक्षनाम । द्यावापृथिवी अन्तरिक्षं चेमे त्रयो लोका यं त्वामजीजनन् । किंच "सुजनिमा शोभनजननः त्वष्टा प्रजापतिः “यं "त्वां “जजान जनयामास हे अग्ने “पितृयाणं पितरो येन मार्गेण गच्छन्ति ते “पन्थां हविर्वहनमार्गम् "अनु “प्रविद्वान् प्रजानंस्त्वं “समिधानः समिध्यमानः सन् “द्युमत् दीप्तियुक्तं यथा भवति तथा “वि “भाहि विशेषेण दीप्यसे ॥ ॥ ३० ॥
}}
== ==
{{टिप्पणी|
[http://puranastudy.freevar.com/Antariksha_Paryaya/pva20.htm त्रितस्य विवेचनम्]
}}
{{ऋग्वेदः मण्डल १०}}
andunphfg6v1n6igme97ra1p2fh6pr7
343045
343038
2022-08-10T02:48:33Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १०|मण्डल १०]]
| author = त्रित आप्त्यः
| translator =
| section = सूक्तं १०.२
| previous = [[ऋग्वेद: सूक्तं १०.१|सूक्तं १०.१]]
| next = [[ऋग्वेद: सूक्तं १०.३|सूक्तं १०.३]]
| notes = दे. अग्निः। त्रिष्टुप्
}}
<poem><span style="font-size: 14pt; line-height: 200%">पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँरृतुपते यजेह ।
ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥१॥
वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा ।
स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् ॥२॥
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम् ।
अग्निर्विद्वान्स यजात्सेदु होता सो अध्वरान्स ऋतून्कल्पयाति ॥३॥
यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवाँ ऋतुभिः कल्पयाति ॥४॥
यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः ।
अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति ॥५॥
विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान ।
स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥६॥
यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान ।
पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥७॥
</span></poem>
{{सायणभाष्यम्|
‘पिप्रीहि' इति सप्तर्चं द्वितीयं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘पिप्रीहि' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तः सूक्तविनियोगः । दर्शपूर्णमासयोराद्या स्विष्टकृतोऽनुवाक्या । सूत्रित च- ‘ अथ स्विष्टकृतः पिप्रीहि देवाँ उशतो यविष्ठेत्यनुवाक्या' ( आश्व, श्रौ. [https://sa.wikisource.org/s/1av8 १. ६]) इति ॥
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँरृ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥१
पि॒प्री॒हि । दे॒वान् । उ॒श॒तः । य॒वि॒ष्ठ॒ । वि॒द्वान् । ऋ॒तून् । ऋ॒तु॒ऽप॒ते॒ । य॒ज॒ । इ॒ह ।
ये । दैव्याः॑ । ऋ॒त्विजः॑ । तेभिः॑ । अ॒ग्ने॒ । त्वम् । होतॄ॑णाम् । अ॒सि॒ । आऽय॑जिष्ठः ॥१
पिप्रीहि । देवान् । उशतः । यविष्ठ । विद्वान् । ऋतून् । ऋतुऽपते । यज । इह ।
ये । देव्याः । ऋत्विजः । तेभिः । अग्ने । त्वम् । होतॄणाम् । असि । आऽयजिष्ठः ॥ १ ॥
हे "यविष्ठ युवतमाग्ने "उशतः स्तुतीः श्रोतुं कामयमानान् “देवान् “पिप्रीहि हविर्भिः प्रीणय । हे "ऋतुपते ऋतूनां देवयागकालानां स्वामिन्नग्ने “ऋतून् यागकालान् “विद्वान् जानानस्त्वम् “इह अस्मिन् यज्ञे तान् “यज पूजय । किंच हे अग्ने “दैव्याः देवेषु भवाः “ अग्निर्होताश्विनावध्वर्यू त्वष्टाग्नीन्मिन्न उपवक्ता' ([https://sa.wikisource.org/s/h46 तै. आ. ३. ३]) इत्यत्रोक्ताः “ये “ऋत्विजः सन्ति "तेभिः तैः सह देवान् यज । यद्वा । दैव्या देवेषु भवा ऋत्विज आश्वलायनेनोक्ताः चन्द्रमा ब्रह्मादित्योऽध्वर्युः पर्जन्य उद्गाता (आश्व. गृ. [https://sa.wikisource.org/s/2gtq १. २३. ८]-९) इति । तैः सह यज । यस्मात् “त्वं होतॄणां मध्ये “आयजिष्ठः अभिमुख्येन देवानां यष्टृतमः “असि भवसि ॥
वेषि॑ हो॒त्रमु॒त पो॒त्रं जना॑नां मन्धा॒तासि॑ द्रविणो॒दा ऋ॒तावा॑ ।
स्वाहा॑ व॒यं कृ॒णवा॑मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥२
वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । जना॑नाम् । म॒न्धा॒ता । अ॒सि॒ । द्र॒वि॒णः॒ऽदाः । ऋ॒तऽवा॑ ।
स्वाहा॑ । व॒यम् । कृ॒णवा॑म । ह॒वींषि॑ । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥२
वेषि । होत्रम् । उत। पोत्रम् । जनानाम् । मन्धाता । असि । द्रविणःऽदाः । ऋतऽवा।
स्वाहा । वयम् । कृणवाम । हवींषि । देवः । देवान् । यजतु । अग्निः । अर्हन् ॥ २ ॥
हे अग्ने “जनानां यजमानार्थं “होत्रं होतुः कर्म तेन क्रियमाणं स्तोत्रं "वेषि कामयसे। “उत अपि च “पोत्रं [https://puranastudy.webnode.page/prithuka-prajapati/potaa/ पोतुः] कर्म तेन क्रियमाणां स्तुतिं कामयसे। किंच “मन्धाता मेधावी “ऋतावा सत्यवांस्त्वं द्रविणोदाः “असि धनस्य प्रदाता भवसि । अथ परोक्षकृतः । वयं देवेभ्यः “हवींषि “स्वाहा “कृणवाम स्वाहा करवाम। प्रयच्छाम । ततः “देवः दीप्यमानः “अर्हन् प्रशंस्यो यजमानयोग्यो वा “अग्निः देवान “यजतु । तैर्हविर्भिः पूजयतु ।
दर्शपूर्णमासातिपत्त्यादौ निमित्ते पाथिकृतीष्टिः कर्तव्या। तत्र ‘ आ देवानाम्' इत्येषा याज्या । सूत्रितं च- 'वेत्था हि वेधो अध्वन आ देवानामपि पन्थामगन्म' ([https://sa.wikisource.org/s/1byh आश्व. श्रौ. ३. १०]) इति । प्रायणीयायामाग्नेयस्यैषैव याज्योदयनीयायां सैवानुवाक्या। सूत्रितं च--- अग्ने नय सुपथा राये अस्माना देवानामपि पन्थामगन्म' (आश्व, श्रौ. [https://sa.wikisource.org/s/1auy ४. ३]) इति । विपरीताश्च याज्यानुवाक्या इति ॥
आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुम् ।
अ॒ग्निर्वि॒द्वान्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान्स ऋ॒तून्क॑ल्पयाति ॥३
आ । दे॒वाना॑म् । अपि॑ । पन्था॑म् । अ॒ग॒न्म॒ । यत् । श॒क्नवा॑म । तत् । अनु॑ । प्रऽवो॑ळ्हुम् ।
अ॒ग्निः । वि॒द्वान् । सः । य॒जा॒त् । सः । इत् । ऊं॒ इति॑ । होता॑ । सः । अ॒ध्व॒रान् । सः । ऋ॒तून् । क॒ल्प॒या॒ति॒ ॥३
आ। देवानाम् । अपि । पन्थाम् । अगन्म । यत् । शक्नवाम । तत् । अनु । प्रऽवोळ्हुम् ।
अग्निः । विद्वान् । सः । यजात् । सः । इत् । ॐ इति । होता । सः । अध्वरान् । सः । ऋतून् । कल्पयाति ॥ ३ ॥
“देवानां देवलोकादिगमनसाधनं देवानां स्वभूतं “पन्थां पन्थानं तम् “अपि वैदिकमार्गं वयम् “आ “अगन्म आगतवन्तो भवेम येन देवान् प्राप्नुमः । तथा वयं “यत् कर्म अनुष्ठातुं “शक्नवाम शक्नुमः समर्था भवामः “तत् कर्म अनुक्रमेण “प्रवोळ्हुं प्रकर्षेण वोढुं समाप्तिं प्रापयितुं समर्था भवेम । अनन्तरं “विद्वान् तं पन्थानं जानानः “सः “अग्निः “यजात् देवान् यजतु । “सेदु स एव खलु “होता मनुष्याणां होमनिप्पादकः । ततः सः एवाग्निः अध्वरान् यज्ञान् किंच “ऋतून् कालान् कल्पयाति कल्पयतु करोतु ॥
व्रतातिपत्तौ व्रातपतीष्टिः कर्तव्या । तत्र ' यद्वो वयम्' इत्येषा याज्या । सूत्रितं च -- त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानि' (आश्व. श्रौ. ३. १३) इति ॥
यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः ।
अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभिः॑ क॒ल्पया॑ति ॥४
तत् । वः॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । वि॒दुषा॑म् । दे॒वाः॒ । अवि॑दुःऽतरासः ।
अ॒ग्निः । तत् । विश्व॑म् । आ । पृ॒णा॒ति॒ । वि॒द्वान् । येभिः॑ । दे॒वान् । ऋ॒तुऽभिः॑ । क॒ल्पया॑ति ॥४
यत् । वः । वयम् । प्रऽमिनाम । व्रतानि । विदुषाम् । देवाः । अविदुःऽतरासः ।
अग्निः । तत् । विश्वम् । आ । पृणाति । विद्वान् । येभिः । देवान् । ऋतुऽभिः । कल्पयाति ॥४॥
हे देवाः “अविदुष्टरासः अविद्वत्तरा अत्यन्तमजानन्तः “वयं “वः युष्माकं “यत् यत्किंचित् “व्रतानि कर्माणि “विदुषां भवतां जानतामेव “प्रमिनाम प्रहिंसितवन्तः। भवत्सु जानत्सु नित्यनैमित्तिककर्माणि विलोपितवन्त इत्यर्थः । “विद्वान् एतत् सर्वं “जानानः अग्निः स्विष्टकृत् “तत् एतत् विश्वं सर्वं कर्मजातम् “आ “पृणाति आपूरयतु। फलसहितं करोत्वित्यर्थः । केनापूरयतु तत्राह। “येभिः “ऋतुभिः यागयोग्यैः कालैः “देवान् “कल्पयाति कल्पयति कर्माङ्गभावाय समर्थयति तैरापूरयतु ।
यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥५
यत् । पा॒क॒ऽत्रा । मन॑सा । दी॒नऽद॑क्षाः । न । य॒ज्ञस्य॑ । म॒न्व॒ते । मर्त्या॑सः ।
अ॒ग्निः । तत् । होता॑ । क्र॒तु॒ऽवित् । वि॒ऽजा॒नन् । यजि॑ष्ठः । दे॒वान् । ऋ॒तु॒ऽशः । य॒जा॒ति॒ ॥५
यत् । पाकऽत्रा । मनसा । दीनऽदक्षाः । न । यज्ञस्य । मन्वते । मर्त्यासः ।
अग्निः । तत् । होता । क्रतुऽवित् । विऽजानन् । यजिष्ठः । देवान् । ऋतुऽशः । यजाति ॥५॥
“दीनदक्षाः सततयाजनेन दीनबला दीनोत्साहा वा “मर्त्यासः मर्त्या मनुष्या ऋत्विजः “पाकत्रा पाकेन । बहुलग्रहणादस्मादपि तृतीयार्थे त्राप्रत्यर्थः । पाकेन पक्तव्येन विशिष्टज्ञानरहितेनाल्पेन वा मनसा युक्ताः सन्तो यज्ञसंबन्धि “यत् कर्म “न “मन्वते न जानन्ति तत् कर्म “विजानन् "होता देवानामाह्वाता होमनिष्पादको वा “क्रतुवित् कर्मवित् "यजिष्ठः देवानामतिशयेन यष्टा सः “अग्निः स्विष्टकृत् “ऋतुशः ऋतावृतौ स्वे स्वे यागयोग्ये काले “देवान् “यजाति यजतु हविर्भिः पूजयतु ।।
विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ ।
स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा इषः॑ क्षु॒मती॑र्वि॒श्वज॑न्याः ॥६
विश्वे॑षाम् । हि । अ॒ध्व॒राणा॑म् । अनी॑कम् । चि॒त्रम् । के॒तुम् । जनि॑ता । त्वा॒ । ज॒जान॑ ।
सः । आ । य॒ज॒स्व॒ । नृ॒ऽवतीः॑ । अनु॑ । क्षाः । स्पा॒र्हाः । इषः॑ । क्षु॒ऽमतीः॑ । वि॒श्वऽज॑न्याः ॥६
विश्वेषाम् । हि। अध्वराणाम् । अनीकम् । चित्रम्। केतुम् । जनिता। त्वा। जजान ।।
सः । आ । यजस्व । नृऽवतीः । अनु । क्षाः । स्पार्हाः । इषः । क्षुऽमतीः । विश्वऽजन्याः॥६॥
हे अग्ने “विश्वेषां सर्वेषाम् “अध्वराणां यज्ञानाम् “अनीकं मुखं प्रधानं “चित्रं चायनीयं नानारूपं वा “केतुं प्रज्ञापकं “त्वा त्वां “जनिता जनयिता प्रजापतिर्यजमानो वा “जजान जनयामास । उत्पादितः “सः त्वं “नृवतीः दासादियुक्ताः “क्षाः । पृथिवीनामैतत् । क्षयन्त्यत्रेति क्षा भूमिः। “अनु “आ यजस्व अनुप्रयच्छ । यद्वा । नृवतीनृभिः संस्कृतानि क्षा अनु पृथिवीं वेदिलक्षणामनुगतानि वेद्यामासादितानि “स्पार्हाः स्पृहणीयानि “क्षुमतीः स्तुतिमन्त्रलक्षणशब्दवन्ति “विश्वजन्याः सर्वजनहितानि वृष्ट्यन्नहेतुत्वात् तानि "इषः अन्नानि हविर्लक्षणानि यजस्व देवेभ्यः प्रयच्छ॥
यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ ।
पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥७
यम् । त्वा॒ । द्यावा॑पृथि॒वी इति॑ । यम् । त्वा॒ । आपः॑ । त्वष्टा॑ । यम् । त्वा॒ । सु॒ऽजनि॑मा । ज॒जान॑ ।
पन्था॑म् । अनु॑ । प्र॒ऽवि॒द्वान् । पि॒तृ॒ऽयान॑म् । द्यु॒ऽमत् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वि । भा॒हि॒ ॥७
यम् । त्वा । द्यावापृथिवी इति । यम्। त्वा । आपः । त्वष्टा। यम् । त्वा। सुऽजनिमा । जजान।
पन्थाम् । अनु । प्रऽविद्वान् । पितृऽयानम् । द्युऽमत् । अग्ने । सम्ऽइधानः । वि। भाहि ॥७॥
हे अग्ने ये “त्वा त्वां “द्यावापृथिवी जनितवत्यौ आदित्यात्मनाग्न्यात्मना वा । तथा “यं त्वाम् "आपः मेघोदरगता विद्युदात्मना स्थितं जनितवत्यः । यद्वा । आप इत्यन्तरिक्षनाम । द्यावापृथिवी अन्तरिक्षं चेमे त्रयो लोका यं त्वामजीजनन् । किंच "सुजनिमा शोभनजननः त्वष्टा प्रजापतिः “यं "त्वां “जजान जनयामास हे अग्ने “पितृयाणं पितरो येन मार्गेण गच्छन्ति ते “पन्थां हविर्वहनमार्गम् "अनु “प्रविद्वान् प्रजानंस्त्वं “समिधानः समिध्यमानः सन् “द्युमत् दीप्तियुक्तं यथा भवति तथा “वि “भाहि विशेषेण दीप्यसे ॥ ॥ ३० ॥
}}
== ==
{{टिप्पणी|
[http://puranastudy.freevar.com/Antariksha_Paryaya/pva20.htm त्रितस्य विवेचनम्]
}}
{{ऋग्वेदः मण्डल १०}}
ed3bni60lqkvfps473d0iflp2ubybwj
स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १३
0
7739
343079
333206
2022-08-10T06:09:52Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[../../../]]
| author = वेदव्यासः
| translator =
| section = अध्यायः १३
| previous = [[../अध्यायः १२|अध्यायः १२]]
| next = [[../अध्यायः १४|अध्यायः १४]]
| notes =
}}
{{स्कन्दपुराणम्/माहेश्वरखण्डः/कौमारिकाखण्डः}}
<poem><span style="font-size: 14pt; line-height: 200%">
॥नारद उवाच॥
इति तस्य मुनींद्रस्य भूपतिः शुश्रुवान्वचः॥
प्राह नाहं गमिष्यामि त्वां विहाय नरं क्वचित्॥ १३.१ ॥
लिंगमाराधयिष्येऽद्य सर्वसिद्धिप्रदं नृणाम्॥
त्वयैवानुगृहीतोऽद्य यांतु सर्वे यथागतम्॥ १३.२ ॥
तद्भूपतिवचः श्रुत्वा बको गृध्रोऽथ कच्छपः॥
उलूकश्च तथैवोचुः प्रणता लोमशं मुनिम्॥ १३.३ ॥
स च सर्वसुहृद्विप्रस्तथेत्येवाह तांस्तदा॥
प्रणोद्यान्प्रणतान्सर्वाननुजग्राह शिष्यवत्॥ १३.४ ॥
शिवदीक्षाविधानेन लिंगपूजां समादिशत्॥
तेषामनुग्रहपरो मुनिः प्रमतवत्सलः॥
तीर्थादप्यधिकं स्थाने सतां साधुसमागमः॥ १३.५ ॥
पचेलिमफलः सद्यो दुरंतकलुपापहः॥
अपूर्वः कोऽपि सद्गोष्ठीसहस्रकिरणोदयः॥ १३.६ ॥
य एकांततयात्यंतमंतर्गततमोपहः॥
साधुगोष्ठीसमुद्भूतसुखामृतरसोर्मयः॥ १३.७ ॥
सर्वे वराः सुधाकाराः शर्करामधुषड्रसाः॥
ततस्ते साधुसंसर्गं संप्राप्ताः शिवशासनात्॥ १३.८ ॥
आरेभिरे क्रियायोगं मार्कंडनृपपूर्वकाः॥
तेषां तपस्यतामेवं समाजग्मे कदाचन॥
तीर्थयात्रानुषंगेन लोमशालोकनोत्सुकः॥ १३.९ ॥
मुख्या पुरुषयात्रा हि तीर्थयात्रानुषंगतः॥
सद्भिः समाश्रितो भूप भूमिभागस्तथोच्यते॥ १३.१० ॥
कृतार्हणातिथ्यविधिं विश्रांतं मां च फाल्गुन॥
प्रणम्य तेऽथ पप्रच्छुर्नाडीजंघपुरः सराः॥ १३.११ ॥
'''॥त उचुः॥
शापभ्रष्टा वयं ब्रह्मंश्चत्वारोऽपि स्वकर्मणा॥
तन्मुक्तिसाधनार्थाय स्थानं किंचित्समादिश॥ १३.१२ ॥
इयं हि निष्फला भूमिः शपलं भारतं मुने॥ १३.१३ ॥
तत्रापि क्वचिदेकत्र सर्वतीर्थफलं वद॥
इति पृष्टस्त्वहं तैश्च तानब्रवमिदं तदा॥ १३.१४ ॥
संवर्तं परिपृच्छध्वं स वो वक्ष्यति तत्त्वतः॥
सर्वतीर्थफलावाप्तिकारकं भूप्रदेशकम्॥ १३.१५ ॥
'''॥त उचुः॥
कुत्रासौ विद्यते योगी नाज्ञासिष्म वयं च तम्॥
संवर्तदर्शनान्मुक्तिरिति चास्मदनुग्रहः॥ १३.१६ ॥
यदि जानासि तं ब्रूहि सुहृत्संगो न निष्फलः॥
ततोऽहमब्रवं तांश्च विचार्येदं पुनःपुनः॥ १३.१७ ॥
वाराणस्यामसावास्ते संवर्तो गुप्तलिंगभृत्॥
मलदिग्धो विवसनो भिक्षाशी कुतपादनु॥ १३.१८ ॥
करपात्रकृताहारः सर्वथा निष्परिग्रहः॥
भावयन्ब्रह्म परमं प्रणवाभिधमीश्वरम्॥ १३.१९ ॥
भुक्त्वा निर्याति सायाह्ने वनं न ज्ञायते जनैः॥
योगीश्वरोऽसौ तद्रूपाः सन्त्यन्ये लिंगधारिणः॥ १३.२० ॥
वक्ष्यामि लक्षणं तस्य ज्ञास्यथ तं मुनिम्॥
प्रतोल्या राजमार्गे तु निशि भूमौ शवं जनैः॥ १३.२१ ॥
अविज्ञातं स्थापनीयं स्थेयं तदविदूरतः॥
यस्तां भूमिमुपागम्य अकस्माद्विनिर्वतते॥ १३.२२ ॥
स संवर्तो न चाक्रामत्येष शल्यमसंशयम्॥
प्रष्टव्योऽभिमतं चासावुपाश्रित्य विनीतवत्॥ १३.२३ ॥
यदि पृच्छति केनाहमाख्यात इति मां ततः॥
निवेद्य चैतद्वक्तव्यं त्वामाख्यायाग्निमाविशत्॥ १३.२४ ॥
तच्छ्रुत्वा ते तथा चक्रुः सर्वेपि वचनं मम॥
प्राप्य वाराणसीं दृष्ट्वा संवर्तं ते तथा व्यधुः॥ १३.२५ ॥
शवं दृष्ट्वा च तैर्न्यस्तं संवर्तो वै न्यवर्तत॥
क्षुत्परीतोऽपि तं ज्ञात्वा ययुस्तमनु शीघ्रगम्॥ १३.२६ ॥
तिष्ठ ब्रह्मन्क्षणमिति जल्पंतो राजमार्गगम्॥
याति निर्भर्त्सयत्येष निवर्तध्वमिति ब्रुवन्॥ १३.२७ ॥
समया मामरे भोऽद्य नागंतव्यं न वो हितम्॥
पलायनमसौ कृत्वा गत्वा दूरतरं सरः॥
कुपितः प्राह तान्सर्वान्केनाख्यातोऽहमित्युत॥ १३.२८ ॥
निवेदयत शीघ्रं मे यथा भस्म करोमि तम्॥
शापाग्निनाथ वा युष्मान्यदि सत्यं न वक्ष्यथ॥ १३.२९ ॥
अथ प्रकंपिताः प्राहुर्नारदेनेति तं मुनिम्॥
स तानाह पुनर्यातः पिशुनः क्व नु संप्रति॥ १३.३० ॥
लोकानां येन सापाग्नौ भस्मशेषं करोमि तम्॥
ब्रह्मबंधुमहं प्राहुर्भीतास्ते तं पुनर्मुनिम्॥ १३.३१ ॥
'''॥त ऊचुः॥
त्वं निवेद्य स चास्माकं प्रविष्टो हव्यवाहनम्॥
तत्कालमेव विप्रेंद्र न विद्मस्तत्र कारणम्॥ १३.३२ ॥
'''॥संवर्त उवाच॥
अहमप्येवमेवास्य कर्ता तेन स्वयं कृतम्॥
तद्ब्रूत कार्यं नैवात्र चिरं स्थास्यामि वः कृते॥ १३.३३ ॥
'''॥अर्जुन उवाच॥
यदि नारद देवर्षे प्रविष्टोऽसि हुताशनम्॥
जीवितस्तत्कथं भूय आश्चर्यमिति मे वद॥ १३.३४ ॥
'''॥नारद उवाच॥
न हुताशः समुद्रो वा वायुर्वा वृक्षपर्वतः॥
आयुधं वा न मे शक्ता देहपाताय भारत॥ १३.३५ ॥
पुनरेतत्कृतं चापि संवर्तो मन्यते यथा॥
अहं सन्मानितश्चेति वह्निं प्राप्याप्यगामहम्॥ १३.३६ ॥
यथा पुष्पगृहे कश्चित्प्रविशत्यंग फाल्गुन॥
तथाहमग्निं संविश्य यातवानुत्तरं श्रृणु॥ १३.३७ ॥
संवर्तस्तान्पुनः प्राह मार्कंडेयमुखानिति॥
विशल्यः पंथाः क्षुधितोऽहं पुनः पुरीम्॥
भिक्षार्थं पर्यटिष्यामि प्रश्रं प्रब्रूत चैव मे॥ १३.३८ ॥
'''॥त ऊचुः॥
शापभ्रष्टा वयं मोक्षं प्राप्स्यामस्तवदनुग्रहात्॥
प्रतीकारं तदाख्याहि प्रणतानां महामुने॥ १३.३९ ॥
यत्र तीर्थे सर्वतीर्थफलं प्राप्नोति मानवः॥
तत्तीर्थं ब्रूहि संवर्त तिष्ठामो यत्र वै वयम्॥ १३.४० ॥
'''॥संवर्त उवाच॥
नमस्कृत्य कुमाराय दुर्गाभ्यश्च नरोत्तमाः॥
तीर्थं च संप्रवक्ष्यामि महीसागरसंगमम्॥ १३.४१ ॥
अमुना राजसिंहेन इंद्रद्युम्नेन धीमता॥
यजनाद्द्व्यंगुलोत्सेधा कृतेयं वसुधायदा॥ १३.४२ ॥
तदा संताप्यमानाया भुवः काष्ठस्य वै यथा॥
सुस्राव यो जलौघश्च सर्वदेवनमस्कृतः॥ १३.४३ ॥
महीनाम नदी च पृथिव्यां यानिकानिचित्॥
तीर्थानि तेषां सलिलसंभवं तज्जलं विदुः॥ १३.४४ ॥
महीनाम समुत्पन्ना देशे मालवकाभिधे॥
दक्षिणं सागरं प्राप्ता पुण्योभयतटाशिवा॥ १३.४५ ॥
सर्वतीर्थमयी पूर्वं महीनाम महानदी॥
किं पुनर्यः समायोगस्तस्याश्च सरितां पतेः॥ १३.४६ ॥
वाराणसी कुरुक्षेत्रं गंगा रेवा सरस्वती॥ १३.४७ ॥
तापी पयोष्णी निर्विध्या चन्द्रभागा इरावती॥
कावेरी शरयूश्चैव गंडकी नैमिषं तथा॥ १३.४८ ॥
गया गोदावरी चैव अरुणा वरुणा तथा॥
एताः पुण्याः शतशोन्या याः काश्चित्सरितो भुवि॥ १३.४९ ॥
सहस्रविंशतिश्चैव षट्शतानि तथैव च॥
तासां सारसमुद्भुतं महीतोयं प्रकीर्तितम्॥ १३.५० ॥
पृथिव्यां सर्वतीर्थेषु स्नात्वा यत्फलमाप्यते॥
तन्महीसागरे प्रोक्तं कुमारस्य वचो यथा॥ १३.५१ ॥
एकत्र सर्वतीर्थानां यदि संयोगमिच्छथ॥
तद्गच्छथ महापुण्यं महीसागरसंगमम्॥ १३.५२ ॥
अहं चापि च तत्रैव बहून्वर्षगणान्पुरा॥
अवसं चागतश्चात्र नारदस्य भयात्तथा॥ १३.५३ ॥
स हि तत्र समीपस्थः पिशुनश्च विशेषतः॥
मरुत्तः कुरुते यत्नं तस्मै ब्रूयादिदं भयम्॥ १३.५४ ॥
अत्र दिग्वाससां मध्ये बहूनां तत्समस्त्वहम्॥
निवसाम्यतिप्रच्छन्नो मरुत्तादतिभीतवत्॥ १३.५५ ॥
पुनरत्रापि मां नूनं कथयिष्यति नारदः॥
तथाविधा हि चेष्टास्य पिशुनस्य प्रदृश्यते॥ १३.५६ ॥
भवद्भिश्च न चाप्यत्र वक्तानां कस्यचित्क्वचित्॥
मरुत्तः कुरुते यत्नं भूपालो यज्ञसिद्धये॥ १३.५७ ॥
देवाचार्येण संत्यक्तो भ्रात्रा मे कारणां तरे॥
गुरुपुत्रं च मां ज्ञात्वा यज्ञार्त्विज्यस्य कारणात्॥ १३.५८ ॥
अविद्यांतर्गतैर्यज्ञकर्मभिर्न प्रयोजनम्॥
मम हिंसात्मकैरस्ति निगमोक्तैरचेतनैः॥ १३.५९ ॥
समित्पुष्पकुशप्रायैः साधनैर्यद्यचेतनैः॥
क्रियते तत्तथा भावि कार्यं कारणवन्नृणाम्॥ १३.६० ॥
तद्यूयं तत्र गच्छध्वं शीघ्रमेव नृपानुगाः॥
अस्ति विप्रः स्वयं ब्रह्मा याज्ञवल्क्यश्च तत्र वै॥ १३.६१ ॥
स हि पूर्वं मिथेः पुर्यां वसन्नाश्रममुत्तमम्॥
आगच्छमानं नकुलं दृष्ट्वा गार्गीं वचोऽब्रवीत्॥ १३.६२ ॥
गार्गि रक्ष पयो भद्रे नकुलोऽयमुपेति च॥
पयः पातुं कृतिमतिं नकुलं तं निराकुरु॥ १३.६३ ॥
इत्युक्तो नकुलः क्रुद्धः स हि क्रुद्धः पुराऽभवत्॥
जमदग्नेः पूर्वजैश्च शप्तः प्रोवाच तं मुनिम्॥ १३.६४ ॥
अहो वा धिग्धिगित्येव भूयो धिगिति चैव हि॥
निर्लज्जता मनुष्याणां दृश्यते पापकारिणाम्॥ १३.६५ ॥
कथं ते नाम पापानि प्रकुर्वंति नराधमाः॥
मरणांतरिता येषां नरके तीव्रवेदना॥ १३.६६ ॥
निमेषोऽपि न शक्येत जीविते यस्य निश्चितम्॥
तन्मात्रपरमायुर्यः पापं कुर्यात्कथं स च॥ १३.६७ ॥
त्वं मुने मन्यसे चेदं कुलीनोऽस्मीति बुद्धिमान्॥
ततः क्षिपसि मां मूढ नकुलोऽयमिति स्मयन्॥ १३.६८ ॥
किमधीतं याज्ञवल्क्य का योगेश्वरता तव॥
निरपराधं क्षिपसि धिगधीतं हि तत्तव॥ १३.६९ ॥
कस्मिन्वेदं स्मृतौ कस्यां प्रोक्तमेतद्ब्रवीहि मे॥
परुषैरिति वाक्यैर्मां नकुलेति ब्रवीषि यत्॥ १३.७० ॥
किमिदं नैव जानासि यावत्यः परुषा गिरः॥
परः संश्राव्यते तावच्छंकवः श्रोत्रतः पुनरा॥ १३.७१ ॥
कंठे यमानुगाः पादं कृत्वा तस्य सुदुर्मतेः॥
अतीव रुदतो लोहशंकून्क्षेप्स्यंति कर्णयोः॥ १३.७२ ॥
वावदूकाश्च ध्वजिनो मुष्णंति कृपणाञ्जनान्॥
स्वयं हस्तसहस्रेण धर्मस्यैवं भवद्विधाः॥ १३.७३ ॥
वज्रस्य दिग्धशस्त्रस्य कालकूटस्य चाप्युत॥
समेन वचसा तुल्यं मृत्योरिति ममाभवत्॥ १३.७४ ॥
कर्णनासिकनाराचान्निर्हरंति शरीरतः॥
वाक्छल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः॥ १३.७५ ॥
यंत्रपीडैः समाक्रम्य वरमेष हतो नरः॥
न तु तं परुषैर्वाक्यैर्जिघांसेत कथंचन॥ १३.७६ ॥
त्वया त्वहं याज्ञवल्क्य नित्यं पंडितमानिना॥
नकुलोसीति तीव्रेण वचसा ताडितः कुतः॥ १३.७७ ॥
'''॥संवर्त उवाच॥
इति श्रुत्वा वचस्तस्य भृशं विस्मितमानसः॥
याज्ञवल्क्योऽब्रवीदेतत्प्रबद्धकरसंपुटः॥ १३.७८ ॥
नमोऽधर्माय महते न विद्मो यस्य वै भवम्॥
परमाणुमपि व्यक्तं कोत्र विद्यामदः सताम्॥ १३.७९
विरंचिविष्णुप्रसमुखाः सोमेंद्रप्रमुखास्तथा॥
सर्वज्ञास्तेऽपि मुह्यति गणनास्मादृशं च का॥ १३.८० ॥
धर्मज्ञोऽस्मीति यो मोहादात्मानं प्रतिपद्यते॥
स वायुं मुष्टिना बद्धुमीहते कृपणो नरः॥ १३.८१ ॥
केचिदज्ञानतो नष्टाः केचिज्ज्ञानमदादपि॥
ज्ञानं प्राप्यापि नष्टाश्च केचिदालस्यतोऽधमाः॥ १३.८२ ॥
वेदस्मृतीतिहासेषु पुराणेषु प्रकल्पितम्॥
चतुःपादं तथा धर्मं नाचरत्यधमः पशुः॥ १३.८३ ॥
स पुरा शोचते व्यक्तं प्राप्य तच्चांतकं गृहम्॥
तथाहि गृह्यकारेण श्रुतौ प्रोक्तमिदं वचः॥ १३.८४ ॥
नकुलं सकुलं ब्रूयान्न कंचिन्मर्मणि स्पृशेत्॥
प्रपठन्नपि चैवाहमिदं सर्वं तथा शुकः॥ १३.८५ ॥
आलस्येनाप्यनाचाराद्वृथाकार्येकमंग तत्॥ १३.८६ ॥
केवलं पाठ मात्रेण यश्च संतुष्यते नरः॥
तथा पंडितमानी च कोन्यस्तस्मात्पशुर्मतः॥ १३.८७ ॥
न च्छंदांसि वृजिनात्तारयंति मायाविनं माययाऽऽवर्तमानम्॥
नीडं शकुंता इव जातपक्षाश्छंदास्येनं प्रजहत्यंतकाले॥ १३.८८ ॥
स्वार्गाय बद्धकक्षो यः पाठमात्रेण ब्राह्मणः॥
स बालो मातुरंकस्थो ग्रहीतुं सोममिच्छति॥ १३.८९ ॥
तद्भवान्सर्वथा मह्यमनयं सोढुमर्हसि॥
सर्वः कोऽपि वदत्येवं तन्मयैवमुदाहृतम्॥ १३.९० ॥
'''॥नकुल उवाच॥
वृथेदं भाषितं तुभ्यं सर्वलोकेन यत्समम्॥
आत्मानं मन्यसे नैतद्वक्तुं योग्यं महात्मनाम्॥ १३.९१ ॥
वाजिवारणलोहानां काष्ठपाषाणवाससाम्॥
नारीपुरुषतोयानामंतरं महदंतरम्॥ १३.९२ ॥
अन्ये चेत्प्राकृता लोका बहुपापानि कुर्वते॥
प्रधानपुरुषेणापि कार्यं तत्पृष्ठतोनु किम्॥ १३.९३ ॥
सर्वार्थं निर्मितं शास्त्रं मनोबुद्धी तथैव च॥
दत्ते विधात्रा सर्वेषां तथापि यदि पापिनः॥ १३.९४ ॥
ततो विधातुः को दोषस्त एव खलु दुर्भगाः॥
ब्राह्मणेन विशेषेण किं भाव्यं लोकवद्यतः॥ १३.९५ ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः॥
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥ १३.९६ ॥
तस्मात्सदा महद्भिश्च आत्मार्थं च परार्थतः॥
सतां धर्मो न संत्याज्यो न्याय्यं तच्छिक्षणं तव॥ १३.९७ ॥
यस्मात्त्वया पीडितोऽहं घोरेण वचसा मुने॥
तस्माच्छीघ्रं त्वां शप्स्यामि शापयोग्यो हि मे मतः॥ १३.९८ ॥
नकुलोऽसीति मामाह भवांस्तस्मात्कुलाधमः॥
शीघ्रमुत्पत्स्यसे मोहात्त्वमेव नकुलो मुने॥ १३.९९ ॥
'''॥संवर्त उवाच॥
इति वाचं समाकर्ण्य भाव्यर्थकृतनिश्चयः॥
याज्ञवल्क्यो मरौ देशे विप्रस्याजायतात्मजः॥ १३.१०० ॥
दुराचारस्य पापस्य निघृणस्यातिवादिनः॥
दुष्कुलीनस्य जातोऽसौ तदा जातिस्मरः सुतः॥ १३.१०१ ॥
सोऽथ ज्ञानात्समालोक्य भर्तृयज्ञ इति द्विजः॥
गुप्तक्षेत्रं समापन्नो महीसागरसंगमम्॥ १३.१०२ ॥
तत्र पाशुपतो भूत्वा शिवाराधनतत्परः॥
स्वायंभुवं महाकालं पूजयन्वर्ततेऽधुना॥ १३.१०३ ॥
यो हि नित्यं महाकालं श्रद्धया पूजयेत्पुमान्॥
स दौष्कुलीनदोषेभ्यो मुच्यतेऽहिरिव त्वचः॥ १३.१०४ ॥
यथायथा श्रद्धयासौ तल्लिंगं परिपश्यति॥
तथातथा विमुच्येत दोषैर्जन्मशतोद्भवैः॥ १३.१०५ ॥
भर्तृयज्ञस्तु तत्रैव लिंगस्याराधनात्क्रमात्॥
बीजदोषाद्विनिर्मुक्तस्तल्लिंगमहिमा त्वसौ॥ १३.१०६ ॥
बभ्रुं च नकुलं प्राह विमुक्तो दुष्टजन्मतः॥
यस्मात्तस्मादिदं तीर्थं ख्यातं वै बभ्रु पावनम्॥ १३.१०७ ॥
तस्माद्व्रजध्वं तत्रैव महीसागरसंगमम्॥
पंच तीर्थानि सेवन्तो मुक्तिमाप्स्यथ निश्चितम्॥ १३.१०८ ॥
इत्येवमुक्त्वा संवर्तो ययावभिमतं द्विजः॥
भर्तृयज्ञं मुनिं प्राप्य ते च तत्र स्थिताभवन्॥ १३.१०९ ॥
ततस्तानाह स ज्ञात्वा गणाञ्ज्ञानेन शांभवान्॥
महद्वो विमलं पुण्यं गुप्तक्षेत्रे यदत्र वै॥ १३.११० ॥
भवन्तोऽभ्यागता यत्र महीसागरसंगमः॥
स्नानं दानं जपो होमः पिंडदानं विशेषतः॥ १३.१११ ॥
अक्षयं जायते सर्वं महीसागर संगमे॥
कृतं तथाऽक्षयं सर्वं स्नानदानक्रियादिकम्॥ १३.११२ ॥
यदात्र स्तानकं चक्रे देवर्षिर्नारदः पुरा॥
तदा ग्रहैर्वरा दत्ताः शनिना च वरस्त्वसौ॥ १३.११३ ॥
शनैश्चरेण संयुक्ता त्वमावास्या यदा भवेत्॥
श्राद्धं प्रकुर्वीत स्नानदानपुरः सरम्॥ १३.११४ ॥
यदि श्रावणमासस्य शनैश्चरदिने शुभा॥
कुहूर्भवति तस्यां तु संक्रांतिं कुरुते रविः॥ १३.११५ ॥
तस्यामेव तिथौ योगो व्यतीपातो भवेद्यदि॥
पुष्करंनाम तत्पर्व सूर्यपर्वशताधिकम्॥ १३.११६ ॥
सर्वयोगसमावापः सथंचिदपि लभ्यते॥
तस्मिन्दिने शनिं लोहं कांचनं भास्करं तथा॥ १३.११७ ॥
महीसागरसंसर्गे पूजयीत यथाविधि॥
शनिमंत्रैः शनिं ध्यात्वा सूर्यमंत्रैर्दिवाकरम्॥ १३.११८ ॥
अर्घ्यं दद्याद्भाकरस्य सर्वपापप्रशांतये॥
प्रयागादिधिकं स्नानं दानं क्षेत्रात्कुरोरपि॥ १३.११९ ॥
पिंडदानं गयाक्षेत्रादधिकं पांडुनंदन॥
इदं संप्राप्यते पर्व महद्भिः पुण्यराशिभिः॥ १३.१२० ॥
पितॄणामक्षया तृप्तिर्जायते दिवि निश्चितम्॥
यथा गयाशिरः पुण्यं पितॄणां तृप्तिदं परम्॥ १३.१२१ ॥
तथा समधिकः पुण्यो महीसागरसंगमः॥ १३.१२२ ॥
अग्निश्च रेतो मृडया च देहे रेतोधा विष्णुरमृतस्य नाभिः॥
एवं ब्रुवञ्छ्रद्धया सत्यवाक्यं ततोऽवगाहेत महीसमुद्रम्॥ १३.१२३ ॥
मुखं च यः सर्वनदीषु पुण्यः पाथोधिरंबा प्रवरा मही च॥
समस्ततीर्थाकृतिरेतयोश्च ददामि चार्घ्यं प्रणमामि नौमि॥ १३.१२४ ॥
ताम्रा रस्याः पयोवाहाः पितृप्रीतिप्रदाः शभाः॥
सस्यमाला महासिन्धुर्दातुर्दात्री पृथुस्तुता॥
इन्द्रद्युम्नस्य कन्या च क्षितिजन्मा रावती॥ १३.१२५ ॥
महीपर्णा महीशृंगा गंगा पश्चिमवाहिनी॥
नदी राजनदी चेति नामाष्टाशमालिकाम्॥ १३.१२६ ॥
स्नानकाले च सर्वत्र श्राद्धकाले पठेन्नरः॥
पृथुनोक्तानि नामानि यज्ञमूर्तिपदं व्रजेत्॥ १३.१२७ ॥
महीदोहे महानंदसंदोहे विश्वमोहिनि॥
जातासि सरितां राज्ञि पापं हर महीद्रवे॥
॥इत्यर्घ्यमंत्रः॥ १३.१२८ ॥
कंकणं रजतस्यापि योऽत्र निक्षिपते नरः॥
स जायते महीपृष्ठे धनधान्ययुते कुले॥ १३.१२९ ॥
महीं च सागरं चैव रौप्यकंकण पूजया॥
पूजयामि भवेन्मा मे द्रव्यानाशो दरिद्रता॥ १३.१३० ॥
'''॥कंकणक्षेपणम्॥
यत्फलं सर्वतीर्थेषु सर्वयज्ञैश्च यत्फलम्॥
तत्फलं स्नानदानेन महीसागरसंगमे॥ १३.१३१ ॥
विवादे च समुत्पन्ने अपराधी च यो मतः॥
जलहस्तः सदा वाच्यो महीसागरसंगमे॥ १३.१३२ ॥
संस्नाप्याघोरमंत्रेण स्थाप्य नाभिप्रमाणके॥
जले करं समुद्धृत्य दक्षिणं वाचयेद्द्रुतम्॥ १३.१३३ ॥
यदि धर्मोऽत्र सत्योऽस्ति सत्यश्चेत्संगमस्त्वसौ॥
सत्याश्चेत्क्रतुद्रष्टारः सत्यं स्यान्मे शुभाशुभम्॥ १३.१३४ ॥
एवमुक्त्वा करं क्षिप्य दक्षिणं सकलं ततः॥
निःसृतः पापकारी चेज्ज्वरेणापीड्यते क्षणात्॥ १३.१३५ ॥
सप्ताहाद्दृश्यते चापि तावन्निर्दोषवान्मतः॥
अत्र स्नात्वा च जप्त्वा च तपस्तप्त्वा तथैव च॥ १३.१३६ ॥
रुद्रलोकं सुबहवो गताः पुण्येन कर्मणा॥
सोमवारे विशेषेण स्नात्वा योत्र सुभक्तितः॥ १३.१३७ ॥
पंच तीर्थानि कुरुते मुच्यते पंचपातकैः॥
इत्याद्युक्तं बहुविधं तीर्थमाहात्म्यमुत्तमम्॥ १३.१३८ ॥
भर्तृयज्ञः शिवस्यो च तेषामाराधने क्रमम्॥
शिवागमोक्तमादिश्य पूजायोगं यथाविधि॥ १३.१३९ ॥
शिवभक्तिसमुद्रैकपूरितः प्राह तान्मुनिः॥
न शिवात्परमो देवः सत्यमेतच्छिवव्रताः॥ १३.१४० ॥
शिवं विहाय यो ह्यान्यदसत्किंचिदुपासते॥
करस्थं सोऽमृतं त्यक्त्वा मृगतृष्णां प्रधावति॥ १३.१४१ ॥
शिवशक्तिमयं ह्येतत्प्रत्यक्षं दृश्यते जगत्॥
लिंगांकं च भगांकं च नान्यदेवांकितं क्वचित्॥ १३.१४२ ॥
यश्च तं पितरं रुद्रं त्यक्त्वा मातरमं बिकाम्॥
वर्ततेऽसौ स्वपितरं त्यक्तोदपितृपिंडकः॥
यस्य रुद्रस्य माहात्म्यं शतरुद्रीयमुत्तमम्॥ १३.१४३ ॥
श्रृणुध्वं यदि पापानामिच्छध्वं क्षालनं परम्॥
ब्रह्मा हाटकलिंगं च समाराध्य कपर्दिनः॥ १३.१४४ ॥
जगत्प्रधानमिति च नाम जप्त्वा विराजते॥
कृष्णमूले कृष्णलिंगं नाम चार्जितमेव च॥ १३.१४५ ॥
सनकाद्यैश्च तल्लिंगं पूज्याजयुर्जगद्गतिम्॥
दर्भांकुरमयं सप्त मुनयो विश्वयोनिकम्॥ १३.१४६ ॥
नारदस्त्वंतरिक्षे च जदद्बीजमिदं गृणन्॥
वज्रमिद्रो लिंगमेवं विश्वात्मानं च नाम च॥ १३.१४७ ॥
सूर्यस्ताम्रं तथा लिंगं नाम विश्वसृजं जपन्॥
चंद्रश्च मौक्तिकं लिंगं जपन्नाम जगत्पतिम्॥ १३.१४८ ॥
इंद्रनीलमयं वह्निर्नाम विश्वेश्वरं जपन्॥
पुष्परागं गुरुलिंगं विश्वयोनिं जपन्हरम्॥ १३.१४९ ॥
पद्मरागमयं शुक्रो विश्वकर्मेति नाम च॥
हेमलिंगं च धनदो जपन्नाम्ना तथेश्वरम्॥ १३.१५० ॥
रौप्यजं विश्वदेवाश्च नामापि जगतांपतिम्॥
वायवो रीतिजं लिंगं शंभुमित्येव नाम च॥ १३.१५१ ॥
काशजं वसवो लिंगं स्वयंभुमिति नाम च॥
त्रिलोहं मातरो लिंगं नाम भूतेशमेव च॥ १३.१५२ ॥
लौहं च रक्षसां नाम भूतभव्यभवोद्भवम्॥
गुह्यकाः सीसजं लिंगं नाम योगं जपंति च॥ १३.१५३ ॥
जैगीषव्यो ब्रह्मरन्ध्रं नाम योगेश्वरं जपन्॥
निमिर्नयनयोर्लिंगे जपञ्शर्वेति नाम च॥ १३.१५४ ॥
धन्वंतरिर्गोमयं च सर्वलोकेश्वरेश्वरम्॥
गंधर्वा दारुजं लिंगं सर्वश्रेष्ठेति नाम च॥ १३.१५५ ॥
वैडूर्यं राघवो लिंगं जगज्ज्येष्ठेति नाम च॥
बाणो मारकतं लिंगं वसिष्ठमिति नाम च॥ १३.१५६ ॥
वरुणः स्फाटिकं लिंगं नाम्ना च परमेश्वरम्॥
नागा विद्रुमलिंगं च नाम लोकत्रयंकरम्॥ १३.१५७ ॥
भारती तारलिंगं च नाम लोकत्रयाश्रितम्॥
शनिश्च संगमावर्ते जगन्नाथेति नाम च॥ १३.१५८ ॥
शनिदेशे मध्यरात्रौ महीसागरसंगमे॥
जातीजं रावणो लिंगं जपन्नाम सुदुर्जयम्॥ १३.१५९ ॥
सिद्धाश्च मानसं नाम काममृत्युजरातिगम्॥
उंछजं च बलिर्लिंगं ज्ञानात्मेत्यस्य नाम च॥ १३.१६० ॥
मरीचिपाः पुष्पजं च ज्ञानगम्येति नाम च॥
शकृताः शकृतं लिंगं ज्ञानज्ञेयेति नाम च॥ १३.१६१ ॥
फेनपाः फेनजं लिंगं नाम चापि सुदुर्विदम्॥
कपिलो वालुकालिंगं वरदं च जपन्हरम्॥ १३.१६२ ॥
सारस्वतो वाचिलंगं नाम वागीश्वरेति च॥
गणा मूर्तिमयं लिंगं नाम रुद्रेति चाब्रुवन्॥ १३.१६३ ॥
जांबूनदमयं देवाः शितिकण्ठेति नाम च॥
शंखलिंगं बुधो नाम कनिष्ठमिति संजपन्॥ १३.१६४ ॥
अश्विनौ मृन्मयं लिंगं नाम्ना चैव सुवेधसम्॥
विनायकः पिष्टलिंगं नाम्ना चापि कपर्दिनम्॥ १३.१६५ ॥
नावनीतं कुजो लिंगं नाम चापि करालकम्॥
तार्क्ष्य ओदनलिंगं च हर्यक्षेति हि नाम च॥ १३.१६६ ॥
गौडं कामस्तथा लिंगं रतिदं चेति नाम च॥
शची लवणलिंगं तु बभ्रुकेशेति नाम च॥ १३.१६७ ॥
विश्वकर्मा च प्रासादलिंगं याम्येति नाम च॥
विभीषणश्च पांसूत्थं सुहृत्तमेति नाम च॥
वंशांकुरोत्थं सगरो नाम संगतमेव च॥ १३.१६८ ॥
राहुश्च रामठं लिंगं नाम गम्येति कीर्तयन्॥
लेप्यलिंगं तथा लक्ष्मीर्हरिनेत्रेति नाम च॥ १३.१६९ ॥
योगिनः सर्वभूतस्थं स्थाणुरित्येव नाम च॥
नानाविधं मनुष्याश्च पुरुषंनाम नाम च॥ १३.१७० ॥
तेजोमयं च ऋक्षाणि भगं नाम च भास्वरम्॥
किंनरा धातुलिंगं च सुदीप्तमिति नाम च॥ १३.१७१ ॥
देवदेवेति नामास्ति लिंगं च ब्रह्मराक्षसाः॥
दंतजं वारणा लिंगं नाम रंहसमेव च॥ १३.१७२ ॥
सप्तलोकमयं साध्या बहूरूपेति नाम च॥
दूर्वांकुरमयं लिंगमृतवः सर्वनाम च॥ १३.१७३ ॥
कौंकुममप्सरसो लिंगं नाम शंभोः प्रियेति च॥
सिंदूरजं चोर्वशी च नाम च प्रियवासनम्॥ १३.१७४ ॥
ब्रह्मचारि गुरुर्लिंगं नाम चोष्णीषिणं विदुः॥
अलक्तकं च योगिन्यो नाम चास्य सुबभ्रुकम्॥ १३.१७५ ॥
श्रीखंडं सिद्धयोगिन्यः सहस्राक्षेति नाम च॥
डाकिन्यो मांस लिंगं च नाम चास्य च मीढुषम्॥ १३.१७६ ॥
अप्यन्नजं च मनवो गिरिशेति च नाम च॥
अगस्त्यो व्रीहिजं वापि सुशांतमिति नाम च॥ १३.१७७ ॥
यवजं देवलो लिंगं पतिमित्येव नाम च॥
वल्मीकजं च वाल्मीकिश्चिरवासीति नाम च॥ १३.१७८ ॥
प्रतर्दनो बाणलिंगं हिरण्यभुजनाम च॥
राजिकं च तथा दैत्या नाम उग्रेति कीर्तितम्॥ १३.१७९ ॥
निष्पावजं दानवाश्च लिंगनाम च दिक्पतिम्॥
मेघा नीरमयं लिंगं पर्जन्यपतिनाम च॥ १३.१८० ॥
राजमाषमयं यक्षा नाम भूतपतिं स्मृतम्॥
तिलान्नजं च पितरो नाम वृषपतिस्तथा॥ १३.१८१ ॥
गौतमो गोरजमयं नाम गोपतिरेव च॥
वानप्रस्थाः फलमयं नाम वृक्षावृतेति च॥ १३.१८२ ॥
स्कंदः पाषाणलिंगं च नाम सेनान्य एव च॥
नागश्चाश्वतरो धान्यं मध्यमेत्यस्य नाम च॥ १३.१८३ ॥
पुरोडाशमयं यज्वा स्रुवहस्तेति नाम च॥
यमः कालायसमयं नाम प्राह च धन्विनम्॥ १३.१८४ ॥
यवांकुरं जामदग्न्यो भर्गदैत्येति नाम च॥
पुरूरवाश्चाश्चान्नमयं बहुरूपेति नाम च॥ १३.१८५ ॥
मांधाता शर्करालिंगं नाम बाहुयुगेति च॥
गावः पयोमयं लिंगं नाम नेत्रसहस्रकम्॥ १३.१८६ ॥
साध्या भर्तृमयं लिंगं नाम विश्वपतिः स्मृतम्॥
नारायणो नरो मौंजं सहस्रशिरनाम च॥ १३.१८७ ॥
तार्क्ष्यं पृथुस्तथा लिंगं सहस्रचरणाभिधम्॥
पक्षिणो व्योमलिंगं च नाम सर्वात्मकेति च॥ १३.१८८ ॥
पृथिवी मेरुलिंगं च द्वितनुश्चास्य नाम च॥
भस्मलिंगं पशुपतिर्नाम चास्य महेश्वरः॥ १३.१८९ ॥
ऋषयो ज्ञानलिंगं च चिरस्थानेति नाम च॥
ब्राह्मणा ब्रह्मलिंगं च नाम ज्येष्ठेति तं विदुः॥ १३.१९० ॥
गोरोचनमयं शेषो नाम पशुपतिः स्मृतम्॥
वासुकिर्विषलिंगं च नाम वै शंकरेति च॥ १३.१९१ ॥
तक्षकः<ref>[https://vedastudy.wixsite.com/puranastudy/%E0%A4%A4%E0%A4%95-%E0%A4%B7%E0%A4%95 तक्षकोपरि टिप्पणी]</ref> कालकूटाख्यं बहुरूपेति नाम च॥
हालाहलं च कर्कोट एकाक्ष इति नाम च॥ १३.१९२ ॥
श्रृंगी विषमयं पद्मो नाम धूर्जटिरेव च॥
पुत्रः पितृमयं लिंगं विश्वरूपेति नाम च॥ १३.१९३ ॥
पारदं च शिवा देवी नाम त्र्यम्बक एव च॥
मत्स्याद्याः शास्त्रलिंगं च नाम चापि वृषाकपिः॥ १३.१९४ ॥
एवं किं बहुनोक्तेन यद्यत्सत्त्वं विभूतिमत्॥
जगत्यामस्ति तज्जातं शिवाराधनयोगतः॥ १३.१९५ ॥
भस्मनो यदि वृक्षत्वं ज्ञायते नीरसेवनात्॥
शिवभक्तिविहीनस्य ततोऽस्य फलमुच्यते॥ १३.१९६ ॥
धर्मार्थकाममोक्षाणां यदि प्राप्तौ भवेन्मतिः॥
ततो हरः समाराध्यस्त्रिजगत्याः प्रदो मतः॥ १३.१९७ ॥
य इदं शतरुद्रीयं प्रातःप्रातः पठिष्यति॥
तस्य प्रीतः शिवो देवः प्रदास्यत्यखिलान्वरान्॥ १३.१९८ ॥
नातः परं पुण्यतमं किंचिदस्ति महाफलम्॥
सर्ववेदरहस्यं च सूर्येणोक्तमिदं मम॥ १३.१९९ ॥
वाचा च यत्कृतं पापं मनसा वाप्युपार्जितम्॥
पापं तन्नाशमायाति कीर्तिते शतरुद्रिये॥ १३.२०० ॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्॥
भयान्मुच्येत भीतश्च जपेद्यः शतरुद्रियम्॥ १३.२०१ ॥
नाम्नां शतेन यः कुम्भैः पुष्पैस्तावद्भिरीश्वरम्॥
प्रणामानां शतेनापि मुच्यते सर्वपातकैः॥ १३.२०२ ॥
लिंगानां शतमेतच्च शतमाराधकास्तथा॥
नामानि च शतं सर्वदोषसंनाशकं स्मृतम्॥ १३.२०३ ॥
विशेषादेषु लिंगेषु यः पठिष्यति पंचसु॥
पंचभिर्विषयोद्भूतैः स दोषैः परिमुच्यते॥ १३.२०४ ॥
'''॥नारद उवाच॥
निशम्यैवं प्रार्थ्यतेऽपि गुप्तक्षेत्रे मुदान्विताः॥
पंचलिंगानयर्चयंतः शिवध्यानपराभवन्॥ १३.२०५ ॥
ततो बहुतिथे काले प्रत्यक्षीभूय शंकरः॥
प्राहतान्मुदितो देवस्तेषां भक्तिविशेषतः॥ १३.२०६ ॥
'''॥शिव उवाच॥
बकोलूकगृध्रकूर्मा इन्द्रद्युम्न च पार्थिव॥
सारूप्यां मुक्तिमापन्ना मल्लोके निवसिष्यथ॥ १३.२०७ ॥
लोमशश्चापि मार्कंडो जीवन्मुक्तौ भविष्यतः॥
इत्युक्ते देवदेवेन लिंगं स्थापितवान्नृपः॥ १३.२०८ ॥
इन्द्रद्युम्नेश्वरं नाम महाकालाख्यमित्युत॥
ज्ञात्वा तीर्थगुणान्राजा कीर्तिमिच्छंश्चिरंतनीम्॥ १३.२०९ ॥
त्रिरम्यमतुलं लिंगं संस्थाप्येदमुवाच ह॥
यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी॥ १३.२१० ॥
इन्द्रद्युम्नेश्वरं लिंगं नंदताच्छाश्वतीः समाः॥
ततस्तथेति भगवाच्छिवः प्रोच्याब्रवीत्पुनः॥ १३.२११ ॥
अत्र यो नियतं लिंगमैंद्रद्युम्नं प्रपूजयेत्॥
स गणो जायते नूनं मम लोके निवत्स्यति॥ १३.२१२ ॥
इत्युक्त्वा सह तैश्चैव पंचभिः शशिशेखरः॥
रुद्रलोकम गाद्देवस्तेऽपि जाता गणाः पुनः॥ १३.२१३ ॥
एवं प्रभावो राजाभूदिंद्रद्युम्नो महीपतिः॥
यजता येन वीरेण निर्मितेयं महीनदी॥ १३.२१४ ॥
एवंविधःस पुण्योऽयं महीसागरसंगमः॥
अभूत्ततोऽपि संक्षेपात्तव पार्थ प्रकीर्तितः॥ १३.२१५ ॥
स्नात्वात्र संगमे यश्च इन्द्रद्युम्नेश्वरं नरः॥
पूजयेत्तस्य वासः स्याद्यत्रेशः पार्वतीपतिः॥ १३.२१६ ॥
सर्वबन्धहरं लिंगं गाणपत्यप्रदं त्विदम्॥
यतो बन्धान्विहायैव स्थापितं तेन फालल्गुन॥ १३.२१७ ॥
इतीदमुक्तं तव पुण्यकारि माहात्म्यमस्योत्तमसंगमस्य॥
माहात्म्यमत्यद्बुतपुण्यमिन्द्रद्युम्नेश्वरस्यापि च पुण्यकारि॥ १३.२१८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीसागरसंगममाहात्म्यशतरुद्रियलिंगमाहात्म्येन्द्रद्युम्नेश्वरलिंगमाहात्म्य वर्णनंनाम त्रयोदशोऽध्यायः॥ १३ ॥ छ ॥
</span></poem>
[[वर्गः:कौमारिकाखण्डः]]
ja34j1unhpzro4jioqj26nbuz66guaw
शतपथब्राह्मणम्/काण्डम् ९/अध्यायः १/ब्राह्मण १
0
14757
343059
329348
2022-08-10T05:40:15Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">९.१.१ शतरुद्रीयम्
अथातः शतरुद्रियं जुहोति । अत्रैष सर्वोऽग्निः संस्कृतः स एषोऽत्र रुद्रो देवता तस्मिन्देवा एतदमृतं रूपमुत्तममदधुः स एषोऽत्र दीप्यमानोऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुर्यद्वै नोऽयं न हिंस्यादिति - ९.१.१.१
तेऽब्रुवन् । अन्नमस्मै सम्भराम तेनैनं शमयामेति तस्मा एतदन्नं समभरञ्छान्तदेवत्यं तेनैनमशमयंस्तद्यदेतम्देवमेतेनाशमयंस्तस्माच्छान्तदेवत्यं शान्तदेवत्यं ह वै तच्छतरुद्रियमित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति स एषोऽत्र दीप्यमानस्तिष्ठत्यन्नमिच्छमानस्तस्मा एतदन्नं सम्भरति शान्तदेवत्यं तेनैनं शमयति - ९.१.१.२
जर्तिलैर्जुहोति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायत उभयम्वेतदन्नं यज्जर्तिला यच्च ग्राम्यं यच्चारण्यं यदह तिलास्तेन ग्राम्यं यदकृष्टे पच्यन्ते तेनारण्यमुभयेनैवैनमेतदन्नेन प्रीणाति ग्राम्येण चारण्येन च - ९.१.१.३
अर्कपर्णेन जुहोति । अन्नमर्कोऽन्नेनैवैनमेतत्प्रीणाति - ९.१.१.४
परिश्रित्सु जुहोति । अग्नय एते यत्परिश्रितस्तथो हास्यैता अग्निमत्येवाहुतयो हुता भवन्ति - ९.१.१.५
यद्वेवैतच्छतरुद्रियं जुहोति । प्रजापतेर्विस्रस्ताद्देवता उदक्रामंस्तमेक एव देवो नाजहान्मन्युरेव सोऽस्मिन्नन्तर्विततोऽतिष्ठत्सोऽरोदीत्तस्य यान्यश्रूणि प्रास्कन्दंस्तान्यस्मिन्मन्यौ प्रत्यतिष्ठन्त्स एव शतशीर्षा रुद्रः समभवत्सहस्राक्षः शतेषुधिरथ या अन्या विप्रुषोऽपतंस्ता असंख्याता सहस्राणीमांल्लोकाननुप्राविशंस्तद्यद्रुदितात्समभवंस्तस्माद्रुद्राः सोऽयं शतशीर्षा रुद्रः सहस्राक्षः शतेषुधिरधिज्यधन्वा प्रतिहितायी भीषयमाणोऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अबिभयुः - ९.१.१.६
ते प्रजापतिमब्रुवन् । अस्माद्वै बिभीमो यद्वै नोऽयं न हिंस्यादिति सोऽब्रवीदन्नमस्मै सम्भरत तेनैनं शमयतेति तस्मा एतदन्नं समभरञ्छतरुद्रियं तेनैनमशमयंस्तद्यदेतं शतशीर्षाणं रुद्रमेतेनाशमयंस्तस्माच्छतशीर्षरुद्रशमनीयं शतशीर्षरुद्रशमनीयं ह वै तच्छतरुद्रियमित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवास्तथैवास्मा अयमेतदन्नं सम्भरति शतरुद्रियं तेनैनं शमयति - ९.१.१.७
गवेधुकासक्तुभिर्जुहोति । यत्र वै सा देवता विस्रस्ताऽशयत्ततो गवेधुकाः समभवन्त्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति - ९.१.१.८
अर्कपर्णेन जुहोति । एतस्य वै देवस्याशयादर्कः समभवत्स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति- ९.१.१.९
परिश्रित्सु जुहोति । लोमानि वै परिश्रितो न वै लोमसु विषं न किंचन हिनस्त्युत्तरार्धेऽग्नेरुदङ्तिष्ठन्जुहोत्येतस्यां ह दिश्येतस्य देवस्य गृहाः स्वायामेवैनमेतद्दिशि प्रीणाति स्वायां दिश्यवयजते - ९.१.१.१०
स वै जानुदघ्ने प्रथमं स्वाहाकरोति । अध ऽइव वै तद्यज्जानुदघ्नमध इव तद्यदयं लोकस्तद्य इमं लोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति - ९.१.१.११
अथ नाभिदघ्ने । मध्यमिव तद्यन्नाभिदघ्नम्मध्यमिवान्तरिक्षलोकस्तद्येऽन्तरिक्षलोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति - ९.१.१.१२
अथ मुखदघ्न । उपरीव वै तद्यन्मुखदघ्नमुपरीव तद्यदसौ लोकस्तद्येऽमुं लोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति स्वाहाकारेणान्नं वै स्वाहाकारोऽन्नेनैवैनानेतत्प्रीणाति - ९.१.१.१३
<ref>[https://sa.wikisource.org/s/1zd7 वासं. १६.१]</ref>नमस्ते रुद्र मन्यव इति । य एवास्मिन्त्सोऽन्तर्मन्युर्विततोऽतिष्ठत्तस्मा एतन्नमस्करोत्युतो त इषवे नमो बाहुभ्यामुत ते नम इतीष्वा च हि बाहुभ्यां च भीषयमाणोऽतिष्ठत् - ९.१.१.१४
स एष क्षत्रं देवः । यः स शतशीर्षा समभवद्विश इम इतरे ये विप्रुङ्भ्यः समभवंस्तस्मा एतस्मै क्षत्रायैता विश एतं पुरस्तादुद्धारमुदहरन्य एष प्रथमोऽनुवाकस्तेनैनमप्रीणंस्तथैवास्मा अयमेतम्पुरस्तादुद्धारमुद्धरति तेनैनं प्रीणाति तस्मादेष एकदेवत्यो भवति रौद्रऽएतं ह्येतेन प्रीणाति - ९.१.१.१५
चतुर्दशैतानि यजूंषि भवन्ति । त्रयोदश मासाः संवत्सरः प्रजापतिश्चतुर्दशः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति नमोनम इति यज्ञो वै नमो यज्ञेनैवैनमेतन्नमस्कारेण नमस्यति तस्मादु ह नायज्ञियं ब्रूयान्नमस्त इति यथा हैनं ब्रूयाद्यज्ञस्त इति तादृक्तत् - ९.१.१.१६
अथ द्वन्द्विभ्यो जुहोति । नमोऽमुष्मै चामुष्मै चेति तद्यथा वै ब्रूयादसौ त्वं च न एष च मा हिंसिष्टमित्येवमेतदाह नतरां हि विदित आमन्त्रितो हिनस्ति - ९.१.१.१७
नमो हिरण्यबाहवे । सेनान्ये दिशां च पतये नम इत्येष एव हिरण्यबाहुः सेनानीरेष दिशां पतिस्तद्यत्किं चात्रैकदेवत्यमेतमेव तेन प्रीणाति क्षत्रमेव तद्विश्यपि भागं करोति तस्माद्यद्विशस्तस्मिन्क्षत्रियोऽपिभागोऽथ या असंख्याता सहस्राणीमांल्लोकाननुप्राविशन्नेतास्ता देवता याभ्य एतज्जुहोति - ९.१.१.१८
अथ जातेभ्यो जुहोति । एतानि ह जातान्येते रुद्रा अनुप्रविविशुर्यत्र यत्रैते तदेवैनानेतत्प्रीणात्यथो एवं हैतानि रुद्राणां जातानि देवानां वै विधामनु मनुष्यास्तस्मादु हेमानि मनुष्याणां जातानि यथाजातमेवैनानेतत्प्रीणाति - ९.१.१.१९
तेषां वा उभयतोनमस्कारा अन्ये। ऽन्यतरतोनमस्कारा अन्ये ते ह ते घोरतरा अशान्ततरा य उभयतोनमस्कारा उभयत एवैनानेतद्यज्ञेन नमस्कारेण शमयति - ९.१.१.२०
स वा अशीत्यां च स्वाहाकरोति । प्रथमे चानुवाकेऽथाशीत्यामथाशीत्यां च यानि चोर्ध्वानि यजूंष्यावतानेभ्योऽन्नमशीतयोऽन्नेनैवैनानेतत्प्रीणाति - ९.१.१.२१
अथैतानि यजूंषि जपति । नमो वः किरिकेभ्य इत्येतद्धास्य प्रतिज्ञाततमं धाम यथा प्रियो वा पुत्रो हृदयं वा तस्माद्यत्रैतस्माद्देवाच्छङ्केत तदेताभिर्व्याहृतिभिर्जुहुयादुप हैवैतस्य देवस्य प्रियं धाम गच्छति तथो हैनमेष देवो न हिनस्ति - ९.१.१.२२
नमो वः किरिकेभ्य इति । एते हीदं सर्वं कुर्वन्ति देवानां हृदयेभ्य इत्यग्निर्वायुरादित्य एतानि ह तानि देवानां हृदयानि नमो विचिन्वत्केभ्य इत्येते हीदं सर्वं विचिन्वन्ति नमो विक्षिणत्केभ्य इत्येते वै तं विक्षिणन्ति यं विचिक्षीषन्ति नम आनिर्हतेभ्य इत्येते ह्येभ्यो लोकेभ्योऽनिर्हताः - ९.१.१.२३
अथोत्ताराणि जपति । द्रापे अन्धसस्पत इत्येष वै द्रापिरेष वै तं द्रापयति यं दिद्रापयिषत्यन्धसस्पत इति सोमस्य पत इत्येतद्दरिद्र नीललोहितेति नामानि चास्यैतानि रूपाणि च नामग्राहमेवैनमेतत्प्रीणात्यासां प्रजानामेषां पशूनाम्माभेर्मा रोङ्मो च नः किं चनाममदिति यथैव यजुस्तथा बन्धुः - ९.१.१.२४
स एष क्षत्रं देवः । तस्मा एतस्मै क्षत्रायैता विशोऽमुम्पुरस्तादुद्धारमुदहरन्योऽसौ प्रथमोऽनुवाकोऽथास्मा एतमुपरिष्टादुद्धारमुदहरंस्तेनैनमप्रीणंस्तथैवास्मा अयमेतमुपरिष्टादुद्धारमुद्धरति तेनैनं प्रीणाति तस्मादप्येष एकदेवत्यो भवति रौद्र एवैतं ह्येवैतेन प्रीणाति - ९.१.१.२५
सप्तैतानि यजूंषि भवन्ति । सप्तचितिकोऽग्निः सप्तऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति तान्युभयान्येकविंशतिः सम्पद्यन्ते द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका असावादित्य एकविंश एतामभिसम्पदम्- ९.१.१.२६
अथावतानाञ्जुहोति । एतद्वा एनान्देवा एतेनान्नेन प्रीत्वाऽथैषामेतैरवतानैर्धनूंष्यवातन्वंस्तथैवैनानयमेतदेतेनान्नेन प्रीत्वाऽथैषामेतैरवतानैर्धनूंष्यवतनोति न ह्यवततेन धनुषा कं चन हिनस्ति - ९.१.१.२७
तद्वै सहस्रयोजन इति । एतद्ध परमं दूरं यत्सहस्रयोजनं तद्यदेव परमं दूरं तदेवैषामेतद्धनूंष्यवतनोति - ९.१.१.२८
यद्वेवाह सहस्रयोजन इति । अयमग्निः सहस्रयोजनं न ह्येतस्मादति नेत्यन्यत्परमस्ति तद्यदग्नौ जुहोति तदेवैषां सहस्रयोजने धनूंष्यवतनोति - ९.१.१.२९
असंख्याता सहस्राणि । अस्मिन्महत्यर्णव इति यत्र यत्र ते तदेवैषामेतद्धनूंष्यवतनोति - ९.१.१.३०
दशैतानवतानान्जुहोति । दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैषामेतद्धनूंष्यवतनोति- ९.१.१.३१
अथ प्रत्यवरोहान्जुहोति । एतद्वा एतदिमांल्लोकानित ऊर्ध्वो रोहति स स पराङिव रोह इयमु वै प्रतिष्ठा ते देवा इमां प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमान इमां प्रतिष्ठामभिप्रत्यैति - ९.१.१.३२
यद्वेव प्रत्यवरोहति । एतद्वा एनानेतत्प्रीणन्नन्ववैति तत एवैतदात्मानमपोद्धरते जीवात्वै तथा हानेनात्मना सर्वमायुरेति - ९.१.१.३३
यद्वेव प्रत्यवरोहति । एतद्वा एतदेतान्रुद्रानित ऊर्ध्वान्प्रीणाति तान्पुनरमुतोऽर्वाचः - ९.१.१.३४
नमोऽस्तु रुद्रेभ्यो ये दिवीति । तद्येऽमुष्मिंलोके रुद्रास्तेभ्य एतन्नमस्करोति येषां वर्षमिषव इति वर्षं ह तेषामिषवो वर्षेण ह ते हिंसन्ति यं जिहिंसिषन्ति - ९.१.१.३५
नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्ष इति । तद्येऽन्तरिक्षलोके रुद्रास्तेभ्य एतन्नमस्करोति येषां वात इषव इति वातो ह तेषामिषवो वातेन ह ते हिंसन्ति यं जिहिंसिषन्ति - ९.१.१.३६
नमोऽस्तु रुद्रेभ्यो ये पृथिव्यामिति । तद्येऽस्मिंलोके रुद्रास्तेभ्य एतन्नमस्करोति येषामन्नमिषव इत्यन्नं ह तेषामिषवोऽन्नेन ह ते हिंसन्ति यं जिहिंसिषन्ति - ९.१.१.३७
तेभ्यो दश प्राचीः । दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वा इति दशाक्षराविराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा अग्निर्यावानग्निर्यावत्यस्यमात्रा तावतैवैनानेतदन्नेन प्रीणाति - ९.१.१.३८
यद्वेवाह दशदशेति । दश वा अञ्जलेरङ्गुलयो दिशिदिश्येवैभ्य एतदञ्जलिं करोति तस्मादु हैतद्भीतोऽञ्जलिं करोति तेभ्यो नमो अस्त्विति तेभ्य एव नमस्करोति ते नो मृडयन्त्विति त एवास्मै मृडयन्ति ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्म इति यमेव द्वेष्टि यश्चैनं द्वेष्टि तमेषां जम्भे दधात्यमुमेषां जम्भे दधामीति ह ब्रूयाद्यं द्विष्यात्ततोऽह तस्मिन्न पुनरस्त्यपि तन्नाद्रियेत स्वयंनिर्दिष्टो ह्येव स यमेवंविद्द्वेष्टि - ९.१.१.३९
त्रिष्कृत्वः प्रत्यवरोहति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनानेतदन्नेन प्रीणाति स्वाहाकारेणान्नं वै स्वाहाकारोऽन्नेनैवैनानेतत्प्रीणाति त्रिरिति ऊर्ध्वो रोहति तत्षट् तस्योक्तो बन्धुः - ९.१.१.४०
यद्वेव त्रिष्कृत्वः प्रत्यवरोहति । त्रिर्हि कृत्व ऊर्ध्वो रोहति तद्यावत्कृत्व ऊर्ध्वो रोहति तावत्कृत्वः प्रत्यवरोहति - ९.१.१.४१
अथ तदर्कपर्णं चात्वाले प्रास्यति । एतद्वा एनेनैतद्रौद्रं कर्म करोति तदेतदशान्तं तदेतत्तिरः करोति नेदिदमशान्तं कश्चिदभितिष्ठात्तन्नेद्धिनसदिति तस्माच्चात्वाले यद्वेव चात्वालेऽग्निरेष यच्चात्वालस्तथो हैनदेषोऽग्निः संदहत्यथातः सम्पदेव - ९.१.१.४२
तदाहुः । कथमस्यैतच्छतरुद्रियं संवत्सरमग्निमाप्नोति कथं संवत्सरेणाग्निना सम्पद्यत इति षष्टिश्च ह वै त्रीणि च शतान्येतच्छतरुद्रियमथ त्रिंशदथ पञ्चत्रिंशत्ततो यानि षष्टिश्च त्रीणि च शतानि तावन्ति संवत्सरस्याहानि तत्संवत्सरस्याहान्याप्नोत्यथ यानि त्रिंशत्त्रिंशन्मासस्य रात्रयस्तन्मासस्य रात्रीराप्नोति तदुभयानि संवत्सरस्याहोरात्राण्याप्नोत्यथ यानि पञ्चत्रिंशत्स त्रयोदशो मासः स आत्मा त्रिंशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव पञ्चत्रिंशमेतावान्वै संवत्सर एवमु हास्यैतच्छतरुद्रियं संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना सम्पद्यत एतावत्य उ वै शाण्डिलेऽग्नौ मध्यतो यजुष्मत्य इष्टका उपधीयन्तेऽग्नयो हैते पृथग्यदेता इष्टका एवमु हास्यैतेऽग्नयः पृथक्शतरुद्रियेणाभिहुता भवन्ति - ९.१.१.४३
तदाहुः । कथमस्यैतच्छतरुद्रियं महदुक्थमाप्नोति कथं महतोक्थेन सम्पद्यत इति यान्यमूनि पञ्चविंशतिर्यजूंष्यभितोऽशीतीः स पञ्चविंश आत्मा यत्र वा आत्मा तदेव शिरस्तत्पक्षपुच्छान्यथ या अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि महदुक्थमाख्यायतेऽथ यदूर्ध्वमशीतिभ्यो यदेवादो महत उक्थस्योर्ध्वमशीतिभ्य एतदस्य तदेवमु हास्यैतच्छतरुद्रियम्महदुक्थमाप्नोत्येवं महतोक्थेन सम्पद्यते - ९.१.१.४४
</span></poem>
8mn0si64ssxqz9a3mbskotvdgk2j2kd
शुक्लयजुर्वेदः/अध्यायः १६
0
17671
343042
304083
2022-08-10T00:59:35Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = शुक्लयजुर्वेदः
| author =
| translator =
| section = अध्यायः १६
| previous = [[../अध्यायः १५|अध्यायः १५]]
| next = [[../अध्यायः १७|अध्यायः १७]]
| year =
| notes =
}}
[https://www.youtube.com/watch?v=PTeUguFlybY श्रव्य सञ्चिका १]
<poem><span style="font-size: 14pt; line-height: 200%">
अध्याय 16 रुद्र सूक्तम्
अग्निचयने रुद्रः
16.1
नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः ।
बाहुभ्याम् उत ते नमः ॥
16.2
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।
तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि ॥
16.3
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥
16.4
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना ऽ असत् ॥
16.5
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीꣳश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव ॥
16.6
असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः ।
ये चैनꣳ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाꣳ हेड ऽ ईमहे ॥
16.7
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः ॥
16.8
नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥
16.9
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।
याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप ॥
16.10
विज्यं धनुः कपर्दिनो विशल्यो वाणवाꣳ२ऽ उत ।
अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः ॥
16.11
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः ।
तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज ॥
16.12
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।
अथो य ऽइषुधिस् तवारे ऽ अस्मन् नि धेहि तम् ॥
16.13
अवतत्य धनुष् ट्वꣳ सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥
16.14
नमस् त ऽ आयुधायानातताय धृष्णवे ।
उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥
16.15
मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् ।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः ॥
16.16
मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः ।
मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥
16.17
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥
16.18
नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥
16.19
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥
16.20
नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥
16.21
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाꣳसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥
16.22
नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमध्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः ॥
16.23
नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ॥
16.24
नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृꣳहतीभ्यश् च वो नमः ॥
16.25
नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ॥
16.26
नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः ॥
16.27
नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः ॥
16.28
नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥
16.29
नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥
16.30
नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च ॥
16.31
नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥
16.32
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥
16.33
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च ॥
16.34
नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥
16.35
नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
16.36
नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥
16.37
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥
16.38
नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च ॥
16.39
नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च ॥
16.40
नमः शंगवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय ॥
16.41
नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥
16.42
नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥
16.43
नमः सिकत्याय च प्रवाह्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च ॥
16.44
नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ॥
16.45
नमः शुष्क्याय च हरित्याय च नमः पाꣳसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च ॥
16.46
नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः ॥
16.47
द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित ।
आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत् ॥
16.48
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम् ॥
16.49
या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥
16.50
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।
अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥
16.51
मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि ॥
16.52
विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः ।
यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥
16.53
सहस्राणि सहस्रशो बाह्वोस् तव हेतयः ।
तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥
16.54
असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.55
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.56
नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा ऽ उपश्रिताः ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.57
नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.58
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.59
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.60
ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.61
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.62
ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.63
ये एतावन्तश् च भूयाꣳसश् च दिशो रुद्रा वितस्थिरे ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.64
नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.65
नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.66
नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
</span></poem>
{{ भाष्यम्(उवट-महीधर)|
<poem><span style="font-size: 14pt; line-height: 200%">षोडशोऽध्यायः।
तत्र [https://sa.wikisource.org/s/ecx प्रथमा।]
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नम॑: । बा॒हुभ्या॑मु॒त ते॒ नम॑: ।। १ ।।
उ० शतरुद्रियहोमः । 'अथातो यः शतरुद्रियं जुहोति' इत्युपक्रम्य ‘स एषोऽत्राग्निश्चितो बुभुक्षमाणो रुद्ररूपेणावतिष्ठते । तस्य तर्पणं देवैः कृतम् । द्वितीयं दर्शनम् । यद्वै शतरुद्रियं जुहोतीत्युपक्रम्य प्रजापतेर्विस्रस्तादित्यभिधाय मन्त्रार्थानुगुण्येन श्रुतिर्भवति । स एव शतशीर्षो रुद्रः समभवदिति । नमस्ते रुद्रमन्यवे रौद्रोऽध्यायः परमेष्ठिन आर्षं देवानां वा प्रजापतेर्वा आद्योऽनुवाकः षोडशभिर्ऋग्भिः । तत्र एको रुद्रो देवता एका गायत्री तिस्रोऽनुष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभौ द्वे जगत्यौ । नमोऽस्तु ते । हे रुद्र, ते तव संबन्धिने मन्यवे क्रोधाय । उत अपि च । ते तव संबन्धिने इषवे काण्डाय नमोऽस्तु । बाहुभ्याम् उत अपि ते तव संबन्धिभ्यां बाहुभ्यां नमोऽस्तु ॥ १ ॥
म० पञ्चदशे अध्याये चयनमन्त्रान् समाप्य षोडशे शतरुद्रियाख्यहोममन्त्रा उच्यन्ते । 'शतरुद्रियहोम उत्तरपक्षस्यापरस्याᳪं᳭ स्रक्त्यां परिश्रित्स्वर्कपर्णेनार्ककाष्ठेन शातयन्संततं जर्तिलमिश्रान् गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ्नमस्त इत्यध्यायेन त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे पञ्चान्ते च नाभिमात्रे प्राक् च प्रत्यवरोहेभ्यो मुखमात्रे प्रतिलोमं प्रत्यवरोहान् जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम्' ( का० १८ । १।१-५) । अस्यार्थः । हिरण्यशकलैरग्निप्रोक्षणानन्तरं शतरुद्रियसंज्ञो होमः तस्याहवनीये प्राप्तावपवादमाह । उत्तरपक्षपश्चिमकोणे याः परिश्रितो जङ्घामात्र्यादयः पूर्वं निखातास्तासु होमः । तत्र विधिः । जर्तिलैरारण्यतिलैर्मिश्रान् गवेधुकासक्तूनर्कपत्रेण जुहोति । किं कुर्वन् । अर्ककाष्ठेन संततं क्षारयन् परिश्रित्सु पातयन् अर्कपत्रं दक्षकरेणादायार्ककाष्ठं वामेनादाय तेन पातनीयम् । सक्तुस्थाने अजादुग्धमिति केचित् । उदङ्मुखो नमस्त इत्यध्यायेन । तत्रानुवाकत्रयान्ते 'अर्भकेभ्यश्च वो नमः' (क० २६ ) इत्यत्र जानुमात्रे परिश्रिति स्वाहाकारो विधेयः । पञ्चानुवाकान्ते 'सुधन्वने च' (क. ३६ ) इत्यत्र नाभिमात्रे परिश्रिति स्वाहाकारः । 'नमोऽस्तु रुद्रेभ्यः' (क० ६३) इति प्रत्यवरोहमन्त्राः तेभ्यः प्राक् मुखमात्रपरिश्रिति स्वाहाकारः । नमोऽस्त्विति कण्डिकात्रयेण प्रतिलोमं होमः। 'ये दिवि' (क० ६४ ) इति मुखमात्रे । 'येऽन्तरिक्षे (क० ६५ ) इति नाभिमात्रे । 'ये पृथिव्याम्' (क० ६६) इति जानुमात्रे । इति सूत्रार्थः । नमस्ते । षोडशर्चोऽनुवाकः एकरुद्रदेवत्यः आद्या गायत्री तिस्रोऽनुष्टुभः तिस्रः पङ्क्तयः सप्तानुष्टुभः द्वे जगत्यौ । अध्यायस्य परमेष्ठिदेवप्रजापतय ऋषयः । मा नः (क० १५-१६) इति द्वयोः कुत्सोऽपि ऋषिः । हे रुद्र, रुत् दुःखं द्रावयति रुद्रः । यद्वा 'रु गतौ' ये गत्यर्थास्ते ज्ञानार्थाः । रवणं रुत् ज्ञानं राति ददाति रुद्रः ज्ञानम् भावे क्विप् तुगागमः । रुत् ज्ञानप्रदः । यद्वा पापिनो नरान् दुःखभोगेन रोदयति रुद्रः । हे रुद्र, ते तव मन्यवे क्रोधाय नमः नमस्कारोऽस्तु । उतो अपिच ते तवेषवे वाणाय नमः । उतापि च ते तव बाहुभ्यां नमः । तव क्रोधबाणहस्ता अस्मदरिष्वेव प्रसरन्तु नास्मास्वित्यर्थः ॥ १॥
द्वितीया ।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ।। २ ।।
उ०. या ते तव हे रुद्र, शिवा शान्ता तनूः शरीरम् । अघोरा अविषमा। अपापकाशिनी पापमसुखं या प्रकाशयति सा पापकाशिनी पापप्रकाशिनी । न पापकाशिनी अपापकाशिनी । तया नः अस्मान् तन्वा शन्तमया सुखतमया सुखयितृतमया अतिशयेन सुखयित्र्या । गिरिशन्त गिरौ पर्वते कैलासाख्ये अवस्थितः शं सुखं तनोतीति गिरिशन्तः । यद्वा गिरि वाच्यवस्थितः सुखं तनोतीति । यद्वा गिरौ मेघेऽवस्थितो वृष्टिद्वारेण सुखं तनोतीति । तस्य संबोधनं हे गिरिशन्त । अभिचाकशीहि अभिपश्य । सुखयितुमिति शेषः । चाकशीतिः पश्यतिकर्मा ॥ २ ॥
म०. हे रुद्र, या ते तवेदृशी तनूः शरीरं हे गिरिशन्त, तया तन्वा नोऽस्मानभिचाकशीहि अभिपश्य । चाकशीतिः पश्यतिकर्मा ( नि० ३ । ११ । ८) । कीदृशी तनूः । शिवा शान्ता मङ्गलरूपा । यतोऽघोरा अविषमा सौम्या अतएवाऽपापकाशिनी पापमसुखं काशयति प्रकाशयति पापकाशिनी न पापकाशिनी अपापकाशिनी । या पुण्यफलमेव ददाति न पापफलमित्यर्थः । गिरौ कैलासे स्थितः शं सुखं प्राणिनां तनोति विस्तारयतीति गिरिशन्तः, गिरि वाचि स्थितः शं तनोतीति वा, गिरौ मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा, गिरौ शेते गिरिशः । अमति गच्छति जानातीत्यन्तः सर्वज्ञः । 'अम गतौ भजने शब्दे' कर्तरि क्तः । गिरिशश्वासावन्तश्च गिरिशन्तस्तत्संबुद्धिः । शकन्ध्वादित्वात्पररूपम् (पा० ६ । १ । ९४ ) कीदृश्या तन्वा । शन्तमया सुखतमया ॥२॥
तृतीया।
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑ᳪं᳭सी॒: पुरु॑षं॒ जग॑त् ।। ३ ।।
उ० यामिषुम् । याम् इषुं काण्डम् । हे गिरिशन्त गिरौ पर्वतेऽवस्थितः कैलासाख्ये सुखं तनोतीति गिरिशन्तः तस्य संबोधनं हे गिरिशन्त । हस्ते बिभर्षि धारयसि । अस्तवे असितुं क्षेप्तुमित्यर्थः । शिवां गिरित्र गिरौ कैलासेऽवस्थितः त्रायते भक्तानिति गिरित्रः तस्य संबोधनं हे गिरित्र । तां कुरु । किंच। माहिंसीः मावधीः पुरुषम् जगत् जङ्गमं च गवादि ॥ ३ ॥
म० हे गिरिशन्त, त्वं यामिषुं बाणं हस्ते बिभर्षि धारयसि । किं कर्तुम् । अस्तवे 'असु क्षेपणे' तुमर्थे तवेप्रत्ययः । असितुं शत्रून् क्षेप्तुमित्यर्थः । गिरित्र, गिरौ कैलासे स्थितो भूतानि त्रायत इति गिरित्रः तामिषुं शिवां कल्याणकारिणीं कुरु । किंच पुरुषं पुत्रपौत्रादिकं जगत् जङ्गममन्यदपि गवाश्वादिकं मा हिंसीः मा वधीः ॥ ३ ॥
चतुर्थी।
शि॒वेन॒ वच॑सा त्वा गिरि॒शाच्छा॑ वदामसि । यथा॑ न॒: सर्व॒मिज्जग॑दय॒क्ष्मᳪं᳭ सु॒मना॒ अस॑त् ।। ४ ।।
उ० शिवेन वचसा । शिवेन वचनेन त्वा त्वाम् । गिरिश गिरौ पर्वते कैलासाख्ये शेते इति गिरिशः तस्य संबोधनम् हे गिरिश । अच्छावदामसि । 'अच्छाभेराप्तुमिति शाकपूणिः' । 'इदन्तो मसि' । तथा अभिवदाम । यथा येन प्रकारेण नः अस्माकं सर्वम् इत् । इच्छब्द एवार्थे । सर्वमेव जगत् जङ्गमादि। अयक्ष्मम् । यक्ष्मा व्याधिः । व्याधिरहितम् सुमनाश्च शोभनमनस्कं च असत् भूयात् ॥ ४ ॥
म० गिरौ कैलासे शेते गिरिशः हे गिरिश, शिवेन वचसा मङ्गलेन स्तुतिरूपेण वचनेन त्वा अच्छ त्वां प्राप्तुं वयं वदामसि वदामः प्रार्थयामहे । 'अच्छाभेराप्तुमिति शाकपूणिः' (नि० ५। २८ ) संहितायां 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति दीर्घः । 'इदन्तो मसि' (पा. ७ । १ । ४६ )। किं वदाम इत्यत आह । नोऽस्माकं सर्वमित् सर्वमेव जगत् जङ्गमं नराः पश्वादि यथा येन प्रकारेण अयक्ष्मं नीरोगं सुमनाः शोभनमनस्कं च असत् भवति यथा कुर्विति शेषः । सुमनःशब्दे पुंस्त्वमार्षं जगद्विशेषणत्वात् । असदित्यत्र 'लेटोऽडाटौ' । (पा० ३ । ४ । ९४ ) इत्यट् इलोपः ॥ ४ ॥
पञ्चमी।
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अही॑ᳪं᳭श्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॒ऽध॒राची॒: परा॑ सुव ।। ५ ।।
उ० अध्यवोचत् । अधीत्युपरिभावमैश्वर्यं वा । अधिवदतु ब्रवीतु कंचित्स्वकीयं पुरुषम् भगवान् रुद्रः । अधिवक्ता ऐश्वर्येणैव यो वदितुं जानाति । प्रथमो दैव्यो भिषक् मुख्यो देवसंबन्धी भिषक् वैद्यः । किमधिवदत्वित्यत आह । अहींश्च सर्वान् जम्भयन् । 'जभिजृभी गात्रविनामे' । सर्वान् सर्वप्रकारान् नाशयन् । सर्वाश्च यातुधान्यः यातनाः दुःखं कष्टं तत्प्राणिषु धारयन्तीति यातुधान्यः राक्षसीः जम्भयन् । अधराचीः अधोञ्चनाः कृत्वा । परासुव पराक्षिप । यद्वा रुद्र एवोच्यते । अध्यवोचदधिवक्ता अधिवदतु ईश्वरो वक्ता । प्रथमो देवसंबन्धी भिषक् वैद्यः । अहींश्च सर्वान् । जम्भयन् सर्वाश्च यातुधान्यः अधराचीः कृत्वा परासुव क्षिप ॥ ५॥
म० रुद्रो मामध्यवोचत् अधिवक्तु मां सर्वाधिकं वदतु, तेनोक्ते मम सर्वाधिक्यं भवत्येवेत्यर्थः । कीदृशः । अधिवक्ता अधिकवदनशीलः । प्रथमः सर्वेषां मुख्यः पूज्यत्वात् । दैव्यः देवेभ्यो हितः । भिषक् रोगनाशकः स्मरणेनैव रोगनाशाद्भिषक्त्वम् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे रुद्र, सर्वा यातुधान्यः यातुधानीः राक्षसीः त्वं परासुव पराक्षिप अस्मभ्यो दूरीकुरु । किं कुर्वन् । सर्वानहीन् सर्पव्याघ्रादीन् जम्भयन् विनाशयन् । कीदृशीर्यातुधान्यः । अधराचीः अधरेऽधोदेशेऽञ्चन्ति ता अधराच्यः ताः अधोऽधोगमनशीलाः । चौ समुच्चये । सर्पनाशराक्षसीक्षेपौ सदैव कुर्वित्यर्थः ॥ ५॥
षष्ठी।
असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑: ।
ये चै॑नᳪं᳭ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ᳪं᳭ हेड॑ ईमहे ।। ६ ।।
उ० असौ यः । आदित्यरूपेणात्र रुद्रः स्तूयते । अभिनयेन दर्शयन्नाह । असौ यस्ताम्रः ताम्रवर्णः । उदयकाले अस्तमनकाले च । अरुणः अरुणवर्णः रक्तवर्णः । उत बभ्रः अपिच बभ्रुवर्णः कपिलवर्णः । सुमङ्गलः शोभनानि मङ्गलान्यस्येति सुमङ्गलः । अवास्य हेड ईमह इत्यनुषङ्गः। । ये च एनं भगवन्तमादित्यं रुद्राः रश्मयः । अभितः इतश्चेतश्च । दिक्षु सर्वासु च । श्रिताः स्थिताः सहस्रशः असंख्याताः अग्र एषां हेड ईमहे । अव ईमहे अवनयामः । एषां संबन्धी हेडः क्रोधः । हेड इति क्रोधनामसु पठितम् । यद्वा रुद्र एवोच्यते । असौ यस्ताम्रवर्णः अरुणवर्णः अपिच बभ्रुवर्णः सुमङ्गलः । अनेकानि हि रूपाणि रुद्रः करोति कार्यवशात् । समञ्जसमन्यत् ॥ ६॥
म० आदित्यरूपेणात्र रुद्रः स्तूयते । योऽसौ प्रत्यक्षो रुद्रो रविरूपः । च पुनरर्थे । रुद्रा एनमभितोदिक्षु प्राच्यादिषु श्रिताः किरणरूपेण सहस्रशोऽसंख्याः एषां हेडः क्रोधमस्मदपराधजं वयमेव ईमहे निवारयामः भक्त्या निराकुर्मः । हेड इति क्रोधनाम । 'अभिसर्वतसोः' (पा० २।३। २) द्वितीया । कीदृशोऽसौ । ताम्रः उदयेऽत्यन्तं रक्तः। अरुणः रक्तोऽस्तकाले । उतापि च बभ्रुः पिङ्गलवर्णोऽन्यदा । सुमङ्गलः शोभनानि मङ्गलानि यस्य मङ्गलरूपः रव्युदये सर्वमङ्गलप्रवर्तनात् ॥ ६ ॥
सप्तमी।
असौ॒ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः स दृ॒ष्टो मृ॑डयाति नः ।। ७ ।।
उ० असौ यः आदित्यः अवसर्पति अवाचीनं सर्पति गच्छति अस्तमयकाले । नीलग्रीवः नीलग्रीव इवास्तं गच्छन् लक्ष्यते । विलोहितः धारणाधनु(?)मात्रेणाप्राप्तविलोहितमण्डलाभिप्रायम् । उतैनं गोपा अदृश्रन् अथैनं गोपालाः अभिपश्यन्ति गवां प्रवेशनकालं मन्यमानाः । अदृश्रन्नुदहार्यः। दृशेरुडागमश्छान्दसः । पश्यन्ति च उदकहार्यः कुम्भदास्यः। आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । स दृष्टो दृष्टमात्रो मृडयाति । 'मृड सुखने' सुखयति । नः अस्मान् । अत्यन्तं मृदुहृदयतम इत्यभिप्रायः । यद्वा रुद्र एवोच्यते । ऋषिराह । असौ यः अवाचीनं सर्पति अभिमुखं गच्छति । नीलग्रीवो नीलकण्ठः विलोहितः विगतकलुषभावः । उतैनं गोपा अदृश्रन्नुदहार्य इति गोपालाङ्गनादिप्रसिद्धिं दर्शयति । समञ्जसमन्यत् ॥ ७ ॥
म० योऽसावादित्यरूपोऽवसर्पति उदयास्तमयौ कुर्वन्निरन्तरं गच्छति । एनं गोपा उत गोपाला अपि वेदोक्तसंस्कारहीनाः अदृश्रन् पश्यन्ति । उदहार्यः उदकं हरन्ति ता उदहार्यः 'मन्थौदन-' (पा० ६ । ३ । ६०) इत्यादिना उदकस्योदादेशः। जलहारिण्यो योषितोऽप्येनमदृश्रन् पश्यन्ति । आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । दृशेर्लुङि 'इरितो वा' (पा. ३ । १।५७) इति च्लेरङ् रुगागमश्छान्दसः कीदृशः । नीलग्रीवः विषधारणेन नीला ग्रीवा कण्ठो यस्य अस्तमये नीलकण्ठ इव लक्ष्यः । विलोहितः विशेषेण रक्तः । स रुद्रो दृष्टः सन्नोऽस्मान्मृडयाति सुखयतु । असौ मण्डलवर्ती रुद्र एव तपतीति ज्ञातः सुखं करोत्वित्यर्थः ॥७॥
अष्टमी।
नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नम॑: ।। ८ ।।
उ० नमोऽस्तु नमस्कारोऽस्तु । नीलग्रीवाय नीलकण्ठाय सहस्राक्षाय बह्वक्षाय । मीढुषे 'मिह सेचने' । सेक्त्रे तरुणाय । अविपरिणामीति स्तूयते । अथो अपिच ये अस्य सत्वानः सत्वभूता रुद्राः अहं तेभ्यः अकरम् अकरवम् करोमि । नमस्कारम् ॥ ८॥
म० नीलग्रीवाय नीलकण्ठाय रुद्राय नमोऽस्तु नमस्कारो भवतु । कीदृशाय । सहस्राक्षाय सहस्रमक्षीणि यस्य इन्द्रस्वरूपिणे । मीढुषे मिमेहेति मीढ्वन् तस्मै ‘मिह सेचने' 'दाश्वान्साह्वान्मीढ्वांश्च' ( पा० ६ । १ । १२) इति क्वसन्तो निपातः । सेक्त्रे वृष्टिकर्त्रे पर्जन्यरूपायेत्यर्थः । तरुणाय वा । अथो अपिच अस्य रुद्रस्य ये सत्वानः प्राणिनो भृत्यास्तेभ्योऽहं नमो नमस्कारमकरं करोमि । 'कृञ् कृतौ' शप् लङि उत्तमैकवचनम् ॥ ८ ॥
नवमी।
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑व॒: परा॒ ता भ॑गवो वप ।। ९ ।।
उ० प्रमुञ्च धन्वनः धनुषः त्वमुभयोः आर्त्न्योर्धनुरन्तयोः ज्यां गुणम् । याश्च ते तव हस्ते इषवः । परा ता भगवो वप परावप पराक्षिप ताः हे भगवन् महदैश्वर्ययुक्त ॥ ९॥
म० हे भगवः भगं षड्विधमैश्वर्यमस्यास्तीति भगवान् । 'मतुवसो रुः संबुद्धौ छन्दसि' (पा० ८।३।१) इति रुत्वम् । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' इत्युक्तेः । हे भगवन् धन्वनः धनुष उभयोरार्त्न्योः द्वयोः कोट्योः स्थितां ज्यां मौर्वीं त्वं प्रमुञ्च दूरीकुरु । याश्च ते तव हस्ते इषवः बाणाः ता इषूः परावप पराक्षिप ॥ ९ ॥
दशमी।
विज्यं॒ धनु॑: कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ उ॒त । अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ।। १०।।
उ० विज्यं धनुः विगतगुणं धनुः । कपर्दोऽस्यास्तीति कपर्दी । कपर्दोऽस्य जटाबन्धः । विशल्यः शल्यरहितः । बाणवान् इषुधिः । उत अपिच । अनेशन् 'णश अदर्शने' । नष्टा । अस्य या इषवः आभुः रिक्तः अस्य निषङ्गधिः खड्गनिक्षेपः । निषज्यत इति निषङ्गः खड्ग उच्यते तद्यस्मिन्धीयते स निषङ्गधिः । न्यस्तसर्वशस्त्र इत्यभिप्रायः ॥१०॥
म० कपर्दो जटाजूटोऽस्यास्तीति कपर्दी रुद्रस्तस्य धनुः विज्यं मौवींरहितमस्तु । विगता ज्या यस्य तत् । उतापि बाणवान् बाणा अस्मिन् सन्तीति बाणवान् इषुधिः विशल्यो विफलोऽस्तु । बाणाग्रगतो लोहभागः शल्यम् इषुधिर्निरग्रबाणोऽस्तु । अस्य रुद्रस्य या इषवः ता अनेशन् नश्यन्तु 'णश अदर्शने' नशेरत एत्वम् अङि वेत्येत्वम् पुषादित्वात् च्लेरङ् । अस्य रुद्रस्य निषङ्गधिः निषज्यत इति निषङ्गः खड्गः स धीयतेऽस्मिन्निति निषड्गधिः कोशः स आभुः रिक्तः खड्गरहितोऽस्तु । रुद्र अस्मान् प्रति न्यस्तसर्वशस्त्रोऽस्त्वित्यर्थः ॥१०॥
एकादशी।
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑: । तया॒ऽस्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑भुज ।। ११ ।।
उ० या ते या ते तव हेतिरायुधम् हे मीढुष्टम 'मिह सेचने' । सेक्तृतम युवतम । परिणामनिषेधद्वारेण स्तुतिः । अस्मात्सर्वं भवति । हस्ते बभूव भूता । ते इति निरर्थकः । धनुरिति हेतिविशेषणम् । तया हेत्या अस्मान्विश्वतः सर्वतः त्वम् अयक्ष्मया । यक्ष्मा व्याधिः । व्याधिरहितया परिभुज परिपालय ॥ ११ ॥
म० अतिशयेन मीढ्वान्मीढुष्टमः 'तसौ मत्वर्थे' ( पा० १। ४ । १९) इति भसंज्ञायां 'वसोः संप्रसारणम्' (पा० ६ । ४। १३१ ) इति संप्रसारणम् । षत्वष्टुत्वे । हे मीढुष्टम सेक्तृतम वर्षुक, ते तव हस्ते या धनुः हेतिः धनूरूपमायुधं बभूव अस्ति । एकं तेपदं पादपूरणाय । तया धनूरूपया हेत्या विश्वतः सर्वतोऽस्मान् परिभुज परिपालय । भुजेर्विकरणव्यत्यये शप्रत्ययः । कीदृश्या तया । अयक्ष्मया नास्ति यक्ष्मा रोगो यस्यास्तया निरुपद्रवया दृढया अनुपद्रवकारिण्या वा ॥ ११॥
द्वादशी।
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑: । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ।। १२ ।।
उ० परि ते । परिवृणक्तु परिवर्जयतु । ते तव धन्वनः धनुषः संबन्धिनी हेतिः आयुधं काण्डलक्षणम् अस्मान् विश्वतः सर्वतः । अथो अपिच । य इषुधिर्बाणवान् तव आरे दूरे अस्मत् अस्मत्तः निधेहि स्थापय तम् इषुधिम् ॥ १२ ॥
म०. हे रुद्र, ते तव धन्वनो हेतिः। धनुःसंबन्धि आयुधं विश्वतः सर्वतोऽस्मान् परिवृणक्तु त्यजतु । मा हन्त्वित्यर्थः । 'वृजी वर्जने' रुधादित्वात् श्नम् । अथो अपिच यस्तव इषुधिस्तमस्मत्सकाशात् आरे दूरे निधेहि अस्मत्तो दूरे स्थापय ॥१२॥
त्रयोदशी।
अ॒व॒तत्य॒ धनु॒ष्ट्वᳪं᳭ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑: सु॒मना॑ भव ।। १३ ।।
उ० अवतत्य अवतार्य धनुः त्वम् हे सहस्राक्ष शतेषुधे शतशब्दो बहुपर्यायः । निशीर्य शल्यानां मुखा शातयित्वा फलानां मुखानि । शिवः शान्तः नः अस्माकं सुमनाः शोभनमनस्कश्च भव ॥ १३॥
म० सहस्रमक्षीणि यस्य शतमिषुधयो यस्य हे सहस्राक्ष, हे शतेषुधे, त्वं नोऽस्मान् प्रति शिवः शान्तः सुमनाः शोभनचित्तश्च भव । अनुगृहाणेत्यर्थः । किं कृत्वा । धनुरवतत्य अपज्याकं कृत्वा शल्यानां मुखा मुखानि बाणफलाग्राणि निशीर्य शीर्णानि कृत्वा 'शॄ हिंसायाम्' 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' 'ऋत इद्धातोः' (पा० ७ । १।१००) इति ॥ १३ ॥
चतुर्दशी।
नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।। १४ ।।
उ० नमस्ते नमोऽस्तु ते तव आयुधाय अनातताय अवतारिताय । धृष्णवे धर्षणशीलाय प्रगल्भाय । उभाभ्याम् - उत अपिच । ते तव नमोऽस्तु । बाहुभ्यां तव धन्वने । धनुषे नम इत्यनुवर्तते ॥ १४ ॥ |
म० हे रुद्र, ते तवायुधाय नमोऽस्तु बाणाय नतिरस्तु । कीदृशाय । अनातताय धनुष्यनारोपिताय । धृष्णवे धर्षणशीलाय । धृषेः क्नुप्रत्ययः । रिपून् हन्तुं प्रगल्भाय । उतापि च ते तवोभाभ्यां बाहुभ्यां नमः तव धन्वने धनुषेऽपि नमोऽस्तु । तस्यापि विशेषणम् अनातताय अवतारितमौर्वीकाय ॥ १४ ॥
पञ्चदशी।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा न॑: प्रि॒यास्त॒न्वो॒ रुद्र रीरिषः ।। १५ ।।
उ० मा नः मावधीः नः अस्माकं महान्तं वृद्धं वयःप्रभृतिभिः । उत मा नो अर्भकम् अपि च मावधीः नः अस्माकमर्भकमल्पम् । मा न उक्षन्तम् मावधीः नः अस्माकमुक्षन्तम् । 'उक्ष सेचने' । सिञ्चन्तं तरुणमिति यावत् । उत मा न उक्षितम् । अपिच मावधीः नः अस्माकमुक्षितं सिक्तं गर्भस्थमित्यर्थः । मा नो वधीः पितरम् मावधीः नः अस्माकं पितरम् । आदरार्थं पुनर्वचनम् । महान्तमिति सिद्धत्वात् । मोत मातरम् मावधीः अपि च मातरम् । मा नः प्रियास्तन्वः रुद्र रीरिषः । रिषतिर्हिंसार्थः । मारीरिषः माहिंसीः। नः अस्माकं प्रियास्तन्वः प्रियाणि शरीराणि पुत्रपौत्रलक्षणानि । हे रुद्र ॥ १५ ॥
म० हे रुद्र, नोऽस्माकं महान्तं वृद्धं गुरुपितृव्यादिकं मा वधीः मा हिंसीः । उतापि नोऽस्माकमर्भकं बालं मा वधीः । नोऽस्माकमुक्षन्तं सिञ्चन्तं तरुणं मा वधीः । उतापि नोऽस्माकमुक्षितं सिक्तं गर्भस्थं च मा वधीः । नः पितरं जनकं मा वधीः । उतापि नो मातरं जननीं मा वधीः । महान्तमित्यनेन सिद्धयोर्मातापित्रोः पुनरादानमादरार्थम् । नोऽस्माकं प्रिया वल्लभाः तन्वः तनूः शरीराणि पुत्रपौत्ररूपाणि मा रीरिषः मा हिंसीः । रिषतिर्हिंसाकर्मा ॥ १५ ॥
षोडशी।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्त॒: सद॒मित् त्वा॑ हवामहे ।। १६ ।।
उ० मा नः । मा रीरिषः । रिषतिहिंसाकर्मा । मा हिंसीः नः अस्माकम् । तोके पुत्रविषये । मा हिंसीः तनये पौत्रविषये । मा हिंसीः नः अस्माकम् आयुषि विषयभूते । मा नो गोषु मा हिंसीः नः अस्माकं गोषु विषयभूतासु । मा नो अश्वेषु मा हिंसीः नः अस्माकमश्वेषु विषयभूतेषु । यद्वा विभक्तिव्यत्ययेन व्याख्यानम् । मारीरिषः अस्माकं तोकं तनयमायुर्गा अश्वानिति । मा नो वीरान रुद्रभामिनो वधीः मावधीः नः अस्माकं वीरान हे रुद्र, भामिनः । 'भाम क्रोधे' । क्रोधसंयुक्तान् । कः प्रत्युपकार इति चेत् । हविष्मन्तः हविषा संयुक्ताः सदं सदाकालम् । इच्छब्द एवार्थे । त्वामेवाह्वयामहे आह्वयामो यागार्थम् । अनन्यशरणा वयमित्यभिप्रायः ॥ १६ ॥
म० हे रुद्र, नोऽस्माकं तोके पुत्रे तनये पौत्रे मा रीरिषः मा हिंसीः । नः आयुषि जीवने मा हिंसीः । नो गोषु धेनुषु मा रीरिषः । नोऽश्वेषु तुरगेषु । मा रीरिषः । विभक्तिव्यत्ययो वा । तोकं तनयमायुर्गा अश्वान्मा हिंसीः । 'भाम क्रोधे । भामिनः क्रोधयुतानपि नोऽस्माकं वीरान् भृत्यान्मा वधीः । क उपकार इति चेत् । हविष्मन्तः हविर्युक्ताः सदमित् सदैव त्वां वयं हवामहे यागायाह्वयामः । त्वदेकशरणा वयमिति भावः ॥ १६ ॥
सप्तदशी।
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॒ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नम॑: श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नम॑: ।। १७ ।।
उ० नमो हिरण्यबाहवे । इतउत्तरं यजूंषि द्रापे अन्धसस्पते इति यावत् । द्वयोर्द्वयो रुद्रयोश्च स्तुतिः । तिस्रोशीतयो रुद्राणां कण्डिकायां कण्डिकायामष्टावष्टौ रुद्राः तेषां चोभयतोनमस्काराः अन्ये अन्यतरतोनमस्कारा अन्ये रुद्रास्ते घोरतरा अशान्ततराः यत उभयतोनमस्करा इति । नमोस्तु हिरण्यालंकारभूपितबाहवे । सेनान्ये च सेनां नयतीति सेनानीः । दिशां च पतये नमः । नमो वृक्षेभ्यो हरिकेशेभ्यः वृक्षरूपेभ्यो रुद्रेभ्यो नमस्कार इति । हरितानि पर्णानि केशा इव येषां लक्ष्यन्ते । पशूनां पतये नमः । नमः शष्पिञ्जराय नवप्ररूढानि तृणानि शष्पं तद्वर्णाय । त्विषीमते । त्विषिर्दीप्तिः । पथीनां पतये नमः । पथामिति प्राप्ते छान्दसम् । नमो हरिकेशाय लोहितकेशाय । उपवीतिने यज्ञोपवीतिने पुष्टानां समृद्धानां पतये नमः ॥ १७ ॥
म० 'नमो हिरण्यबाहव इत्युत्तरं द्रापे इति' (क० ४७) ऋक्पर्यन्तं सर्वाणि यजूंषि । तत्र नमो हिरण्यबाहव इत्यादीनां धनुष्कृद्भ्यश्च वो नम इत्यन्तानां (क० ४६ ) चत्वारिंशदधिकद्विशतसंख्याकानां यजुषां तावन्तो रुद्रा देवताः नमो वः किरिकेभ्य इत्यादिचतुर्णां (क० ४६) अग्निवायुसूर्या देवताः रुद्राणां प्रधानभूताः । छन्दांसि तु चतुरक्षरं दैवी बृहती पञ्चाक्षरं दैवी पङ्क्तिः षडक्षरं यजुर्गायत्री सप्ताक्षरं यजुरुष्णिक् अष्टाक्षरं यजुरनुष्टुप् नवाक्षरं यजुर्बृहती दशाक्षरं यजुःपङ्क्तिः एकादशाक्षरं यजुस्त्रिष्टुप् द्वादशाक्षरं यजुर्जगती चतुर्दशाक्षरं सामोष्णिगेकमेव किरिकेभ्य इति । एतान्येवात्र छन्दांसि । तद्रुद्रमध्ये केचनोभयतोनमस्काराः । पदद्वयात्पूर्वमेव पदोच्चारणात्पश्चाच्च नमःपदं येषां ते उभयतोनमस्काराः हिरण्यबाहवे इत्यादि श्वपतिभ्यश्च वो नम इत्यन्ताः । (क० २८) ततोऽन्यतरतोनमस्काराः अन्यतरत आदावेव यजुर्द्वयस्य नमस्कारो येषां ते नमो भवायेत्यादि (क. २८) प्रखिदते चेत्यन्ताः (क. ४६) । इषुमद्भ्य इत्यादि (क० २२) श्वपतिभ्यश्च इत्यन्ताः (क० २८) प्रत्यक्षाः व इति युष्मच्छब्दयोगात् । इषुकृद्भ्य इति । (क. ४६) उभयतोनमस्काराः सभाभ्य इति (क० २४ ) जातसंज्ञा रुद्राः । उभयतोनमस्काराः शान्ततमाः अन्यतरतोनमस्कारा घोरतराः । तेषां मन्त्राणामर्थ उच्यते । एकैकस्यां कण्डिकायामष्टावष्टौ रुद्राः । हिरण्यमाभरणरूपं बाह्वोर्यस्य स हिरण्यबाहुः । स च सेनां नयतीति सेनानीः तस्मै रुद्राय नमः । दिशां पतये पालकाय रुद्राय नमः । हरयो हरितवर्णाः केशाः पर्णरूपा येषां ते हरिकेशास्तेभ्यो वृक्षेभ्यो वृक्षरूपरुद्रेभ्यो नमः । पशूनां जीवानां पतये पालकाय रुद्राय नमः । शष्पिञ्जराय शष्पं बालतृणं तद्वत्पिञ्जराय पीतरक्तवर्णाय टिलोपश्छान्दसः। विषिर्दीप्तिरस्यास्तीति त्विषिमान् । संहितायां त्विषिशब्दस्य दीर्घः । ईदृशाय रुद्राय नमः । पथीनां मार्गाणां पालकाय नमः । पथिशब्दो मार्गवाची । उत्तरदक्षिणतृतीयामार्गाः श्रुतावुक्ताः । हरिकेशाय नीलवर्णकेशाय जरारहितायोपवीतिने मङ्गलार्थयज्ञोपवीतधारिणे रुद्राय नमः । पुष्टानां गुणपूर्णानां नराणां पतये स्वामिने नमः ॥ १७ ॥
अष्टादशी।
नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नम॑: सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नम॑: ।। १८ ।।
उ० नमो बभ्लुशाय बभ्रुवर्णाय । बभ्रुः कपिलः। व्याधिने विध्यतीति व्याधी । अन्नानां पतये नमः । नमो भवस्य हेत्यै । भवः संसारः । हेतिरायुधम् । संसारस्य छेत्त्रे । जगतां पतये नमः जगतां जङ्गमानाम् । नमो रुद्राय आततायिने । आततेन धनुषा एतीत्याततायी उद्यतायुधाय। क्षेत्राणां पतये नमः । नमः सूताय सूतोऽश्वसारथिः । अहन्त्यै अहन्त्रे । नहि सूतः कंचिदपि हन्ति । वनानां पतये नमः ॥ १८ ॥
म० बभ्लुशः कपिलवर्णः । यद्वा बिभर्ति रुद्रमिति बभ्लुर्वृषभस्तस्मिन् शेते स बभ्लुशः । विध्यति शत्रूनिति व्याधी तस्मै रुद्राय नमः । अन्नानां पालकाय नमः । भवस्य संसारस्य हेत्यै आयुधाय संसारनिवर्तकाय रुद्राय नमः । जगतां पालकाय रुद्राय नमः । आततेन विस्तृतेन धनुषा सह एति गच्छतीति आततायी उद्यतायुधस्तस्मै रुद्राय नमः । क्षेत्राणां देहानां पालकाय नमः । न हन्तीत्यहन्तिस्तस्मै अहन्त्रे सूताय सारथये तद्रूपाय रुद्राय नमः । सारथिर्न हन्ति वनानां पालकाय नमः ॥ १८ ॥
एकोनविंशी।
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नम॑: ।। १९ ।।
उ० नमो रोहिताय । वर्णतो निर्देशः । स्थपतये स्थपतिर्गृहादीनां चेता। चयनं करोति विश्वकर्मरूपेण । वृक्षाणां पतये नमः । नमो भुवन्तये भुवं पृथिवीं तनोति विस्तारयतीति भुवन्तिः । वारिवस्कृताय वरिवो धनम् तत्कृतं येन स वारिवस्कृतः । दीर्घत्वं छान्दसम् । ओषधीनां पतये नमः । नमो मन्त्रिणे । प्रसिद्ध एव मन्त्री । वाणिजः वणिगेव वाणिजः । कक्षाणां पतये नमः । नदीकक्षः पर्वतकक्षो वा । नम उच्चैर्घोषाय महाशब्दाय । आक्रन्दयते आक्रन्दः प्रसिद्धः । पत्तीनां पतये नमः । हस्त्यश्वरथपदातिसंख्या पत्तिः ॥ १९॥
म० रोहितो लोहितवर्णः स्थपतिर्गृहादिकर्ता विश्वकर्मरूपेण तस्मै नमः । वृक्षाणां पालकाय नमः । भुवं तनोतीति भुवन्तिर्भूमण्डलविस्तारकः । वरिवो धनं करोतीति वरिवस्कृत् स एव वारिवस्कृतः स्वार्थेऽण् । स्थानभोग्यकराय नमः । ओषधीनां ग्राम्यारण्यानां पालकाय नमः । आलोचनकुशलो मन्त्री । वणिगेव वाणिजः व्यापारकर्ता तद्रूपाय नमः । वनगता गुल्मवीरुधादयः कक्षास्तेषां पालकाय नमः । उच्चैर्घोषो ध्वनिर्यस्य स उच्चैर्घोषः । आक्रन्दयति रोदयतीत्याक्रन्दयन् युद्धे महाशब्दाय रिपुरोदकाय नमः । पत्तीनां सेनाविशेषाणां पदातीनां वा पालकाय नमः । ‘एको रथो गजश्चाश्वास्त्रयः पञ्च पदातयः । एष सेनाविशेषोऽयं पत्तिरित्यभिधीयते' इति व्यासोक्तेः (भार० १ । २८९) ॥ १९ ॥
विंशी।
नम॑: कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नम॒: सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नम॑: ।।२० ।।
उ० नमः कृत्स्नायतया । कृत्स्नायततायेति प्राप्ते तकारलोपश्छान्दसः । कृत्स्नं चासावायतं च कृत्स्नायतः पूरितधनुः तस्य भावः कृत्स्नायतया तया हेतुभूतया धावते । आकर्णपूरितधनुषेत्यर्थः । सत्वनां सत्वानां पतये नमः । नमः सहमानाय अभिभवनशीलाय निव्याधिने नितरां विध्यतीति निव्याधी । आव्याधिनीनां पतये नमः आविध्यन्ति याः सेनास्ता आव्याधिन्यः । नमो निषङ्गिणे निषङ्गः | खड्गम् । ककुभाय ककुभ इति महन्नामसु पठितम् । | स्तेनानां पतये नमः स्तेनश्चौरः । नमो निचेरवे नितरां चेरतीति निचेरुः । परिचराय सर्वतोगन्रेआव । अरण्यानां पतये नमः ॥ २० ॥
म० कृत्स्नं समग्रमायतं विस्तृतम् अर्थाद्धनुः यस्य स कृत्स्नायतस्तस्य भावः कृत्स्नायतता तया आकर्णपूर्णधनुष्ट्वेन धावते युद्धे शीघ्रं गच्छते रुद्राय नमः । शीघ्रगतौ सरतेर्धावादेशः तलोपश्छान्दसः । यद्वा कृत्स्नः । सर्व आयो लाभो यस्य स कृत्स्नायस्तस्य भावः कृत्स्नायतता तया धावते सर्वलाभप्रापकत्वेन धावते । यत्र गच्छति तत्र सर्वेष्टं लाभं प्राप्नोतीत्यर्थः । सत्वन्शब्दः प्राणिवाची । सत्वानः सात्विकाः शरणागताः प्राणिनस्तेषां पालकाय नमः । सहतेऽरीनभिभवतीति सहमानः । नितरां विध्यति हन्ति शत्रूनिति निव्याधी तस्मै नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यः शूरसेनास्तासां पालकाय नमः । निषङ्गः खड्गः सोऽस्यास्तीति निषङ्गी ककुभो महान् तस्मै रुद्राय नमः । ककुभ इति महन्नामसु पठितम् । स्तेना गुप्तचोरास्तेषां पालकाय नमः । अपहारबुद्ध्या निरन्तरं चरतीति निचेरुः । परित आपणवाटिकादौ हरणेच्छया चरतीति परिचरः तस्मै नमः । अरण्यानां वनानां पतये नमः । रुद्रो लीलया चोरादिरूपं धत्ते । यद्वा | रुद्रस्य जगदात्मकत्वाच्चोरादयो रुद्रा एव ध्येयाः । यद्वा स्तेनादिशरीरे जीवेश्वररूपेण रुद्रो द्विधा तिष्ठति तत्र जीवरूपं स्तेनादिशब्दवाच्यं तदीश्वररुद्ररूपं लक्षयति यथा शाखाग्रं चन्द्रस्य लक्षकम् । किं बहुना लक्ष्यार्थविवक्षया मन्त्रेषु लौकिकाः शब्दाः प्रयुक्ताः ॥ २० ॥
एकविंशी।
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नम॑: सृका॒यिभ्यो॒ जिघा॑ᳪं᳭सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नम॑: ।। २१ ।।
उ० नमो वञ्चते । वञ्चतिर्गत्यर्थः गन्त्रे । परिवञ्चते सर्वतोगन्त्रे स्तायूनां पतये नमः । स्तायुश्चौर एव । नमो निषङ्गिणे खड्गिणे इषुधिमते इषुधिरस्यास्तीति इषुधिमान् । तस्कराणां पतये नमः । तस्करश्चौर एव । नमः सृकायिभ्यः। सृक इति वज्रनामसु पठितम् । सृकेण गृहीतेन एतुं शीलमेषामिति सृकायिणः । जिघांसद्यः हन्तुमिच्छद्भ्यः मुष्णतां पतये नमः । 'मुष स्तेये' नमोऽसिमद्भ्यः । असिः खड्गं तत्संयुक्तेभ्यः नक्तंचरद्भ्यः रात्रौ गच्छद्भ्यः विकृन्तानां पतये नमः । विकर्तनशीला विकृन्ताः ॥ २१ ॥
म० वञ्चति प्रतारयतीति वञ्चन् परि सर्वतो वञ्चति परिवञ्चन् तस्मै नमः । स्वामिन आप्तो भूत्वा व्यवहारे कुत्रचित्तदीयं धनमपह्नुते तद्वञ्चनम् सर्वव्यवहारे धनापह्नवः परिवञ्चनम् । गुप्तचोरा द्विविधाः । रात्रौ गृहे खातादिना द्रव्यहर्तारः स्वीया एवाहर्निशमज्ञाता हर्तारश्च । पूर्व स्तेनाः उत्तरे स्तायवः तेषां पतये नमः । निषङ्गः खड्गो बाणो वा सोऽस्यास्तीति इषुधिर्बाणाधारोस्यास्तीतीषुधिमान् तदुभयरूपाय नमः। तस्कराः प्रकटचोरास्तेषां पतये नमः । सृक इति वज्रनाम । सृकेन वज्रेण सह यन्ति गच्छन्तीत्येवंशीलाः सृकायिणः अतएव शत्रून् हन्तुमिच्छन्ति जिघांसन्तीति जिघांसन्तः । हन्तेः शत्रन्ताच्छतृप्रत्ययः तेभ्यो रुद्रेभ्यो नमः । क्षेत्रादिषु धान्यापहर्तारो मुष्णन्तस्तेषां पालकाय नमः । असयः खड्गाः सन्ति येषां तेऽसिमन्तः नक्तं रात्रौ चरन्ति ते नक्तंचरन्तः खड्गं धृत्वा रात्रौ वीथिनिर्गतप्राणिघातकास्तेभ्यो रुद्रेभ्यो नमः । विकृन्तन्ति छिन्दन्ति ते विकृन्ताः छित्त्वापहरन्तस्तेषां पतये नमः ॥ २१ ॥
द्वाविंशी।
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्य॑: प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो ऽस्य॑द्भ्यश्च वो॒ नम॑: ।। २२ ।।
उ० नमः उष्णीषिणे उष्णीषोऽस्यास्तीत्युष्णीषी । उष्णीषः शिरोवेष्टनम् । गिरिचराय गिरौ पर्वते चरतीति गिरिचरः । कुलुञ्चानां पतये नमः । कुत्सितं लुञ्चति कुलानि वा लुञ्चतीति कुलुञ्चः । नम इषुमद्भ्यः धन्वायिभ्यश्च वो नमः । व्याख्यायां बहुवचनधर्मः प्रदृश्यते । नमोस्तु ये यूयमिषुमन्तस्तेभ्य इषुमद्भ्यः । धनुषा गृहीतेन एतुं शीलमेषामिति धन्वायिनः । 'वा संज्ञायाम्' इति धनुषो धन्वन् धन्वायिभ्यः । चकारः समुच्चयार्थीयः । वः युष्मभ्यं नमः । आतन्वानेभ्यः उत्क्षिप्तज्याकानि धनूंषि कुर्वाणेभ्यः । प्रतिदधानेभ्यश्च वो नमः । प्रतिदधानाः संधानं कुर्वाणाः । नम आयच्छन्भ्यः् आकर्षद्भ्यो धनूंषि । अस्यद्भ्यश्च वो नमः । 'असु क्षेपणे' काण्डानि क्षिपद्भ्यः ॥ २२ ॥
म० उष्णीषं शिरोवेष्टनमस्यास्तीत्युष्णीषी उष्णीषेण शिरःप्रावृत्य ग्रामेऽपहर्तुं प्रवृत्तः गिरौ चरति गिरिचरः अध्वन्यानां वस्त्राद्यपहर्तुं पर्वतादिविषमस्थानचारी तदुभयरूपाय रुद्राय नमः । कुं भूमिं क्षेत्रगृहादिरूपां लुञ्चन्ति हरन्ति कुलुञ्चाः कुत्सितं लुञ्चन्ति वा तेषां पालकाय नमः । इषवो विद्यन्ते येषां ते इषुमन्तः जनान्भीषयितुं बाणधारिणस्तेभ्यो नमः । धन्वना धनुषा सह यन्ति गच्छन्ति धन्वायिनः हे रुद्राः, धनुर्धारिभ्यो वो युष्मभ्यं नमः । चकारो मन्त्रभेदज्ञापनार्थः । एवमग्रेऽपि । आतन्वन्त्यारोपयन्ति ज्यां धनुषीत्वातन्वानास्तद्रूपेभ्यो नमः । प्रतिदधते संदधते बाणं धनुषीति संदधानास्तेभ्यो वो युष्मभ्यं नमः । आयच्छन्त्याकर्षन्ति धनूंषि ते आयच्छन्तः तेभ्यो नमः । अस्यन्ति क्षिपन्ति बाणानित्यस्यन्तस्तेभ्यो नमः । 'असु क्षेपणे' दिवादिः ॥ २२ ॥
त्रयोविंशी।
नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॑: स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒: शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नम॑: ।। २३ ।।
उ० नमो विसृजद्भ्यः काण्डानि क्षिपद्भ्यः योद्धारं प्रति । विध्यद्भ्यश्च वो नमः । विध्यन्ति ताडयन्ति ये शरैस्तेभ्यो विध्यद्भ्यः । नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमः । नमः शयानेभ्य आसीनेभ्यश्च वो नमः । नमः तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः । शतृशानजन्तान्येतानि पदानि ऋजून्येव ॥ २३ ॥
म० विसृजन्ति विमुञ्चन्ति बाणानरिष्विति विसृजन्तः तेभ्यो नमः । विध्यन्ति ताडयन्ति शत्रूनिति विध्यन्तस्तेभ्यो वो नमः । मुक्तस्य बाणस्य लक्ष्ये प्रवेशो वेधः । स्वपन्ति ते स्वपन्तः स्वप्नावस्थामनुभवन्तस्तेभ्यो नमः । जाग्रति ते जाग्रतः जाग्रदवस्थावन्तस्तेभ्यो वो नमः । शेरते ते शयानाः सुषुप्त्यवस्थावन्तस्तेभ्यो नमः । आसते आसीना उपविशन्तस्तेभ्यश्च वो नमः । तिष्ठन्ति ते तिष्ठन्तो गतिनिवृत्तास्तेभ्यो नमः । धावन्ति ते धावन्तो वेगवद्गतयस्तेभ्यो वो नमः ॥ २३ ॥
चतुर्विंशी।
नम॑: स॒भाभ्य॑: स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृᳪं᳭ह॒तीभ्य॑श्च वो॒ नम॑: ।। २४ ।।
उ० इतउत्तरं जातेभ्यो जुहोति । जाता जातिविशेषाः त इहोच्यन्ते रुद्राद्वैतप्रतिपादनाय । रुद्रलोके किलेत्थंभूता रुद्राः सन्ति । तदुक्तम् । 'अथो एवᳪं᳭हैतानि रुद्राणां जातानि' इति । नमः सभाभ्यः । सभादिभ्यो रुद्रदृष्टिः कर्तव्येति तात्पर्यार्थः । सभापतिभ्यश्च वो नमः । नम अश्वेभ्यः अश्वपतिभ्यश्च वो नमः । नम आव्याधिनीभ्यः आविध्यन्तीत्याव्याधिन्यः सेनाः विविध्यन्तीभ्यश्च वो नमः । विविधं विध्यन्तीति विग्रहे सेना एवाभिधेया । नम उगणाभ्यः उदुपसर्गस्यान्त्यलोपः । उद्गूर्णगणाः समूहा यासु सेनासु ता एवमुच्यन्ते । तृᳪं᳭हतीभ्यश्च वो नमः । तृंहतिर्हिंसाकर्मा । हिंसन्तीभ्यः ॥ २४ ॥
म० अथ जातसंज्ञा रुद्रा रुद्रलोके सन्ति ते कथ्यन्ते रुद्राद्वैतप्रतिपादनाय । 'अथो एवᳪं᳭ हैतानि रुद्राणां जातानि' (९।१ । १९) इति श्रुतेः । सभारूपेभ्यो रुद्रेभ्यो नमः । सभादिषु रुद्रदृष्टिः कर्तव्येति तात्पर्यम् । सभायाः पतिभ्यो नमः । अश्वास्तुरगास्तेभ्यो वो नमः । अश्वानां पतिभ्यो वो नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यो देव्यः सेना वा ताभ्यो नमः । विशेषेण विध्यन्ति विविध्यन्त्यस्ताभ्यो वो नमः । उत्कृष्टा गणा भृत्यसमूहा यासां ता उगणाः । उपसर्गान्त्यलोपः पृषोदरादित्वात् । ब्राह्या उद्या मातरस्ताभ्यो नमः । तृंहन्ति घ्नन्ति तृंहत्यः 'तृहि हिंसायां' हन्तुं समर्था दुर्गादयस्ताभ्यो वो नमः ॥ २४ ॥
पञ्चविंशी।
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नम॑: ।। २५ ।।
उ० नमो गणेभ्यः । गणः समूहः । गणपतिभ्यश्च वो नमः । नमो व्रातेभ्यः । व्रातमर्हन्ति ते व्राता गणविशेषाः । व्रातपतिभ्यश्च वो नमः । नमो गृत्सेभ्यः गृत्सो मेधावी । गृत्सपतिभ्यश्च वो नमः । नमो विरूपेभ्यः निकृष्टरूपेभ्यः नानारूपेभ्यो वा । विश्वरूपेभ्यश्च वो नमः । विश्वरूपाः सर्वरूपाः ॥ २५॥
म० देवानुचरा भूतविशेषा गणास्तेभ्यो नमः । गणानां पालका गणपतयस्तेभ्यो वो नमः । व्राता नानाजातीयानां सङ्घास्तेभ्यो नमः । व्रातपालका व्रातपतयस्तेभ्यो वो नमः । गृध्यन्ति वाञ्छन्ति गृत्सा विषयलम्पटाः गृत्सा मेधाविनो वा तेभ्यो नमः । गृत्सपतयस्तत्पालकास्तेभ्यो वो नमः । विकृतं रूपं येषां ते विरूपा नग्नमुण्डजटिलादयस्तेभ्यो वो नमः । | विश्वं सर्वं नानाविधं रूपं येषां ते विश्वरूपास्तुरङ्गवदनहयग्रीवादयस्तेभ्यो वो नमः ॥ २५ ॥
षड्विंशी।
नम॒: सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒थेभ्य॑श्च वो॒ नमो॒ नम॑: क्ष॒त्तृभ्य॑: संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नम॑: ।। २६ ।।
उ० नमः सेनाभ्यः । सेना चमूः । सेनानिभ्यश्च वो नमः । सेना नयतीति सेनानीः । नमो रथिभ्यः रथा येषां सन्ति ते रथिनः । अरथेभ्यश्च वो नमः । अरथा रथवर्जिता योद्धारः । नमः क्षत्तृभ्यः रथानामधिष्ठातारः क्षत्तारः संग्रहीतृभ्यश्च वो नमः । संग्रहीतारः सारथयः । नमो महद्भ्यः महान्तो जातिविद्यादिभिरुत्कृष्टाः । अर्भकेभ्यश्च वो नमः । अर्भका अल्पकाः प्रमाणादिभिः ॥ २६ ॥
म० सेनारूपेभ्यो नमः । सेनां नयन्ति ते सेनान्यः सेनापतयस्तद्रूपेभ्यो वो नमः । ह्रस्वश्छान्दसः । रथाः सन्ति येषां ते रथिनः तेभ्यो नमः । नास्ति रथो येषां ते अरथास्तेभ्यो वो नमः । 'क्षि निवासगत्योः' तुदादिः । क्षियन्ति निवसन्ति | रथेष्विति क्षत्तारः । यद्वा ‘क्षिप प्रेरणे' क्षिपन्ति प्रेरयन्ति सारथीनिति क्षत्तारः रथाधिष्ठातारः 'नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृजामातृपितृदुहितृ' इत्यौणादिकसूत्रेण तृचप्रत्ययान्तो निपातः। तेभ्यो नमः । संगृह्णन्त्यश्वानिति संग्रहीतारः सारथयः ‘ण्वुल्। तृचौ' ( पा० ३ । १ । १३३) इति तृच् । तेभ्यो नमः । महान्तो जाति विद्यादिभिरुत्कृष्टान्तेभ्यो नमः । अर्भकाः प्रमाणादिभिरल्पाः तेभ्यो नमः ॥ २६ ॥
सप्तविंशी।
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नम॒: कुला॑लेभ्यः क॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्य॑: पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नम॑: श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नम॑: ।। २७ ।।
उ० नमः तक्षभ्यो रथकारेभ्यश्च वो नमः । रथकारो रथं करोतीति तक्ष्णो विशेषएव । नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः । कुलालाः कुम्भकाराः । कर्मारा लोहकाराः । नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमः । निषादा मात्सिकाः । पुञ्जिष्ठा जात्यन्तरसंबद्धाः पुल्कसादयः । नमः श्वनिभ्यः । शुनो नयन्तीति श्वन्यः तेभ्यः श्वनिभ्यः । नयतेर्ह्रस्वत्वं छन्दसम् । श्वगणिका उच्यन्ते । मृगयुभ्यश्च वो नमः । 'इदंयुरिदंकामयमानः' इति यास्कः । मृगान् कामयन्तीति मृगयवः पापर्द्धिकाः तेभ्यो मृगयुभ्यः ॥२७॥
म० तक्षाणः शिल्पजातयस्तेभ्यो नमः । रथं कुर्वन्तीति रथकाराः सूत्रधारविशेषास्तेभ्यो वो नमः । कुलालाः कुम्भकारास्तेभ्यो नमः । कर्मारा लोहकारास्तेभ्यो वो नमोऽस्तु । निषादा गिरिचरा मांसाशिनो भिल्लास्तेभ्यो नमः । पुञ्जिष्ठाः पक्षिपुञ्जघातकाः पुल्कसादयस्तेभ्यो वो नमः । शुनो नयन्ति ते श्वन्यः श्वकण्ठबद्धरज्जुधारकाः श्वगणिनः । नयतेर्ह्रस्व आर्षः तेभ्यो नमः । मृगान् कामयन्ते ते मृगयवः । 'इदंयुरिदंकामयमानः' (निरु० ६ । ३१) इति यास्कोक्तेः । 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इति क्यच् 'क्यचि च' (पा. ७ । ४ । ३३ ) इति प्राप्तस्येत्वस्य 'न छन्दस्यपुत्रस्य' (पा. ७ । ४ । ३५) इति निषेधः। मृगयवो लुब्धकास्तेभ्यो वो नमः ॥ २७ ॥
अष्टाविंशी।
नम॒: श्वभ्य॒: श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑: श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ।। २८ ।।
उ० नमः श्वभ्यः श्वपतिभ्यश्च वो नमः इत्युभयतोनमस्काराः समाप्ताः । नम इषुमद्भ्यो धन्वायिभ्यश्च वो नम इत्यारभ्य ये वःशब्दा अतिक्रान्ताः ते पूजावचना वा न युष्मदादेशाः । इतउत्तरं रुद्रनामानि । नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च । नमो नीलग्रीवाय च शितिकण्ठाय च । नीलग्रीवः कृष्णग्रीवः । शितिकण्ठः श्वेतकण्ठः ॥ २८ ॥
म० श्वानः कुक्कुरास्तद्रूपेभ्यो नमः । शुनां पतयः श्वपतयः श्वपालकास्तेभ्यो वो युप्मभ्यं नमः । श्वपतयः किरातवेषस्य रुद्रस्यानुचराः । नम इषुमद्भ्यो धन्वायिभ्य इत्यारभ्य ( क०. २२) ये वः शब्दास्ते पूजावाचका वा न युष्मदादेशाः । इत्युभयतोनमस्कारमन्त्राः समाप्ताः ॥ ॥ अथ नमस्कारोपक्रमानाम मन्त्रा उच्यन्ते । भवन्त्युत्पद्यन्ते जन्तवोऽस्मादिति भवस्तस्मै नमः । रुत् दुःखं द्रावयति नाशयति रुद्रस्तस्मै नमः । शृणाति हिनस्ति पापमिति शर्वस्तस्मै नमः । पशून् अज्ञान् पाति रक्षतीति पशुपतिस्तस्मै नमः । विषभक्षणेन नीला नीलवर्णा ग्रीवा कण्ठैकदेशो यस्य स नीलग्रीवस्तस्मै नमः । शितिः श्वेतः कण्ठो नीलातिरिक्तभागो यस्य शितिकण्ठस्तस्मै नमः । 'शिती धवलमेचकौ' ॥ २८ ॥
एकोनत्रिंशी।
नम॑: कप॒र्दिने॑ च॒ व्यु॒प्तकेशाय च॒ नम॑: सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ।। २९ ।।
उ० नमः कपर्दिने च व्युप्तकेशाय च । कपर्दी जटामुकुटधारी । व्युप्ता मुण्डिताः केशा यस्य व्युप्तकेशः । नमः सहस्राक्षाय च शतधन्वने च बह्वक्षाय बहुधनुष्काय च । नमो गिरिशयाय च शिपिविष्टाय च गिरौ शेत इति गिरिशयः। शिपिविष्टः शिप इव निर्वेष्टितः खलतिरित्यभिधेयः प्रजननवत् वेष्टनरहितः । यद्वा उदितमात्र आदित्य उच्यते । शिपिशब्देन च बालरश्मय उच्यन्ते । नमो मीढुष्टमाय चेषुमते च । मीढुष्टमः सेक्तृतमः युवा परिणामरहित इत्यर्थः । इषुमान् इषुसंयुक्तः ॥ २९ ॥
म०. कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै नमः । पाशुपतादिवेषेण । चकाराः सर्वे समुच्चयार्था ज्ञेयाः । व्युप्ता मुण्डिताः केशा यस्य स व्युप्तकेशस्तस्मै नमः । इत्यादिरूपेण मुण्डितत्वम् । सहस्रमक्षीणि यस्य सहस्राक्षस्तस्मै इन्द्ररूपाय । नमः । शतं धनूंषि यस्य शतधन्वा 'धनुषश्च' (पा० ५।४। | १३२ ) इत्यानङ् तस्मै बहुधनुर्धारिणे नमः । गिरौ कैलासे शेतेऽसौ गिरिशयस्तस्मै नमः । शिपिविष्टाय विष्णुरूपाय 'विष्णुः शिपिविष्टः' इति श्रुतेः । यद्वा शिपिषु पशुषु विष्टः प्रविष्टः 'पशवो वै शिपिः' इति श्रुतेः । सर्वप्राणिष्वन्तर्यामितया स्थित इत्यर्थः । यद्वा 'यज्ञो वै शिपिः' यज्ञेऽधिदेवतात्वेन प्रविष्टः शिपिरादित्यो वा मण्डलाधिष्ठातेत्यर्थः । तस्मै नमः । शिपयोऽत्र रश्मय उच्यन्ते तैराविष्टो भवतीति यास्कोक्तेः अतिशयेन मीढ़्वान् मेघरूपेण सेक्ता मीढुष्टमः तस्मै नमः । इषवो बाणाः सन्त्यस्येतीषुमान् तस्मै नमः ॥ २९ ॥
त्रिंशी।
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च ।। ३० ।।
उ० नमो ह्रस्वाय च वामनाय च । रूपतोनमस्काराः । । ह्रस्वो लघुप्रमाणः । वामनः संकुचितावयवः। नमो बृहते च वर्षीयसे च । बृहते महते वर्षीयसे वृद्धतराय च सवृधे च । वृद्धः प्रसिद्धः सवृधः तेन समानवयाः । नमो sग्र्याय च प्रथमाय च । अग्रेभवोऽग्र्यः प्रथमो मुख्यः ॥३०॥
म० रूपतो नमस्काराः । ह्रस्वोऽल्पशरीरस्तस्मै नमः । वामनः सङ्कुचितावयवस्तस्मै नमः । बृहन् प्रौढाङ्गस्तस्मै नमः । वर्षीयानतिशयेन वृद्धः 'प्रस्थस्फ-' (पा० ६ । ४ । १५७ ) इत्यादिना वर्षादेशः तस्मै नमः । वृद्धो वयसाधिकः तस्मै नमः । वर्धन्ते विद्याविनयादिगुणैस्ते वृद्धाः पण्डिताः क्विप तैः सह वर्तत इति सवृत् तस्मै नमः । जगतामग्रे भवोऽग्र्यस्तस्मै नमः । 'अग्राद्यत्' । सर्वत्र मुख्यः प्रथमस्तस्मै नमः ॥ ३० ॥
एकत्रिंशी।
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नम॒: शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॒य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ।। ३१ ।।
उ० नम आशवे चाजिराय च शीघ्रनामनी । आशुरध्वनो व्यापारः । अजिरः 'अज गतिक्षेपणयोः' । अजतीत्यजिरः । नमः शीघ्र्याय च शीभ्याय च । शीघ्रशीभशब्दौ क्षिप्रनामनी । एवं तत्र भव इति छान्दसो यत्प्रत्ययः अधिष्ठातृदेवतावचनः । उपरितनेष्वेवमेव योज्यम् । नम ऊर्म्याय चावस्वन्याय च । ऊर्मिर्जलकल्लोलः । अवाचीनमुदकस्य गच्छतः स्वनो ध्वनिः अवस्वनः । नमो नादेयाय च द्वीप्याय च । नद्यां भवः द्वीपे भवः । द्वीपो नद्या मध्ये उदकरहितः प्रदेशः ॥ ३१ ॥
म० अश्नुते जगद्व्याप्नोतीत्याशुस्तस्मै नमः । अजति गच्छतीत्यजिरो गतिशीलस्तस्मै नमः । शीघे वेगवद्वस्तुनि भवः शीघ्र्यः । 'तत्र भवः' ( पा० ४ । ३ । ५३ ) इति यत्सर्वत्र । 'शीभृ कत्थने' शीभते कथ्यते इति शीभः आत्मश्लाघी पचाद्यच् तत्र भवः शीभ्यः । शीभो जलप्रवाहो वा शीभः क्षिप्रो वा तत्र भवाय नमः । ऊर्मिषु कल्लोलेषु भव ऊर्म्यः तस्मै नमः । अवगतः स्वनो यस्मात्तदवस्वनं स्थिरजलम् । यद्वा अव नीचैर्गर्तादौ स्वनोऽवस्वनस्तत्र भवाय । नद्यां भवो नादेयस्तस्मै नमः । 'स्त्रीभ्यो ढक्' (पा० ४ । १ । १२० ) । द्वीपे जलान्तर्वर्तिनिर्जलभूमौ भवो द्वीप्यस्तस्मै नमः ॥ ३१॥
द्वात्रिंशी।
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नम॑: पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॒य च बु॒ध्न्या॒य च ।। ३२ ।।
उ० नमो ज्येष्ठाय च कनिष्ठाय च । वयोवस्थाभिप्रायाः षट्नमस्काराः । नमः पूर्वजाय चापरजाय च । पूर्वो जातः पूर्वजः अपरो जातः अपरजः । नमो मध्यमाय चापगल्भाय च। मध्ये भवो मध्यमः अपगतगर्भः अपगल्भः । एकगर्भान्तरितः । नमो जघन्याय च बुध्न्याय च । जघनः पश्चाद्भागः बुध्नमादिः तत्र भवः । इति द्वादश यत्प्रत्ययान्ता रुद्राः ॥ ३२ ॥
म० वयोवस्थाविशेषाभिधायकाः षट् नमस्काराः । अत्यन्तं प्रशस्यो ज्येष्ठस्तस्मै नमः । 'ज्य च' (पा० ५। ३।६१) इति प्रशस्यशब्दस्येष्ठनि ज्यादेशः । अत्यन्तं युवाल्पो वा कनिष्ठस्तस्मै नमः । 'युवाल्पयोः कनन्यतरस्याम्' ( पा० ५ । ३ । ६४ ) इति कनादेशः । पूर्व जगदादौ हिरण्यगर्भरूपेणोत्पन्नः पूर्वजस्तस्मै नमः । अपरस्मिन् काले प्रलये कालाग्निरूपेण जातोऽपरजस्तस्मै नमः । मध्ये सृष्टिसंहारान्तर्देवतिर्यगादिरूपेण भवो मध्यमस्तस्मै नमः 'मध्यान्मः' । 'गल्भ धार्ष्ट्ये' गल्भनं गल्भो धार्ष्ट्यम् । अपगतो गल्भो यस्मात्सोऽपगल्भोऽप्रगल्भोऽऽव्युत्पन्नेन्द्रियस्तद्रूपाय नमः । एकगर्भान्तरितोऽपगल्भो वा जघनं गवादीनां पश्चाद्भागस्तत्र भवो जघन्यस्तस्मै नमः । बुध्ने वृक्षादिमूले भवो बुध्न्यस्तस्मै नमः ॥ ३२ ॥
त्रयस्त्रिंशी।
नम॒: सोभ्या॑य च प्रतिस॒र्या॒य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॒: श्लोक्या॑य चावसा॒न्या॒य च॒ नम॑ उर्व॒र्या॒य च॒ खल्या॑य च ।। ३३ ।।
उ० नमः सोभ्याय च प्रतिसर्याय च । सोभ इति गन्धर्वनगरं सुभमिति वा । अभिचारकर्मसरः प्रतिसरः प्रत्यभिचारः । नमो याम्याय च क्षेम्याय च । नमः श्लोक्याय चावसान्याय च । श्लोकः शब्दः । अवसानं समाप्तिः । नम उर्वर्याय च खल्याय च । उर्वरः सीतयोः सर्वसस्याढ्ययोः सीतयोर्लाङ्गलमार्गद्वयोरन्तरम् । खलो धान्यखलः ॥ ३३ ॥
म० सोभं गन्धर्वनगरं तत्र भवः सोभ्यः । यद्वा उभाभ्यां पुण्यपापाभ्यां सहितः सोभो मनुष्यलोकः । 'पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यां मनुष्यलोकं' (प्रश्नो० १) इत्याथर्वणश्रुतेः । तत्र भवः सोभ्यस्तस्मै नमः । प्रतिसरो विवाहोचितं हस्तसूत्रमभिचारो वा तत्र भवः प्रतिसर्यः तस्मै नमः । 'आहुः प्रतिसरं हस्तसूत्रे माल्यस्य मण्डने । व्रणशुद्धौ चमूपृष्ठे नियोज्यारक्षके तथा । कर्णेथ मन्त्रभेदेऽपि' इति विश्वः । यमे भवो याम्यः पापिनां नरकार्तिदाता तस्मै नमः । क्षेमे कुशले भवः क्षेम्यस्तस्मै नमः । श्लोका वैदिकमन्त्रा यशो वा तत्र भवः श्लोक्यस्तस्मै नमः । अवसानं समाप्तिर्वेदान्तो वा तत्र भवोऽवसान्यस्तस्मै नमः । उर्वरा सर्वसस्याढ्या भूः तत्र धान्यरूपेण भव उर्वर्यस्तस्मै नमः । खलो धान्य विवेचनदेशः तत्र भवः खल्यस्तस्मै नमः । 'खलः कल्के भुवि धान्ये पूरे कर्णे जयेऽधमे' इत्युक्तेः ॥ ३३ ॥
चतुस्त्रिंशी।
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नम॑: श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नम॒: शूरा॑य चावभे॒दिने॑ च ।। ३४ ।।
उ० नमो वन्याय च कक्ष्याय च । वनं वृक्षसमूह उदकं वा । कक्षो नदीकक्षः पर्वतकक्षो वा । नमः श्रवाय च प्रतिश्रवाय च श्रवः शब्दः प्रतिश्रवः प्रतिशब्दः । नम आशुषेणाय चाशुरथाय च । आशुसेनः शीघ्रसेनः। आशुरथः शीघ्ररथः। नमः शूराय चावभेदिने च । शूरः शवतेः । अवाचीनं भेत्तुं शीलमस्येत्यवभेदी ॥ ३४ ॥
म० वने वृक्षादिरूपेण भवो वन्यस्तस्मै नमः । वनं वृक्षौघो जलं वा । 'वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने' । कक्षं तृणं वल्ली वा तत्र भवः कश्यस्तस्मै नमः । 'कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे' । श्रूयत इति श्रवः शब्दस्तद्रूपाय नमः । प्रतिश्रवः प्रतिशब्दस्तद्रूपाय नमः । आशुः शीघ्रा सेना यस्य स आशुषेणः तस्मै नमः । आशु शीघ्रो रथो यस्यासावाशुरथस्तस्मै नमः । शूराय युद्धधीराय नमः । अवभिनत्ति रिपून्नीचैर्विदारयतीत्यवभेदी तस्मै नमः ॥ ३४ ॥
पञ्चत्रिंशी।
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नम॑: श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च ।। ३५ ।।
उ० नमो बिल्मिने च कवचिने च । बिल्ममस्यास्तीति बिल्मी । बिल्मं भासनम् उत्तराङ्गमुच्यते । कवचं पट्टस्यूतं कर्पासगर्भम् । नमो वर्मिणे च वरूथिने च । वर्म लौहं वरूथं हस्तिन उपरि गृहाकारः कोष्टकः । नमः श्रुताय च श्रुतसेनाय च । श्रुताय सर्वलोकविदिताय । श्रुतसेना प्रसिद्धा च सूर्यस्य । नमो दुन्दुभ्याय च आहनन्याय च । दुन्दुभौ भवः । दुन्दुभ्यः आहनने भव आहनन्यः ॥ ३५॥
म० बिल्मं शिरस्त्राणमस्यास्तीति बिल्मी तस्मै नमः । पटस्यूतं कर्पासगर्भं देहरक्षकं कवचं तदस्यास्तीति कवची तस्मै नमः । लोहमयं शरीररक्षकं वर्म तदस्यास्तीति वर्मी तस्मै नमः । गजोपरिस्थो गजाकारः कोष्ठो वरूथः रथगुप्तिर्वा सोऽस्यास्ति वरूथी तस्मै नमः । 'वरूथं तु तनुत्राणे रथगोपनवेश्मनोः' । श्रुताय प्रसिद्धाय नमः । श्रुता प्रसिद्धा सेना यस्य स श्रुतसेनः तस्मै । दुन्दुभौ भेर्यां भवो दुन्दुभ्यः तस्मै । 'दुन्दुभिस्तु भेर्यां दितिसुते विषे' । आहन्यते ताड्यतेऽनेनेत्याहननं वाद्यसाधनं दण्डादि तत्र भव आहनन्यः तस्मै ॥ ३५॥
षट्त्रिंशी।
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑: स्वायु॒धाय॑ च सु॒धन्व॑ने च ।। ३६ ।।
उ० नमो धृष्णवे च प्रमृशाय च धृष्णुः प्रगल्भः। प्रमृशः सर्वं परिमृशति । पण्डित इत्यर्थः । नमो निषङ्गिणे चेषुधिमते च । निषङ्गं खड्गं तदस्यास्तीति निषङ्गी इषुधिमान् । इषवः धीयन्ते अस्मिन्निति इषुधिः । नमः तीक्ष्णेषवे चायुधिने च । तीक्ष्णा इषवोऽस्य विद्यन्त इति तीक्ष्णेषुः। आयुधमस्या-स्तीत्यायुधी । नमः स्वायुधाय च सुधन्वने च । शोभनायुधः स्वायुधः । शोभनधनुः सुधन्वा ॥ ३६ ॥
म० धृष्णोतीत्येवंशीलो धृष्णुः प्रगल्भः तस्मै । प्रमृशति विचारयति प्रमृशः पण्डितः तस्मै । 'इगुपध-' (पा० ३ । । १ । १३५) इति कः । निषङ्गिणे खड्गयुताय नमः । इषुधिमते तूणयुताय नमः । तीक्ष्णा असह्या इषवो बाणा यस्य । सः तीक्ष्णेषुः तस्मै । आयुधान्यन्यान्यपि सन्तीति आयुधी तस्मै । शोभनमायुधं त्रिशूलं यस्य स स्वायुध तस्मै । शोभनं धनुः पिनाकं यस्य स सुधन्वा तस्मै ॥ ३६ ॥
सप्तत्रिंशी।
नम॒: स्रुत्या॑य च॒ पथ्या॑य च॒ नम॒: काट्या॑य च॒ नीप्या॑य च॒ नम॒: कुल्या॑य च सर॒स्या॒य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ।। ३७ ।।
सप्तत्रिंशी। नमः स॒त्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ।। ३७ ।।
उ० नमः स्रुत्याय च पथ्याय च । नद्या एकदिशोदकवाहिनी स्रुतिस्तत्रभवः स्रुत्यः । पथि भवः पथ्यः । नमः काट्याय च नीप्याय च । काटे भवः काट्यः । काटः कूपः। नीचैर्यन्ति यत्रापः स नीपः तत्र भवो नीप्यः । नमः कुल्याय च सरस्याय च । कुल्यायां भवः कुल्यः । सरसि भवः सरस्यः। नमो नादेयाय च वैशन्ताय च । नद्यां भवो नादेयः। 'स्त्रीभ्यो ढक्' । वेशन्तः तडागः तत्र भवो वैशन्तः ॥ ३७ ॥
म० स्रुतिः क्षुद्रः क्षुद्रमार्गो वा तत्र भवः स्रुत्यः तस्मै । पन्था रथाश्वादियोग्यो मार्गस्तत्र भवः पथ्यः तस्मै । कुत्सितमटति जनो यत्रेति काटो विषममार्गः तत्र भवः काट्यः तस्मै । काटः कुल्याप्रदेशो वा । नीचैः पतन्त्यापो यत्रेति नीपो गिर्यधोभागः । 'ऋक्पूरब्धूःपथाम्-' (पा० ५। ४ । ७४) इत्यप्रत्ययः 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' (पा० ६ । ३ । ९७) इत्यप्शब्दस्येकारः तत्र भवो नीप्यः तस्मै । कुल्या कृत्रिमा सरित्तत्र भवः कुल्यः, कुलेषु देहेषु वान्तर्यामिरूपेण भवः कुल्यः तस्मै । 'कुलं देहेऽन्वये गणे' । सरसि भवः सरस्यः तस्मै । नद्यां भवो नादेयः तस्मै नदीजलरूपाय नमः । वेशन्तोऽल्पसरः तत्र भवो वैशन्तः तस्मै ॥ ३७ ॥
अष्टत्रिंशी।
नम॒: कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॒य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॒य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।। ३८ ।।
उ० नमः कूप्याय चावट्याय च । कूपे भवः कूप्यः । अवटे भवः अवट्यः । अवटो गर्तः । नमो वीध्र्याय चातप्याय च । 'इन्धी दीप्तौ' विगतदीप्तिर्वीध्रः घनागमः तत्र भवो वीध्र्यः । आतपे भव आतप्यः । नमो मेध्याय च विद्युत्याय च । निगदव्याख्यानम् । नमो वर्ष्याय चावर्ष्याय च । वर्षे भवः वर्ष्यः । अवर्षे भवः अवर्ष्यः ॥ ३८ ॥
म० कूपे भवः कूप्यः तस्मै । अवटो गर्तस्तत्र भवोऽवट्यः तस्मै । 'इन्धी दीप्तौ' विशेषेण इध्रं वीध्रं निर्मलं शरदभ्रं तत्र भवो वीध्र्यः । यद्वा विगत इध्रो दीप्तिर्यस्मात्स वीध्रो घनागमः तत्र भवाय नमः । आतपे भव आतप्यः तस्मै । मेघे भवो मेघ्यः तस्मै । विद्युति भवो विद्युत्यः तस्मै । वर्षे वृष्ट्यां भवो वर्ष्यः तस्मै । अवर्षे वृष्टिप्रतिबन्धे भवोऽवर्ष्यः तस्मै ॥ ३८ ॥
एकोनचत्वारिंशी।
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॒य च वास्तु॒पाय॑ च॒ नम॒: सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ।। ३९ ।।
उ० नमो वात्याय च रेष्म्याय च । वाते भवो वात्यः । रिषतिर्हिंसार्थः । 'अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । रेष्म। तत्र भवो रेष्म्यः । नमो वास्तव्याय च वास्तुपाय च वास्तु गृहं तत्र भवो वास्तव्यः वास्तुपतिर्वास्तुपः । नमः सोमाय च रुद्राय च नामतो नमस्काराः । नमस्ताम्राय च वर्णतो नमस्काराः ॥ ३९ ॥
म० वाते भवो वात्यः तस्मै । रिष्यन्ते नश्यन्ति भूतान्यत्रेति रेष्मा प्रलयकालः । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३। २ । ७५) इति मनिन् । तत्र भवो रेष्म्यः । प्रलयेऽपि विद्यमानायेत्यर्थः । वास्तुनि गृहभुवि भवो वास्तव्यः तस्मै । 'वेश्मभूर्वास्तुरस्त्रियाम्' । वास्तुं गृहभुवं पाति वास्तुपः तस्मै । उमया सहितः सोमः तस्मै । रुत् दुःखं द्रावयति रुद्रो दुःखनाशकः तस्मै । ताम्रो रक्तवर्णः उदयद्रविरूपेण तस्मै । अरुण ईषद्रक्त उदयोत्तरकालीनार्करूपेण ॥ ३९ ॥
चत्वारिंशी।
नम॑: श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ।। ४० ।।
उ० नमः शंगवे च पशुपतये च । शं सुखं गवां करोतीति शंगुः । पशूनां पतिः । नम उग्राय च भीमाय च । उग्र उद्गूर्णः । भीमो भीषणः । नमोऽग्रेवधाय च दूरेवधाय च । अग्रेस्थितो हन्ति अग्रेवधः । दूरेस्थितो हन्ति दूरेवधः । नमो हन्त्रे च हनीयसे च । हन्तीति हन्ता हनीयान्हन्तृतमः । नमो वृक्षेभ्यो हरिकेशेभ्यः । हरितवर्णानि येषां वृक्षाणां पत्राणि त एवमुच्यन्ते । नमस्ताराय तारयति उत्तारयति संसारात् तारः ॥ ४० ॥
म० शं सुखं गमयति प्रापयति शङ्गुः, शं सुखरूपा गावो वाचो वेदरूपा यस्येति वा तस्मै । पशूनां प्राणिनां पतिः पालकः तस्मै । उग्र उद्गूर्णायुधः शत्रून् हन्तुं तस्मै । भीमः शत्रुभयोत्पादकः । अग्रे पुरो वर्तमानो हन्तीत्यग्रेवधः तस्मै । दूरे वर्तमानो हन्तीति दूरेवधः तस्मै । हन्तीति हन्ता तस्मै । लोके यो हन्ति तद्रूपेण रुद्र एव हन्तीत्यर्थः । अतिशयेन हन्ता हनीयान् तस्मै । 'तुरिष्ठेमेयःसु' (पा. ६।५। १५४) इति तृचो लोपः। प्रलये सर्वहन्तेत्यर्थः । हरयो हरिताः केशाः पत्ररूपा येषां तेभ्यो वृक्षेभ्यः कल्पतरुरूपेभ्यो नमः । तारयति संसारमिति तारः तस्मै ॥ ४० ॥
एकचत्वारिंशी।
नम॑: शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नम॑: शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च ।। ४१ ।।
उ० नमः शं भवाय च मयोभवाय च । 'शम उपशमे'। अस्य । शं सुखनाम । शंभावयतीति शंभवः । यद्वा । शमा सुखेन वा भावयतीति शंभवः । शं च आनन्दरूपश्च । कालदेशानवच्छिन्नं भवनं तच्छक्तिश्च । आनन्दविज्ञान इत्यर्थः । इयमेव व्याख्या मयोभुवशब्दस्य । नमः शंकराय च मयस्कराय च। शं करोतीति शंकरः । मयः करोतीति मयस्करः । नमःशिवाय च शिवतराय च शिवः शान्तो निर्विकारः । शिवतरस्ततोऽप्यधिको निरतिशयसर्वज्ञबीजः ॥ ११ ॥
म० शं सुखं भवत्यस्मादिति शंभवः । यद्वा शं सुखरूपश्चासौ भवः संसाररूपश्च मुक्तिरूपो भवरूपश्च तस्मै । । मयः सुखं भवत्यस्मान्मयोभवः संसारसुखप्रदः तस्मै । शं लौकिकसुखं करोति शंकरः तस्मै । मयो मोक्षसुखं करोति मयस्करः तस्मै । स्रक्चन्दनादिरूपेण लौकिकसुखकारित्वं शास्त्रादिरूपेण ज्ञानप्रदत्वान्मोक्षसुखकारित्वमित्यर्थः । एताभ्यां पदाभ्यां साक्षात्सुखकारित्वं पूर्वपदाभ्यां तद्द्वारा कारयितृत्वमिति विवेकः । शिवः कल्याणरूपो निष्पापः तस्मै । शिवतरोऽत्यन्तं शिवो भक्तानपि निप्पापान्करोति तस्मै । अस्यां कण्डिकायां षट् यजूंषि पूर्वस्यां दशोक्तेः ॥ ४१ ॥
द्विचत्वारिंशी।
नम॒: पार्या॑य चावा॒र्या॒य च॒ नम॑: प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नम॒: शष्प्या॑य च॒ फेन्या॑य च ।। ४२ ।।
उ० नमः पार्याय चावार्याय च । पारे भवः पार्यः । अवारे भवः अवार्यः । नमः प्रतरणाय चोत्तरणाय च । प्रतरन्ति येन तत्प्रतरणम् उदकमुच्यते । उत्तरन्ति येन तदुत्तरणम् नौरुच्यते । नमस्तीर्थ्याय च कूल्याय च । तीर्थे भवस्तीर्थ्यः । कूले भवः कूल्यः । नमः शष्प्याय च फेन्याय च । प्ररूढानि तृणानि शष्पमुच्यन्ते तत्र भवः शष्प्यः । फेने भवः फेन्यः ॥ ४२॥
म०. पारे संसाराब्धेः परतीरे जीवन्मुक्तरूपेण भवः पार्यः तस्मै । अवारे अर्वाक्तीरे संसारमध्ये संसारित्वेन भवोऽवार्यः तस्मै । 'पारावारे परार्वाची तीरे पात्रं यदन्तरम्' इति कोषः । प्रकर्षेण मन्त्रजपादिना पापतरणहेतुः प्रतरणः तस्मै । उत्कृष्टेन तत्त्वज्ञानेन संसारोत्तरणहेतुरुत्तरणः तस्मै । तीर्थे प्रयागादौ भवः तीर्थ्यः तस्मै । कूले तटे भवः कूल्यः तस्मै । शष्पं बालतृणं गङ्गातीरोत्पन्नं कुशाङ्कुरादि तत्र भवः शष्प्यः तस्मै । फेने डिण्डीरे भवः फेन्यः तस्मै ॥ ४२ ॥
त्रिचत्वारिंशी।
नम॑: सिक॒त्या॒य च प्रवा॒ह्या॒य च॒ नम॑: किᳪं᳭शि॒लाय॑ च क्षय॒णाय॑ च॒ नम॑: कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च ।।४३।।
उ० नमः सिकत्याय च प्रवाह्याय च । सिकतासु भवः सिकत्यः । प्रवाहे भवः प्रवाह्यः । किᳪं᳭शिलाय च क्षयणाय च किमेतदुदकं हिमीभूतमुत शिलेति यत्र वितर्कः स किंशिलः । यद्वा किंशिलो उत कर्करः । क्षयन्त्यस्मिन्नाप इति क्षयणः । नमः कपर्दिने च पुलस्तये च । कपर्दी जटामुकुटधारी । पुरस्तिष्ठतीति पुलस्तिः शुभाशुभदिदृक्षया । नम इरिण्याय च प्रपथ्याय । इरिणे भव इरिण्यः। निरुदकप्रदेश इरिणम् । प्रपथे भवः प्रपथ्यः ॥ ४३ ॥
म० सिकतासु भवः सिकत्यः तस्मै । प्रवाहे स्रोतसि भवः प्रवाह्यः तस्मै । कुत्सिताः क्षुद्राः शिलाः शर्करारूपाः पाषाणा यत्र प्रदेशे स किंशिलः तद्रूपाय नमः । क्षियन्ति निवसन्त्यापो यत्र स क्षयणः स्थिरजलप्रदेशः तस्मै । कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै । पुरोऽग्रे तिष्ठति पुलस्तिः । थस्य तत्वं रस्य लत्वं च छान्दसम् । यद्वा पूर्षु शरीरेषु अस्तिः सत्ता यस्य स पुलस्तिः सर्वान्तर्यामी तस्मै । इरिणमूषरं वितृणदेशस्तत्र भव इरिण्यः तस्मै । प्रकृष्टः पन्थाः प्रपथो बहुसेवितो मार्गस्तत्र भवः प्रपथ्यः तस्मै ॥ ४३ ॥
चतुश्चत्वारिंशी।
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॒य च निवे॒ष्प्या॒य च॒ नम॒: काट्या॑य च गह्वरे॒ष्ठाय॑ च ।। ४४ ।।
उ० नमो व्रज्याय च गोष्ठ्याय च व्रजे भवो व्रज्यः । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः तत्र भवो गोष्ठ्यः । नमस्तल्प्याय च गेह्याय च । तल्पः शयनम् । गेहं गर्भगृहम् 'तत्र भवः' इति तद्धितः । नमो हृदय्याय च निवेष्प्याय च । हृदये भवो हृदय्यः । निवेष्पे भवो निवेष्प्यः । निवेष्प आवर्तः। भ्रमः । नमः काट्याय च गह्वरेष्ठाय च । काटे भवः काट्यः काटः कूपः । गह्वरे तिष्ठति गह्वरेष्ठः । गह्वरं महदुदकम् ॥ ४४ ॥
म० व्रजे गोसमूहे भवो व्रज्यः तस्मै । ‘गोष्ठाध्वनिवहा व्रजाः' । गावस्तिष्ठन्ति यत्रेति तद्गोष्ठं तत्र भवो गोष्ठ्यस्तस्मै । तल्पं शय्या तत्र भवस्तल्प्यस्तस्मै । गेहे गृहे भवो गेह्यस्तस्मै । हृदये भवो हृदय्यो जीवस्तस्मै । निवेष्प आवर्तो नीहारजलं वा तत्र भवो निवेष्प्यः तस्मै । कुत्सितमटन्ति गच्छन्ति जना यत्र स काटो दुर्गारण्यदेशः काटः कूपो वा तत्र भवः काट्यः तस्मै । गह्वरे विषमे गिरिगुहादौ गम्भीरे जले वा तिष्ठति गह्वरेष्ठः तस्मै । 'गह्वरं बिलदम्भयोः ॥ ४४ ॥
पञ्चचत्वारिंशी।
नम॒: शुष्क्या॑य च हरि॒त्या॒य च॒ नम॑: पाᳪं᳭स॒व्या॒य च रज॒स्या॒य च॒ नमो॒ लोप्या॑य चोल॒प्या॒य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ।। ४५ ।।
उ०. नमः शुष्क्याय च हरित्याय च । शुष्के भवः शुष्क्यः। हरिते भवो हरित्यः हरितमार्द्रम् । नमः पाᳪं᳭सव्याय च रजस्याय च पांसुषु भवः पांसव्यः । रजसि भवो रजस्यः। नमो लोप्याय चोलप्याय च । लोपे भवो लोप्यः । लुप्यत इति लोपः । उलपे भव उलप्यः । ऊर्ध्वं लप्यते उच्चार्यते नतु लोप इवाश्रवणमुपैति उलप्यः । नम ऊर्व्याय च । ऊर्वे भव ऊर्व्यः । ऊर्वो वडवाग्निः । स एव शोभन: सूर्वः तत्र भवः सूर्व्यः ॥१५॥
म० शुष्के काष्ठादौ भवः शुष्क्यः तस्मै । हरिते आर्द्रे काष्ठादौ भवः हरित्यः तस्मै । पांसुषु धूलिषु भवः पांसव्यः तस्मै । ओर्गुणः । रजसि गुणे परागे वा भवो रजस्यः तस्मै । 'रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च' । लुप्यते नश्यति गमनादि यत्रेति लोपोऽगम्यप्रदेशस्तत्र भवो लोप्यः तस्मै । लोपः संहारो वा । उलपा बल्वजादितृणविशेषास्तत्र भव उलप्यः तस्मै । 'उलपस्तु गुल्मिनीतृणभेदयोः' । उर्व्या भूमौ भव उर्व्यः तस्मै । दीर्घ आर्षः । ऊर्वो वडवानलो वा । शोभन ऊर्वः कल्पानलस्तत्र भवः सूर्व्यः तस्मै ॥ ४५ ॥
षट्चत्वारिंशी।
नम॑: प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ᳪं᳭ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्य॑: ।। ४६ ।।
उ० नमः पर्णाय च पर्णशदाय च । पर्ण प्रसिद्धम् । पर्णशब्दः पतितपर्णावस्थानवान् । नम उद्गुरमाणाय चाभिनते च । उद्गुरमाण उद्यमनशीलः । अभिघ्नते अभिहननं कुर्वते । नम आखिदते च 'खिद दैन्ये' दैन्यभावं कुरुते । अभक्तानां प्रकर्षेण दैन्यभावं कुरुते निषिद्धसेविनाम् । नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमः । इषून्ये कुर्वन्ति ते इषुकृतः तेभ्यो नमः । ये यूयं धनुष्कृतः तेभ्यो युष्मभ्यो नमः। युष्मदादेशयोगात्प्रत्यक्षा एते रुद्राः। समाप्तास्तिस्रोऽशीतयः । इदानीं रुद्राणां हृदयभूतानामग्निवायुसूर्याणां संबन्धीनि यजूंषि उच्यन्ते । नमो वः किरिकेभ्यः । नमो वः युग्मभ्यं ये यूयं किरिकाः कुर्वन्तीदं जगत् वृष्ट्याद्युपकारेण किरिकाः अग्निवायुसूर्याः देवानाᳪं᳭ हृदयेभ्यः रुद्राणां हृदयभूताः । नमो विचिन्वत्केभ्यः । विचिन्वन्ति पृथक्कुर्वन्ति धर्मकारिणं पापकारिणं च ते विचिन्वत्काः । नमो विक्षिणत्केभ्यः । विविधं क्षिण्वन्ति हिंसन्ति ये ते विक्षिणत्काः । नम आनिर्हतेभ्यः हन्तिर्गत्यर्थः । एते ह्यग्निवायुसूर्याः सर्गादावाभिमुख्येनैतेभ्यो लोकेभ्यो निर्गताः ॥ ४६॥
म० तरूणां पत्ररूपाय नमः । 'शद्लृ शातने' शदनं शदः शातनम् । यद्वा पर्णानि शीर्यन्ते शात्यन्ते पक्वानि पतन्ति यत्र स पर्णशदः पतितपर्णस्थितिदेशस्तद्रूपाय नमः । 'गुरी उद्यमे' 'तुदादिभ्यः शः' । उद्गुरते उद्यमं करोति उद्गुरमाण उद्यमी तम्मै । अभिहन्ति शत्रूनित्यभिग्नन् तस्मै । आ समन्तात् खिद्यते दैन्यं करोत्यभक्तानामित्याखिदन् तस्मै । प्रकर्षेण खेदयति पापिन इति प्रखिदन् तस्मै । इषून् बाणान् कुर्वन्ति ते इषुकृतस्तेभ्यो रुद्रेभ्यो नमः । धनूंषि चापानि कुर्वन्ति ते धनुष्कृतः तेभ्यो वो युष्मभ्यं नमः । युप्मदादेशयोगात्प्रत्यक्षा एते रुद्राः । तिस्रोऽशीतयो रुद्राणां समाप्ताः । एवं चत्वारिंशदधिकशतद्वयमन्त्रैः रुद्रस्य सर्वात्मलमुक्तम् । अथ रुद्रेषु प्रधानभूतानामग्निवायुसूर्याणां संबन्धीनि चत्वारि यजूंष्युच्यन्ते । चतुर्णामादौ नमःशब्दाच्चवार्यव यजूंपि आद्यं चतुर्दशाक्षरं त्रीणि सप्ताक्षराणि तानि व्याहृतिसंज्ञानि । नमो व इति । देवानां हृदयेभ्यो रुद्राणां हृदयवत्प्रधानभूतेभ्योऽग्निवायुसूर्यभ्यो वो युष्मभ्यं नमः । 'देवानां हृदयेभ्य इत्यनिर्वायुरादित्य एतानि ह तानि देवाना हृदयानि' ( ९ । १।१ । २३ ) इति श्रुतेः । हृदयानीव हृदयानि यथागानां हृदयं प्रधानमेवमेते रुद्राणां प्रधाना इत्यर्थः । कीदृशेभ्यस्तेभ्यः । किरिकेभ्यः । वृष्ट्यादिद्वारा जगत् कुर्वन्ति किरिकास्तेभ्यः । एते हीद, सर्वं कुर्वन्ति' ( ९ । १।१।२३) इति श्रुतेः । विचिन्वन्ति पृथक् कुर्वन्ति धर्मिष्ठं पापिष्ठं चेति विचिन्वत्कास्तेभ्योऽग्न्यादिभ्यो नमः । विविधं क्षिण्वन्ति हिंसन्ति पापमिति विक्षिणत्कास्तेभ्योऽझ्यादिभ्यो नमः । आ समन्तान्निर्हता निर्गताः सर्गादौ लोकेभ्य इत्यानिर्हतास्तेभ्यो रुद्रावतारेभ्योऽग्निवायुसूर्येभ्यो नमः । हन्तिर्गत्यर्थः । 'तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतीᳪं᳭ष्यजायन्ताग्निर्योऽयं पवते सूर्यः' इति श्रुतेः॥४६॥
सप्तचत्वारिंशी
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित ।
आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ न॒: किंच॒नाम॑मत् ।। ४७ ।।
उ०. द्रापे अन्धसस्पते । सप्तकण्डिका एकरुद्रस्तुतिः । । उपरिष्टाद्बृहती । हे द्रापे । 'द्रा कुत्सायांगतौ' । द्रापयतीति द्रापिः । अयथोक्तकारिणं कुत्सितां गतिं नयति । हे अन्धसस्पते सोमस्य पते । हे दरिद्र हे निष्परिग्रह । हे नीललोहित । 'नीलानि चास्यैतानि रूपाणि च' इति श्रुतिः । । एवं संबोध्य रुद्रं अथेदानीमभयं याचते । आसां प्रजानाम् अस्मदीयानाम् एषां पशूनां मा त्वं भैषीः। मारोक् अबिभ्यश्च । मा त्वं रुजः मा भाङ्क्षीः । मो च नः किंचनाममत् । मा च नः अस्माकं किंचन अपत्यादिकम् । आममत् 'अम रोगे'। मा चास्माकमपत्यादिकं रोगसंयुक्तं कृथा इत्यर्थः ॥ ४७ ॥
म० सप्त ऋच एकरुद्रदेवत्याः आद्योपरिष्टाद्बृहती सप्ताष्टदशद्वादशार्णपादा । हे द्रापे, 'द्रा कुत्सायां गतौ' द्रापयति कुत्सितां गतिं पापिनः प्रापयतीति द्रापिः । हे अन्धसः सोमस्य पते पालक, 'अन्धसस्पत इति सोमस्य पत इत्येतत्' ( ९।१।१ । २४ ) इति श्रुतेः । हे दरिद्र निष्परिग्रह, -अद्वितीयत्वादिति भावः । हे नीललोहित, कण्ठे नीलोऽन्यत्र लोहितः हे शिव, नोऽस्माकमासां प्रजानां पुत्रादीनामेषां पशूनां गवादीनां त्वं मा भेः भयं मा कुरु । 'बहुलं छन्दसि'(पा० २ । ४ । ७३ ) इति शपो लुक् । मा रोक् 'रुजो भङ्गे' प्रजापशूनां भङ्गं मा कार्षीः । कर्मणि षष्ठ्यौ । च पुनर्नोऽस्माकं किंचन किमपि द्विपदचतुप्पदादिकं मो मा आममत् रुग्णं मा कार्षीत् । यद्वा रुग्णं मास्तु । 'अम् रोगे' लङि धातोरमागम आर्षः ॥ ४७ ॥
अष्टचत्वारिंशी ।
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।। ४८ ।।
उ० इमा रुद्राय । जगती । इमाः मतीः याभिः स्तूयते ता रुद्राय । तवसे महसे बलवते वा । उभयत्र हि तवः शब्दः पठ्यते । कपर्दिने जटामुकुटधारिणे । क्षयद्वीराय क्षयन्ति वसन्त्यस्मिन्वीरा इति क्षयद्वीरस्तस्मै क्षयद्वीराय । प्रभरामहे प्रेरयामः । तथा वयं प्रेरयामः । यथा येन प्रकारेण । शमसत् द्विपदे चतुष्पदे । शं सुखम् असत् भवति द्विपदां चतुष्पदां । यथा विश्वं सर्वं पुष्टं समृद्धं ग्रामे अस्मिन् अनातुरम् आपद्रहितं स्वस्थं भवति ॥ ४८॥
म०. कुत्सदृष्टा जगती । वयमिमा अस्मदीया मतीः बुद्धीः रुद्राय शंकराय प्रभरामहे प्रहरामहे समर्पयामः । रुद्रं स्मराम इत्यर्थः । हृग्रहोर्भः । कीदृशाय । तवसे महते बलवते वा। उभयत्र तवःशब्दः पठितः । कपर्दिने जटिलाय । क्षयद्वीराय क्षयन्तो निवसन्तो वीराः शूराः यत्र स क्षयद्वीरः तस्मै । शूरायेत्यर्थः । क्षयन्तो नश्यन्तो वीरा रिपवो यस्मादिति वा। द्विपदे पुत्रादये चतुष्पदे गवादिपशवे । सप्तमी वा द्विपदचतुष्पदविषये। यथा येन प्रकारेण शं सुखमसत् भवति अस्मिन् ग्रामे अस्मिन् वासस्थाने विश्वं सर्वं प्राणिजातं पुष्टं समृद्धमनातुरं निरुपद्रवं स्वस्थं च यथा असत् तथा मतिं हरे समर्पयाम इत्यर्थः ॥४८॥
एकोनपञ्चाशी।
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी । शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।। ४९ ।।
उ० या ते रुद्र । अनुष्टुप् । हे रुद्र, या तव शिवा शान्ता तनूः शरीरम् । शिवा । अतिशयार्थं पुनर्वचनम् । विश्वाहा भेषजी सर्वदा भिषक्त्वेन वर्तते । शिवा रुतस्य व्याधेः भेषजी । रुतशब्दो व्याधिवचनः । यद्वा शिवारुतस्य शिवाफेत्कृतस्य शब्दस्य भेषजी। अपशकुनहन्त्रीत्यर्थः । तया तन्वा नः अस्मान् मृड सुखय । जीवसे जीवनाय ॥ ४९॥
म० अनुष्टुप् । हे रुद्र, या ते तव ईदृशी तनूः शरीरं तया तन्वा नोऽस्मान् जीवसे जीवितुं मृड सुखय । कीदृशी । शिवा शान्ता अघोरा । विश्वाहा विश्वानि च तान्यहानि च विश्वाहा 'कालाध्वनोरत्यन्तसंयोगे' (पा० २ । ३ । ५) इति द्वितीया । तस्या आकारः । सर्वेष्वहःसु सर्वदा शिवा कल्याणकारणी भेषजी औषधरूपा संसारव्याधिनिवर्तिका । रुतस्य शारीरव्याधेः शिवा समीचीना भेषजी निवर्तकौषधिः ॥ ४९ ॥
पञ्चाशी।
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ।। ५०।।
उ० परि नः अनुष्टुप् । परिवृणक्तु परिवर्जयतु नः अस्मान् रुद्रस्य हेतिः आयुधं परित्वेषस्य दुर्मतिरघायोः परिवृणक्तु त्वेषस्य क्रोधिनो ज्वलितस्य दुर्मतिः दुष्टा मतिः । अघायोः अघं पापं यः कामयते परस्मै कर्तुं स अघायुः तस्य अघायोः । उत्तरोऽर्धर्चः प्रत्यक्षकृतो द्वितीयं वाक्यम् । अवस्थिरा मघवद्भ्यस्तनुष्व अवतनुष्व अवतारय शिथिलीकुरु । स्थिरा स्थिराणि धनूंषि । केभ्योऽर्थाय अवतनुष्व । मघवद्भ्यः मघं धनं हविर्लक्षणं येषामस्ति ते मघवन्तः तेभ्यो मघवद्भ्यो यजमानेभ्योऽर्थाय । नतु अयागशीलेभ्यः प्रतिषिद्धसेविभ्यः। किंच । हे मीढ्वः 'मिह सेचने' सेक्तः । मध्यस्थानो वा वृष्टिकर्मणा स्तूयते । युवा वा कृत्वा अपरिणामित्वेन स्तूयते । तोकाय तनयाय मृड । तोकाय पुत्राय तनयाय पौत्राय । मृड सुखय ॥ ५० ॥
म० त्रिष्टुप् । रुद्रस्य शिवस्य हेतिरायुधं नोऽस्मान् परिवृणक्तु परितो वर्जयतु । अस्मान्मा हन्त्वित्यर्थः । त्वेषस्य क्रुद्धस्य अघायोः द्रोग्धुर्दुर्मतिर्दुष्टमतिर्द्रोहबुद्धिश्चास्मान्परिवृणक्तु । त्वेषति क्रोधेन ज्वलति त्वेषस्तस्य पचाद्यच् । अघं पापं परस्येच्छति अघायुः 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इत्यत्र परेच्छायामपि वाच्यमिति क्यच् । 'क्यचि च' (पा० ७ । ४ । ३३) इतीत्वे प्राप्ते 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्याकारः 'क्याच्छन्दसि' (पा० ३ । २ । १७० ) इत्युप्रत्ययः । मेहति सिञ्चतीति मीढ्वान् हे मीढ्वः कामाभिवर्षुक, स्थिरा स्थिराणि दृढानि धनूंषि त्वमवतनुष्व अवतारय ज्यारहितानि कुरु । किमर्थं । मघवद्भ्यः । मघमिति धननाम । मघं हविर्लक्षणं धनं विद्यते येषां ते मघवन्तो यजमानास्तदर्थम् । यजमानानां भयनिवृत्तये इत्यर्थः । किंच तोकाय पुत्राय तनयाय पौत्राय च मृड पुत्रं पौत्रं च सुखय । कर्मणि चतुर्थ्यौ ॥ ५० ॥
एकपञ्चाशी।
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑: सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ।। ५१ ।।
उ० मीढुष्टम । यवमध्या त्रिष्टुप् । हे मीढुष्टम सेक्तृतम । हे शिवतम, शिवो नः अस्माकं सुमनाः शोभनमनस्कश्च भव । किंच । परमे वृक्षे दूरदेशावस्थायिनि आयुधं निधाय स्थापयित्वा । कृत्तिं चर्मं वसानः । आचर आचरणमनुष्ठानम् । पिनाकं बिभ्रत् पिनाकं कोदण्डः तं धारयन् आगहि आगच्छ ॥ ५१ ॥
म० इयमेकोना यवमध्या त्रिष्टुप् तृतीय एकादशार्णः चत्वारोऽन्येष्टार्णाः पञ्चपादा । अतिशयेन मीढ्वान् मीढुष्टमः । अत्यन्तं शिवः शिवतमः । हे मीढुष्टम अतिशयेन कामसेक्तः, हे शिवतम अत्यन्तं कल्याणकर्तः, नोऽस्मान् प्रति शिवः शान्तः सुमनाः हृष्टचित्तश्च भव । किंच परमे दूरस्थे उन्नते वा वृक्षे वटादौ आयुधं त्रिशूलादिकं निधाय संस्थाप्य कृत्तिं चर्म वसानः परिदधानः सन् आचर आगच्छ तपश्चरेति वा । आगच्छन्नपि पिनाकं धनुर्बिभ्रत् धारयन्सन् आगहि आगच्छ । ज्याशरहीनं धनुर्मात्रं शोधार्थं धारयन्नागच्छेत्यर्थः ॥ ५१ ॥
द्विपञ्चाशी।
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्र॑ᳪं᳭ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः ।। ५२ ।।
उ० विकिरिद्र । द्वे वनुष्टभौ। हे विकिरिद्र विकिरन्निषून्द्रावयतीति विकिरिद्रः विलोहित विगतकल्मषभाव । नमस्ते अस्तु हे भगवन् । एवमभिष्टुत्य अथ याचते । यास्तव सहस्रं हेतयः। हेतिरायुधम् । सहस्रशब्दोऽनन्तवचनः । अन्यस्मिनिवपन्तु ताः अस्मत्तोऽन्यं पुरुषं निवपन्तु ताः ॥ ५२ ॥
म० द्वे अनुष्टुभौ । विविधं किरिं घाताद्युपद्रवं द्रावयति नाशयति विकिरिद्रः हे विकिरिद्र, हे विलोहित, विगतं लोहितं कल्मषं यस्मात् स विलोहितः हे शुद्धस्वरूप, भगवः भगवन् , ते तुभ्यं नमोऽस्तु । हे रुद्र, ते तव याः सहस्रं हेतयोऽसंख्यान्यायुधानि ता हेतयोऽस्मदन्यमस्मद्व्यतिरिक्तं निवपन्तु घ्नन्तु ॥ ५२ ॥
त्रिपञ्चाशी।
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तय॑: । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।। ५३ ।।
उ० सहस्राणि बहूनि सहस्रशः । 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् । असंख्यातानि सहस्राणि । अनन्तत्वप्रतिपादनार्थम् । बाह्वोस्तव हेतयः आयुधानि तासां हेतीनाम् ईशानः सन् हे भगवः, 'मतुवसोरुः संबुद्धौ छन्दसि' इति विसर्जनीयः । हे भगवन् । पराचीनानि पराञ्चितानि पराङ्मुखानि मुखा मुखानि कृधि कुरु ॥ ५३ ॥
म० हे भगवः भगवन् , षड्गुणैश्वर्यसंपन्न, तव बाह्वोर्हस्तयोः याः सहस्राणि सहस्रशः हेतयः सन्ति तासां हेतीनां मुखा मुखानि शल्यानि पराचीना अस्मत्तः पराङ्मुखानि त्वं कृधि कुरु । करोतेः शपि लुप्ते 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) इति हेर्धिः । कीदृशस्त्वम् । ईशानः ईष्ट इतीशानः जगन्नाथः । सहस्राणि सहस्रसंख्यानि धनुः खड्गः शूलं वर्मेत्यादिभेदेन सहस्रसंख्यत्वम् । सहस्रं सहस्रमिति सहस्रशः 'संख्यैकवचनाच्च वीप्सायाम्' (पा० ५। ४ । ४३ ) इति शस्प्रत्ययः । धनुरादीनां प्रत्येकं सहस्रसंख्यत्वमित्यर्थः ॥ ५३॥
चतुःपञ्चाशी।
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५४ ।।
उ० असंख्याता । बहुरुद्रदेवत्या दशानुष्टुभः । पृथिवीस्थानां नमस्कारः । असंख्यातानि सहस्राणि ये रुद्रा अधिभूम्याम् भूम्यामुपरि स्थिताः । तेषां सहस्रयोजनेऽध्वनि अवस्थितानामनेन हविषा अवधन्वानि तन्मसि अवतन्मसि अवतनुमः अवतारयामः । धन्वानि धनूंषि ॥ ५४ ॥
म०. बहुरुद्रदेवत्या दशानुष्टुभोऽवतानसंज्ञाः । भूमिस्था रुद्रा उच्यन्ते । असंख्याता असंख्यातानि सहस्राणि अमिता ये रुद्रा भूम्यामधि भूमेरुपरि स्थिताः । तेषां रुद्राणां धन्वानि धनूंषि सहस्रयोजने सहस्रं योजनानि यस्मिंस्तादृशे पथि सहस्रयोजनव्यवहिते मार्गे वयमवतन्मसि अवतन्मः अवतारयामः ।। अपज्यानि कृत्वास्मत्तो दूरं क्षिपाम इत्यर्थः ॥ ५४ ॥
पञ्चपञ्चाशी।
अ॒स्मिन् म॑ह॒त्य॒र्ण॒वे ऽन्तरि॑क्षे भ॒वा अधि॑ । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५५ ।।
उ० अस्मिन्महति मध्यस्थानाः । अस्मिन्महति अर्णवे । अर्णः उदकनामसु पठितम् वो मत्वर्थीयः । अर्णवति अन्तरिक्षे भवा रुद्राः । अधि उपरि स्थिताः ये तेषामिति कृतव्याख्यानम् ॥ ५५॥
म० अन्तरिक्षस्था रुद्रा उच्यन्ते । अस्मिन्नन्तरिक्षे अधिश्रित्य ये भवा रुद्राः स्थिताः तेषां धन्वान्यवतन्मसीति पूर्ववत् । कीदृशेऽन्तरिक्षे । महति विशाले । अर्णवे अर्णांसि जलानि विद्यन्ते यत्र तदर्णवम् मेघाधारत्वात् । 'अर्णसो लोपश्च' (पा० ५। २ । १०९-२) इति वप्रत्ययोऽन्तलोपश्च ॥ ५५॥
षट्पञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ᳪं᳭ रु॒द्रा उप॑श्रिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५६ ।।
उ०. नीलग्रीवाः । द्युस्थाना उच्यन्ते । नीलग्रीवाः । कृष्णवचनो नीलशब्दः। शितिकण्ठाः शितिशब्दः श्वेतवचनः। दिवं द्युलोकं रुद्रा उपश्रिताः अधिष्ठिताः अध्याश्रिताः ये तेषामित्युक्तम् ॥ ५६ ॥
म० द्युस्था रुद्रा उच्यन्ते । ये रुद्रा दिवं द्युलोकमुपश्रिताः स्वर्गस्थास्तेषामिति पूर्ववत् । कीदृशाः । नीलग्रीवाः नीला श्यामा ग्रीवा येषां ते । शितिः श्वेतः कण्ठो येषां ते । विषग्रासात्कियान्कण्ठभागः कृष्णः कियान्श्वेत इत्यर्थः ॥ ५६ ॥
सप्तपञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॑: श॒र्वा अ॒धः क्ष॑माच॒राः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५७ ।।
उ० नीलग्रीवाः । पृथिव्या अधो ये रुद्रास्त उच्यन्ते । नीलग्रीवाः शितिकण्ठाः शर्वाः रुद्रा अधः क्षमाचराः अधः पृथिव्यां संचरन्ति ये तेषामिति कृतव्याख्यानम् ॥ ५७ ॥
म० पातालस्था रुद्रा उच्यन्ते । अधोभागे ये शर्वा रुद्राः क्षमाचराः क्षमाया भुवोऽधोभागे चरन्ति गच्छन्ति ते क्षमाचराः पाताले वर्तमानाः तेषामित्युक्तम् । नीलग्रीवाः शितिकण्ठा इति पूर्ववद्विशेषणे ॥ ५७ ॥
अष्टपञ्चाशी ।
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५८ ।।
उ०. ये वृक्षेषु आसते शष्पिञ्जराः शष्पिञ्जरवर्णाः । नवप्ररूढानि तृणानि शष्पशब्देनोच्यन्ते । नीलग्रीवाः विलोहिताः विगतकलुषभावाः । विविधं वा लोहिताः । लोहित शब्देन वा धातवो लक्ष्यन्ते । त्वग्लोहितमज्जादिविमुक्तेत्यर्थः। तेषामित्युक्तम् ॥ ५८ ॥
म० ये रुद्रा वृक्षेषु अश्वत्थादिषु स्थिताः । कीदृशाः । शष्पिञ्जराः शष्पं बालतृणं तद्वत्पिञ्जरा हरितवर्णाः । नीलग्रीवाः नीला ग्रीवा येषां ते कण्ठे नीलवर्णाः । तथा केचन विलोहिताः विशेषेण रक्तवर्णाः । यद्वा विगतं लोहितं रुधिरं येषां ते । लोहितपदं मांसादीनामुपलक्षणम् । विगतलोहितादिधातवस्तेजोमयशरीरा इत्यर्थः । तेषामित्याद्युक्तम् ॥ ५८ ॥
एकोनषष्टी।
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑: कप॒र्दिन॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५९ ।।
उ० ये भूतानां प्राणिनामधिपतय ईश्वराः । विशिखासः विशिखा एव विशिखासः । सर्वमुण्डा इत्यर्थः । कपर्दिनः जटिलाः तेषामित्युक्तम् ॥ ५९॥
म०. ये ईदृशा रुद्रास्तेषां धन्वानीति पूर्ववत् । कीदृशाः । भूतानां देव विशेषाणामधिपतयः अन्तर्हितशरीराः सन्तो मनुष्योपद्रवकरा भूतास्तेषां पालकाः । तत्र केचिद्विशिखासः विगता शिखा येषां ते । शिखाशब्दः केशोपलक्षकः । मुण्डितमुण्डा इत्यर्थः । अन्ये कदर्पिनः जटाजूटयुताः ॥ ५९ ॥
षष्टी।
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा आ॑यु॒र्युध॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६० ।।
उ० ये पथाम् ये रुद्राः पथां मार्गाणाम् अधिपतय इति शेषः । ये च पथिरक्षयः पन्थानं ये रक्षन्ति । ऐलबृदाः इलानामन्नानां समूह ऐलम् तत् ये बिभ्रति ते ऐलभृतः सन्तोपि परोक्षवृत्तिना शब्देन ऐलबृदा इत्युच्यन्ते । आयुर्युधः आयुर्जीवनं पणीकृत्य ये युध्यन्ति ते आयुर्युधः चौरादयो वा रुद्रा वा तेषामित्युक्तम् ॥ ६० ॥
म० ये चेदृशा रुद्रास्तेषामित्युक्तम् । कीदृशाः । पथां लौकिकवैदिकमार्गाणामधिपतय इति पूर्वर्चोनुषङ्गः । तथा पथिरक्षसः पथो मार्गास्तानेवान्यानपि रक्षन्ति पालयन्ति ते पथिरक्षसः । ऐलबृदाः इलानामन्नानां समूह ऐलमन्नसमूहः । यद्वा इला पृथ्वी तस्या इदमैलमन्नं तद्बिभ्रति ते ऐलभृतः त एव परोक्षवृत्त्या ऐलबृदा उच्यन्ते । अन्नैर्जन्तूनां पोषका इत्यर्थः । आयुयुधः आयुषा जीवनेन युध्यन्ते ते यावज्जीवयुद्धकराः । यद्वा आयुर्जीवनं पणीकृत्य युध्यन्ते ते आयुर्युधः ॥ ६०॥
एकषष्टी।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिण॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६१ ।।
उ०. ये तीर्थानि । ये रुद्राः तीर्थानि प्रयागप्रभृतीनि । प्रचरन्ति सृकाहस्ताः सृका इत्यायुधनाम । आयुधहस्ता निषङ्गिणः खड्गिनः । तेषामित्युक्तम् ॥ ६१ ॥
म० ये रुद्रास्तीर्थानि प्रयागकाश्यादीनि प्रचरन्ति गच्छन्ति । कीदृशाः । सृकाहस्ताः सृकेत्यायुधनाम । सृका आयुधानि हस्ते येषां ते । निषङ्गिणः निषङ्गाः खड्गा विद्यन्ते येषां ते । सृकाहस्तत्वेऽपि निषङ्गित्वोक्तिः खड्गप्राधान्याय ॥ ६१ ॥
द्विषष्टी।
येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६२ ।।
उ० येऽन्नेषु ये अन्नेषु अवस्थिताः विविध्यन्ति अतिशयेन विध्यन्ति ताडयन्ति । येषामयमधिकारः अन्नस्य भक्षयितारो व्याधिभिर्गृहीतव्या इति । पात्रेषु व्यवस्थिताः पिबतो जनान् ये विविध्यन्ति तेषामित्युक्तम् ॥ ६२ ॥ |
म० ये रुद्रा अन्नेषु भुज्यमानेषु स्थिताः सन्तो जनान् विविध्यन्ति विशेषेण ताडयन्ति । धातुवैषम्यं कृत्वा रोगानुत्पादयन्तीत्यर्थः । तथा पात्रेषु पात्रस्थक्षीरोदकादिषु स्थिताः सन्तः पिबतः क्षीरादिपानं कुर्वतो जनान् विविध्यन्ति । अन्नोदकभोक्तरो व्याधिभिः पीडनीया इति तेषामधिकार इति भावः । तेषामिति पूर्ववत् ॥ ६२ ॥
त्रिषष्टी।
य ए॒ताव॑न्तश्च॒ भूया॑ᳪं᳭सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६३ ।।
उ० य एतावन्तश्च ये रुद्रा एतावन्तश्च भूयांसश्च बहुतराश्चोक्तेभ्यः । दिशः रुद्राः वितस्थिरे विष्टभ्य स्थिताः तेषामित्युक्तम् ॥ ६३॥
म० ये रुद्रा एतावन्तः एतत्प्रमाणं येषां ते अतिशयेन बहवो भूयांसः उक्तेभ्योऽतिबहवश्व ये रुद्राः दिशो दश वितस्थिरे आश्रिताः दश दिशो व्याप्य स्थिताः तेषां धनूंषि अवतन्मसीति पूर्ववत् ॥ ६३ ॥
चतुःषष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६४ ।।
उ० इत उत्तरं त्रीणि यजूंषि त्रिस्थानाश्च रुद्राः स्तूयन्ते। नमोऽस्तु । नमः अस्तु रुद्रेभ्यः ये दिवि द्युलोके स्थिताः येषां रुद्राणां वर्षं वृष्टिः इषवः आयुधस्थानीयम् तेभ्यो रुद्रेभ्यः दश प्राचीः अङ्गुलीः करोमि नमस्कारार्थम् इति सर्वत्र संबध्यते । दश दक्षिणा दश प्रतीचीः दश उदीचीः दश ऊर्ध्वाः तेभ्यः नमः अस्तु ते नः अस्मान् अवन्तु रक्षन्तु ते नः अस्मान् मृडयन्तु सुखयन्तु । ते च संतर्पिताः सन्तः। यं पुरुषं द्विष्मः यश्च नः अस्मान् द्वेष्टि । तं तेषां रुद्राणां जम्भे मुखे दध्मः । यद्वा ते रुद्रा वयं च यं द्विष्मः यश्च नः द्वेष्टि । तमेषां रुद्राणां जम्भे दध्मः । समञ्जसमेव सर्वम् ॥ ६४ ॥
म० कण्डिकात्रयात्मिकानि त्रीणि यजूंषि प्रत्यवरोहसंज्ञानि धृतिच्छन्दस्कानि बहुरुद्रदेवत्यानि । त्रिलोकस्था रुद्रा उच्यन्ते । दिवि द्युलोके ये रुद्राः वर्तन्ते येषां च रुद्राणां वर्षं वृष्टिरेव इषवः बाणाः । आयुधस्थानीया वृष्टिः । अतिवृष्ट्यादीतिभिः प्राणिनो घ्नन्ति तेभ्यो रुद्रेभ्यो नमो नमस्कारोऽस्तु । तेभ्यो रुद्रेभ्यो दशसंख्याकाः प्राचीः प्रागभिमुखा अङ्गुलीः कुर्वे इति शेषः । प्राङ्मुखाञ्जलिकरणे प्राच्यो दशाङ्गुलयो भवन्ति । दक्षिणाः दक्षिणाभिमुखाः दशाङ्गुलीः कुर्वे । प्रतीचीः प्रत्यङ्मुखाः दशाङ्गुलीः कुर्वे । उदीचीरुदङ्मुखाः दशाङ्गुलीः कुर्वे । ऊर्ध्वाः उपरि दशाङ्गुलीः कुर्वे । अञ्जलिं बद्ध्वा सर्वदिक्षु नमस्करोमीत्यर्थः । तेभ्यो रुद्रेभ्यो नमोऽस्तु अञ्जलिपूर्वनतिरस्तु । 'दश वा अञ्जलेरङ्गुलयो दिशि दिश्येवैभ्य एतदञ्जलिं करोति' (९ । १ । १ । ३९ ) इति श्रुतेः । ते रुद्रा नोऽस्मानवन्तु रक्षन्तु । ते रुद्रा नोऽस्मान् मृडयन्तु सुखयन्तु । किंच ते रुद्रा यं पुरुषं द्विषन्तीति शेषः । वयं च यं द्विष्मो यस्य द्वेषं कुर्मः च । पुनर्यो नरो नोऽस्मान् द्वेष्टि तं पुरुषमेषां पूर्वोक्तानां रुद्राणां जम्भे दंष्ट्राकराले मुखे दध्मः स्थापयामः । अस्मद्विषमस्मद्द्वेष्यं च नरं रुद्राः पूर्वोक्ता भक्षयन्त्वित्यर्थः । अस्मांश्चावन्तु च ॥ ६४ ॥
पञ्चषष्टी ।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ येऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६५ ।।
म० ये अन्तरिक्षे रुद्रा वर्तन्ते तेभ्यो रुद्रेभ्यो नमोऽस्तु । येषां रुद्राणां वात इषवः वायुरायुधस्थानीयः कुवातेनान्नं विनाश्य वातरोगं वोत्पाद्य जनान्घ्नन्ति । तेभ्योऽन्तरिक्षस्थेभ्यो वातेभ्यो रुद्रेभ्यो नमोऽस्तु । शिष्टं व्याख्यातम् ॥ ६५॥
षट्षष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६६ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां षोडशोऽध्यायः ॥ १६ ॥
उ० द्वे कण्डिके उक्तार्थे ॥ ६५ ॥ ६६ ॥ ।
इति उवटकृतौ मन्त्रभाष्ये षोडशोऽध्यायः ॥ १६ ॥
म० ये पृथिव्यां रुद्रा वर्तन्ते येषामन्नमिषवः । अन्नमदनीयं वस्तु आयुधम् अयथान्नभक्षणे कदन्नभक्षणे चौर्ये वा प्रवर्त्य रोगमुत्पाद्य जनान् घ्नन्ति तेभ्यः पृथिवीस्थेभ्योऽन्नायुधेभ्यो रुद्रेभ्यो नमोऽस्तु । तेऽस्मानवन्त्वित्यादि पूर्ववत् । एते प्रत्यवरोहमन्त्राः । 'अथ प्रत्यवरोहान् जुहोति' ( ९ । १। ३२ ) इति व्यवहाराय संज्ञाकरणम् ॥ ६६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
शतरुद्रियहोमोऽयं षोडशोऽध्याय ईरितः ॥ १६ ॥
</span></poem>
}}
1wucikqfxs3j5kz04i6wamaxrirdete
343060
343042
2022-08-10T05:42:54Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = शुक्लयजुर्वेदः
| author =
| translator =
| section = अध्यायः १६
| previous = [[../अध्यायः १५|अध्यायः १५]]
| next = [[../अध्यायः १७|अध्यायः १७]]
| year =
| notes =
}}
[https://www.youtube.com/watch?v=PTeUguFlybY श्रव्य सञ्चिका १]
<poem><span style="font-size: 14pt; line-height: 200%">
अध्याय 16 रुद्र सूक्तम्
अग्निचयने रुद्रः
16.1
नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः ।
बाहुभ्याम् उत ते नमः ॥
16.2
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।
तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि ॥
16.3
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥
16.4
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना ऽ असत् ॥
16.5
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीꣳश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव ॥
16.6
असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः ।
ये चैनꣳ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाꣳ हेड ऽ ईमहे ॥
16.7
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः ॥
16.8
नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥
16.9
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।
याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप ॥
16.10
विज्यं धनुः कपर्दिनो विशल्यो वाणवाꣳ२ऽ उत ।
अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः ॥
16.11
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः ।
तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज ॥
16.12
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।
अथो य ऽइषुधिस् तवारे ऽ अस्मन् नि धेहि तम् ॥
16.13
अवतत्य धनुष् ट्वꣳ सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥
16.14
नमस् त ऽ आयुधायानातताय धृष्णवे ।
उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥
16.15
मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् ।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः ॥
16.16
मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः ।
मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥
16.17
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥
16.18
नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥
16.19
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥
16.20
नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥
16.21
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाꣳसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥
16.22
नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमध्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः ॥
16.23
नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ॥
16.24
नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृꣳहतीभ्यश् च वो नमः ॥
16.25
नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ॥
16.26
नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः ॥
16.27
नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः ॥
16.28
नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥
16.29
नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥
16.30
नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च ॥
16.31
नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥
16.32
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥
16.33
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च ॥
16.34
नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥
16.35
नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
16.36
नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥
16.37
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥
16.38
नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च ॥
16.39
नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च ॥
16.40
नमः शंगवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय ॥
16.41
नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥
16.42
नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥
16.43
नमः सिकत्याय च प्रवाह्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च ॥
16.44
नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ॥
16.45
नमः शुष्क्याय च हरित्याय च नमः पाꣳसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च ॥
16.46
नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः ॥
16.47
द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित ।
आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत् ॥
16.48
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम् ॥
16.49
या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥
16.50
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।
अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥
16.51
मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि ॥
16.52
विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः ।
यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥
16.53
सहस्राणि सहस्रशो बाह्वोस् तव हेतयः ।
तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥
16.54
असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.55
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.56
नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा ऽ उपश्रिताः ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.57
नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.58
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.59
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.60
ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.61
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.62
ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.63
ये एतावन्तश् च भूयाꣳसश् च दिशो रुद्रा वितस्थिरे ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.64
नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.65
नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.66
नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
</span></poem>
{{ भाष्यम्(उवट-महीधर)|
<poem><span style="font-size: 14pt; line-height: 200%">षोडशोऽध्यायः।
तत्र [https://sa.wikisource.org/s/ecw प्रथमा।]
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नम॑: । बा॒हुभ्या॑मु॒त ते॒ नम॑: ।। १ ।।
उ० शतरुद्रियहोमः । 'अथातो यः शतरुद्रियं जुहोति' इत्युपक्रम्य ‘स एषोऽत्राग्निश्चितो बुभुक्षमाणो रुद्ररूपेणावतिष्ठते । तस्य तर्पणं देवैः कृतम् । द्वितीयं दर्शनम् । यद्वै शतरुद्रियं जुहोतीत्युपक्रम्य प्रजापतेर्विस्रस्तादित्यभिधाय मन्त्रार्थानुगुण्येन श्रुतिर्भवति । स एव शतशीर्षो रुद्रः समभवदिति । नमस्ते रुद्रमन्यवे रौद्रोऽध्यायः परमेष्ठिन आर्षं देवानां वा प्रजापतेर्वा आद्योऽनुवाकः षोडशभिर्ऋग्भिः । तत्र एको रुद्रो देवता एका गायत्री तिस्रोऽनुष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभौ द्वे जगत्यौ । नमोऽस्तु ते । हे रुद्र, ते तव संबन्धिने मन्यवे क्रोधाय । उत अपि च । ते तव संबन्धिने इषवे काण्डाय नमोऽस्तु । बाहुभ्याम् उत अपि ते तव संबन्धिभ्यां बाहुभ्यां नमोऽस्तु ॥ १ ॥
म० पञ्चदशे अध्याये चयनमन्त्रान् समाप्य षोडशे शतरुद्रियाख्यहोममन्त्रा उच्यन्ते । 'शतरुद्रियहोम उत्तरपक्षस्यापरस्याᳪं᳭ स्रक्त्यां परिश्रित्स्वर्कपर्णेनार्ककाष्ठेन शातयन्संततं जर्तिलमिश्रान् गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ्नमस्त इत्यध्यायेन त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे पञ्चान्ते च नाभिमात्रे प्राक् च प्रत्यवरोहेभ्यो मुखमात्रे प्रतिलोमं प्रत्यवरोहान् जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम्' ( का० १८ । १।१-५) । अस्यार्थः । हिरण्यशकलैरग्निप्रोक्षणानन्तरं शतरुद्रियसंज्ञो होमः तस्याहवनीये प्राप्तावपवादमाह । उत्तरपक्षपश्चिमकोणे याः परिश्रितो जङ्घामात्र्यादयः पूर्वं निखातास्तासु होमः । तत्र विधिः । जर्तिलैरारण्यतिलैर्मिश्रान् गवेधुकासक्तूनर्कपत्रेण जुहोति । किं कुर्वन् । अर्ककाष्ठेन संततं क्षारयन् परिश्रित्सु पातयन् अर्कपत्रं दक्षकरेणादायार्ककाष्ठं वामेनादाय तेन पातनीयम् । सक्तुस्थाने अजादुग्धमिति केचित् । उदङ्मुखो नमस्त इत्यध्यायेन । तत्रानुवाकत्रयान्ते 'अर्भकेभ्यश्च वो नमः' (क० २६ ) इत्यत्र जानुमात्रे परिश्रिति स्वाहाकारो विधेयः । पञ्चानुवाकान्ते 'सुधन्वने च' (क. ३६ ) इत्यत्र नाभिमात्रे परिश्रिति स्वाहाकारः । 'नमोऽस्तु रुद्रेभ्यः' (क० ६३) इति प्रत्यवरोहमन्त्राः तेभ्यः प्राक् मुखमात्रपरिश्रिति स्वाहाकारः । नमोऽस्त्विति कण्डिकात्रयेण प्रतिलोमं होमः। 'ये दिवि' (क० ६४ ) इति मुखमात्रे । 'येऽन्तरिक्षे (क० ६५ ) इति नाभिमात्रे । 'ये पृथिव्याम्' (क० ६६) इति जानुमात्रे । इति सूत्रार्थः । नमस्ते । षोडशर्चोऽनुवाकः एकरुद्रदेवत्यः आद्या गायत्री तिस्रोऽनुष्टुभः तिस्रः पङ्क्तयः सप्तानुष्टुभः द्वे जगत्यौ । अध्यायस्य परमेष्ठिदेवप्रजापतय ऋषयः । मा नः (क० १५-१६) इति द्वयोः कुत्सोऽपि ऋषिः । हे रुद्र, रुत् दुःखं द्रावयति रुद्रः । यद्वा 'रु गतौ' ये गत्यर्थास्ते ज्ञानार्थाः । रवणं रुत् ज्ञानं राति ददाति रुद्रः ज्ञानम् भावे क्विप् तुगागमः । रुत् ज्ञानप्रदः । यद्वा पापिनो नरान् दुःखभोगेन रोदयति रुद्रः । हे रुद्र, ते तव मन्यवे क्रोधाय नमः नमस्कारोऽस्तु । उतो अपिच ते तवेषवे वाणाय नमः । उतापि च ते तव बाहुभ्यां नमः । तव क्रोधबाणहस्ता अस्मदरिष्वेव प्रसरन्तु नास्मास्वित्यर्थः ॥ १॥
द्वितीया ।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ।। २ ।।
उ०. या ते तव हे रुद्र, शिवा शान्ता तनूः शरीरम् । अघोरा अविषमा। अपापकाशिनी पापमसुखं या प्रकाशयति सा पापकाशिनी पापप्रकाशिनी । न पापकाशिनी अपापकाशिनी । तया नः अस्मान् तन्वा शन्तमया सुखतमया सुखयितृतमया अतिशयेन सुखयित्र्या । गिरिशन्त गिरौ पर्वते कैलासाख्ये अवस्थितः शं सुखं तनोतीति गिरिशन्तः । यद्वा गिरि वाच्यवस्थितः सुखं तनोतीति । यद्वा गिरौ मेघेऽवस्थितो वृष्टिद्वारेण सुखं तनोतीति । तस्य संबोधनं हे गिरिशन्त । अभिचाकशीहि अभिपश्य । सुखयितुमिति शेषः । चाकशीतिः पश्यतिकर्मा ॥ २ ॥
म०. हे रुद्र, या ते तवेदृशी तनूः शरीरं हे गिरिशन्त, तया तन्वा नोऽस्मानभिचाकशीहि अभिपश्य । चाकशीतिः पश्यतिकर्मा ( नि० ३ । ११ । ८) । कीदृशी तनूः । शिवा शान्ता मङ्गलरूपा । यतोऽघोरा अविषमा सौम्या अतएवाऽपापकाशिनी पापमसुखं काशयति प्रकाशयति पापकाशिनी न पापकाशिनी अपापकाशिनी । या पुण्यफलमेव ददाति न पापफलमित्यर्थः । गिरौ कैलासे स्थितः शं सुखं प्राणिनां तनोति विस्तारयतीति गिरिशन्तः, गिरि वाचि स्थितः शं तनोतीति वा, गिरौ मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा, गिरौ शेते गिरिशः । अमति गच्छति जानातीत्यन्तः सर्वज्ञः । 'अम गतौ भजने शब्दे' कर्तरि क्तः । गिरिशश्वासावन्तश्च गिरिशन्तस्तत्संबुद्धिः । शकन्ध्वादित्वात्पररूपम् (पा० ६ । १ । ९४ ) कीदृश्या तन्वा । शन्तमया सुखतमया ॥२॥
तृतीया।
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑ᳪं᳭सी॒: पुरु॑षं॒ जग॑त् ।। ३ ।।
उ० यामिषुम् । याम् इषुं काण्डम् । हे गिरिशन्त गिरौ पर्वतेऽवस्थितः कैलासाख्ये सुखं तनोतीति गिरिशन्तः तस्य संबोधनं हे गिरिशन्त । हस्ते बिभर्षि धारयसि । अस्तवे असितुं क्षेप्तुमित्यर्थः । शिवां गिरित्र गिरौ कैलासेऽवस्थितः त्रायते भक्तानिति गिरित्रः तस्य संबोधनं हे गिरित्र । तां कुरु । किंच। माहिंसीः मावधीः पुरुषम् जगत् जङ्गमं च गवादि ॥ ३ ॥
म० हे गिरिशन्त, त्वं यामिषुं बाणं हस्ते बिभर्षि धारयसि । किं कर्तुम् । अस्तवे 'असु क्षेपणे' तुमर्थे तवेप्रत्ययः । असितुं शत्रून् क्षेप्तुमित्यर्थः । गिरित्र, गिरौ कैलासे स्थितो भूतानि त्रायत इति गिरित्रः तामिषुं शिवां कल्याणकारिणीं कुरु । किंच पुरुषं पुत्रपौत्रादिकं जगत् जङ्गममन्यदपि गवाश्वादिकं मा हिंसीः मा वधीः ॥ ३ ॥
चतुर्थी।
शि॒वेन॒ वच॑सा त्वा गिरि॒शाच्छा॑ वदामसि । यथा॑ न॒: सर्व॒मिज्जग॑दय॒क्ष्मᳪं᳭ सु॒मना॒ अस॑त् ।। ४ ।।
उ० शिवेन वचसा । शिवेन वचनेन त्वा त्वाम् । गिरिश गिरौ पर्वते कैलासाख्ये शेते इति गिरिशः तस्य संबोधनम् हे गिरिश । अच्छावदामसि । 'अच्छाभेराप्तुमिति शाकपूणिः' । 'इदन्तो मसि' । तथा अभिवदाम । यथा येन प्रकारेण नः अस्माकं सर्वम् इत् । इच्छब्द एवार्थे । सर्वमेव जगत् जङ्गमादि। अयक्ष्मम् । यक्ष्मा व्याधिः । व्याधिरहितम् सुमनाश्च शोभनमनस्कं च असत् भूयात् ॥ ४ ॥
म० गिरौ कैलासे शेते गिरिशः हे गिरिश, शिवेन वचसा मङ्गलेन स्तुतिरूपेण वचनेन त्वा अच्छ त्वां प्राप्तुं वयं वदामसि वदामः प्रार्थयामहे । 'अच्छाभेराप्तुमिति शाकपूणिः' (नि० ५। २८ ) संहितायां 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति दीर्घः । 'इदन्तो मसि' (पा. ७ । १ । ४६ )। किं वदाम इत्यत आह । नोऽस्माकं सर्वमित् सर्वमेव जगत् जङ्गमं नराः पश्वादि यथा येन प्रकारेण अयक्ष्मं नीरोगं सुमनाः शोभनमनस्कं च असत् भवति यथा कुर्विति शेषः । सुमनःशब्दे पुंस्त्वमार्षं जगद्विशेषणत्वात् । असदित्यत्र 'लेटोऽडाटौ' । (पा० ३ । ४ । ९४ ) इत्यट् इलोपः ॥ ४ ॥
पञ्चमी।
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अही॑ᳪं᳭श्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॒ऽध॒राची॒: परा॑ सुव ।। ५ ।।
उ० अध्यवोचत् । अधीत्युपरिभावमैश्वर्यं वा । अधिवदतु ब्रवीतु कंचित्स्वकीयं पुरुषम् भगवान् रुद्रः । अधिवक्ता ऐश्वर्येणैव यो वदितुं जानाति । प्रथमो दैव्यो भिषक् मुख्यो देवसंबन्धी भिषक् वैद्यः । किमधिवदत्वित्यत आह । अहींश्च सर्वान् जम्भयन् । 'जभिजृभी गात्रविनामे' । सर्वान् सर्वप्रकारान् नाशयन् । सर्वाश्च यातुधान्यः यातनाः दुःखं कष्टं तत्प्राणिषु धारयन्तीति यातुधान्यः राक्षसीः जम्भयन् । अधराचीः अधोञ्चनाः कृत्वा । परासुव पराक्षिप । यद्वा रुद्र एवोच्यते । अध्यवोचदधिवक्ता अधिवदतु ईश्वरो वक्ता । प्रथमो देवसंबन्धी भिषक् वैद्यः । अहींश्च सर्वान् । जम्भयन् सर्वाश्च यातुधान्यः अधराचीः कृत्वा परासुव क्षिप ॥ ५॥
म० रुद्रो मामध्यवोचत् अधिवक्तु मां सर्वाधिकं वदतु, तेनोक्ते मम सर्वाधिक्यं भवत्येवेत्यर्थः । कीदृशः । अधिवक्ता अधिकवदनशीलः । प्रथमः सर्वेषां मुख्यः पूज्यत्वात् । दैव्यः देवेभ्यो हितः । भिषक् रोगनाशकः स्मरणेनैव रोगनाशाद्भिषक्त्वम् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे रुद्र, सर्वा यातुधान्यः यातुधानीः राक्षसीः त्वं परासुव पराक्षिप अस्मभ्यो दूरीकुरु । किं कुर्वन् । सर्वानहीन् सर्पव्याघ्रादीन् जम्भयन् विनाशयन् । कीदृशीर्यातुधान्यः । अधराचीः अधरेऽधोदेशेऽञ्चन्ति ता अधराच्यः ताः अधोऽधोगमनशीलाः । चौ समुच्चये । सर्पनाशराक्षसीक्षेपौ सदैव कुर्वित्यर्थः ॥ ५॥
षष्ठी।
असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑: ।
ये चै॑नᳪं᳭ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ᳪं᳭ हेड॑ ईमहे ।। ६ ।।
उ० असौ यः । आदित्यरूपेणात्र रुद्रः स्तूयते । अभिनयेन दर्शयन्नाह । असौ यस्ताम्रः ताम्रवर्णः । उदयकाले अस्तमनकाले च । अरुणः अरुणवर्णः रक्तवर्णः । उत बभ्रः अपिच बभ्रुवर्णः कपिलवर्णः । सुमङ्गलः शोभनानि मङ्गलान्यस्येति सुमङ्गलः । अवास्य हेड ईमह इत्यनुषङ्गः। । ये च एनं भगवन्तमादित्यं रुद्राः रश्मयः । अभितः इतश्चेतश्च । दिक्षु सर्वासु च । श्रिताः स्थिताः सहस्रशः असंख्याताः अग्र एषां हेड ईमहे । अव ईमहे अवनयामः । एषां संबन्धी हेडः क्रोधः । हेड इति क्रोधनामसु पठितम् । यद्वा रुद्र एवोच्यते । असौ यस्ताम्रवर्णः अरुणवर्णः अपिच बभ्रुवर्णः सुमङ्गलः । अनेकानि हि रूपाणि रुद्रः करोति कार्यवशात् । समञ्जसमन्यत् ॥ ६॥
म० आदित्यरूपेणात्र रुद्रः स्तूयते । योऽसौ प्रत्यक्षो रुद्रो रविरूपः । च पुनरर्थे । रुद्रा एनमभितोदिक्षु प्राच्यादिषु श्रिताः किरणरूपेण सहस्रशोऽसंख्याः एषां हेडः क्रोधमस्मदपराधजं वयमेव ईमहे निवारयामः भक्त्या निराकुर्मः । हेड इति क्रोधनाम । 'अभिसर्वतसोः' (पा० २।३। २) द्वितीया । कीदृशोऽसौ । ताम्रः उदयेऽत्यन्तं रक्तः। अरुणः रक्तोऽस्तकाले । उतापि च बभ्रुः पिङ्गलवर्णोऽन्यदा । सुमङ्गलः शोभनानि मङ्गलानि यस्य मङ्गलरूपः रव्युदये सर्वमङ्गलप्रवर्तनात् ॥ ६ ॥
सप्तमी।
असौ॒ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः स दृ॒ष्टो मृ॑डयाति नः ।। ७ ।।
उ० असौ यः आदित्यः अवसर्पति अवाचीनं सर्पति गच्छति अस्तमयकाले । नीलग्रीवः नीलग्रीव इवास्तं गच्छन् लक्ष्यते । विलोहितः धारणाधनु(?)मात्रेणाप्राप्तविलोहितमण्डलाभिप्रायम् । उतैनं गोपा अदृश्रन् अथैनं गोपालाः अभिपश्यन्ति गवां प्रवेशनकालं मन्यमानाः । अदृश्रन्नुदहार्यः। दृशेरुडागमश्छान्दसः । पश्यन्ति च उदकहार्यः कुम्भदास्यः। आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । स दृष्टो दृष्टमात्रो मृडयाति । 'मृड सुखने' सुखयति । नः अस्मान् । अत्यन्तं मृदुहृदयतम इत्यभिप्रायः । यद्वा रुद्र एवोच्यते । ऋषिराह । असौ यः अवाचीनं सर्पति अभिमुखं गच्छति । नीलग्रीवो नीलकण्ठः विलोहितः विगतकलुषभावः । उतैनं गोपा अदृश्रन्नुदहार्य इति गोपालाङ्गनादिप्रसिद्धिं दर्शयति । समञ्जसमन्यत् ॥ ७ ॥
म० योऽसावादित्यरूपोऽवसर्पति उदयास्तमयौ कुर्वन्निरन्तरं गच्छति । एनं गोपा उत गोपाला अपि वेदोक्तसंस्कारहीनाः अदृश्रन् पश्यन्ति । उदहार्यः उदकं हरन्ति ता उदहार्यः 'मन्थौदन-' (पा० ६ । ३ । ६०) इत्यादिना उदकस्योदादेशः। जलहारिण्यो योषितोऽप्येनमदृश्रन् पश्यन्ति । आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । दृशेर्लुङि 'इरितो वा' (पा. ३ । १।५७) इति च्लेरङ् रुगागमश्छान्दसः कीदृशः । नीलग्रीवः विषधारणेन नीला ग्रीवा कण्ठो यस्य अस्तमये नीलकण्ठ इव लक्ष्यः । विलोहितः विशेषेण रक्तः । स रुद्रो दृष्टः सन्नोऽस्मान्मृडयाति सुखयतु । असौ मण्डलवर्ती रुद्र एव तपतीति ज्ञातः सुखं करोत्वित्यर्थः ॥७॥
अष्टमी।
नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नम॑: ।। ८ ।।
उ० नमोऽस्तु नमस्कारोऽस्तु । नीलग्रीवाय नीलकण्ठाय सहस्राक्षाय बह्वक्षाय । मीढुषे 'मिह सेचने' । सेक्त्रे तरुणाय । अविपरिणामीति स्तूयते । अथो अपिच ये अस्य सत्वानः सत्वभूता रुद्राः अहं तेभ्यः अकरम् अकरवम् करोमि । नमस्कारम् ॥ ८॥
म० नीलग्रीवाय नीलकण्ठाय रुद्राय नमोऽस्तु नमस्कारो भवतु । कीदृशाय । सहस्राक्षाय सहस्रमक्षीणि यस्य इन्द्रस्वरूपिणे । मीढुषे मिमेहेति मीढ्वन् तस्मै ‘मिह सेचने' 'दाश्वान्साह्वान्मीढ्वांश्च' ( पा० ६ । १ । १२) इति क्वसन्तो निपातः । सेक्त्रे वृष्टिकर्त्रे पर्जन्यरूपायेत्यर्थः । तरुणाय वा । अथो अपिच अस्य रुद्रस्य ये सत्वानः प्राणिनो भृत्यास्तेभ्योऽहं नमो नमस्कारमकरं करोमि । 'कृञ् कृतौ' शप् लङि उत्तमैकवचनम् ॥ ८ ॥
नवमी।
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑व॒: परा॒ ता भ॑गवो वप ।। ९ ।।
उ० प्रमुञ्च धन्वनः धनुषः त्वमुभयोः आर्त्न्योर्धनुरन्तयोः ज्यां गुणम् । याश्च ते तव हस्ते इषवः । परा ता भगवो वप परावप पराक्षिप ताः हे भगवन् महदैश्वर्ययुक्त ॥ ९॥
म० हे भगवः भगं षड्विधमैश्वर्यमस्यास्तीति भगवान् । 'मतुवसो रुः संबुद्धौ छन्दसि' (पा० ८।३।१) इति रुत्वम् । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' इत्युक्तेः । हे भगवन् धन्वनः धनुष उभयोरार्त्न्योः द्वयोः कोट्योः स्थितां ज्यां मौर्वीं त्वं प्रमुञ्च दूरीकुरु । याश्च ते तव हस्ते इषवः बाणाः ता इषूः परावप पराक्षिप ॥ ९ ॥
दशमी।
विज्यं॒ धनु॑: कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ उ॒त । अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ।। १०।।
उ० विज्यं धनुः विगतगुणं धनुः । कपर्दोऽस्यास्तीति कपर्दी । कपर्दोऽस्य जटाबन्धः । विशल्यः शल्यरहितः । बाणवान् इषुधिः । उत अपिच । अनेशन् 'णश अदर्शने' । नष्टा । अस्य या इषवः आभुः रिक्तः अस्य निषङ्गधिः खड्गनिक्षेपः । निषज्यत इति निषङ्गः खड्ग उच्यते तद्यस्मिन्धीयते स निषङ्गधिः । न्यस्तसर्वशस्त्र इत्यभिप्रायः ॥१०॥
म० कपर्दो जटाजूटोऽस्यास्तीति कपर्दी रुद्रस्तस्य धनुः विज्यं मौवींरहितमस्तु । विगता ज्या यस्य तत् । उतापि बाणवान् बाणा अस्मिन् सन्तीति बाणवान् इषुधिः विशल्यो विफलोऽस्तु । बाणाग्रगतो लोहभागः शल्यम् इषुधिर्निरग्रबाणोऽस्तु । अस्य रुद्रस्य या इषवः ता अनेशन् नश्यन्तु 'णश अदर्शने' नशेरत एत्वम् अङि वेत्येत्वम् पुषादित्वात् च्लेरङ् । अस्य रुद्रस्य निषङ्गधिः निषज्यत इति निषङ्गः खड्गः स धीयतेऽस्मिन्निति निषड्गधिः कोशः स आभुः रिक्तः खड्गरहितोऽस्तु । रुद्र अस्मान् प्रति न्यस्तसर्वशस्त्रोऽस्त्वित्यर्थः ॥१०॥
एकादशी।
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑: । तया॒ऽस्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑भुज ।। ११ ।।
उ० या ते या ते तव हेतिरायुधम् हे मीढुष्टम 'मिह सेचने' । सेक्तृतम युवतम । परिणामनिषेधद्वारेण स्तुतिः । अस्मात्सर्वं भवति । हस्ते बभूव भूता । ते इति निरर्थकः । धनुरिति हेतिविशेषणम् । तया हेत्या अस्मान्विश्वतः सर्वतः त्वम् अयक्ष्मया । यक्ष्मा व्याधिः । व्याधिरहितया परिभुज परिपालय ॥ ११ ॥
म० अतिशयेन मीढ्वान्मीढुष्टमः 'तसौ मत्वर्थे' ( पा० १। ४ । १९) इति भसंज्ञायां 'वसोः संप्रसारणम्' (पा० ६ । ४। १३१ ) इति संप्रसारणम् । षत्वष्टुत्वे । हे मीढुष्टम सेक्तृतम वर्षुक, ते तव हस्ते या धनुः हेतिः धनूरूपमायुधं बभूव अस्ति । एकं तेपदं पादपूरणाय । तया धनूरूपया हेत्या विश्वतः सर्वतोऽस्मान् परिभुज परिपालय । भुजेर्विकरणव्यत्यये शप्रत्ययः । कीदृश्या तया । अयक्ष्मया नास्ति यक्ष्मा रोगो यस्यास्तया निरुपद्रवया दृढया अनुपद्रवकारिण्या वा ॥ ११॥
द्वादशी।
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑: । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ।। १२ ।।
उ० परि ते । परिवृणक्तु परिवर्जयतु । ते तव धन्वनः धनुषः संबन्धिनी हेतिः आयुधं काण्डलक्षणम् अस्मान् विश्वतः सर्वतः । अथो अपिच । य इषुधिर्बाणवान् तव आरे दूरे अस्मत् अस्मत्तः निधेहि स्थापय तम् इषुधिम् ॥ १२ ॥
म०. हे रुद्र, ते तव धन्वनो हेतिः। धनुःसंबन्धि आयुधं विश्वतः सर्वतोऽस्मान् परिवृणक्तु त्यजतु । मा हन्त्वित्यर्थः । 'वृजी वर्जने' रुधादित्वात् श्नम् । अथो अपिच यस्तव इषुधिस्तमस्मत्सकाशात् आरे दूरे निधेहि अस्मत्तो दूरे स्थापय ॥१२॥
त्रयोदशी।
अ॒व॒तत्य॒ धनु॒ष्ट्वᳪं᳭ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑: सु॒मना॑ भव ।। १३ ।।
उ० अवतत्य अवतार्य धनुः त्वम् हे सहस्राक्ष शतेषुधे शतशब्दो बहुपर्यायः । निशीर्य शल्यानां मुखा शातयित्वा फलानां मुखानि । शिवः शान्तः नः अस्माकं सुमनाः शोभनमनस्कश्च भव ॥ १३॥
म० सहस्रमक्षीणि यस्य शतमिषुधयो यस्य हे सहस्राक्ष, हे शतेषुधे, त्वं नोऽस्मान् प्रति शिवः शान्तः सुमनाः शोभनचित्तश्च भव । अनुगृहाणेत्यर्थः । किं कृत्वा । धनुरवतत्य अपज्याकं कृत्वा शल्यानां मुखा मुखानि बाणफलाग्राणि निशीर्य शीर्णानि कृत्वा 'शॄ हिंसायाम्' 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' 'ऋत इद्धातोः' (पा० ७ । १।१००) इति ॥ १३ ॥
चतुर्दशी।
नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।। १४ ।।
उ० नमस्ते नमोऽस्तु ते तव आयुधाय अनातताय अवतारिताय । धृष्णवे धर्षणशीलाय प्रगल्भाय । उभाभ्याम् - उत अपिच । ते तव नमोऽस्तु । बाहुभ्यां तव धन्वने । धनुषे नम इत्यनुवर्तते ॥ १४ ॥ |
म० हे रुद्र, ते तवायुधाय नमोऽस्तु बाणाय नतिरस्तु । कीदृशाय । अनातताय धनुष्यनारोपिताय । धृष्णवे धर्षणशीलाय । धृषेः क्नुप्रत्ययः । रिपून् हन्तुं प्रगल्भाय । उतापि च ते तवोभाभ्यां बाहुभ्यां नमः तव धन्वने धनुषेऽपि नमोऽस्तु । तस्यापि विशेषणम् अनातताय अवतारितमौर्वीकाय ॥ १४ ॥
पञ्चदशी।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा न॑: प्रि॒यास्त॒न्वो॒ रुद्र रीरिषः ।। १५ ।।
उ० मा नः मावधीः नः अस्माकं महान्तं वृद्धं वयःप्रभृतिभिः । उत मा नो अर्भकम् अपि च मावधीः नः अस्माकमर्भकमल्पम् । मा न उक्षन्तम् मावधीः नः अस्माकमुक्षन्तम् । 'उक्ष सेचने' । सिञ्चन्तं तरुणमिति यावत् । उत मा न उक्षितम् । अपिच मावधीः नः अस्माकमुक्षितं सिक्तं गर्भस्थमित्यर्थः । मा नो वधीः पितरम् मावधीः नः अस्माकं पितरम् । आदरार्थं पुनर्वचनम् । महान्तमिति सिद्धत्वात् । मोत मातरम् मावधीः अपि च मातरम् । मा नः प्रियास्तन्वः रुद्र रीरिषः । रिषतिर्हिंसार्थः । मारीरिषः माहिंसीः। नः अस्माकं प्रियास्तन्वः प्रियाणि शरीराणि पुत्रपौत्रलक्षणानि । हे रुद्र ॥ १५ ॥
म० हे रुद्र, नोऽस्माकं महान्तं वृद्धं गुरुपितृव्यादिकं मा वधीः मा हिंसीः । उतापि नोऽस्माकमर्भकं बालं मा वधीः । नोऽस्माकमुक्षन्तं सिञ्चन्तं तरुणं मा वधीः । उतापि नोऽस्माकमुक्षितं सिक्तं गर्भस्थं च मा वधीः । नः पितरं जनकं मा वधीः । उतापि नो मातरं जननीं मा वधीः । महान्तमित्यनेन सिद्धयोर्मातापित्रोः पुनरादानमादरार्थम् । नोऽस्माकं प्रिया वल्लभाः तन्वः तनूः शरीराणि पुत्रपौत्ररूपाणि मा रीरिषः मा हिंसीः । रिषतिर्हिंसाकर्मा ॥ १५ ॥
षोडशी।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्त॒: सद॒मित् त्वा॑ हवामहे ।। १६ ।।
उ० मा नः । मा रीरिषः । रिषतिहिंसाकर्मा । मा हिंसीः नः अस्माकम् । तोके पुत्रविषये । मा हिंसीः तनये पौत्रविषये । मा हिंसीः नः अस्माकम् आयुषि विषयभूते । मा नो गोषु मा हिंसीः नः अस्माकं गोषु विषयभूतासु । मा नो अश्वेषु मा हिंसीः नः अस्माकमश्वेषु विषयभूतेषु । यद्वा विभक्तिव्यत्ययेन व्याख्यानम् । मारीरिषः अस्माकं तोकं तनयमायुर्गा अश्वानिति । मा नो वीरान रुद्रभामिनो वधीः मावधीः नः अस्माकं वीरान हे रुद्र, भामिनः । 'भाम क्रोधे' । क्रोधसंयुक्तान् । कः प्रत्युपकार इति चेत् । हविष्मन्तः हविषा संयुक्ताः सदं सदाकालम् । इच्छब्द एवार्थे । त्वामेवाह्वयामहे आह्वयामो यागार्थम् । अनन्यशरणा वयमित्यभिप्रायः ॥ १६ ॥
म० हे रुद्र, नोऽस्माकं तोके पुत्रे तनये पौत्रे मा रीरिषः मा हिंसीः । नः आयुषि जीवने मा हिंसीः । नो गोषु धेनुषु मा रीरिषः । नोऽश्वेषु तुरगेषु । मा रीरिषः । विभक्तिव्यत्ययो वा । तोकं तनयमायुर्गा अश्वान्मा हिंसीः । 'भाम क्रोधे । भामिनः क्रोधयुतानपि नोऽस्माकं वीरान् भृत्यान्मा वधीः । क उपकार इति चेत् । हविष्मन्तः हविर्युक्ताः सदमित् सदैव त्वां वयं हवामहे यागायाह्वयामः । त्वदेकशरणा वयमिति भावः ॥ १६ ॥
सप्तदशी।
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॒ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नम॑: श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नम॑: ।। १७ ।।
उ० नमो हिरण्यबाहवे । इतउत्तरं यजूंषि द्रापे अन्धसस्पते इति यावत् । द्वयोर्द्वयो रुद्रयोश्च स्तुतिः । तिस्रोशीतयो रुद्राणां कण्डिकायां कण्डिकायामष्टावष्टौ रुद्राः तेषां चोभयतोनमस्काराः अन्ये अन्यतरतोनमस्कारा अन्ये रुद्रास्ते घोरतरा अशान्ततराः यत उभयतोनमस्करा इति । नमोस्तु हिरण्यालंकारभूपितबाहवे । सेनान्ये च सेनां नयतीति सेनानीः । दिशां च पतये नमः । नमो वृक्षेभ्यो हरिकेशेभ्यः वृक्षरूपेभ्यो रुद्रेभ्यो नमस्कार इति । हरितानि पर्णानि केशा इव येषां लक्ष्यन्ते । पशूनां पतये नमः । नमः शष्पिञ्जराय नवप्ररूढानि तृणानि शष्पं तद्वर्णाय । त्विषीमते । त्विषिर्दीप्तिः । पथीनां पतये नमः । पथामिति प्राप्ते छान्दसम् । नमो हरिकेशाय लोहितकेशाय । उपवीतिने यज्ञोपवीतिने पुष्टानां समृद्धानां पतये नमः ॥ १७ ॥
म० 'नमो हिरण्यबाहव इत्युत्तरं द्रापे इति' (क० ४७) ऋक्पर्यन्तं सर्वाणि यजूंषि । तत्र नमो हिरण्यबाहव इत्यादीनां धनुष्कृद्भ्यश्च वो नम इत्यन्तानां (क० ४६ ) चत्वारिंशदधिकद्विशतसंख्याकानां यजुषां तावन्तो रुद्रा देवताः नमो वः किरिकेभ्य इत्यादिचतुर्णां (क० ४६) अग्निवायुसूर्या देवताः रुद्राणां प्रधानभूताः । छन्दांसि तु चतुरक्षरं दैवी बृहती पञ्चाक्षरं दैवी पङ्क्तिः षडक्षरं यजुर्गायत्री सप्ताक्षरं यजुरुष्णिक् अष्टाक्षरं यजुरनुष्टुप् नवाक्षरं यजुर्बृहती दशाक्षरं यजुःपङ्क्तिः एकादशाक्षरं यजुस्त्रिष्टुप् द्वादशाक्षरं यजुर्जगती चतुर्दशाक्षरं सामोष्णिगेकमेव किरिकेभ्य इति । एतान्येवात्र छन्दांसि । तद्रुद्रमध्ये केचनोभयतोनमस्काराः । पदद्वयात्पूर्वमेव पदोच्चारणात्पश्चाच्च नमःपदं येषां ते उभयतोनमस्काराः हिरण्यबाहवे इत्यादि श्वपतिभ्यश्च वो नम इत्यन्ताः । (क० २८) ततोऽन्यतरतोनमस्काराः अन्यतरत आदावेव यजुर्द्वयस्य नमस्कारो येषां ते नमो भवायेत्यादि (क. २८) प्रखिदते चेत्यन्ताः (क. ४६) । इषुमद्भ्य इत्यादि (क० २२) श्वपतिभ्यश्च इत्यन्ताः (क० २८) प्रत्यक्षाः व इति युष्मच्छब्दयोगात् । इषुकृद्भ्य इति । (क. ४६) उभयतोनमस्काराः सभाभ्य इति (क० २४ ) जातसंज्ञा रुद्राः । उभयतोनमस्काराः शान्ततमाः अन्यतरतोनमस्कारा घोरतराः । तेषां मन्त्राणामर्थ उच्यते । एकैकस्यां कण्डिकायामष्टावष्टौ रुद्राः । हिरण्यमाभरणरूपं बाह्वोर्यस्य स हिरण्यबाहुः । स च सेनां नयतीति सेनानीः तस्मै रुद्राय नमः । दिशां पतये पालकाय रुद्राय नमः । हरयो हरितवर्णाः केशाः पर्णरूपा येषां ते हरिकेशास्तेभ्यो वृक्षेभ्यो वृक्षरूपरुद्रेभ्यो नमः । पशूनां जीवानां पतये पालकाय रुद्राय नमः । शष्पिञ्जराय शष्पं बालतृणं तद्वत्पिञ्जराय पीतरक्तवर्णाय टिलोपश्छान्दसः। विषिर्दीप्तिरस्यास्तीति त्विषिमान् । संहितायां त्विषिशब्दस्य दीर्घः । ईदृशाय रुद्राय नमः । पथीनां मार्गाणां पालकाय नमः । पथिशब्दो मार्गवाची । उत्तरदक्षिणतृतीयामार्गाः श्रुतावुक्ताः । हरिकेशाय नीलवर्णकेशाय जरारहितायोपवीतिने मङ्गलार्थयज्ञोपवीतधारिणे रुद्राय नमः । पुष्टानां गुणपूर्णानां नराणां पतये स्वामिने नमः ॥ १७ ॥
अष्टादशी।
नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नम॑: सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नम॑: ।। १८ ।।
उ० नमो बभ्लुशाय बभ्रुवर्णाय । बभ्रुः कपिलः। व्याधिने विध्यतीति व्याधी । अन्नानां पतये नमः । नमो भवस्य हेत्यै । भवः संसारः । हेतिरायुधम् । संसारस्य छेत्त्रे । जगतां पतये नमः जगतां जङ्गमानाम् । नमो रुद्राय आततायिने । आततेन धनुषा एतीत्याततायी उद्यतायुधाय। क्षेत्राणां पतये नमः । नमः सूताय सूतोऽश्वसारथिः । अहन्त्यै अहन्त्रे । नहि सूतः कंचिदपि हन्ति । वनानां पतये नमः ॥ १८ ॥
म० बभ्लुशः कपिलवर्णः । यद्वा बिभर्ति रुद्रमिति बभ्लुर्वृषभस्तस्मिन् शेते स बभ्लुशः । विध्यति शत्रूनिति व्याधी तस्मै रुद्राय नमः । अन्नानां पालकाय नमः । भवस्य संसारस्य हेत्यै आयुधाय संसारनिवर्तकाय रुद्राय नमः । जगतां पालकाय रुद्राय नमः । आततेन विस्तृतेन धनुषा सह एति गच्छतीति आततायी उद्यतायुधस्तस्मै रुद्राय नमः । क्षेत्राणां देहानां पालकाय नमः । न हन्तीत्यहन्तिस्तस्मै अहन्त्रे सूताय सारथये तद्रूपाय रुद्राय नमः । सारथिर्न हन्ति वनानां पालकाय नमः ॥ १८ ॥
एकोनविंशी।
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नम॑: ।। १९ ।।
उ० नमो रोहिताय । वर्णतो निर्देशः । स्थपतये स्थपतिर्गृहादीनां चेता। चयनं करोति विश्वकर्मरूपेण । वृक्षाणां पतये नमः । नमो भुवन्तये भुवं पृथिवीं तनोति विस्तारयतीति भुवन्तिः । वारिवस्कृताय वरिवो धनम् तत्कृतं येन स वारिवस्कृतः । दीर्घत्वं छान्दसम् । ओषधीनां पतये नमः । नमो मन्त्रिणे । प्रसिद्ध एव मन्त्री । वाणिजः वणिगेव वाणिजः । कक्षाणां पतये नमः । नदीकक्षः पर्वतकक्षो वा । नम उच्चैर्घोषाय महाशब्दाय । आक्रन्दयते आक्रन्दः प्रसिद्धः । पत्तीनां पतये नमः । हस्त्यश्वरथपदातिसंख्या पत्तिः ॥ १९॥
म० रोहितो लोहितवर्णः स्थपतिर्गृहादिकर्ता विश्वकर्मरूपेण तस्मै नमः । वृक्षाणां पालकाय नमः । भुवं तनोतीति भुवन्तिर्भूमण्डलविस्तारकः । वरिवो धनं करोतीति वरिवस्कृत् स एव वारिवस्कृतः स्वार्थेऽण् । स्थानभोग्यकराय नमः । ओषधीनां ग्राम्यारण्यानां पालकाय नमः । आलोचनकुशलो मन्त्री । वणिगेव वाणिजः व्यापारकर्ता तद्रूपाय नमः । वनगता गुल्मवीरुधादयः कक्षास्तेषां पालकाय नमः । उच्चैर्घोषो ध्वनिर्यस्य स उच्चैर्घोषः । आक्रन्दयति रोदयतीत्याक्रन्दयन् युद्धे महाशब्दाय रिपुरोदकाय नमः । पत्तीनां सेनाविशेषाणां पदातीनां वा पालकाय नमः । ‘एको रथो गजश्चाश्वास्त्रयः पञ्च पदातयः । एष सेनाविशेषोऽयं पत्तिरित्यभिधीयते' इति व्यासोक्तेः (भार० १ । २८९) ॥ १९ ॥
विंशी।
नम॑: कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नम॒: सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नम॑: ।।२० ।।
उ० नमः कृत्स्नायतया । कृत्स्नायततायेति प्राप्ते तकारलोपश्छान्दसः । कृत्स्नं चासावायतं च कृत्स्नायतः पूरितधनुः तस्य भावः कृत्स्नायतया तया हेतुभूतया धावते । आकर्णपूरितधनुषेत्यर्थः । सत्वनां सत्वानां पतये नमः । नमः सहमानाय अभिभवनशीलाय निव्याधिने नितरां विध्यतीति निव्याधी । आव्याधिनीनां पतये नमः आविध्यन्ति याः सेनास्ता आव्याधिन्यः । नमो निषङ्गिणे निषङ्गः | खड्गम् । ककुभाय ककुभ इति महन्नामसु पठितम् । | स्तेनानां पतये नमः स्तेनश्चौरः । नमो निचेरवे नितरां चेरतीति निचेरुः । परिचराय सर्वतोगन्रेआव । अरण्यानां पतये नमः ॥ २० ॥
म० कृत्स्नं समग्रमायतं विस्तृतम् अर्थाद्धनुः यस्य स कृत्स्नायतस्तस्य भावः कृत्स्नायतता तया आकर्णपूर्णधनुष्ट्वेन धावते युद्धे शीघ्रं गच्छते रुद्राय नमः । शीघ्रगतौ सरतेर्धावादेशः तलोपश्छान्दसः । यद्वा कृत्स्नः । सर्व आयो लाभो यस्य स कृत्स्नायस्तस्य भावः कृत्स्नायतता तया धावते सर्वलाभप्रापकत्वेन धावते । यत्र गच्छति तत्र सर्वेष्टं लाभं प्राप्नोतीत्यर्थः । सत्वन्शब्दः प्राणिवाची । सत्वानः सात्विकाः शरणागताः प्राणिनस्तेषां पालकाय नमः । सहतेऽरीनभिभवतीति सहमानः । नितरां विध्यति हन्ति शत्रूनिति निव्याधी तस्मै नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यः शूरसेनास्तासां पालकाय नमः । निषङ्गः खड्गः सोऽस्यास्तीति निषङ्गी ककुभो महान् तस्मै रुद्राय नमः । ककुभ इति महन्नामसु पठितम् । स्तेना गुप्तचोरास्तेषां पालकाय नमः । अपहारबुद्ध्या निरन्तरं चरतीति निचेरुः । परित आपणवाटिकादौ हरणेच्छया चरतीति परिचरः तस्मै नमः । अरण्यानां वनानां पतये नमः । रुद्रो लीलया चोरादिरूपं धत्ते । यद्वा | रुद्रस्य जगदात्मकत्वाच्चोरादयो रुद्रा एव ध्येयाः । यद्वा स्तेनादिशरीरे जीवेश्वररूपेण रुद्रो द्विधा तिष्ठति तत्र जीवरूपं स्तेनादिशब्दवाच्यं तदीश्वररुद्ररूपं लक्षयति यथा शाखाग्रं चन्द्रस्य लक्षकम् । किं बहुना लक्ष्यार्थविवक्षया मन्त्रेषु लौकिकाः शब्दाः प्रयुक्ताः ॥ २० ॥
एकविंशी।
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नम॑: सृका॒यिभ्यो॒ जिघा॑ᳪं᳭सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नम॑: ।। २१ ।।
उ० नमो वञ्चते । वञ्चतिर्गत्यर्थः गन्त्रे । परिवञ्चते सर्वतोगन्त्रे स्तायूनां पतये नमः । स्तायुश्चौर एव । नमो निषङ्गिणे खड्गिणे इषुधिमते इषुधिरस्यास्तीति इषुधिमान् । तस्कराणां पतये नमः । तस्करश्चौर एव । नमः सृकायिभ्यः। सृक इति वज्रनामसु पठितम् । सृकेण गृहीतेन एतुं शीलमेषामिति सृकायिणः । जिघांसद्यः हन्तुमिच्छद्भ्यः मुष्णतां पतये नमः । 'मुष स्तेये' नमोऽसिमद्भ्यः । असिः खड्गं तत्संयुक्तेभ्यः नक्तंचरद्भ्यः रात्रौ गच्छद्भ्यः विकृन्तानां पतये नमः । विकर्तनशीला विकृन्ताः ॥ २१ ॥
म० वञ्चति प्रतारयतीति वञ्चन् परि सर्वतो वञ्चति परिवञ्चन् तस्मै नमः । स्वामिन आप्तो भूत्वा व्यवहारे कुत्रचित्तदीयं धनमपह्नुते तद्वञ्चनम् सर्वव्यवहारे धनापह्नवः परिवञ्चनम् । गुप्तचोरा द्विविधाः । रात्रौ गृहे खातादिना द्रव्यहर्तारः स्वीया एवाहर्निशमज्ञाता हर्तारश्च । पूर्व स्तेनाः उत्तरे स्तायवः तेषां पतये नमः । निषङ्गः खड्गो बाणो वा सोऽस्यास्तीति इषुधिर्बाणाधारोस्यास्तीतीषुधिमान् तदुभयरूपाय नमः। तस्कराः प्रकटचोरास्तेषां पतये नमः । सृक इति वज्रनाम । सृकेन वज्रेण सह यन्ति गच्छन्तीत्येवंशीलाः सृकायिणः अतएव शत्रून् हन्तुमिच्छन्ति जिघांसन्तीति जिघांसन्तः । हन्तेः शत्रन्ताच्छतृप्रत्ययः तेभ्यो रुद्रेभ्यो नमः । क्षेत्रादिषु धान्यापहर्तारो मुष्णन्तस्तेषां पालकाय नमः । असयः खड्गाः सन्ति येषां तेऽसिमन्तः नक्तं रात्रौ चरन्ति ते नक्तंचरन्तः खड्गं धृत्वा रात्रौ वीथिनिर्गतप्राणिघातकास्तेभ्यो रुद्रेभ्यो नमः । विकृन्तन्ति छिन्दन्ति ते विकृन्ताः छित्त्वापहरन्तस्तेषां पतये नमः ॥ २१ ॥
द्वाविंशी।
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्य॑: प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो ऽस्य॑द्भ्यश्च वो॒ नम॑: ।। २२ ।।
उ० नमः उष्णीषिणे उष्णीषोऽस्यास्तीत्युष्णीषी । उष्णीषः शिरोवेष्टनम् । गिरिचराय गिरौ पर्वते चरतीति गिरिचरः । कुलुञ्चानां पतये नमः । कुत्सितं लुञ्चति कुलानि वा लुञ्चतीति कुलुञ्चः । नम इषुमद्भ्यः धन्वायिभ्यश्च वो नमः । व्याख्यायां बहुवचनधर्मः प्रदृश्यते । नमोस्तु ये यूयमिषुमन्तस्तेभ्य इषुमद्भ्यः । धनुषा गृहीतेन एतुं शीलमेषामिति धन्वायिनः । 'वा संज्ञायाम्' इति धनुषो धन्वन् धन्वायिभ्यः । चकारः समुच्चयार्थीयः । वः युष्मभ्यं नमः । आतन्वानेभ्यः उत्क्षिप्तज्याकानि धनूंषि कुर्वाणेभ्यः । प्रतिदधानेभ्यश्च वो नमः । प्रतिदधानाः संधानं कुर्वाणाः । नम आयच्छन्भ्यः् आकर्षद्भ्यो धनूंषि । अस्यद्भ्यश्च वो नमः । 'असु क्षेपणे' काण्डानि क्षिपद्भ्यः ॥ २२ ॥
म० उष्णीषं शिरोवेष्टनमस्यास्तीत्युष्णीषी उष्णीषेण शिरःप्रावृत्य ग्रामेऽपहर्तुं प्रवृत्तः गिरौ चरति गिरिचरः अध्वन्यानां वस्त्राद्यपहर्तुं पर्वतादिविषमस्थानचारी तदुभयरूपाय रुद्राय नमः । कुं भूमिं क्षेत्रगृहादिरूपां लुञ्चन्ति हरन्ति कुलुञ्चाः कुत्सितं लुञ्चन्ति वा तेषां पालकाय नमः । इषवो विद्यन्ते येषां ते इषुमन्तः जनान्भीषयितुं बाणधारिणस्तेभ्यो नमः । धन्वना धनुषा सह यन्ति गच्छन्ति धन्वायिनः हे रुद्राः, धनुर्धारिभ्यो वो युष्मभ्यं नमः । चकारो मन्त्रभेदज्ञापनार्थः । एवमग्रेऽपि । आतन्वन्त्यारोपयन्ति ज्यां धनुषीत्वातन्वानास्तद्रूपेभ्यो नमः । प्रतिदधते संदधते बाणं धनुषीति संदधानास्तेभ्यो वो युष्मभ्यं नमः । आयच्छन्त्याकर्षन्ति धनूंषि ते आयच्छन्तः तेभ्यो नमः । अस्यन्ति क्षिपन्ति बाणानित्यस्यन्तस्तेभ्यो नमः । 'असु क्षेपणे' दिवादिः ॥ २२ ॥
त्रयोविंशी।
नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॑: स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒: शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नम॑: ।। २३ ।।
उ० नमो विसृजद्भ्यः काण्डानि क्षिपद्भ्यः योद्धारं प्रति । विध्यद्भ्यश्च वो नमः । विध्यन्ति ताडयन्ति ये शरैस्तेभ्यो विध्यद्भ्यः । नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमः । नमः शयानेभ्य आसीनेभ्यश्च वो नमः । नमः तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः । शतृशानजन्तान्येतानि पदानि ऋजून्येव ॥ २३ ॥
म० विसृजन्ति विमुञ्चन्ति बाणानरिष्विति विसृजन्तः तेभ्यो नमः । विध्यन्ति ताडयन्ति शत्रूनिति विध्यन्तस्तेभ्यो वो नमः । मुक्तस्य बाणस्य लक्ष्ये प्रवेशो वेधः । स्वपन्ति ते स्वपन्तः स्वप्नावस्थामनुभवन्तस्तेभ्यो नमः । जाग्रति ते जाग्रतः जाग्रदवस्थावन्तस्तेभ्यो वो नमः । शेरते ते शयानाः सुषुप्त्यवस्थावन्तस्तेभ्यो नमः । आसते आसीना उपविशन्तस्तेभ्यश्च वो नमः । तिष्ठन्ति ते तिष्ठन्तो गतिनिवृत्तास्तेभ्यो नमः । धावन्ति ते धावन्तो वेगवद्गतयस्तेभ्यो वो नमः ॥ २३ ॥
चतुर्विंशी।
नम॑: स॒भाभ्य॑: स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृᳪं᳭ह॒तीभ्य॑श्च वो॒ नम॑: ।। २४ ।।
उ० इतउत्तरं जातेभ्यो जुहोति । जाता जातिविशेषाः त इहोच्यन्ते रुद्राद्वैतप्रतिपादनाय । रुद्रलोके किलेत्थंभूता रुद्राः सन्ति । तदुक्तम् । 'अथो एवᳪं᳭हैतानि रुद्राणां जातानि' इति । नमः सभाभ्यः । सभादिभ्यो रुद्रदृष्टिः कर्तव्येति तात्पर्यार्थः । सभापतिभ्यश्च वो नमः । नम अश्वेभ्यः अश्वपतिभ्यश्च वो नमः । नम आव्याधिनीभ्यः आविध्यन्तीत्याव्याधिन्यः सेनाः विविध्यन्तीभ्यश्च वो नमः । विविधं विध्यन्तीति विग्रहे सेना एवाभिधेया । नम उगणाभ्यः उदुपसर्गस्यान्त्यलोपः । उद्गूर्णगणाः समूहा यासु सेनासु ता एवमुच्यन्ते । तृᳪं᳭हतीभ्यश्च वो नमः । तृंहतिर्हिंसाकर्मा । हिंसन्तीभ्यः ॥ २४ ॥
म० अथ जातसंज्ञा रुद्रा रुद्रलोके सन्ति ते कथ्यन्ते रुद्राद्वैतप्रतिपादनाय । 'अथो एवᳪं᳭ हैतानि रुद्राणां जातानि' (९।१ । १९) इति श्रुतेः । सभारूपेभ्यो रुद्रेभ्यो नमः । सभादिषु रुद्रदृष्टिः कर्तव्येति तात्पर्यम् । सभायाः पतिभ्यो नमः । अश्वास्तुरगास्तेभ्यो वो नमः । अश्वानां पतिभ्यो वो नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यो देव्यः सेना वा ताभ्यो नमः । विशेषेण विध्यन्ति विविध्यन्त्यस्ताभ्यो वो नमः । उत्कृष्टा गणा भृत्यसमूहा यासां ता उगणाः । उपसर्गान्त्यलोपः पृषोदरादित्वात् । ब्राह्या उद्या मातरस्ताभ्यो नमः । तृंहन्ति घ्नन्ति तृंहत्यः 'तृहि हिंसायां' हन्तुं समर्था दुर्गादयस्ताभ्यो वो नमः ॥ २४ ॥
पञ्चविंशी।
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नम॑: ।। २५ ।।
उ० नमो गणेभ्यः । गणः समूहः । गणपतिभ्यश्च वो नमः । नमो व्रातेभ्यः । व्रातमर्हन्ति ते व्राता गणविशेषाः । व्रातपतिभ्यश्च वो नमः । नमो गृत्सेभ्यः गृत्सो मेधावी । गृत्सपतिभ्यश्च वो नमः । नमो विरूपेभ्यः निकृष्टरूपेभ्यः नानारूपेभ्यो वा । विश्वरूपेभ्यश्च वो नमः । विश्वरूपाः सर्वरूपाः ॥ २५॥
म० देवानुचरा भूतविशेषा गणास्तेभ्यो नमः । गणानां पालका गणपतयस्तेभ्यो वो नमः । व्राता नानाजातीयानां सङ्घास्तेभ्यो नमः । व्रातपालका व्रातपतयस्तेभ्यो वो नमः । गृध्यन्ति वाञ्छन्ति गृत्सा विषयलम्पटाः गृत्सा मेधाविनो वा तेभ्यो नमः । गृत्सपतयस्तत्पालकास्तेभ्यो वो नमः । विकृतं रूपं येषां ते विरूपा नग्नमुण्डजटिलादयस्तेभ्यो वो नमः । | विश्वं सर्वं नानाविधं रूपं येषां ते विश्वरूपास्तुरङ्गवदनहयग्रीवादयस्तेभ्यो वो नमः ॥ २५ ॥
षड्विंशी।
नम॒: सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒थेभ्य॑श्च वो॒ नमो॒ नम॑: क्ष॒त्तृभ्य॑: संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नम॑: ।। २६ ।।
उ० नमः सेनाभ्यः । सेना चमूः । सेनानिभ्यश्च वो नमः । सेना नयतीति सेनानीः । नमो रथिभ्यः रथा येषां सन्ति ते रथिनः । अरथेभ्यश्च वो नमः । अरथा रथवर्जिता योद्धारः । नमः क्षत्तृभ्यः रथानामधिष्ठातारः क्षत्तारः संग्रहीतृभ्यश्च वो नमः । संग्रहीतारः सारथयः । नमो महद्भ्यः महान्तो जातिविद्यादिभिरुत्कृष्टाः । अर्भकेभ्यश्च वो नमः । अर्भका अल्पकाः प्रमाणादिभिः ॥ २६ ॥
म० सेनारूपेभ्यो नमः । सेनां नयन्ति ते सेनान्यः सेनापतयस्तद्रूपेभ्यो वो नमः । ह्रस्वश्छान्दसः । रथाः सन्ति येषां ते रथिनः तेभ्यो नमः । नास्ति रथो येषां ते अरथास्तेभ्यो वो नमः । 'क्षि निवासगत्योः' तुदादिः । क्षियन्ति निवसन्ति | रथेष्विति क्षत्तारः । यद्वा ‘क्षिप प्रेरणे' क्षिपन्ति प्रेरयन्ति सारथीनिति क्षत्तारः रथाधिष्ठातारः 'नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृजामातृपितृदुहितृ' इत्यौणादिकसूत्रेण तृचप्रत्ययान्तो निपातः। तेभ्यो नमः । संगृह्णन्त्यश्वानिति संग्रहीतारः सारथयः ‘ण्वुल्। तृचौ' ( पा० ३ । १ । १३३) इति तृच् । तेभ्यो नमः । महान्तो जाति विद्यादिभिरुत्कृष्टान्तेभ्यो नमः । अर्भकाः प्रमाणादिभिरल्पाः तेभ्यो नमः ॥ २६ ॥
सप्तविंशी।
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नम॒: कुला॑लेभ्यः क॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्य॑: पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नम॑: श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नम॑: ।। २७ ।।
उ० नमः तक्षभ्यो रथकारेभ्यश्च वो नमः । रथकारो रथं करोतीति तक्ष्णो विशेषएव । नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः । कुलालाः कुम्भकाराः । कर्मारा लोहकाराः । नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमः । निषादा मात्सिकाः । पुञ्जिष्ठा जात्यन्तरसंबद्धाः पुल्कसादयः । नमः श्वनिभ्यः । शुनो नयन्तीति श्वन्यः तेभ्यः श्वनिभ्यः । नयतेर्ह्रस्वत्वं छन्दसम् । श्वगणिका उच्यन्ते । मृगयुभ्यश्च वो नमः । 'इदंयुरिदंकामयमानः' इति यास्कः । मृगान् कामयन्तीति मृगयवः पापर्द्धिकाः तेभ्यो मृगयुभ्यः ॥२७॥
म० तक्षाणः शिल्पजातयस्तेभ्यो नमः । रथं कुर्वन्तीति रथकाराः सूत्रधारविशेषास्तेभ्यो वो नमः । कुलालाः कुम्भकारास्तेभ्यो नमः । कर्मारा लोहकारास्तेभ्यो वो नमोऽस्तु । निषादा गिरिचरा मांसाशिनो भिल्लास्तेभ्यो नमः । पुञ्जिष्ठाः पक्षिपुञ्जघातकाः पुल्कसादयस्तेभ्यो वो नमः । शुनो नयन्ति ते श्वन्यः श्वकण्ठबद्धरज्जुधारकाः श्वगणिनः । नयतेर्ह्रस्व आर्षः तेभ्यो नमः । मृगान् कामयन्ते ते मृगयवः । 'इदंयुरिदंकामयमानः' (निरु० ६ । ३१) इति यास्कोक्तेः । 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इति क्यच् 'क्यचि च' (पा. ७ । ४ । ३३ ) इति प्राप्तस्येत्वस्य 'न छन्दस्यपुत्रस्य' (पा. ७ । ४ । ३५) इति निषेधः। मृगयवो लुब्धकास्तेभ्यो वो नमः ॥ २७ ॥
अष्टाविंशी।
नम॒: श्वभ्य॒: श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑: श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ।। २८ ।।
उ० नमः श्वभ्यः श्वपतिभ्यश्च वो नमः इत्युभयतोनमस्काराः समाप्ताः । नम इषुमद्भ्यो धन्वायिभ्यश्च वो नम इत्यारभ्य ये वःशब्दा अतिक्रान्ताः ते पूजावचना वा न युष्मदादेशाः । इतउत्तरं रुद्रनामानि । नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च । नमो नीलग्रीवाय च शितिकण्ठाय च । नीलग्रीवः कृष्णग्रीवः । शितिकण्ठः श्वेतकण्ठः ॥ २८ ॥
म० श्वानः कुक्कुरास्तद्रूपेभ्यो नमः । शुनां पतयः श्वपतयः श्वपालकास्तेभ्यो वो युप्मभ्यं नमः । श्वपतयः किरातवेषस्य रुद्रस्यानुचराः । नम इषुमद्भ्यो धन्वायिभ्य इत्यारभ्य ( क०. २२) ये वः शब्दास्ते पूजावाचका वा न युष्मदादेशाः । इत्युभयतोनमस्कारमन्त्राः समाप्ताः ॥ ॥ अथ नमस्कारोपक्रमानाम मन्त्रा उच्यन्ते । भवन्त्युत्पद्यन्ते जन्तवोऽस्मादिति भवस्तस्मै नमः । रुत् दुःखं द्रावयति नाशयति रुद्रस्तस्मै नमः । शृणाति हिनस्ति पापमिति शर्वस्तस्मै नमः । पशून् अज्ञान् पाति रक्षतीति पशुपतिस्तस्मै नमः । विषभक्षणेन नीला नीलवर्णा ग्रीवा कण्ठैकदेशो यस्य स नीलग्रीवस्तस्मै नमः । शितिः श्वेतः कण्ठो नीलातिरिक्तभागो यस्य शितिकण्ठस्तस्मै नमः । 'शिती धवलमेचकौ' ॥ २८ ॥
एकोनत्रिंशी।
नम॑: कप॒र्दिने॑ च॒ व्यु॒प्तकेशाय च॒ नम॑: सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ।। २९ ।।
उ० नमः कपर्दिने च व्युप्तकेशाय च । कपर्दी जटामुकुटधारी । व्युप्ता मुण्डिताः केशा यस्य व्युप्तकेशः । नमः सहस्राक्षाय च शतधन्वने च बह्वक्षाय बहुधनुष्काय च । नमो गिरिशयाय च शिपिविष्टाय च गिरौ शेत इति गिरिशयः। शिपिविष्टः शिप इव निर्वेष्टितः खलतिरित्यभिधेयः प्रजननवत् वेष्टनरहितः । यद्वा उदितमात्र आदित्य उच्यते । शिपिशब्देन च बालरश्मय उच्यन्ते । नमो मीढुष्टमाय चेषुमते च । मीढुष्टमः सेक्तृतमः युवा परिणामरहित इत्यर्थः । इषुमान् इषुसंयुक्तः ॥ २९ ॥
म०. कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै नमः । पाशुपतादिवेषेण । चकाराः सर्वे समुच्चयार्था ज्ञेयाः । व्युप्ता मुण्डिताः केशा यस्य स व्युप्तकेशस्तस्मै नमः । इत्यादिरूपेण मुण्डितत्वम् । सहस्रमक्षीणि यस्य सहस्राक्षस्तस्मै इन्द्ररूपाय । नमः । शतं धनूंषि यस्य शतधन्वा 'धनुषश्च' (पा० ५।४। | १३२ ) इत्यानङ् तस्मै बहुधनुर्धारिणे नमः । गिरौ कैलासे शेतेऽसौ गिरिशयस्तस्मै नमः । शिपिविष्टाय विष्णुरूपाय 'विष्णुः शिपिविष्टः' इति श्रुतेः । यद्वा शिपिषु पशुषु विष्टः प्रविष्टः 'पशवो वै शिपिः' इति श्रुतेः । सर्वप्राणिष्वन्तर्यामितया स्थित इत्यर्थः । यद्वा 'यज्ञो वै शिपिः' यज्ञेऽधिदेवतात्वेन प्रविष्टः शिपिरादित्यो वा मण्डलाधिष्ठातेत्यर्थः । तस्मै नमः । शिपयोऽत्र रश्मय उच्यन्ते तैराविष्टो भवतीति यास्कोक्तेः अतिशयेन मीढ़्वान् मेघरूपेण सेक्ता मीढुष्टमः तस्मै नमः । इषवो बाणाः सन्त्यस्येतीषुमान् तस्मै नमः ॥ २९ ॥
त्रिंशी।
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च ।। ३० ।।
उ० नमो ह्रस्वाय च वामनाय च । रूपतोनमस्काराः । । ह्रस्वो लघुप्रमाणः । वामनः संकुचितावयवः। नमो बृहते च वर्षीयसे च । बृहते महते वर्षीयसे वृद्धतराय च सवृधे च । वृद्धः प्रसिद्धः सवृधः तेन समानवयाः । नमो sग्र्याय च प्रथमाय च । अग्रेभवोऽग्र्यः प्रथमो मुख्यः ॥३०॥
म० रूपतो नमस्काराः । ह्रस्वोऽल्पशरीरस्तस्मै नमः । वामनः सङ्कुचितावयवस्तस्मै नमः । बृहन् प्रौढाङ्गस्तस्मै नमः । वर्षीयानतिशयेन वृद्धः 'प्रस्थस्फ-' (पा० ६ । ४ । १५७ ) इत्यादिना वर्षादेशः तस्मै नमः । वृद्धो वयसाधिकः तस्मै नमः । वर्धन्ते विद्याविनयादिगुणैस्ते वृद्धाः पण्डिताः क्विप तैः सह वर्तत इति सवृत् तस्मै नमः । जगतामग्रे भवोऽग्र्यस्तस्मै नमः । 'अग्राद्यत्' । सर्वत्र मुख्यः प्रथमस्तस्मै नमः ॥ ३० ॥
एकत्रिंशी।
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नम॒: शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॒य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ।। ३१ ।।
उ० नम आशवे चाजिराय च शीघ्रनामनी । आशुरध्वनो व्यापारः । अजिरः 'अज गतिक्षेपणयोः' । अजतीत्यजिरः । नमः शीघ्र्याय च शीभ्याय च । शीघ्रशीभशब्दौ क्षिप्रनामनी । एवं तत्र भव इति छान्दसो यत्प्रत्ययः अधिष्ठातृदेवतावचनः । उपरितनेष्वेवमेव योज्यम् । नम ऊर्म्याय चावस्वन्याय च । ऊर्मिर्जलकल्लोलः । अवाचीनमुदकस्य गच्छतः स्वनो ध्वनिः अवस्वनः । नमो नादेयाय च द्वीप्याय च । नद्यां भवः द्वीपे भवः । द्वीपो नद्या मध्ये उदकरहितः प्रदेशः ॥ ३१ ॥
म० अश्नुते जगद्व्याप्नोतीत्याशुस्तस्मै नमः । अजति गच्छतीत्यजिरो गतिशीलस्तस्मै नमः । शीघे वेगवद्वस्तुनि भवः शीघ्र्यः । 'तत्र भवः' ( पा० ४ । ३ । ५३ ) इति यत्सर्वत्र । 'शीभृ कत्थने' शीभते कथ्यते इति शीभः आत्मश्लाघी पचाद्यच् तत्र भवः शीभ्यः । शीभो जलप्रवाहो वा शीभः क्षिप्रो वा तत्र भवाय नमः । ऊर्मिषु कल्लोलेषु भव ऊर्म्यः तस्मै नमः । अवगतः स्वनो यस्मात्तदवस्वनं स्थिरजलम् । यद्वा अव नीचैर्गर्तादौ स्वनोऽवस्वनस्तत्र भवाय । नद्यां भवो नादेयस्तस्मै नमः । 'स्त्रीभ्यो ढक्' (पा० ४ । १ । १२० ) । द्वीपे जलान्तर्वर्तिनिर्जलभूमौ भवो द्वीप्यस्तस्मै नमः ॥ ३१॥
द्वात्रिंशी।
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नम॑: पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॒य च बु॒ध्न्या॒य च ।। ३२ ।।
उ० नमो ज्येष्ठाय च कनिष्ठाय च । वयोवस्थाभिप्रायाः षट्नमस्काराः । नमः पूर्वजाय चापरजाय च । पूर्वो जातः पूर्वजः अपरो जातः अपरजः । नमो मध्यमाय चापगल्भाय च। मध्ये भवो मध्यमः अपगतगर्भः अपगल्भः । एकगर्भान्तरितः । नमो जघन्याय च बुध्न्याय च । जघनः पश्चाद्भागः बुध्नमादिः तत्र भवः । इति द्वादश यत्प्रत्ययान्ता रुद्राः ॥ ३२ ॥
म० वयोवस्थाविशेषाभिधायकाः षट् नमस्काराः । अत्यन्तं प्रशस्यो ज्येष्ठस्तस्मै नमः । 'ज्य च' (पा० ५। ३।६१) इति प्रशस्यशब्दस्येष्ठनि ज्यादेशः । अत्यन्तं युवाल्पो वा कनिष्ठस्तस्मै नमः । 'युवाल्पयोः कनन्यतरस्याम्' ( पा० ५ । ३ । ६४ ) इति कनादेशः । पूर्व जगदादौ हिरण्यगर्भरूपेणोत्पन्नः पूर्वजस्तस्मै नमः । अपरस्मिन् काले प्रलये कालाग्निरूपेण जातोऽपरजस्तस्मै नमः । मध्ये सृष्टिसंहारान्तर्देवतिर्यगादिरूपेण भवो मध्यमस्तस्मै नमः 'मध्यान्मः' । 'गल्भ धार्ष्ट्ये' गल्भनं गल्भो धार्ष्ट्यम् । अपगतो गल्भो यस्मात्सोऽपगल्भोऽप्रगल्भोऽऽव्युत्पन्नेन्द्रियस्तद्रूपाय नमः । एकगर्भान्तरितोऽपगल्भो वा जघनं गवादीनां पश्चाद्भागस्तत्र भवो जघन्यस्तस्मै नमः । बुध्ने वृक्षादिमूले भवो बुध्न्यस्तस्मै नमः ॥ ३२ ॥
त्रयस्त्रिंशी।
नम॒: सोभ्या॑य च प्रतिस॒र्या॒य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॒: श्लोक्या॑य चावसा॒न्या॒य च॒ नम॑ उर्व॒र्या॒य च॒ खल्या॑य च ।। ३३ ।।
उ० नमः सोभ्याय च प्रतिसर्याय च । सोभ इति गन्धर्वनगरं सुभमिति वा । अभिचारकर्मसरः प्रतिसरः प्रत्यभिचारः । नमो याम्याय च क्षेम्याय च । नमः श्लोक्याय चावसान्याय च । श्लोकः शब्दः । अवसानं समाप्तिः । नम उर्वर्याय च खल्याय च । उर्वरः सीतयोः सर्वसस्याढ्ययोः सीतयोर्लाङ्गलमार्गद्वयोरन्तरम् । खलो धान्यखलः ॥ ३३ ॥
म० सोभं गन्धर्वनगरं तत्र भवः सोभ्यः । यद्वा उभाभ्यां पुण्यपापाभ्यां सहितः सोभो मनुष्यलोकः । 'पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यां मनुष्यलोकं' (प्रश्नो० १) इत्याथर्वणश्रुतेः । तत्र भवः सोभ्यस्तस्मै नमः । प्रतिसरो विवाहोचितं हस्तसूत्रमभिचारो वा तत्र भवः प्रतिसर्यः तस्मै नमः । 'आहुः प्रतिसरं हस्तसूत्रे माल्यस्य मण्डने । व्रणशुद्धौ चमूपृष्ठे नियोज्यारक्षके तथा । कर्णेथ मन्त्रभेदेऽपि' इति विश्वः । यमे भवो याम्यः पापिनां नरकार्तिदाता तस्मै नमः । क्षेमे कुशले भवः क्षेम्यस्तस्मै नमः । श्लोका वैदिकमन्त्रा यशो वा तत्र भवः श्लोक्यस्तस्मै नमः । अवसानं समाप्तिर्वेदान्तो वा तत्र भवोऽवसान्यस्तस्मै नमः । उर्वरा सर्वसस्याढ्या भूः तत्र धान्यरूपेण भव उर्वर्यस्तस्मै नमः । खलो धान्य विवेचनदेशः तत्र भवः खल्यस्तस्मै नमः । 'खलः कल्के भुवि धान्ये पूरे कर्णे जयेऽधमे' इत्युक्तेः ॥ ३३ ॥
चतुस्त्रिंशी।
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नम॑: श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नम॒: शूरा॑य चावभे॒दिने॑ च ।। ३४ ।।
उ० नमो वन्याय च कक्ष्याय च । वनं वृक्षसमूह उदकं वा । कक्षो नदीकक्षः पर्वतकक्षो वा । नमः श्रवाय च प्रतिश्रवाय च श्रवः शब्दः प्रतिश्रवः प्रतिशब्दः । नम आशुषेणाय चाशुरथाय च । आशुसेनः शीघ्रसेनः। आशुरथः शीघ्ररथः। नमः शूराय चावभेदिने च । शूरः शवतेः । अवाचीनं भेत्तुं शीलमस्येत्यवभेदी ॥ ३४ ॥
म० वने वृक्षादिरूपेण भवो वन्यस्तस्मै नमः । वनं वृक्षौघो जलं वा । 'वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने' । कक्षं तृणं वल्ली वा तत्र भवः कश्यस्तस्मै नमः । 'कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे' । श्रूयत इति श्रवः शब्दस्तद्रूपाय नमः । प्रतिश्रवः प्रतिशब्दस्तद्रूपाय नमः । आशुः शीघ्रा सेना यस्य स आशुषेणः तस्मै नमः । आशु शीघ्रो रथो यस्यासावाशुरथस्तस्मै नमः । शूराय युद्धधीराय नमः । अवभिनत्ति रिपून्नीचैर्विदारयतीत्यवभेदी तस्मै नमः ॥ ३४ ॥
पञ्चत्रिंशी।
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नम॑: श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च ।। ३५ ।।
उ० नमो बिल्मिने च कवचिने च । बिल्ममस्यास्तीति बिल्मी । बिल्मं भासनम् उत्तराङ्गमुच्यते । कवचं पट्टस्यूतं कर्पासगर्भम् । नमो वर्मिणे च वरूथिने च । वर्म लौहं वरूथं हस्तिन उपरि गृहाकारः कोष्टकः । नमः श्रुताय च श्रुतसेनाय च । श्रुताय सर्वलोकविदिताय । श्रुतसेना प्रसिद्धा च सूर्यस्य । नमो दुन्दुभ्याय च आहनन्याय च । दुन्दुभौ भवः । दुन्दुभ्यः आहनने भव आहनन्यः ॥ ३५॥
म० बिल्मं शिरस्त्राणमस्यास्तीति बिल्मी तस्मै नमः । पटस्यूतं कर्पासगर्भं देहरक्षकं कवचं तदस्यास्तीति कवची तस्मै नमः । लोहमयं शरीररक्षकं वर्म तदस्यास्तीति वर्मी तस्मै नमः । गजोपरिस्थो गजाकारः कोष्ठो वरूथः रथगुप्तिर्वा सोऽस्यास्ति वरूथी तस्मै नमः । 'वरूथं तु तनुत्राणे रथगोपनवेश्मनोः' । श्रुताय प्रसिद्धाय नमः । श्रुता प्रसिद्धा सेना यस्य स श्रुतसेनः तस्मै । दुन्दुभौ भेर्यां भवो दुन्दुभ्यः तस्मै । 'दुन्दुभिस्तु भेर्यां दितिसुते विषे' । आहन्यते ताड्यतेऽनेनेत्याहननं वाद्यसाधनं दण्डादि तत्र भव आहनन्यः तस्मै ॥ ३५॥
षट्त्रिंशी।
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑: स्वायु॒धाय॑ च सु॒धन्व॑ने च ।। ३६ ।।
उ० नमो धृष्णवे च प्रमृशाय च धृष्णुः प्रगल्भः। प्रमृशः सर्वं परिमृशति । पण्डित इत्यर्थः । नमो निषङ्गिणे चेषुधिमते च । निषङ्गं खड्गं तदस्यास्तीति निषङ्गी इषुधिमान् । इषवः धीयन्ते अस्मिन्निति इषुधिः । नमः तीक्ष्णेषवे चायुधिने च । तीक्ष्णा इषवोऽस्य विद्यन्त इति तीक्ष्णेषुः। आयुधमस्या-स्तीत्यायुधी । नमः स्वायुधाय च सुधन्वने च । शोभनायुधः स्वायुधः । शोभनधनुः सुधन्वा ॥ ३६ ॥
म० धृष्णोतीत्येवंशीलो धृष्णुः प्रगल्भः तस्मै । प्रमृशति विचारयति प्रमृशः पण्डितः तस्मै । 'इगुपध-' (पा० ३ । । १ । १३५) इति कः । निषङ्गिणे खड्गयुताय नमः । इषुधिमते तूणयुताय नमः । तीक्ष्णा असह्या इषवो बाणा यस्य । सः तीक्ष्णेषुः तस्मै । आयुधान्यन्यान्यपि सन्तीति आयुधी तस्मै । शोभनमायुधं त्रिशूलं यस्य स स्वायुध तस्मै । शोभनं धनुः पिनाकं यस्य स सुधन्वा तस्मै ॥ ३६ ॥
सप्तत्रिंशी।
नम॒: स्रुत्या॑य च॒ पथ्या॑य च॒ नम॒: काट्या॑य च॒ नीप्या॑य च॒ नम॒: कुल्या॑य च सर॒स्या॒य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ।। ३७ ।।
सप्तत्रिंशी। नमः स॒त्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ।। ३७ ।।
उ० नमः स्रुत्याय च पथ्याय च । नद्या एकदिशोदकवाहिनी स्रुतिस्तत्रभवः स्रुत्यः । पथि भवः पथ्यः । नमः काट्याय च नीप्याय च । काटे भवः काट्यः । काटः कूपः। नीचैर्यन्ति यत्रापः स नीपः तत्र भवो नीप्यः । नमः कुल्याय च सरस्याय च । कुल्यायां भवः कुल्यः । सरसि भवः सरस्यः। नमो नादेयाय च वैशन्ताय च । नद्यां भवो नादेयः। 'स्त्रीभ्यो ढक्' । वेशन्तः तडागः तत्र भवो वैशन्तः ॥ ३७ ॥
म० स्रुतिः क्षुद्रः क्षुद्रमार्गो वा तत्र भवः स्रुत्यः तस्मै । पन्था रथाश्वादियोग्यो मार्गस्तत्र भवः पथ्यः तस्मै । कुत्सितमटति जनो यत्रेति काटो विषममार्गः तत्र भवः काट्यः तस्मै । काटः कुल्याप्रदेशो वा । नीचैः पतन्त्यापो यत्रेति नीपो गिर्यधोभागः । 'ऋक्पूरब्धूःपथाम्-' (पा० ५। ४ । ७४) इत्यप्रत्ययः 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' (पा० ६ । ३ । ९७) इत्यप्शब्दस्येकारः तत्र भवो नीप्यः तस्मै । कुल्या कृत्रिमा सरित्तत्र भवः कुल्यः, कुलेषु देहेषु वान्तर्यामिरूपेण भवः कुल्यः तस्मै । 'कुलं देहेऽन्वये गणे' । सरसि भवः सरस्यः तस्मै । नद्यां भवो नादेयः तस्मै नदीजलरूपाय नमः । वेशन्तोऽल्पसरः तत्र भवो वैशन्तः तस्मै ॥ ३७ ॥
अष्टत्रिंशी।
नम॒: कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॒य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॒य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।। ३८ ।।
उ० नमः कूप्याय चावट्याय च । कूपे भवः कूप्यः । अवटे भवः अवट्यः । अवटो गर्तः । नमो वीध्र्याय चातप्याय च । 'इन्धी दीप्तौ' विगतदीप्तिर्वीध्रः घनागमः तत्र भवो वीध्र्यः । आतपे भव आतप्यः । नमो मेध्याय च विद्युत्याय च । निगदव्याख्यानम् । नमो वर्ष्याय चावर्ष्याय च । वर्षे भवः वर्ष्यः । अवर्षे भवः अवर्ष्यः ॥ ३८ ॥
म० कूपे भवः कूप्यः तस्मै । अवटो गर्तस्तत्र भवोऽवट्यः तस्मै । 'इन्धी दीप्तौ' विशेषेण इध्रं वीध्रं निर्मलं शरदभ्रं तत्र भवो वीध्र्यः । यद्वा विगत इध्रो दीप्तिर्यस्मात्स वीध्रो घनागमः तत्र भवाय नमः । आतपे भव आतप्यः तस्मै । मेघे भवो मेघ्यः तस्मै । विद्युति भवो विद्युत्यः तस्मै । वर्षे वृष्ट्यां भवो वर्ष्यः तस्मै । अवर्षे वृष्टिप्रतिबन्धे भवोऽवर्ष्यः तस्मै ॥ ३८ ॥
एकोनचत्वारिंशी।
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॒य च वास्तु॒पाय॑ च॒ नम॒: सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ।। ३९ ।।
उ० नमो वात्याय च रेष्म्याय च । वाते भवो वात्यः । रिषतिर्हिंसार्थः । 'अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । रेष्म। तत्र भवो रेष्म्यः । नमो वास्तव्याय च वास्तुपाय च वास्तु गृहं तत्र भवो वास्तव्यः वास्तुपतिर्वास्तुपः । नमः सोमाय च रुद्राय च नामतो नमस्काराः । नमस्ताम्राय च वर्णतो नमस्काराः ॥ ३९ ॥
म० वाते भवो वात्यः तस्मै । रिष्यन्ते नश्यन्ति भूतान्यत्रेति रेष्मा प्रलयकालः । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३। २ । ७५) इति मनिन् । तत्र भवो रेष्म्यः । प्रलयेऽपि विद्यमानायेत्यर्थः । वास्तुनि गृहभुवि भवो वास्तव्यः तस्मै । 'वेश्मभूर्वास्तुरस्त्रियाम्' । वास्तुं गृहभुवं पाति वास्तुपः तस्मै । उमया सहितः सोमः तस्मै । रुत् दुःखं द्रावयति रुद्रो दुःखनाशकः तस्मै । ताम्रो रक्तवर्णः उदयद्रविरूपेण तस्मै । अरुण ईषद्रक्त उदयोत्तरकालीनार्करूपेण ॥ ३९ ॥
चत्वारिंशी।
नम॑: श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ।। ४० ।।
उ० नमः शंगवे च पशुपतये च । शं सुखं गवां करोतीति शंगुः । पशूनां पतिः । नम उग्राय च भीमाय च । उग्र उद्गूर्णः । भीमो भीषणः । नमोऽग्रेवधाय च दूरेवधाय च । अग्रेस्थितो हन्ति अग्रेवधः । दूरेस्थितो हन्ति दूरेवधः । नमो हन्त्रे च हनीयसे च । हन्तीति हन्ता हनीयान्हन्तृतमः । नमो वृक्षेभ्यो हरिकेशेभ्यः । हरितवर्णानि येषां वृक्षाणां पत्राणि त एवमुच्यन्ते । नमस्ताराय तारयति उत्तारयति संसारात् तारः ॥ ४० ॥
म० शं सुखं गमयति प्रापयति शङ्गुः, शं सुखरूपा गावो वाचो वेदरूपा यस्येति वा तस्मै । पशूनां प्राणिनां पतिः पालकः तस्मै । उग्र उद्गूर्णायुधः शत्रून् हन्तुं तस्मै । भीमः शत्रुभयोत्पादकः । अग्रे पुरो वर्तमानो हन्तीत्यग्रेवधः तस्मै । दूरे वर्तमानो हन्तीति दूरेवधः तस्मै । हन्तीति हन्ता तस्मै । लोके यो हन्ति तद्रूपेण रुद्र एव हन्तीत्यर्थः । अतिशयेन हन्ता हनीयान् तस्मै । 'तुरिष्ठेमेयःसु' (पा. ६।५। १५४) इति तृचो लोपः। प्रलये सर्वहन्तेत्यर्थः । हरयो हरिताः केशाः पत्ररूपा येषां तेभ्यो वृक्षेभ्यः कल्पतरुरूपेभ्यो नमः । तारयति संसारमिति तारः तस्मै ॥ ४० ॥
एकचत्वारिंशी।
नम॑: शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नम॑: शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च ।। ४१ ।।
उ० नमः शं भवाय च मयोभवाय च । 'शम उपशमे'। अस्य । शं सुखनाम । शंभावयतीति शंभवः । यद्वा । शमा सुखेन वा भावयतीति शंभवः । शं च आनन्दरूपश्च । कालदेशानवच्छिन्नं भवनं तच्छक्तिश्च । आनन्दविज्ञान इत्यर्थः । इयमेव व्याख्या मयोभुवशब्दस्य । नमः शंकराय च मयस्कराय च। शं करोतीति शंकरः । मयः करोतीति मयस्करः । नमःशिवाय च शिवतराय च शिवः शान्तो निर्विकारः । शिवतरस्ततोऽप्यधिको निरतिशयसर्वज्ञबीजः ॥ ११ ॥
म० शं सुखं भवत्यस्मादिति शंभवः । यद्वा शं सुखरूपश्चासौ भवः संसाररूपश्च मुक्तिरूपो भवरूपश्च तस्मै । । मयः सुखं भवत्यस्मान्मयोभवः संसारसुखप्रदः तस्मै । शं लौकिकसुखं करोति शंकरः तस्मै । मयो मोक्षसुखं करोति मयस्करः तस्मै । स्रक्चन्दनादिरूपेण लौकिकसुखकारित्वं शास्त्रादिरूपेण ज्ञानप्रदत्वान्मोक्षसुखकारित्वमित्यर्थः । एताभ्यां पदाभ्यां साक्षात्सुखकारित्वं पूर्वपदाभ्यां तद्द्वारा कारयितृत्वमिति विवेकः । शिवः कल्याणरूपो निष्पापः तस्मै । शिवतरोऽत्यन्तं शिवो भक्तानपि निप्पापान्करोति तस्मै । अस्यां कण्डिकायां षट् यजूंषि पूर्वस्यां दशोक्तेः ॥ ४१ ॥
द्विचत्वारिंशी।
नम॒: पार्या॑य चावा॒र्या॒य च॒ नम॑: प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नम॒: शष्प्या॑य च॒ फेन्या॑य च ।। ४२ ।।
उ० नमः पार्याय चावार्याय च । पारे भवः पार्यः । अवारे भवः अवार्यः । नमः प्रतरणाय चोत्तरणाय च । प्रतरन्ति येन तत्प्रतरणम् उदकमुच्यते । उत्तरन्ति येन तदुत्तरणम् नौरुच्यते । नमस्तीर्थ्याय च कूल्याय च । तीर्थे भवस्तीर्थ्यः । कूले भवः कूल्यः । नमः शष्प्याय च फेन्याय च । प्ररूढानि तृणानि शष्पमुच्यन्ते तत्र भवः शष्प्यः । फेने भवः फेन्यः ॥ ४२॥
म०. पारे संसाराब्धेः परतीरे जीवन्मुक्तरूपेण भवः पार्यः तस्मै । अवारे अर्वाक्तीरे संसारमध्ये संसारित्वेन भवोऽवार्यः तस्मै । 'पारावारे परार्वाची तीरे पात्रं यदन्तरम्' इति कोषः । प्रकर्षेण मन्त्रजपादिना पापतरणहेतुः प्रतरणः तस्मै । उत्कृष्टेन तत्त्वज्ञानेन संसारोत्तरणहेतुरुत्तरणः तस्मै । तीर्थे प्रयागादौ भवः तीर्थ्यः तस्मै । कूले तटे भवः कूल्यः तस्मै । शष्पं बालतृणं गङ्गातीरोत्पन्नं कुशाङ्कुरादि तत्र भवः शष्प्यः तस्मै । फेने डिण्डीरे भवः फेन्यः तस्मै ॥ ४२ ॥
त्रिचत्वारिंशी।
नम॑: सिक॒त्या॒य च प्रवा॒ह्या॒य च॒ नम॑: किᳪं᳭शि॒लाय॑ च क्षय॒णाय॑ च॒ नम॑: कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च ।।४३।।
उ० नमः सिकत्याय च प्रवाह्याय च । सिकतासु भवः सिकत्यः । प्रवाहे भवः प्रवाह्यः । किᳪं᳭शिलाय च क्षयणाय च किमेतदुदकं हिमीभूतमुत शिलेति यत्र वितर्कः स किंशिलः । यद्वा किंशिलो उत कर्करः । क्षयन्त्यस्मिन्नाप इति क्षयणः । नमः कपर्दिने च पुलस्तये च । कपर्दी जटामुकुटधारी । पुरस्तिष्ठतीति पुलस्तिः शुभाशुभदिदृक्षया । नम इरिण्याय च प्रपथ्याय । इरिणे भव इरिण्यः। निरुदकप्रदेश इरिणम् । प्रपथे भवः प्रपथ्यः ॥ ४३ ॥
म० सिकतासु भवः सिकत्यः तस्मै । प्रवाहे स्रोतसि भवः प्रवाह्यः तस्मै । कुत्सिताः क्षुद्राः शिलाः शर्करारूपाः पाषाणा यत्र प्रदेशे स किंशिलः तद्रूपाय नमः । क्षियन्ति निवसन्त्यापो यत्र स क्षयणः स्थिरजलप्रदेशः तस्मै । कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै । पुरोऽग्रे तिष्ठति पुलस्तिः । थस्य तत्वं रस्य लत्वं च छान्दसम् । यद्वा पूर्षु शरीरेषु अस्तिः सत्ता यस्य स पुलस्तिः सर्वान्तर्यामी तस्मै । इरिणमूषरं वितृणदेशस्तत्र भव इरिण्यः तस्मै । प्रकृष्टः पन्थाः प्रपथो बहुसेवितो मार्गस्तत्र भवः प्रपथ्यः तस्मै ॥ ४३ ॥
चतुश्चत्वारिंशी।
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॒य च निवे॒ष्प्या॒य च॒ नम॒: काट्या॑य च गह्वरे॒ष्ठाय॑ च ।। ४४ ।।
उ० नमो व्रज्याय च गोष्ठ्याय च व्रजे भवो व्रज्यः । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः तत्र भवो गोष्ठ्यः । नमस्तल्प्याय च गेह्याय च । तल्पः शयनम् । गेहं गर्भगृहम् 'तत्र भवः' इति तद्धितः । नमो हृदय्याय च निवेष्प्याय च । हृदये भवो हृदय्यः । निवेष्पे भवो निवेष्प्यः । निवेष्प आवर्तः। भ्रमः । नमः काट्याय च गह्वरेष्ठाय च । काटे भवः काट्यः काटः कूपः । गह्वरे तिष्ठति गह्वरेष्ठः । गह्वरं महदुदकम् ॥ ४४ ॥
म० व्रजे गोसमूहे भवो व्रज्यः तस्मै । ‘गोष्ठाध्वनिवहा व्रजाः' । गावस्तिष्ठन्ति यत्रेति तद्गोष्ठं तत्र भवो गोष्ठ्यस्तस्मै । तल्पं शय्या तत्र भवस्तल्प्यस्तस्मै । गेहे गृहे भवो गेह्यस्तस्मै । हृदये भवो हृदय्यो जीवस्तस्मै । निवेष्प आवर्तो नीहारजलं वा तत्र भवो निवेष्प्यः तस्मै । कुत्सितमटन्ति गच्छन्ति जना यत्र स काटो दुर्गारण्यदेशः काटः कूपो वा तत्र भवः काट्यः तस्मै । गह्वरे विषमे गिरिगुहादौ गम्भीरे जले वा तिष्ठति गह्वरेष्ठः तस्मै । 'गह्वरं बिलदम्भयोः ॥ ४४ ॥
पञ्चचत्वारिंशी।
नम॒: शुष्क्या॑य च हरि॒त्या॒य च॒ नम॑: पाᳪं᳭स॒व्या॒य च रज॒स्या॒य च॒ नमो॒ लोप्या॑य चोल॒प्या॒य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ।। ४५ ।।
उ०. नमः शुष्क्याय च हरित्याय च । शुष्के भवः शुष्क्यः। हरिते भवो हरित्यः हरितमार्द्रम् । नमः पाᳪं᳭सव्याय च रजस्याय च पांसुषु भवः पांसव्यः । रजसि भवो रजस्यः। नमो लोप्याय चोलप्याय च । लोपे भवो लोप्यः । लुप्यत इति लोपः । उलपे भव उलप्यः । ऊर्ध्वं लप्यते उच्चार्यते नतु लोप इवाश्रवणमुपैति उलप्यः । नम ऊर्व्याय च । ऊर्वे भव ऊर्व्यः । ऊर्वो वडवाग्निः । स एव शोभन: सूर्वः तत्र भवः सूर्व्यः ॥१५॥
म० शुष्के काष्ठादौ भवः शुष्क्यः तस्मै । हरिते आर्द्रे काष्ठादौ भवः हरित्यः तस्मै । पांसुषु धूलिषु भवः पांसव्यः तस्मै । ओर्गुणः । रजसि गुणे परागे वा भवो रजस्यः तस्मै । 'रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च' । लुप्यते नश्यति गमनादि यत्रेति लोपोऽगम्यप्रदेशस्तत्र भवो लोप्यः तस्मै । लोपः संहारो वा । उलपा बल्वजादितृणविशेषास्तत्र भव उलप्यः तस्मै । 'उलपस्तु गुल्मिनीतृणभेदयोः' । उर्व्या भूमौ भव उर्व्यः तस्मै । दीर्घ आर्षः । ऊर्वो वडवानलो वा । शोभन ऊर्वः कल्पानलस्तत्र भवः सूर्व्यः तस्मै ॥ ४५ ॥
षट्चत्वारिंशी।
नम॑: प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ᳪं᳭ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्य॑: ।। ४६ ।।
उ० नमः पर्णाय च पर्णशदाय च । पर्ण प्रसिद्धम् । पर्णशब्दः पतितपर्णावस्थानवान् । नम उद्गुरमाणाय चाभिनते च । उद्गुरमाण उद्यमनशीलः । अभिघ्नते अभिहननं कुर्वते । नम आखिदते च 'खिद दैन्ये' दैन्यभावं कुरुते । अभक्तानां प्रकर्षेण दैन्यभावं कुरुते निषिद्धसेविनाम् । नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमः । इषून्ये कुर्वन्ति ते इषुकृतः तेभ्यो नमः । ये यूयं धनुष्कृतः तेभ्यो युष्मभ्यो नमः। युष्मदादेशयोगात्प्रत्यक्षा एते रुद्राः। समाप्तास्तिस्रोऽशीतयः । इदानीं रुद्राणां हृदयभूतानामग्निवायुसूर्याणां संबन्धीनि यजूंषि उच्यन्ते । नमो वः किरिकेभ्यः । नमो वः युग्मभ्यं ये यूयं किरिकाः कुर्वन्तीदं जगत् वृष्ट्याद्युपकारेण किरिकाः अग्निवायुसूर्याः देवानाᳪं᳭ हृदयेभ्यः रुद्राणां हृदयभूताः । नमो विचिन्वत्केभ्यः । विचिन्वन्ति पृथक्कुर्वन्ति धर्मकारिणं पापकारिणं च ते विचिन्वत्काः । नमो विक्षिणत्केभ्यः । विविधं क्षिण्वन्ति हिंसन्ति ये ते विक्षिणत्काः । नम आनिर्हतेभ्यः हन्तिर्गत्यर्थः । एते ह्यग्निवायुसूर्याः सर्गादावाभिमुख्येनैतेभ्यो लोकेभ्यो निर्गताः ॥ ४६॥
म० तरूणां पत्ररूपाय नमः । 'शद्लृ शातने' शदनं शदः शातनम् । यद्वा पर्णानि शीर्यन्ते शात्यन्ते पक्वानि पतन्ति यत्र स पर्णशदः पतितपर्णस्थितिदेशस्तद्रूपाय नमः । 'गुरी उद्यमे' 'तुदादिभ्यः शः' । उद्गुरते उद्यमं करोति उद्गुरमाण उद्यमी तम्मै । अभिहन्ति शत्रूनित्यभिग्नन् तस्मै । आ समन्तात् खिद्यते दैन्यं करोत्यभक्तानामित्याखिदन् तस्मै । प्रकर्षेण खेदयति पापिन इति प्रखिदन् तस्मै । इषून् बाणान् कुर्वन्ति ते इषुकृतस्तेभ्यो रुद्रेभ्यो नमः । धनूंषि चापानि कुर्वन्ति ते धनुष्कृतः तेभ्यो वो युष्मभ्यं नमः । युप्मदादेशयोगात्प्रत्यक्षा एते रुद्राः । तिस्रोऽशीतयो रुद्राणां समाप्ताः । एवं चत्वारिंशदधिकशतद्वयमन्त्रैः रुद्रस्य सर्वात्मलमुक्तम् । अथ रुद्रेषु प्रधानभूतानामग्निवायुसूर्याणां संबन्धीनि चत्वारि यजूंष्युच्यन्ते । चतुर्णामादौ नमःशब्दाच्चवार्यव यजूंपि आद्यं चतुर्दशाक्षरं त्रीणि सप्ताक्षराणि तानि व्याहृतिसंज्ञानि । नमो व इति । देवानां हृदयेभ्यो रुद्राणां हृदयवत्प्रधानभूतेभ्योऽग्निवायुसूर्यभ्यो वो युष्मभ्यं नमः । 'देवानां हृदयेभ्य इत्यनिर्वायुरादित्य एतानि ह तानि देवाना हृदयानि' ( ९ । १।१ । २३ ) इति श्रुतेः । हृदयानीव हृदयानि यथागानां हृदयं प्रधानमेवमेते रुद्राणां प्रधाना इत्यर्थः । कीदृशेभ्यस्तेभ्यः । किरिकेभ्यः । वृष्ट्यादिद्वारा जगत् कुर्वन्ति किरिकास्तेभ्यः । एते हीद, सर्वं कुर्वन्ति' ( ९ । १।१।२३) इति श्रुतेः । विचिन्वन्ति पृथक् कुर्वन्ति धर्मिष्ठं पापिष्ठं चेति विचिन्वत्कास्तेभ्योऽग्न्यादिभ्यो नमः । विविधं क्षिण्वन्ति हिंसन्ति पापमिति विक्षिणत्कास्तेभ्योऽझ्यादिभ्यो नमः । आ समन्तान्निर्हता निर्गताः सर्गादौ लोकेभ्य इत्यानिर्हतास्तेभ्यो रुद्रावतारेभ्योऽग्निवायुसूर्येभ्यो नमः । हन्तिर्गत्यर्थः । 'तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतीᳪं᳭ष्यजायन्ताग्निर्योऽयं पवते सूर्यः' इति श्रुतेः॥४६॥
सप्तचत्वारिंशी
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित ।
आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ न॒: किंच॒नाम॑मत् ।। ४७ ।।
उ०. द्रापे अन्धसस्पते । सप्तकण्डिका एकरुद्रस्तुतिः । । उपरिष्टाद्बृहती । हे द्रापे । 'द्रा कुत्सायांगतौ' । द्रापयतीति द्रापिः । अयथोक्तकारिणं कुत्सितां गतिं नयति । हे अन्धसस्पते सोमस्य पते । हे दरिद्र हे निष्परिग्रह । हे नीललोहित । 'नीलानि चास्यैतानि रूपाणि च' इति श्रुतिः । । एवं संबोध्य रुद्रं अथेदानीमभयं याचते । आसां प्रजानाम् अस्मदीयानाम् एषां पशूनां मा त्वं भैषीः। मारोक् अबिभ्यश्च । मा त्वं रुजः मा भाङ्क्षीः । मो च नः किंचनाममत् । मा च नः अस्माकं किंचन अपत्यादिकम् । आममत् 'अम रोगे'। मा चास्माकमपत्यादिकं रोगसंयुक्तं कृथा इत्यर्थः ॥ ४७ ॥
म० सप्त ऋच एकरुद्रदेवत्याः आद्योपरिष्टाद्बृहती सप्ताष्टदशद्वादशार्णपादा । हे द्रापे, 'द्रा कुत्सायां गतौ' द्रापयति कुत्सितां गतिं पापिनः प्रापयतीति द्रापिः । हे अन्धसः सोमस्य पते पालक, 'अन्धसस्पत इति सोमस्य पत इत्येतत्' ( ९।१।१ । २४ ) इति श्रुतेः । हे दरिद्र निष्परिग्रह, -अद्वितीयत्वादिति भावः । हे नीललोहित, कण्ठे नीलोऽन्यत्र लोहितः हे शिव, नोऽस्माकमासां प्रजानां पुत्रादीनामेषां पशूनां गवादीनां त्वं मा भेः भयं मा कुरु । 'बहुलं छन्दसि'(पा० २ । ४ । ७३ ) इति शपो लुक् । मा रोक् 'रुजो भङ्गे' प्रजापशूनां भङ्गं मा कार्षीः । कर्मणि षष्ठ्यौ । च पुनर्नोऽस्माकं किंचन किमपि द्विपदचतुप्पदादिकं मो मा आममत् रुग्णं मा कार्षीत् । यद्वा रुग्णं मास्तु । 'अम् रोगे' लङि धातोरमागम आर्षः ॥ ४७ ॥
अष्टचत्वारिंशी ।
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।। ४८ ।।
उ० इमा रुद्राय । जगती । इमाः मतीः याभिः स्तूयते ता रुद्राय । तवसे महसे बलवते वा । उभयत्र हि तवः शब्दः पठ्यते । कपर्दिने जटामुकुटधारिणे । क्षयद्वीराय क्षयन्ति वसन्त्यस्मिन्वीरा इति क्षयद्वीरस्तस्मै क्षयद्वीराय । प्रभरामहे प्रेरयामः । तथा वयं प्रेरयामः । यथा येन प्रकारेण । शमसत् द्विपदे चतुष्पदे । शं सुखम् असत् भवति द्विपदां चतुष्पदां । यथा विश्वं सर्वं पुष्टं समृद्धं ग्रामे अस्मिन् अनातुरम् आपद्रहितं स्वस्थं भवति ॥ ४८॥
म०. कुत्सदृष्टा जगती । वयमिमा अस्मदीया मतीः बुद्धीः रुद्राय शंकराय प्रभरामहे प्रहरामहे समर्पयामः । रुद्रं स्मराम इत्यर्थः । हृग्रहोर्भः । कीदृशाय । तवसे महते बलवते वा। उभयत्र तवःशब्दः पठितः । कपर्दिने जटिलाय । क्षयद्वीराय क्षयन्तो निवसन्तो वीराः शूराः यत्र स क्षयद्वीरः तस्मै । शूरायेत्यर्थः । क्षयन्तो नश्यन्तो वीरा रिपवो यस्मादिति वा। द्विपदे पुत्रादये चतुष्पदे गवादिपशवे । सप्तमी वा द्विपदचतुष्पदविषये। यथा येन प्रकारेण शं सुखमसत् भवति अस्मिन् ग्रामे अस्मिन् वासस्थाने विश्वं सर्वं प्राणिजातं पुष्टं समृद्धमनातुरं निरुपद्रवं स्वस्थं च यथा असत् तथा मतिं हरे समर्पयाम इत्यर्थः ॥४८॥
एकोनपञ्चाशी।
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी । शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।। ४९ ।।
उ० या ते रुद्र । अनुष्टुप् । हे रुद्र, या तव शिवा शान्ता तनूः शरीरम् । शिवा । अतिशयार्थं पुनर्वचनम् । विश्वाहा भेषजी सर्वदा भिषक्त्वेन वर्तते । शिवा रुतस्य व्याधेः भेषजी । रुतशब्दो व्याधिवचनः । यद्वा शिवारुतस्य शिवाफेत्कृतस्य शब्दस्य भेषजी। अपशकुनहन्त्रीत्यर्थः । तया तन्वा नः अस्मान् मृड सुखय । जीवसे जीवनाय ॥ ४९॥
म० अनुष्टुप् । हे रुद्र, या ते तव ईदृशी तनूः शरीरं तया तन्वा नोऽस्मान् जीवसे जीवितुं मृड सुखय । कीदृशी । शिवा शान्ता अघोरा । विश्वाहा विश्वानि च तान्यहानि च विश्वाहा 'कालाध्वनोरत्यन्तसंयोगे' (पा० २ । ३ । ५) इति द्वितीया । तस्या आकारः । सर्वेष्वहःसु सर्वदा शिवा कल्याणकारणी भेषजी औषधरूपा संसारव्याधिनिवर्तिका । रुतस्य शारीरव्याधेः शिवा समीचीना भेषजी निवर्तकौषधिः ॥ ४९ ॥
पञ्चाशी।
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ।। ५०।।
उ० परि नः अनुष्टुप् । परिवृणक्तु परिवर्जयतु नः अस्मान् रुद्रस्य हेतिः आयुधं परित्वेषस्य दुर्मतिरघायोः परिवृणक्तु त्वेषस्य क्रोधिनो ज्वलितस्य दुर्मतिः दुष्टा मतिः । अघायोः अघं पापं यः कामयते परस्मै कर्तुं स अघायुः तस्य अघायोः । उत्तरोऽर्धर्चः प्रत्यक्षकृतो द्वितीयं वाक्यम् । अवस्थिरा मघवद्भ्यस्तनुष्व अवतनुष्व अवतारय शिथिलीकुरु । स्थिरा स्थिराणि धनूंषि । केभ्योऽर्थाय अवतनुष्व । मघवद्भ्यः मघं धनं हविर्लक्षणं येषामस्ति ते मघवन्तः तेभ्यो मघवद्भ्यो यजमानेभ्योऽर्थाय । नतु अयागशीलेभ्यः प्रतिषिद्धसेविभ्यः। किंच । हे मीढ्वः 'मिह सेचने' सेक्तः । मध्यस्थानो वा वृष्टिकर्मणा स्तूयते । युवा वा कृत्वा अपरिणामित्वेन स्तूयते । तोकाय तनयाय मृड । तोकाय पुत्राय तनयाय पौत्राय । मृड सुखय ॥ ५० ॥
म० त्रिष्टुप् । रुद्रस्य शिवस्य हेतिरायुधं नोऽस्मान् परिवृणक्तु परितो वर्जयतु । अस्मान्मा हन्त्वित्यर्थः । त्वेषस्य क्रुद्धस्य अघायोः द्रोग्धुर्दुर्मतिर्दुष्टमतिर्द्रोहबुद्धिश्चास्मान्परिवृणक्तु । त्वेषति क्रोधेन ज्वलति त्वेषस्तस्य पचाद्यच् । अघं पापं परस्येच्छति अघायुः 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इत्यत्र परेच्छायामपि वाच्यमिति क्यच् । 'क्यचि च' (पा० ७ । ४ । ३३) इतीत्वे प्राप्ते 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्याकारः 'क्याच्छन्दसि' (पा० ३ । २ । १७० ) इत्युप्रत्ययः । मेहति सिञ्चतीति मीढ्वान् हे मीढ्वः कामाभिवर्षुक, स्थिरा स्थिराणि दृढानि धनूंषि त्वमवतनुष्व अवतारय ज्यारहितानि कुरु । किमर्थं । मघवद्भ्यः । मघमिति धननाम । मघं हविर्लक्षणं धनं विद्यते येषां ते मघवन्तो यजमानास्तदर्थम् । यजमानानां भयनिवृत्तये इत्यर्थः । किंच तोकाय पुत्राय तनयाय पौत्राय च मृड पुत्रं पौत्रं च सुखय । कर्मणि चतुर्थ्यौ ॥ ५० ॥
एकपञ्चाशी।
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑: सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ।। ५१ ।।
उ० मीढुष्टम । यवमध्या त्रिष्टुप् । हे मीढुष्टम सेक्तृतम । हे शिवतम, शिवो नः अस्माकं सुमनाः शोभनमनस्कश्च भव । किंच । परमे वृक्षे दूरदेशावस्थायिनि आयुधं निधाय स्थापयित्वा । कृत्तिं चर्मं वसानः । आचर आचरणमनुष्ठानम् । पिनाकं बिभ्रत् पिनाकं कोदण्डः तं धारयन् आगहि आगच्छ ॥ ५१ ॥
म० इयमेकोना यवमध्या त्रिष्टुप् तृतीय एकादशार्णः चत्वारोऽन्येष्टार्णाः पञ्चपादा । अतिशयेन मीढ्वान् मीढुष्टमः । अत्यन्तं शिवः शिवतमः । हे मीढुष्टम अतिशयेन कामसेक्तः, हे शिवतम अत्यन्तं कल्याणकर्तः, नोऽस्मान् प्रति शिवः शान्तः सुमनाः हृष्टचित्तश्च भव । किंच परमे दूरस्थे उन्नते वा वृक्षे वटादौ आयुधं त्रिशूलादिकं निधाय संस्थाप्य कृत्तिं चर्म वसानः परिदधानः सन् आचर आगच्छ तपश्चरेति वा । आगच्छन्नपि पिनाकं धनुर्बिभ्रत् धारयन्सन् आगहि आगच्छ । ज्याशरहीनं धनुर्मात्रं शोधार्थं धारयन्नागच्छेत्यर्थः ॥ ५१ ॥
द्विपञ्चाशी।
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्र॑ᳪं᳭ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः ।। ५२ ।।
उ० विकिरिद्र । द्वे वनुष्टभौ। हे विकिरिद्र विकिरन्निषून्द्रावयतीति विकिरिद्रः विलोहित विगतकल्मषभाव । नमस्ते अस्तु हे भगवन् । एवमभिष्टुत्य अथ याचते । यास्तव सहस्रं हेतयः। हेतिरायुधम् । सहस्रशब्दोऽनन्तवचनः । अन्यस्मिनिवपन्तु ताः अस्मत्तोऽन्यं पुरुषं निवपन्तु ताः ॥ ५२ ॥
म० द्वे अनुष्टुभौ । विविधं किरिं घाताद्युपद्रवं द्रावयति नाशयति विकिरिद्रः हे विकिरिद्र, हे विलोहित, विगतं लोहितं कल्मषं यस्मात् स विलोहितः हे शुद्धस्वरूप, भगवः भगवन् , ते तुभ्यं नमोऽस्तु । हे रुद्र, ते तव याः सहस्रं हेतयोऽसंख्यान्यायुधानि ता हेतयोऽस्मदन्यमस्मद्व्यतिरिक्तं निवपन्तु घ्नन्तु ॥ ५२ ॥
त्रिपञ्चाशी।
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तय॑: । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।। ५३ ।।
उ० सहस्राणि बहूनि सहस्रशः । 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् । असंख्यातानि सहस्राणि । अनन्तत्वप्रतिपादनार्थम् । बाह्वोस्तव हेतयः आयुधानि तासां हेतीनाम् ईशानः सन् हे भगवः, 'मतुवसोरुः संबुद्धौ छन्दसि' इति विसर्जनीयः । हे भगवन् । पराचीनानि पराञ्चितानि पराङ्मुखानि मुखा मुखानि कृधि कुरु ॥ ५३ ॥
म० हे भगवः भगवन् , षड्गुणैश्वर्यसंपन्न, तव बाह्वोर्हस्तयोः याः सहस्राणि सहस्रशः हेतयः सन्ति तासां हेतीनां मुखा मुखानि शल्यानि पराचीना अस्मत्तः पराङ्मुखानि त्वं कृधि कुरु । करोतेः शपि लुप्ते 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) इति हेर्धिः । कीदृशस्त्वम् । ईशानः ईष्ट इतीशानः जगन्नाथः । सहस्राणि सहस्रसंख्यानि धनुः खड्गः शूलं वर्मेत्यादिभेदेन सहस्रसंख्यत्वम् । सहस्रं सहस्रमिति सहस्रशः 'संख्यैकवचनाच्च वीप्सायाम्' (पा० ५। ४ । ४३ ) इति शस्प्रत्ययः । धनुरादीनां प्रत्येकं सहस्रसंख्यत्वमित्यर्थः ॥ ५३॥
चतुःपञ्चाशी।
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५४ ।।
उ० असंख्याता । बहुरुद्रदेवत्या दशानुष्टुभः । पृथिवीस्थानां नमस्कारः । असंख्यातानि सहस्राणि ये रुद्रा अधिभूम्याम् भूम्यामुपरि स्थिताः । तेषां सहस्रयोजनेऽध्वनि अवस्थितानामनेन हविषा अवधन्वानि तन्मसि अवतन्मसि अवतनुमः अवतारयामः । धन्वानि धनूंषि ॥ ५४ ॥
म०. बहुरुद्रदेवत्या दशानुष्टुभोऽवतानसंज्ञाः । भूमिस्था रुद्रा उच्यन्ते । असंख्याता असंख्यातानि सहस्राणि अमिता ये रुद्रा भूम्यामधि भूमेरुपरि स्थिताः । तेषां रुद्राणां धन्वानि धनूंषि सहस्रयोजने सहस्रं योजनानि यस्मिंस्तादृशे पथि सहस्रयोजनव्यवहिते मार्गे वयमवतन्मसि अवतन्मः अवतारयामः ।। अपज्यानि कृत्वास्मत्तो दूरं क्षिपाम इत्यर्थः ॥ ५४ ॥
पञ्चपञ्चाशी।
अ॒स्मिन् म॑ह॒त्य॒र्ण॒वे ऽन्तरि॑क्षे भ॒वा अधि॑ । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५५ ।।
उ० अस्मिन्महति मध्यस्थानाः । अस्मिन्महति अर्णवे । अर्णः उदकनामसु पठितम् वो मत्वर्थीयः । अर्णवति अन्तरिक्षे भवा रुद्राः । अधि उपरि स्थिताः ये तेषामिति कृतव्याख्यानम् ॥ ५५॥
म० अन्तरिक्षस्था रुद्रा उच्यन्ते । अस्मिन्नन्तरिक्षे अधिश्रित्य ये भवा रुद्राः स्थिताः तेषां धन्वान्यवतन्मसीति पूर्ववत् । कीदृशेऽन्तरिक्षे । महति विशाले । अर्णवे अर्णांसि जलानि विद्यन्ते यत्र तदर्णवम् मेघाधारत्वात् । 'अर्णसो लोपश्च' (पा० ५। २ । १०९-२) इति वप्रत्ययोऽन्तलोपश्च ॥ ५५॥
षट्पञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ᳪं᳭ रु॒द्रा उप॑श्रिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५६ ।।
उ०. नीलग्रीवाः । द्युस्थाना उच्यन्ते । नीलग्रीवाः । कृष्णवचनो नीलशब्दः। शितिकण्ठाः शितिशब्दः श्वेतवचनः। दिवं द्युलोकं रुद्रा उपश्रिताः अधिष्ठिताः अध्याश्रिताः ये तेषामित्युक्तम् ॥ ५६ ॥
म० द्युस्था रुद्रा उच्यन्ते । ये रुद्रा दिवं द्युलोकमुपश्रिताः स्वर्गस्थास्तेषामिति पूर्ववत् । कीदृशाः । नीलग्रीवाः नीला श्यामा ग्रीवा येषां ते । शितिः श्वेतः कण्ठो येषां ते । विषग्रासात्कियान्कण्ठभागः कृष्णः कियान्श्वेत इत्यर्थः ॥ ५६ ॥
सप्तपञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॑: श॒र्वा अ॒धः क्ष॑माच॒राः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५७ ।।
उ० नीलग्रीवाः । पृथिव्या अधो ये रुद्रास्त उच्यन्ते । नीलग्रीवाः शितिकण्ठाः शर्वाः रुद्रा अधः क्षमाचराः अधः पृथिव्यां संचरन्ति ये तेषामिति कृतव्याख्यानम् ॥ ५७ ॥
म० पातालस्था रुद्रा उच्यन्ते । अधोभागे ये शर्वा रुद्राः क्षमाचराः क्षमाया भुवोऽधोभागे चरन्ति गच्छन्ति ते क्षमाचराः पाताले वर्तमानाः तेषामित्युक्तम् । नीलग्रीवाः शितिकण्ठा इति पूर्ववद्विशेषणे ॥ ५७ ॥
अष्टपञ्चाशी ।
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५८ ।।
उ०. ये वृक्षेषु आसते शष्पिञ्जराः शष्पिञ्जरवर्णाः । नवप्ररूढानि तृणानि शष्पशब्देनोच्यन्ते । नीलग्रीवाः विलोहिताः विगतकलुषभावाः । विविधं वा लोहिताः । लोहित शब्देन वा धातवो लक्ष्यन्ते । त्वग्लोहितमज्जादिविमुक्तेत्यर्थः। तेषामित्युक्तम् ॥ ५८ ॥
म० ये रुद्रा वृक्षेषु अश्वत्थादिषु स्थिताः । कीदृशाः । शष्पिञ्जराः शष्पं बालतृणं तद्वत्पिञ्जरा हरितवर्णाः । नीलग्रीवाः नीला ग्रीवा येषां ते कण्ठे नीलवर्णाः । तथा केचन विलोहिताः विशेषेण रक्तवर्णाः । यद्वा विगतं लोहितं रुधिरं येषां ते । लोहितपदं मांसादीनामुपलक्षणम् । विगतलोहितादिधातवस्तेजोमयशरीरा इत्यर्थः । तेषामित्याद्युक्तम् ॥ ५८ ॥
एकोनषष्टी।
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑: कप॒र्दिन॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५९ ।।
उ० ये भूतानां प्राणिनामधिपतय ईश्वराः । विशिखासः विशिखा एव विशिखासः । सर्वमुण्डा इत्यर्थः । कपर्दिनः जटिलाः तेषामित्युक्तम् ॥ ५९॥
म०. ये ईदृशा रुद्रास्तेषां धन्वानीति पूर्ववत् । कीदृशाः । भूतानां देव विशेषाणामधिपतयः अन्तर्हितशरीराः सन्तो मनुष्योपद्रवकरा भूतास्तेषां पालकाः । तत्र केचिद्विशिखासः विगता शिखा येषां ते । शिखाशब्दः केशोपलक्षकः । मुण्डितमुण्डा इत्यर्थः । अन्ये कदर्पिनः जटाजूटयुताः ॥ ५९ ॥
षष्टी।
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा आ॑यु॒र्युध॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६० ।।
उ० ये पथाम् ये रुद्राः पथां मार्गाणाम् अधिपतय इति शेषः । ये च पथिरक्षयः पन्थानं ये रक्षन्ति । ऐलबृदाः इलानामन्नानां समूह ऐलम् तत् ये बिभ्रति ते ऐलभृतः सन्तोपि परोक्षवृत्तिना शब्देन ऐलबृदा इत्युच्यन्ते । आयुर्युधः आयुर्जीवनं पणीकृत्य ये युध्यन्ति ते आयुर्युधः चौरादयो वा रुद्रा वा तेषामित्युक्तम् ॥ ६० ॥
म० ये चेदृशा रुद्रास्तेषामित्युक्तम् । कीदृशाः । पथां लौकिकवैदिकमार्गाणामधिपतय इति पूर्वर्चोनुषङ्गः । तथा पथिरक्षसः पथो मार्गास्तानेवान्यानपि रक्षन्ति पालयन्ति ते पथिरक्षसः । ऐलबृदाः इलानामन्नानां समूह ऐलमन्नसमूहः । यद्वा इला पृथ्वी तस्या इदमैलमन्नं तद्बिभ्रति ते ऐलभृतः त एव परोक्षवृत्त्या ऐलबृदा उच्यन्ते । अन्नैर्जन्तूनां पोषका इत्यर्थः । आयुयुधः आयुषा जीवनेन युध्यन्ते ते यावज्जीवयुद्धकराः । यद्वा आयुर्जीवनं पणीकृत्य युध्यन्ते ते आयुर्युधः ॥ ६०॥
एकषष्टी।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिण॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६१ ।।
उ०. ये तीर्थानि । ये रुद्राः तीर्थानि प्रयागप्रभृतीनि । प्रचरन्ति सृकाहस्ताः सृका इत्यायुधनाम । आयुधहस्ता निषङ्गिणः खड्गिनः । तेषामित्युक्तम् ॥ ६१ ॥
म० ये रुद्रास्तीर्थानि प्रयागकाश्यादीनि प्रचरन्ति गच्छन्ति । कीदृशाः । सृकाहस्ताः सृकेत्यायुधनाम । सृका आयुधानि हस्ते येषां ते । निषङ्गिणः निषङ्गाः खड्गा विद्यन्ते येषां ते । सृकाहस्तत्वेऽपि निषङ्गित्वोक्तिः खड्गप्राधान्याय ॥ ६१ ॥
द्विषष्टी।
येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६२ ।।
उ० येऽन्नेषु ये अन्नेषु अवस्थिताः विविध्यन्ति अतिशयेन विध्यन्ति ताडयन्ति । येषामयमधिकारः अन्नस्य भक्षयितारो व्याधिभिर्गृहीतव्या इति । पात्रेषु व्यवस्थिताः पिबतो जनान् ये विविध्यन्ति तेषामित्युक्तम् ॥ ६२ ॥ |
म० ये रुद्रा अन्नेषु भुज्यमानेषु स्थिताः सन्तो जनान् विविध्यन्ति विशेषेण ताडयन्ति । धातुवैषम्यं कृत्वा रोगानुत्पादयन्तीत्यर्थः । तथा पात्रेषु पात्रस्थक्षीरोदकादिषु स्थिताः सन्तः पिबतः क्षीरादिपानं कुर्वतो जनान् विविध्यन्ति । अन्नोदकभोक्तरो व्याधिभिः पीडनीया इति तेषामधिकार इति भावः । तेषामिति पूर्ववत् ॥ ६२ ॥
त्रिषष्टी।
य ए॒ताव॑न्तश्च॒ भूया॑ᳪं᳭सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६३ ।।
उ० य एतावन्तश्च ये रुद्रा एतावन्तश्च भूयांसश्च बहुतराश्चोक्तेभ्यः । दिशः रुद्राः वितस्थिरे विष्टभ्य स्थिताः तेषामित्युक्तम् ॥ ६३॥
म० ये रुद्रा एतावन्तः एतत्प्रमाणं येषां ते अतिशयेन बहवो भूयांसः उक्तेभ्योऽतिबहवश्व ये रुद्राः दिशो दश वितस्थिरे आश्रिताः दश दिशो व्याप्य स्थिताः तेषां धनूंषि अवतन्मसीति पूर्ववत् ॥ ६३ ॥
चतुःषष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६४ ।।
उ० इत उत्तरं त्रीणि यजूंषि त्रिस्थानाश्च रुद्राः स्तूयन्ते। नमोऽस्तु । नमः अस्तु रुद्रेभ्यः ये दिवि द्युलोके स्थिताः येषां रुद्राणां वर्षं वृष्टिः इषवः आयुधस्थानीयम् तेभ्यो रुद्रेभ्यः दश प्राचीः अङ्गुलीः करोमि नमस्कारार्थम् इति सर्वत्र संबध्यते । दश दक्षिणा दश प्रतीचीः दश उदीचीः दश ऊर्ध्वाः तेभ्यः नमः अस्तु ते नः अस्मान् अवन्तु रक्षन्तु ते नः अस्मान् मृडयन्तु सुखयन्तु । ते च संतर्पिताः सन्तः। यं पुरुषं द्विष्मः यश्च नः अस्मान् द्वेष्टि । तं तेषां रुद्राणां जम्भे मुखे दध्मः । यद्वा ते रुद्रा वयं च यं द्विष्मः यश्च नः द्वेष्टि । तमेषां रुद्राणां जम्भे दध्मः । समञ्जसमेव सर्वम् ॥ ६४ ॥
म० कण्डिकात्रयात्मिकानि त्रीणि यजूंषि प्रत्यवरोहसंज्ञानि धृतिच्छन्दस्कानि बहुरुद्रदेवत्यानि । त्रिलोकस्था रुद्रा उच्यन्ते । दिवि द्युलोके ये रुद्राः वर्तन्ते येषां च रुद्राणां वर्षं वृष्टिरेव इषवः बाणाः । आयुधस्थानीया वृष्टिः । अतिवृष्ट्यादीतिभिः प्राणिनो घ्नन्ति तेभ्यो रुद्रेभ्यो नमो नमस्कारोऽस्तु । तेभ्यो रुद्रेभ्यो दशसंख्याकाः प्राचीः प्रागभिमुखा अङ्गुलीः कुर्वे इति शेषः । प्राङ्मुखाञ्जलिकरणे प्राच्यो दशाङ्गुलयो भवन्ति । दक्षिणाः दक्षिणाभिमुखाः दशाङ्गुलीः कुर्वे । प्रतीचीः प्रत्यङ्मुखाः दशाङ्गुलीः कुर्वे । उदीचीरुदङ्मुखाः दशाङ्गुलीः कुर्वे । ऊर्ध्वाः उपरि दशाङ्गुलीः कुर्वे । अञ्जलिं बद्ध्वा सर्वदिक्षु नमस्करोमीत्यर्थः । तेभ्यो रुद्रेभ्यो नमोऽस्तु अञ्जलिपूर्वनतिरस्तु । 'दश वा अञ्जलेरङ्गुलयो दिशि दिश्येवैभ्य एतदञ्जलिं करोति' (९ । १ । १ । ३९ ) इति श्रुतेः । ते रुद्रा नोऽस्मानवन्तु रक्षन्तु । ते रुद्रा नोऽस्मान् मृडयन्तु सुखयन्तु । किंच ते रुद्रा यं पुरुषं द्विषन्तीति शेषः । वयं च यं द्विष्मो यस्य द्वेषं कुर्मः च । पुनर्यो नरो नोऽस्मान् द्वेष्टि तं पुरुषमेषां पूर्वोक्तानां रुद्राणां जम्भे दंष्ट्राकराले मुखे दध्मः स्थापयामः । अस्मद्विषमस्मद्द्वेष्यं च नरं रुद्राः पूर्वोक्ता भक्षयन्त्वित्यर्थः । अस्मांश्चावन्तु च ॥ ६४ ॥
पञ्चषष्टी ।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ येऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६५ ।।
म० ये अन्तरिक्षे रुद्रा वर्तन्ते तेभ्यो रुद्रेभ्यो नमोऽस्तु । येषां रुद्राणां वात इषवः वायुरायुधस्थानीयः कुवातेनान्नं विनाश्य वातरोगं वोत्पाद्य जनान्घ्नन्ति । तेभ्योऽन्तरिक्षस्थेभ्यो वातेभ्यो रुद्रेभ्यो नमोऽस्तु । शिष्टं व्याख्यातम् ॥ ६५॥
षट्षष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६६ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां षोडशोऽध्यायः ॥ १६ ॥
उ० द्वे कण्डिके उक्तार्थे ॥ ६५ ॥ ६६ ॥ ।
इति उवटकृतौ मन्त्रभाष्ये षोडशोऽध्यायः ॥ १६ ॥
म० ये पृथिव्यां रुद्रा वर्तन्ते येषामन्नमिषवः । अन्नमदनीयं वस्तु आयुधम् अयथान्नभक्षणे कदन्नभक्षणे चौर्ये वा प्रवर्त्य रोगमुत्पाद्य जनान् घ्नन्ति तेभ्यः पृथिवीस्थेभ्योऽन्नायुधेभ्यो रुद्रेभ्यो नमोऽस्तु । तेऽस्मानवन्त्वित्यादि पूर्ववत् । एते प्रत्यवरोहमन्त्राः । 'अथ प्रत्यवरोहान् जुहोति' ( ९ । १। ३२ ) इति व्यवहाराय संज्ञाकरणम् ॥ ६६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
शतरुद्रियहोमोऽयं षोडशोऽध्याय ईरितः ॥ १६ ॥
</span></poem>
}}
63jevj8dkk0wo4uf76ytzovabzf4eoz
सदस्यः:V(g)
2
25211
343040
342632
2022-08-09T18:49:13Z
EmausBot
3495
बॉट: स्थानांतरित लक्ष्य [[सदस्यः:G(x)-former]] पृष्ठ पर टूटी हुई रीडायरेक्ट को ठीक करना।
wikitext
text/x-wiki
#पुनर्निर्दिष्टम् [[सदस्यः:G(x)-former]]
9vhg30k1e6nvvz0wv8aqv2lym7zg53g
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/99
104
27948
343090
343032
2022-08-10T07:33:44Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{Multicol}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीकः|| श्लोकसंख्या
|-
|अज्ञानेनाधिसम्पत
|-
|अतीश्य कल्पे
|-
|अत्रादिवर्षादिभवात्
|-
|अनूननम्येन
|-
|अनूननूस्नानन
|-
|"
|-
|अनूनसिद्धिसौख्योनम्
|-
|अप्रजेनाभिमोगो
|-
|अब्दान्तवारे घटिका
|-
|अभिवन्द्य गुरुन्
|-
|अभीष्टवारे तिथयो
|-
|आदावुच्चाल्यवृत्तं
|-
|आनन्दभावेन विना
|-
|आयनस्य चलनस्य
|-
|इन्दूचभान्वोः
|-
|इन्दूच्यसूर्यान्तर
|-
|इन्दूच्चोनितभानु
|-
|उहेतु चेतोगमने
|-
|एवं चन्द्रार्कयोस्तु
|-
|कर्णस्य बाहोश्च
|-
|कलिवासरादभीष्टात्
|-
|कले समाः खेचर
|-
|"
|}
{{Multicol-break}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीकः|| श्लोकसंख्या
|-
|कल्पोदितै खेचर
|-
|कल्यन्वनिहता नवेन्दु
|-
|कल्यादिजैः स्वध्रुवकैः
|-
|कल्यादिभूताः खलू
|-
|कल्यादौ स्युरमी
|-
|कुर्यादनुनयाभ्यस्ते
|-
|कृतं त्रेता द्वापराख्यं
|-
|कृतकोटिफलं
|-
|कृतायनांशस्य रवेः
|-
|कृतायनांशाद् ग्रहतो
|-
|कृतायनांशो विदधीत
|-
|कृत्स्नस्य मान्दपरिधेः
|-
|केन्द्रग्रहान्तरमिनो
|-
|केन्द्र त्रिभोने तु
|-
|कोटिफलाहतकेन्द्र
|-
|कोलम्बवर्षागत
|-
|"
|-
|क्रमेण केन्द्रे मृग
|-
|क्रान्तिज्याक्षहताव
|-
|क्त्रियादिनिघ्नाद् रवि
|-
|क्षिप्त्वार्कवाराद्
|-
|क्षेपः कृतो योऽत्र
|-
|क्षेपाः शशाङ्कात्
|-
|क्षेपादन्त्यफलाहतात्
|-<noinclude></noinclude>
0qrp0o4p85w7ttl5ps642ytdxkdgl5t
343102
343090
2022-08-10T09:12:47Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{Multicol}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीकः|| श्लोकसंख्या
|-
|अज्ञानेनाधिसम्पत ||App. V 10
|-
|अतीश्य कल्पे ||" I, i 5
|-
|अत्रादिवर्षादिभवात् ||". I ii,16
|-
|अनूननम्येन ||" I. i.15
|-
|अनूननूस्नानन ||" I, i. 6
|-
|" ||" V. 4
|-
|अनूनसिद्धिसौख्योनम् ||" VI 1
|-
|अप्रजेनाभिमोगो || " VI 2
|-
|अब्दान्तवारे घटिका || 2. 8
|-
|अभिवन्द्य गुरुन् ||App. II. I
|-
|अभीष्टवारे तिथयो ||" I ii. 8
|-
|आदावुच्चाल्यवृत्तं ||" I 4
|-
|आनन्दभावेन विना ||" I.i.21
|-
|आयनस्य चलनस्य || 3.21
|-
|इन्दूचभान्वोः || 5.2
|-
|इन्दूच्यसूर्यान्तर || 5.1
|-
|इन्दूच्चोनितभानु ||App. X. 1
|-
|उहेतु चेतोगमने || 1.2
|-
|एतद्दिनौघं रवि ||App. i. ii. 9c
|-
|एवं चन्द्रार्कयोस्तु||" IX 5
|-
|कर्णव्यास र्घवृत्तं||" IX 3
|-
|कर्णस्य बाहोश्च|| ४।८
|-
|कलिवासरादभीष्टात् ||" IV. 1
|-
|कले समाः खेचर|| 2. 4
|-
|"||App. I. ii. 2
|}
{{Multicol-break}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीकः|| श्लोकसंख्या
|-
|कल्पोदितै खेचर||App. V.1.
|-
|कल्यन्वनिहता नवेन्दु|| 2.5.
|-
|कल्यादिजैः स्वध्रुवकैः||App. I. ii. 3
|-
|कल्यादिभूताः खलू||" I.i.18
|-
|कल्यादौ स्युरमी|| 2.2
|-
|कुर्यादनुनयाभ्यस्ते||App. III 4
|-
|कृतं त्रेता द्वापराख्यं||1.11
|-
|कृतकोटिफलं|| 3.19
|-
|कृतायनांशस्य रवेः||3.23
|-
|कृतायनांशाद् ग्रहतो|| 6.6
|-
|कृतायनांशो विदधीत||6.1
|-
|कृत्स्नस्य मान्दपरिधेः||3.16
|-
|केन्द्रग्रहान्तरमिनो||4.15
|-
|केन्द्र त्रिभोने तु||3.5
|-
|कोटिफलाहतकेन्द्र||3.14
|-
|कोटीफलं दोफल||3.15
|
|कोलम्बवर्षागत||2.3
|-
|"||App. I .ii. 1
|-
|क्रमेण केन्द्रे मृग||3.17
|-
|क्रान्तिज्याक्षहताव||3.27
|-
|क्त्रियादिनिघ्नाद् रवि||App. I,ii.10
|-
|क्षिप्त्वार्कवाराद्||" I.ii.6
|-
|क्षेपः कृतो योऽत्र|| 5.6
|-
|क्षेपाः शशाङ्कात्||1.15
|-
|क्षेपादन्त्यफलाहतात्||4.14
|-<noinclude></noinclude>
675s7ebqq7owu0pgsxqs92cilao4z9t
343103
343102
2022-08-10T09:14:29Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{Multicol}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीकः|| श्लोकसंख्या
|-
|अज्ञानेनाधिसम्पत ||App. V 10
|-
|अतीश्य कल्पे ||" I, i 5
|-
|अत्रादिवर्षादिभवात् ||". I ii,16
|-
|अनूननम्येन ||" I. i.15
|-
|अनूननूस्नानन ||" I, i. 6
|-
|" ||" V. 4
|-
|अनूनसिद्धिसौख्योनम् ||" VI 1
|-
|अप्रजेनाभिमोगो || " VI 2
|-
|अब्दान्तवारे घटिका || 2. 8
|-
|अभिवन्द्य गुरुन् ||App. II. I
|-
|अभीष्टवारे तिथयो ||" I ii. 8
|-
|आदावुच्चाल्यवृत्तं ||" I 4
|-
|आनन्दभावेन विना ||" I.i.21
|-
|आयनस्य चलनस्य || 3.21
|-
|इन्दूचभान्वोः || 5.2
|-
|इन्दूच्यसूर्यान्तर || 5.1
|-
|इन्दूच्चोनितभानु ||App. X. 1
|-
|उहेतु चेतोगमने || 1.2
|-
|एतद्दिनौघं रवि ||App. i. ii. 9c
|-
|एवं चन्द्रार्कयोस्तु||" IX 5
|-
|कर्णव्यास र्घवृत्तं||" IX 3
|-
|कर्णस्य बाहोश्च|| ४।८
|-
|कलिवासरादभीष्टात् ||" IV. 1
|-
|कले समाः खेचर|| 2. 4
|-
|"||App. I. ii. 2
|}
{{Multicol-break}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीकः|| श्लोकसंख्या
|-
|कल्पोदितै खेचर||App. V.1.
|-
|कल्यन्वनिहता नवेन्दु|| 2.5.
|-
|कल्यादिजैः स्वध्रुवकैः||App. I. ii. 3
|-
|कल्यादिभूताः खलू||" I.i.18
|-
|कल्यादौ स्युरमी|| 2.2
|-
|कुर्यादनुनयाभ्यस्ते||App. III 4
|-
|कृतं त्रेता द्वापराख्यं||1.11
|-
|कृतकोटिफलं|| 3.19
|-
|कृतायनांशस्य रवेः||3.23
|-
|कृतायनांशाद् ग्रहतो|| 6.6
|-
|कृतायनांशो विदधीत||6.1
|-
|कृत्स्नस्य मान्दपरिधेः||3.16
|-
|केन्द्रग्रहान्तरमिनो||4.15
|-
|केन्द्र त्रिभोने तु||3.5
|-
|कोटिफलाहतकेन्द्र||3.14
|-
|कोटीफलं दोफल||3.15
|
|कोलम्बवर्षागत||2.3
|-
|"||App. I .ii. 1
|-
|क्रमेण केन्द्रे मृग||3.17
|-
|क्रान्तिज्याक्षहताव||3.27
|-
|क्त्रियादिनिघ्नाद् रवि||App. I,ii.10
|-
|क्षिप्त्वार्कवाराद्||" I.ii.6
|-
|क्षेपः कृतो योऽत्र|| 5.6
|-
|क्षेपाः शशाङ्कात्||1.15
|-
|क्षेपादन्त्यफलाहतात्||4.14
|}
{{Multicol-end}}<noinclude></noinclude>
kil1cihg8522ijc10xnze5bs747s3mi
343104
343103
2022-08-10T09:16:03Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{Multicol}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीकः|| श्लोकसंख्या
|-
|अज्ञानेनाधिसम्पत ||App. V 10
|-
|अतीश्य कल्पे ||" I, i 5
|-
|अत्रादिवर्षादिभवात् ||". I ii,16
|-
|अनूननम्येन ||" I. i.15
|-
|अनूननूस्नानन ||" I, i. 6
|-
|" ||" V. 4
|-
|अनूनसिद्धिसौख्योनम् ||" VI 1
|-
|अप्रजेनाभिमोगो || " VI 2
|-
|अब्दान्तवारे घटिका || 2. 8
|-
|अभिवन्द्य गुरुन् ||App. II. I
|-
|अभीष्टवारे तिथयो ||" I ii. 8
|-
|आदावुच्चाल्यवृत्तं ||" I 4
|-
|आनन्दभावेन विना ||" I.i.21
|-
|आयनस्य चलनस्य || 3.21
|-
|इन्दूचभान्वोः || 5.2
|-
|इन्दूच्यसूर्यान्तर || 5.1
|-
|इन्दूच्चोनितभानु ||App. X. 1
|-
|उहेतु चेतोगमने || 1.2
|-
|एतद्दिनौघं रवि ||App. i. ii. 9c
|-
|एवं चन्द्रार्कयोस्तु||" IX 5
|-
|कर्णव्यास र्घवृत्तं||" IX 3
|-
|कर्णस्य बाहोश्च|| ४।८
|-
|कलिवासरादभीष्टात् ||" IV. 1
|-
|कले समाः खेचर|| 2. 4
|-
|"||App. I. ii. 2
|}
{{Multicol-break}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीकः|| श्लोकसंख्या
|-
|कल्पोदितै खेचर||App. V.1.
|-
|कल्यन्वनिहता नवेन्दु|| 2.5.
|-
|कल्यादिजैः स्वध्रुवकैः||App. I. ii. 3
|-
|कल्यादिभूताः खलू||" I.i.18
|-
|कल्यादौ स्युरमी|| 2.2
|-
|कुर्यादनुनयाभ्यस्ते||App. III 4
|-
|कृतं त्रेता द्वापराख्यं||1.11
|-
|कृतकोटिफलं|| 3.19
|-
|कृतायनांशस्य रवेः||3.23
|-
|कृतायनांशाद् ग्रहतो|| 6.6
|-
|कृतायनांशो विदधीत||6.1
|-
|कृत्स्नस्य मान्दपरिधेः||3.16
|-
|केन्द्रग्रहान्तरमिनो||4.15
|-
|केन्द्र त्रिभोने तु||3.5
|-
|कोटिफलाहतकेन्द्र||3.14
|-
|कोटीफलं दोफल||3.15
|
|कोलम्बवर्षागत||2.3
|-
|"||App. I .ii. 1
|-
|क्रमेण केन्द्रे मृग||3.17
|-
|क्रान्तिज्याक्षहताव||3.27
|-
|क्त्रियादिनिघ्नाद् रवि||App. I,ii.10
|-
|क्षिप्त्वार्कवाराद्||" I.ii.6
|-
|क्षेपः कृतो योऽत्र|| 5.6
|-
|क्षेपाः शशाङ्कात्||1.15
|-
|क्षेपादन्त्यफलाहतात्||4.14
|}
{{Multicol-end}}
स्फुटनिर्णतन्त्रम् - १०<noinclude></noinclude>
hfu10exv4r8btnboc0fgh5143kuo46j
343105
343104
2022-08-10T09:19:53Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=क्ष्लोकानुक्रमणिका|right=}}</noinclude>{{Multicol}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीकः|| श्लोकसंख्या
|-
|अज्ञानेनाधिसम्पत ||App. V 10
|-
|अतीश्य कल्पे ||" I, i 5
|-
|अत्रादिवर्षादिभवात् ||". I ii,16
|-
|अनूननम्येन ||" I. i.15
|-
|अनूननूस्नानन ||" I, i. 6
|-
|" ||" V. 4
|-
|अनूनसिद्धिसौख्योनम् ||" VI 1
|-
|अप्रजेनाभिमोगो || " VI 2
|-
|अब्दान्तवारे घटिका || 2. 8
|-
|अभिवन्द्य गुरुन् ||App. II. I
|-
|अभीष्टवारे तिथयो ||" I ii. 8
|-
|आदावुच्चाल्यवृत्तं ||" I 4
|-
|आनन्दभावेन विना ||" I.i.21
|-
|आयनस्य चलनस्य || 3.21
|-
|इन्दूचभान्वोः || 5.2
|-
|इन्दूच्यसूर्यान्तर || 5.1
|-
|इन्दूच्चोनितभानु ||App. X. 1
|-
|उहेतु चेतोगमने || 1.2
|-
|एतद्दिनौघं रवि ||App. i. ii. 9c
|-
|एवं चन्द्रार्कयोस्तु||" IX 5
|-
|कर्णव्यास र्घवृत्तं||" IX 3
|-
|कर्णस्य बाहोश्च|| ४।८
|-
|कलिवासरादभीष्टात् ||" IV. 1
|-
|कले समाः खेचर|| 2. 4
|-
|"||App. I. ii. 2
|}
{{Multicol-break}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीकः|| श्लोकसंख्या
|-
|कल्पोदितै खेचर||App. V.1.
|-
|कल्यन्वनिहता नवेन्दु|| 2.5.
|-
|कल्यादिजैः स्वध्रुवकैः||App. I. ii. 3
|-
|कल्यादिभूताः खलू||" I.i.18
|-
|कल्यादौ स्युरमी|| 2.2
|-
|कुर्यादनुनयाभ्यस्ते||App. III 4
|-
|कृतं त्रेता द्वापराख्यं||1.11
|-
|कृतकोटिफलं|| 3.19
|-
|कृतायनांशस्य रवेः||3.23
|-
|कृतायनांशाद् ग्रहतो|| 6.6
|-
|कृतायनांशो विदधीत||6.1
|-
|कृत्स्नस्य मान्दपरिधेः||3.16
|-
|केन्द्रग्रहान्तरमिनो||4.15
|-
|केन्द्र त्रिभोने तु||3.5
|-
|कोटिफलाहतकेन्द्र||3.14
|-
|कोटीफलं दोफल||3.15
|-
|कोलम्बवर्षागत||2.3
|-
|"||App. I .ii. 1
|-
|क्रमेण केन्द्रे मृग||3.17
|-
|क्रान्तिज्याक्षहताव||3.27
|-
|क्त्रियादिनिघ्नाद् रवि||App. I,ii.10
|-
|क्षिप्त्वार्कवाराद्||" I.ii.6
|-
|क्षेपः कृतो योऽत्र|| 5.6
|-
|क्षेपाः शशाङ्कात्||1.15
|-
|क्षेपादन्त्यफलाहतात्||4.14
|}
{{Multicol-end}}
स्फुटनिर्णतन्त्रम् - १०<noinclude></noinclude>
f8j1v5visoonm1oasacmu1a30vmvr4t
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/100
104
27950
343106
342966
2022-08-10T09:20:46Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=७४|center=स्फुटनिर्णमातन्त्रम्|right=}}</noinclude>{{Multicol}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीकः|| श्लोकसंख्या
|-
|खगाहिसिद्धेन्द्रनिज||App. II 5
|-
|खषट्शारघ्न्या निज||6 7
|-
|गरिष्ठनुत् सार्थवनं||App. I, i 1
|-
|गुरुचरणसरोज||6 11
|-
|गूढप्रज्ञो गुरु नत्वा||App. VI. 4
|-
|चतुर्वशा स्युर्मनवो||1,10
|-
|चतुर्युगानां प्रथमः||I i, 4
|-
|चापार्हमौर्व्याः प्रथमं||3, 9
|-
|चोळेन्द्ररासा||App. I,i 7;
|-
|"||" V. 5
|-
|जहार मधुनिर्मोगो||" II 8
|-
|जशुक्रयोस्तु स्फुट||" 4.10
|-
|ज्ञानज्ञः सिद्धसौख्यः||App. VII. 1
|-
|ज्ञानी वरिष्ठो नु||" I i.19
|-
|ज्ञानेन नूनेन||" I i.2
|-
|ज्ञानोत्सवो दिनपतेः||" II. 9
|-
|तत्कोटिमौर्व्या स्व||" 4 11
|-
|तथैव कार्या भगणैः||App. I.i. 14
|-
|तद्भीः खराः||" II 3
|-
|तनयः प्रतनुः||" II 7
|-
|तन्त्रसंग्रहसम्प्रोक्त||" III 1
|-
|तस्माच्छीघ्रोच्चकेन्द्र||" IX. 6
|-
|तस्य द्वितीये तु|| 6,5
|-
|तात्कालिकान् वृत्त|| 4,4
|-
|तिथ्यश्विदेवै:|| 3. 1
|-
|तुङ्गसमः कृष्णो||App. VIII. 1
|-
|तुला किरीटेरिध||" I i.16
|-
|ते वृक्रक्रियायां||" I V. 3
|-
|तेनाहता केन्द्र{|| V.9
|-
|तेनोदितात् कोटि|| 3.7
|-
|}
{{Multicol-break}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीकः|| श्लोकसंख्या
|-
|तेषां मनूनां प्रभवात्||App. I.I. 3
|-
|त्रिघ्नाक्षज्या खाभ्र||3. 26
|-
|त्रिज्याहताद्||5. 5
|-
|दिनकेन्द्रगतिध्न||3. 20
|-
|दिवसा भानुभगणैः||2.7
|-
|दृक्क्षेपमौर्वी खलु||6. 3
|-
|दृकुतुल्याद् युगपर्ययात्||App.II. 11
|-
|दृढावर: प्राज्यनरः||App.I. i.17
|-
|देवाश्विनः षष्टि||3.2
|-
|दो: कोटिजीवे च||5. 3
|-
|दोर्ज्येयमन्त्यद्युगुणेन||3. 24
|-
|दोर्लिप्तिका तत्व||3. 6
|-
|द्रष्टा केन्द्रस्थितश्चेत्||App.IX 1
|-
|द्वाभ्यां द्वाभ्यां तद्वत्|| 1.14
|-
|धन्या नु सा काम ||I.i.9.ii.4c V.7
|-
|घन्यो जालसमः||App. X. 3
|-
|धन्यो नाथ:||" II.10
|-
|धन्यो नु सोम ||1.i.14c
|-
|धन्यो रवि सकुन्नत्वा||VI. 5
|-
|धाता शिवघ्नात्||I.i.12
|-
|धीबलनिघ्नात्||IV. 4
|-
|धीवरो रसनद्धात्मा||IV. 3
|-
|धीषष्टे पदभाकृति||X. 4
|-
|धूर्तनृपघ्नात्||IV. 3
|-
|धेनुघ्नात् खेटमगणात्||III. 2
|-
|नखेषुरामाः परिधि|| 2.9
|-
|नत्वा गुरून् गोल||App.I.i.1
|-
|नरेशलग्नः परिधिः||" I.11.1 1c
|-
|}
{{Multicol-end}}<noinclude></noinclude>
g0sx6fagefmjgw9glyxiprcts3wmkth
पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/101
104
27952
343108
335669
2022-08-10T10:02:42Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=श्लोकानुक्रमणिका|right=}}</noinclude>{{Multicol}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
1.9
, IV. 5 राश्यादयो भास्कर
प्रतीक: श्लोकसंख्या प्रतीकः
श्लोकसंख्या नवाभ्रदिग्दन्त
1.5 मन्दोच्चपातानपि App. Iii.4 निभौगो नु सनक: App. VIII. 2 | मन्दोच्चानां श्वभ्र
1.8 निहत्य लिप्ता विकलाश्व , I. 1.15 यज्ञावनी धीर App. II. 4 नूत्नोऽत्र कृष्णः , I.i. 20/ यद्यर्कोनितविस्तार . x. 8 पतितो दुष्टविनिघ्नात् , IV. 8 यानलिप्ताभिः
. 3.8 परहितमध्यानयनम् , IV. 6
2.6
याताश्चैत्रादिमासा: पातानां शशितो
युक्त्वास्तार्कग
App. x. 7 येषां मते भवति
4.16 पातोनमन्दस्फुटदो पातोनस्य विषोस्तु कोटि 4. 2
रन्ध्राङ्गसायक
2. 1 पातोनाधशशाङ्क
राशेराद्यस्याथ
3.22 App. x.
2.11 पीनाङ्गहतात्
रोगादसाधुः App. I.i.83 V.6 पुनर्वनं घूर्जटि , I.i. 10
लघुसौख्यसागरघ्नात् ,, IV. 2 पूर्वोक्तकर्णेन सम
3.18 लब्धं क्षिपेच्छोषित
3. 10 पृथग् द्विनिघ्नात् App. I.ii. 11
4.6 फले दृक्क्षपदृग्गत्योः
लब्धस्य चापं स्वमद 6.9 लम्बाहता काल
6.2 ब्रह्माणं मिहिरं
1.1
लम्बाहतां काल भकेन्द्रखेटान्तरवर्गतो 5.4,7
लयतोषचत्वरघ्नात् App. IV. 7 भक्त्या वृषारण्य
1.3 लिप्तासुभेदे
3.28 भवन्ति वारा हि App. I.ii.5
विक्षेपकोटिरिह कोटि 4.5 भानुः सुनम्यो , v. 70
विक्षेपवर्गान्वितकर्ण भुजाफलं मेष
2.12 विषेर्दिनं कल्प
App. I.i.2 भूपृष्ठगष्टरमी
6.10 विषुवहिनमध्य
3.25 भौमादीनां युक्पद
1.13 व्यासार्धघ्नाद को
4,12 मध्ये कुर्याहो फल
3.13 বীমা
1. 4 मन्दस्फुटानां गति
शङ्कोः फलं मूविहगान्तराले मन्दस्फुटेभ्यः कुज 4.3 शरादिशैलाभ्र
1.7 मन्दोच्चपातलव App. II. 12 शशाइपुत्रस्य दिनेश
1.6 मन्वोच्चपाता अपि , Ii.18 | शिष्टात् प्रियायैः
6.4
4. 7
3.29
App. V.2<noinclude></noinclude>
kzl8ths0kkfqzouzmj6defro0emp848
343109
343108
2022-08-10T10:03:41Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=श्लोकानुक्रमणिका|right=}}</noinclude>{{Multicol}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|}
{{Multicol-break}}
{|
1.9
, IV. 5 राश्यादयो भास्कर
प्रतीक: श्लोकसंख्या प्रतीकः
श्लोकसंख्या नवाभ्रदिग्दन्त
1.5 मन्दोच्चपातानपि App. Iii.4 निभौगो नु सनक: App. VIII. 2 | मन्दोच्चानां श्वभ्र
1.8 निहत्य लिप्ता विकलाश्व , I. 1.15 यज्ञावनी धीर App. II. 4 नूत्नोऽत्र कृष्णः , I.i. 20/ यद्यर्कोनितविस्तार . x. 8 पतितो दुष्टविनिघ्नात् , IV. 8 यानलिप्ताभिः
. 3.8 परहितमध्यानयनम् , IV. 6
2.6
याताश्चैत्रादिमासा: पातानां शशितो
युक्त्वास्तार्कग
App. x. 7 येषां मते भवति
4.16 पातोनमन्दस्फुटदो पातोनस्य विषोस्तु कोटि 4. 2
रन्ध्राङ्गसायक
2. 1 पातोनाधशशाङ्क
राशेराद्यस्याथ
3.22 App. x.
2.11 पीनाङ्गहतात्
रोगादसाधुः App. I.i.83 V.6 पुनर्वनं घूर्जटि , I.i. 10
लघुसौख्यसागरघ्नात् ,, IV. 2 पूर्वोक्तकर्णेन सम
3.18 लब्धं क्षिपेच्छोषित
3. 10 पृथग् द्विनिघ्नात् App. I.ii. 11
4.6 फले दृक्क्षपदृग्गत्योः
लब्धस्य चापं स्वमद 6.9 लम्बाहता काल
6.2 ब्रह्माणं मिहिरं
1.1
लम्बाहतां काल भकेन्द्रखेटान्तरवर्गतो 5.4,7
लयतोषचत्वरघ्नात् App. IV. 7 भक्त्या वृषारण्य
1.3 लिप्तासुभेदे
3.28 भवन्ति वारा हि App. I.ii.5
विक्षेपकोटिरिह कोटि 4.5 भानुः सुनम्यो , v. 70
विक्षेपवर्गान्वितकर्ण भुजाफलं मेष
2.12 विषेर्दिनं कल्प
App. I.i.2 भूपृष्ठगष्टरमी
6.10 विषुवहिनमध्य
3.25 भौमादीनां युक्पद
1.13 व्यासार्धघ्नाद को
4,12 मध्ये कुर्याहो फल
3.13 বীমা
1. 4 मन्दस्फुटानां गति
शङ्कोः फलं मूविहगान्तराले मन्दस्फुटेभ्यः कुज 4.3 शरादिशैलाभ्र
1.7 मन्दोच्चपातलव App. II. 12 शशाइपुत्रस्य दिनेश
1.6 मन्वोच्चपाता अपि , Ii.18 | शिष्टात् प्रियायैः
6.4
4. 7
3.29
App. V.2<noinclude></noinclude>
998zemgtunpzwwjn6tqj9m6509n7i6h
343111
343109
2022-08-10T10:06:23Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=श्लोकानुक्रमणिका|right=}}</noinclude>{{Multicol}}
{|
! scope="col" style="width: 200px;" |
! scope="col" style="width: 100px;" |
|-
|प्रतीक: श्लोकसंख्या
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|-
|
|}
{{Multicol-break}}
{|
|-
|}
{{Multicol-end}}
1.9
, IV. 5 राश्यादयो भास्कर
प्रतीकः
श्लोकसंख्या नवाभ्रदिग्दन्त
1.5 मन्दोच्चपातानपि App. Iii.4 निभौगो नु सनक: App. VIII. 2 | मन्दोच्चानां श्वभ्र
1.8 निहत्य लिप्ता विकलाश्व , I. 1.15 यज्ञावनी धीर App. II. 4 नूत्नोऽत्र कृष्णः , I.i. 20/ यद्यर्कोनितविस्तार . x. 8 पतितो दुष्टविनिघ्नात् , IV. 8 यानलिप्ताभिः
. 3.8 परहितमध्यानयनम् , IV. 6
2.6
याताश्चैत्रादिमासा: पातानां शशितो
युक्त्वास्तार्कग
App. x. 7 येषां मते भवति
4.16 पातोनमन्दस्फुटदो पातोनस्य विषोस्तु कोटि 4. 2
रन्ध्राङ्गसायक
2. 1 पातोनाधशशाङ्क
राशेराद्यस्याथ
3.22 App. x.
2.11 पीनाङ्गहतात्
रोगादसाधुः App. I.i.83 V.6 पुनर्वनं घूर्जटि , I.i. 10
लघुसौख्यसागरघ्नात् ,, IV. 2 पूर्वोक्तकर्णेन सम
3.18 लब्धं क्षिपेच्छोषित
3. 10 पृथग् द्विनिघ्नात् App. I.ii. 11
4.6 फले दृक्क्षपदृग्गत्योः
लब्धस्य चापं स्वमद 6.9 लम्बाहता काल
6.2 ब्रह्माणं मिहिरं
1.1
लम्बाहतां काल भकेन्द्रखेटान्तरवर्गतो 5.4,7
लयतोषचत्वरघ्नात् App. IV. 7 भक्त्या वृषारण्य
1.3 लिप्तासुभेदे
3.28 भवन्ति वारा हि App. I.ii.5
विक्षेपकोटिरिह कोटि 4.5 भानुः सुनम्यो , v. 70
विक्षेपवर्गान्वितकर्ण भुजाफलं मेष
2.12 विषेर्दिनं कल्प
App. I.i.2 भूपृष्ठगष्टरमी
6.10 विषुवहिनमध्य
3.25 भौमादीनां युक्पद
1.13 व्यासार्धघ्नाद को
4,12 मध्ये कुर्याहो फल
3.13 বীমা
1. 4 मन्दस्फुटानां गति
शङ्कोः फलं मूविहगान्तराले मन्दस्फुटेभ्यः कुज 4.3 शरादिशैलाभ्र
1.7 मन्दोच्चपातलव App. II. 12 शशाइपुत्रस्य दिनेश
1.6 मन्वोच्चपाता अपि , Ii.18 | शिष्टात् प्रियायैः
6.4
4. 7
3.29
App. V.2<noinclude></noinclude>
prvsm2b4fezw6wsqgyx8wdvt54pq61z
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०४
104
40960
343049
342939
2022-08-10T04:07:19Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१९३'''}}
'''तोष्यति । णु १०३५ स्तुतौ । नौति । नविता । टुक्षु १०३६ शब्दे । क्षौति । क्षविता । क्ष्णु १०३७ तेजने । क्ष्णौति । क्ष्णविता । ष्णु १०३८ प्रस्रवणे । स्नौति । सुष्णाव । स्नविता । स्नूयात् । ऊर्णञ् १०३९ आच्छादने ।'''
{{c|'''२४४५ । ऊर्णोतेर्विभाषा । (७-६-९०)'''}}
'''वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति-ऊर्णोति । ऊर्णुत: । ऊर्णुवन्ति । ऊर्णुते। ऊर्णुवाते । ऊर्णुवते । ‘ऊर्णोतेराम्नेति वाच्यम्’ (वा १८०२)'''
{{c|'''२४४६ । नन्द्राः संयोगादयः । (६-१-३)'''}}
'''अचः पराः संयोगादयो नदराः द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । 'पूर्वत्रासिद्धीयमद्विर्वचने' (प १२७) इति त्वनित्यम् । उभौ साभ्यासस्य' (सू २६०६) इति लिङ्गात् । ऊर्णुनाव । उर्णुनुवतुः । उर्णुनुवुः ।'''
{{rule|}}
हिततिड ईड्विधानमेवात्र बीजम् । शम्यमोस्तु, शमीध्वम् । अभ्यमीति । इति वेदे शपो लुकि बोध्द्यम् । अयमनिट्। हलादौ सार्वधातुके रुधातुवत् । आर्धधातुके तु नेट् । तदाह । '''तोतेति । णु स्तुताविति ॥''' णोपदेशोऽयं सेट् । युधातुवद्रूपाणि । क्षुक्ष्णुस्नुधातवः सेट: । युधातुवद्रूपाणि । चुक्षाव । चुक्ष्णाव । '''सुष्णाव इति ॥''' षोपदेशोऽयमिति भावः । ऊर्णुञ् धातुरुभयपदी । सेट् । उतो वृद्धेर्नित्य प्राप्तौ । '''ऊर्णोतेर्विभाषा ॥''' ‘उतो वृद्धिः' इत्यतो वृद्धिरिति, हलीति, चानुवर्तते । 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति च इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । '''वृद्धिः स्यादित्यादिना ॥''' लिटि ‘इजादेः’ इति ‘कास्यनेकाच्’ इति च आमि प्राप्ते आह । '''ऊर्णोतेराम् नेति ॥''' ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाभावादिति भावः । णलि ऊर्णु अ इति स्थिते ‘अजादेर्द्वितीयस्य’ इति र्नु इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते । '''नन्द्राः संयोगादयः ॥''' 'एकाचो द्वे प्रथमस्य’ इत्यतो द्वे इत्यनुवर्तते । 'अजादेर्द्वितीयस्य' इत्यतः अजादेरिति । अच्चासौ आदिश्चेति कर्मधारयात्पञ्चमी । न्, द्, र्, एषां द्वन्द्वः । तदाह । '''अचः पराः इति ॥''' ननु णु इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह । '''नुशब्दस्य द्वित्वमिति ॥ णत्वस्येति ॥''' धातुपाठे ऊर्ण इति नकारस्य कृतणत्वस्य निर्देशः । द्वित्वे कर्तव्ये तस्य णत्वस्यासिद्धत्वादित्यर्थः । '''लिङ्गादिति ॥''' ‘उभौ साभ्यासस्य ’ इत्यस्यायमर्थः । साभ्यासस्यानितेरुपसर्गस्थान्निमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वम्प्राप्नुत इति प्राणिणत् इत्युदाहरणम् । अत्र अनितेः इति णत्वे कृते ‘पूर्वत्रासिद्धीयमद्विर्वचने' इति णत्वस्यासिद्धत्वाभावमाश्रित्य णि इत्यस्य द्वित्वादेव खण्डद्वये णकारश्रवणसिद्धेः 'उभौ साभ्यासस्य' इति वचनं 'पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यताङ्गमयतीत्यर्थः । '''ऊर्णनावेति ॥''' नुशब्दस्य द्वित्वे पूर्वनकारस्य 'रषाभ्याम्'<noinclude><references/></noinclude>
bfmshvec36wegt8jvetwdg02aq5xvo8
343055
343049
2022-08-10T05:29:56Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१९३'''}}
'''तोष्यति । णु १०३५ स्तुतौ । नौति । नविता । टुक्षु १०३६ शब्दे । क्षौति । क्षविता । क्ष्णु १०३७ तेजने । क्ष्णौति । क्ष्णविता । ष्णु १०३८ प्रस्रवणे । स्नौति । सुष्णाव । स्नविता । स्नूयात् । ऊर्णञ् १०३९ आच्छादने ।'''
{{c|'''२४४५ । ऊर्णोतेर्विभाषा । (७-६-९०)'''}}
'''वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति-ऊर्णोति । ऊर्णुत: । ऊर्णुवन्ति । ऊर्णुते। ऊर्णुवाते । ऊर्णुवते । ‘ऊर्णोतेराम्नेति वाच्यम्’ (वा १८०२)'''
{{c|'''२४४६ । नन्द्राः संयोगादयः । (६-१-३)'''}}
'''अचः पराः संयोगादयो नदराः द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । 'पूर्वत्रासिद्धीयमद्विर्वचने' (प १२७) इति त्वनित्यम् । 'उभौ साभ्यासस्य' (सू २६०६) इति लिङ्गात् । ऊर्णुनाव । उर्णुनुवतुः । उर्णुनुवुः ।'''
{{rule|}}
हिततिड ईड्विधानमेवात्र बीजम् । शम्यमोस्तु, शमीध्वम् । अभ्यमीति । इति वेदे शपो लुकि बोध्द्यम् । अयमनिट्। हलादौ सार्वधातुके रुधातुवत् । आर्धधातुके तु नेट् । तदाह । '''तोतेति । णु स्तुताविति ॥''' णोपदेशोऽयं सेट् । युधातुवद्रूपाणि । क्षुक्ष्णुस्नुधातवः सेट: । युधातुवद्रूपाणि । चुक्षाव । चुक्ष्णाव । '''सुष्णाव इति ॥''' षोपदेशोऽयमिति भावः । ऊर्णुञ् धातुरुभयपदी । सेट् । उतो वृद्धेर्नित्य प्राप्तौ । '''ऊर्णोतेर्विभाषा ॥''' ‘उतो वृद्धिः' इत्यतो वृद्धिरिति, हलीति, चानुवर्तते । 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति च इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । '''वृद्धिः स्यादित्यादिना ॥''' लिटि ‘इजादेः’ इति ‘कास्यनेकाच्’ इति च आमि प्राप्ते आह । '''ऊर्णोतेराम् नेति ॥''' ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाभावादिति भावः । णलि ऊर्णु अ इति स्थिते ‘अजादेर्द्वितीयस्य’ इति र्नु इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते । '''नन्द्राः संयोगादयः ॥''' 'एकाचो द्वे प्रथमस्य’ इत्यतो द्वे इत्यनुवर्तते । 'अजादेर्द्वितीयस्य' इत्यतः अजादेरिति । अच्चासौ आदिश्चेति कर्मधारयात्पञ्चमी । न्, द्, र्, एषां द्वन्द्वः । तदाह । '''अचः पराः इति ॥''' ननु णु इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह । '''नुशब्दस्य द्वित्वमिति ॥ णत्वस्येति ॥''' धातुपाठे ऊर्ण इति नकारस्य कृतणत्वस्य निर्देशः । द्वित्वे कर्तव्ये तस्य णत्वस्यासिद्धत्वादित्यर्थः । '''लिङ्गादिति ॥''' ‘उभौ साभ्यासस्य ’ इत्यस्यायमर्थः । साभ्यासस्यानितेरुपसर्गस्थान्निमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वम्प्राप्नुत इति प्राणिणत् इत्युदाहरणम् । अत्र अनितेः इति णत्वे कृते ‘पूर्वत्रासिद्धीयमद्विर्वचने' इति णत्वस्यासिद्धत्वाभावमाश्रित्य णि इत्यस्य द्वित्वादेव खण्डद्वये णकारश्रवणसिद्धेः 'उभौ साभ्यासस्य' इति वचनं 'पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यताङ्गमयतीत्यर्थः । '''ऊर्णनावेति ॥''' नुशब्दस्य द्वित्वे पूर्वनकारस्य 'रषाभ्याम्'<noinclude><references/></noinclude>
7w2c6u3ptf6vj69w8hwlm20noz0e0ts
343056
343055
2022-08-10T05:35:20Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१९३'''}}
'''तोष्यति । णु १०३५ स्तुतौ । नौति । नविता । टुक्षु १०३६ शब्दे । क्षौति । क्षविता । क्ष्णु १०३७ तेजने । क्ष्णौति । क्ष्णविता । ष्णु १०३८ प्रस्रवणे । स्नौति । सुष्णाव । स्नविता । स्नूयात् । ऊर्णञ् १०३९ आच्छादने ।'''
{{c|'''२४४५ । ऊर्णोतेर्विभाषा । (७-६-९०)'''}}
'''वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति-ऊर्णोति । ऊर्णुत: । ऊर्णुवन्ति । ऊर्णुते। ऊर्णुवाते । ऊर्णुवते । ‘ऊर्णोतेराम्नेति वाच्यम्’ (वा १८०२)'''
{{c|'''२४४६ । नन्द्राः संयोगादयः । (६-१-३)'''}}
'''अचः पराः संयोगादयो नदराः द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । 'पूर्वत्रासिद्धीयमद्विर्वचने' (प १२७) इति त्वनित्यम् । 'उभौ साभ्यासस्य' (सू २६०६) इति लिङ्गात् । ऊर्णुनाव । उर्णुनुवतुः । उर्णुनुवुः ।'''
{{rule|}}
हिततिड ईड्विधानमेवात्र बीजम् । शम्यमोस्तु, शमीध्वम् । अभ्यमीति । इति वेदे शपो लुकि बोध्द्यम् । अयमनिट्। हलादौ सार्वधातुके रुधातुवत् । आर्धधातुके तु नेट् । तदाह । '''तोतेति । णु स्तुताविति ॥''' णोपदेशोऽयं सेट् । युधातुवद्रूपाणि । क्षुक्ष्णुस्नुधातवः सेट: । युधातुवद्रूपाणि । चुक्षाव । चुक्ष्णाव । '''सुष्णाव इति ॥''' षोपदेशोऽयमिति भावः । ऊर्णुञ् धातुरुभयपदी । सेट् । उतो वृद्धेर्नित्य प्राप्तौ । '''ऊर्णोतेर्विभाषा ॥''' ‘उतो वृद्धिः' इत्यतो वृद्धिरिति, हलीति, चानुवर्तते । 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति च इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । '''वृद्धिः स्यादित्यादिना ॥''' लिटि ‘इजादेः’ इति ‘कास्यनेकाच्’ इति च आमि प्राप्ते आह । '''ऊर्णोतेराम् नेति ॥''' ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाभावादिति भावः । णलि ऊर्णु अ इति स्थिते ‘अजादेर्द्वितीयस्य’ इति र्नु इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते । '''नन्द्राः संयोगादयः ॥''' 'एकाचो द्वे प्रथमस्य’ इत्यतो द्वे इत्यनुवर्तते । 'अजादेर्द्वितीयस्य' इत्यतः अजादेरिति । अच्चासौ आदिश्चेति कर्मधारयात्पञ्चमी । न्, द्, र्, एषां द्वन्द्वः । तदाह । '''अचः पराः इति ॥''' ननु णु इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह । '''नुशब्दस्य द्वित्वमिति ॥ णत्वस्येति ॥''' धातुपाठे ऊर्णु इति नकारस्य कृतणत्वस्य निर्देशः । द्वित्वे कर्तव्ये तस्य णत्वस्यासिद्धत्वादित्यर्थः । '''लिङ्गादिति ॥''' ‘उभौ साभ्यासस्य ’ इत्यस्यायमर्थः । साभ्यासस्यानितेरुपसर्गस्थान्निमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वम्प्राप्नुत इति प्राणिणत् इत्युदाहरणम् । अत्र अनितेः इति णत्वे कृते ‘पूर्वत्रासिद्धीयमद्विर्वचने' इति णत्वस्यासिद्धत्वाभावमाश्रित्य णि इत्यस्य द्वित्वादेव खण्डद्वये णकारश्रवणसिद्धेः 'उभौ साभ्यासस्य' इति वचनं 'पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यताङ्गमयतीत्यर्थः । '''ऊर्णनावेति ॥''' नुशब्दस्य द्वित्वे पूर्वनकारस्य 'रषाभ्याम्'<noinclude><references/></noinclude>
8id42p66d3j6f8yi106qqr36lfmo541
343057
343056
2022-08-10T05:37:33Z
Ranjanin
6031
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Ranjanin" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१९३'''}}
'''तोष्यति । णु १०३५ स्तुतौ । नौति । नविता । टुक्षु १०३६ शब्दे । क्षौति । क्षविता । क्ष्णु १०३७ तेजने । क्ष्णौति । क्ष्णविता । ष्णु १०३८ प्रस्रवणे । स्नौति । सुष्णाव । स्नविता । स्नूयात् । ऊर्णञ् १०३९ आच्छादने ।'''
{{c|'''२४४५ । ऊर्णोतेर्विभाषा । (७-६-९०)'''}}
'''वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति-ऊर्णोति । ऊर्णुत: । ऊर्णुवन्ति । ऊर्णुते। ऊर्णुवाते । ऊर्णुवते । ‘ऊर्णोतेराम्नेति वाच्यम्’ (वा १८०२)'''
{{c|'''२४४६ । नन्द्राः संयोगादयः । (६-१-३)'''}}
'''अचः पराः संयोगादयो नदराः द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । 'पूर्वत्रासिद्धीयमद्विर्वचने' (प १२७) इति त्वनित्यम् । 'उभौ साभ्यासस्य' (सू २६०६) इति लिङ्गात् । ऊर्णुनाव । उर्णुनुवतुः । उर्णुनुवुः ।'''
{{rule|}}
हिततिड ईड्विधानमेवात्र बीजम् । शम्यमोस्तु, शमीध्वम् । अभ्यमीति । इति वेदे शपो लुकि बोध्द्यम् । अयमनिट्। हलादौ सार्वधातुके रुधातुवत् । आर्धधातुके तु नेट् । तदाह । '''तोतेति । णु स्तुताविति ॥''' णोपदेशोऽयं सेट् । युधातुवद्रूपाणि । क्षुक्ष्णुस्नुधातवः सेट: । युधातुवद्रूपाणि । चुक्षाव । चुक्ष्णाव । '''सुष्णाव इति ॥''' षोपदेशोऽयमिति भावः । ऊर्णुञ् धातुरुभयपदी । सेट् । उतो वृद्धेर्नित्य प्राप्तौ । '''ऊर्णोतेर्विभाषा ॥''' ‘उतो वृद्धिः' इत्यतो वृद्धिरिति, हलीति, चानुवर्तते । 'नाभ्यस्तस्य' इत्यतः पिति सार्वधातुके इति च इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । '''वृद्धिः स्यादित्यादिना ॥''' लिटि ‘इजादेः’ इति ‘कास्यनेकाच्’ इति च आमि प्राप्ते आह । '''ऊर्णोतेराम् नेति ॥''' ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाभावादिति भावः । णलि ऊर्णु अ इति स्थिते ‘अजादेर्द्वितीयस्य’ इति र्नु इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते । '''नन्द्राः संयोगादयः ॥''' 'एकाचो द्वे प्रथमस्य’ इत्यतो द्वे इत्यनुवर्तते । 'अजादेर्द्वितीयस्य' इत्यतः अजादेरिति । अच्चासौ आदिश्चेति कर्मधारयात्पञ्चमी । न्, द्, र्, एषां द्वन्द्वः । तदाह । '''अचः पराः इति ॥''' ननु णु इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह । '''नुशब्दस्य द्वित्वमिति ॥ णत्वस्येति ॥''' धातुपाठे ऊर्णु इति नकारस्य कृतणत्वस्य निर्देशः । द्वित्वे कर्तव्ये तस्य णत्वस्यासिद्धत्वादित्यर्थः । '''लिङ्गादिति ॥''' ‘उभौ साभ्यासस्य’ इत्यस्यायमर्थः । साभ्यासस्यानितेरुपसर्गस्थान्निमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वम्प्राप्नुत इति प्राणिणत् इत्युदाहरणम् । अत्र अनितेः इति णत्वे कृते ‘पूर्वत्रासिद्धीयमद्विर्वचने' इति णत्वस्यासिद्धत्वाभावमाश्रित्य णि इत्यस्य द्वित्वादेव खण्डद्वये णकारश्रवणसिद्धेः 'उभौ साभ्यासस्य' इति वचनं 'पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यताङ्गमयतीत्यर्थः । '''ऊर्णनावेति ॥''' नुशब्दस्य द्वित्वे पूर्वनकारस्य 'रषाभ्याम्'<noinclude><references/></noinclude>
r7sljb96dxus9twitgtzvs1onm2tbrd
शुक्लयजुर्वेदः/अध्यायः १८
0
56520
343041
304444
2022-08-10T00:02:57Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = शुक्लयजुर्वेदः
| author =
| translator =
| section = अध्यायः १८
| previous = [[../अध्यायः १७|अध्यायः १७]]
| next = [[../अध्यायः १९|अध्यायः १९]]
| year =
| notes =
}}
[https://www.youtube.com/watch?v=bIJ9_12DJQg श्रव्य सञ्चिका १] [https://www.youtube.com/watch?v=OnoEV6UAc50 श्रव्य सञ्चिका २]
<poem><span style="font-size: 14pt; line-height:200%">अध्यायः 18
वसोर्धारादि मन्त्राः
18.1
वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रवश् च मे श्रुतिश् च मे ज्योतिश् च मे स्वश् च मे यज्ञेन कल्पन्ताम् ॥
18.2
प्राणश् च मे ऽपानश् च मे व्यानश् च मे ऽसुश् च मे चित्तं च म ऽ आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च मे यज्ञेन कल्पन्ताम् ॥
18.3
ओजस् च मे सहश् च म ऽ आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थीनि च मे परूꣳषि च मे शरीराणि च म ऽ आयुश् च मे जरा च मे यज्ञेन कल्पन्ताम् ॥
18.4
ज्यैष्ठ्यं च मे ऽ आधिपत्यं च मे मन्युश् च मे भामश् च मे ऽमश् च मे ऽम्भश् च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्षिमा च मे द्राघिमा च मे वृद्धं च मे वृद्धिश् च मे यज्ञेन कल्पन्ताम् ॥
18.5
सत्यं च मे श्रद्धा च मे जगच् च मे धनं च मे विश्वं च मे महश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे यज्ञेन कल्पन्ताम् ॥
18.6
ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुखं च मे शयनं च मे सूषाश् च मे सुदिनं च मे यज्ञेन कल्पन्ताम् ॥
18.7
यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च मे यज्ञेन कल्पन्ताम् ॥
18.8
शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भगश् च मे द्रविणं च मे भद्रं च मे श्रेयश् च मे वसीयश् च मे यशश् च मे यज्ञेन कल्पन्ताम् ॥
18.9
ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म ऽ औद्भिद्यं च मे यज्ञेन कल्पन्ताम् ॥
18.10
रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मे ऽक्षितं च मे ऽन्नं च मे ऽक्षुच् च मे यज्ञेन कल्पन्ताम् ॥
18.11
वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथ्यं च म ऽ ऋद्धं च म ऽ ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे यज्ञेन कल्पन्ताम् ॥
18.12
व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे प्रियङ्गवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे गोधूमाश् च मे मसूराश् च मे यज्ञेन कल्पन्ताम् ॥
18.13
अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे यश् च मे श्यामं च मे लोहं च मे सीसं च मे त्रपु च मे यज्ञेन कल्पन्ताम् ॥
18.14
अग्निश् च म ऽ आपश् च मे वीरुधश् च म ऽ ओषधयश् च मे कृष्टपच्याश् च मे ऽकृष्टपच्याश् च मे ग्राम्याश् च मे पशव ऽ आरण्याश् च मे वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे यज्ञेन कल्पन्ताम् ॥
18.15
वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म ऽ एमश् च म ऽ इत्या च मे गतिश् च मे यज्ञेन कल्पन्ताम् ॥
18.16
अग्निश् च म ऽ इन्द्रश् च मे सोमश् च म ऽ इन्द्रश् च मे सविता च म इन्द्रश् च मे सरस्वती च म ऽ इन्द्रश् च मे पूषा च म ऽ इन्द्रश् च मे बृहस्पतिश् च म इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥
18.17
मित्रश् च म ऽ इन्द्रश् च मे वरुणश् च म ऽ इन्द्रश् च मे धाता च म ऽ इन्द्रश् च मे त्वष्टा च म ऽ इन्द्रश् च मे मरुतश् च म ऽ इन्द्रश् च मे विश्वे च मे देवा ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥
18.18
पृथिवी च म ऽ इन्द्रश् च मे ऽन्तरिक्षं च म ऽइन्द्रश् च मे द्यौश् च ऽ म इन्द्रश् च मे समाश् च म ऽ इन्द्रश् च मे नक्षत्राणि च म ऽ इन्द्रश् च मे दिशश् च म ऽ इन्द्रश् च मे यज्ञेन कल्पन्ताम् ॥
18.19
अꣳशुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाꣳशुश् च मे ऽन्तर्यामश् च म ऽ ऐन्द्रवायवश् च मे मैत्रावरुणश् च म ऽ आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च मे यज्ञेन कल्पन्ताम् ॥
18.20
आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऽ ऐन्द्राग्नश् च मे महावैश्वदेवश् च मे मरुत्वतीयाश् च मे निष्केवल्यश् च मे सावित्रश् च मे सारस्वतश् च मे पत्नीवतश् च मे हारियोजनश् च मे यज्ञेन कल्पन्ताम् ॥
18.21
स्रुचश् च मे चमसाश् च मे वायव्यानि च मे द्रोणकलशश् च मे ग्रावाणश् च मे ऽधिषवणे च मे पूतभृच् च म ऽ आधवनीयश् च मे वेदिश् च मे बर्हिश् च मे ऽवभृथश् च मे स्वगाकारश् च मे यज्ञेन कल्पन्ताम् ॥
18.22
अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे ऽङ्गुलयः शक्वरयो दिशश् च मे यज्ञेन कल्पन्ताम् ॥
18.23
व्रतं च म ऽ ऋतवश् च मे तपश् च मे संवत्सरश् च मे ऽहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च मे यज्ञेन कल्पन्ताम् ॥
18.24
एका च मे तिस्रश् च मे तिस्रश् च मे पञ्च च मे पञ्च च मे सप्त च मे सप्त च मे नव च मे नव च म ऽ एकादश च म ऽ एकादश च मे त्रयोदश च मे त्रयोदश च मे पञ्चदश च मे पञ्चदश च मे सप्तदश च मे सप्तदश च मे नवदश च मे नवदश च म ऽ एकविꣳशतिश् च म ऽ एकविꣳशतिश् च मे त्रयोविꣳशतिश् च मे त्रयोविꣳशतिश् च मे पञ्चविꣳशतिश् च मे पञ्चविꣳशतिश् च मे सप्तविꣳशतिश् च मे सप्तविꣳशतिश् च मे नवविꣳशतिश् च मे नवविꣳशतिश् च म ऽ एकत्रिꣳशच् च म ऽ एकत्रिꣳशच् च मे त्रयस्त्रिꣳशच् च मे त्रयस्त्रिꣳशच् च मे यज्ञेन कल्पन्ताम् ॥
18.25
चतस्रश् च मे ऽष्टौ च मे ऽष्टौ च मे द्वादश च मे द्वादश च मे षोडश च मे षोडश च मे विꣳशतिश् च मे विꣳशतिश् च मे चतुर्विꣳशतिश् च मे चतुर्विꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे द्वात्रिꣳशच् च मे द्वात्रिꣳशच् च मे षट्त्रिꣳशच् च मे षट्त्रिꣳशच् च मे चत्वारिꣳशच् च मे चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे ष्टाचत्वारिꣳशच् च मे ष्टाचत्वारिꣳशच् च मे यज्ञेन कल्पन्ताम् ॥
18.26
त्र्यविश् च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश् च मे पञ्चावी च मे त्रिवत्सश् च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे यज्ञेन कल्पन्ताम् ॥
18.27
पष्ठवाट् च मे पष्ठौही च म ऽ उक्षा च मे वशा च म ऽ ऋषभश् च मे वेहच् च मे ऽनड्वाꣳश् च मे धेनुश् च मे यज्ञेन कल्पन्ताम् ॥
18.28
वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा वसवे स्वाहा ऽहर्पतये स्वाहाह्ने स्वाहा मुग्धाय स्वाहा मुग्धाय वैनꣳशिनाय स्वाहा विनꣳशिन ऽ आन्त्यायनाय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा । इयं ते राण् मित्राय यन्तासि यमन ऽ ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्याय ॥
18.29
आयुर् यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतां चक्षुर् यज्ञेन कल्पताꣳ श्रोत्रं यज्ञेन कल्पतां वाग् यज्ञेन कल्पतां मनो यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेन कल्पतां ज्योतिर् यज्ञेन कल्पताꣳ स्वर् यज्ञेन कल्पतां पृष्ठं यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् । स्तोमश् च यजुश् च ऽ ऋक् च साम च बृहच् च रथन्तरं च । स्वर् देवा ऽ अगन्मामृता ऽ अभूम प्रजापतेः प्रजा ऽ अभूम वेट् स्वाहा ॥
18.30
वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे ।
यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ॥
18.31
विश्वे ऽ अद्य मरुतो विश्व ऽ ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः ।
विश्वे नो देवा ऽ अवसा गमन्तु विश्वम् अस्तु द्रविणं वाजो ऽ अस्मे ॥
18.32
वाजो नः सप्त प्रदिशश् चतस्रो वा परावतः ।
वाजो नो विश्वैर् देवैर् धनसाताव् इहावतु ॥
18.33
वाजो नो ऽ अद्य प्र सुवाति दानं वाजो देवाꣳऽ ऋतुभिः कल्पयाति ।
वाजो हि मा सर्ववीरं जजान विश्वा ऽ आशा वाजपतिर् जयेयम् ॥
18.34
वाजः पुरस्ताद् उत मध्यतो नो वाजो देवान् हविषा वर्धयाति ।
वाजो हि मा सर्ववीरं चकार सर्वा ऽ आशा वाजपतिर् भवेयम् ॥
18.35
सं मा सृजामि पयसा पृथिव्याः सं मा सृजाम्य् अद्भिर् ओषधीभिः ।
सो ऽहं वाजꣳ सनेयम् अग्ने ॥
18.36
पयः पृथिव्यां पय ऽ ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
18.37
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेः साम्राज्येनाभि षिञ्चामि ॥
18.38
ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौऽषधयोप्सरसो मुदो नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
18.39
सꣳहितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवो नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
18.40
सुषुम्णः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो भेकुरयो नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
18.41
इषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽ अप्सरस ऽ ऊर्जो नाम ।
स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
18.42
भुज्युः सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा ऽ अप्सरस स्तावा नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
18.43
प्रजापतिर् विश्वकर्मा मनो गन्धर्वस् तस्य ऽ ऋक्सामान्य् अप्सरस ऽ एष्टयो नाम ।
स न ऽ इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥
18.44
स नो भुवनस्य पते प्रजापते यस्य त ऽ उपरि गृहा यस्य वेह ।
अस्मै ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा ॥
18.45
समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा ।
मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा ।
अवस्यूर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा ॥
18.46
यास् ते ऽ अग्ने सूर्ये रुचो दिवम् आतन्वन्ति रश्मिभिः ।
ताभिर् नो ऽ अद्य सर्वाभी रुचे जनाय नस् कृधि ॥
18.47
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः ।
इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते ॥
18.48
रुचं नो धेहि ब्राह्मणेषु रुचꣳ राजसु नस् कृधि ।
रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥
18.49
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्य् उरुशꣳस मा न ऽ आयुः प्र मोषीः ॥
18.50
स्वर् ण घर्मः स्वाहा ।
स्वर् णार्कः स्वाहा ।
स्वर् ण शुक्रः स्वाहा ।
स्वर् ण ज्योतिः स्वाहा ।
स्वर् ण सूर्यः स्वाहा ॥
18.51
अग्निं युनज्मि शवसा घृतेन दिव्यꣳ सुपर्णं वयसा बृहन्तम् ।
तेन वयं गमेम ब्रध्नस्य विष्टपꣳ स्वो रुहाणा ऽ अधि नाकम् उत्तमम् ॥
18.52
इमौ ते पक्षाव् अजरौ पतत्रिणौ याभ्याꣳ रक्षाꣳस्य् अपहꣳस्य् अग्ने ।
ताभ्यां पतेम सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः ॥
18.53
इन्दुर् दक्षः श्येन ऽ ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।
महान्त् सधस्थे ध्रुव ऽ आ निषत्तो नमस् ते अस्तु मा मा हिꣳसीः ॥
18.54
दिवो मूर्धासि पृथिव्या नाभिर् ऊर्ग् अपाम् ओषधीनाम् ।
विश्वायुः शर्म सप्रथा नमस् पथे ॥
18.55
विश्वस्य मूर्धन्न् अधि तिष्ठसि श्रितः समुद्रे ते हृदयम् अप्स्व् आयुर् अपो दत्तोदधिं भिन्त्त ।
दिवस् पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्याव ॥
18.56
इष्टो यज्ञो भृगुभिर् आशीर्दा वसुभिः ।
तस्य न ऽ इष्टस्य प्रीतस्य द्रविणेहागमेः ॥
18.57
इष्टो ऽ अग्निर् आहुतः पिपर्तु न ऽ इष्टꣳ हविः ।
स्वगेदं देवेभ्यो नमः ॥
18.58
यद् आकूतात् समसुस्रोद् हृदो वा मनसो वा सम्भृतं चक्षुषो वा ।
तद् अनु प्रेत सुकृताम् उ लोकं यत्र ऽ ऋषयो जग्मुः प्रथमजाः पुराणाः ॥
18.59
एतꣳ सधस्थ परि ते ददामि यम् आवहाच् शेवधिं जातवेदाः ।
अन्वागन्ता यज्ञपतिर् वो ऽ अत्र तꣳ स्म जानीत परमे व्योमन् ॥
18.60
एतं जानाथ परमे व्योमन् देवाः सधस्था विद रूपम् अस्य ।
यद् आगच्छात् पथिभिर् देवयानैर् इष्टापूर्ते कृणवाथाविर् अस्मै ॥
18.61
उद् बुध्यस्वाग्ने प्रति जागृहि त्वम् इष्टापूर्ते सꣳ सृजेथाम् अयं च ।
अस्मिन्त् सधस्थे ऽ अध्य् उत्तरस्मिन् विश्वे देवा यजमानाश् च सीदत ॥
18.62
येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।
तेनेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥
18. 63
प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा ।
ऋचेमं यज्ञं नो नय स्वर् देवेषु गन्तवे ॥
18.64
यद् दत्तं यत् परादानं यत् पूर्तं याश् च दक्षिणाः ।
तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत् ॥
18.65
यत्र धारा ऽ अनपेता मधोर् घृतस्य च याः ।
तद् अग्निर् वैश्वकर्मणः स्वर् देवेषु नो दधत् ॥
18.66
अग्निर् अस्मि जन्मना जातवेदा घृतं मे चक्षुर् अमृतं म ऽ आसन् ।
अर्कस् त्रिधातू रजसो विमानो ऽजस्रो घर्मो हविर् अस्मि नाम ॥
18.67
ऋचो नामास्मि यजूꣳषि नामास्मि सामानि नामास्मि ।
ये ऽ अग्नयः प्राञ्चजन्या ऽ अस्यां पृथिव्याम् अधि ।
तेषाम् असि त्वम् उत्तमः प्र नो जीवतवे सुव ॥
18.68
वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
इन्द्र त्वा वर्तयामसि ॥
18.69
सहदानुं पुरुहूत क्षियन्तम् अहस्तम् इन्द्र सं पिणक् कुणारुम् ।
अभि वृत्रं वर्धमानं पियारुम् अपादम् इन्द्र तवसा जघन्थ ॥
18.70
वि न ऽ इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
यो ऽ अस्माꣳऽ अभिदासत्य् अधरं गमया तमः ॥
18.71
मृगो न भीमः कुचरो गिरिष्ठाः परावत ऽ आ जगन्था परस्याः ।
सृकꣳ सꣳशाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥
18.72
वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः ।
अग्निर् नः सुष्टुतीर् उप ॥
18.73
पृष्टो दिवि पृष्टो ऽ अग्निः पृथिव्यां पृष्टो विश्वा ऽ ओषधीर् आ विवेश ।
वैश्वानरः सहसा पृष्टो ऽ अग्निः स नो दिवा स रिषस् पातु नक्तम् ॥
18.74
अश्याम तं कामम् अग्ने तवोती ऽ अश्याम रयिꣳ रयिवः सुवीरम् ।
अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥
18.75
वयं ते ऽ अद्य ररिमा हि कामम् उत्तानहस्ता नमसोपसद्य ।
यजिष्ठेन मनसा यक्षि देवान् अस्रेधता मन्मना विप्रो ऽ अग्ने ॥
18.76
धामच्छद् अग्निर् इन्द्रो ब्रह्मा देवो बृहस्पतिः ।
सचेतसो विश्वे देवा यज्ञं प्रावन्तु नः शुभे ॥
18.77
त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः ।
रक्षा तोकम् उत त्मना ॥
</span></poem>
{{भाष्यम्(उवट-महीधर)|
<poem><span style="font-size: 14pt; line-height: 200%">अष्टादशोऽध्यायः।
तत्र प्रथमा ।
वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व॒श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १ ।।
उ० इतउत्तरं वसोर्धारिकाणि यजूंषि सप्तविंशतिकण्डिकाः । वाजश्च मे वाजः अन्नं च मे । प्रसवः अन्नदानविषयाभ्यनुज्ञा दीयतां भुज्यतामिति । प्रयतिश्च मे प्रसितिश्च मे प्रयतनं प्रयतिः आज्ञा प्रसयनं प्रसितिः तन्तुर्वा जालं वा तेन चात्र बन्धनं स्नेह उपलक्ष्यते । धीतिश्च मे क्रतुश्च मे । "ध्यै चिन्तायाम् । तस्य धीतिः संप्रसारणं छान्दसम् । क्रतुः संकल्पः संस्कारो वा । स्वरश्च मे श्लोकश्च मे । साधुशब्दः स्वरः श्लोकः गद्यपद्यबन्धः । श्रवश्च मे श्रुतिश्च मे श्रवो वेदमन्त्राः । श्रुतिर्ब्राह्मणम् । ज्योतिश्च मे स्वश्च मे । ज्योतिरादित्यादिः स्वर्द्युलोकादि । द्वौ द्वौ कामौ संयुनक्ति अव्यवच्छेदाय । 'यथा व्योकसौ संयुज्यादेवम्' इति श्रुतिः । द्वौ द्वौ कामावभिरूपौ संयुनक्ति । चकारेण समुच्चिनोति अव्यवच्छेदाय अनुपक्षयाय । यथा कश्चिद्विजीतिर्व्योकसौ संयुज्यात् । ओक इति निवासनाम । विगत ओको गृहं ययोः कुमारीकुमारयोः तौ व्योकसौ नानागृहनिवासिनौ संयुज्यात् तयोर्विवाहं कुर्यात् । एवं चकारेण समुच्चिनोति । यज्ञेन कल्पन्ताम् वाजप्रभृतीनि चकारसमुच्चितानि मम यज्ञेन कल्पन्तां समर्था भवन्तु । यज्ञेऽग्निं तर्पयन्तु अभिषिञ्चन्तु वा । अनेन च त्वा प्रीणाम्यनेन च त्वा अभिषिञ्चाम्यनेन चेत्यस्याः श्रुतेरभिप्रायेण व्याख्यातम् । अथो इदं च मे देहीदं च म इत्यस्याः श्रुतेरभिप्रायेण व्याख्यास्यामः । वाजप्रभृतीनि चशब्दसमुच्चितानि मम यज्ञेनानेन क्लृप्तानि भवन्तु । यज्ञोऽस्मभ्यमेतेषां दाता भवत्वित्यर्थः । एवमस्माभिर्दिङ्मात्रप्रदर्शनं कृतं मन्त्रव्याख्यायाः ॥ १ ॥२॥ ३ ॥
म० सप्तदशेऽध्याये चित्यारोहणादिमन्त्रा उक्ताः । इदानीमष्टादशेऽध्याये वसोर्धारादिमन्त्रा उच्यन्ते । 'वसोर्धारां जुहोत्यौदुम्बर्या पञ्चगृहीतᳪं᳭सन्ततं यजमानोऽरण्येऽनूच्येऽग्निप्राप्ते वाजश्च म इत्यष्टानुवाकेन' ( का० १८ । ५। १)। अस्यार्थः । ततो यजमान आज्यं संस्कृत्यार्थपरिमाणया महत्यौदुम्बर्या स्रुचा महता स्रुवेण पञ्चवारं गृहीतमाज्यमरण्येऽनूच्ये पुरोडाशेऽधिकरणे तदुपरि संततमविच्छिन्नधारं यथा तथा वसोर्धारासंज्ञामाहुतिं जुहोति । घृतेऽग्निप्राप्ते सति वाजश्चेत्यादिहोममन्त्रारम्भः कार्योऽष्टाभिरनुवाकैर्वाजश्चेत्यादिवेट्स्वाहान्तैरेकोनत्रिंशत्कण्डिकात्मकैः । वाजश्च मे । चकाराः समुच्चयार्थाः । यज्ञेनानेन मया कृतेन वाजादयः पदार्थाः कल्पन्तां क्लृप्ताः संपन्ना भवन्तु । स यज्ञो वाजादीनां दातास्मभ्यं भवत्वित्यर्थः । 'अथो इदं च मे देहीदं च मे' (९।३।२।५) इति श्रुतेः । यद्वा वाजादयः पदार्था मे मम यज्ञेन कल्पन्ताम् । विभक्तिव्यत्ययः । यज्ञेऽग्निं तर्पयन्तु अभिषिञ्चन्तु वा । 'अनेन च त्वा प्रीणाम्यनेन च वाभिषिञ्चामि' (९ । ३ । ३ । ५) इत्यादिश्रुतिः । द्वौ द्वौ कामावनुपक्षयाय संयुञ्ज्याच्चकारेण कन्याकुमाराविव । तथाच श्रुतिः 'द्वौ द्वौ कामावभिरूपौ संयुनक्त्यव्यवच्छेदाय यथा व्योकसौ संयुञ्ज्यात्' (९ । ३ । २ । ६) इति । अथ पदार्था व्याख्यायन्ते। वाजश्चेत्यादियजुषां देवा ऋषयः । अग्निर्देवता । छन्दांसि पिङ्गलोक्तान्यक्षरसंख्यया ज्ञेयानि । एतैर्यजुर्भिर्यजमानोऽग्नेः कामान् याचते वाजो मेऽस्त्वित्यादि । तत्रैकाधिकानि चतुःशतं यजूंषि कामास्तु पञ्चदशोत्तरं शतम् । तद्यथा । वाजश्चेत्याद्यासु ज्यैष्ठ्यं च मे, वसु च मे ( १४।१५) इति कण्डिकाद्वयवर्जितासु एकोनविंशतिकण्डिकासु त्रयोदश त्रयोदश यजूंषि सन्ति ज्यैष्ठ्यं च म इत्यस्यां ( ४ ) पञ्चदश वसु च म इत्यस्यां (१५) नव । अग्निश्च मे घर्मश्च म इत्यस्यां ( २२ ) द्वादश कामास्तु त्रयोदश अङ्गुलयः शक्वरयो दिशश्च म इत्येकं यजुः कामास्त्वत्र त्रयः । व्रतं च म इत्यस्यां (२३) षट् कामास्तु दशअहोरात्रे ऊर्वष्ठीवे बृहद्रथन्तरे च म इत्येकं यजुः षट् कामाः ।। एका च म इत्यस्यां ( २४ ) त्रयस्त्रिंशत् । चतस्रश्च मे (२५) अत्र त्रयोविंशतिः । त्र्यविश्च मे ( २६ ) अत्रैकादश । पष्ठवाट् च मे (२७) इत्यत्र नव । वाजाय स्वाहेति ( २८ ) अत्र चतुर्दश । आयुर्यज्ञेनेति (२९) अत्रैकविंशतिः कल्पन्तामन्तानि १२ स्तोमश्चेति षट् १८ स्वर्देवाः १९ प्रजापतेः २० वेट्स्वाहा २१ । एवमेकाधिका चतुःशती । अथ यजुषामर्थाः । वाजोऽन्नम् । चशब्दाः समुच्चयार्थाः । प्रसवोऽन्नदानाभ्यनुज्ञा दीयतां भुज्यतामिति । प्रयतिः शुद्धिः । प्रसितिः बन्धनमन्नविषयौत्सुक्यम् । धीतिः ध्यानम् 'ध्यै चिन्तायाम्' छान्दसं संप्रसारणम् । क्रतुः संकल्पो यज्ञो वा । स्वरः साधुशब्दः । श्लोकः पद्यबन्धः स्तुतिर्वा । श्रवः वेदमन्त्राः श्रवणसामर्थ्यं वा । श्रुतिः ब्राह्मणं श्रवणसामर्थ्यं वा । ज्योतिः प्रकाशः । स्वः स्वर्गः एते मे मम यज्ञेन कल्पन्ताम् । कल्पन्तामिति कण्डिकान्तस्य समुदायापेक्षया बहुत्वम् । मेपदानामावृत्तिः प्रत्येकं प्राप्त्यर्था । एवं सर्वत्र ॥१॥
द्वितीया।
प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक् च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। २ ।।
म० प्राणः ऊर्ध्वसंचारी शरीरवायुः । अपानः अधोवृत्तिर्वायुः । व्यानः सर्वशरीरचरः । असुः प्रवृत्तिमान् वायुः । चित्तं मानसः संकल्पः । आधीतं बाह्यविषयज्ञानम् । वाक् वागिन्द्रियम् । मनः प्रसिद्धम् । चक्षुरिन्द्रियम् । श्रोत्रं श्रवणेन्द्रियम् । दक्षः ज्ञानेन्द्रियकौशलम् । बलं कर्मेन्द्रियकौशलम् । एतानि यज्ञेन मे कल्पन्ताम् ॥ २॥
तृतीया।
ओज॑श्च मे॒ सह॑श्च म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च॒ मेऽस्थी॑नि च मे॒ परू॑ᳪं᳭षि च मे॒ शरी॑राणि च म॒ आयु॑श्च मे ज॒रा च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। ३ ।।
म०. ओजो बलहेतुरष्टमो धातुः । सहः शारीरं बलं सपत्नाभिभवितृत्वं वा । आत्मा परमात्मा । तनू रम्यं वपुः । शर्म सुखम् । वर्म कवचम् । अङ्गानि हस्ताद्यवयवाः । अस्थीनि शरीरगतानि । परूंषि अङ्गुल्यादिपर्वाणि । शरीराणि पूर्वानुक्ताः शरीरावयवाः । आयुर्जीवनम् । जरा वार्धकान्तमायुः । एते यज्ञेन संपद्यन्ताम् ॥ ३॥
चतुर्थी।
ज्यै॑ष्ठ्यं च मे॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे वर्षि॒मा च॑ मे द्राघि॒मा च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ४ ।।
उ० सुगमं व्याख्यानम् ॥ ४ ॥५॥
म० ज्येष्ठस्य भावो ज्यैष्ठ्यं प्रशस्तत्वम् । अधिपतेर्भाव आधिपत्यं स्वामित्वम् । मन्युः मानसः कोपः । भामोऽधिक्षेपादिलिङ्गको बाह्यः कोपः । न मीयत इत्यमः अपरिमेयत्वमन्यैरियत्तया परिच्छेत्तुमशक्यत्वम् । अम्भः शीतमधुरं जलम् । | जेमा जयस्य भावो जयसामर्थ्यम् । महतो भावो महिमा महत्त्वं संपत्त्यादिना । उरोर्भावो वरिमा प्रजादिविशालता । पृथोर्भावः प्रथिमा गृहक्षेत्रादिविस्तारः । वृद्धस्य भावो वर्षिमा दीर्घजीवित्वम् । दीर्घस्य भावो द्राघिमा अविच्छिन्नवंशत्वम् । वृद्धं प्रभूतमन्नधनादि । वृद्धिः विद्यादिगुणैरुत्कर्षः । एते मे कल्पन्ताम् ॥ ४ ॥
पञ्चमी।
स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ विश्वं॑ च मे॒ मह॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। ५ ।।
म० सत्यं यथार्थभाषितम् । श्रद्धा परलोकविश्वासः । जगत् जङ्गमं गवादि । धनं कनकादि । विश्वं स्थावरम् । महो दीप्तिः । क्रीडा अक्षद्यूतादिः । मोदः क्रीडादर्शनजो हर्षः । जातं पुत्रोत्पन्नमपत्यम् । जनिष्यमाणं भविष्यदपत्यम् । सूक्तमृक्समूहः । सुकृतमृक्पाठजन्यं शुभादृष्टम् । एते मे कल्पन्ताम् ॥ ५॥
षष्ठी।
ऋ॒तं च॑ मेऽमृतं॑ च मे ऽय॒क्ष्मं च॒ मे ऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मे ऽभ॑यं च मे सु॒खं च॑ मे॒ शय॑नं च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ६ ।।
उ० सुगमं व्याख्यानम् ॥ ६ ॥ ७ ॥
म० ऋतं यज्ञादिकर्म । अमृतं तत्फलभूतं स्वर्गादि । यक्ष्मणोऽभावोऽयक्ष्मं धातुक्षयादिरोगाभावः । अनामयत् आमयति पीडयतीत्यामयत् न आमयत् अनामयत् सामान्यव्याध्यादिराहित्यम् । जीवयतीति जीवातुः व्याधिनाशकमौषधम् । दीर्घायुषो भावो दीर्घायुत्वं बहुकालमायुः । पृषोदरादित्वात्सलोपः आयुरुदन्तो वा । अमित्राणामभावोऽनमित्रं
शत्रुराहित्यम् । भयाभावोऽभयं भीतिराहित्यम् । सुखमानन्दः । शयनं संस्कृता शय्या । सूषाः शोभन उषाः स्नानसन्ध्यादियुक्तः प्रातःकालः । सुदिनं यज्ञदानाध्ययनादियुक्तं सर्वं दिनम् । एते मे यज्ञेन सिध्यन्तु ॥ ६ ॥
सप्तमी।
य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूशच॒॑ मे॒ सीरं॑ च मे॒ लय॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ७ ।।
म० यन्ताश्वादेर्नियन्ता । धर्ता पोषकः पित्रादिः । क्षेमः विद्यमानधनस्य रक्षणशक्तिः । धृतिः धैर्यमापत्स्वपि स्थिरचित्तत्वम् । विश्वं सर्वानुकूल्यम् । महः पूजा । संविद् वेदशास्त्रादिज्ञानम् । ज्ञातुर्भावो ज्ञात्रम् विज्ञानसामर्थ्यम् । सूः पुत्रादिप्रेरणसामर्थ्यम् । प्रसूः पुत्रोत्पत्त्यादिसामर्थ्यम् । सीरं हलादिकृषिकृतधान्यनिष्पत्तिः। लयः कृषिप्रतिबन्धनिवृत्तिः॥७॥
अष्टमी।
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे॒ द्रवि॑णं च मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वसी॑यश्च मे॒ यश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ८ ।।
उ० सुगमं व्याख्यानम् ॥ ८॥९॥
म० शमैहिकं सुखम् । मयः आमुष्मिकं सुखम् । प्रियं प्रीत्युत्पादकं वस्तु । अनुकाम्यत इत्यनुकामः अनुकूलयत्नसाध्यः पदार्थः । कामः विषयभोगजनितं सुखम् । सुमनसो भावः सौमनसः मनःस्वास्थ्यकरो बन्धुवर्गः । भगः सौभाग्यम् । द्रविणं धनम् । भद्रमैहिकं कल्याणम् । श्रेयः पारलौकिकम् । वसतीति वस्तृ अतिशयेन वस्तृ वसीयः 'तुरिष्ठेमेयस्सु' (पा० ६ । ४ । १५४ ) इति तृचो लोपः । निवासयोग्यो वसुमान् गृहादिः । यशः कीर्तिः । एते कल्पन्ताम् ॥४॥
नवमी।
ऊर्क् च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ९ ।।
म० ऊर्क् अन्नम् । सूनृता प्रिया सत्या वाक् । पयः दुग्धम् । रसः तत्रत्यः सारः । घृतमाज्यम् । मधु क्षौद्रम् । समाना ग्धिर्भोजनं सग्धिः । अदेः क्तिनि घस्लादेशः 'घसिभसोर्हलि' (पा० ६ । ४ । १००) इति घस उपधालोपे कृते 'झलो झलि' (पा० ८ । २ । २६ ) इति सलोपे कृते 'झषस्तथोर्धोऽधः' (पा० ८ । २ । ४० ) जश्त्वं । सग्धिः बन्धुभिः सह भोजनमित्यर्थः । सपीतिः बन्धुभिः सह पानम् । कृषिः तत्कृतधान्यसिद्धिः । वृष्टिः धान्यनिष्पादिकानुकूला । । जेतुर्भावो जैत्रम् जयसामर्थ्यम् । उद्भिदो भाव औद्भिद्यम् चूतादितरोरुत्पत्तिः । एते यज्ञेन कल्पन्ताम् ॥ ९॥
दशमी।
र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे पू॒र्णं च॑ मे पू॒र्णत॑रं च मे॒ कुय॑वं च॒ मेऽक्षि॑तं च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १० ।।
उ० सुगमं व्याख्यानम् ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ -
म० रयिः सुवर्णम् । रायो मुक्तादिमणयः । पुष्टं धनपोषः । पुष्टिः शरीरपोषकः । विभु व्याप्तिसामर्थ्यम् । प्रभु ऐश्वर्यम् । पूर्णं धनपुत्रादिबाहुल्यम् । अत्यन्तं पूर्णं पूर्णतरं गजतुरगादिबाहुल्यम् । कुयवं कुत्सितधान्यमपि । अक्षितं क्षयहीनं धान्यादि । अन्नमोदनादि । क्षुत् भुक्तान्नपरिपाकः । एते कल्पन्ताम् ॥ १०॥
एकादशी। ।
वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सुप॒थ्यं॒ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे क्लृ॒प्तं च॑ म॒॒ क्लृप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। ११ ।।
म० 'विद्लृ लाभे' पूर्वलब्धं वित्तम् । वेद्यं लब्धव्यम् । भूतं पूर्वसिद्धं क्षेत्रादि । भविष्यत् संपत्स्यमानं क्षेत्रादि । सुखेन गम्यते यत्र तत् सुगम् 'सुदुरोरधिकरणे' (पा० ३ । २ । ४८) इति गमेर्डः । सुखगम्यो देशः । सुपथ्यं शोभनं हितम् । ऋद्धं समृद्धं यज्ञफलम् । ऋद्धिः यज्ञादिसमृद्धिः । क्लृप्तं कार्यक्षेमं द्रव्यादि । क्लृप्तिः स्वकार्यसामर्थ्यम् । मतिः पदार्थमात्रनिश्चयः । सुमतिः दुर्घटकार्यादिषु निश्चयः । एते यज्ञेन कल्पन्ताम् ॥ ११॥
द्वादशी।
व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्गाश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १२ ।।
म० व्रीहियवमाषतिलमुद्गगोधूममसूराः प्रसिद्धाः । खल्वाः चणकाः लङ्गाश्च । प्रियङ्गवः कङ्गवः प्रसिद्धाः । अणवश्चीनकाः । श्यामाकास्तृणधान्यानि ग्राम्याणि कोद्रवत्वेन प्रसिद्धानि । नीवारास्तृणधान्यान्यारण्यानि । एते धान्यविशेषा मे यज्ञेन कल्पन्ताम् ॥ १२ ॥
त्रयोदशी।
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ सीसं॑ च मे॒ त्रपु॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १३ ।।
म० अश्मा पाषाणः । मृत्तिका प्रशस्ता मृत् 'मृदस्तिकन्' । गिरया क्षुद्रपर्वताः गोवर्धनार्बुदरैवतिकादयः । पर्वताः महान्तो मन्दरहिमाचलादयः। सिकताः शर्कराः। वनस्पतयः पुष्पं विना फलवन्तः पनसोदुम्बरादयः । हिरण्यं सुवर्णं रजतं वा 'द्रविणाकुप्ययोश्च' इत्यभिधानात् । अयो लोहम् । श्यामं ताम्रलोहं कांस्यं रजतं कनकं वा । 'लोहं कालायसे सर्वतैजसे जोङ्गकेऽपि च' इत्यभिधानात् । सीसं प्रसिद्धम् । त्रपु रङ्गम् । एते कार्यविशेषेषु मे कल्पन्ताम् ॥ १३ ॥
चतुर्दशी।
अ॒ग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्याश्च॑ मेऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ मे वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १४ ।।
उ० सुगमं व्याख्यानम् ॥ १४ ॥ १५॥
म० अग्निः पृथिवीस्थो वह्निः । आपोन्तरिक्षस्थानि जलानि । वीरुधः गुल्माः । ओषधयः फलपाकान्ताः । कृष्टपच्याः कृष्टे पच्यन्त इति कृष्टपच्याः 'राजसूयसूर्य-' (पा. ३।१।११४ ) इत्यादिना क्यबन्तो निपातः । भूमिकर्षणबीजवापादिकर्मनिष्पाद्या ओषधयः । तद्विपरीता अकृष्टपच्याः स्वयमेवोत्पद्यमाना नीवारगवेधुकादयः । ग्राम्या ग्रामे भवाः पशवः गोऽश्वमहिषाजाविगर्दभोष्ट्रादयः । आरण्याः अरण्ये भवाः पशवः हस्तिसिंहशरभमृगगवयमर्कटादयः । वित्तं पूर्वलब्धम् । वित्तिः भाविलाभः । भूतं जातपुत्रादिकम् । भूतिरैश्वर्यं स्वार्जितम् । एतानि यज्ञेन मम संपद्यन्ताम् १४ ॥
पञ्चदशी।
वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे ऽर्थ॑श्च म॒ एम॑श्च म इ॒त्या च॑ मे॒ गति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १५ ।।
म०. वसु धनं गवादिकम् । वसतिर्वासस्थानं गृहम् । कर्माग्निहोत्रादि । शक्तिस्तदनुष्ठानसामर्थ्यम् । अर्थोऽभिलषितः पदार्थः । एमः ईयत इत्येमः एतेर्मप्रत्ययः प्राप्तव्योऽर्थः । इत्या भावे क्यप् । अयनमिष्टप्राप्त्युपायः । गतिरिष्टप्राप्तिः । एते कल्पन्ताम् ॥ १५ ॥
षोडशी।
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १६ ।।
उ० अथार्धेन्द्राणि जुहोति । अर्धे इन्द्रः अर्धे अन्ये देवाः । अग्निश्च म इन्द्रश्च म इति ॥ १६ ॥ १७ ॥
म० 'अथार्धेन्द्राणि जुहोति' (९।३।२।९) अर्धस्येन्द्रदेवत्यत्वादर्धस्य नानादेवत्यत्वात् । अग्निसोमसवितृसरस्वतीपूषबृहस्पतयः प्रसिद्धाः । तैः समानभागत्वादिन्द्र एकैकया सह पठ्यते । यास्कोक्ता इन्द्रशब्दस्य नानार्थाः कार्याः । एवमग्रेऽपि कण्डिकाद्वये । एते कल्पन्ताम् ॥ १६ ॥
सप्तदशी।
मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १७ ।।
म० मित्रवरुणधातृत्वष्टृमरुद्विश्वेदेवाः प्रसिद्धाः । प्रत्येकमिन्द्रः । एते कल्पन्ताम् ॥ १७ ॥
अष्टादशी।
पृ॒थि॒वी च॑ म॒ इन्द्र॑श्च॒ मेऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ समा॑श्च म॒ इन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १८ ।।
उ० अथ ग्रहान् जुहोति । अᳪं᳭ं᳭ शुश्च म इति ॥१८॥१९॥
म० पृथिव्यन्तरिक्षादिवस्त्रैलोक्यम् । समा वर्षाधिष्ठात्र्यो देवताः । नक्षत्राणि अश्विन्यादीनि । दिशः प्रागाद्याः । एते कल्पन्ताम् ॥ १८ ॥
एकोनविंशी।
अ॒ᳪं᳭शुश्च॑ मे र॒श्मिश्च॒ मेऽदा॑भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ᳪं᳭शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। १९ ।।
म० 'अथ ग्रहान् जुहोति' ( ९ । ३ । २ । १० ) कण्डिकात्रये ग्रहहोममन्त्राः । अश्वादयः सोमग्रहविशेषाः सोमप्रकरणे प्रसिद्धाः । अदाभ्यस्यैव गृह्यमाणत्वदशायां पृथक्कृत्य ग्रहणे रश्मिशब्देन निर्देशः । रश्मीनां तदग्रहणे साधनत्वात् | 'अह्नो रूपे सूर्यस्य रश्मिषु' ( ८ । ४८) इति मन्त्रलिङ्गात् । अधिपतिशब्देन निग्राह्यो विवक्षितः तस्य ज्येष्ठत्वादाधिपत्यम् 'ज्येष्ठो वा एष ग्रहाणाम्' इति श्रुतेः । प्रतिप्रस्थानशब्देन निग्राह्यो विवक्षितः द्विदेवत्यैः सह पाठात् । अन्ये प्रसिद्धाः ॥ १९ ॥
विंशी।
आ॒ग्र॒य॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऐन्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २० ।।
उ० सुगमं व्याख्यानम् ॥ २० ॥ २१ ॥
म० आद्यो वैश्वदेवः प्रातःसवनगतः । महावैश्वदेवस्तु तृतीयसवनगतः । ध्रुवाख्यस्यैव ग्रहस्य श्रवणदशायां वैश्वानरसूक्तपाठात्तद्दशापन्नो ध्रुवो वैश्वानरशब्देनोच्यते । मरुत्वतीया इति बहुवचनं त्रित्वात् मरुत्वतीयो महामरुत्वतीयः कुण्ठमरुत्वतीयश्चेति । अभिषेचनीये सारस्वतीनामपां ग्रहणमेव सारस्वतो ग्रहः सारस्वतं ग्रहं गृह्णातीति तत्राम्नानात् ॥ २० ॥
एकविंशी।
स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या॒नि च मे द्रोणकल॒शश्च॑ मे॒ ग्रावा॑णश्च मेऽधि॒षव॑णे च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च मे॒ वेदि॑श्च मे ब॒र्हिश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २१ ।।
म०. स्रुचो जुह्वादयः । चमसानि ग्रहपात्राणि । वायव्यानि पात्रविशेषाः । अधिषवणे काष्ठफलके । पूतभृदाधवनीयौ सोमपात्रविशेषौ । स्वगाकारः शम्युवाकः तेन यथास्वं देवतानां हविरङ्गीकारात् । प्रसिद्धमन्यत् । एते मम यज्ञेन निमित्तेन कल्पन्ताम् ॥ २१ ॥
[https://sa.wikisource.org/s/g2l द्वाविंशी।]
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ऽङ्गुल॑य॒: शक्व॑रयो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। २२ ।।
म०. कण्डिकाद्वयेन यज्ञक्रतुहोमः । 'अथैतान् यज्ञक्रतून जुहोत्यग्निश्च म इति' ( ९ । ३ । ३ । १) इति श्रुतेः । अग्निः चीयमानो वह्निरग्निष्टोमो वा । घर्मः प्रवर्ग्यः । 'इन्द्रायार्कवते पुरोडाशम्' इति विहितो यागोऽर्कः । 'सौर्यं चरुम्' इति विहितः सूर्यः । प्राणो गवामयनम् । अश्वमेधः प्रसिद्धः। पृथिव्यदितिदिवो देवताविशेषाः । अङ्गुलयः विराट्पुरुषावयवाः शक्वरयः शक्तयः दिशः प्राच्याद्याः । एते यज्ञेन | कल्पन्ताम् ॥ २२ ॥
त्रयोविंशी।
व्र॒तं च॑ म ऋ॒तव॑श्च मे॒ तप॑श्च मे संवत्स॒रश्च॑ मेऽहोरा॒त्रे ऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २३ ।।
म० व्रतं नियमः । ऋतवो वसन्तादयः । तपः कृच्छ्रचान्द्रायणादि । संवत्सरः प्रभवादि । अहश्च रात्रिश्चाहोरात्रे दिननिशे । ऊरू चाष्ठीवन्तौ जानुनी च ऊर्वष्ठीवे अवयवविशेषौ 'अचतुर-'(पा० ५। ४ । ७७ ) इति निपातः । बृहद्रथन्तरे एतन्नामके सामनी । एतानि कल्पन्ताम् ॥ २३ ॥
चतुर्विंशी।
एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ एका॑दश च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒ नव॑दश च मे॒ नव॑दश च म॒ एक॑विᳪं᳭शतिश्च म॒ एक॑विᳪं᳭शतिश्च मे॒ त्रयो॑विᳪं᳭शतिश्च मे॒ त्रयो॑विᳪं᳭शतिश्च मे॒ पञ्च॑विᳪं᳭शतिश्च मे॒ पञ्च॑विᳪं᳭शतिश्च मे स॒प्तवि॑ᳪं᳭शतिश्च मे स॒प्तवि॑ᳪं᳭शतिश्च मे॒ नव॑विᳪं᳭शतिश्च मे॒ नव॑विᳪं᳭शतिश्च म॒ एक॑त्रिᳪं᳭शच्च म॒ एक॑त्रिᳪं᳭शच्च मे॒ त्रय॑स्त्रिᳪं᳭शच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। २४ ।।
उ० अथैतान् । यज्ञक्रतून् जुहोति । एका च मे तिस्रश्च म इति ॥ २४ ॥
म० अयुग्मस्तोमहोमार्था मन्त्राः । 'अथायुजस्तोमान् जुहोति' (९ । ३ । २) इति श्रुतेः । एकामादाय द्वितीयां विहाय तृतीयामादाय चतुर्थं विहाय परित्यक्तसमसंख्याकेनात्तविषमसंख्याकेन मन्त्रेणायुग्मान्स्तोमाञ्जहुयादित्यर्थः । आदरातिशयद्योतनार्था सर्वत्र पुनरुक्तिः । अयुग्मस्तोमहोमैः सर्वकामावाप्तिः । तथाच श्रुतिः 'एतद्वै देवाः सर्वान् कामानाप्त्वायुग्भिः स्तोमैः स्वर्गं लोकमायंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वायुग्भिः स्तोमैः स्वर्गं लोकमेति' ( ९ । ३ । ३ । २) इत्यादि ॥ २४ ॥
पञ्चविंशी।
चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒ षोड॑श च मे॒ षोड॑श च मे विᳪं᳭श॒तिश्च॑ मे विᳪं᳭शतिश्च॑ मे॒ चतु॑र्विᳪं᳭शतिश्च मे॒ चतु॑र्विᳪं᳭श॒तिश्च॑ मे॒ऽष्टावि॑ᳪं᳭शतिश्च मे॒ऽष्टावि॑ᳪं᳭शतिश्च मे॒ द्वात्रि॑ᳪं᳭शच्च मे॒ द्वात्रि॑ᳪं᳭शच्च मे॒ षट्त्रि॑ᳪं᳭शच्च मे॒ षट्त्रि॑ᳪं᳭शच्च मे चत्वारि॒ᳪं᳭शच्च॑ मे चत्वारि॒ᳪं᳭शच्च॑ मे॒ चतु॑श्चत्वारिᳪं᳭शच्च मे॒ चतु॑श्चत्वारिᳪं᳭शच्च मे॒ऽष्टाच॑त्वारिᳪं᳭शच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। २५ ।।
उ० युग्मतो जुहोति । चतस्रश्च मेऽष्टौ च म इति । पूर्वं पूर्वमुत्तरेण संबध्नाति । यथा वृक्षं रोहन्नुत्तरां शाखां समालम्भं रोहेत्तादृक् । द्विरुक्त्याः प्रयोजनमाह श्रुतिः॥२५॥
म० एककण्डिकया युग्मस्तोमाञ्जुहोति । 'अथ युग्मतो जुहोति चतस्रश्च म (९।३।३ । ४) इति । प्रथमं चतस्र इत्येतां संख्यामादाय चतुरुत्तरत्वेन स्थितान्युग्मान्स्तोमानष्टाचत्वारिंशत्पर्यन्ताञ्जुहुयादित्यर्थः । तत्फलं स्वर्गप्राप्तिः । एतद्वैछन्दाᳪं᳭ं᳭ स्यब्रुवन्यातयामा वा अयुजः स्तोमा युग्मभिर्वयᳪं᳭ं᳭ स्तोमैः स्वर्गं लोकमयामेति तथैतद्यजमानो युग्मभिः स्तोमैः स्वर्गं लोकमेति' (९ । ३ । ३ । ५) इति श्रुतेः । पूर्वं पूर्वमुत्तरेण संबध्नाति वृक्षारोहणवत् । तथाच श्रुतिः 'पूर्वंपूर्वमुत्तरेणोत्तरेण संयुनक्ति यथा वृक्षं रोहन्नुत्तरामुत्तराᳪं᳭ं᳭ शाखाᳪं᳭ं᳭ समालम्भयᳪं᳭ं᳭ रोहेत्तादृक्तत्' (९।३।३ । ६) इति । अत्रोक्ता संख्या संख्येयनिष्ठा । एते यज्ञेन कल्पन्ताम् ॥२५॥
षड्विंशी।
त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे पञ्चा॒विश्च॑ मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २६ ।।
उ० अथ वयांसि जुहोति । त्र्यविश्च म इति ॥२६॥२७॥
म० कण्डिकाद्वयं वयोहोमे विनियुक्तम् । तथाच श्रुतिः 'अथ वयाᳪं᳭ं᳭ सि जुहोति त्र्यविश्च म इति पशवो वै वयाᳪं᳭ं᳭ सि पशुभिरेवैनमेतदन्नेन प्रीणात्यथो पशुभिरेवैनमेतदन्नेनाभिषिञ्चति' (९।३ । ३ । ७) इति । अविः षण्मासात्मकः काल: त्रयोऽवयो यस्य स त्र्यविः सार्धसंवत्सरो वृषः तादृशी गौस्त्र्यवी । द्विसंवत्सरो वृषा दित्यवाट् तादृशी गौर्दित्यौही। पञ्चावयो यस्य स पञ्चाविः सार्धद्विसंवत्सरो वृषः तादृशी गौः पञ्चावी। वत्सो वत्सरः त्रयो वत्सा यस्य स त्रिवत्सः त्रिवर्षो वृषः तादृशी गौस्त्रिवत्सा । तुर्यं वर्षं वहतीति तुर्यवाट् सार्धत्रिवर्षो वृषः तादृशी गौस्तुर्यौही । एते यज्ञेन कल्पन्ताम् ॥ २६ ॥
सप्तविंशी।
प॒ष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मेऽन॒ड्वाँश्च॑ मे धे॒नुश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। २७ ।।
म० पष्ठं वर्षचतुष्कं वहतीति पष्ठवाट् चतुर्वर्षो वृषः तादृशी गौः पष्ठौही । उक्षा सेचनक्षमो वृषः । वशा वन्ध्या गौः । अतियुवा वृष ऋषभः । वेहद्गर्भघातिनी गौः । अनः शकटं वहतीत्यनड्वान् शकटवहनक्षमो वृषः । वहेः क्विपि | संप्रसारणमनसो डकारः 'चतुरनडुहोरामुदात्तः' (पा. ७ । | १।९०) इति आमागमः । धेनुर्नवप्रसूता गौः । एते मम यज्ञेन निमित्तेन कल्पन्तां स्वस्वव्यापारसमर्था भवन्तु । यद्वा एते यज्ञेन मम कल्पन्तां मह्यमुपभोगक्षमा भवन्त्वित्यर्थः । एवं पूर्वत्र ॥ २७ ॥
अष्टाविंशी।
वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑ऽपि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ऽह॒र्पत॑ये॒ स्वाहाऽह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनᳪं᳭शि॒नाय॒ स्वाहा॑ विन॒ᳪं᳭शिन॑ आन्त्याय॒नाय॒ स्वाहाऽऽन्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाऽधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ ।
इ॒यं ते॒ राण्मि॒त्राय॑ य॒न्ताऽसि॒ यम॑न ऊ॒र्जे त्वा॒ वृष्ट्यै॑ त्वा प्र॒जानां॒ त्वाऽऽधि॑पत्याय ।। २८ ।।
उ० अथ नामग्राहं जुहोति । वाजाय स्वाहा इति ॥२४॥ ।
म० अथ नामग्राहहोमः । तथाच श्रुतिः 'अथ नामग्राहं जुहोति वाजाय स्वाहेत्येतद्वै देवाः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षमप्रीणंस्तथैवैतद्यजमानः सर्वान्कामानाप्त्वाथैतमेव प्रत्यक्षं प्रीणाति' (९।३।३।८) इति । वाजोऽन्नं तस्मै स्वाहेति होममन्त्रः । वाजादीनि चैत्रादिमासानां नामानि तन्नाम गृहीत्वा होतव्यमित्यर्थः । अन्नप्राचुर्याच्चैत्रोऽन्नरूपः। प्रसवायानुज्ञारूपाय जलक्रीडादौ अभ्यनुज्ञादानात्प्रसवो वैशाखः । अपिजाय अप्सु जायत इत्यपिजः सप्तम्या अलुक् । जलक्रीडारतत्वादपिजो ज्यैष्ठः । क्रतवे यागरूपाय चातुर्मास्यादियागप्राचुर्यात्क्रतुराषाढः । वसवे वासयति वसुः चातुर्मास्ये यात्रानिषेधाद्वसुः श्रावणः । अहर्पतये दिनस्वामिने सूर्यरूपाय तापकरत्वाद्भाद्रपदस्याहर्पतिवम् । मुग्धायाह्ने तुषारादिना मोहरूपाय दिवसाय तुषारबाहुल्यान्मुग्धमह आश्विनः । अमुग्धाय वैनशिनाय विनश्यतीति विनंशी 'मस्जिनशोर्झलि' (पा. ७।१।६०) इति बाहुलकादझल्यपि नशेर्नुमागमः । विनंश्येव वैनंशिनः स्वार्थे अण् । अल्पघटिकावत्त्वेन विनाशशीलाय कार्तिकाय स्नाननियमादिना पापनाशकत्वादमुग्धाय मोहनिवर्तकाय कार्तिकाय । अविंशिने आन्त्यायनाय न विनश्यतीत्यविनंशी तस्मै विनाशरहिताय । अन्ते सर्वेषां नाशे भवमन्त्यं तदयनं चेत्यन्त्यायनं सत्र भव आन्त्यायनस्तस्मै सर्वनाशेऽप्यवशिष्टाय । अतएवाविनंशिने विष्णुरूपाय मार्गशीर्षाय । 'मासानां मार्गशीर्षोऽहं' (गीता० १० । ३५) इति स्मृतेः आन्त्याय भौवनाय । भुवनानामयं भौवनः अन्ते स्वरूपे भव आन्त्यस्तस्मै । लोकस्वरूपपुष्टिकरत्वात्तत्रभवत्वम् । जाठराग्नेर्दीप्तिकरत्वेन पुष्टिकरत्वं पौषस्य । भुवनस्य भूतजातस्य पतये पालकाय माघाय । स्नानादिना पुण्यजनकत्वेन पालकत्वं माघस्य । अधिपतये अधिकपालकाय फाल्गुनाय वर्षान्तत्वात् प्रजापतये। एवं द्वादशमासाधिष्ठात्रे प्रजापतिनामकाय देवाय । स्वाहेति होमार्थं सर्वत्र । हे अग्ने, इयं ते तव राट् इदं राज्यं यत्र यत्र यागाः क्रियन्ते तत्तवैव राज्यम् । किंच हे अग्ने, त्वं मित्रस्य सख्युर्यजमानस्य यन्ता नियामकोऽसि । षष्ठ्यर्थे चतुर्थी मित्रायेति । कीदृशस्त्वम् । यमनो यमयतीति यमनः अग्निष्टोमादिकर्मसु सर्वान्नियमयन् । अत ऊर्जे विशिष्टान्नरसाय त्वा त्वामभिषिच्चामीति शेषः । तथा वृष्ट्यै वर्षणाय त्वामभिषिञ्चामि । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' इति स्मृतेः । ततः प्रजानामाधिपत्याय प्रजास्वामित्वाप्त्यै त्वामभिषिञ्चामि वसोर्धारया । तथा च श्रुतिः 'प्रजानामाधिपत्यायेत्यन्नं वा ऊर्गन्नं वृष्टिरन्नेनैवैनमेतत्प्रीणाति यद्वेवाहेयं ते राण्मित्राय यन्तासि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वाधिपत्यायेतीदं ते राज्यमभिषिक्तोऽसीत्येतन्मित्रस्य त्वं यन्तासि' (९ । ३ । ३ । १०-११) इति ॥ २८॥
एकोनत्रिंशी।
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ᳪं᳭ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां ब्र॒ह्मा य॒ज्ञेन॑ कल्पतां॒ ज्योति॑र्य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्व॒र्य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ।
स्तोम॑श्च यजु॑श्च॒ ऋक् च॒ साम॑ च बृ॒हच्च॑ रथन्त॒रं च॑ ।
स्व॑र्देवा अगन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ वेट् स्वाहा॑ ।। २९ ।।
उ० अथ कल्पाञ्जुहोति । आयुर्यज्ञेन कल्पतामिति । आयुरादीनि मम यज्ञक्लृप्तानि भवन्तु । यज्ञश्च मम यज्ञेनैव क्लृप्तो भवतु । नाहं यज्ञक्लृप्तौ समर्थः । स्तोमश्च यजुश्च ऋक् च साम च बृहच्च रथन्तरं च यज्ञेन क्लृप्तानि भवन्त्वित्यनुषङ्गः । स्वर्देवा अगन्म हे देवाः, स्वर्गलोकं वयमगन्म । अमृताश्च भूताः प्रजापतेश्च प्रजा अभूमेति फलवचनम् । वेद स्वाहेति होममन्त्रः ॥ २९ ॥
म० कल्पहोमः कल्पतामिति लिङ्गात् । 'अथ कल्पाञ्जुहोति' (९।३ । ३ । १२) इति श्रुतेः । यज्ञेन निमित्तेनायुर्जीवनकालः कल्पतां साध्यतां प्राप्यताम् । प्राणचक्षुःश्रोत्रवाङ्मनांसि मम यज्ञेन क्लृप्तानि भवन्तु । आत्मा देहः 'आत्मेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः' इति स्मृतेः । ब्रह्मा वेदो यज्ञेन कल्पताम् । ज्योतिः स्वयंप्रकाशः परमात्मा यज्ञेन साध्यताम् । पुण्यकर्मानुष्ठानं परमात्मज्ञाने करणम् । 'ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' (१४ । ७।२। २४ ) इति श्रुतेः । 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' (गीता० ३ । २०) इति स्मृतेश्च । स्वः स्वर्गः । पृष्ठं स्तोत्रं स्वर्गस्थानं वा कल्पताम् । यज्ञो यज्ञेनैव क्लृप्तो भवतु नाहं यज्ञक्लृप्तौ समर्थः । 'यज्ञेन यज्ञमयजन्त' देवाः (अ० १३ क. १६) इति श्रुतेः । किंच स्तोमयजुर्ऋक्सामबृहद्रथन्तराणि च यज्ञेन क्लृप्तानि भवन्त्वित्यनुषङ्गः । स्तोमस्त्रिवृत्पञ्चदशादिः यजुरनियतपादो मन्त्रः । ऋक् नियतपादा। साम गीतिप्रधानम् । बृहद्रथन्तरे तद्विशेषौ । वसोर्धारयैवमग्निमभिषिच्यात्मानं यजमानः प्रशंसति । वयं यजमाना देवा भूत्वा स्वः स्वर्गमगन्म गतवन्तः । गमेर्लङि शब्लोपे मस्य नत्वे रूपम् । गत्वा चामृता अमरणधर्मिणोऽभूम भूताः । भवतेर्लुङि रूपम् । ततः प्रजापतेर्हिरण्यगर्भस्य प्रजा अभूमेति फलवचनम् । अनेन वसोर्धारायाः सर्वकामप्राप्तिहेतुत्वमुक्तम् । वेट्स्वाहेति वसोर्धाराहोमार्थो मन्त्रः । वेडिति वषट्कारः । 'वषट्कारो हैष परोऽक्षं यद्वेट्कारो वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते' (९ । ३ । ३ । १४ ) इति श्रुतेः ॥ २९ ॥
इति वसोर्धाराहोममन्त्राः समाप्ताः ॥
त्रिंशी।
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे ।
यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ।। ३० ।।
उ० वाजप्रसवीयं जुहोति सप्तभिर्ऋग्भिः वाजस्य नु व्याख्यातम् ॥ ३०॥
म० 'वपावत्संभृत्य चमसवत्स्रुवेण वाजपेयिकानि वाजस्येममिति आग्निकानि च वाजस्य न्विति' (का० १८ । ५। ४।५)। क्षेत्रवपनवत्सर्वोषधमौदुम्बरे चमसे संभृत्य तस्मात्सर्वोषधाच्चमसवत्स्रुवेणेत्यौदुम्बरेण चतुष्कोणपुष्करेण स्रुवेण वाजस्येमं प्रसव इति सप्तमन्त्रैः ( ९ । २३-३०) सप्त वाजपेयसंबन्धीनि वाजप्रसवीयानि हुत्वा वाजस्य नु प्रसवे इत्यादिसप्तमन्त्रैः प्रतिमन्त्रमाग्निकानि सप्त वाजप्रसवीयानि । तस्मादेव सर्वोषधात्तेनैव स्रुवेण जुहोतीति सूत्रार्थः ॥ व्याख्याता ( अ० ९ । क० ५) ॥ ३० ॥
एकत्रिंशी।
विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒: समि॑द्धाः ।
विश्वे॑ नो दे॒वा अव॒साऽऽग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ।। ३१ ।।
उ० विश्वे अद्य वैश्वदेवी त्रिष्टुप् व्यवहितपदप्रायः । विश्वे अद्य मरुतः अद्य अस्मिन्द्यवि आगमन्त्वित्यनुषङ्गः । विश्वऊती । विश्व इति सर्वनाम सामान्यदेवतागणप्रतिपत्तिजनकमतस्तन्निराकाङ्क्षीकरणाय विशिष्टो देवतागण इहाध्याह्रियते। विश्वे च देवगणा वसवो रुद्रा आदित्या अद्य ऊती ऊत्या अवनेन तर्पणेन निमित्तभूतेन आगमन्तु । तदागमनेन च विश्वे भवन्तु अग्नयः गार्हपत्यप्रभृतयः समिद्धाः सम्यग्दीप्ताः। विश्वेदेवाश्च नोऽस्माकम् अवसान्नेन हविर्लक्षणेन निमित्तभूतेन आगमन्तु आगच्छन्तु । तेषां च तुष्ट्या विश्वं सर्वं वसु द्रविणं भूमिहिरण्यादिधनं वाजश्चान्नं च अस्मे अस्माकमस्तु ॥ यद्वान्यथा संबन्धः। विश्वे मरुतः अद्य आगच्छन्तु । विश्वे च देवगणाः ऊत्या निमित्तभूतया आगमन्तु । विश्वे च देवा अवसा निमित्तभूतेन आगमन्तु । तदागमनेन च विश्वे भवन्तु अग्नयः समिद्धाः । होमार्थं हि अग्नयः प्रज्वाल्यन्ते । ततो यागोत्तरकालम् । विश्वमस्तु द्रविणं वाजो अस्मे ॥ ३.१ ॥
म० लुशोधानाकदृष्टा वैश्वदेवी त्रिष्टुप् । अद्यास्मिन् दिने विश्वे सर्वे मरुतः सप्तकगणा आगमन्तु आगच्छन्तु । छत्वाभावे रूपम् । विश्वे अन्ये च सर्वे गणदेवता वसवो रुद्रा आदित्याश्च ऊती ऊत्या पूर्वसवर्णः । अनेन तर्पणेन निमित्तेनागमन्तु तृप्त्यर्थमागच्छन्त्वित्यर्थः । विश्वेदेवाः च गणदेवता नोऽस्माकमवसान्नेन हविषा निमित्तेन हविर्ग्रहणायागमन्तु । तदागमनेन च विश्वे सर्वेऽग्नयः गार्हपत्यादयः समिद्धाः सम्यग्दीप्ता भवन्तु तदर्थं होमेनेत्यर्थः । तेषां देवानां तुष्ट्या विश्वं सर्वं द्रविणं धनं गोभूहिरण्यादि वाजोऽन्नं चास्मेऽस्माकमस्तु । विभक्तेः शेआदेशः ॥ ३१ ॥
द्वात्रिंशी।
वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वत॑: । वाजो॑ नो॒ विश्वै॑र्दे॒वैर्धन॑सातावि॒हाव॑तु ।। ३२ ।।
उ० वाजो नः । अनुष्टुप् वाजो देवता । वाजोऽन्नं नोऽस्माकं सप्त प्रदिशः चतस्रो दिशः प्रकृष्टाश्च त्रयो लोकाः सप्त प्रदिशः उक्ताः । चतस्रो वा परावतः । वाशब्दः समुच्चयार्थीयः । चतस्रश्च परावतः । परावच्छब्दो दूरवचनः । महः जनः तपः सत्यमित्येते लोका उच्यन्ते । ते हि तान् लोकानतीत्य वर्तन्ते । आपूरयन्त्विति शेषः । किंच वाजः नः अस्मान् विश्वैर्देवैः सह धनसातौ धनसंभजनकाले प्राप्ते इह यज्ञे इह वा लोके अवतु पालयतु ॥ ३२ ॥
म० तिस्रोऽन्नदेवत्याः तत्राद्यानुष्टुप् द्वे त्रिष्टुभौ । नोऽस्माकं वाजोऽन्नं सप्त प्रदिशः भूरादिलोकत्रयं प्राच्यादिदिक्चतुष्कम् परावतः दूरस्थाश्चतस्रश्च महर्जनतपःसत्याख्याश्चापूरयत्विति शेषः । वाशब्दश्चार्थः । यद्वा अस्माकं वाजोऽन्नं सप्त प्रदिशश्चतस्रो महराद्याश्चावतु प्रीणातु । प्रशब्देन प्रकृष्टं लोकत्रयम् । दिशः प्राच्याद्याः । परावच्छब्दो दूरार्थः । महरादयो हि लोकत्रयमतीत्य वर्तन्ते । अस्मद्दत्तान्नेन सप्तलोका दिक्चतुष्कं च तृप्यत्वित्यर्थः । किंच धनसातौ 'षण संभक्तौ क्तिन्नन्तो निपातः । धनस्य सातौ संभजनकाले प्राप्ते वाजोऽन्नं नोऽस्मान् विश्वैर्देवैः सहावतु पालयतु । इहास्मिन् लोके यज्ञे वा यदास्माकं धनेच्छा जायते तदा देवतर्पणक्षमं बह्वन्नमस्त्विति वाक्यार्थः ॥ ३२ ॥
त्रयस्त्रिंशी।
वाजो॑ नो अ॒द्य प्र सु॑वाति॒ दानं॒ वाजो॑ दे॒वाँ२।। ऋ॒तुभि॑: कल्पयाति ।
वाजो॒ हि मा॒ सर्व॑वीरं ज॒जान॒ विश्वा॒ आशा॒ वाज॑पतिर्जयेयम् ।। ३३ ।।
उ० वाजो नः । द्वे अनुष्टुभौ वाजदेवत्ये । वाजः नः अस्माकम् अद्य प्रसुवाति अभ्यनुजानातु दानम् वाजश्च देवान् ऋतुभिः कालैः सह कल्पयतु यथास्थानम् । वाजो हि मा सर्ववीरं जजान । हिशब्दः समुच्चयार्थीयः । वाजश्च मां सर्ववीरं जनयतु । ततो विश्वा आशाः वाजपतिः सन् जयेयमित्याशीः ॥ ३३ ॥
म० अद्यास्मिन्दिने वाजोऽन्नमन्नाधिष्ठात्री देवता नोऽस्मान् प्रसुवाति प्रेरयतु अनुजानातु । दानार्थमिति शेषः। अन्नदानेच्छास्माकं भवत्वित्यर्थः । वाजः ऋतुभिः कालैः सह देवान् कल्पयाति यथास्थानं कल्पयतु । 'लेटोऽडाटौ' यस्मिन् काले यो देवो यष्टव्यस्तं तत्र यजत्वित्यर्थः । हि चकारार्थः । वाजश्व मा मां सर्ववीरं सर्वे वीराः पुत्रपौत्रादयो यस्य स सर्ववीरस्तादृशं जजान जनयतु । 'छन्दसि लुङ्लङ्लिटः' पुत्रादियुतं मां करोत्वित्यर्थः । ततो वाजपतिः समृद्धान्नः सन्नहं विश्वा आशाः सर्वा दिशो जयेयम् । अन्नदानेन सर्वा दिशो वशीकुर्यामित्यर्थः ॥ ३३ ॥
चतुस्त्रिंशी।
वाज॑: पु॒रस्ता॑दु॒त म॑ध्य॒तो नो॒ वाजो॑ दे॒वान् ह॒विषा॑ वर्धयाति ।
वाजो॒ हि मा॒ सर्व॑वीरं च॒कार॒ सर्वा॒ आशा॒ वाज॑पतिर्भवेयम् ।। ३४ ।।
उ० वाजः पुरस्तात् । वाजः अन्नं पुरस्तात् अस्त्विति वाक्यशेषः । उत मध्यतो नः अस्माकमस्तु वाजः । वाजश्च देवान्हविषा वर्धयाति वर्धयतु । अस्माकम् वाजश्च मां सर्ववीरं च करोतु । ततः सर्वा आशा दिशः वाजपतिः सन् भवेयम् । दिग्रूपतया व्यापकता प्रार्थ्यते ॥ ३४ ॥
म० वाजोऽन्नं नोऽस्माकं पुरस्तादस्तु । उतापि च नोऽस्माकं मध्यतो गृहमध्ये च वाजोऽस्तु । नोऽस्माकं वाजो हविषां कृत्वा देवान्वर्धयाति वर्धयतु पुष्णातु । हि चार्थे । वाजो मा सर्ववीरं पुत्रादियुतं चकार करोतु । वाजपतिरन्नपालकः सन्नहं विश्वा आशाः सर्वा दिशो भवेयम् । दिग्रूपतया व्यापकता प्रार्थ्यते । यद्वा विश्वा आशा भवेयं प्राप्नुयाम् । वशीकुर्यामित्यर्थः । । भू प्राप्तौ ॥ ३४ ॥
पञ्चत्रिंशी।
सं मा॑ सृजामि॒ पय॑सा पृथि॒व्याः सं मा॑ सृजाम्य॒द्भिरोष॑धीभिः ।
सो॒ऽहं वाज॑ᳪं᳭ सनेयमग्ने ।। ३५ ।।
उ० सं मा । विराजौ आग्नेयौ वा । सोऽहं वाजमिति तच्छब्दयोगाद्यदोऽध्याहारः । सं मा सृजामि मा माम् आत्मानं पयसा रसेन पृथिव्याः संबन्धिना संसृजामि । संसृजामि च मा माम् । आत्मानं अद्भिः ओषधीभिश्च । सोऽहं संसृष्टपयःप्रभृतिशरीरः । वाजं सनेयं संभजेयम् । हे अग्ने, त्वत्प्रसादात् । यद्वा अग्निरेवोच्यते । अस्मदादेशस्य माशब्दस्य त्वाशब्दं कृत्वा युक्ततरमेतद्व्याख्यानम् । योऽहं हे अग्ने, संसृजामि त्वां पयसा पृथिव्याः संसृजामि च त्वामद्भिरोषधीभिश्च । होमाभिप्रायः संसर्गः। सोहं वाजं सनेयमिति॥३५॥
म०. द्वे विराजौ । दशकास्त्रयो विराडेकादशका वेत्युक्तेरेकादशाक्षरत्रिपादा विराट् । तृतीयो व्यूहेन दशकस्तेनैकोना। सोऽहमिति तच्छब्दश्रवणाद्यदोऽध्याहारः । हे अग्ने, योऽहं पृथिव्याः पयसा पृथिवीसंबन्धिरसेन मामात्मानं संसृजामि संयोजयामि । अद्भिरोषधीभिश्च मां संसृजामि । सोऽहं संसृष्टपयोऽबोषधिशरीरः सन् । वाजमन्नं सनेयं संभजेयम् । यद्वा व्यत्ययेनास्मच्छब्दस्य युष्मदादेशः । हे अग्ने, योऽहं त्वं पृथिव्याः पयसाद्भिरोषधीभिश्च त्वां संसृजामि होमेन सोऽहं वाजं सनेयम् ॥ ३५॥
षट्त्रिंशी।
पय॑: पृथि॒व्यां पय॒ ओष॑धीषु॒ पयो॑ दि॒व्यन्तरि॑क्षे॒ पयो॑ धाः ।
पय॑स्वतीः प्र॒दिश॑: सन्तु॒ मह्य॑म् ।। ३६ ।।
उ० पयः पृथिव्याम् । विराट् अग्निरुच्यते हविर्वा । पयः पृथिव्यां धाः निधेहि । पयश्च ओषधीषु धाः । पयो दिवि धाः । अन्तरिक्षे पयो धाः । आहुतिपरिणामाभिप्रायमेतत् । किंच पयस्वतीः पयःसंयुक्ताः प्रदिशः दिशो विदिशश्च सन्तु भवन्तु मह्यम् ॥ ३६ ॥
म० हे अग्ने, त्वं पृथिव्यां पयो रसं धाः धेहि स्थापय । दधातेर्लुङि मध्यमैकवचने रूपम् । 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । ओषधीषु च पयो धाः। दिवि स्वर्गे च पयो धाः। अन्तरिक्षे च पयो धाः । किंच मह्यं मदर्थे प्रदिशः दिशो विदिशश्च पयस्वतीः पयस्वत्यो रसयुताः सन्तु । आहुतिपरिणामेन पृथिव्यादयो ममाभीष्टदा भवन्त्वित्यर्थः ॥ ३६ ॥
[https://sa.wikisource.org/s/g2m सप्तत्रिंशी।]
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेः साम्रा॑ज्येना॒भिषि॑ञ्चामि ।। ३७ ।।
उ० अभिषिञ्चति यजमानम् । देवस्य त्वेति व्याख्यातम् । सरस्वत्यै वाचो यन्तुर्यन्त्रेण यमनेन अग्नेश्च साम्राज्येन अभिषिञ्चामि ॥३७॥
म० 'स्रुवं प्रास्य परिश्रित्स्पृक् कृष्णाजिनमास्तीर्य पुच्छादुत्तरᳪं᳭ शेषेऽपः कृत्वाभिषेकसामर्थ्यात् क्षीरोदके वा वाजपेयिकानीति श्रुतेस्तत्राभिषिच्यते ब्रह्मवर्चसकामश्चित्यन्वारब्धो देवस्य त्वेति' (का. १८।५।६-९) । अस्यार्थः । कर्मापवर्गे औदुम्बरं चतुष्कोणं स्रुवमाहवनीये प्रक्षिप्याग्निपुच्छादुत्तरदिशि परिश्रित्संलग्नं प्राग्ग्रीवमुत्तरलोम कृष्णाजिनमास्तीर्य तत्र स्थितो ब्रह्मवर्चसकामो यजमानश्चयनकृतान्वारम्भोऽध्वर्युणा सर्वोषधशेषेणाभिषिच्यते । किं कृत्वा । सर्वौषधशेषेऽपो जलानि कृत्वा । अभिषेकस्यैव द्रव्यसाध्यत्वात् अयं पूर्वपक्षः । सिद्धान्तमाह क्षीरोदके वेति । वा पूर्वपक्षनिरासे । 'शेषे जलसेको न यतस्तत्र क्षीरोदके विद्येते वाजपेयिकानि' (९।३ । ४ । ७।) इति श्रुतेः । अत्र वाजपेयसंबन्धीनि वाजप्रसवीयानि श्रूयन्ते तत्रोदकक्षीरे स्त एव । औदुम्बरे पात्रेऽप आसिच्य पयश्चेत्युक्तेः (कात्या० १४ । ५। १६)। अतस्तस्मिन्मिश्रेणैवाभिषेको न जलसेक इत्यर्थः । देवस्य त्वा । व्याख्यातम् । सरस्वत्यै लिङ्गोक्तदेवतं यजुः । सरस्वत्यै षष्ठ्यर्थे | चतुर्थी । सरस्वतीसंबन्धिन्या वाचो वाण्या यन्तुर्नियन्तुः प्रजापतेः यन्त्रेण नियमेन अग्नेश्च साम्राज्येन चक्रवर्तित्वेन हे यजमान, त्वामभिषिञ्चामि । मत्कृताभिषेकेण वाक्सिद्धिरैश्वर्यं साम्राज्यं च तव संपद्यन्तामित्यर्थः ॥ ३७॥
[https://sa.wikisource.org/s/g2o अष्टत्रिंशी।]
ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौ॑षधयोऽप्स॒रसो॒ मुदो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ३८ ।।
उ० राष्ट्रभृतो जुहोति । द्वादश यजूंषि स नो भुवनस्य पत इत्येतस्याः प्राक् ऋताषाडित्यादीनि । अग्निरुच्यते ऋताषाट् । ऋतं सत्यं सहतीति ऋताषाट् । ऋतं सत्यं धाम स्थानं यस्य स तथोक्तः । अग्निर्गन्धर्वः तस्य चाग्नेर्गन्धर्वस्य ओषधयोऽप्सरसः । तासां च मुदः नाम । ओषधीभिहींदं सर्वं मोदत इति मुदः । सोऽग्निर्गन्धर्वः नः अस्माकम् इदं ब्रह्म इदं च क्षत्रं पातु । तस्मै स्वाहावाट् । ताभ्यश्च ओषधीभ्यः स्वाहा ॥३८॥
म० 'द्वादशगृहीतं विग्राहं जुहोत्यृताषाडिति' (का. १८ । ५ । १६) प्रतिस्वाहाकारᳪं᳭ राष्ट्रभृतो वाट्कारान्तः पूर्वः पूर्वो मन्त्रः । आज्याद्द्वादशगृहीतं गृहीत्वा विभज्य द्वादशांशं कृत्वा ऋतेत्यादिद्वादशमन्त्रैः प्रतिस्वाहाकारं राष्ट्रभृत्संज्ञा आहुतीर्जुहोति । व्यतिषक्तेषु द्वादशमन्त्रेषु पूर्वो मन्त्रः स्वाहावाडित्यन्तः उत्तरस्ताभ्यः स्वाहेत्यन्तः । ततो मन्त्रे यानि पुंलिङ्गानि स न इदं ब्रह्मेत्यादीनि तानि व्यवहितपठितान्यप्यपकृष्य पठित्वा पूर्वो मन्त्रः संपाद्यः । यानि च स्त्रीलिङ्गानि तस्यौषधयोऽप्सरस इत्यादीनि तान्युत्कृष्योत्तरो मन्त्रः संपाद्य इत्यर्थः । द्वादश यजूंषि गन्धर्वाप्सरोदेवत्यानि । तत्रायं विभागः । ऋताषाडृतधामाग्निर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाडिति वाडन्तः पूर्वः पूर्वो मन्त्रः। तस्यौषधयोऽप्सरसो मुदो नाम ताभ्यः स्वाहेति स्वाहान्त उत्तर उत्तरो मन्त्रः । पूर्वो गन्धर्वदेवत्यः उत्तरोऽप्सरोदेवत्यः । एवं पञ्चकण्डिकास्वप्यग्रे मन्त्रविभागो ज्ञेयः । तथाच श्रुतिः 'पुᳪं᳭से पूर्वस्मै जुहोत्यथ स्त्रीभ्यः पुमाᳪं᳭सं वद्वीर्येणादधात्येकस्मा इव पुᳪं᳭से जुहोति बह्वीभ्य इव स्त्रीभ्यस्तस्मादप्येकस्य पुᳪं᳭सो बह्व्यो जाया भवन्त्युभाभ्यां वाट्कारेण च स्वाहाकारेण च पुᳪं᳭से जुहोति स्वाहाकारेणैव स्त्रीभ्यः पुमाᳪं᳭समेव तद्वीर्येणादधाति' (९।४।१।६) इति । तथा चैवमृताषाट् संहितः सुषुम्णः इषिरः भुज्युः प्रजापतिरिति षण्णां पूर्वमन्त्राणामृताषाडित्यादिनामका गन्धर्वा देवताः । तस्यौषधयः तस्य मरीचयः तस्य नक्षत्राणि तस्यापः तस्य दक्षिणाः तस्य ऋक्सामानीति षष्णामुत्तरमन्त्राणामोषध्यादिनामका अप्सरसो देवताः । अथ मन्त्रार्थः । योऽग्निर्गन्धर्वः स नोऽस्माकमिदं ब्रह्म ब्राह्मणजातिमिदं क्षत्रं क्षत्रजातिं च पातु रक्षतु । कीदृशो गन्धर्वः । ऋताषाट् ऋतं सत्यं सहत इति ऋतषाट् सत्यं सहते असत्ये कुपितो भवतीत्यर्थः । 'सहेः साडः सः' (पा० ८।३। ५६) इति षत्वम् । पूर्वपदस्य छान्दसो दीर्घः । तथा ऋतधामा ऋतं सत्यमविनश्वरं धाम स्थानं यस्य ऋतधामा । य ईदृशोऽग्निः तस्मै अग्नये गन्धर्वाय स्वाहा वाट् वषट्कारेण सुहुतमस्त्वित्येको मन्त्रः । तस्याग्नेर्गन्धर्वस्यौषधयो व्रीह्याद्या नाम नाम्ना अप्सरसः स्त्रीत्वेन भोग्याः । कीदृश्य ओषधयः । मुदः मोदन्ते जना याभिस्ता मुदः 'ओषधयो वै मुद ओषधीभिहींदᳪं᳭ सर्वं मोदते' (९।४।१।७) इति श्रुतेः ओषधयोऽग्नेर्भोग्याः । तथाच श्रुतिः 'अग्निर्ह गन्धर्व ओषधीभिरप्सरोभिर्मिथुनेन सहोच्चक्राम' (९ । ४।१।७) इति । ताभ्य ओषधीभ्यः स्वाहा सुहुतमस्तु ॥ ३८ ॥
एकोनचत्वारिंशी।
स॒ᳪं᳭हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ३९ ।।
उ० सᳪं᳭हितो विश्वसामा यः सूर्यः संहितः एष ह्यहोरात्रे संदधातीति संहितः सूर्यः । विश्वसामा एष ह्येव सर्वं साम । तस्य मरीचयोऽप्सरसः मरीचयस्त्रसरेणवः । आयुवो नाम आयुव इव हि मरीचयः प्लवन्त इत्यायुवः मिश्रयन्त इत्यर्थः । तुल्यव्याख्यानमन्यत् ॥ ३९ ॥
म० यः सूर्यो गन्धर्वः स नोऽस्माकमिदं ब्रह्म क्षत्रं च पातु । कीदृशः । संहितः संदधात्यहोरात्रे इति संहितः 'असौ वा आदित्यः सᳪं᳭हितः एष ह्यहोरात्रे संदधाति' (९।४। १।८) इति श्रुतेः । विश्वसामा विश्वानि सर्वाणि सामानि प्रतिपादकत्वेन यस्य स विश्वसामा सर्वसामरूपो वा । 'विश्वसामेत्येष ह्येव सर्वᳪं᳭साम' (९ । ४ । १।८) इति श्रुतेः । 'यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानी' ति च । तस्मै सूर्याय स्वाहा वाट् । तस्य सूर्यस्य मरीचयो नामाप्सरसः तेजस्त्रसरेणवः 'सूर्यो ह गन्धर्वो मरीचिभिरप्सरोभिर्मिथुनेन सहोच्चक्राम' (९। ४ । १।८) इति श्रुतेः। कीदृश्यो मरीचयः । आयुवः आ समन्ताद्युवन्ति मिश्रीभवन्त्यायुवः । 'आयुवाना इव हि मरीचयः प्लवन्ते' (९।४।१।८) इति श्रुतेः। | ताभ्यो मरीचिभ्यः स्वाहा ॥ ३९ ॥
चत्वारिंशी।
सु॒षु॒म्णः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ भे॒कुर॑यो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ४० ।।
उ० सुषुम्णः सूर्यरश्मिः । यः सुषुम्णः सुयज्ञियः। सूर्यस्येव हि चन्द्रमसो रश्मयः । चन्द्रमा गन्धर्वः तस्य नक्षत्राणि अप्सरसः । भेकुरयो नाम भाः हि नक्षत्राणि कुर्वन्तीति भेकुरयो नक्षत्राणि । तुल्यमन्यत् ॥ ४० ॥
म० यश्चन्द्रमा गन्धर्वः स नोऽस्माकमिदं ब्रह्म क्षत्रं च पातु । कीदृशः । सुषुम्णः शोभनं सुम्नं सुखं यस्मात् सुयज्ञियः | यज्ञद्वारा सुखप्रदः । याज्ञिकानां चन्द्रलोकाप्तेरुक्तत्वात् । तथाच सूर्यरश्मिः सूर्यस्येव रश्मयः किरणा यस्य । 'सुषुम्ण इति सुयज्ञिय इत्येतत् सूर्यरश्मिरिति सूर्यस्येव हि चन्द्रमसो रश्मयः' (९। ४ । १ । ९) इति श्रुतेः । तस्मै चन्द्रमसे स्वाहा वाट् । तस्य चन्द्रमसः नक्षत्राणि नाम अप्सरसः । कीदृश्यः । भेकुरयः भां कान्तिं कुर्वन्तीति भेकुरयः । पृषोदरादित्वात् साधुः । 'चन्द्रमा ह गन्धर्वो नक्षत्रैरप्सरोभिर्मिथुनेन सहोच्चक्राम भेकुरयो नामेति भाकुरयो ह नामैते भाᳪं᳭ हि नक्षत्राणि कुर्वन्ति' ( ९ । ४ । १।९) इति श्रुतेः । ताभ्यो नक्षत्राप्सरोभ्यः स्वाहा ॥ ४० ॥
एकचत्वारिंशी।
इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो॑ अप्स॒रस॒ ऊर्जो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ४ १ ।।
उ० इषिरो विश्वव्यचाः । य इषिरः क्षिप्रः । 'इषु गतौ' तस्य इषिरः । विश्वव्यचाः सर्वतोगमनः । वातो गन्धर्वः तस्यापो अप्सरस ऊर्जोनाम । आपो वा ऊर्जः अद्भ्यो ह्यग्निर्जायते । तुल्यव्याख्यानमन्यत् ॥ ४१ ॥
म० यो वातो वायुर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् सुहुतमस्तु । कीदृशो वातः । इषिरः 'इष गतौ' दिवादिः । इष्यति गच्छतीति इषिरः । औणादिक इरप्रत्ययः । शीघ्रगमनः । विश्वव्यचाः विश्वस्मिन् व्यचो गमनं यस्य स विश्वव्यचाः सर्वतोगमनः । 'इषिर इति क्षिप्र इत्येतद्विश्वव्यचा इत्येष हीदᳪं᳭ सर्वं व्यचः करोति' (९ । ४ । १। १०) इति श्रुतेः । तस्यापो नामाप्सरसः वातो ह गन्धर्वोऽद्भिरप्सरोभिर्मिथुनेन सहोच्चक्राम' (९ । ४ । १ । १०) इति श्रुतेः । कीदृश्यः । ऊर्जः ऊर्जयन्ति जीवयन्ति धान्योत्पादनेनेत्यूर्जः । 'आपो वा ऊर्जाऽद्भ्यो ह्यूर्ग् जायते' (९ । ४ । १ । १०) इति श्रुतेः । ताभ्योऽद्भ्योऽप्सरोभ्यः स्वाहा ॥ ४१ ॥
द्विचत्वारिंशी।
भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अप्स॒रस॑स्ता॒वा नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ४२ ।।
उ० भुज्युः सुपर्णः । यज्ञो वै भुज्युः यज्ञो हि सर्वाणि भूतानि भुनक्ति पालयति । सुपर्णः शोभनपतनः । यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसस्स्तावा नाम । दक्षिणा वै स्तावा दक्षिणाभिर्हि यज्ञः स्तूयते । यथा यो वै कश्चन दक्षिणां ददाति स्तूयत एव सः । तुल्यमन्यत् ॥ ४२ ॥
म० यो यज्ञो गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् । कीदृशो यज्ञः । भुज्युः भुनक्ति पालयति भूतानीति भुज्युः । 'यज्ञो हि सर्वाणि भूतानि भुनक्ति' ( ९ । ४ । १। ११) इति श्रुतेः । सुपर्णः शोभनं पर्णं पतनं स्वर्गगमनं यस्य सः यज्ञे स्वर्गे गते यजमानो गच्छति । तस्य यज्ञस्य दक्षिणा नाम अप्सरसः । यज्ञो ह गन्धर्वो दक्षिणाभिरप्सरोभिर्मिथुनेन सहोच्चक्राम' ( ९ । ४ । १ । ११) इति श्रुतेः। कीदृश्यः । स्तावाः स्तूयते यज्ञो यजमानश्च याभिस्ताः स्तावाः 'दक्षिणाभिर्हि यज्ञः स्तूयतेऽथो यो वै कश्चन दक्षिणां ददाति स्तूयत एव सः' (९। ४ । १ । ११) इति श्रुतेः । ताभ्यो दक्षिणाभ्यः स्वाहा ॥ ४२ ॥
त्रिचत्वारिंशी।
प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑ ऋक्सा॒मान्य॑प्स॒रस॒ एष्ट॑यो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑ ।। ४३ ।।
उ० प्रजापतिरिति । प्रजापतिर्विश्वकर्मा सहीदं सर्वमकरोत् स नो गन्धर्वस्तस्य ऋक्सामानि अप्सरसः एष्टयो नाम । ऋक्सामानि वा एष्टयः । ऋक्सामैर्ह्याशासते इति नः अस्तु इत्थं नः अस्त्विति । तुल्यमन्यत् ॥ ४३ ॥
म० यो मनोरूपो गन्धर्वः स न इदं ब्रह्म क्षत्रं च पातु तस्मै मनसे गन्धर्वाय स्वाहा वाट् हविर्दत्तम् । कीदृशो गन्धर्वः । प्रजापतिः प्रजायाः पालकः । विश्वकर्मा विश्वं सर्वं करोतीति 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५) इति | करोतेर्मनिन् । 'स हीदᳪं᳭ सर्वमकरोत्' (९ । ४।१।१२) इति श्रुतेः । तस्य मनसो गन्धर्वस्य ऋक्सामान्यपसरसः । नाम प्रसिद्धम् । कीदृश्यः । एष्टयः इष्यते काङ्क्ष्यतेऽभीष्टं याभिस्ता एष्टयः । 'मनो ह गन्धर्व ऋक्सामैरप्सरोभिर्मिथुनेन सहोच्चक्रामेष्टयो नामेत्यृक्सामानि वा एष्टय ऋक्सामैर्ह्याशासत इति नोऽस्त्वित्थं नोऽस्तु' (९ । ४ । १ । १२) इति श्रुतेः । ताभ्योऽप्सरोभ्यः स्वाहा सुहुतमस्तु ॥ ४३ ॥
चतुश्चत्वारिंशी।।
स नो॑ भुवनस्य पते प्रजापते॒ यस्य॑ त उ॒परि॑ गृ॒हा यस्य॑ वे॒ह ।
अस्मै॒ ब्रह्म॑णेऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा॑ ।। ४४ ।।
उ० रथशिरसि जुहोति । स नो भुवनस्य प्राजापत्या प्रस्तारपङ्क्तिः । हे भुवनस्य पते प्रजापते, यस्य ते तव उपरि अमुष्मिँल्लोके गृहा यस्य वा इह अस्मिन् लोके । स त्वं नः अस्माकम् । व्यवहितोयं संबन्धः । अस्मै ब्रह्मणे अस्मै क्षत्राय महि महत् । शर्म शरणम् यच्छ देहि स्वाहा ॥ ४४ ॥
म० 'पञ्चगृहीतं च रथशिरस्यध्याहवनीयं ध्रियमाणे पञ्चकृत्वः स नो भुवनस्येति' (का० १८ । ५। १७)। राष्ट्रभृद्धोमानन्तरं पूर्वसंस्कृतादेवाज्यात्पञ्च गृहीत्वाहवनीयोपरि प्रतिप्रस्थात्रादिना धार्यमाणे रथशिरसि तदाज्यं पञ्चधा विभज्य पञ्चकृत्वो जुहोति पञ्चवारं मन्त्र इति सूत्रार्थः । प्रजापतिदेवत्या प्रस्तारपङ्क्तिः । आद्यौ द्वादशकावन्त्यावष्टकौ सा प्रस्तारपङ्क्तिः । तृतीयोऽत्र नवकः । हे भुवनस्य पते पालक, हे प्रजापते, यस्य ते तवोपरि स्वर्गे गृहाः सन्ति । वाथवा यस्य त इह भूलोके गृहाः सन्ति स त्वं नोऽस्माकमस्मै ब्रह्मणे ब्राह्मणायास्मै क्षत्राय क्षत्रियाय च महि महत् शर्म सुखं यच्छ देहि । स्वाहा सुहुतमस्तु ॥ ४४ ॥
[https://sa.wikisource.org/s/g2p पञ्चचत्वारिंशी ।]
स॒मु॒द्रो॒ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ ।
मारु॒तो॒ऽसि म॒रुतां॑ ग॒णः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ऽव॒स्यूर॑सि॒ दुव॑स्वाञ्छ॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ ।। ४५ ।।
उ० वातहोमाञ्जुहोति । समुद्रोऽसीति त्रीणि यजूंषि त्रिलोकस्थानं वायुं लोकद्वारेण स्तुवन्ति । यस्त्वं हे वायो, समुद्रोऽसि समुन्दोऽसि । नभस्वांश्च नभस् इति नक्षत्राण्युच्यन्ते । तानि हि नितरां भान्ति तैः संयुक्तो नभस्वान् । आर्द्रदानुश्च एष ह्यार्द्रं ददाति वृष्ट्यवश्यायादि । तं त्वां प्रार्थये शंभूः मयोभूश्च शं भावयतीति शंभूः । मयः सुखं भावयतीति मयोभूः । अभि मा वाहि अभि मां वाहि स्वाहा । मारुतोऽसि यस्त्वं मारुतोऽसि मरुतां पुरोवातप्रभृतीनां वातानां प्रकृतिभूतोऽसि । मरुतां शुक्रज्योतिःप्रभृतीनां गणोऽसि तं त्वां ब्रवीमि । शंभूश्च मयोभूश्च भूत्वा अभि मां वाहि स्वाहा । अवस्यूरसि यस्त्वमवस्यूरसि । अवनं तर्पणं रक्षणं वा तत्सीव्यतीत्यवस्यूः । 'षिवु तन्तुसंताने' इत्यस्य 'च्छ्वोः शूडनुनासिके च' इति क्विपि कृते संप्रसारणे च अवस्यूः । दुवस्वांश्च दुवश्च हविर्लक्षणमन्नमुच्यते । हविर्लक्षणेनान्नेन युक्तश्च आर्द्रदानुश्च । तं त्वां याचे । शंभूर्मयोभूरित्यादि ॥ ४५ ॥
म० 'वातहोमाञ्जुहोत्यञ्जलिनाहृत्य बहिर्वेदेरधो दक्षिणतो धुर्युत्तरत उत्तरस्यां दक्षिणतो दक्षिणाप्रष्ठे समुद्रोऽसीति प्रतिमन्त्रम्' ( का० १८।६।१)। रथहोमानन्तरं तं रथमग्नेरुत्तरतो वेदौ प्राङ्मुखमवस्थाप्य तस्य स्थानत्रये त्रीन् वायुहोमान् जुहोति प्रतिमन्त्रं मन्त्रत्रयेण । रथयुगदक्षिणधुरोऽधो प्रथमम् उत्तरधुरोऽधो द्वितीयम् युगमध्याधस्तृतीयम् । किं कृत्वा बहिर्वेदेरञ्जलिना वा तमानीयेति सूत्रार्थः । वायव्यानि त्रीणि यजूंषि । त्रिलोकस्थो वायुः स्तूयते । हे वायो, यस्त्वमीदृशोऽसि स त्वं मा मामभिवाहि मदभिमुखमागच्छ स्वाहा सुहुतं तेऽस्तु । 'वा गतिगन्धनयोः' लोट् मध्यमैकवचनम् । कीदृशः। समुद्रः सम्यक् उन्दति जलैः क्लिन्नो भवतीति समुद्रः । 'उन्दी क्लेदे' रक्प्रत्ययः । नभस्वान् नभांसि नक्षत्राणि विद्यन्ते यत्र सः । आर्द्रदानुः आर्द्रं वृष्ट्यवश्यायादिकं ददातीत्यार्द्रदानुः । शंभूः शमैहिकं सुखं भावयति प्रापयतीति शंभूः । मयोभूः मयः पारलौकिकं सुखं भावयतीति मयोभूः स्वर्लोकरूपोऽसि । 'असौ वै लोकः समुद्रः' ( ९ । ४ । २।५) इति श्रुतेः । स मामभिवाहि । मरुतां वातानामयं मारुतः । मरुतां शुक्रज्योतिःप्रभृतीनां गणः तन्निवासत्वात् । 'अन्तरिक्षलोको वै मारुतः' (९।४ । २।६) इति श्रुतेः । शंभूः मयोभूः त्वं मामभिवाहि पूर्ववत् । अव अवनं रक्षणं सीव्यतीत्यवस्यूः 'षिवु तन्तुसन्ताने' क्विप् 'छ्वोः शूडनुनासिके च' (पा० ६। ४ । १९ ) ऊठि कृते यणादेशः । 'अयं वै लोकोऽवस्यूः' ( ९ । ४ । २ । ७) इति श्रुतेः भूलोकरूपोऽसि । दुवस्वान्दुवोऽन्नं हविर्लक्षणं विद्यते यस्य सः शंभूरित्यादि पूर्ववत् ॥ ४५ ॥
षट्चत्वारिंशी।
यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभि॑: ।
ताभि॑र्नो अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ।। ४६ ।।
उ० रुक्मवतीर्जुहोति । यास्ते द्वे व्याख्याते ॥४६॥४७॥
म० 'नव जुहोति यास्त इति प्रतिमन्त्रम्' ( का० १८ । ६। ६) । अस्यार्थः । पूर्वसंस्कृताज्यात्सकृत्सकृदादाय नवाहुतीर्जुहोति यास्ते अग्ने, या वो देवाः रुचं नः तत्त्वा यामि एताश्चतस्रः स्वर्णेति कण्डिकायां पञ्चयजुर्भिः पञ्चेति नव । द्वे व्याख्याते ( १३ । २२-२३ ) ॥ ४६ ॥ ४७ ॥
सप्तचत्वारिंशी।
या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुच॑: ।
इन्द्रा॑ग्नी॒ ताभि॒: सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ।। ४७ ।।
अष्टचत्वारिंशी।
रुचं॑ नो धेहि ब्राह्म॒णेषु॒ रुच॒ᳪं᳭ राज॑सु नस्कृधि । रुचं॒ विश्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म् ।। ४८ ।।
उ० रुचं नः अनुष्टुबाग्नेयी । रुचं दीप्तिम् नः अस्माकं ये ब्राह्मणाः तेषु धेहि । रुचं च राजसु नः संबन्धिषु कृधि कुरु । रुचं विश्येषु शूद्रेषु च नः संबन्धिषु कृधि कुरु । मयि च धेहि रुचा दीप्त्या सह रुचं दीप्तिम् । अनुत्सन्नधर्माणो यथा वयं दीप्त्या भवेम तथा कुर्वित्याशयः । यद्वा ब्रह्मप्रभृतिषु या रुक् तामस्माकं धेहि सर्वथा । किं बहुनोक्तेन मय्येव धेहि रुचा सङ्गता रुचम् ॥ ४८॥ ।
म० अग्निदेवत्यानुष्टुप् प्रथमो नवकः । हे अग्ने, नोऽस्माकं ब्राह्मणेषु अस्मत्संबन्धिषु विप्रेषु रुचं दीप्तिं धेहि आरोपय । नोऽस्माकं राजसु क्षत्रियेषु रुचं कृधि कुरु 'श्रुशृणु-' (पा० ६ । ४ । १०२) इत्यादिना हेर्धित्वम् शपो लुक् । विश्येषु वैश्येषु शूद्रेषु चास्माकीनेषु रुचं कुरु । किंच मयि विषये रुचा सह रुचं धेहि । अविच्छिन्नां रुचं घेहीत्यर्थः । | यद्वा ब्राह्मणराजविट्शूद्रेषु या रुक् तां नोऽस्माकं धेहि देहि । शिष्टं पूर्ववत् ॥ ४८ ॥
एकोनपञ्चाशी।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भि॑: ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शᳪं᳭स॒ मा न॒ आयु॒: प्र मो॑षीः ।। ४९ ।।
उ० वारुण्या त्रिष्टुभा जुहोति । तत्त्वा । तदाशास्त इति तदः श्रवणादिह यदः प्रयोगः । यत्प्रयोजनं त्वां यामि याचामि ब्रह्मणा त्रयीलक्षणेन वन्दमानः स्तुवन् । तदीयं यजमान आशीस्ते हविर्भिरभ्युद्यतैः । अतः अहेडमानः अक्रुध्यन् हे वरुण, इह कर्मणि वर्तमान । अस्माकं कं प्रयोजनं यज्ञसमाप्तिलक्षणम् । बोधि बुध्यस्व । बुद्ध्वा च हे उरुशंस बहुसंस्तव्यमान । आयुः मा प्रमोषीः मा अस्माकमायुः खण्डय ॥ ४९॥
म० वरुणदेवत्या त्रिष्टुप् शुनःशेपदृष्टा । अत्र द्वौ तच्छन्दौ वर्तेते तत्रैकस्य यच्छब्दपरिणामः कार्यः । हे वरुण, यजमानः हविर्भिः दत्तैः यद्धनपुत्रादिकमाशास्ते इच्छति यत्कामस्तुभ्यं हविर्दत्ते तत् यजमानेष्टं त्वा त्वामहं यामि याचामि । तत् त्वया यजमानाय दीयतामित्यर्थः । यामीति यञ्चाकर्मसु पठितः । अथापि वर्णलोपो भवति तत्त्वा यामीति यास्कोक्तेराकारलोपः । कीदृशोऽहम् । ब्रह्मणा त्रयीलक्षणेन वेदेन वन्दमानः त्वां स्तुवानः । किंच हे उरुशंस, शंसनं शंसः स्तुतिः 'शंसु स्तुतौ' उरुर्महान् शंसः स्तुतिर्यस्य स उरुशंसः तत्संबुद्धौ हे बहुस्तुते, इहास्मिन् स्थाने अहेडमानः हेडते क्रुध्यति हेडमानः न हेडमानोऽहेडमानः अक्रुध्यन् सन् त्वं बोधि बुध्यस्व त्वम् । मत्प्रार्थनां जानीहीत्यर्थः । 'हुझल्भ्यो हेर्धिः' 'वा छन्दसि' (पा० ३ । ४ । ८८ ) इति हेरपित्त्वाद्गुणः धलोपश्छान्दसः । किंच नोऽस्माकमायुर्जीवनं मा प्रमोषीः मा चोरय 'मुष स्तेये' लुङ् 'न माङयोगे' (पा० ६ । ४ । ७४) इत्यडभावः । पूर्णमायुश्च देहीत्यर्थः ॥ ४९ ॥
पञ्चाशी।
स्व॒र्ण घ॒र्मः स्वाहा॑ स्वर्णार्कः स्वाहा॑ स्वर्ण शु॒क्रः स्वाहा स्वर्ण ज्योति॒: स्वाहा॒ स्वर्ण सूर्य॒: स्वाहा॑ ।। ५०।।
उ० अथार्काश्वमेधयोः सन्तती जुहोति पञ्चभिर्यजुर्भिः। स्वर्ण यजुः सूर्याहर्देववचनः स्वःशब्दः । स्वरिव यो घर्म आदित्यस्तदग्नौ जुहोमि स्थापयामि स्वाहाकारेण स्वरिव योऽर्कस्तमादित्ये स्थापयामि । स्वर्ण स्वरिव यः शुक्रस्तमादित्य एवं जुहोमि । स्वरिव ज्योतिरग्निस्तमग्नावेव जुहोमि । स्वर्ण स्वरिव यः सूर्यस्तमुत्तमं करोमि ॥ ५० ॥
म० पञ्च यजूंष्यग्निदेवत्यानि । सूर्याहर्देववाची स्वःशब्दः । न इवार्थे । अर्काश्वमेधसंततिसंज्ञाः पञ्चाहुतयः । तथाच श्रुतिः 'अथार्काश्वमेधयोः सन्ततीर्जुहोति' (९ । ४ । ३ । ८) इति । अस्यार्थः । अर्कोऽग्निः अश्वमेधो रविस्तयोः सन्ततयः सन्तन्वन्ति संयोजयन्तीति संततयस्ताः अग्न्यादित्यैक्यकारिका आहुतय इत्यर्थः । तथाच श्रुतिः 'अग्निरर्कोऽसावादित्योऽश्वमेधस्तौ सृष्टौ नानैवास्तां तौ देवा एताभिराहुतिभिः समतन्वन्समदधुः' (९ । ४ । ३ । १८) इति । तदनुसारेण व्याख्या यथा । न इवार्थे । स्वः न स्वरिव अहरिव दिनकरत्वात्सूर्यस्याहरुपमानम् । स्वरिव दिनमिव यो घर्मः आदित्यः तं स्वाहा अग्नौ जुहोमि तमग्नाविति शेषः पूरणीयः । आदित्यमग्नौ स्थापयामि । 'असौ वा आदित्यो घर्मोऽमुं तदादित्यमस्मिन्नग्नौ प्रतिष्ठापयति' ( ९ । ४ । ३ । १९) इति श्रुतेः। स्वरिव सूर्य इव योऽर्कोऽग्निस्तमादित्ये जुहोमि स्थापयामि। 'अयमग्निरर्क इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति' (९। ४ । ३ । २०) इति श्रुतेः । स्वरिव स्वर्देवः नकारो निश्चितार्थः । स्वर्न देव इव यः शुक्र आदित्यस्तमादित्ये एव जुहोमि स्थापयामि । 'असौ वा आदित्यः शुक्रस्तं पुनरमुत्र दधाति' (९। ४ । ३ । २१ ) इति श्रुतेः । स्वः स्वर्गः स इव ज्योतिरग्निः स्वर्गप्रदत्वादग्नेः स्वर्गोपमानम् । तमग्निमग्नावेव जुहोमि स्थापयामि । 'अयमग्निर्ज्योतिस्तं पुमरिह ददाति' (९।४।। ३ । २२) इति श्रुतेः । एवमग्निं सूर्ये सूर्यमग्नौ सूर्ये च सूर्यमग्नावग्निं च संधाय । किंबहुना तयोः संयोगं कृत्वा सूर्यमुत्तमं करोति स्वर्न सूर्यः स्वाहेति । स्वः न सर्वदेवरूप इव यः सूर्यस्तं स्वाहा उत्तमं करोमि । अव्ययानामनेकार्थत्वात् स्वाहाशब्द उत्तमार्थः । सर्वे देवाभिन्ना भ्रान्त्या भासन्ते वस्तुतः सूर्य एव नानारूपोऽस्तीतीवशब्दार्थः । 'असौ वा आदित्यः सूर्योऽमुं तदादित्यमस्य सर्वस्योत्तमं दधाति तस्मादेषोऽस्य सर्वस्योत्तमः' (९ । ४ । ३ । २३ ) इति श्रुतेः । एवं पञ्चाहुतिभिरग्न्यर्कयोरैक्यं विधाय सर्वदेवेष्वर्कस्योत्तमत्वं कृतमिति भावः ॥५०॥
[https://sa.wikisource.org/s/g2r एकपञ्चाशी।]
अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यᳪं᳭ सु॑प॒र्णं वय॑सा बृ॒हन्त॑म् ।
तेन॑ व॒यं ग॑मेम ब्र॒ध्नस्य॑ वि॒ष्टप॒ᳪं᳭ स्वो रुहा॑णा॒ अधि॒ नाक॑मुत्त॒मम् ।। ५१ ।।
उ० अग्निं युनज्मि तिसृभिराग्नेयीभिः द्वाभ्यां त्रिष्टुब्भ्यां तृतीयया पङ्क्याधा । यमग्निं युनज्मि शवसा बलेन घृतेन च । दिव्यं दिवि भवम् सुपर्णं सुपतनम् वयसा बृहन्तम् वयसा धूमेन बृहन्तं महान्तम् । धूमेन हि महानग्निर्भवति । | 'अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिः' इति श्रुतिः । तेनाग्निना युक्तेन वयं गमेम गच्छेम । ब्रध्नस्यादित्यस्य विष्टपं विगतसंतापम् । सर्वद्वन्द्वोपलक्षणस्तापः । ततोऽप्यधि स्वर्गलोकं रुहाणाः आरोहन्तः नाकमुत्तमं च गमेमेत्यनुवर्तते । यत्र गता न अकमसुखं प्राप्नुवन्ति स नाको लोकः ॥५१॥
म० 'अग्नियोजनं प्रातरनुवाकमुपाकरिष्यन् परिधीनालभ्य यथापूर्वमग्निं युनज्मीति प्रत्यृचम्' ( का. १८।६। १६) । अस्यार्थः । प्रातरनुवाकोपाकरणात्प्राक् यथापूर्वमित्युपधानक्रमेण ऋक्त्रयेण प्रत्येकं परिधीन् स्पृष्ट्वाग्नियोजनं करोतीति । अग्निदेवत्यास्तिस्रः द्वे त्रिष्टुभौ तृतीया पङ्क्तिः । शवसा बलेन घृतेनाज्येन चाहमग्निं युनज्मि संयोजयामि ‘युजिर्योगे' 'रुधादिभ्यः श्नम्' । कीदृशमग्निम् । दिव्यं दिवि भवो दिव्यस्तम् । सुपर्णं शोभनं पर्णं पतनं यस्य तं सुगमनम् । वयसा धूमेन बृहन्तं वह्निर्धूमेन महान् भवति । 'अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिः (५।३।५।१७) इति श्रुतेः। किंच तेन युक्तेनाग्निना ब्रध्नस्यादित्यस्य विष्टपं लोकं वयं गमेम गच्छेम । गमेराशीर्लिङि लिड्याशिष्यङ् (पा० ३।१। । ८६ ) इत्यङ्प्रत्यये उत्तमबहुचने रूपम् । विगतस्तापो दुःखं यस्य स विष्टपो लोकः । ततोऽधि उपरि ब्रध्नविष्टपोपरिष्टात् स्वो रुहाणाः स्वर्गं लोकमारोहन्तः सन्त उत्तमं नाकं दुःखरहितं श्रेष्ठं लोकं गमेमेत्यनुवर्तते । रोहतेः 'बहुलं छन्दसि' इति शपि लुप्ते शानचि रूपम् रुहाणा इति । नास्त्यकं दुःखं यत्र स नाकः ॥५१॥
द्विपञ्चाशी।
इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्रिणौ॒ याभ्या॒ᳪं᳭ रक्षा॑ᳪं᳭स्यप॒हᳪं᳭स्य॑ग्ने ।
ताभ्यां॑ पतेम सु॒कृता॑मु लो॒कं यत्र॒ ऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ।। ५२ ।।
उ० इमौ ते । याविमौ ते तव पक्षौ अजरौ जरारहितौ । पतत्रिणावुत्पतनशीलौ । ताभ्यां च रक्षांसि अपहंसि । हे अग्ने, ताभ्यां पक्षाभ्यां पतेम उत्पतेम । सुकृतां लोके सुकृतिनामेव स्थानम् । यत्रान्येऽपि ऋषयः जग्मुः गताः। प्रथमजाः पुराणाः ॥ ५२ ॥
म० हे अग्ने, यौ ते तवेमौ पक्षौ उत्तरदक्षिणौ । कीदृशौ। अजरौ नास्ति जरा ययोस्तौ सदा नवौ । पतत्रिणौ पतत्रं पतनं ययोरस्ति तौ उत्पतनशीलौ । याभ्यां पक्षाभ्यां रक्षांसि राक्षसान् त्वमपहंसि । उ एवेत्यर्थे । ताभ्यां पक्षाभ्यां वयं सुकृतां पुण्यकृतामेव लोकं पतेम उत्पतेम । यत्र सुकृतलोके प्रथमजाः प्रथमोत्पन्नाः पुराणाः पुरातना ऋषयो मुनयो जग्मुः ॥ ५२॥
त्रिपञ्चाशी।
इन्दु॒र्दक्ष॑: श्ये॒न ऋ॒तावा॒ हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः ।
म॒हान्त्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪं᳭सीः ।। ५३ ।।
उ० इन्दुर्दक्षः । यस्त्वमिन्दुः । 'इदि परमैश्वर्ये' । परमेश्वरः इन्दनो वा । दक्षः उत्साहवान् श्येनः शंसनीयगतिः । ऋतावा यज्ञवान् उदकवान्वा । हिरण्यपक्षः शकुनः । आकृत्या भुरण्युः भर्ता । महान् प्रभावतः । सधस्थे ब्रह्मणा सह अविभक्तस्थाने ध्रुव आनिषत्तः स्थिर आनिषण्णः । तस्मै नमः ते तुभ्यमस्तु मां मा हिंसीः ॥ ५३ ॥
म० हे अग्ने, यस्त्वमेतादृशस्तस्मै ते तुभ्यं नमोऽस्तु । त्वं मां मा हिंसीः हिंसां मा कुरु । कीदृशस्त्वम् । इन्दुः इन्दति ईष्टे इन्दुः ईश्वरः 'इदि परमैश्वर्ये' चन्द्रवदाह्लादको वा । दक्षः उत्साहवान् श्येनः श्येनपक्षिवदाकाशचारित्वाच्छयेनः । यद्वा शंसनीयगतिः । ऋतावा ऋतं सत्यं यज्ञ उदकं वास्यास्ति ऋतवा । संहितायां दीर्घः । हिरण्यपक्षः सुवर्णशकलैर्हिरण्यरूपौ पक्षौ यस्य । शकुनः पक्ष्याकारः । भुरण्युः बिभर्तीति भुरण्युः । भृञ औणादिकः कन्युप्रत्ययः । पोषकः । महान् प्रभावेण । ध्रुवः स्थिरः । सधस्थे ब्रह्मणा सह स्थाने आनिषत्तः आसमन्तान्निषण्णः । सह तिष्ठन्ति यत्रेति सधस्थं 'सधमादस्थयोश्छन्दसि' (पा० ६ । ३ । ९६) इति सधादेशः । 'नसत्त-' (पा० ८।२।६१) इत्यादिना निष्ठायां निपातः॥५३॥
चतुःपञ्चाशी।
दि॒वो मू॒र्धाऽसि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनाम् । वि॒श्वायु॒: शर्म॑ स॒प्रथा॒ नम॑स्प॒थे ।। ५४ ।।
उ० अश्वनामादियुञ्जानं विमुञ्चति द्वाभ्यामाग्नेयीभ्यां पुरोष्णिग्जगतीभ्याम् । दिवो मूर्धासि द्युलोकोत्तमाङ्गमसि । पृथिव्याः नाभिर्नहनम् । ऊर्क् रसः सारः अपाम् ओषधीनां च । विश्वायुश्च सर्वप्राणिनामायुर्जीवनम् । सप्रथाश्च सर्वतः पृथुः तिर्यगूर्ध्वमधश्चानवच्छिन्नविभवः । तस्मै ते नमः पथे । अग्निप्रमुखो हि देवयानः पन्थाः ॥ ५४ ॥
म० 'आग्निमारुतस्तोत्रस्य पुरस्ताद्विमोचनं परिधिसन्ध्योर्दिवो मूर्धेति प्रत्यृचम्' ( का० १८ । ६ । १७)। यज्ञायज्ञियस्तोत्रप्रकरणात्प्राक् दिवो मूर्धेति ऋग्द्वयेन दक्षिणोत्तरयोः परिधिसन्ध्योरुपस्पृश्याग्निविमोचनं करोतीति सूत्रार्थः । आग्नेयी परोष्णिक् आद्यावष्टकौ तृतीयो द्वादशकः सा त्रिपादा परोष्णिक् । अत्राद्यो दशकः द्वितीयः सप्तकः तृतीयो द्वादशकस्तेनैकाधिका । हे अग्ने, यस्त्वमीदृशोऽसि तस्मै पथे मार्गाय स्वर्गमार्गरूपाय नमो नमस्कारोऽस्तु । अग्निमुखो हि देवयानपन्थाः श्रुतावुक्तः । कीदृशस्त्वम् । दिवो मूर्धा स्वर्लोकस्योत्तमाङ्गस्थानीयः । पृथिव्या नामिः मध्यस्थानीयः । नह्यतेऽनया सा नाभिः । नहति बध्नाति जीवनेनेति नाभिः | 'नहो भश्च-' ( उणा० ४ । १२७) इतीन्प्रत्ययो णिश्च भान्तादेशः नित्त्वादाद्युदात्तः 'ञित्यादिर्नित्यम्' (पा० ६।१। १९७ ) इत्युक्तेः । पृथ्वी लोकानां जीवनमग्निनिबन्धनमिति भावः । अपां जलानामोषधीनां व्रीह्यादीनां च ऊर्क् रसः सारः। विश्वायुः विश्वं सर्वमायुर्यस्य सः बहुजीवनः । यद्वा विश्वेषां सर्वेषां प्राणिनामायुर्जीवनम् । तदधिजीवनत्वात्तेषामिति भावः । | शर्म शरणभूतः सर्वेषाम् । सप्रथाः प्रथनं प्रथो विस्तारः प्रथसा सह वर्तमानः सप्रथाः तिर्यगूर्ध्वमधश्चानवच्छिन्नप्रभावः । ईदृशायाग्नये नमः ॥ ५४ ॥
पञ्चपञ्चाशी।
विश्व॑स्य मू॒र्धन्नधि॑ तिष्ठसि श्रि॒तः स॑मु॒द्रे ते॒ हृद॑यम॒प्स्वायु॑र॒पो द॑त्तोद॒धिं भि॑न्त ।
दि॒वस्प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑व ।। ५५ ।।
उ० विश्वस्य मूर्धन् । यस्त्वं विश्वस्य सर्वप्राणिजातस्य मूर्धन् मूर्ध्नः अधि उपरि तिष्ठसि । श्रितः आश्रितः बुद्धीन्द्रियाणि सुषुम्णां वा नाडीम् । यस्य च समुद्रे समुन्दने अन्तरिक्षे ते तव हृदयम् । अप्सु च आयुर्जीवनम् । तं त्वां याचे । अपो दत्त अपो देहीति वचनव्यत्ययः । एकोऽग्निरिह देवता । कथमिति चेत् । उदधिं भिन्त । उदकं धत्त इत्युदधिः । उदकस्य उदादेशः । मेघ उच्यते । अत्रापि भिधीति प्राप्ते भिन्दतेर्विदरणार्थस्य बहुवचनं छान्दसम् । एवं दिवस्पर्जन्यात् अन्तरिक्षात् पृथिव्याः अन्यत्रापि यतोयतो कृष्टिरुपलभ्यते ततस्तत उपादाय नोऽस्मान् वृष्ट्या अव पालय हे अग्ने ॥ ५५ ॥
म०. आग्नेयी महापङ्क्तिर्जगती । आद्यो व्यूहेन षडक्षरः द्वितीयः सप्तकः तृतीयो दशकः चतुर्थोऽष्टकः पञ्चमो नवकः षष्ठो नवकः एवमष्टचत्वारिंशदर्णा महापङ्क्तिः । हे अग्ने, स त्वं नोऽस्मान् वृष्ट्या कृत्वा अव रक्ष । वृष्टिं कृत्वा पालयेत्यर्थः । किं कृत्वा । दिवो द्युलोकात् पर्जन्यात् मेघात् अन्तरिक्षादाकाशात् पृथिव्याः भूमेः सकाशाद्वान्यत्र वा यत्र जलं ततः प्रदेशाज्जलमादायेति शेषः । यस्त्वं श्रितः इन्द्रियाणि सुषुम्णां नाडीमाश्रितः सन् विश्वस्य मूर्धन् मूर्धनि शिरसि अधितिष्ठसि । मूर्धन्शब्दात् 'सुपां सुलुक्' (पा. ७ । १ । ३९ ) इति सप्तम्या लुक् । सर्वेषां मूर्ध्नि उपरि रविरूपेण दीप्यस इत्यर्थः । यस्य ते तव समुद्रे समुनत्त्याद्रींभवतीति समुद्रोऽन्तरिक्षं तत्र हृदयं मध्यभागः भुवि पादौ स्वर्लोके शिरोऽन्तरिक्षे मध्यभागः त्रिलोकव्यापीत्यर्थः । यस्य ते अप्सु जलेषु आयुः जीवनं जलाधीनं जीवनं तव जलायद्वृक्षा जायन्ते ततोऽग्निरित्यग्नेर्जलाधीनजीवनलम् । किं बहुना । हे अग्ने, अपो जलानि दत्त देहि । उदधिं भिन्त भिन्धि । उदकानि दधाति धीयन्ते वात्रेत्युदधिर्मेघः तं विदारय । मेघं भिन्धि जलं देहीत्यर्थः । 'पेषंवासवाहनधिषुच' (पा० ६ । ३ । ५८ ) इत्युदकस्योदादेशः। दत्त भिन्तेत्युभयत्र 'व्यत्ययो बहुलम्' ( पा० ३ । १।८५) इति वचनव्यत्ययः ॥ ५५॥
[https://sa.wikisource.org/s/ecy षट्पञ्चाशी।]
इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भिः । तस्य॑ न इ॒ष्टस्य॑ प्री॒तस्य॒ द्रवि॑णे॒ हाग॑मेः ।। ५६ ।।
उ० इष्टो यज्ञः द्वे समिष्टयजुषी यज्ञाग्निदेवेत्ये उष्णिग्गायत्र्यौ । अध्वर्युर्यजमानविषयामाशिषं करोति । यस्यास्य सुवर्णदानस्य यजमानस्य इष्टः संपादितयज्ञः । भृगुभिः भृगुगोत्रैर्ब्राह्मणैः आशीर्दा आशिषां च दाता । वसुप्रभृतिभिर्देवताविशेषैः कृतः । तस्यास्य यजमानस्य । नः इष्टस्य अस्माकमभिप्रेतस्य । प्रीतस्य च अस्मान्प्रति । प्रीतः स्निग्ध उच्यते । याज्ययाजकयोः स्नेहख्यापनपरं वाक्यमिदमुक्त्वा अथेदानीं द्रविणमाह । त्वमपि हे द्रविण, इह यजमाने आगमेः आगमनं कृथाः । स्थानमिदं धनानामित्यभिप्रायः । यद्वा । इष्टो यज्ञो भृगुभिः आर्षेयैर्ब्राह्मणैः । आशीर्दा वसुभिश्च । विभक्तिव्यत्ययप्रायः परोऽर्धर्चः । सोऽस्माकमिष्टः प्रीतश्च द्रविणमिह आगमयत्विति ॥ ५६ ॥
म० 'अध्वरसमिष्टयजुरन्त इष्टो यज्ञ इति प्रत्यृचमपरे' (का० १८ । ६ । १९ ) । समिन्द्रेण इत्यादिनवानामध्वरसमिष्टयजुषा (८ । १५) होमान्त इष्टो यज्ञः इष्टो अग्निरिति द्वाभ्यामपरे आग्निके द्वे समिष्टयजुषी जुहोतीति सूत्रार्थः । यज्ञदेवत्या उष्णिग्गालवदृष्टा अष्टाविंशत्यक्षरत्वात् । अध्वर्युर्द्रव्यं प्रत्याह । हे द्रविण द्रव्य, तस्य यजमानस्य इह सदने त्वमागमेः आगच्छ । आङ्पूर्वाद्गमेश्छत्वाभावे लिङि मध्यमैकवचने रूपम् । कीदृशस्य यजमानस्य । नोऽस्माकमिष्टस्य वल्लभस्य प्रीतस्य अस्मासु स्निग्धस्य । तस्य कस्य । यस्य यजमानस्य यज्ञो भृगुभिः भृगुगोत्रैर्ब्राह्मणैः वसुभिर्वस्वादिदेवैश्च इष्टः संपादितः । कीदृक्षो यज्ञः । आशीर्दाः आशिषोऽभिलषितपदार्थान् ददातीत्याशीर्दाः क्विप् । विप्रैर्देवैर्यस्य यज्ञः कृतस्तस्य गृहे त्वं गमेः सर्वदा तिष्ठेत्यर्थः ॥ ५६ ॥
सप्तपञ्चाशी।
इ॒ष्टो अ॒ग्निराहु॑तः पिपर्तु न इ॒ष्टᳪं᳭ ह॒विः । स्व॒गेदं दे॒वेभ्यो॒ नम॑: ।। ५७ ।।
उ० इष्टो अग्निः । इष्टः कृतयागः अग्निः आहुतः अभिहुतः। पिपर्तु पूरयतु नः अस्मान् । इष्टं हविः कृतयागं च हविः अस्मान्पूरयतु । स्वगेदं देवेभ्यो नमः । स्वयं गामि च इदं समिष्टयजुर्लक्षणं देवेभ्यो नमः हविर्भवतु ॥ ५७ ॥
म० अग्निदेवत्या गायत्री गालवदृष्टा । अग्निर्नोऽस्माकमिष्टमभिलषितं पिपर्तु पूरयतु । ददात्वित्यर्थः । नोऽस्मान् पालयत्विति वा । 'पॄ पालनपूरणयोः' लोट् ह्वादिवाद्द्वित्वम् । 'अर्तिपिपर्त्योश्च' (पा. ७ । ४ । ७७ ) इत्यभ्यासस्येत्वम् । कीदृशोऽग्निः । इष्टः कृतयागः । हविः विभक्तिव्यत्ययः। हविषा आहुतः समन्तात्तर्पितः । किंच इदं नमः हविः समिष्टयजुर्लक्षणं देवेभ्योऽर्थायास्तु । कीदृशम् । स्वगा स्वयं गमनशीलम् । विभक्तेराकारः ॥ ५७ ॥
अष्टपञ्चाशी ।
यदाकू॑तात्स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ सम्भृ॑तं॒ चक्षु॑षो वा ।
तदनु॒ प्रेत॑ सु॒कृता॑मु लो॒कं यत्र॒ ऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ।। ५८ ।।
उ० यदाकूतात् । अष्टौ वैश्वकर्मणानि जुहोति । विश्वकर्माग्निदेवता तृतीया दैवी वा । आद्या जगती तिस्रस्त्रिष्टुभश्चतस्रोऽनुष्टुभः । यदाकूतात् । यत्कर्म आकूतात् आकूतो नाम प्राङ्मनसः प्रवृत्तेरात्मनो धर्मो मनःप्रवृत्तिहेतुः । समसुस्रोत् समस्रवत् । हृदो वा बुद्धेश्च मनसो वा मनसश्च । समसुस्रोदित्यनुवर्तते । संभृतं चक्षुषो वा संभारैः संभृतं सत् यच्चक्षुरादिभ्य इन्द्रियेभ्यः समसुस्रोत्प्रजायते तदनुप्रेत तत्प्रजापतिना कृतं कर्म अनुगच्छत । सुकृतामु लोकं सुकृतामेव लोकं स्थानम् यत्र ऋषयो जग्मुः यत्रान्येऽपि ऋषयो गताः प्रथमजाः पुराणाः ॥ ५८ ॥
म० 'हृदयशूलान्ते स्रुवाहुतीर्जुहोति यदाकूतादिति प्रत्यृचमष्टौ' ( का० १८ । ६ । २२) । साग्निचित्ये मैत्रावरुण्यनूबन्ध्यावश्यमेका भवति तेन तस्या हृदयशूलसंबन्धिसमिधानान्ते कृते यदाकूतादिति प्रत्यृचमष्टौ स्रुवाहुतीर्जुहोतीति सूत्रार्थः । अष्टावृच अग्निदेवत्या विश्वकर्मदृष्टाः । आद्या जगती त्रयः पादा एकादशार्णाः चतुर्थश्चतुर्दशार्णः । हे ऋत्विजः, यूयं तदनु प्रेत प्रजापतिकृतं कर्मानुगच्छतानुसरत । प्रजापतिशरीरादुत्पन्नं यत्कर्म वैदिकं तत्कुरुतेत्यर्थः । तत्र कर्मणि कृते सति सुकृतां पुण्यवतां लोके । उ एवार्थे । स्वर्गमेव प्रेतेत्यनुषङ्गः । स्वर्गं गच्छत । प्रथमजाः पूर्वोत्पन्नाः पुराणाः पुरापि नवा अजरामरा ऋषयो यत्र लोके जग्मुः । तत्किं कर्म । यत्प्रजापतेराकूतादभिप्रायात् हृदो वा हृदश्च बुद्धेः मनसः संकल्पात्मकात् चक्षुषः । चक्षुरुपलक्षणम् । चक्षुरादीन्द्रियेभ्यश्च समसुस्रोत् संस्रुतं प्रसृतम् । ब्रह्मणा यत् सर्वात्मना सृष्टं कर्म तत् कृत्वा स्वर्लोकं गच्छतेत्यर्थः । कीदृशं कर्म । संभृतं संभारैः पुष्टं पूर्णसामग्रीकम् । मनःप्रवर्तक आत्मनो धर्म आकूतम् । समसुस्रोदिति 'स्रु गतौ' इत्यस्माल्लङ् 'बहुलं छन्दसि' (पा० २।४ । ७६) इति जुहोत्यादित्वाच्छ्लौ द्वित्वम् ॥ ५८ ॥
एकोनषष्टी।
ए॒तᳪं᳭ स॑धस्थं॒ परि॑ ते ददामि॒ यमा॒वहा॑च्छेव॒धिं जा॒तवे॑दाः ।
अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॒ तᳪं᳭ स्म॑ जानीत पर॒मे व्यो॑मन् ।। ५९ ।।
उ० एतᳪं᳭ सधस्थं एतं यजमानं सधस्थं समास्थानम् । देवानां स्वर्गं परि ते ददामि परिददामि तव । दानं च रक्षणार्थम् । यं च आवहात् आनयेत् शेवधिं सुखनिधिमाहुतिपरिणामभूतम् । शेव इति सुखनाम । जातवेदा अग्निः तं च परिददामि । एवंच स्वर्गाख्यं स्थानमुक्त्वा अथेदानीं स्थानिनो देवानाह । अन्वागन्ता कर्मसमाप्त्यनुपदमेव आगन्ता । यज्ञपतिः वः युष्माकमत्र स्थितानां तं स्म जानीत । परमे व्योम्नि स्थाने अवस्थितं सन्तम् ॥ ५९ ॥
म०. तिस्रस्त्रिष्टुभः । सह तिष्ठन्ति देवा यत्रेति सधस्थः स्वर्गः तं प्रार्थयते । हे सधस्थ, एतं यजमानं ते तव परिददामि । जातवेदा अग्निर्यं शेवधिं सुखनिधिमाहुतिपरिणामभूतमावहात् आवहति प्रापयति तं यज्ञफलभूतं च सुखनिधिं तव परिददामि । उभयं रक्षणार्थं तुभ्यं ददामीत्यर्थः । एवं यजमानं यज्ञं च स्वर्गे समर्प्य तत्स्थान् देवानर्थयते अन्विति । हे देवाः, यज्ञपतिर्यजमानो वो युष्मानन्वागन्ता कर्मसमाप्तौ भवतः प्रत्यागमिष्यति लुट् । अत्रास्मिन् परमे व्योमन् उत्कृष्टे व्योम्नि आकाशे स्वर्गाख्ये आगतं तं यजमानं यूयं जानीत । स्मेति पादपूरणः । स्वर्गागतः स भवद्भिः संभावनीय इत्यर्थः । आवहात् वहतेर्लेट् 'इतश्च लोपः परस्मैपदेषु' (पा० ३।४। ९७) इति तिप इलोपः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमः । शेव इति सुखनाम । शेवं धीयतेऽस्मिन्निति शेवधिः ॥ ५९॥
षष्टी।
ए॒तं जा॑नीथ पर॒मे व्यो॑म॒न् देवा॑: सधस्था वि॒द रू॒पम॑स्य ।
यदा॒गच्छा॑त्प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्ते कृ॑णवाथा॒विर॑स्मै ।। ६० ।।
उ० एतं जानीथ देवदेवत्या । एतं यजमानं जानीथ । परमे व्योमन् परमे स्थानेऽवस्थितं सन्तम् । हे देवाः, । सधस्थाः समानस्थानाः। किंच । विद जानीत रूपमस्य | यजमानस्य प्रत्यभिज्ञानाय । ततो विदितरूपः । यदागच्छात् आगच्छेत्पथिभिः देवयानैः । पूजार्थं बहुवचनमुपभोगस्थानभेदाद्वा । अथ इष्टापूर्ते कृणवाथ कुरुथ आविःप्रकाशफले अस्मै ॥ ६०॥ ।
म० सह तिष्ठन्ति सधस्थाः । परमे व्योमन् उत्कृष्टे स्वर्गभूते व्योम्नि सह स्थिता हे देवाः, एतं यजमानं जानीथ जानीत । लेटो मध्यमबहुवचने आडागमे रूपम् । किंच अस्य यजमानस्य रूपं विद वित्त जानीत प्रत्यभिज्ञानाय । वेत्तेर्विकरणव्यत्यये शः वचनव्यत्ययश्च । विदितरूपोऽयं यद्यदा देवयानैः पथिभिः स्वर्गमार्गैः आगच्छात् आगच्छति । इलोपाडागमौ । तदा इष्टापूर्ते श्रौतस्मातकर्मफले अस्मै यजमानायाविःकृणवाथ प्रकटीकुरुत दत्तेत्यर्थः । देवा यान्ति येषु ते देवयानाः 'करणाधिकरणयोश्च' (पा० ३ । ३ । ११७) इति | ल्युट । उपभोगस्थानभेदाद्बहुत्वं पूजार्थं वा । इष्टं च पूर्तं च इष्टापूर्ते देवसंबन्धिकर्मत्वात् देवताद्वन्द्वे च (पा० ६।३।२६) इति पूर्वपदस्यानङ् । आपूर्तं चेति वा । कृणवाथ 'कृञ् कृतौ' स्वादिः आडागमश्च ॥ ६० ॥
एकषष्टी।
उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्ते सᳪं᳭ सृ॑जेथाम॒यं च॑ ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानाश्च सीदत ।। ६१ ।।
उ० उद्बुध्यस्वाग्ने येन वहसीति व्याख्याते ॥६१॥६२॥
म० उद्बुध्यस्व । त्रिष्टुप् । येन वहसि । अनुष्टुप् । एते द्वे व्याख्याते (अ० १५ । क० ५४-५५) ॥ ६१ ॥ ६२ ॥
द्विषष्टी।
येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ नय॒ स्व॒र्दे॒वेषु॒ गन्त॑वे ।। ६२ ।।
त्रिषष्टी।
प्र॒स्त॒रेण॑ परि॒धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑ ।
ऋ॒चेमं य॒ज्ञं नो॑ नय॒ स्व॒र्दे॒वेषु॒ गन्त॑वे ।। ६३ ।।
उ० प्रस्तरेण परिधिना च स्रुचा च वेद्या च बर्हिषा च ऋचा च ऋगादिभिर्मन्त्रैश्च । इमं यज्ञं नः अस्माकं संबन्धिनं नय । हे अग्ने, स्वर्गं लोकम् देवेषु गन्तवे देवान्प्रति गमनाय । यज्ञे हि गते यजमानो गत एव । स हि तस्य शरीरमित्यभिप्रायः ॥ ६३ ॥
म० तिस्रोऽनुष्टुभः । हे अग्ने, नोऽस्माकमिमं यज्ञं स्वः स्वर्गं नय । किं कर्तुम् । देवेषु गन्तवे देवान् प्रति गन्तुं प्राप्तुम् । तुमर्थे तवेन्प्रत्ययः नित्त्वादाद्युदात्तः । कीदृशम् । प्रस्तरेण स्रुगाधारभूतेन दर्भमुष्टिना परिधिना परिधिभिस्त्रिभिर्बाहुमात्रैः काष्ठैः स्रुचा जुह्वादिकया वेद्या मितया वेदेर्भूम्या वा बर्हिषा दर्भपूलकेन ऋचा ऋगादिभिर्मन्त्रैश्चोपलक्षितमिति शेषः ॥ ६३ ॥
चतुःषष्टी।
यद्द॒त्तं यत्प॑रा॒दानं॒ यत्पू॒र्तं याश्च॒ दक्षि॑णाः ।
तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत् ।। ६४ ।।
उ० यद्दत्तम् । भार्याजामातृपुत्रप्रभृतिभ्यः । यच्च परादानं दीनान्धकृपणेभ्यो दयया । यच्च पूर्तम् स्मृतिविहितं ब्राह्मणभोजनादि । याश्च दक्षिणाः यज्ञान्तर्गताः तत्सर्वम् अग्निः वैश्वकर्मणः विश्वकर्मैव वैश्वकर्मणः स्वार्थे तद्धितः । स्वर्गे लोके देवेषु मध्ये नः असदर्थमस्साकं वा । दधत् दधातु फलोपभोगार्थम् ॥ ६४ ॥
म. वैश्वकर्मणः विश्वकर्मा प्रजापतिस्तदीयः विश्वकर्मैव वैश्वकर्मणः स्वार्थे तद्धितो वा । विश्वकर्मा अग्निः नोऽस्माकं तद्दानं स्वः स्वर्लोके देवेषु मध्ये दधत् दधातु स्थापयतु । फलभोगायेत्यर्थः । तत्किम् । यद्दत्तं भार्यापुत्रजामातृभगिनीतत्पत्यादिभ्यो दत्तम् । यच्च परादानं परोपकाराय दयादिनान्धकृपणेभ्यो दत्तम् । यच्च पूर्तं स्मृतिविहितं विप्रभोजनकूपारामादि । याश्च दक्षिणाः यज्ञसंबन्धिन्यः । यज्ञे गते यज्ञाङ्गत्वाद्यजमानः स्वर्गत एव ॥ ६४ ॥
पञ्चषष्टी।
यत्र॒ धारा॒ अन॑पेता॒ मधो॑र्घृ॒तस्य॑ च॒ याः ।
तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑दे॒र्वेषु॑ नो दधत् ।। ६५ ।।
उ० यत्र धाराः । यत्र यस्मिन्देशे धाराः अनपेता अनुपक्षीणाः उपभुज्यमाना अपि क्षयं नयन्ति मधोः मधुनः घृतस्य च । याश्चान्याः सोमादीनाम् । तत् तव अग्निः वैश्वकर्मणः देवेषु स्वः स्वर्गे लोके मध्ये नः अस्मान्दधातु ॥६५॥
म० वैश्वकर्मणः विश्वकर्माग्निस्तत् तत्र स्वः स्वर्गे देवेषु मध्ये नोऽस्मान् दधत् दधातु स्थापयतु । तत्र यत्र देशे मधोर्मधुनो घृतस्य च याश्चान्याः पयोदध्यादीनां धाराः प्रवाहा अनपेता न अपेता उपभुज्यमाना अप्यक्षीणा वर्तन्ते ॥६५॥
षट्षष्टी।
अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृ॒तं मे॒ चक्षु॑र॒मृतं॑ म आ॒सन् ।
अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ।। ६६ ।।
उ० अविनियुक्तत्वादग्निप्रकरणाच्च यजमानदर्शनमेतत् । अग्निरस्मि त्रिष्टुबाग्नेयी । अग्निरहमस्मि जन्मना उत्पत्त्यैव जातवेदाः । अथ ह वै रेतः सिक्तं प्राणोऽन्ववरोहति । तद्विन्दते तद्यज्जातं जातं विन्दते तस्माज्जातवेदाः' इत्येतदभिप्रायम् । यतश्चाहमग्निरस्मि अतो घृतं मे मम चक्षुः 'घृतहोमिनमहं पश्यामी'त्येतदभिप्रायम् । अमृतं च मम आसन् आस्ये मुखे । यो हि मम मुखे हविर्जुहोति तमहममृतं करोमीति । किंच अर्कः अर्चनीयः यज्ञः अस्मि नाम्ना त्रिधातुः ऋग्यजुःसामभिः । रजसो विमानः उदकस्य निर्माता । किंच अजस्रः अनुपक्षीणः । घर्मः दीप्तः उदकरक्षणो वा आदित्यः अहमस्मि । किंच हविरप्यहमस्मि नाम नाम्ना । नामशब्दस्य कृतविभक्तिव्यत्ययस्य अस्मिशब्दस्य च सर्वत्र संबन्धः । एवमग्न्यद्वैतं मन्त्रार्थः ॥ ६६ ॥
म० अग्न्यद्वैतवादिनी त्रिष्टुप् देवश्रवोदेववातदृष्टा यज्ञेऽविनियुक्ता । अग्निप्रकरणत्वाद् यजमान आत्मानमग्नित्वेन ध्यायति। जन्मना उत्पत्त्यैवाहमग्निरस्मि अग्निरूपोऽस्मि । नाम विभक्तिलोपः । नाम्ना हविः पुरोडाशादिकमप्यहमस्मि । कीदृशोऽहम् । जातं जातं विन्दत इति जातवेदाः । उत्पन्नस्य सर्वस्य स्वामीत्यर्थः । अर्कः अर्चनीयो यज्ञोऽप्यहमेव । त्रिधातुः त्रयो धातव ऋग्यजुःसामलक्षणा यस्य । रजसो विमानः रज उदकं तस्य निर्माता । विमिमीत इति विमानः । नन्द्यादित्वात्कर्तरि ल्युट् । अजस्रः न जसति क्षीयत इत्यजस्रः अनुपक्षीणः 'जसु उपक्षये' 'नमिकम्पि-'(पा० ३।२।१६७) इत्यादिना रप्रत्ययः । घर्मः 'घृ क्षरणदीप्त्योः' जिघर्ति घर्मः औणादिको मप्रत्ययः । दीप्तः आदित्यरूपः क्षरणो मेघरूपो वा । एतादृशोऽग्निरहं यतस्ततो घृतं मे मम चक्षुर्नेत्रं । घृतहोमिनं पश्यामीति भावः । अमृतं हविर्मम आसन् आस्ये मुखे 'पद्दन्न(पा० ६।१ । ६३ ) इत्यादिना आस्यशब्दस्यासन्नादेशः सप्तम्या लुक् । मन्मुखे हविर्जुह्वन्तममृतं करोमीति भावः । एवमात्मन्यन्यग्न्यद्वैतं संपाद्यम् ॥ ६६ ॥
सप्तषष्टी।
ऋचो॒ नामा॑स्मि॒ यजू॑ᳪं᳭षि॒ नामा॑स्मि॒ सामा॑नि॒ नामा॑स्मि ।
ये अ॒ग्नय॒: पाञ्च॑जन्या अ॒स्यां पृ॑थि॒व्यामधि॑ ।
तेषा॑मसि॒ त्वमु॑त्त॒मः प्र नो॑ जी॒वात॑वे सुव ।। ६७ ।।
उ० ऋचो नामास्मि । अनेनात्मनि वेदत्रयात्मकत्वं संपादयति । ऋग्वेदनामास्मि यजुर्वेदनामास्मि सामवेदनामास्मि । चित्यमग्निमुपतिष्ठते । ये अग्नयः । आग्नेय्यनुष्टुप् । | 'ये अग्नयः पाञ्चजन्याः पञ्चचितिकाः' इति श्रुतिः । अस्यां पृथिव्याम् अधि उपरि स्थाः । तेषामग्नीनामुद्गततमोऽसि यतः अतः प्रार्थ्यसेऽस्माभिस्त्वम् । प्र नो जीवातवे सुव । प्रसुव अस्माकं जीवातवे चिरंजीवनाय ॥ ६७ ॥
म० ऋचः । आत्मदेवत्यं यजुः सप्तदशाक्षरम् । यज्ञेऽस्य विनियोगो नास्ति यजमानोऽनेनात्मनि वेदत्रयात्मकत्वं संपादयति । नाम नाम्नाहमृचोऽस्मि ऋग्वेदरूपोऽस्मि । यजूंषि नामास्मि यजुर्वेदरूपोऽस्मि । सामानि नामास्मि सामवेदो नाम्नास्मि। 'चित्रोऽसीति चित्यनाम कृत्वोपतिष्ठते ये अग्नय इति' ( का० १८ । २ । २३) । चित्यस्याग्नेः चित्रोऽसीति नाम विधाय तमुपतिष्ठते । कर्मशेषं समाप्येदमुपस्थानं कार्यमुपस्थानानन्तरं समारोपविधानादिति सूत्रार्थः । अग्निदेवत्यानुष्टुप् । अस्यां पृथिव्यामधि अस्याः पृथिव्याः उपरि ये अग्नयो वर्तन्ते । कीदृशाः । पाञ्चजन्याः पञ्चजना मनुष्यास्तेभ्यो हिताः पाञ्चजन्याः । यद्वा पञ्च जनाः समूहाः चितिरूपा येषां ते पञ्चजनास्त एव पाञ्चजन्याः । स्वार्थे तद्धितः । हे चित्याग्ने, तेषां पृथिवीस्थानाममीषां त्वमुत्तमोऽसि श्रेष्ठोऽसि । अतो नोऽस्मान् जीवातवे चिरंजीवनाय प्रसुव प्रेरय । चिरंजीवयेत्यर्थः । 'जीवेरातुः' ( उणा० १ । ७९) इत्यातुप्रत्ययः 'व्यवहिताश्च' (पा० १ । ४ । ८२) इति प्रेत्यस्य सुवेत्यनेन व्यवधानम् ॥ ६७॥
[https://sa.wikisource.org/s/g2s अष्टषष्टी।]
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च ।
इन्द्र॒ त्वाऽऽव॑र्तयामसि ।। ६८ ।।
उ० चित्यमग्निमुपतिष्ठते । वार्त्रहत्याय 'इन्द्र एतत्सप्तर्चमपश्य'दिति श्रुतिः । प्रथमे गायत्रीत्रिष्टुभौ । इन्द्रो वृत्रहादेवता । वार्त्रहत्याय वृत्रो येन शवसा बलेन हन्यते तत् वार्त्रहत्यं शवस्तस्मै वार्त्रहत्याय शवसे । पृतनाषाह्याय च पृतनाः संग्रामाः येन शवसा अभिभूयन्ते तत्पृतनासहं बलं तस्मै पृतनासहाय । सहतिरभिभवार्थः । इन्द्र, त्वा त्वाम् आवर्तयामसि आवर्तयामः ॥ ६८॥
म०. 'चितिं पुरीषवतीमुपतिष्ठते वार्त्रहत्यायेति सप्तभिरष्टाभिरेके दशभिर्वा' ( का० १७ । ७ । १-२) । मृत्पूरणानन्तरमेतां चितिमुपतिष्ठते सप्तभिरष्टाभिरेकेषां मते दशर्ग्भिर्वेति सूत्रार्थः । आग्नेय्यः सप्त ऋच इन्द्रदृष्टाः। आद्ये द्वे वृत्रहेन्द्रदेवत्ये गायत्रीत्रिष्टुभौ विश्वामित्रेणापि दृष्टे। हे इन्द्र, वयं त्वा त्वामावर्तयामसि आवर्तयामः 'इदन्तो मसि' उपतिष्ठामहे । किमर्थम् । शवसे बलाय । त्वद्बलवृद्धय इत्यर्थः । कीदृशाय शवसे । वार्त्रहत्याय वृत्रस्य दैत्यस्य हत्यायां हनने कुशलं वार्त्रहत्ये वृत्रघातसमर्थमित्यर्थः । च पुनः पृतनाषाह्याय पृतना शत्रुसेना सह्यतेऽभिभूयते येन तत्पृतनासाह्यं तस्मै शत्रुसेनापराभवसमर्थायेत्यर्थः ॥ ६८ ॥
एकोनसप्ततितमी ।
स॒हदा॑नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सं पि॑ण॒क् कुणा॑रुम् ।
अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ।। ६९ ।।
उ० सहदानुम् । सहेति बलनाम । बलस्य दातारम् | युध्यस्वानेन सह त्वं संपूर्णबलः । अयं च तुच्छबल इत्येवं यः शत्रुमुपस्तोभयते स सहदानुः तं सहदानुम् । यद्वा सह एकीभूय यो दुर्मन्त्रान्ददाति स सहदानुः तं सहदानुं शत्रुम् । हे पुरुहूत बहुभिराहुत, क्षियन्तं निवसन्तम् इहैव अहस्तं कृत्वा युद्धेन निर्जित्य संपिणक् संपिण्डीकुरु । तं कुणारुम् क्वणन्तम् दुर्वचोभिधायिनम् । एवं तावदेनं कुरु । अथ पुनर्योऽयमपरो वृत्रस्तम् अभिभूय वृत्रं वर्धमानम् । पियारुम् पियतिर्हिंसाकर्मा । देवानां हिंसितारम् । अपादं कृत्वा गमनासमर्थं कृत्वा तवसा बलेन जघन्थ । जहि ॥ ६९॥
म० हे पुरुहूत, पुरुभिर्बहुभिर्हूतोऽभिहूतः पुरुहूतः हे बहुभिराहूत, हे इन्द्र, त्वं सहदानुं शत्रुमहस्तं हस्तहीनं कृत्वा संपिणक् संपिण्ढि चूर्णय । सह इति बलनाम । सहो बलं ददाति सहदानुः पृषोदरादित्वात्सहःशब्दान्त्यलोपः नुप्रत्ययो ददातेः । अयमसमर्थोऽस्ति त्वं तु समर्थ इति यः शत्रुं प्रेर्य बलं ददाति स सहदानुः । यद्वा सह एकीभूय योद्धुर्मन्त्रं ददाति स सहदानुः शत्रुः । कीदृशम् । क्षियन्तं क्षियति वसतीति क्षियन् तम् ‘क्षि निवासगत्योः' तुदादिः शतृप्रत्ययः । निकटे वसन्तम् । कुणारुं क्वणति दुर्वचो वदति कुणारुः तम् । 'क्वण शब्दे' औणादिक आरुप्रत्ययः धातोः संप्रसारणं च । 'पिष्लृ संचूर्णने' लङि मध्यमैकवचनं रुधादित्वात् श्नम् संपूर्वः अडभावस्त्वार्षः षस्य कुत्वमार्षम् । हे इन्द्र, वृत्रं दैत्यमपादं पादहीनं कृत्वा तवसा बलेन त्वमभिजघन्थ जहि सम्यक् मारय 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६ ) इति लोडर्थे लिट् । कीदृशं वृत्रम् । वर्धमानं जगद् व्याप्नुवन्तम् । पियारुं सुराणां हन्तारम् । पियतिर्हिंसाकर्मा ॥ ६९ ॥
सप्ततितमी।
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
यो अ॒स्माँ२।। अ॑भि॒दास॒त्यध॑रं गमया॒ तम॑: ।। ७० ।।
उ० विन इन्द्र । मृगो न भीम इति वै मृद्भ्यौ द्वे अनुष्टुप्त्रिष्टुभौ । पूर्वा व्याख्याता ॥ ७० ॥
म० शासदृष्टानुष्टुप् । व्याख्याता (अ० ८। क० ४४) ॥७०॥
एकसप्ततितमी।
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः ।
सृ॒कᳪं᳭स॒ᳪं᳭शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न् ताढि॒ वि मृधो॑ नुदस्व ।। ७१ ।।
उ० मृगो न मृग इव । मृगो व्याघ्रो वा सिंहो वा । भीमो भीषणः कुचरः कुत्सितचारी हिंस्रः प्राणिवधजीवनः। गिरिष्ठाः पर्वताश्रयः स यथा कांश्चिद्दैत्यप्राणिविशेषान्हन्ति तैरनभिभूयमानः एवं त्वं परावतः दूरप्रदेशादाहूयमानान् आजगन्थ आगच्छ । आगत्य च शृणु यत्प्रार्थ्यसेऽस्माभिः । सृकं शरणं वज्रं संशाय । 'शो तनूकरणे' तीक्ष्णीकृत्य । पविम् शत्रुकायेषु गन्तारम् हे इन्द्र, तिग्मम् तेजनम् उत्साहवन्तम् । ततो विशत्रून्ताढि वि ताढि । ताडयतेर्हिंसाकर्मण एतद्रूपम् । विमृधो नुदस्व प्रेरयस्व मृधः संग्रामादपुनरागमनाय ॥ ७१ ॥
म० जयदृष्टा त्रिष्टुप् हे इन्द्र, परस्याः परावतो दूरतराद्देशादाजगन्थ आगच्छ । परावच्छब्दो दूरवचनः । परस्या दूरदिशोऽपि परावतः दूरदेशादित्यर्थः । लोडर्थे लिट् । आगत्य च शत्रून् विताढि विशेषेण ताडय । मृधः संग्रामांश्च विनुदस्व विशेषेण प्रेरय दूरीकुरु । किं कृत्वा । पविं वज्रं संशाय तीक्ष्णीकृत्य 'शो तनूकरणे' ल्यप् । कीदृशं पविम् । सृकम् सरति शत्रुशरीरे गच्छतीति सृकः तम् । तिग्ममुत्साहवन्तम् 'तिग्मं तेजतेरुत्साहकर्मणः' ( निरु० १० । ६ ) इति यास्कः । क इव । मृगो न मृग इव । यथा मृगः सिंहो दूरादेत्य प्राणिनं हन्ति। कीदृशः । भीमः भयंकरः । कुचरः कुत्सितं चरति गच्छति कुचरः । गिरिष्ठाः गिरौ तिष्ठति गिरिष्ठाः पर्वताश्रयः । ताडयतिर्हिंसाकर्मा तस्य हौ परे 'छन्दस्युभयथा-' (पा० ३ ।। ४ । ११७ ) इत्यार्धधातुकत्वे णिचो लोपः हुझल्भ्यो हेर्धिः ष्टुत्वम् ताढि ॥ ७१ ॥
द्विसप्ततितमी।
वै॒श्वा॒न॒रो न॑ ऊ॒तय॒ आ प्र या॑तु परा॒वत॑: । अ॒ग्निर्न॑: सुष्टु॒तीरुप॑ ।। ७२ ।।
उ० वैश्वानरो नः । वैश्वानरदेवेत्ये गायत्रीत्रिष्टुभौ । वैश्वानरोऽग्निः नः अस्माकम् । ऊतये अवनाय तर्पणाय आ प्रयातु आगच्छतु परावतः । किंच सुष्टुतीरुप अस्माकं च शोभनाः स्तुतीः उप श्रोतुम् आप्रयातु आगच्छतु ॥ ७२ ॥
म० वैश्वानरदेवत्या गायत्री । वैश्वानरः अग्निर्नोऽस्माकं सुष्टुतीः शोभनाः स्तुतीरुप उपश्रोतुं परावतो दूरदेशादा प्रयातु आगच्छतु । किमर्थम् । नोऽस्माकमूतये रक्षणाय । अस्मान् रक्षितुमित्यर्थः ॥ ७२ ॥
त्रिसप्ततितमी।
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश ।
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षस्पा॑तु॒ नक्त॑म् ।। ७३ ।।
उ० पृष्टो दिवि । योऽग्निर्वैश्वानरः पृष्टः कोऽयमिति । दिवि आदित्यात्मना व्यवस्थितो मुमुक्षुभिः । तत्र ह्येवं श्रूयते । 'यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिः स ब्रह्म' इति । यश्च वैश्वानरोऽग्निर्विद्युदात्मना - प्रावृषि स्थितः पृथिव्याम् अन्तरिक्षे लोके । पृथिवीत्यन्तरिक्षनामसु पठितम् । उदकार्थिभिः कोयं नाम द्विपदचतुष्पदजीवनहेतुः । यश्चाग्निर्वैश्वानरोऽस्मिन् लोके व्यवस्थितः पृष्टोऽग्निहोतृभिर्होतृपर्यन्तैः कोयं तापपाकप्रकाशैरुपकृत्य विश्वा ओषधीराविवेश आविष्टः । यश्च वैश्वानरोऽग्निः सहसा बलेन मथ्यमानोऽध्वर्युणा कोऽयं निर्ममन्थ इति पृष्टो दिदृक्षुभिः । स नः सोऽस्मान् दिवा अहनि पातु रक्षतु । सच नक्तं रात्रौ पातु रिषः विनाशात् । रिषतिर्हिंसाकर्मा । दिवानक्तमिति सन्ततार्थं वचनम् ॥ ७३ ॥
म० वैश्वानरदेवत्या त्रिष्टुप् कुत्सदृष्टा । वैश्वानरः सर्वनरेभ्यो हितोऽग्निर्दिवा दिवसे नोऽस्मान् पातु रक्षतु । स च नक्तं रात्रौ नः पातु सर्वदास्मान् रक्षत्वित्यर्थः । स कः । योऽग्निर्दिवि द्युलोके पृष्टः कोऽयमादित्यात्मना तपतीति मुमुक्षुभिः पृष्टः अन्तरिक्षे 'यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिस्तद्ब्रह्म' इति श्रुतेः । यश्चाग्निः पृथिव्यामन्तरिक्षलोके पृष्टः कोऽयं विद्युदात्मना स्थित इति जलार्थिभिः पृष्टः । अन्तरिक्षनामसु पृथिवीति पठितम् । यश्च विश्वा ओषधीः सर्वा व्रीह्याद्योषधीः आविवेश प्रविष्टः सन् पृष्टः कोऽयं प्रजानां जीवनहेतुस्तापपाकप्रकाशैरुपकरोति यश्च सहसा बलेनाध्वर्युणा मध्यमानः सन् पृष्टः जनैः कोऽयं मथ्यत इति । सोऽयमग्निर्दिवा नक्तं रिषो वधात् पातु । रिषतिर्हिंसाकर्मा । मास्मान्नाशयत्वित्यर्थः ॥ ७३ ॥
चतुःसप्ततितमी।
अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती अ॒श्याम॑ र॒यिᳪं᳭ र॑यिवः सु॒वीर॑म् ।
अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ।। ७४ ।।
उ० अश्याम तम् । द्वे आग्नेय्यौ त्रिष्टुभौ कामवत्यौ । अश्याम प्राप्नुयाम तं कामं यत्कामा एतत्कुर्मः। हे अग्ने, तव उती ऊत्या अवनेन तर्पणेन च । अश्याम च रयिं धनम् । हे रयिवः धनवन् । सुवीरं कल्याणपुत्रम् । अश्याम वाजमन्नम् अभिवाजयन्तः । वाजतिरर्चतिकर्मा । अभिपूजयन्तोग्निम् अन्यानपि पूजयितव्यान् । अश्याम द्युम्नं यशः हे अजर जरारहिताग्ने । अजरं द्युम्नविशेषणमेतत् । अक्षीणं द्युम्नं ते तव प्रसादात् ॥ ७४ ॥
म० भरद्वाजदृष्टाग्नेयी कामवती त्रिष्टुप् । हे अग्ने, तव ऊती ऊत्या अवनेन पालनेन वयं तं काममभिलाषमश्याम प्राप्नुयाम यमिच्छाम इत्यर्थः। अशूङ् व्याप्तौ विकरणव्यत्ययेन लोटि श्यन्प्रत्ययः । रयिर्धनमस्यास्तीति रयिवान् तत्संबुद्धौ हे रयिवः धनवन् , सुवीरं रयिं वयमश्याम शोभना वीराः पुत्रा यत्र तं रयिं पुत्रसहितं धनं वयं प्राप्नुयाम । वाजयतिरर्चतिकर्मा । वाजयन्तो वह्निमर्चयन्तः सन्तो वयं वाजमन्नमभि अश्याम समन्तात् प्राप्नुयाम । हे अजर, नास्ति जरा यस्य सोऽजरः हे जरारहित, अजरमक्षीणं ते तव द्युम्नं यशो वयमश्याम । सर्वदा यशस्विनो भवामेत्यर्थः ॥ ७४ ॥
पञ्चसप्ततितमी।
व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ ।
यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ।। ७५ ।।
उ० वयं ते । हिशब्दो यस्मादर्थे । हि यस्माद्वयं ते तुभ्यम् अद्य ररिम । 'रा दाने' । ददिम । कामं पुरस्कृत्य हविः कामप्राप्त्यर्थं वा हविः कामशब्देनोच्यते । उत्तानहस्ताः त्यक्तकृपणभावाः । अबद्धमुष्टिकाः असंवृताङ्गुलय इति यावत् नमसा नमस्कारेण प्रणिपातेन उपसद्य उपसंगम्य निषदनं कृत्वा । अतः यजिष्ठेन यष्टृतमेन मनसा यक्षि यज देवान् । अस्रेधता अनन्यगतेन देवताया याथात्म्यचिन्तनसंतानैकरसेन । मन्मनाः मननेन विप्रः सन् मेधावी सन् । हे अग्ने ॥ ७५॥
म० उत्कीलदृष्टाग्नेयी त्रिष्टुप् । हे अग्ने, हि यस्मात्कारणात् वयं ते तुभ्यमद्यास्मिन् दिने कामं हविः ररिम दद्मः । काम्यत इष्यत इति कामं हविः ररिम । 'रा दाने' लिट् 'अन्येषामपि दृश्यते' इति (पा० ६।३। १३७ ) ररिमेत्यस्य संहितायां दीर्घः । किं कृता । नमसा उपसद्य नमस्कारेणोपसङ्गम्य । नमस्कृत्य निकटमागत्य हविर्दद्म इत्यर्थः । कीदृशा वयम् । उत्तानहस्ताः उत्ताना हस्ता येषां ते अबद्धमुष्टिकाः त्यक्तकार्पण्या इत्यर्थः । तथा मनसा उपलक्षिताः सावधाना इत्यर्थः । कीदृशेन मनसा । यजिष्ठेन यजतीति यष्टृ अतिशयेन यष्टृ यजिष्ठं तेन । 'तुरिष्ठेमेयःसु' (पा. ६ । ४ । १५४ ) इति तृचो लोपः । यागतत्परेणेत्यर्थः । तथा अस्रेधता 'स्रिध गतौ' स्रेधति अन्यत्र गच्छति स्रेधत् न स्रेधदस्रेधत् तेन अनन्यगतेनेत्यर्थः । मन्मना मन्यते देवमहिमानं जानातीति मन्म तेन । मन्यतेर्मन् प्रत्ययः । देवतायाथात्म्यज्ञेनेत्यर्थः । यत एतादृशेन मनसा वयं हविः ररिम अतो हे अग्ने, विप्रो मेधावी त्वं देवान् यक्षि यज । मद्दत्तेन हविषा देवांस्तर्पयेत्यर्थः । यजतेः 'बहुलं छन्दसि' (पा० २ । ४ । ७३ ) इति शपि लुप्ते मध्यमैकवचने षत्वे ष्टुत्वे यक्षीति रूपम् । विप्रो अग्ने इत्यत्र 'प्रकृत्यान्तःपादमव्यपर' (पा० ६।१।१०५) इति प्रकृतिभावः ॥ ७५ ॥
षट्सप्ततितमी।
धा॒म॒च्छद॒ग्निरिन्द्रो॑ ब्र॒ह्मा दे॒वो बृह॒स्पति॑: । सचे॑तसो॒ विश्वे॑दे॒वा य॒ज्ञं प्राव॑न्तु नः शु॒भे ।। ७६ ।।
उ० धामच्छत् । वैश्वदेव्यनुष्टुप् । धामच्छत् । धामशब्दः स्थानवचनः । स्थानानि न्यूनानि पूरयति अतिरिक्तानि समीकरोति यः स धामच्छत् एवं धामच्छब्दः देवशब्दश्च सर्वत्र संबध्यते । योऽग्निर्देवो धामच्छत् यश्चेन्द्रः यश्च ब्रह्मा यश्च बृहस्पतिः । एते सर्वे सचेतसः समानचेतसः । चेत:शब्दः प्रकारवचनः । यज्ञं प्रावन्तु अन्यूनातिरिक्तं कुर्वन्तु । नः अस्माकम् शुभे स्विष्टे च ॥ ७६ ॥
म०. विश्वदेवदेवत्यानुष्टुप् । एते देवा नोऽस्माकं यज्ञं प्रावन्तु प्रकर्षेण रक्षन्तु । अन्यूनातिरिक्तं कुर्वन्वित्यर्थः । अन्यूनातिरेक एव कर्मणो रक्षणम् । शुमे इष्टे स्थाने स्वर्गे च यज्ञं स्थापयन्त्विति शेषः । यद्वा शुभे स्थाने यज्ञ प्रावन्तु । एते के । अग्निः देव इति सर्वत्र संबन्धनीयम् । इन्द्रः । ब्रह्मा चतुर्मुखः । बृहस्पतिर्जीवः । विश्वे देवाश्च । धामानि स्थानानि छादयति आच्छादयति धामच्छत् । छादयतेः क्विपि णिलोपे धातोर्ह्रस्वः । धाम्नां छदनं न्यूनानां पूरणमतिरिक्तानां समीकरणम् । इदं सर्वेषां विशेषणम् । तथा सचेतसः चेतसा प्रज्ञया सहिताः सचेतसः । समानं चेतो येषामिति वा समानज्ञाना अग्न्यादयो मद्यज्ञं रक्षन्त्वित्यर्थः ॥ ७६ ॥
सप्तसप्ततितमी।
त्वं य॑विष्ठ दा॒शुषो॒ नॄँ: पा॑हि शृणु॒धी गिर॑: । रक्षा॑ तो॒कमु॒त त्मना॑ ।। ७७ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां अष्टादशोऽध्यायः ॥ १८ ॥
उ० त्वं यविष्ठ इति व्याख्यातम् । नह्येषु प्रत्यक्षकृतमस्ति अनृषेरतपसो वेत्युपक्रम्य भूयोविद्यः प्रशस्यो भवतीति चाविधायाह । तस्माद्यदेव किंचानूचानो भवत्यार्षं तद्भवतीति अतोऽयमार्षेयो ग्रन्थ इति विद्वद्भिरादरणीयः ॥ ७७ ॥
इति उवटकृतौ मन्त्रभाष्येऽष्टादशोऽध्यायः ॥ १८ ॥
म०. ऋष्यादि प्रागुक्तम् । व्याख्याता च (अ० १३ । क. ५२)॥ ७७ ॥
महीधरकृते वेददीपेऽष्टादश ईरितः ।
वसोर्धारादिकोऽध्यायश्चित्युपस्थावसानकः ॥ १८ ॥
</span></poem>
}}
== ==
{{टिप्पणी|
१८.३८ ऋताषाड् ऋतधामाग्निर् इति
[http://vedastudy.tripod.com/pur_index25/rashtra.htm राष्ट्र / राष्ट्रभृतोपरि संदर्भाः]
}}
9y5bkqvjmvx1dq911p6np1yz55xe3l9
आश्वलायन श्रौतसूत्रम्/अध्यायः १
0
58271
343039
176577
2022-08-09T15:22:40Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">
आश्वलायनश्रौतसूत्रम्
श्रीगणेशाय नमः
अथैतस्य समाम्नायस्य विताने योगापत्तिं वक्ष्यामः १ अग्न्याधेयप्रभृतीन्याह वैतानिकानि २ दर्शपूर्णमासौ तु पूर्वं व्याख्यास्यामस्तन्त्रस्य तत्राम्नातत्वात् ३ दर्शपूर्णमासयोर्हविःष्वासन्नेषु होतामन्त्रितः प्रागुदगाहवनीयादवस्थाय प्राङ्मुखो यज्ञोपवीत्याचम्य दक्षिणावृद्विहारं प्रपद्यते पूर्वेणोत्करमपरेण प्रणीताः ४ इध्ममपरेणाप्रणीते ५ चात्वालं चात्वालवत्सु ६ एतत्तीर्थमित्याचक्षते ७ तस्य नित्याः प्राञ्चश्चेष्टाः ८ अङ्कधारणा च ९ यज्ञोपवीतशौचे च १० विहारादव्यावृत्तिश्च तत्र चेत् कर्म ११ एकाङ्गवचने दक्षिणं प्रतीयात् १२ अनादेशे १३ कर्मचोदनायां होतारं १४ ददातीति यजमानं १५ जुहोति-जपतीति प्रायश्चित्ते ब्रह्माणं १६ ऋचं पादग्रहणे १७ सूक्तं सूक्तादौ हीने पादे १८ अधिके तृचं सर्व्वत्र १९ जपानुमन्त्रणाप्यायनोपस्थानान्युपांशु २० मन्त्राश्च कर्म्मकरणाः २१ प्रसङ्गादपवादो बलीयान् २२ प्रपद्याभिहृततरेण पादेन वेदिश्रोण्योत्तरया पार्ष्णी समां निधाय प्रपदेन बर्हिराक्रम्य संहतौ पाणी धारयन्नाकाशवत्यङ्गुली हृदयसम्मितावङ्कसम्मितौ वा द्यावापृथिव्योः सन्धि-मीक्षमाणः २३ एतद्धोतुः स्थानं २४ आसनं वा सर्वत्रैवम्भूतः २५ वचना-दन्यत् २६ प्रेषितो जपति २७ १ 1.1
नमः प्रवक्त्रे नम उपद्र ष्ट्रे नमोऽनुख्यात्रे क इदमनुवक्ष्यति स इदमनुवक्ष्यति षण्मोर्वीरंहसस्पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्च वाक्सम-स्थितयज्ञः साधु छन्दांसि प्रपद्येऽहमेव माममुमिति स्वन्नामादिशेत भूते भवष्यति जाते जनिष्यमाण आभजाम्यपाव्यं वाचो अशान्तिं वहेत्यङ्गल्यग्रा-ण्यवकृष्य जातवेदो रमयापशून्मयीति प्रतिसन्दध्यात् वर्म मे द्यावापृथिवी वर्माग्निर्वर्म सूर्यो वर्म मे सन्तु तिरश्चिकाः । तदद्य वाचः प्रथमं मसीयेति १ समाप्य समिधेनीरन्वाह २ हिं३ इति हिंकृत्य भूर्भुवः स्वरोमिति जपति ३ एषोऽभिहिंकारः ४ भूर्भुवः स्वरित्येव जपित्वा कौत्सो हिंकरोति ५ न च पूर्वं जपं जपति ६ अथ सामिधेन्यः प्र वो वाजा अभिद्यवोऽग्न आयाहि वीतये गृणान ईडेन्यो नमस्यस्तिरोऽग्निं दूतं वृणीमहे समिध्यमानो अध्वरे समिद्धो अग्न आहुतेति द्वे ७ ता एकश्रुति सन्ततमनुब्रूयात् ८ उदात्तानुदात्तस्वरितानां परः सन्निकर्ष ऐकश्रुत्यं ९ स्वरादिमृगन्तमोङ्कारं त्रिमात्रं मकारान्तं कृत्वोत्तरस्य अर्द्धर्च्येऽवस्येत् तत् सन्ततं १० एतदवसानं ११ उत्तरादानमविप्रमोहे १२ समाप्तौ प्रणवेनावसानं १३ चतुर्मात्रोऽवसाने १४ तस्यान्तापत्तिः १५ स्पर्शेषु स्ववर्ग्यमुत्तमं १६ अन्तस्थासु तान्तामनुनासिकां १७रेफोष्मस्वनुस्वारं १८ त्रिः प्रथमोत्तमे अन्वाहाध्यर्धकारं १९ अध्यर्धामुत्क्वाऽवस्येदथ द्वे २० द्वे प्रथममुत्तमस्यामथाध्वर्धां २१ ताः पञ्चदशाभ्यस्ताभिः २२ एतेन शस्त्रया-ज्यानिगदानुवचनाभिष्टवनसंस्तवनानि २३ न त्वन्यत्राध्यर्धकारं । न जपः प्रागभिहिङ्कारात् । नाभिहिङ्काराभ्यासावबहुषु प्रकृत्या २४ नावछेदादौ २५ शस्त्रेष्वेव होत्रकाणामभिहिङ्कारः २६ सामिधेनीनामुत्तमेन प्रणवेनाग्ने महाँ असि ब्राह्मणभारतेति निगदेऽवसाय २७ २ 1.2
यजमानस्यार्षेयान् प्रवृणीते यावन्तः स्युः १ परम्परं प्रथमं २पौरोहित्यान्राज-विशां ३ राजर्षीन् वा राज्ञां ४ सर्वेषां मानवेति संशये ५ देवेद्धो मन्विद्ध ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मसंशितो घृताहवनः प्रणीर्यज्ञानां रथीरध्वराणामतूर्त्तो होता तूर्णिर्हव्यवाडित्यवसायास्पात्रं जुहूर्देवानाञ्चमसो देवपानोऽराँ इवाग्ने नेमिर्देवांस्त्वं परिभूरस्यावह देवान् यजमानायेति प्रतिपद्य देवता द्वितीयया विभक्त्या देशमादेशमावहेत्यावाहयेत्यादिं प्लावयन् ६ अग्न आवहेति तु प्रथमदेवतां ७ अग्निं सोममित्याज्यभागौ ८ अग्निमग्नीषोमाविति पौर्णमास्यां ९ अग्नीषोमयोः स्थान इन्द्रा ग्नी अमावास्यायामसन्नयतः १० इन्द्रं महेन्द्रं वा सन्नयतः ११ अन्तरेण हविषी विष्णुमुपांश्वैतरेयिणः १२ अग्नीषोमीयं पौर्णमास्यां वैष्णवममावास्यायामेके नैके कञ्चन १३ अन्येषामप्युपांशूनामावह स्वाहायाट् प्रिया धामानीदंहविर्महो ज्याय इत्युच्चैः १४ येऽन्ये तद्वचनाः परोक्षास्तानुपांशूच्चैर्वा १५ प्रत्यक्षमुपांशु १६ प्रतिचोदनमावाहनं १७ सर्वा आदिश्य सकृदेकप्रदानाः १८ तथोत्तरेषु निगमेष्वेकामिव संस्तुयात् १९ समानान्देवतां समानार्थां २० अव्यवहितां सकृन्निगमेषु २१ ऊल्हास्वावा-पिकासु देवाँ आज्यपाँ आवहाग्निं होत्रायावह स्वं महिमानमावहावह जातवेदः सुर्यजायजेत्यावाह्य यथास्थितमूर्ध्वजानुरुपविश्योदग्वेदेर्व्यूह्य तृणानि भूमौ प्रादेशं कुर्यात् अदितिर्मातास्यान्तरिक्षान्मा छेत्सीरिदमहमग्निना देवेन देवतया त्रिवृता स्तोमेन रथन्तरेण साम्ना गायत्रेण छन्दसाऽग्निष्ठोमेन यज्ञेन वषट्कारेण वज्रेण योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मस्तं हन्मीति २२ आश्रावयिष्यन्तमनुमन्त्रयेताश्रावय यज्ञन्देवेष्वाश्रावय मां मनुष्येषु कीर्त्त्यै यशसे ब्रह्मवर्चसायेति । प्रवृणानं देव सवितरेतं त्वा वृणतेऽग्निं होत्राय सह पित्रा वैश्वानरेण द्यावापृथिवी मां पातामग्निर्होताऽहं मानुष इति । मानुष इत्यध्वर्योः श्रुत्वोदायुषा स्वायुषोदोषधीनां रसेनोत्पर्जन्यस्य धामभिरुदस्था-ममृताँ अन्वित्युत्तिष्ठेत् २३ षष्टिश्चाध्वर्योर्नवतिश्च पाशा अग्निँ होतारमन्तरा विवृताः । सिनन्ति पाकमतिधीर एतीत्युत्थाय २४ ऋतस्य पन्थामम्वेमि होतेत्यभिक्रम्यांसेऽध्वर्युमन्वारभेत पार्श्वस्थेन पाणिना २५ आग्नीध्रमङ्कदेशेन सव्येन वा २६ इन्द्र मन्वारभामहे होतृवूर्ये पुरोहितं । येनायन्नुत्तमं स्वर्देवा अङ्गिरसो दिवमिति २७ संमार्गतृणैस्त्रिरभ्यात्मं मुखं संमृजीत सम्मार्गोऽसि सम्मां प्रजया पशुभिर्मृड्ढीति २८ सकृन्मन्त्रेण द्विस्तूष्णीं सर्वत्रैवं कर्मावृत्तौ २९ स्पृष्ट्वोदकं होतृषदनमभिमन्त्रयेताहेदैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत् पाकतर इति ३० अङ्गुष्ठोपकनिष्ठिकाभ्यां होतृषदनात्तृणं प्रत्यग्दक्षिणा निरसेन्निरस्तः परावसुरितीदमहमर्वा वसोः सदने सीदामीत्युपविशेद्दक्षिणोत्त-रिणोपस्थेन ३१ एते निरसनोपवेशने सर्वासनेषु सर्वेषामहरहः प्रथमो-पवेशनेऽपि समाने ३२ द्विरिति गौतमः ३३ ३ 1.3
ब्रह्मौदने प्राशिष्यमाणेऽग्न्याधेये ब्रह्मा १ बहिष्पवमानात् प्रत्येत्य सोमे २ प्रसृप्य होता ३ स्रुगादापने पशौ ४ न पत्नीसांयाजिके ५ नान्यत्र होतुरिति कौत्सः ६ उपविश्य देव बर्हिः स्वासस्थं त्वाध्यासदेयमिति ७ अभिहिष होतः प्रतरां बर्हिषद्भवेति । जानशिरसा बर्हिरुपस्थृश्यात ऊर्द्ध्वं जपेत् ८ भूपतये नमो भुवनपतये नमो भूतानां पतये नमो भूतये नमः प्राणं प्रपद्येऽपानं प्रपद्ये व्यानं प्रपद्ये वाचं प्रपद्ये चक्षुः प्रपद्ये श्रोत्रं प्रपद्ये मनः प्रपद्य आत्मानं प्रपद्ये गायत्रीं प्रपद्ये त्रिष्टुभं प्रपद्ये जगतीं प्रपद्येऽनुष्टुभं प्रपद्ये छन्दांसि प्रपद्ये सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो अर्भकेभ्यो विश्वे देवाः शास्तनमा यथेहाराधि होता निषदा यजीयांस्तदद्य वाचः प्रथमं मसीयेति समाप्य प्रदीप्त इध्मे स्रुचा-वादापयेन्निगदेन ९ अग्निर्होता वेत्वग्नेर्होत्रं वेतु प्रावित्रं साधु ते यजमानदेवता यो अग्निमित्यवसाय होतारमवृथा इति जपेत् १० अथ समापयेद्घृतवती-मध्वर्योः स्रुचमास्यस्व देवयुवं विश्ववारे ईडामहै देवाँ ईडेन्यान्नमस्याम नमस्यान् यजाम यज्ञियानिति ११ समाप्तेऽस्मिन्निगदेऽध्वर्युराश्रावयति १२ प्रत्याश्रावयेदाग्नीध्रं उत्करदेशे तिष्ठन् स्प्यमिध्मसन्नहनानीत्यादाय दक्षिणा-मुख इति शाट्यायनकमस्तुश्रौ३षडित्यौकारं प्लावयन् १३ ४ 1.4
प्रयाजैश्चरन्ति १ पञ्चैते भवन्ति २ एकैकं प्रेषितो यजति ३ आगूर्याज्यादिरनुयाजवर्जं ४ ये३ यजामह इत्यागूः । वषट्कारोऽन्त्यः सर्वत्र ५ उच्चैस्तरां बलीयान् याज्यायाः ६ तयोरादी प्लावयेत् ७ याज्यान्तञ्च ८ विविच्य सन्ध्यक्षराणामकारं न चेद्वै वचनो व्यञ्जनान्तो वा ९ विसर्जनीयोऽनत्य-क्षरोपधो रिप्यते १० इतरश्च रेफी ११ लुप्यते रेफी १२ प्रथमः स्वन्तृतीयं १३ नित्यं मकारे १४ ये३ यजामहे समिधः समिधो अग्न आज्यस्य व्यन्तू३ वौ३षडिति वषट्कारः १५ इति प्रथमः १६ वागोजः स ह ओजो मयि प्राणापानाविति वषट्कारमुक्त्वोक्त्वाऽनुमन्त्रयते १७ दिवा कीर्त्यो वषट्कारः १८ तथानुमन्त्रणं १९ एतद्याज्यानिदर्शनं २० तनूनपादग्न आज्यस्य वेत्विति द्वितीयोऽन्यत्र वसिष्ठशुनकात्रिवध्य्रश्वराजन्येभ्यः २१ नराशंसो अग्न आज्यस्य वेत्विति तेषां २२ इडो अग्न आज्यस्य व्यन्त्विति तृतीयः २३ बर्हिरग्न आज्यस्य वेत्विति चतुर्थः । आगूर्य पञ्चमे स्वाहामुं स्वाहामुमिति यथावा-हितमनुद्रुत्य देवता यथाचोदितमनावाहिता स्वाहादेवा आज्यपा जुषाणा अग्न आज्यस्य व्यन्त्विति २४ अतो मन्द्रे ण २५ ऊर्ध्वञ्च शंयुवाकात् २६ मध्यमेन हवींष्यास्विष्टकृतः २७ उत्तमेन शेषः २८ अग्निर्वृत्राणि जङ्घनदिति पूर्वस्या-ज्यभागस्यानुवाक्या । त्वं सोमासि सत्पतिरित्युत्तरस्य । जुषाणो अग्नि-राज्यस्य वेत्विति पूर्वस्य याज्या । जुषाणः सोम आज्यस्य हविषो वेत्वि-त्युत्तरस्य । तावागूर्यादेशं यजति २९ सर्वाश्चानुवाक्यावत्योऽप्रैषा अन्या अन्वायात्याभ्यः ३० सौमिकीभ्यश्च या अन्तरेण वैश्वानरीयं पत्नीसंयाजांश्च ३१ एतौ वार्त्रघ्नौ पौर्णमास्यां ३२ अनुवाक्या लिङ्गविशेषान्नामधेयान्यत्वं । ततो विचारः ३३ नित्ये याज्ये ३४ वृधन्वन्तावमावास्यायां । अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वा वयमिति । आतो वाग्यमनं ३५ अन्तरा च याज्या-नुवाक्ये । निगदानुवचनाभिष्टवनशस्त्रजपानाञ्चारभ्यासमाप्तेः ३६ अन्यद्य-ज्ञस्य साधनात् ३७ आपद्यातो देवा अवन्तु न इति जपेत् ३८ अपि वान्यां वैष्णवीं ३९ ५ 1.5
उक्ता देवतास्तासां याज्यानुवाक्या अग्निर्मूर्द्ध्ना भुवो यज्ञस्यायमग्निः सहस्रिण इति वेदं विष्णुर्विचक्रमे त्रिर्देवः पृथिवीमेष एतामग्नीषोमा सवेदसा युवमेतानि दिवि रोचनानीन्द्रा ग्नी अवसा गतं गीर्भिर्विप्रः प्रमतिमिच्छमान एन्द्र सानसिं रयिं प्रससाहिषे पुरुहूत शत्रून्महाँ इन्द्रो य ओजसा भुवस्त्वमिन्द्र ब्रह्मणा महानिति यद्यग्नीषोमीय उपांशुयाजोऽग्नीषोमा यो अद्य वामान्यं दिवो मातरिश्वा जभारेति १ अथ स्विष्टकृतः <ref>ऋ. [https://sa.wikisource.org/s/13lx १०.२.१]</ref>पिप्रीहि देवाँ उशतो यविष्ठेत्यनुवाक्या २ ये३ यजामहेऽग्निं स्विष्टकृतम् <ref>माश [https://sa.wikisource.org/s/n94 १.७.३.१०], तैब्रा [https://sa.wikisource.org/s/vy5 ३.५.७.५]</ref>अयाडग्निरित्युक्त्वा षष्ठ्या विभक्त्या देवतामादिश्य प्रिया धामान्ययाडित्युपसन्तनुयात् ३ एवमुत्तरा अयाडयाडिति त्वेव तासां पुरस्तात् ४ आज्यपान्तमनुक्रम्य देवानामाज्यपानां प्रिया धामानि यक्षदग्नेर्होतुः प्रिया धामानि यक्षत् स्वं महिमानमायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषतां हविरग्रे यदद्य विशो अध्वरस्य होतरित्यनवानं यजति ५ प्रकृत्या वा ६ ६ 1.6
प्रदेशिन्याः पर्वणी उत्तमे अञ्जयित्वौष्ठयोरभ्यात्मं निमार्ष्टि १ वाचस्पतिना ते हुतस्येषे प्राणाय प्राश्नामीत्युत्तरमुत्तरे मनसस्पतिना ते हुतस्योर्जेऽपानाय प्राश्नामीत्यधरमधरे २ स्पृष्ट्वोदकमञ्जलिनेडां प्रतिगृह्य सव्ये पाणौ कृत्वा पश्चादस्या उदगङ्गुलिं पाणिमुपधायावान्तरेडामवदापयीत ३ अन्तरेणाङ्गुष्ठ-मङ्गुलीश्च स्वयं द्वितीयमाददीत ४ प्रत्यालब्धामङ्गुष्ठेनाभिसंगृह्य प्रत्याहृत्य ५ अङ्गुलीरमुष्टिं कृत्वा दक्षिणत इडां परिगृह्यास्यसम्मितामुपह्वयते प्राण-सम्मितां वा ६ इडोपहूता सह दिवा बृहतादित्येनोपास्माँ इडा ह्वयतां सह दिवा बृहतादित्येनेडोपहूता सहान्तरिक्षेण वामदेव्येन वायुनोपास्माँ इडा ह्वयतां सहान्तरिक्षेण वामदेव्येन वायुनेडोपहूता सह पृथिव्या रथन्तरेणाग्नि-नोपास्माँ इडा ह्वयतां सह पृथिव्या रथन्तरेणाग्निनोपहूता गावः सहाशिर उप मां गावः सहाशिराह्वयन्तामुपहूता धेनुः सह ऋषभोप मां धेनुः सह ऋषभा ह्वयतामुपहूता गौर्घृतपद्युप मां गौर्घृतपदी ह्वयतामुपहूता दिव्याः सप्त होतार उप मां दिव्याः सप्त होतारो ह्वयन्तामुपहूतः सखा भक्ष उप मां सखा भक्षो ह्वयतामुपहूतेडा वृष्टिरुप मामिडा वृष्टिर्ह्वयतामित्युपांश्वथोच्चैः इडोपहूतोपहूतेडोपास्माँ इडाह्वयतामिडोपहूता । मानवी घृतपदी मैत्रावरुणी ब्रह्मदे-वकृतमुपहूतं दैव्या अध्वर्यव उपहूता उपहूता मनुष्याः । य इमं यज्ञमवान्ये च यज्ञपतिं वर्धानुपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे । उपहूतोऽयं यजमान उत्तरस्यां देवयज्यायामुपहूतो भूयसि हविष्करण इदं मे देवा हविर्जुषन्तामिति तस्मिन्नुपहूत इति ७ उपहूयावान्तरेडां प्राश्नीयादिडे भागं जुषस्व नः पिन्वंगा जिन्वार्वंतो रायस्पोषस्येशिषे तस्य नो रास्व तस्य नो दास्तस्यास्ते भागमशीमहि । सर्वात्मानः सर्वतनवः सर्ववीराः सर्वपूरुषाः सर्वपुरुषा इति वा ८ ७ 1.7
मार्जयित्वानुयाजैश्चरन्ति १ परिस्तरणैरञ्जलिमन्तर्धायाप आसेचयते तन्मार्जनं २ देवादेयोऽनुयाजाः ३ वीतवत्पदान्ताः ४ त्रयः ५ एकैकं प्रेषितो यजति ६ देवं बर्हिर्वसुवने वसुधेयस्य वेतु । देवो नराशंसो वसुवने वसुधेयस्य वेतु । देवो अग्निः स्विष्टकृत्सुद्र विणा मन्द्र ः! कविः सत्यमन्मायजी होता होतुर्होतुरायजीयानग्ने यान् देवानयाड्याँ अपिप्रेर्ये ते होत्रे अमत्सत तां ससनुषीं होत्रां देवङ्गमां दिवि देवेषु यज्ञमेरयेमं स्विष्टकृच्चाग्ने होता भूर्वसुवने वसुधेयस्य नमोवाके वीहीत्यनवानं वा ७ ८ 1.8
सूक्तवाकाय सम्प्रेषित इदं द्यावापृथिवी भद्र मभूदार्ध्म सूक्तवाकमुत नमोवाकमृध्यास्म सूक्तोच्यमग्ने त्वं सूक्तवागसि । उपश्रुती दिवस्पृथिव्यो-रोमन्वती तेऽस्मिन् यज्ञे यजमानद्यावापृथिवी स्तां । शङ्गयी जीरदानू अत्रस्नू अप्रवेदे उरुगव्यूती अभयङ्कृतौ । वृष्टिद्यावारीत्यापाशंभुवौ मयोभुवा ऊर्ज-स्वती पयस्वती सूपचरणा च स्वधिचरणा च तयोराविदीत्यवसाय प्रथमया विभक्त्यादिश्य देवतामिदं हविरजषतावीवृधत महो ज्यायोऽकृतेत्युपसन्त-नुयात् १ एवमुत्तराः २ अक्रातामक्रतेति यथार्थं ३ उक्तमुपांशोः ४ आवापिकान्तमनुद्रुत्य देवा आज्यपा आज्यमजुषन्तावीवृधन्त महो ज्यायो-ऽकृताग्निहोत्रेणेदं हविरजुषतावीवृधन्त महो ज्यायोऽकृत । अस्यामृधेद्धोत्रायां देवङ्गमायामाशास्तेऽयं यजमानोऽसावसावित्यस्यादिश्य नामनी उपांशु-सन्निधौ गुरोरायुराशास्ते सुप्रजास्त्वमाशास्ते रायस्पोषमाशास्ते सजातव-नस्यामाशास्त उत्तरां देवयज्यामाशास्ते भूयो हविष्करणमाशास्ते दिव्यं धामाशास्ते विश्वं प्रियमाशास्ते यदनेन हविषाशास्ते तदस्यां तदृध्यात् तदस्मै देवा रासन्तां तदग्निर्देवो देवेभ्योऽवनते वयमग्नेर्मानुषाः । इष्टञ्च वित्तञ्चोभे च नो द्यावापृथिवी अंहसस्यातामेह गतिर्वामस्येदं नमो देवेभ्य इति ५ ९ 1.9
शंयुवाकाय सम्प्रेषितस्तच्छंयोरावृणीमह इत्याहानुवाक्यावदप्रणवां १ वेदम-स्मै प्रयच्छत्यध्वर्युः २ तं गृह्णीयाद्वेदोऽसि वेदो विदेयेति ३ उदायुषेत्येतेनो-पोत्थाय पश्चाद्गार्हपत्यस्योपविश्य सोमं त्वष्टारं देवानां पत्नीरग्निं गृहपति-मित्याज्येन यजन्ति ४ आप्यायस्व समेतु ते सन्ते पयांसि समुयन्तु वाजा इह त्वष्टारमग्रियं तन्नस्तूरीयमधपोषयित्नु देवानां पत्नीरुशतीरवन्तु न इति द्वे अग्निर्होता गृहपतिः स राजा हव्यवाडग्निरजरः पिता न इति पत्नीसंयाजाः ५ अथ प्रजाकामो राकां सिनीवालीं कुहूमिति प्राग्गृहपतेर्यजेत ६ राकामहं सिनीवालि कुहूमहमिति द्वे द्वे याज्यानुवाक्ये ७ कुहूमहं सुवृतं विद्म नापसमस्मिन् यज्ञे सुहवां जोहवीमि । सा नो ददातु श्रवणं पितॄणां तस्यैते देवि हविषा विधेम । कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु । संदाशुषे किरतु भूरि वामं रायस्पोषं यजमाने दधात्विति । आज्यं पाणितलेऽवदापयीतेडामुपहूय सर्वां प्राश्नीयात् ८ शंयुवाको भवेन्न वा ९ १० 1.10
वेदं पत्न्यै प्रदाय वाचयेद्धोताध्वर्युर्वा वेदोऽसि वित्तिरसि विदेयकर्मासि करणमसि क्रियासंसनिरसि सनितासि सनेयं घृतवन्तं कुलायिनं रायस्पोषं सहस्रिणं वेदो ददातु वाजिनं । यं बहव उपजीवन्ति यो जनानामसद्वशी । तं विदेय प्रजां विदेय कामाय त्वेति १ वेदशिरसा नाभिदेशमालभेत प्रजाकामा चेत् २ अथास्यायोक्त्रं विचृतेत् प्र त्वा मुञ्चामि वरुणस्य पाशादिति ३ तत्प्रत्यग्गार्हपत्याद्द्विगुणं प्राक्पाशं निधायोपरिष्टादस्योदगग्राणि वेदतृणानि करोति ४ पुरस्तात्पूर्णपात्रं संश्लिष्टं वेदतृणैः ५ अभिमृश्य वाचयेत् पूर्णमसि पूर्णं मे भूयाः सुपूर्णमसि सुपूर्णं मे भूयाः सदसि सन्मे भूयाः सर्वमसि सर्वं मे भूया अक्षितिरसि मामेक्षेष्ठा इति ६ अथैनां पूर्णपात्रात् प्रतिदिशमुदकमुदुक्ष-न्नुदुक्षन्तीं वाचयति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणस्यां दिशि मासाः पितरो मार्जयन्तां प्रतीच्यां दिशि गृहाः पशवो मार्जयन्तामुदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरः प्रजापतिर्मार्जयतां मार्जयन्तामिति वा ७ अथास्या उत्तानमञ्जलिमधस्ता-द्योक्त्रस्य निधायात्मनश्च सव्यं पूर्णपात्रं निनयन् वाचयेन्माहं प्रजां परासिचं या नः सयावरो स्थन । समुद्रे वो निनयानि स्वं पाथो अपोथेति ८ वेदतृणान्यग्रे गृहीत्वाऽविधून्वन्त्सन्ततं स्तृणन्त्सव्येन गार्हपत्यादाहवनीयमेति तन्तुं तन्वन् रजसो भानमन्विहीति ९ शेषं निधाय प्रत्यगुदगाहवनीयादवस्थाय स्थाल्याः स्रुवेणादाय सर्वप्रायश्चित्तानि जुहुयात् स्वाहाकारान्तैर्मन्त्रैर्न चेन्मन्त्रे पठितः १० यत्किञ्चाप्रेषितो यजेदन्यत्रापि ११ एवम्भूतोऽव्यक्तहोमाभ्याधानोपस्थानानि च १२ अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्वमया असि । अयासावयसा कृतोऽयासन् हव्यमूहिषे या नो धेहि भेषजं स्वाहा । अतो देवा अवन्तु न इति द्वाभ्यां व्याहृतिभिश्च भूः स्वाहा भवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहेति १३ हुत्वा संस्थाजपेनोपस्थाय तीर्थे निष्क्रम्यानियमः १४ ॐ च मे स्वरश्च मे यज्ञोपचते नमश्च । यत्ते न्यूनं तस्मै त उपयत्तेऽतिरिक्तं तस्मै ते नम इति संस्थाजपः १५ इति होतुः १६ ११ 1.11
अथ ब्रह्मणः १ होत्राचमनयज्ञोपवीतशौचानि २ नित्यः सर्वकर्मणां दक्षिणतो ध्रुवाणां व्रजतां वा ३ बहिर्वेदि यां दिशं व्रजेयुः सैव तत्र प्राची ४ चेष्टा-स्वमन्त्रासु स्थानासनयोर्विकल्पः ५ तिष्ठद्धोमाश्च येऽवषट्काराः ६ आसी-तान्यत्र ७ समस्तपाण्यङ्गुष्ठोऽग्रेणाहवनीयं परीत्य दक्षिणतः कुशेषूपविशेत् ८ बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपायेत्युपविश्य जपेत् ९ एष ब्रह्मजपः सर्वयज्ञतन्त्रेषु साग्नौ यत्रोपवेशनं १० उपविष्टमतिसर्जयते ११ ब्रह्मन्नपः प्रणेष्यामीति श्रुत्वा भूभुवः स्वर्बृहस्पतिप्रसूत इति जपित्वॐ प्रणयेत्यतिसृजेत् सर्वत्र १२ यथाकर्म त्वादेशाः १३ प्रणवाद्युच्चैः १४ ऊर्द्ध्वं वा प्रणवात् १५ अत ऊर्द्ध्वं वाग्यत आस्त आहविष्कृत उद्वादनात् १६ आमार्जनात् पशौ १७ सोमे धर्मादि चातिप्रैषादि चासुब्रह्मण्यायाः १८ प्रातरनुवाकाद्यान्तर्यामात् १९ हरिवतोऽनुसवनमेडायाः २० स्तोत्रेष्वति-सर्जनाद्यावषट्कारात् २१ ओदृचः पवमानेषु २२ यच्च किञ्च मन्त्रवत् २३ होत्रा शेषः २४ आपत्तिश्च २५ यत्र त्वग्निः प्रणीयतेऽपि ससोमे तदादि तत्र वाग्यमनं २६ दक्षिणतश्च व्रजन् जपत्याशुः शिशान इति सूक्तं २७ समा-प्योपवेशनाद्युक्तं २८ न तु सौमिके प्रणयने ब्रह्मजपः २९ अन्यत्र विसृष्ट-वागबहुभाषी यज्ञमनाः ३० विपर्यासेऽन्तरिते मन्त्रे कर्मणि वाऽऽख्याते वो-पलक्ष्य वाजान् वाच्याहुतिं जुहुयात् ३१ ऋक्तश्चेद्भूरिति गार्हपत्ये । यजुष्टो भुव इति दक्षिणे । आग्नीध्रीये सोमेषु ३२ सामतः स्वरित्याहवनीये सर्वतोऽविज्ञाते वा भूर्भुवः स्वरित्याहवनीय एव ३३ प्राक् प्रयाजेभ्योऽङ्गारं बहिष्परिधि निर्वृत्तं स्रुवदण्डेनाभिनिदध्यान्मा तपो मा यज्ञस्तपन्मा यज्ञपतिस्तपत् । नमस्ते अस्त्वायते नमो रुद्र परायते । नमो यत्र निषीदसीति ३४ अमुं मा हिँ सीरमुं मा हिँ सीरिति च प्रतिदिशमध्वर्युयजमानौ पुरस्ताच्चेत् । ब्रह्मयजमानौ दक्षिणतः । होतृपत्नीयजमानान् पश्चात् । आग्नीध्रयजमाना उत्तरतः ३५ अथैनमनुप्रहरेदाहं यज्ञं दधे निरृतेरुपस्थात्तं देवेषु परिददामि विद्वान् । सुप्रजास्त्वं शतँ हि मामदन्त इह नो देवा मयि शर्म यच्छतेति ३६ तमभिजुहुयात् सहस्रशृङ्गो वृषभो जातवेदास्तोमपृष्टोघृतवान्त्सुप्रतीकः । मा नो हिँ सीद्धिँ सितो दधामि न त्वा जहामि गोपोषञ्च नो वीरपोषञ्च यच्छ स्वाहेति ३७ १२ 1.12
प्राशित्रमाह्रियमाणमोक्षते मित्रस्य त्वा चक्षुषा प्रतीक्ष इति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति । तदञ्जलिना प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थ इति । कुशेषु प्राग्दण्डं निधायाङ्गुष्ठोपकनिष्ठिकाभ्यामसङ्खादन् प्राश्नीयात् । अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेनेति । आचम्यान् वाचामेत् सत्येन त्वाभिजिघर्मि या अप्स्वन्त-र्देवतास्ता इदं शमयन्तु चक्षुः श्रोत्रं प्राणान्मे मा हिँ सीरितीन्द्र स्य त्वा जठरे दधामीति नाभिमालभेत । प्रक्षाल्य प्राशित्रहरणं त्रिरनेनाभ्यात्ममपो निनयते १ मार्जयित्वास्मिन् ब्रह्मभागं निदध्यात् २ पश्चात् कुशेषु यजमानभागं ३ अन्वाहार्यमवेक्षेत प्रजापतेर्भागोऽस्यूर्जस्वान् पयस्वानक्षितिरसि मा मेक्षेष्ठा अस्मिंश्च लोकेऽमुष्मिंश्च ४ प्राणापानौ मे पाहि कामाय त्वेत्यस्पृशन्नवघ्राया-ङ्गुष्ठोपकनिष्ठिकाभ्यां शिष्टं गृहीत्वा ब्रह्मभागे निदध्यात् ५ ब्रह्मन् प्रस्थास्याम इति श्रुत्वा बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्ट बृहस्पते यज्ञमजूगुपः स यज्ञं पाहि यज्ञपतिं पाहि स मां पाहि ६ भूर्भुवः स्वर्बृहस्पतिप्रसूत इति जपित्वॐ३ प्रतिष्ठेति समिधमनुजानीयात् । संस्थिते जघन्य ऋत्विजां सर्वप्रायश्चित्तानि जुहुयात् तमितरेऽन्वालभेरन् ७ होतारं वा ८ एतयोर्नित्यहोमः ९ सर्वे संस्थाजपेनो-पतिष्ठन्त उपतिष्ठन्ते १० १३ 1.13
</span></poem>
87fsius590hlppiyailbvrud184vye7
आश्वलायन श्रौतसूत्रम्/अध्यायः ३
0
58272
343044
216300
2022-08-10T02:47:32Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">
पशौ १ इष्टिरुभयतोऽन्यतरतो वा २ आग्नेयी वा ३ आग्नावैष्णवी वा ४ उभे वा ५ अन्यतरा पुरस्तात् ६ उक्तमग्निप्रणयनं ७ पश्चात् पाशुबन्धिकाया वेदेरुपविश्य प्रेषितो यूपायाज्यमानायाञ्जन्ति त्वामध्वरे देवयन्त इत्युत्तमेन वचनेनार्द्धर्च आरमेत् ८ उच्छ्रयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्तादूर्ध्व ऊषुण ऊतय इति द्वे जातो जायते सुदिनत्वे अह्नामित्यर्द्धर्च आरमेत् । युवा सुवासाः परिवीत आगादिति परिदध्यात् ९ यत्रैकतन्त्रे बहवः सपशवोऽन्त्यं परिधाय संस्तुयादनभिहिङ्कृत्य यान्वो नरो देवयन्तो निमिम्युरिति षड्भिः १० पञ्चभिर्वा । अनभ्यासमेके ११ उक्तमग्निमन्थनं तथा धाय्ये कृताकृतावा-ज्यभागौ । आवाहने पशुदेवताभ्यो वनस्पतिमनन्तरं १२ सम्मार्गैः सम्मृज्य प्रवृताहुतीर्जुहुयात् १३ जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाक् । यद्वाचो मधुमत्तमं तस्मिन्माधाः सरस्वत्यै वाचे स्वाहा । पनरादाय पञ्चविग्राहं स्वाहा वाचे स्वाहा वाचस्पतये स्वाहा सरस्वत्यै स्वाहा सरस्वते महोभ्यः संमहेभ्यः स्वाहेति १४ सोम एवैके १५ प्रशास्तारं तीर्थेन प्रपाद्य दण्डमस्मै प्रयच्छेद्दक्षिणोत्तराभ्यां पाणिभ्यां मित्रावरुणयोस्त्वा बाहुभ्यां प्रशास्त्रोः प्रशिषा प्रयच्छामीति १६ तथायुक्ताभ्यामेवेतरो मित्रावरुणयोस्त्वा बाहुभ्यां प्रशास्त्रोः प्रशिषा प्रतिगृह्णाम्यवक्रो विथुरो भूयासमिति १७ प्रतिगृह्योत्तरेण होतारमति-व्रजेद्दक्षिणेन दण्डं हरेन्न चानेन संस्पृशेदात्मानं वान्यं वा प्रैषवचनात् १८ अन्यान्यपि यज्ञाङ्गान्युपयुक्तानि न विहारेण व्यवेयात् १९ दक्षिणो होतृषदनात् प्रह्वोऽवस्थाय वेद्यां दण्डमवष्टभ्य ब्रूयात् प्रैषांश्चादेशं २० अनुवाक्याञ्च सप्रैषे । पूर्वां प्रैषात् २१ पर्यग्निस्तोकमनीतोन्नीयमानसूक्तानि च २२ सोम आ-सीनोऽन्यत् २३ १ 3.1
एकादश प्रयाजाः १ तेषां प्रैषाः २ प्रथमं प्रैषसूक्तं । उक्तं द्वितीये ३ अध्वर्युप्रेषितो मैत्रावरुणः प्रेष्यति । प्रैषैर्होतारं ४ होता यजत्याप्रीभिः प्रैष-सलिङ्गाभिः ५ समिद्धो अग्निरिति शुनकानां जुषस्व नः समिधमिति वसि-ष्ठानां समिद्धो अद्येति सर्वेषां ६ यथाऋषि वा ७ प्राजापत्ये तु जामदग्न्यः सर्वेषां ८ दशसूक्तेषु प्रेषितो मैत्रावरुणोऽग्निर्होता न इति तृचं पर्यग्नयेऽन्वाह ९ अध्रिगवे प्रेष्योपप्रेष्य होतरिति वोक्तोऽजैदग्निरसनद्वाजमिति प्रैषमुक्त्वा-न्तर्वेददण्डं निदध्यात् १० अध्रिगुर्होतोहन्नङ्गानि दैवतं पशुमिति यथार्थं ११ पुंवन्मिथुने १२ मेधपती १३ मेधायां विकल्पः १४ यथार्थमूर्द्ध्वमध्रिगो-रन्यन्मिथुनेभ्यः १५ सर्वेषु यजुर्निगदेषु १६ प्रकृतौ समर्थनिगमेषु १७ प्राकृतास्त्वेव मन्त्राणां शब्दाः १८ प्रतिनिधिष्वपि १९ नाभिरुपमा मेऽदो हविरित्यनूह्यानि २० २ 3.2
दैव्याः शमितार आरभध्वमुत मनुष्या उपनयत मेध्यादुर आशासाना मेधपतिभ्यां मेधं । प्रास्मा अग्निं भरत स्तृणीत बर्हिरन्वेनं माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनुसखा सयूथ्यः । उदीचीनां अस्य पदो निधत्तात् सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीरं । एकधाऽस्य त्वचमाच्छ्यतात् पुरा नाभ्या अपि शसो वपामुत्खिदताद-न्तरेवोष्माणं वारयध्वात् । श्येनमस्य वक्षः कृणुतात् प्रशसा बाहू शला दोषणी कश्यपे वांसाछिद्रे श्रोणी कवषोरूस्रे कपर्णाष्ठीवन्ता षड्विंशतिरस्य वंक्रयस्ता अनुष्ट्यो च्यावयताद्गात्रं गात्रमस्यानूनं कृणुतात् । ऊवध्य गोहम्पार्थिवं खनतात् । अस्ना रक्षः संसृजतात् । वनिष्ठुमस्य मारावि-ष्टोरूकम्मन्यमानानेद्वस्तोके तनये रवितारवच्छमितारः । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३उ अपाप १ अस्ना रक्षः संसृजताच्छ-मितारोऽपापेत्युपांशु २ एकधा षड्विंशतिरिति द्विर्द्विबहूनां ३ पुरान्तरिति चैके । अध्रिग्वादि त्रिरुक्त्वा शमितारो यदत्र सुकृतं कृणवथास्मासु तद्यद्दु-ष्कृतमन्यत्र तदिति जपित्वा दक्षिणावृदावर्त्तते ४ मैत्रावरुणश्च ५ सव्यावृतौ ब्रह्मयजमानौ । संज्ञप्ते पशावावर्त्तेरन् ६ ३ 3.3
वपायां श्रप्यमाणायां प्रेषितः स्तोकेभ्योऽन्वाह जुष सप्रथस्तममिमं नो यज्ञमिति १ उक्तमादापनं स्वाहाकृतिभ्यः २ होता यक्षदग्निं स्वाहाज्यस्य स्वाहा मेदस इति प्रष उत्तमाऽऽप्रीयाज्या ३ वपा पुरोडाशो हविरिति पशोः प्रदानानि ४ तानि पृथङ्नानादेवतेषु ५ मनोताञ्च ६ न मनोताऽऽवर्त्तेतेत्येके ७ तेषां सलिङ्गाः प्रैषाः ८ तेष्वग्नीषोमयोः स्थाने या या पशुदेवता ९ छागस्थान उस्रो गौर्मेषोऽविको हयोऽश्वोऽन्वादेशे व्यक्तचोदनां १० एवं वनस्पतिस्वि-ष्टकृत्सूक्तवाकप्रैषेषु ११ प्राजापत्ये त्वग्निचित्या संयुक्ते वायव्यं पशुपुरोडाशं । एके वायव्ये प्राजापत्यं । तेन पशुदेवता वर्धत इत्याचार्याः पुरोडाशतत्प्र-धानत्वात् १२ पुरोडाशनिगमेषु पुरोडाशवद्धवींष्याज्यवर्जं येषां तेन समवत्तहोमः १३ मेधो रभीयानिति पश्वभिधाने १४ आदद्घसत् करज्जुषता-मघदग्नभीदवीवृधतेति देवतानां १५ ४ 3.4
हुतायां वपयां सब्रह्मकाश्चात्वाले मार्जयन्ते निधाय दण्डं मैत्रावरुणः १ इदमापः प्रवहत सुमित्र्! या न आप ओषधयः सन्तु दुर्मित्र्! यास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म इति २ एतावन्मार्जनं पशौ ३ तीर्थेन निष्क्रम्या-सीताऽऽपुरोडाशश्रपणात् ४ तेन चरित्वा स्विष्टकृता चरेयुः ५ यदि त्वन्वा-यात्यानि तैरग्रे चरेयुः ६ न तु तेषां निगमेष्वनुवृत्तिः ७ नान्येषा-मूर्द्ध्वमावाहनादुत्पन्नानां ८ इडामग्ने पुरुदंसं सनिं गोर्होता यक्षदग्निं पुरोडाशस्य स्वदस्व हव्यासमिषो दिदीहीति पुरोडाशस्विष्टकृतः ९ ऊर्ध्वमिडायाः १० ५ 3.5
मनोतायै सम्प्रेषितस्त्वं ह्यग्ने प्रथम इत्यन्वाह १ हविषा चरन्ति २ तत्र प्रैषेकतर एवाग्नीषोमावेवमित्यैतरेयिणः ३ अन्यत्र द्विदेवतान्मैत्रावरुणदेवते च ४ तथा दृष्टत्वा ५ प्रकृत्या गाणगारिः ६ उपन्नानां स्मृत आम्नायेऽनर्थभेदे निरर्थो विकारः ७ याज्याया अन्तरार्धर्चौ वसाहोम आरमेत् ८ वनस्पतिना चरन्ति । प्रैषमभितो याज्यानुवाक्ये ९ यत्राग्नेराज्यस्य हविष इत्यत्राज्यभागौ १० अयाडग्निरग्नेराज्यस्य हविष इति स्विष्टकृति । इडामुपहूयानुयाजैश्चरन्ति ११ तेषां प्रैषास्तृतीयं प्रैषसूक्तमेकादशेह १२ प्रागुत्तमा द्वावावपेत । देवो वनस्पतिर्वसुवने वसुधेयस्य वेतु । देवं बर्हिर्वारितीनां वसुवने वसुधेयस्य वेत्विति १३ अनवानं प्रेष्यति । अनवानं यजति १४ उक्तमुत्तमे १५ सूक्तवाकप्रैषे पूर्वस्मिन्निगमे गृह्णन्नित्यत्राज्यभागौ २६ बध्नन्नमुष्मा अमुम्बध्नन्नमुष्मा अमुमिति पशूंश्च देवताश्च १७ देवताश्चैवैकपशुकाः १८ पशूंश्चैवैकदेवतान् १९ उत्तर आज्येनेत्याज्यभागौ । अमुष्मा अमुनेति पूर्वेणोक्तं २० समाप्य प्रैषमग्नौ दण्डमनुप्रहरेदनवभृथे २१ अवभृथेऽन्यत्र २२ कृताकृतं वेदस्तरणं । तीर्थेन निष्क्रम्याग्निपशुकेतनान्यव्यवयन्तो हृदयशूलमुपोय-मानमनुमन्त्रयेरञ्छुगसि योऽस्मान द्वेष्टि यञ्च वयं द्विष्मस्तमभिशोचेति २३ तस्योपरिष्टादप उपस्पृशन्ति । द्वीपे राज्ञो वरुणस्य गृहो मितो हिरण्ययः । स नो धृतव्रतो राजा धाम्नो धाम्न इह मुञ्चतु । धाम्नो धाम्नो राजन्नितो वरुण नो मुञ्च । यदापो अघ्न्या इति वरुणेति शपामह ततो वरुण ना मञ्च । मैवापो मोषधीर्हिंसीरतो विश्वव्यचा अभूस्त्वेतो वरुण नो मुञ्च । सुमित्र्! या न आप ओषधयः सन्त्विति च २४ अस्पृष्ट्वाऽनवेक्षमाणा असंस्पृशन्तः प्रत्यायन्तः समिधः कुर्वते तिस्रस्तिस्र एकैकः २५ अग्नेः समिदसि तेजोऽसि तेजो मे देहीति प्रथमां । एधोऽस्येधिषीमहीति द्वितीयां । समिदसि समेधिषीमहीति तृतीयां २६ एत्योपतिष्ठन्त आपो अद्यान्वचारिषमिति । ततः समिधो-ऽभ्यादधति यथागृहीतमग्नेः समिदसि तेजोऽसि तेजो मेऽदाः स्वाहा । सोमस्य समिदसि दुरिष्टेर्मा पाहि स्वाहा । पितॄणां समिदसि मृत्योर्मा पाहि स्वाहेति २७ ततः संस्थाजप इति पशुतन्त्रं २८ ६ 3.6
प्रदानानामुक्ताः प्रैषाः १ तेषां याज्यानुवाक्याः २ सर्वेषामग्रेऽग्रेऽनुवाक्यास्ततो याज्याः ३ दैवतेन पशुनानात्वं ४ अग्ने नय सुपथा राये अस्मानिति द्वे पाहि नो अग्ने पायुभिरजस्रैः प्र वः शुक्राय भानवे भरध्वं यथा विप्रस्य मनुषो हविर्भिः प्र कारवो मनना वच्यमानाः ५ एका चेतत् सरस्वती नदी नामुस्या नः सरस्वती जुषाणा सरस्वत्यभि नो नेषिवस्यः प्र क्षोदसा धायसा सस्र एषा पावीरवी कन्या चित्रायर्यस्ते स्तनः शशयो यो मयोभूः ६ त्वं सोम प्रचिकितो मनीषेति द्वे त्वन्नः सोम विश्वतो वयोधा या ते धामानि दिवि या पृथिव्यामषाल्हं युत्सु पृतनासु पप्रिं या ते धामानि हविषा यजन्ति ७ यास्ते पूषन्नावो अन्तः समुद्र इति द्वे पूषेमा आशा अनुवेद सर्वाः शुक्रन्ते अन्यद्यजतन्ते अन्यत् प्र पथे पथामजनिष्ट पूषा पथस्पथः परि पतिं वचस्या ८ बृहस्पते या परमा परावदिति द्वे बृहस्पते अतियदर्यो अर्हात् तमृत्विया उप वाचः सचन्ते संयंस्तुभोऽवनयो नयन्त्येवापित्रे विश्वदेवाय वृष्णे ९ विश्वे अद्य मरुतो विश्वऊत्या नो देवानामुपवेतु शंस आ नो विश्व आस्क्रागमन्तु देवा विश्वेदेवाः शृणुतेमं हवं मे ये के च ज्यामहिनो अहिमाया अग्ने याहि दृत्यं मारिषण्यः १० इन्द्रं नरो नेमधिता हवन्त इति तिस्र उरुन्नो लोकमनुनेषि विद्वान् प्रससाहिषे पुरुहूत शत्रून् स्वस्तये वाजिभिश्च प्रणेतः ११ शुची वो हव्या मरुतः शुचीनां नूस्थिरं मरुतो वीरिवन्तमा वो होता जोहवीति सत्तः प्र चित्रमर्कं गृणते तुरायाराइवेदचरमा अहेव या वः शर्म शशमानाय सन्ति १२ आ वृत्रहणा वृत्रहभिः शुष्मैराभरतं शिक्षतं वज्रबाहू उभा वामिन्द्रा ग्नी आहुवध्यै शुचिन्नु स्तोमन्नवजातमद्य गीर्भिर्विप्र प्रमतिमिच्छमानः प्रचर्षणिभ्यः पृतना हवेषु १३ आ देवो यातु सविता सुरत्नः सघानो देवः सविता सहावेति द्वे उदीरय कवितमं कवीनां भगन्धियं वाजयन्तः पुरन्धिमिति द्वे १४ अव सिन्धु वरुणो द्यौरिव स्थादयं सु तुभ्यं वरुण स्वधा व एवा वन्दस्व वरुणं बृहन्तं तत्त्वायामि ब्रह्मणा वन्दमान इति द्वे अस्तभ्नात् द्यामसुरो विश्ववेदा इत्यैकादशिनाः १७ ७ 3.7
3.8.1 [अङ्गपशूनामनुवाक्यायाज्याकथनम् ]
अग्नीषोमाविमं सु मे युवमेतानि दिवि रोचनानीति तृचाव् आवां मित्रावरुणा हव्यजुष्टिमायातं मित्रावरुणा सुशस्त्या आ नो मित्रावरुणा हव्यजुष्टिं युव वस्त्राणि पीवसा वसाथे प्र बाहवा सिसृतं जीवसेनो यद्वंहिष्ठं नातिविधे सुदानू हिरण्यगर्भः समवर्त्तताग्र इति षट् प्राजापत्याश्चित्रं देवानामुदगादनीकमिति पञ्च शन्नो भव चक्षसा शन्नो अह्ना वायो भूष शुचिपा उप नः प्रयाभिर्यासि दाश्वांसमच्छा नो नियुद्भिः शतिनीभिरध्वरं पीवो अन्नाँ रयिवृधः सुमेधा रायेऽनुयं जज्ञतू रोदसी मे प्र वायुमछा बृहती मनीषा तव वायवृतस्य ते त्वां हि सुप्सरस्तममिति द्वे कुविदङ्ग नमसा ये वृधास ईशानाय प्र हुतिं यस्त आनट् प्र वो वायुं रथयुजं कृणुध्वं उत त्वामदिते मह्यनेहो न उरुव्रजेऽदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसं महीमूषु मातरं सुव्रतानामदितिर्द्यौरदितिरन्तरिक्षं न ते विष्णो जायमानो न जातस्त्वं विष्णो सुमतिं विश्वजन्यां विचक्रमे पृथिवीमेष एतान्त्रिर्देवः पृथिवीमेष एतां परोमात्रया तन्वा वृधानेरावती धेनुमती हि भूतं विश्वकर्मन् हविषा वावृधान इति द्वे विश्वकर्मा विमना आद्विहायाः किंस्विदासीदधिष्ठानं यो नः पिता जनिता यो विधाता या ते धामानि परमाणि यावं आ य इमे द्यावापृथिवी जनित्री तन्नस्तुरीयमथ पोषयित्नु देवस्त्वष्टा सविता विश्वरूपो देव त्वष्टर्यद्ध चारुत्वमानट् पिशङ्गरूपः सुभरो वयोधाः प्रथमभाजं यशसं वयोधां सोमापूषणा जनना रयीणामिति सूक्तं आदित्यानामवसा नूतनेनेमा गिर आदित्येभ्यो घृतस्नूस्त आदित्यास उरवो गभीरा इमं स्तोमं सक्रतवो मे अद्य तिस्रो भूमीर्धारयन्त्रीरुत द्यून्न दक्षिणा वि-चिकितेन सव्या मही द्यावापृथिवी इह ज्येष्ठे ऋतं दिवे तदवोचं पृथिव्या इति द्वे प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्वे प्र द्यावायज्ञैः पृथिवी ऋतावृधा मृडानो रुद्रो तनोमयस्कधीति द्वे आ ते पितर्मरुतां सुम्नमेतु प्र बभ्रवे वृषभाय श्वितीचे इति तिस्रः आ पश्चातान्नासत्या पुरस्तादागोमता नासत्या रथेनेति चतस्रो हिरण्यत्वङ्मधुवर्णो घृतस्नुः अभि क्रत्वेन्द्र भूरध ज्मस्त्वं महाँ इन्द्र तुभ्यं ह क्षाः सत्राहणं दाधृषिं तुम्रमिन्द्रं सहदानु पुरुहूत क्षियन्तं स्तुत इन्द्रो मघवा यद्ध वृत्रैवावस्व इन्द्रः सत्यः सम्राड् यद्वाग्वदन्त्यविचेतनानि पतङ्गो वाचं मनसा बिभर्त्ति चत्वारि वाक्परिमिता पदानि यज्ञेन वाचः पदवीयमायन्निति द्वे देवीं वाचमजनयन्त देवाः जनीयन्तोऽन्वग्रव इति तिस्रो दिव्यं सुपर्णं वायसं बृहन्तं स वावृधे नर्यो योषणासु यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रतमुपतिष्ठन्त आपः । यस्य व्रते पुष्टिपतिर्निविष्टस्तं सरस्वन्तमवसे हुवेम १
3.8.2 [पशुकर्मोपसंहारनिर्देशः ]
इति पशवः २
3.8.3 [ केषाञ्चित् पशूनां सोमाङ्गत्वं केषाञ्चिच्च निरूढत्वम् ]
सौम्याश्च निर्मिताश्च ३
3.8.4 [ निरूढस्य पशोरैन्द्राग्नत्वविधानम् ]
निर्मित ऐन्द्राग्नः ४
3.8.5 [ऐन्द्राग्नस्य पशोः षट्सु षट्सु मासेषु संवत्सरे संवत्सरे वा क्रियमाणत्वकतनम् ]
षाण्मास्यः सांवत्सरो वा ५
3.8.6 [उपांशुदेवतानां पशूनां कथनं तद्विकारकथनोपक्रमश्च ]
प्राजापत्य उपांशु सावित्रसौर्यवैष्णववैश्वकर्मणाश्चैतेषां तत्रोपांशुयाजविकारान् वक्ष्यामः ६
3.8.7 [प्रैषादेरागुरधर्मत्वकथनम् ]
प्रैषादिरागुरस्थाने ७
3.8.8 [आददादीनां यथास्थानमुपांशुप्रयोगविधानम् ]
आदद्घसत्करदिति चैतानि यथास्थानमुपांशु ८ ८ 3.8
सौत्रामण्यां १ आश्विनसारस्वतैन्द्रा ः! पशवः । बार्हस्पत्यो वा चतुर्थः । ऐन्द्र सावित्रवारुणाः पशुपुरोडाशाः २ मार्जयित्वा युवं सुराममश्विनेति ग्रहाणां पुरोनुवाक्या । होता यक्षदश्विना सरस्वतीमिन्द्रं सुत्रामाणं सोमानां सुराम्णाञ्जुषन्तां व्यन्तु पिवन्तु मदन्तु सोमान् सुराम्णो होतर्यजेति प्रैषः । पुत्रमिव पितरावश्विनोभेति याज्या ३ अग्ने वीहीत्यनुवषट्कारः सुरासुतस्याग्ने वीहीति वा । नाना हि वां देवहितं सदस्कृतं मासं सृक्षाथां परमे व्योमनि । सुरा त्वमसि शुष्मिणीति सुरामवेक्ष्याधो बाहू सोम एष इति सोमं ४ यदत्र रिप्तं रसिनः सुतस्य यदिन्द्रो अपिवछचीभिः । इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामीति भक्षजपः ५ प्राणभक्षोऽत्र ६ ९ 3.9
विध्यपराधे प्रायश्चित्तिः १ शिष्टाभावे प्रतिनिधिः २ अन्वाहिताग्नेः प्रयाणो-पपत्तौ पृथगग्नीन्नयेयुः ३ तुभ्यन्ता अङ्गिरस्तमेति वाऽऽज्याहुतिं हुत्वा समा-रोपयत् ४ अयं ते योनिरृत्वियत्यरणी गार्हपत्ये प्रतितपेत् ५ पाणी वायाते अग्ने यज्ञिया--नूस्तयेह्यारोहात्मात्मानम छावसूनि कृण्वन्नर्यापुरूणि । यज्ञो भूत्वा यज्ञमासीद योनिं जातवेदो भुव आजायमान इति ६ एवमनन्वाहिता-ग्निरहुत्वा ७ यदि पाण्योररणी संस्पृश्य मन्थयेत् प्रत्यवरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । प्रजां पुष्टिं रयिमस्मासु धेह्यथाभव यजमानाय शंयोरिति ८ आहवनीयमवदीप्यमानमर्वाक् शम्यापरासादिदन्त एकम्पर ऊत एकमिति संवपेत् ९ यदि त्वतीयाद्यद्यमावास्यां पौर्णमासीं वातीयाद्यदि वाऽन्यस्याग्निषु यजेत यदि वास्यान्योऽग्निषु यजेत यदि वास्यान्योऽग्निरग्नीन् व्यवेयाद्यदि वास्याग्निहोत्र उपसन्ने हविषि वा निरुप्ते चक्रीवच्छ्वा पुरुषो वा विहारमन्तरियाद्यदि वाध्वे प्रमीयेतेष्टिः १० अग्निः पथिकृत् ११ वेत्था हि वेधो अध्वन <ref>ऋ. [https://sa.wikisource.org/s/1auy १०.२.३]</ref>आ देवानामपि पन्थामगन्मेति । अनड्वान् दक्षिणा १२ व्यवाये त्वनग्निना प्रागिष्टेर्गामन्तरेणातिक्रमयेत् १३ भस्मना शुनः पदं प्रतिवपेदिदं विष्णुर्विचक्रम इति १४ गार्हपत्याहवनीययोरन्तरं भस्मराज्योदकराज्या च सन्तनुयात्तन्तु तन्वन्रजसो भानुमन्विहीति १५ अनुगमयित्वा चाहवनीयम्पुनः प्रणीयोपतिष्ठेत । यदग्ने पूर्वं प्रहितं पदं हिते सूर्यस्य रश्मीनन्वाततान । तत्र रयिष्ठामनुसम्भवतां सं नः सृज सुमत्या वाजवत्या । त्वमग्ने सप्रथा असीति च १६ अध्वे प्रमीतस्याभिवान्यवत्सायाः पयसाऽग्निहोत्रं तूष्णीं सर्वहुतं जुहुयुरासमवायात् १७ यद्याहिताग्निरपरपक्षे प्रमीयेताहुतिभिरेनं पूर्वपक्षं हरेयुः १८ हविषां व्यापत्ता ओल्हासु देवतास्वाज्येनेष्टिं समाप्य पुन रिज्या १९ व्यापन्नानि हवींषि केशनखकीटपतङ्गैरन्यैर्वा बीभत्सैः २० भिन्नसिक्तानि च २१ अपोऽभ्यवहरेयुः २२ प्रजापते न त्वदेतान्यन्य इति च वल्मीकवपायां वा सान्नाय्यं मध्यमेन पलाशपर्णेन जुहुयात् २३ विष्यन्दमानं मही द्यौः पृथिवी च न इत्यन्तः परिधिदेशे निर्वपेयुः २४ अन्यतरादोषे व्यासिच्य प्रचरेयुः २५ पुरोडाशं वा तत्स्थाने २६ उभयदोष ऐन्द्रा ग्नं पञ्चशरावमोदनं २७ तयोः पृथक् प्रचर्या २८ ऐन्द्र मेवेत्येके २९ वत्सानाधाने वायवे यवागूं ३० अग्निहोत्रमधिश्रितं स्रवदभिमन्त्रयेत । गर्भं स्रवन्तमगदमकर्माग्निर्होता पृथिव्यन्तरिक्षं यतश्चुतदग्नावेव तन्नाभिप्राप्नोति निरृतिम्परस्तादिति ३१ १० 3.10
यस्याग्निहोत्र्! युपावसृष्टा दुह्यमानोपविशेत्तामभिमन्त्रयेत । यस्माद्भीषा निषीदसि ततो नो अभयं कृधि । पशून्नः सर्वान् गोपाय नमो रुद्रा य मील्हुष इति १ अथैनामुत्थापयेदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् । इन्द्रा य कृण्वतो भागं मित्राय वरुणाय चेति २ अथास्या ऊधसि च मुखे चोदपात्रमुपोद्गृह्य दुग्ध्वा ब्राह्मणं पाययेद्यस्याभोक्ष्यन्त्स्याद्यावज्जीवं संवत्सरं वा ३ वाश्यमानायै यवसं प्रयच्छेत् सूयवसाद्भगवती हि भूया इति ४ शोणितं दुग्धं गार्हपत्ये संक्षाप्यान्येन जुहुयात् ५ भिन्नं सिक्तं वाऽभिमन्त्रयेत । समुद्रं वः प्रहिणोमि स्वां योनिमपि गच्छत । अरिष्टा अस्माकं वीरा मयि गावः सन्तु गोपताविति ६ यस्याग्निहोत्र्! युपावसृष्टा दह्यमाना स्पन्देत सा यत् तत्र स्कन्दयेत् तदभिमृश्य जपेत् यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः । पयो गृहेषु पयो अघ्र्यायां पयो वत्सेषु पयो अस्तु तन्मयीति ७ तत्र यत् परिशिष्टं स्यात् तेन जुहुयात् ८अन्येन वाभ्यानीय ९ एतद्दोहना-द्याप्राचीनहरणात् १० प्रजापतेर्विश्वभृति तन्वं हुतमसीति तत्र स्कन्नाभिमर्शनं ११ शेषेण जुहुयात् १२ पुनरुन्नीयाशेषे १३ आज्यमशेषे १४ एतदाहोमात् १५ वारुणीं जपित्वा वारुण्या जुहुयात् १६ अनशनमान्यस्माद्धोमकालात् १७ पुनर्होमञ्च गाणगारिः १८ अग्निहोत्रं शरशरायत् समोषामुमिति द्वेष्टारमुदाहरेत् १९ विष्यन्दमानं मही द्यौः पृथिवी च न इत्याहवनीयस्य भस्मान्ते निनयेत् २० सान्नाय्यवद्बीभत्से २१ अभिवृष्टे मित्रो जनान्यातयति ब्रुवाण इति समिदाधानं २२ यत्र वेत्थ वनस्पत इत्युत्तरस्या आहुत्याः स्कन्दने २३ ११ 3.11
प्रदोषान्तो होमकालः १ सङ्गवान्तः प्रातः २ तमतिनीय चतुर्गृहीतमाज्यं जुहुयात् ३ यदि सायं दोषा वस्तर्नमः स्वाहेति । यदि प्रातः प्रातर्वस्तर्नमः स्वाहेति । अग्निहोत्रमुपसाद्य भूर्भुवः स्वरिति जपित्वा वरं दत्त्वा जुहुयात् ४ इष्टिश्च वारुणी ५ हुत्वा प्रातर्वरदानं ६ अनुगमयित्वा चाहवनीयं पुनः प्रणयेदिहैव क्षेम्य एधि मा प्रहासीरमुम्मामुष्यायणमिति ७ तत इष्टिर्मित्रः सूर्यः ८ अभि यो महिनां दिवं प्र स मित्रमर्त्तो अस्तु प्रयस्वानिति संस्थितायां पत्न्या सह वाग्यतोऽग्नीन् ज्वलतोऽहरनश्नन्नुपासीत ९ द्वयोर्दुग्धेन वासे-ऽग्निहोत्रं जुहुयात् १० अधिश्रितेऽन्यस्मिन् द्वितीयमवनयेत् ११ प्रातरिष्टिः १२ अग्निर्व्रतभृत् १३ त्वमग्ने व्रतभृच्छुचिरग्ने देवाँ इहावह । उप यज्ञं हविश्च नः । व्रतानि बिभ्रद्व्रतपा अदब्धो यजानो देवाँ अजरः सुवीरः । दधद्र त्नानि सुमृलीको अग्ने गोपायनो जीवसे जातवेद इति १४ एषैवार्त्त्याश्रुपाते १५ यद्याहवनीयमप्रणीतमभ्यस्तमियाद्बहुविद्ब्राह्मणोऽग्निं प्रणयेत् दर्भैर्हिरण्येऽग्रतो ह्रियमाणे १६ अभ्युदिते चतुर्गृहीतमाज्यं रजतञ्च हिरण्यवदग्रतो हरेयुः १७ अथैतदाज्यं जुहुयात् पुरस्तात् प्रत्यङ्मुख उपविश्योषाः केतुना जुषतां स्वाहेति १८ कालात्ययेन शेषः १९ न त्विहाग्निरनुगम्यः २० आहवनीये चेद्ध्रियमाणे गार्हपत्योऽनुगच्छेत् स्वेभ्य एनमवक्षामेभ्यो मन्थेयुरनुगमयेत्त्वितरं २१ क्षामाभावे भस्मनाऽरणी संस्पृश्य मन्थयेदितो जज्ञे प्रथममेभ्यो योनिभ्यो अधिजातवेदाः । सा गायत्र्! या त्रिष्टुभा जगत्याऽनुष्टुभा च देवेभ्यो हव्यं वह नः प्रजानन्निति २२ मथित्वा प्रणीयाहवनीयमुपतिष्ठेताग्ने सम्राडिषे राये रमस्व सहसे द्युम्नायोर्जेऽपत्याय । सम्राडसि स्वराडसि सारस्वतौ त्वोत्सौ प्रावता-मन्नादं त्वान्नपत्यायादध इति २३ अत एवैके प्रणयन्त्यन्वाहृत्य दक्षिणं २४ सहभस्मानं वा गार्हपत्यायतने निधायाथ प्राञ्चमाहवनीयमुद्धरेत् २५ तत इष्टिरग्निस्तपस्वान् जनद्वान् पावकवान् २६ आयाहि तपसा जनेष्वग्ने पावको अर्चिषा । उपेमां सुष्टुतिं मम । आ नो याहि तपसा जनेष्वग्ने पावक दीद्यत् । हव्या देवेषु नो दधदिति । प्रणीतेऽनुगते प्राग्घोमादिष्टिः २७ अग्नि-र्ज्योतिष्मान् वरुणः २८ उदग्ने शुचयस्तवाग्रे बृहन्नुषसामूर्ध्वो अस्थादिति सर्वांश्चदनुगतानादित्योऽभ्युदियाद्वाभ्यस्तमियाद्वाग्न्याधेयं पुनराधय वा २९ समारूल्हेषु चारणीनाशे ३० १२ 3.12
अथाग्नेय्य इष्टयः १ व्रतातिपत्तौ व्रतपतये २ साग्नावग्निप्रणयनेऽग्निवते ३ क्षामायागारदाहे । शुचये संसर्जनेऽग्निनान्येन ४ मिथश्चेद्विविचये ५ गार्ह-पत्याहवनीययोर्वीतये ६ ग्राम्येण संवर्गाय ७ वैद्युतेऽप्सुमते । वैश्वानराय विमतानामन्नभोजने ८ एषैव कपाले नष्टेऽनुद्वासिते ९ अभ्याश्राविते वा १० सुरभय एव यस्मिञ्जीवे मृतशब्दः ११ त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतान्यग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निनाग्ने त्वमस्मद्युयोध्यमीवा अक्रन्द-दग्निस्तनयन्निव द्यौर्वि ते विष्वग्वात जूतासो अग्ने त्वामग्ने मानुषीरीडते विशोऽग्न आयाहि वीतये यो अग्निं देववीतये कुवित्सु नो गविष्टये मा नो अस्मिन् महाधनेऽप्स्वग्ने सधिष्टव यदग्ने दिविजा अस्यग्निर्होता न्यसीद-द्यजीयात् साध्वीमकर्देववीतिन्नो अठ्येति । यस्य भार्या गौर्वा यमौ जनये-दिष्टिर्मरुतः १२ सान्नाय्ये पुरस्ताच्चन्द्र मसाभ्युदितेऽग्निर्द्दातेन्द्र ः! प्रदाता विष्णुः शिपिविष्टः १३ अग्नेदा दाशुषे रयिं सयन्ता विप्र एषां दीर्घस्ते अस्त्वङ्कुशो भद्रा ते हस्ता सुकृतोत पाणी वषट् ते विष्णवास आकृणोमि प्र तत्ते अद्य शिपिविष्टनामेति । अपि वा प्रायश्चित्तेष्टीनां स्थाने तस्यै तस्यै देवतायै पूर्णाहुतिं जुहुयादिति विज्ञायते १४ हविषां स्कन्नमभिमृशेद्देवा जनमगन् यज्ञस्तस्य माशीरवतु वर्धतां । भूतिर्घृतेन मुञ्चतु यज्ञो यज्ञपतिमंहसः । भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा । यज्ञस्य त्वा प्र मयोन्मयाऽभि मया प्रति मया द्र प्सश्च स्कन्देति १५ आहुतिश्चेद्बहिष्परिध्याग्नीध्र एनां जुहुयात् १६ हुतवते पूर्णपात्रं दद्यात् १७ देवते अनुवाक्ये याज्ये वा विपरिहृत्याज्ये अवदाने हविषी वा यद्वो देवा अतिपातयानि वाचा च प्रयुती देवहेडनं । अरायो अस्माँ अभिदुछुनायतेऽन्यत्रास्मन्मरुतस्तन्निधेतन स्वाहेत्याज्याहुतिं हुत्वा मुख्यं धनं दद्यात् १८ स्थानिनीमनावाह्य देवतामुपोत्थायावाहयेत् १९ मनसेत्येके । आज्येनास्थानिनीं यजेत् २० १३ 3.13
हविषि दुःशृते चतुःशरावमोदनं ब्राह्मणान् भोजयेत् १ क्षामे शिष्टेनेष्ट्वा पुनर्यजेत २ अशेषे पुनरावृत्तिः ३ प्रागावाहनाच्च दोषे ४ अप्यत्यन्तं गणभूतानां ५ प्राक् स्विष्टकृत उक्तं प्रधानभूतानां ६ अवदानदोषे पुनरायतनादवदानं ७ द्वेष्ट्रे त्विह दक्षिणां दद्यात् ८ दक्षिणादान उर्वरां दद्यात् ९ कपालं भिन्नमन-पवृत्तकर्म गायत्र्! या त्वा शताक्षरया सन्दधामीति सन्धायापोऽभ्यवहरेयुरभिन्नो घर्मो जीरदानुर्यत आर्त्तस्तदगन् पुनः । इध्मो वेदिः परिधयश्च सर्वे यज्ञ-स्यायुरनुसन्तरन्तु । त्रयस्त्रिंशत्तन्तवो यान्वितन्वत इमं यज्ञं स्वधया ये यजन्ते । तेऽभिच्छिद्रं प्रतिदध्मो यजत्र स्वाहा यज्ञो अप्येतु देवानिति १० एवम-वलील्हाभिक्षिप्तेषु ११ अप एवान्यानि मृण्मयानि भूमिर्भूमिमगान्माता मात-रमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति १२ यदि पुरोडाशः स्फुटेद्वोत्पतेत वा बर्हिष्येनं निधायाभिमन्त्रयेत किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहागहि । अघोरो यज्ञियो भूत्वासीद सदनं स्वमासीद सदनं स्वमिति । मा हिंसीर्देवप्रेरित आज्येन तेजसाऽऽज्यस्वमानः किञ्चनरीरिषः । योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषीति १३ अग्निहोत्राय कालेऽग्नावजायमानेऽप्यन्यमानीय जुहुयुः १४ पूर्वालाभ उत्तरोत्तरं १५ ब्राह्मणपाण्यजकर्णदर्भस्तम्बाप्सु काष्ठेषु पृथिव्यां १६ हुत्वा त्वपि मन्थनं १७ पाणौ चेद्वासेऽनवरोधः १८ कर्णे चेन्मांसवर्जनं १९ स्तम्बे चेन्नाधिशयीत २० अप्सु चेदविवेकः २१ एतत्सांवत्सरं व्रतं यावज्जीविकं वा २२ अग्नावनुगतेऽन्तराहुती । हिरण्य उत्तरां जुहुयाद्धिरण्य उत्तरां जुहुयात् २३ १४ 3.14
==
;अङ्गपशूनामनुवाक्यायाज्याकथनम्
अग्नीषोमाविमं सु मे युवमेतानि दिवि रोचनानीति तृचाव् आवां मित्रावरुणा हव्यजुष्टिमायातं मित्रावरुणा सुशस्त्या आ नो मित्रावरुणा हव्यजुष्टिं युव वस्त्राणि पीवसा वसाथे प्र बाहवा सिसृतं जीवसेनो यद्वंहिष्ठं नातिविधे सुदानू हिरण्यगर्भः समवर्त्तताग्र इति षट् प्राजापत्याश्चित्रं देवानामुदगादनीकमिति पञ्च शन्नो भव चक्षसा शन्नो अह्ना वायो भूष शुचिपा उप नः प्रयाभिर्यासि दाश्वांसमच्छा नो नियुद्भिः शतिनीभिरध्वरं पीवो अन्नाँ रयिवृधः सुमेधा रायेऽनुयं जज्ञतू रोदसी मे प्र वायुमछा बृहती मनीषा तव वायवृतस्य ते त्वां हि सुप्सरस्तममिति द्वे कुविदङ्ग नमसा ये वृधास ईशानाय प्र हुतिं यस्त आनट् प्र वो वायुं रथयुजं कृणुध्वं उत त्वामदिते मह्यनेहो न उरुव्रजेऽदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसं महीमूषु मातरं सुव्रतानामदितिर्द्यौरदितिरन्तरिक्षं न ते विष्णो जायमानो न जातस्त्वं विष्णो सुमतिं विश्वजन्यां विचक्रमे पृथिवीमेष एतान्त्रिर्देवः पृथिवीमेष एतां परोमात्रया तन्वा वृधानेरावती धेनुमती हि भूतं विश्वकर्मन् हविषा वावृधान इति द्वे विश्वकर्मा विमना आद्विहायाः किंस्विदासीदधिष्ठानं यो नः पिता जनिता यो विधाता या ते धामानि परमाणि यावं आ य इमे द्यावापृथिवी जनित्री तन्नस्तुरीयमथ पोषयित्नु देवस्त्वष्टा सविता विश्वरूपो देव त्वष्टर्यद्ध चारुत्वमानट् पिशङ्गरूपः सुभरो वयोधाः प्रथमभाजं यशसं वयोधां सोमापूषणा जनना रयीणामिति सूक्तं आदित्यानामवसा नूतनेनेमा गिर आदित्येभ्यो घृतस्नूस्त आदित्यास उरवो गभीरा इमं स्तोमं सक्रतवो मे अद्य तिस्रो भूमीर्धारयन्त्रीरुत द्यून्न दक्षिणा वि-चिकितेन सव्या मही द्यावापृथिवी इह ज्येष्ठे ऋतं दिवे तदवोचं पृथिव्या इति द्वे प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्वे प्र द्यावायज्ञैः पृथिवी ऋतावृधा मृडानो रुद्रो तनोमयस्कधीति द्वे आ ते पितर्मरुतां सुम्नमेतु प्र बभ्रवे वृषभाय श्विती च इति तिस्रः आ पश्चातान्नासत्या पुरस्तादागोमता नासत्या रथेनेति चतस्रो हिरण्यत्वङ्मधुवर्णो घृतस्नुः अभि क्रत्वेन्द्र भूरध ज्मस्त्वं महाँ इन्द्र तुभ्यं रुक्षाः सत्राहणं दाधृषिं तुम्रमिन्द्रं सहदानु पुरुहूत क्षियन्तं स्तुत इन्द्रो मघवा यद्ध वृत्रैवावस्व इन्द्र ः! सत्यः सम्राड् यद्वाग्वदन्त्यविचेतनानि पतङ्गो वाचं मनसा बिभर्त्ति चत्वारि वाक्परिमिता पदानि यज्ञेन वाचः पदवीयमायन्निति द्वे देवीं वाचमजनयन्त देवाः जनीयन्तोऽन्वग्रव इति तिस्रो दिव्यं सुपर्णं वायसं बृहन्तं स वावृधेनर्यो योषणासु यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रतमुपतिष्ठन्त आपः । यस्य व्रते पुष्टिपतिर्निविष्टस्तं सरस्वन्तमवसे हुवेम १
पशुकर्मोपसंहारनिर्देशः
इति पशवः २
;केषाञ्चित्पशूनां सोमाङ्गत्वं केषाञ्चिच्च निरूढत्वम्
सौम्याश्च निर्मिताश्च ३
;निरूढस्य पशोरैन्द्राग्नत्वविधानम्
निर्मित ऐन्द्राग्नः ४
;ऐन्द्राग्नस्य पशोः षट्सु षट्सु मासेषु संवत्सरे संवत्सरे वा क्रियमाणत्वकथनम्
षाण्मास्यः सांवत्सरो वा ५
;उपांशुदेवतानां पशूनां कथनं तद्विकारकथनोपक्रमश्च
प्राजापत्य उपांशु सावित्रसौर्यवैष्णववैश्वकर्मणाश्चैतेषां तत्रोपांशुयाजविकारान् वक्ष्यामः ६
;प्रैषादेरागुरधर्मत्वकथनम्
प्रैषादिरागुरस्थाने ७
;आददादीनां यथास्थानमुपांशुप्रयोगविधानम्
आदद्घसत्करदिति चैतानि यथास्थान-मुपांशु ८ ८ 3.8
</span></poem>
atbulcyj5ylhtbf7eq5293nicqd6mkj
आश्वलायन श्रौतसूत्रम्/अध्यायः ४
0
58273
343043
334883
2022-08-10T02:37:25Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">
दर्शपूर्णमासाभ्यामिष्ट्वेष्टिपशुचातुर्मास्यैरथ सोमेन १ ऊर्द्ध्वं दर्शपूर्णमासाभ्यां यथोपपत्त्येके । प्रागपि सोमेनैके २ तस्यर्त्विजः ३ चत्वारस्त्रिपुरुषाः ४ तस्य तस्योत्तरे त्रयः ५ होता मैत्रावरुणोऽच्छावाको ग्रावस्तुदध्वर्युः प्रति-प्रस्थाता नेष्टोन्नेता ब्रह्मा ब्राह्मणाच्छंस्याग्नीध्रः पोतोद्गाता प्रस्तोता प्रतिहर्त्ता सुब्रह्मण्य इति ६ एते हीनैकाहैर्याजयन्ति ७ एत एवाहिताग्नय इष्टप्रथमयज्ञा गृहपतिसप्तदशा दीक्षित्वा समोप्याग्नींस्तन्मुखाः सत्राण्यासते ८ तेषां समा-वापादि यथार्थमभिधानमैष्टिके तन्त्रे ९ दीक्षणाद्यनग्नीनां १० अग्निर्मुखमिति च याज्यानुवाक्ययोः ११ दण्डप्रदाने १२ प्रैषेषु निवित्सु १३ घृतयाज्यायां १४ कुह्वाञ्च १५ अच्छावाकनिगदोपहवप्रत्युपहवे च १६ आषयाणि गृहपतेः प्रवरित्वात्मादीनां मुख्यानां १७ एवं द्वितीयतृतीयचतुर्थानां १८ याव-न्तोऽनन्तर्हिताः समानगोत्रास्तावतां सकृत् १९ आवर्त्तयेद्वा द्र व्यान्वयाः संस्काराः २० साग्निचित्येषु क्रुतुषूखासम्भरणीयामिष्टिमेके २१ अग्निर्ब्रह्म-ण्वानग्निः क्षत्रवानग्निः क्षत्रभृत् २२ एतेनाग्ने ब्रह्मणा वावृधस्व ब्रह्म च ते जातवेदो नमश्च पुरूण्यग्ने पुरुधात्वाय सचित्र चित्रञ्चितयन्तमस्मे अग्निरीशे बृहतः क्षत्रियस्यार्चामिते सुमतिङ्घोष्यर्वागिति । इदम्प्रभृतिकर्मणां शनैस्तरा-मुत्तरोत्तरं २३ एतत्त्वपि पौर्णमासात् २४ प्रायणीयावत् सोमप्रवहणं २५ ऊर्ध्वं प्रथमाया अग्निप्रणयनीयाया औपवसथ्येऽनियमः २६ मध्यमादि घर्मे २७ १ 4.1
दीक्षणीयायां धाय्ये विराजौ १ अग्नाविष्णू २ अग्निर्मुखं प्रथमो देवतानां सङ्गतानामुत्तमो विष्णुरासीत् । यजमानाय परिगृह्य देवान् दीक्षयेदं हविरागच्छतं नः । अग्निश्च विष्णो तप उत्तमं महो दीक्षापालाय वनतं हि शक्रा । विश्वैर्देवैर्यज्ञियैः संविदानौ दीक्षामस्मै यजमानाय धत्तमिति । साग्निचित्ये त्रीण्यन्यानि ३ वैश्वानर आदित्याः सरस्वत्यदितिर्वा ४ धारयन्त आदित्यासो जगत्स्था इति द्वे एते एव भुवद्वद्भ्यो भवनपतिभ्यो वा ५ नेदमादिषु मार्जनमर्वागुदयनीयायाः ६ इदमादीडायां सूक्तवाके चागूराशिःस्थाने ७ उपहूतोऽयं यजमानोऽस्य यज्ञस्यागुर उदृचमशीयेति तस्मिन्नुपहूतः ८ आशास्तेऽयं यजमानोऽस्य यज्ञस्यागुर उदृचमशीयेत्याशास्ते ९ न चात्र नामादेशः १० प्रकृत्याऽन्त्य ऊर्ध्वं पश्विडायाः ११ दीक्षितानां सञ्चरो गार्ह-पत्याहवनीयावन्तराग्नेः प्रणयनात् १२ दीक्षणादिरात्रिसङ्ख्यानेन दीक्षा अपरि-मिताः १३ एकाहप्रभृत्यासंवत्सरात् । संवत्सरन्त्वेव सव्रते १४ द्वादशा-हतापश्चितेषु यथासुत्योपसदः १५ कर्माचारस्त्वेकाहानां १६ एका तिस्रो वा दीक्षास्तिस्र उपसदः सुत्यमहरुत्तमं १७ दीक्षान्ते राजक्रयः १८ २ 4.2
तदहः प्रायणीयेष्टिः १ पथ्या स्वस्तिरग्निः सोमः सविताऽदितिः स्वस्ति नः पथ्यासु धन्वस्विति द्वे अग्ने नय सुपथा राये अस्मान् <ref>ऋ. [https://sa.wikisource.org/s/13lx १०.२.३]</ref>आ देवानामपि पन्थामगन्म त्वं सोम प्रचिकितो मनीषा या ते धामानि दिवि या पृथिव्यामाविश्वदेवं सत्पतिं य इमा विश्वा जातानि सुत्रामाणं पृथिवीं द्यामनेहसं महीमूषु मातरं सुव्रतानां सेदग्निरग्नींरत्यस्त्वन्यानिति द्वे संयाज्ये । शंय्वन्तेयं २ अनाज्यभागा ३ संस्थितायां ४ ३ 4.3
राजानं क्रीणन्ति १ तं प्रवक्ष्यत्सु पश्चादनसस्त्रिपदमात्रेऽन्तरेण वर्त्मनी अवस्थाय प्रेषितोऽग्नेऽभिहिंकारात्त्वं विप्रस्त्वं कविस्त्वं विश्वानि धारयन् । अप जन्यं भयं नुदेत्यस्यन्दयन् पार्ष्णीं प्रपदेन दक्षिणापांसृंस्त्रिरुदुप्या-नुब्रूयाद्भद्रा दभि श्रेयः प्रेहि बृहस्पतिः पुर एता ते अस्तु । अथेमवस्यवर आपृथिव्या आ रे शत्रून् कृणुहि सर्ववीर इति तिष्ठन् २ अनुव्रजन्नुत्तरा अन्तरेणैव वर्त्मनी ३ सोम यास्ते मयोभुव इति तिस्रः सर्वे नन्दन्ति यशसाऽऽगतेनागन्देव क्रतुभिर्वर्धतु क्षयमित्यर्धर्च आरभेत् । अवस्थितेऽनसि दक्षिणात् पक्षादभि-क्रम्य राजानमभिमुखोऽवतिष्ठते ४ प्रपाद्यमाने राजन्यग्रेणानोऽनुसंव्रजेत् ५ या ते धामानि हविषा यजन्तीमां धियं शिक्षमाणस्य देवेति निहिते परिदध्याद्रा जानमुपस्पृशन् ६ वसनेंऽशुषु वा ७ ४ 4.4
अथातिथ्येडान्ता १ तस्या अग्निमन्थनं २ धाय्ये अतिथिमन्तौ । समिधाग्निं दुवस्यताप्यायस्व समेतु त इति विष्णुरिदं विष्णुर्विचक्रमे तदस्य प्रियमभि-पाथो अश्यां होतारं चित्ररथमध्वरस्य प्र प्रायमग्निर्भरतस्य शृण्व<ref>ऋ. [https://sa.wikisource.org/s/13tt ७.८.४]</ref> इति संयाज्ये । संस्थितायामाज्यन्तानूनप्त्रं करिष्यन्तोऽभिमृशन्ति । अनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपाः । अनभिशस्त्यञ्जसा सत्यमुपगेषां स्विते माधा इति ३ स्पृष्ट्वोदकं राजानमाप्याययन्ति ४ इदमादि मदन्तीरबर्थ उपसत्सु ५ अंशुरंशुष्टे देव सोमाप्यायतामिन्द्रा यैकधनविद आ तुभ्यमिन्द्र ः! प्यायतामा त्वमिन्द्रा य प्यायस्वाप्याययास्मान्त्सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामुदृचमशीयेति ६ स्पृष्ट्वोदकं निह्नवन्ते प्रस्तरे पाणीन्निधायोत्तानान् दक्षिणान्त्सव्यान्नीच एष्टा राय एष्टा वामानि प्रेषे भगाय । ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति ७ ५ 4.5
स्पृष्ट्वोदकं प्रवर्ग्येण चरिष्यत्सूत्तरेण खरं परिव्रज्य पश्चादस्योपविश्य प्रेषितोऽभिष्टुयादृगावानं १ ऋचमृचमनवानमुक्त्वा प्रणुत्यावस्येत् २ ब्रह्म-जज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आ वः । सबुध्न्या उप मा अस्य विष्ठाः सतश्च योनिमसतश्च विवः । इयं पित्रे राष्ट्र्येत्यग्रे प्रथमाय जनुषे भूम-नेष्ठाः । तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्ति प्रथमस्य धासेः । महान्मही अस्तभायद्विजातो द्यां पिता सद्म पार्थिवञ्च रजः । सबुध्नादाष्ट जनुषाऽभ्युग्नं बृहस्पतिर्देवता तस्य सम्राट् । अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभिप्रियं मतिङ्कविम् । ऊर्ध्वा यस्या मतिर्भा अदिद्युतत् सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वस्तृपा स्वरिति वा । संसीदस्व महाँ असीति संसाद्यमाने । अञ्जन्ति यं प्रथयन्तो न विप्रा इत्यज्यमाने । पतङ्गमक्तमसुरस्य मायया यो नः स नुत्यो अभिदासदग्ने भवा नो अग्ने सुमना उपेताविति द्वृचाः । कृणुष्व पाजः प्रसितिं न पृथ्वीमिति पञ्च परि त्वा गिर्वणो गिरोऽधि द्वयोरदधा उक्थं वचः शुक्रन्ते अन्यद्यजतन्ते अन्यदपश्यङ्गोपामनिपद्यमानं स्रक्के द्रप्सस्यायं वेनश्चोदयत् पृश्निगर्भाः पवित्रं ते विततं ब्रह्मणस्पत इति<ref>ऋ. [[ऋग्वेदः सूक्तं ९.८३|९.८३.१]]-२</ref> द्वे वि यत् पवित्रं धिषणा अतन्वत घर्मं शोचन्त प्रणवेषु बिभ्रतः । समुद्रे अन्तरायवो विचक्षणं त्रिरह्नो नाम सूर्यस्य मन्वत । गणानां त्वा, प्रथश्च यस्याऽपश्यं त्वेत्येतस्याद्यया यजमानमीक्षते द्वितीयया पत्नीं तृतीययाऽऽत्मानं, का राधद्भोऽत्राश्विना वामिति नव, आ भात्यग्निर्ग्रावाणेवेडे द्यावापृथिवी इति प्रागुत्तमाया अरूरुचदुषसः पृश्निरग्रिय इत्यावपेतोत्तरेणार्धचेन पत्नीमीक्षेतोत्तमाया परिहिते समुत्थाप्यैनानध्वर्यवो वाचयन्तीति नु पूर्वं पटलं ३ ६ 4.6</span></poem>
[[File:धवित्र होमम् Dhavitra Homam.ogg|thumb|धवित्र होमम् Dhavitra Homam]]
<poem><span style="font-size: 14pt; line-height: 200%">अथोत्तरं १ उपविष्टेष्वध्वर्युर्घर्मदुघामाह्वयति स सम्प्रैष उत्तरस्य २ अनभि-हिंकृत्य ३ उपह्वय सुदुघां धेनुमेतामिति द्वे अभि त्वा देव सवितः समीं वत्सं न मातृभिः सं वत्स इव मातृभिर्यस्ते स्तनः शशयो यो मयोभूर्गौरमीयेदनु वत्सं मिषन्तं नमसेदुपसीदत सञ्जानाना उपसीदन्नभिज्ञवा दशभिर्विवस्वतो दुहन्ति सप्तैकां समिद्धो अग्निरश्विना तप्तो वां घर्म आगतं । दुह्यन्ते गावो वृषणेह धेनवो दस्रा मदन्ति कारवः । समिद्धो अग्निर्वृषणा रतिर्दिवस्तप्तो घर्मो दुह्यते वामिषे मधु । वयं हि वां पुरुतमांसो अश्विना हवामहे सधमादेषु कारवः । तदु प्रयक्षतममस्य कर्मात्मन्वन्नभो दुह्यते घृतम्पय उत्तिष्ठ ब्रह्मणस्पत इत्येतामुक्त्वाऽवतिष्ठते दुग्धायामधुक्षत्पिप्युषीमिषमित्याह्रियमाण उपद्र व पयसा गोषमा घर्म सिञ्च फ्य उस्रियायाः । वि नाकमख्यत्सविता वरेण्यो नु द्यावापृथिवी सुप्रणीतिरित्यासिच्यमान आ नूनमश्विनोरृषिरिति गव्य आ सुते सिञ्चत श्रियमित्याज आसिक्तयोः समुत्ये महतीरप इति महावीरमादायोत्तिष्ठत्सूदूष्य देवः सविता हिरण्ययेत्यनूत्तिष्ठेत् प्रैतु ब्रह्मणस्प- तिरित्यनुव्रजेद्गन्धर्व इत्यापदमस्य रक्षतीति स्वरमवेक्ष्य तमतिक्रम्य नाके सुपर्णमुप यत्पतन्तमिति समाप्य प्रणवेनोपविशेदनिरस्य तृणं प्रेषितो यजति । तप्तो वां घर्मो नक्षति स्वहोता प्र वामध्वर्युश्चरति प्रयस्वान् । मधोर्दुग्धस्याश्विना तनाया वीतम्पातं पयस उस्रियायाः । उभा पिबतमश्विनेति चोभाभ्यामनवानमग्ने वीहीत्यनुवषट्कारो घर्मस्याग्ने वीहीति वा । ब्रह्मा वषट्कृते जपत्यनुवषट्कृते च विश्वा आशा दक्षिणसाद्विश्वान्देवानयाडिह । स्वाहाकृतस्य घर्मस्य मध्वः पिबतमश्विनेत्येवमेवापराह्णिके । यदुस्रिया-स्वाहुतं घृतं पयोऽयं स वामश्विना भाग आगतं । माध्वी धर्त्तारा विदथस्य सत्पती तप्तङ्घर्मं पिबतं सोम्यं मधु । अस्य पिबतमश्विनेति चाप्रेषितो होता-ऽनुवषट्कृते स्वाहाकृतः शुचिर्देवेषु घर्मो यो अश्विनोश्चमसो देवपानः । तमीं विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति । समुद्रा दूर्मिमुदियर्त्ति वेनो द्र प्सः समुद्र मभि यज्जिगाति सखे सखायमभ्याववृत्स्वोर्ध्व ऊषण ऊतय द्वे तङ्घे मित्था नमस्विन इति प्रागाथीं पूर्वाह्ले काण्वीमपराह्लेऽन्यतरां वात्यन्तं काण्वीन्त्वेवोत्तमे पावक शोचे तव हि क्षयं परीत्युक्त्वा भक्षमाकाङ्क्षेद् वाजिनेन भक्षोपायो हुतं हविर्मधु हविरिन्द्र तमेऽग्नावश्याम ते देव घर्म । मधुमतः पितुमतो वा जवतोऽङ्गिरस्वतो नमस्ते अस्तु मा मा हिँ सीरिति भक्षजपः कर्मिणो घर्मं भक्षयेयुः सर्वे तु दीक्षिताः सर्वेषु दीक्षितेषु गृहपतेस्तृतीयोत्तमौ भक्षौ सम्प्रेषितः श्येनो न योनिं सदनन्धियाकृतमा यस्मिन् सप्त वासवा रोहन्तु पूव्यारुहः । ऋषिर्ह दीर्घश्रुत्तम इन्द्र स्य घर्मो अतिथिः । सूयवसाद्भगवती हि भूया इति परिदध्यात् ४ उत्तमे प्रागुत्तमाया हविर्हष्मो महि सद्म दैव्य-मित्यावपेत ५ ७ 4.7
अथोपसत् १ तस्यां पित्र्! यया जपाः २ प्रादेशोपवेशने च ३ प्रकृत्ये होपस्थः ४ उपसद्यायमीड्ढुष इति तिस्र एकैकान्त्रिरनवानन्ताः सामिधेन्यः ५ तासामुत्तमेन प्रणवेनाग्निं सोमं विष्णुमित्यावाह्योपविशेत् ६ नावाहयेदित्येके । अनावाहनेऽप्येता एव देवताः ७ अग्निर्वृत्राणि जङ्घनद्य उग्र इव शर्यहा त्वं सोमासि सत्पतिर्गयस्फानो अमीवहेदं विष्णुर्विचक्रमे त्रीणि पदा विचक्रम इति स्विष्टकृदादि लुप्यते । प्रयाजा आज्यभागौ च ८ नित्यमाप्यायनं निह्नवश्च ९ एषैवापराह्णे १० इमां मे अग्ने समिधमिमामिति तु सामिधेन्यः । विपर्यासो याज्यानुवाक्यानां । पाण्योश्व निह्नव इत्युपसदः ११ सुपूर्वाह्णे स्वपराह्णे च १२ राजक्रयाद्यहःसंख्यानेनैकाहानान्तिस्रः १३ षड्वा १४ अहीनानां द्वादश चतुर्विंशतिः संवत्सर इति सत्राणां १५ प्रथमयज्ञेनैके घर्मं १६ औपवसथ्य उभे पूर्वाह्णे १७ प्रथमस्यामुपसदि वृत्तायां प्रेषितः पुरीष्य-चितयेऽन्वाह होता दीक्षितश्चेत् १८ यजमानोऽदीक्षिते १९ पश्चात्पदमात्रे-ऽवस्थायाभिहिंकृत्य पुरीष्यासो अग्नय इति त्रिरुपांशु सप्रणवां २० अपि वा सुमन्द्रं २१ व्रजत्स्वनुव्रजेत् २२ तिष्ठत्सु विसृष्टवाक् प्रणयतेति ब्रूयात् २३ अथाग्निं सञ्चितमनुगीतमनुशंसेत् २४ पश्चादग्निपुच्छस्योपविश्याभिहिंकृत्या-ग्निरस्मि जन्मना जातवेदा इति त्रिर्मध्यमया वाचा २५ एतस्मिन्नेवासने वैश्वानरीयस्य यजति २६ त्रयमेतत् साग्निचित्ये २७ ब्रह्माऽप्रतिरथं जपित्वा दक्षिणतोऽग्नेर्बहिर्वेद्यास्त औदुम्बर्याभिहवनात् २८ उक्तमग्निप्रणयनं २९ दीक्षितस्तु वसोर्धारामुपसर्पेत् ३० ८ 4.8
हविर्धाने प्रवर्त्तयन्ति १ तदुक्तं सोमप्रवहणेन २ दक्षिणस्य तु हविर्धानस्यो-त्तरस्य चक्रस्यान्तरा वर्त्म पादयोः ३ युज वां ब्रह्म पूर्व्यं नमोभिः प्रेतां यज्ञस्य शम्भुवा युवां यमे इव यतमाने यदैतमधिद्वयोरदधा उक्थं वच इत्यर्धर्च आरमेदव्यवस्ता चेद्र राटी ४ विश्वा रूपाणि प्रतिमुञ्च ते कविरिति व्यवस्तायां ५ मेथ्योरुपनिहतयोः परि त्वा गिर्वणो गिर इति परिदध्यात् ६ ९ 4.9
अग्नीषोमौ प्रणेष्यत्सु तीर्थेन प्रपद्योत्तरेणाग्नीध्रीयायतनं सदश्च पूर्वया द्वारा पत्नीशालां प्रपद्योत्तरेण शालामुखीयमतिव्रज्य पश्चादस्योपविश्य प्रेषितो-ऽनुब्रूयात् । सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै । अथास्मभ्यं सवितः सर्वताता दिवे दिव आसु वा भूरिपश्व इत्यासीनः १ अनुव्रजन्नुत्तराः २ प्रैतु ब्रह्मणस्पतिर्होता देवो अमर्त्यः पुरस्तादुप त्वाग्ने दिवे दिवे दोषावस्तरुपप्रियं पनिप्रतमित्यर्धर्च आरमेत् । आग्नीध्रीये निहिते-ऽभिहूयमानेऽग्ने जुषस्व प्रतिहर्य तद्वच इति समाप्य प्रणवेनोपरमेत् ३ उत्तरेणाग्नीध्रीयमतिव्रजत्स्वतिव्रज्य सोमो जिगाति गातुविद्देवानां तमस्य राजा वरुणस्तमश्विनेत्यर्धर्च आरमेत् ४ प्रपद्यमानं राजानमनुप्रपद्येत । अन्तश्च प्रागा अदितिर्भवासि श्येनो न योनिं सदनं धिया कृतमस्तभ्नाद् द्यामसुरो विश्ववेदा इति परिदध्यात् । उत्तरया वा क्षेमाचारे ५ ब्रह्मैवमेव प्रपद्यापरेण वेदिमतिव्रज्य दक्षिणतः शालामुखीयस्योपविशेत् ६ स होतारमनूत्थाय यथेतमग्रतो व्रजेद्यदि राजानं प्रणयेत् ७ उक्तमप्रणयतः ८ प्राप्य हविधाने गृहपतये राजानं प्रदाय हविर्धाने अग्रेणापरेण वाऽतिव्रज्य दक्षिणत आहवनीय-स्योपविशेत् ९ अग्निपुछस्य साग्निचित्यायां १० एतद्ब्रह्मासनं पशौ ११ प्रातश्चावपाहोमात् १२ यदि त्वग्रेण प्रत्येयात् प्रपाद्यमाने १३ १० 4.10
अथाग्नीषोमीयेण चरन्ति १ उत्तरवेद्यामादण्डप्रदानात् २ दण्डं प्रदाय मैत्रावरुणमग्रतः कृत्वोत्तरेण हविर्धाने अतिव्रज्य पूर्वया द्वारा सदः प्रपद्योत्तरेण यथास्वन्धिष्णावतिव्रज्य पश्चात् स्वस्य धिष्णंस्योपविशति होता ३ अवतिष्ठत इतरः ४ यदि देवसूनां हवींष्यन्वायातयेयुरग्निर्गृहपतिः सोमो वनस्पतिः सविता सत्यप्रसवी बृहस्पतिर्वाचस्पतिरिन्द्रो ज्येष्ठो मित्रः सत्यो वरुणो धर्मपती रुद्र ः! पशुमान् पशुपतिर्वा ५ त्वमग्ने बृहद्वयो हव्यवाडग्निरजरः पिता नस्त्वञ्च सोम नो वशो ब्रह्मा देवानां पदवीः कवीनामाविश्वदेवं सत्पतिं न प्रमिये सवितुर्देव्यस्य तद्बृहस्पते प्रथमं वाचो अग्रं हंसैरिव सखिभि-र्वावदद्भिः प्रससाहिषे पुरुहूत शत्रून् भुवस्त्वमिन्द्र ब्रह्मणा महाननमीवास इडया मदन्तः प्रसमित्र मर्त्तो अस्तु प्रयस्वांस्त्वान्नष्टवान् महिमाय पृछते त्वया बद्धो मुमुक्षते । त्वं विश्वस्माद्भुवनात् पासि धर्मणा सूर्यात् पासि धर्मणा । यत् किञ्चेदं वरुण दैव्ये जन उप ते स्तोमान् पशुपा इवाकरमिति द्वे ६ ११ 4.11
यद्यु वै सर्वपृष्ठान्यग्निर्गायत्रस्त्रिवृद्रा थन्तरो वासन्तिक इन्द्र स्त्रैष्टुभः पञ्चदशो बार्हतो ग्रैष्मो विश्वेदेवा जागताः सप्तदशा वैरूपा वार्षिका मित्रावरुणा-वानुष्टभावेकविंशौ वैराजौ शारदौ बृहस्पतिः पांक्तस्त्रिणवः शाक्वरो हैमन्तिकः सविताऽतिच्छन्दास्त्रयस्त्रिंशो रैवतः शैशिरोऽदितिर्विष्णुपत्न्य-नुमतिः १ समिद्दिशामाशया नः स्वर्विन्मधुरेतो माधवः पात्वस्मान् । अग्निर्देवो दुष्टरीतुरदाभ्य इदं क्षत्रं रक्षतु पात्वस्मान् । रथन्तरं सामभिः पात्वस्मान् गायत्री छन्दसां विश्वरूपा । त्रिवृन्नो विष्ठया स्तोमो अह्नां समुद्रो वात इदमोजः पिपर्त्तु । उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रेऽहन्यो-जसीनां । इन्द्रा धिपतिः पिपृतादतो नो महि क्षत्रं विश्वतो धारयेदं । बृहत्साम क्षत्रभृद्वृद्धवृष्ण्यं त्रिष्टुभौजः शुभितमुग्रवीरं । इन्द्र स्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष । प्राची दिशां सहयशा यशस्वती विश्वेदेवाः प्रावृषाह्नां स्वर्वती । इदं क्षत्रं दुष्टरमस्त्वोजो नाधुष्यं सहस्यं सहस्वत् । वैरूपे सामन्निह तच्छकेयं जगत्येनं विक्ष्वावेशयानि । विश्वेदेवाः सप्तदशेन वर्च इदं क्षत्रं सलिलवातमुग्रं । धर्त्री दिशां क्षत्रमिदं दाधारोपस्थाशानां मित्रवदस्त्वोजः । मित्रावरुणा शरदाह्नां चिकित्वमस्मै राष्ट्राय महि शर्म यछतं । वैराजे सामन्नधि मे मनीषानुष्टुभा सम्भूतं वीर्यं सहः । इदं क्षत्रं मित्रवदार्द्र दातुं मित्रावरुणा रक्षतमाधिपत्ये । सम्राड्दिशां सहनाम्नी सहस्वत्त्यृतुर्हेमन्तो विष्ठया नः पिपर्त्तु । अवस्यु वाता बृहती तु शक्वरीमं यज्ञमवतु नो घृताची । स्वर्वती सुदुघा नः पयस्वती दिशां देव्यवतु नो घृताची । त्वङ्गोपाः पुर एतोत पश्चाद्बृहस्पते याम्यां युङ्धि वाचं । ऊर्ध्वा दिशां रन्तिराशौषधीनां संवत्सरेण सविता नो अह्नां । रेवत्सामातिछन्दा उच्छन्दोऽजातशत्रुः स्योना नो अस्तु । स्तोम त्रयस्त्रिंशे भुवनस्य पत्नि विवस्वद्वाते अभि नो गृणीहि । घृतवती सवितराधिपत्ये पयस्वती रन्तिराशा नो अस्तु । ध्रुवा दिशां विष्णुपत्न्यघोरास्येशाना सहसो याम नोता । बृहस्पतिर्मातरिश्वोत वायुः सन्ध्वाना वाता अभि नो गृणन्तु । विष्टम्भो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी । व्यचस्वतीषयन्तो सुभूतिः शिवा नो अस्त्वदितेरुपस्थे । अनुनोद्यानुमतिर्यज्ञं देवेषु मन्यतां । अग्निश्च हव्यवाहनो भवतं दाशुषे मयः । अन्विदनुमते त्वं मन्यासै शञ्च नस्कृधि । क्रत्वेदक्षायनो हिनु प्र ण आयूंषि तारिषदिति । वैश्वानरीयं नवमं कायं दशमं २ को अद्य युक्ते धुरि गा ऋतस्येति द्वे । औपयजैरङ्गारैरनभिपरिहारे प्रयतेरन् ३ आग्नीध्रीयाच्चेदुत्तरेण होतारं ४ शामित्राच्चेद्दक्षिणेन मैत्रावरुणं ५ उपोत्थानमग्रे कृत्वा निष्क्रम्य वेदं गृह्णीयात् ६ नेदमादिषु हृदयशूलमर्वागनूबन्ध्यायाः ७ संस्थिते वसतीवरीः परिहरन्ति दीक्षिता अभिपरिहारयेरन् ८ १२ 4.12
अथैतस्या रात्रेर्विवासकाले प्राग्वयसां प्रवादात् प्रातरनुवाकायामन्त्रितो वाग्यतस्तीर्थेन प्रपद्याग्नीध्रीये जान्वाच्याहुतिं जुहुयात् । आसन्यान्मा मन्त्रात् पाहि कस्याश्चिदभिशस्त्यै स्वाहेति १ आहवनीये वागग्रेगा अग्र एतु सरस्वत्यै वाचे स्वाहा । वाचं देवीं मनोनेत्रां विराजमुग्रां जैत्रीमुत्तमामेह भक्षां । तामादित्या नावमिवारुहेमानुमतां पथिभिः पारयन्तीं स्वाहेति द्वितीयां २ आतः समानं ब्रह्मणश्च ३ प्राप्य हविर्धाने रराटीमभिमृशत्यूर्व्यन्तरिक्षं वोहीति ४ द्वार्ये स्थूणे देवी द्वारौ मामासन्ताप्तं लोकं मे लोककृतौ कृणुतमिति ५ प्रपद्यान्तरेण युगधरा उपविश्य प्रेषितः प्रातरनुवाकमनुब्रूयान्मन्द्रे ण ६ आपो रेवतीः क्षयथा हि वस्व उ प प्रयन्त इति सूक्ते अवा नो अग्न इति षडग्निमीडेऽग्निं दूतं वसिष्वाहीति सूक्तयोरुत्तमामुद्धरेत् त्वमग्ने व्रतपा इत्युत्तमामुद्धरेत् त्वन्नो अग्ने महोभिरिति नवेमे विप्रस्येतिसूक्ते युक्ष्वाहि प्रेष्ठं वः<ref>८.८४</ref> त्वमग्ने बृहद्वय इत्यष्टादशार्चन्तस्त्वेतिसूक्ते अग्ने पावक दूतं व इतिसूक्ते अग्निर्होता नो अध्वर इति तिस्रोऽग्निर्हौताग्न इडेति चतस्रः प्र वो वाजा उपसद्याय त्वमग्ने यज्ञानामि-ति तिस्र उत्तमा उद्धरेदग्ने हंस्यग्निं हिन्वन्तु नः प्राग्नये वाचमितिसूक्ते इमां मे अग्ने समिधमिमामिति त्रयाणामुत्तमामुद्धरेदिति गायत्रं त्वमग्ने वसूंस्त्वं हि क्षैतवदग्नायो होताऽजनिष्ट प्र वो देवायाग्ने कदा त इति पञ्च सखायः सं वस्त्वामग्ने हविष्मन्त इति सूक्ते बृहद्वय इति दशानां चतुर्थनवमे उद्धरेदुत्तमामुत्तमाञ्चादितस्त्रयाणामित्यानुष्टुभमबोध्यग्निः समिधेति चत्वारि प्राग्नये बृहते प्र वेधसे कवये त्वन्नो अग्ने वरुणस्य विद्वानित्येतत्प्रभृतीनि चत्वार्यूर्ध्व ऊषुणः ससस्ययद्वियुतेति पञ्च भद्र न्ते अग्न इति सूक्ते सोमस्य मातवसं प्रत्यग्निरुषस इति त्रीण्याहोतेति दशानां तृतीयाष्टमे उद्धरेद्दिवस्परीतिसूक्तयोः पूर्वस्योत्तमामुद्धरेत् त्वं ह्यग्ने प्रथम इति षण्णां द्वितीयमुद्धरेत् पुरो वो मन्द्र मिति चत्वारि तं सुप्रतीकमिति षट् हुवे वः सुद्योत्मानं नि होता होतृषदन इतिसूक्ते त्रिमूर्द्धानमिति त्रीणि वह्निं यशसमुपप्रजिन्वन्निति त्रीणि का त उपेतिरितिसूक्ते हिरण्यकेश इति तिस्रोऽपश्यमस्य महत इतिसूक्ते द्वे विरूपे इतिसूक्ते अग्ने नयाग्रे बृहन्नित्यष्टानामुत्तमादुत्तमास्तिस्र उद्धरेत् त्वमग्ने सुहवो रण्व सं दृगिति पञ्चाग्निं वो देवमिति दशानां तृतीयचतुर्थे उद्धरेदिति त्रैष्टुभं मे नावो अग्निं प्र वो यह्वमग्ने विवस्वत्सखा यस्त्वायमग्निरग्न आयाह्यच्छा नः शीरशोचिषमिति षट् अदर्शि गातुवित्तम इति सप्तेति बार्हतमग्ने वाजस्येति तिस्रः पुरु त्वा त्वमग्न ईडिष्वाहीत्यौष्णिहं जनस्य गोपास्त्वामग्न ऋतायव इममूषु वो अतिथि-मुषर्बुधमिति नव त्वमग्ने द्युभिरितिसूक्ते त्वमग्ने प्रथमो अङ्गिरानूचित्सहोजा अमृतो नितुन्दत इति पच्च वेदिषद इति षण्णां तृतीयमुद्धरेदिमं स्तोममर्हते संजागृवद्भिश्चित्र इच्छिशोर्वसुन्न चित्रमहसमिति जागतमग्निन्तं मन्य इति पांक्तं ७ इत्याग्नेयः क्रतुः ८ १३ 4.13
अथोषस्यः १ प्रतिष्यासूनरीकस्त उष इति तिस्र इति गायत्रमुषो भद्रे भिरि-त्यानुष्टुभमिदं श्रेष्ठं पृथूरथ इतिसूक्ते प्रत्यर्चिरित्यष्टौ द्यतद्यामानमुषो वाजेनेदमुत्यदुदुश्रिय इतिसूक्ते व्युषा आ वो दिविजा इति षडिति त्रैष्टुभं प्रत्यु अदर्शि सह वामेनेति बार्हतमुषस्तच्चित्रमाभरेति तिस्र औष्णिहमेता उत्या इति चतस्रो जागतं महेनो अद्येति पांक्तमित्युषस्यः क्रतुः २ १४ 4.14
अथाश्विनः १ एषो उषाः प्रातर्युजेति चतस्रोऽश्विना यज्वरीरिष आश्विनाव-श्वावत्यागोमदूषु नासत्येति तृचा दूरादिहेवेति तिस्र उत्तमा उद्धरेद्वाहिष्टो वां हवानामिति चतस्र उदीराथामा मे हवमिति गायत्रं यदद्यस्थ इतिसूक्ते आ नो विश्वाभिस्त्यञ्चिदत्रिमित्यानुष्टभमाभात्यग्निरितिसूक्ते ग्रावाणेव नासत्याभ्या-मिति त्रीणि धेनुः प्रत्नस्यक उ श्रवदितिसूक्ते स्तुषे नरेतिसूक्ते युवो रजांसीति पञ्चानां तृतीयमुद्धरेत् प्रतिवां रथमिति सप्तानां द्वितीयमुद्धरेदिति त्रैष्टभमिमा उ वामयं वामोत्यमह्व आरथमिति सप्त द्युम्नी वां यत्स्थ इति बार्हतमश्विना-वर्त्तिरस्मदाश्विनावेह गच्छतमिति तृचौ युवोरुषूरथं हुव इति पञ्चदशेत्यौ-ष्णिहमबोध्यग्निर्ज्म एषस्य भानुरावां रथमभूदिदं यो वां परिज्मेति त्रीणि त्रिश्चिन्नो अद्येडे द्यावापृथिवी इति जागतं प्रतिप्रियतममिति पांक्तं । इत्येतेषां छन्दसां पृथक् सूक्तानि प्रातरनुवाकः २ शतप्रभृत्यपरिमितः ३ नान्यैराग्नेयं गायत्र-मत्यावपेद्ब्राह्मणस्य ४ न त्रैष्टुभं राजन्यस्य । न जागतं वैश्यस्य ५ अध्या-सवदेकपदद्विपदाः ६ यथास्थानं ध्रुवाणि माङ्गलान्यगन्म महा तारिष्मेडे द्यावापृथिवी इति ७ सञ्जागृवद्भिरिति च यः प्रेष्यत्स्वर्गकामः ८ ईडेद्यावोयमावर्त्तयेदातमसोपघातात् ९ काल उत्तमयोत्सृप्यासनान्मध्य-मस्थानेन प्रतिप्रियतममित्युपसन्तनुयात् १० पुनरुत्सृप्योत्तमयोत्तमस्थानेन परिदध्यादन्तरेण द्वार्ये स्थूणे अनभ्याहतमाश्रावयन्निवाश्रावयन्निव ११ १५ 4.15
</span></poem>
qheyezdc6tzae5skz1qoe83mx1mi77p
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०
104
125805
343086
342829
2022-08-10T07:18:13Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|left=२|center=काव्यमाला ।}}</noinclude><poem>
शिवश्रिये श्रीचरमो जिनेशो भूयादभिज्ञाननिभेन नूनम् |
स्तम्बेरमारातिरवाप्तवान्कि मृगेन्द्रतां यत्पदपर्युपास्तेः ॥ ८ ॥
:श्रीवर्धमानः स्तात्सियै वर्धमानसुखप्रदः ।
:सिद्धार्थसार्थसिद्धार्थवंशे मुक्तामणिप्रभः ॥ ९ ॥
:चिदानन्दकन्दाय सर्वातिशयशालिने ।
:नमः सर्वज्ञसङ्घाय तमःस्तोमांशुमालिने ॥ १० ॥
:भाषा सुभाषां मे दद्याद्भूरिभूषणभासुराः ।
:सिन्दूरपूरन्यत्कारकारिहारिकराम्बुजा ॥ १९ ॥
श्री इन्द्रभूति बसुभूतिभूतं पृथ्वीसुतं भूमिपतिप्रपूज्यम् ।
श्रीगौतमाख्यं गणधारिमुख्यं वन्दे लसल्लब्धिसुलक्ष्मिगेहम् ॥ १२ ॥
:शत्रुंजयादिसत्तीर्थकरमोचनकारकम् ।
:प्रतिवत्सरषण्मासजीवामारिप्रवर्तकम् ॥ १३ ॥
:श्रीवर्धमानसर्वज्ञसमानमहिमाम्बुधिम् ।
:श्री हीरविजयाह्वानसूरीन्द्रं समुपास्महे ॥ १४ ॥ (युग्मम्)
:श्रीमत्सुसाधुश्रीवन्तनन्दनं जननन्दनम् ।
:तपागणपयोजन्मपयो जन्म सुहृत्विषम् ॥ १५ ॥
:सूरिश्रीविजयानन्दगुरु गुरुगुणैर्गुरुम् ।
:सौभाग्यभाग्यवैराग्यपरभागनिधिं स्तुवें ॥ १६ ॥ (युग्मम्)
:श्रीसोमसोमविजयाभिधवाचकनायकम् ।
:रङ्गद्वैराग्यसद्वङ्गरञ्जिताङ्गमुपास्महे ॥ १७ ॥
:ते सज्जनाः किल भवन्तु मम प्रसन्ना
::ये प्रीणयन्ति जगतीजनतामनांसि ।
</poem>
{{rule}}
१. चिद्रूप आनन्दश्चिदानन्दः, चिदानन्द एव दुद्रुमश्चिदानन्दद्रुः तस्य कन्दो
मूलविशेषः यद्वा कं पानीयं ददातीति कंदो मेघः, चिदानन्दद्रौ कन्दश्चिदानन्दद्रुकन्दः,
तस्मै. 'कन्दोऽब्दे सूरणे सस्यभेदे' इति हैमानेकार्थकोशः. २. अयं श्रीशब्दो महत्त्वप्र-
तिपादकः पूज्यनामादौ लोकेऽपि प्रयुज्यते. ३. 'जगती विष्टपे भूम्याम्' इति विश्वः.<noinclude></noinclude>
03axs0olc7bvvxpdjr436bonub3irfu
343088
343086
2022-08-10T07:32:22Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|left=२|center=काव्यमाला ।}}</noinclude><poem>
शिवश्रिये श्रीचरमो जिनेशो भूयादभिज्ञाननिभेन नूनम् |
स्तम्बेरमारातिरवाप्तवान्किं मृगेन्द्रतां यत्पदपर्युपास्तेः ॥ ८ ॥
:श्रीवर्धमानः स्तात्सिद्ध्यै वर्धमानसुखप्रदः ।
:सिद्धार्थसार्थसिद्धार्थवंशे मुक्तामणिप्रभः ॥ ९ ॥
:चि<ref>चिद्रूप आनन्दश्चिदानन्दः, चिदानन्द एव दुर्द्रुमश्चिदानन्दद्रुः तस्य कन्दो
मूलविशेषः यद्वा कं पानीयं ददातीति कंदो मेघः, चिदानन्दद्रौ कन्दश्चिदानन्दद्रुकन्दः,
तस्मै. 'कन्दोऽब्दे सूरणे सस्यभेदे' इति हैमानेकार्थकोशः.</ref>दानन्दद्रुकन्दाय सर्वातिशयशालिने ।
:नमः सर्वज्ञसङ्घाय तमःस्तोमांशुमालिने ॥ १० ॥
:भाषा सुभाषां मे दद्याद्भूरिभूषणभासुराः ।
:सिन्दूरपूरन्यत्कारकारिहारिकराम्बुजा ॥ ११ ॥
श्रीइन्द्रभूतिं वसुभूतिभूतं पृथ्वीसुतं भूमिपतिप्रपूज्यम् ।
श्रीगौतमाख्यं गणधारिमुख्यं वन्दे लसल्लब्धिसुलक्ष्मिगेहम् ॥ १२ ॥
:शत्रुंजयादिसत्तीर्थकरमोचनकारकम् ।
:प्रतिवत्सरषण्मासजीवामारिप्रवर्तकम् ॥ १३ ॥
:श्रीवर्धमानसर्वज्ञसमानमहिमाम्बुधिम् ।
:श्रीहीरविजयाह्वानसूरीन्द्रं समुपास्महे ॥ १४ ॥ (युग्मम्)
:श्रीमत्सुसाधुश्रीवन्तनन्दनं जननन्दनम् ।
:तपागणपयोजन्मपयो जन्म सुहृत्त्विषम् ॥ १५ ॥
:सूरिश्री<ref>अयं श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनामादौ लोकेऽपि प्रयुज्यते.</ref>विजयानन्दगुरुं गुरुगुणैर्गुरुम् ।
:सौभाग्यभाग्यवैराग्यपरभागनिधिं स्तुवे ॥ १६ ॥ (युग्मम्)
:श्रीसोमसोमविजयाभिधवाचकनायकम् ।
:रङ्गद्वैराग्यसद्रङ्गरञ्जिताङ्गमुपास्महे ॥ १७ ॥
:ते सज्जनाः किल भवन्तु मम प्रसन्ना
::ये प्रीणयन्ति ज<ref>'जगती विष्टपे भूम्याम्' इति विश्वः.</ref>गतीजनतामनांसि ।
</poem>
{{rule}}<noinclude></noinclude>
qobr651ntyw20syvk7ucty7j3up3bqs
343089
343088
2022-08-10T07:32:40Z
Shubha
190
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{rh|left=२|center=काव्यमाला ।}}</noinclude><poem>
शिवश्रिये श्रीचरमो जिनेशो भूयादभिज्ञाननिभेन नूनम् |
स्तम्बेरमारातिरवाप्तवान्किं मृगेन्द्रतां यत्पदपर्युपास्तेः ॥ ८ ॥
:श्रीवर्धमानः स्तात्सिद्ध्यै वर्धमानसुखप्रदः ।
:सिद्धार्थसार्थसिद्धार्थवंशे मुक्तामणिप्रभः ॥ ९ ॥
:चि<ref>चिद्रूप आनन्दश्चिदानन्दः, चिदानन्द एव दुर्द्रुमश्चिदानन्दद्रुः तस्य कन्दो
मूलविशेषः यद्वा कं पानीयं ददातीति कंदो मेघः, चिदानन्दद्रौ कन्दश्चिदानन्दद्रुकन्दः,
तस्मै. 'कन्दोऽब्दे सूरणे सस्यभेदे' इति हैमानेकार्थकोशः.</ref>दानन्दद्रुकन्दाय सर्वातिशयशालिने ।
:नमः सर्वज्ञसङ्घाय तमःस्तोमांशुमालिने ॥ १० ॥
:भाषा सुभाषां मे दद्याद्भूरिभूषणभासुराः ।
:सिन्दूरपूरन्यत्कारकारिहारिकराम्बुजा ॥ ११ ॥
श्रीइन्द्रभूतिं वसुभूतिभूतं पृथ्वीसुतं भूमिपतिप्रपूज्यम् ।
श्रीगौतमाख्यं गणधारिमुख्यं वन्दे लसल्लब्धिसुलक्ष्मिगेहम् ॥ १२ ॥
:शत्रुंजयादिसत्तीर्थकरमोचनकारकम् ।
:प्रतिवत्सरषण्मासजीवामारिप्रवर्तकम् ॥ १३ ॥
:श्रीवर्धमानसर्वज्ञसमानमहिमाम्बुधिम् ।
:श्रीहीरविजयाह्वानसूरीन्द्रं समुपास्महे ॥ १४ ॥ (युग्मम्)
:श्रीमत्सुसाधुश्रीवन्तनन्दनं जननन्दनम् ।
:तपागणपयोजन्मपयो जन्म सुहृत्त्विषम् ॥ १५ ॥
:सूरिश्री<ref>अयं श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनामादौ लोकेऽपि प्रयुज्यते.</ref>विजयानन्दगुरुं गुरुगुणैर्गुरुम् ।
:सौभाग्यभाग्यवैराग्यपरभागनिधिं स्तुवे ॥ १६ ॥ (युग्मम्)
:श्रीसोमसोमविजयाभिधवाचकनायकम् ।
:रङ्गद्वैराग्यसद्रङ्गरञ्जिताङ्गमुपास्महे ॥ १७ ॥
:ते सज्जनाः किल भवन्तु मम प्रसन्ना
::ये प्रीणयन्ति ज<ref>'जगती विष्टपे भूम्याम्' इति विश्वः.</ref>गतीजनतामनांसि ।
</poem>
{{rule}}<noinclude></noinclude>
gyemr00hbrod07pntx9qk3g3cqsrmq4
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११
104
125806
343113
342833
2022-08-10T10:15:29Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|center=अन्योक्तिमुक्तावली ।|right=३}}</noinclude>
:शश्वत्परोपकृतिकर्मपरा वचोभि-
::र्वारांभरैर्घनघटा इव काननानि ॥ १८ ॥
:कर्णेजपा अपि सदा कुटिलखभावा
::दुष्टाशया निरभिसंधितवैरिभूताः ।
:सौहार्दहृष्टहृदया मयि सन्तु येषां ॥ १९ ॥
::जिह्वापटुर्विनिमयेपु गुणा गुणानाम्
:किं वानया पिशुनया च न यापि मे स्या-
::न्मां स्वीकरोति यदि साधुजनो गुणज्ञः ।
:पूर्णेन्दुना कुवलयं प्रतिबोधितं स
::त्संमीलितं भवति किं तमसो वितानैः ॥ २० ॥
:श्रीमत्तपागणनभोङ्गणभासनैक-
::भास्वत्प्रभाभरसुभासुरभव्यभानोः ।
:संभ्यते विजयराजगुरोर्नियोगा-
::न्मुक्तावली ललितवृत्तमनोज्ञमुक्ता ॥ २१ ॥
<poem>शास्त्राम्बुराशेरधिगम्य रम्यश्रीमद्गुरोरानननीरजाच्च ।
अन्योक्तिमुक्ता जनरञ्जनाय मुक्तावलीयं क्रियतेऽभिरामा ॥ २२ ॥
यद्यस्ति व्याख्यानसमाजमध्ये स्थातुं च वक्तुं हृदयं प्रकामम् ।
निधाय कण्ठे विशत प्रबुद्धा मुक्तावलीं मौक्तिकमालिकावत् ॥ २३ ॥
दोषैरदुष्टां सुगुणैर्गरिष्ठां सद्वृत्तमुक्ताफलजालजुष्टाम् |
परिस्फुरच्चारुविचित्रवर्णी विशञ्चितां चित्रकरीं कवीनाम् ॥ २४ ॥</poem>
::::::::::::::::(युग्मम्)
::::::::अथ मूलद्वारवृत्तानि ।
:अथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाङ्मये ।
:अन्योक्तिसूक्तमुक्तार्ली समुद्धृत्य श्रुताम्बुधेः ॥ २५ ॥
:देवाः पूर्वपरिच्छेदे द्विधा पञ्चेन्द्रियाः पुनः ।
:स्थलाम्बुसंभवाः सर्वे तिर्यञ्चश्च द्वितीयके ॥ २६ ॥<noinclude></noinclude>
t1z8vcd1zsvckj9wji3olwl1hn1ioeg
343115
343113
2022-08-10T10:22:50Z
Shubha
190
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{rh|center=अन्योक्तिमुक्तावली ।|right=३}}</noinclude>
:शश्वत्परोपकृतिकर्मपरा वचोभि-
::र्वारांभरैर्घनघटा इव काननानि ॥ १८ ॥
:कर्णेजपा अपि सदा कुटिलस्वभावा
::दुष्टाशया निरभिसंधितवैरिभूताः ।
:सौहार्दहृष्टहृदया मयि सन्तु येषां ॥ १९ ॥
::जिह्वापटुर्विनिमयेषु गुणा गुणानाम्
:किं वानया पिशुनया च न यापि मे स्या-
::न्मां स्वीकरोति यदि साधुजनो गुणज्ञः ।
:पूर्णेन्दुना कुवलयं प्रतिबोधितं स-
::त्संमीलितं भवति किं तमसो वितानैः ॥ २० ॥
:श्रीमत्तपागणनभोङ्गणभासनैक-
::भास्वत्प्रभाभरसुभासुरभव्यभानोः ।
:संदृभ्यते विजयराजगुरोर्नियोगा-
::न्मुक्तावली ललितवृत्तमनोज्ञमुक्ता ॥ २१ ॥
<poem>शास्त्राम्बुराशेरधिगम्य रम्यश्रीमद्गुरोरानननीरजाच्च ।
अन्योक्तिमुक्ता जनरञ्जनाय मुक्तावलीयं क्रियतेऽभिरामा ॥ २२ ॥
यद्यस्ति व्याख्यानसमाजमध्ये स्थातुं च वक्तुं हृदयं प्रकामम् ।
निधाय कण्ठे विशत प्रबुद्धा मुक्तावलीं मौक्तिकमालिकावत् ॥ २३ ॥
दोषैरदुष्टां सुगुणैर्गरिष्ठां सद्वृत्तमुक्ताफलजालजुष्टाम् ।
परिस्फुरच्चारुविचित्रवर्णां विशञ्चितां चित्रकरीं कवीनाम् ॥ २४ ॥</poem>
::::::::::::::::(युग्मम्)
::::::::अथ मूलद्वारवृत्तानि ।
:अथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाङ्मये ।
:अन्योक्तिसूक्तमुक्तालीं समुद्धृत्य श्रुताम्बुधेः ॥ २५ ॥
:देवाः पूर्वपरिच्छेदे द्विधा पञ्चेन्द्रियाः पुनः ।
:स्थलाम्बुसंभवाः सर्वे तिर्यञ्चश्च द्वितीयके ॥ २६ ॥<noinclude></noinclude>
812u460vgu7lwnxe8rl1ggse3y36lba
पृष्ठम्:अद्भुतसागरः.djvu/४०५
104
125838
343050
342952
2022-08-10T04:53:35Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३९४|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}स आग्नेयो भवेत् कम्पो राजराज्यभयावहः ॥</poem>}}
<small>बार्हस्पत्ये।</small>
{{bold|<poem>{{gap}}प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु ।
{{gap}}यमजिह्वोपमा भीमा उल्का भवति भासुरा ॥
{{gap}}ताम्रः सूर्यश्च चन्द्रश्च दीप्ताश्च मृगपक्षिणः ।
{{gap}}दिशः सर्वा भवेयुश्च सूर्योदयसमप्रभाः ॥
{{gap}}क्षणोपेतं विद्यादग्निप्रकम्पितम् ।
{{gap}}तदैतल्लक्षणोपेतं विद्यादग्निप्रकम्पितम्
{{gap}}तस्मिन् भवति निर्देश: शौनकस्य वचो यथा ॥
{{gap}}हिरण्यं च सुवर्णं च यच्चान्यद्विद्यते गृहे ।
{{gap}}सर्वमेतत् परित्यज्य कर्त्तव्यो धान्यसंग्रहः ॥
{{gap}}राष्ट्राणि संदहेदग्निर्ग्रामांश्च नगराणि च ।
{{gap}}संग्रामाश्चात्र वर्त्तन्ते मांसशोणितकर्दमाः ॥
{{gap}}राजानश्च विरुध्यन्ते देवश्चात्र न वर्षति ।
{{gap}}एवमेतत् तु कम्पानां गर्हितं ह्यग्निकम्पितम् ॥</poem>}}
<small>अस्य तु फलपाकः सार्धमासेन ।</br>
यदुक्तं वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}अजैकपादं बहुला भरण्यो भाग्यं विशाखा गुरुभं मघा च ।
{{gap}}क्षुदग्निशस्त्रामयकोपकारि पक्षैस्त्रिभिर्मण्डलमग्निसंज्ञम् ॥</poem>}}
<small>अत्र मयूरचित्रोक्ता द्वादशी शान्तिर्लिख्यते ।</small>
{{bold|<poem>{{gap}}अत्राग्नेयं चरुं कृत्वा पूजा चाग्नेस्तथैव च ।
{{gap}}वैश्वानरेत्याद्युभयमन्त्रेण जुहुयादति ॥
{{gap}}अष्टोत्तरसहस्रं च विल्वस्य समिधां शुचिः ।
{{gap}}पायसं मधुसंयुक्तं प्राशयित्वा द्विजोत्तमम् ॥
{{gap}}सुवर्णरजतं दद्याद्धुतान्ते भूरिदक्षिणाम् ।</poem>}}<noinclude></noinclude>
0w0ng64ckyc1z7m5nphk7ps0y12sdcp
पृष्ठम्:अद्भुतसागरः.djvu/२८७
104
125842
343033
342971
2022-08-09T12:34:59Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः ।
चन्दनोदकसंयुक्ताः स्नानं सांघातिके हते ॥
वराहसंहितायां तु ।
सांघातिके तु तप्ते मांसमधुक्षौद्रमन्मथाँस्त्यक्त्वा ।
दान्तो दूर्वां जुहुयाद्दानं दद्याद्यथाशक्ति ॥
अथ सामुदायिकनक्षत्रपीडायां शान्तिमाह पराशरः ।
सामुदयिके सर्वगन्धसर्षपाक्षतैस्त्र्यहं स्नानं सुमनोभिर भिनवैः कुसुमैश्च द्विजानर्चयेत् ।
काश्यपस्तु ।
अक्षतैः सर्षपैः पुष्पैः सर्वगन्धसमन्वितैः ।
त्रिरात्रं स्नपने कुर्यात् सामुदये हतेऽशुभैः ॥
गन्धशास्त्रे ।
अगरुं कुङ्कुमे चन्द्रं चन्दनं च चतुःसमम् ।
सर्वगन्धमिति प्राहुः समस्तसुरवल्लभम् ॥
वराहसंहितायां तु ।
सामुदायिके तु दद्यात् काञ्चनरजतान्युपद्रुते धिष्ण्ये ।
अथ वेनाशिकनक्षत्रपीडायां शान्तिमाह पराशरः ।
वैनाशिक वृषशृङ्गोद्धृतमृद्विल्वोत्पलसोमशतपुष्प्यम्भसाऽभिषेकं कुर्यात् ।
काश्यपः ।
वैनाशिके वृषश्रृङ्गमृत्तिकोत्पलसंयुजा ।
शतपुष्प्या पूर्णकुम्भैः स्नानं दुरितनाशनम् ॥
विष्णुधर्मोत्तरे तु ।
सर्वगन्धोदकैः स्नानं तथा सिद्धार्थकैः शुभैः ।
शतपुष्या ससोमाख्यैः स्नानं वैनाशिकं भवेत् ॥
वराहसंहितायां तु ।
वैनाशिकेऽन्नपानं वसुधां तु गुणान्वितां दद्यात् ।<noinclude></noinclude>
901vv2uqouxjjezdzcvai5btetz31e3
पृष्ठम्:अद्भुतसागरः.djvu/२८८
104
125843
343034
342972
2022-08-09T12:44:03Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे ।
अथ मानसनक्षत्रपीडायां शान्तिमाह पराशरः ।
मानसेऽश्वत्थसितचन्दनशिरीषकुञ्जरमदाम्भसा सुस्नातस्तो
यभवैः कुसुमैः सोममभ्यर्चयेत् । व्रतं चान्द्रायणमाचरेत् ।
काश्यपश्च ।
शिरोषं चन्दनं शुक्लं वारणस्य मदोदकम् ।
नीरजेैः फुल्लकह्लारैरुदकुम्भाभिषेचनम् ॥
व्रतं चान्द्रायणं कुर्यान्मानसे ह्युपतापिते ।
विष्णुधर्मोत्तरे तु ।
शिरीषचन्दनाश्वत्थगजदानाम्बुभिर्नरः ।
स्नातस्तु मानसे तप्ते तस्माद्दौषाद्विमुच्यते ॥
वराहसंहितायां तु ।
मानसतापे होमः सरोरुहै: पायसैर्द्विजा भोज्याः ।
गजमदशिरीषचन्दनबलातिबलवारिणा स्नानम् ॥
अथाभिषेकदेशजातिनक्षत्रपीडायां शान्तिर्विष्णुधर्मोत्तरे ।
पीडिते चाभिषकर्क्षे सर्वरत्नोदकैस्तथा ।
पीडिते देशनक्षत्रे मृद्भिः स्नानं विधीयते ॥
मृत्तिकाश्च प्रवक्ष्यामि गदतः शृणु मे नृप ।
नदीकूलद्वयान्नद्योः सङ्गमात् सरसस्तटात् ॥
अश्वस्थानाद्गजस्थानाद्गोस्थानाद्गिरिमस्तकात् ।
शकस्थानात् सवल्मीकाद्राजस्थानाद्वनालयात् ॥
गजशृङ्गोद्धृता चैव वृषशृङ्गोद्धृता तथा ।
सर्वबीजोदकस्नातो जातिनक्षत्रपीडनात् ॥
मुच्यते किल्विषाद्राजन् नात्र कार्या विचारणा ।
देवीपुराणे सर्वबीजानि ।
यवगोधूममुद्गानि शालिः षष्टिक आढकी ।<noinclude></noinclude>
tr6nk9jqawmbic5yhdu4do30pgbrq57
पृष्ठम्:अद्भुतसागरः.djvu/२८९
104
125844
343035
342973
2022-08-09T12:54:23Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः ।
तिलमाषाः प्रशान्ती च श्यामाकाशररालकः ॥
आढकी तु रविप्रसारिनीवारः । रालकः कङ्गुः ।
विष्णुधर्मोत्तरे स्नानमन्त्रः ।
इदमापः प्रवृहतः स्नानमन्त्रः प्रकीर्त्तितः ।
स्नानं तथैवं नृपचन्द्र पश्चात् स्नानं प्रकुर्याद्गृहसंप्रविष्टम् ।
पीडाकरस्याथ ततस्तु कार्यं नक्षत्रपीडाभिहितं यथावत् ॥
पीडाकरस्याथ ततस्तु कार्या पूजा ग्रहेन्द्रस्य नरेन्द्रचन्द्र ।
संपूजयेच्चाप्यथ चन्द्रयुक्तं ततः स दोषान् सकलान् जहाति ॥
अथैकदैव पीडितषड्नक्षत्रपीडायां शान्तिः । तत्र काश्यपः ।
उदुम्बरफलैर्विल्वेः शतावर्या प्रियङ्गुभिः ।
अथर्वशिरसा जप्तैस्तोयैः सर्वाभिषेचनम् ॥
वराहसंहितायां तु ।
सर्वेषां पीडायां दिनमेकमुपोषितोऽनलं जुहुयात् ।
सावित्र्या क्षोरितरोः समिद्भिरमरद्विजानुरतः ॥
पराशरः ।
यथानक्षत्रपूजां बल्युपहारमग्निहोमं च कुर्यात् ।
अथ दिनरात्र्योस्तारकदर्शनादर्शनफलं बार्हस्पत्ये ।
निर्निमित्तं ज्योतिषां चेद्दिवासंदर्शनं भवेत् ।
रात्रावनभ्रे यदि वाऽदर्शनं तद्विगर्हितम् ॥
वराहसंहितायाम् ।
व्यभ्रे निश्युडुनाशो दर्शनमपि वाऽह्नि दोषकरम् ।
मत्स्यपुराणे तु ।
रात्रावनभ्रगगने भयं स्यादृक्षवर्जिते ।
दिवा सतारे गगने तथैव भयमादिशेत् ॥
अरण्यकाण्डे खरवधनिमित्तम् ।
उदाभासद्दिवा चन्द्रस्तारागणसमन्वितः ।
उत्पेतुःश्च विना रात्रिं ताराः खद्योतसप्रभाः- इति वाल्मीकोये उक्तस्थले उपलभ्यते ।<noinclude></noinclude>
bldc4coaw4bhlho4syv8ijqmik0ip3t
पृष्ठम्:अद्भुतसागरः.djvu/२९०
104
125845
343036
342974
2022-08-09T13:16:00Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे ।
गार्गीये ।
यस्मिन् देशे दिवा तारा दृश्यते दिवि कर्हि चित् ।
तस्य देशस्य यो राजा सराष्ट्र: स विनश्यति ॥
वराहसंहितायाम् ।
त्रिदशगुरौ नृपतिवधो दिया दृष्टे .................।
पराशरस्तु ।
कदा चिद्दस्यते यत्र दिवा देवपुरोहितः ।
राजा च म्रियते तत्र सर्वदेशो विनश्यति ॥
जन्मनक्षत्रादिस्थे बृहस्पतौ दिवा दृष्टे नृपवधः । अन्यत्र
तु देशनाशः - इति ।
विष्णुधर्मोत्तरे ।
अकस्माद्यत्र दृश्येत दिवा देवपरोहितः ।
राजा वा म्रियते तत्र सर्वदेशो विनश्यति ॥
पराशरः ।
अहः सर्वं यदा शुक्रो दृश्यते तु महाग्रहः ।
तदा नागन्तुभिर्ग्रामा बर्ध्यन्ते नगराणि च ॥
सर्वमिति शौकं सकलसावनमित्यर्थः । सकलसौरसावनदिने भार्गवदर्शना
सम्भवात् । वराहसंहितायाम् ।
दृष्टो मस्तगतोऽर्को भयकृत् क्षद्रोगकृत् समस्तगतः ।
अर्धदिवसे तु सेन्दुर्नृपपुरबलभेदकृच्छुक्रः ॥
मस्तगत इति पञ्चमुहूर्त्तोनप्रहरत्रयं यावत् । तत्रैव मस्तकस्थापयित्वादर्कस्य समस्तप्रहरिति प्रागेव व्याख्यातं तदयुक्तम् । अनस्तमितेऽपि सूर्ये सदैव पुष्टो भार्गवो दृश्यत एव यतः । अतो मस्तगत इत्येष एव पाठः ।
वटकणिकायाम् ।
यमारयोः पवनहुताशजं भयं ह्यदृष्टयोरसहितयोश्च सद्ग्रहैः ।<noinclude></noinclude>
6eb7tkawljk2q2jhrk1ickei1gbqgcl
पृष्ठम्:अद्भुतसागरः.djvu/२९१
104
125846
343037
342975
2022-08-09T13:16:58Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः ।
तारकाणां दिवा दर्शने रात्रावदर्शने च मत्स्यपुराणविष्णुधमेत्तिरवराहसंहितो-
काग्निवैकृतशान्तिः कर्त्तव्या । तां चान्यद्भतावर्त्त लिखिप्यामः ।
७
अथ राश्यद्भुतानि । तत्र काश्यपः ।
चतुःपञ्च द्विसप्तस्थो नवदिमुद्रगो गुरुः ।
यस्य राशेस्तदुक्तानां द्रव्याणां वृद्धिकृत् स्मृतः ॥
द्व्येकादशदशार्थाष्टसंस्थितः शशिजः शुभः ।
शुक्रः सप्तरिपुस्थो वा हानिकृहुद्धिगोऽन्यगः ॥
पापास्तूपचय स्थाश्च वृद्धिं कुर्वन्ति नान्यगाः |
बराहसंहितयोः ।
राशेश्चतुर्दशार्थाय सप्तनवपञ्चमस्थितो जीवः ।
द्व्यंकादशपञ्चाष्टमसंस्थ: शशिजश्च वृद्धिकरः ॥
षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु ।
'उपत्रय संस्थाः क्रूराः शुभदाः शेषेषु हानिकरः ॥
काश्यपः ।
इष्ट स्थाने स्थिताः सौम्या बलिनो येषु राशिषु ।
भवन्ति तद्भवानां तु द्रव्याणां शुभदाः स्मृताः ॥
बराहसंहितायां तु ।
इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशोनाम् ।
तव्याणां वृद्धिः सामर्थ्य सुलभताऽचैत्र ||
काश्यपः ।
राशेरनिष्टस्थानेषु पापाश्च सबलाः स्थिताः ।
तव्याणां नाशकरा दुर्लभास्ते भवन्ति च ॥
२७७
बराहसंहितायां तु ।
राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः ।
तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च ॥<noinclude></noinclude>
2zfardz5yi7tyffgexn1q7ki3bsgdl3
343082
343037
2022-08-10T06:39:44Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः ।
तारकाणां दिवा दर्शने रात्रावदर्शने च मत्स्यपुराणविष्णुधर्मोत्तरवराहसंहितोक्ताग्निवैकृतशान्तिः कर्त्तव्या । तां चान्यद्भतावर्त्ते लिखिष्यामः ।
अथ राश्यद्भुतानि । तत्र काश्यपः ।
चतुःपञ्चद्विसप्तस्थो नवदिमुद्रगो गुरुः ।
यस्य राशेस्तदुक्तानां द्रव्याणां वृद्धिकृत् स्मृतः ॥
द्व्येकादशदशार्थाष्टसंस्थितः शशिजः शुभः ।
शुक्रेः सप्तरिपुस्थो वा हानिकृद्वद्धिगोऽन्यगः ॥
पापास्तूपचयस्थाश्च वृद्धिं कुर्वन्ति नान्यगाः ।
वराहसंहितयोः ।
राशेश्चतुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः ।
द्व्येकादशपञ्चाष्टमसंस्थ: शशिजश्च वृद्धिकरः ॥
षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु ।
उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकरः ॥
काश्यपः ।
इष्टस्थाने स्थिताः सौम्या बलिनो येषु राशिषु ।
भवन्ति तद्भवानां तु द्रव्याणां शुभदाः स्मृताः ॥
वराहसंहितायां तु ।
इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशोनाम् ।
तद्द्रव्याणां वृद्धिः सामर्धं सुलभताऽचैव ॥
काश्यपः ।
राशेरनिष्टस्थानेषु पापाश्च सबलाः स्थिताः ।
तद्द्रव्याणां नाशकरा दुर्लभास्ते भवन्ति च ॥
वराहसंहितायां तु ।
राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः ।
तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च ॥<noinclude></noinclude>
77l6pypczawvfzwlck6a3liq2tsgp5r
पृष्ठम्:अद्भुतसागरः.djvu/२९२
104
125847
343087
342976
2022-08-10T07:21:21Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
अथ मेषादिराशीनां द्रव्याणि । तत्र काश्यपः ।
मेषे सुवर्णस्थलजगोधूमाजाविकास्तथा ।
वराहसंहितयोस्तु ।
वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् ।
स्थलसम्भवौषधीनां कनकस्य च कीर्त्तितो मेषः ॥
यवनेश्वरस्तु ।
भूमेः कृषेः शस्यसुवर्णताम्रधात्वग्निजन्याहवसंभ्रमाणाम् ।
गजाश्वबालव्यजनातपत्रशक्तिध्वजस्तेनचमूपतीनाम् ॥
अजाविकातीक्ष्णकरद्रुमादित्वपत्रदग्धप्रहतक्षतानाम् ।
मनः शिलागैरिकरक्तयुक्तिद्रव्याधिकारो विहितोऽजराशिः ॥
काश्यपः ।
वृषे महिषगोवस्त्रशालयः पुष्पसम्भवः ।
वराहसंहितायां तु ।
गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः ।
यवनेश्वरस्तु ।
क्रीडाविहारस्त्रगपत्यनारी विद्यारतोद्यानसभाप्रपानाम् ।
सर्पिर्दधिक्षीररसस्य पुष्पमन्थानगोलाङ्गुलकर्षकाणाम ॥
युगाक्षशय्याशकटाक्षचक्रगन्धाक्षताम्भोमहिषर्षभाणाम् ।
सौभाग्यरत्नाम्बरदण्डकानां प्रभुर्वृषः कोषगृहाश्रमाणाम् ॥
काश्यपः ।
मिथुने शारदं धान्यं वल्लीकार्पासशालुकाः ।
वराहसंहितायां तु ।
मिथुनेऽपि धान्यशारदवल्लीशालूक कार्पासाः ।
यवनेश्वरस्तु ।
पुंस्त्रीरतिद्यूतविहारशिल्पगन्धर्वगीतस्मितवादितानि ।
व्यायामचित्रायुधलेख्यपांशुसंवादसंमञ्जितपुस्तकानि ॥<noinclude></noinclude>
mneffs50c309khtnt00puew2rf989s1
पृष्ठम्:अद्भुतसागरः.djvu/२९३
104
125848
343091
342977
2022-08-10T07:35:30Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः ।
द्वन्द्वार्थयोगो मिथुनौषधादिज्ञानोपदेशव्यवहारधीराः ।
नैपुण्यवैकारिकदम्भजीवा राशेस्तृतीयस्य नटाः सधूर्त्ताः ॥
काश्यपः ।
कर्कटे फलदूर्वादि कोद्रवः कदली तथा ।
वराहसंहितायां तु ।
कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि ।
यवनेश्वरस्तु ।
नारीतरस्विश्रुतवृद्धिविप्राः सरांसि वाप्यः कुमुदोत्पलानि ।
द्रव्याणि शीतानि मृदुद्रवाणि स्वादूनि संजीवनहर्षणानि ॥
नक्राः समण्डूककुलीरकूर्माः शाकानि पुष्पाणि च वारिजानि ।
फेनाः सकुन्ता जलजीविनश्च राशेश्चतुर्थस्य परिग्रहाः स्युः ॥
काश्यपः ।
सिंहे धान्यं सर्वरसाः सिंहादीनां त्वचो गुडः ।
वराहसंहितयोस्तु ।
सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः ।
यवनेश्वरस्तु ।
शैलाटवोशृङ्गविषास्थिकाष्ठत्वग्मांसरोमाजिनतान्तवानाम् ।
आरण्यजानां नखदन्तिशृङ्गिकुरुङ्गरूक्षोक्षुरसौषधीनाम् ॥
व्याधेष्टकृद्विप्रनृमुख्यभूभृन्मूर्छाग्निशौर्णिकञ्चनानाम् ।
ऋत्विग्भिषग्मन्त्रभृदुद्धतानां सिंहो निरुक्तो विभुरोजसां च ॥
काश्यपः ।
कन्या कुलत्थमुद्गानां नीवाराणां कलायकम् ।
वराहसंहितयोस्तु ।
षष्ठेऽतसीकलायाः कुलत्थगोधूमनिष्पावाः ।
* कन्यायां मुद्गनीवारकुलत्थाः सकला ययाः इति अ. ।<noinclude></noinclude>
n3ncojtoh8eabquhka14i04pf077zy6
343092
343091
2022-08-10T07:35:40Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः ।
द्वन्द्वार्थयोगो मिथुनौषधादिज्ञानोपदेशव्यवहारधीराः ।
नैपुण्यवैकारिकदम्भजीवा राशेस्तृतीयस्य नटाः सधूर्त्ताः ॥
काश्यपः ।
कर्कटे फलदूर्वादि कोद्रवः कदली तथा ।
वराहसंहितायां तु ।
कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि ।
यवनेश्वरस्तु ।
नारीतरस्विश्रुतवृद्धिविप्राः सरांसि वाप्यः कुमुदोत्पलानि ।
द्रव्याणि शीतानि मृदुद्रवाणि स्वादूनि संजीवनहर्षणानि ॥
नक्राः समण्डूककुलीरकूर्माः शाकानि पुष्पाणि च वारिजानि ।
फेनाः सकुन्ता जलजीविनश्च राशेश्चतुर्थस्य परिग्रहाः स्युः ॥
काश्यपः ।
सिंहे धान्यं सर्वरसाः सिंहादीनां त्वचो गुडः ।
वराहसंहितयोस्तु ।
सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः ।
यवनेश्वरस्तु ।
शैलाटवोशृङ्गविषास्थिकाष्ठत्वग्मांसरोमाजिनतान्तवानाम् ।
आरण्यजानां नखदन्तिशृङ्गिकुरुङ्गरूक्षोक्षुरसौषधीनाम् ॥
व्याधेष्टकृद्विप्रनृमुख्यभूभृन्मूर्छाग्निशौर्णिकञ्चनानाम् ।
ऋत्विग्भिषग्मन्त्रभृदुद्धतानां सिंहो निरुक्तो विभुरोजसां च ॥
काश्यपः ।
कन्या कुलत्थमुद्गानां नीवाराणां कलायकम् ।
वराहसंहितयोस्तु ।
षष्ठेऽतसीकलायाः कुलत्थगोधूमनिष्पावाः ।
* कन्यायां मुद्गनीवारकुलत्थाः सकला ययाः इति अ. ।<noinclude></noinclude>
aqxbb71zm48280u304hyc319kebikmh
पृष्ठम्:अद्भुतसागरः.djvu/२९४
104
125849
343107
342978
2022-08-10T09:56:37Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
यवनेश्वरस्तु ।
कन्यारतिप्रायिकसङ्गताग्निवनप्रलम्बिद्रवभूमिभूपाः ।
मुखेषु रागाञ्जनगात्रभूषाः स्त्रीक्रीडनादर्शसमुद्भवानि ॥
प्रदीपिकानौगिरिकोत्तरीयस्त्रोशिल्पकाव्यश्रुतिपार्थलेख्याः ।
विरागवासोमणिगन्धधूपाः संस्थानगीतादिकलाश्च षष्ठे ॥
काश्यपः ।
तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा ।
वराहसंहितायाम् ।
सप्तमराशौ भाषा यवगोधूमाश्च सर्षपाश्चैव ।
यवनेश्वरस्तु ।
तुलादिमानापणपाथवीथीहिरण्यरत्नाम्बरमौक्तिकानाम् ।
उद्घोषकोद्देशिकसार्थमुख्यहारादिनैर्याणिकसूतिकानाम् ॥
विवादधूर्त्तानृतदम्भजीवपौण्याध्वकर्त्तृश्रुतिपण्डितानाम् ।
षड्गुण्यसेवादिकचातुराणां तुलाधरः संपठितोऽधिकार ॥
काश्यपः ।
वृश्चिकेक्षुरसं सैक्यमाजं लोहं सकांस्यकम् ।
वराहसंहितायां तु ।
अष्टमराशाविक्षुः सैक्यं लोहायजाविकं चापि ।
यवनेश्वरस्तु ।
श्वित्राग्निवल्मीकविषाग्निशस्त्रप्रणष्टदष्टक्षतजाहतानि ।
सरीसृपावृश्चिकचक्रगोधासर्पादयो नक्तविहारिणोऽन्ये ॥
विहारिपापौपहतप्रदुष्टदीनार्त्तभग्नास्त्रविगर्हितानि ।
मांसोत्करावस्थितगुह्यमाण्डसाङ्गायुधास्त्रादि च वृश्चिके तु ॥
काश्यपः ।
धान्यं धनुषि वस्त्राणि लवणास्तुरगास्तथा ।
* अलिनीक्षुरसम् इति अ. ।<noinclude></noinclude>
pisebgqqpb5lzic2d583apchfraubbl
पृष्ठम्:अद्भुतसागरः.djvu/२९५
104
125850
343110
342979
2022-08-10T10:05:38Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>ऋक्षाद्यद्भुतावर्त्तः ।
वराहसंहितायां तु ।
नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ।
यवनेश्वरस्तु ।
हयद्विपाः शाकुनचक्रवाकवर्मास्त्रयोधायुधयप्रशाणाः ।
वेदाङ्गमन्त्रक्रतुहव्यभाण्डवेदान्तिकाचार्यमुनिक्रियाश्च
ज्ञानोपदेशागमवाग्वरिष्ठकाव्यस्मृतिव्याकृतिमङ्गलार्थाः ।
राष्ट्राण्यमात्यापुरमन्त्रिपौराः सुगन्धिनो यच्च सुगन्धि सत्त्वम् ॥
काश्यपः ।
मकरे शस्यसीनेच सुवर्णगुडधातवः ।
वराहसंहितायां तु ।
मकरे तरुगुल्माद्ये सैक्येक्षुसुवर्णकृष्णलोहानि ।
यवनेश्वरस्तु ।
वन्या मृगा मन्त्रबलेक्षुपादानलद्विजाश्च ऋिमिशैवलाद्याः ।
दंष्ट्राविशिष्टा मकरादयोऽन्ये ससीसलोहायसधातुधान्याः ॥
कुशस्य धान्यानि सकाञ्चनानि मादीनि च सेकजानि ।
वैराणि जीवा मृगपक्षिनिम्ना मृगाश्रये यच्च जलाधिवासे ॥
काश्यपः ।
कुम्भे कुतुमचित्राणि हंसाश्च जलदोद्भवाः ।
वराहसंहितायां तु ।
कुम्भे सलिलजफलकुसुमरत्नचित्राणि हंसाश्च ।
यवनेश्वरः ।
तडागकूपप्रतिरोधबन्धसंप्रेक्ष्यचीनश्लथलोहिताङ्गाः ।
कुशस्यलोहायसकृष्णमांसश्वपाकचौरान्तरवद्धवृद्धाः
नपुंसकानौकृतिका जलोत्था विचित्रपुष्पाणि फलानि हंसाः ।
सुरासवाद्यम्बुचरा वकाद्या वटादयः कुम्भभृदाश्रयाः स्युः ॥
* रूपाणि इति अ. ।<noinclude></noinclude>
k5g7zo12h2mv1viid96gsm3ir4697ao
पृष्ठम्:अद्भुतसागरः.djvu/२९६
104
125851
343112
342980
2022-08-10T10:09:34Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वरः ।
काश्यपः ।
वराहसंहितयोस्तु ।
मीने कपालसम्भवरत्न्यान्यम्बूद्भवानि चित्राणि ।
स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥
यवनेश्वरस्तु ।
गम्भीरतोयोदधितीर्थतोरनौपोतवाहास्तिमिमीनशङ्काः ।
नारी सरोगा जलजोपजीवी स्नानाम्बरस्नेहसदर्पणानि ॥
यज्ञा द्विजेष्टा मणिशुक्तिरत्नप्रवालहेमादिविभूषणानि ।
पुराणवेदब्रतनीतिधर्मद्रव्याणि मीनद्वयसंश्रयाणि ॥
द्रव्याण्यनेकाकृतिलक्षणानि ग्राह्याणि राशिप्रभवैर्विकारैः ।
अत्रानुक्तविशेषशान्तिषु राशेस्तदधिपस्योत्पातकर्त्तुश्च ग्रहस्य
पूजाजपहोमादिका शान्तिः कर्त्तव्या ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे ऋक्षाद्यद्भुतावर्त्तः ।
दिव्याश्रयः परिपूर्ण: ।
बज्राणि इति अ. ।<noinclude></noinclude>
izp63rqbp0ae5lc39z92roqul1r93ce
पृष्ठम्:अद्भुतसागरः.djvu/२९७
104
125852
343114
342981
2022-08-10T10:20:31Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अथ
अन्तरिक्षाश्रये प्रतिसूर्याद्भुतावर्त्तः ।
तत्र शुभसूचकप्रतिसूर्यलक्षणं वटकणिकायाम् ।
प्रतिसूर्यकः प्रशस्तो दिवसकृदनुवर्णपुप्रभास्निग्धः ।
वैडूर्यनिभः स्वच्छः क्षेमसुभिक्षाय शुक्लश्च ।
अथ रवेरुदगादिषु प्रतिसूर्यफलं वराहसंहितायाम् ।
दिवसकृतः प्रतिसूर्यो जलकृदुग्दक्षिणे स्थितोऽनिलकृत् ।
उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥
विष्णुधर्मोत्तरे तु ।
प्रतिसूर्यस्तदग्जलकृत् दक्षिणेनान्ताद्वातकृत् । उभयस्थितो
महावर्षाय । उपरि राजमृत्यवे । अधस्ताज्जनविनाशाय । उभयतो
महाभयाय । सर्वतस्त्रिभुवनपीडावहो भवति ।
पराशरस्तु ।
तथा प्रतिसूर्यकेषु रवेः पूर्वतो युवराजस्य राज्ञो वधाय । दक्षिणपूर्वतोऽग्निवृद्धये । दक्षिणतो विग्रहाय । प्रत्यग्दक्षिणतो दस्युविनाशाय । प्रत्यग्वर्षदः । पश्चिमोत्तरतो वातवृष्टिदः । उत्तरतोऽ-
तिवृष्टिकर: पूर्वोत्तरतश्च । सन्ध्यायां वहवश्च दृश्येरन् क्रमादिक्षु सकलनृपतिविनाशं कुमारवधं मरकभयं दस्युशस्यपीडामन्नक्षयं व्याधिशस्त्रकोपयजमानयाजकभयम् । पाखण्डिपीडां सप्रभे प्रतिसूर्ये । निष्प्रभे रवौ राष्ट्रवधं विद्यात् ।
वराहसंहितायाम् ।
उभयपार्श्वगतौ परिधी रवेः प्रचुरतोयकरौ वपुषाऽन्वितौ ।
अथ समस्तककुप्परिचारिणः परिधयस्तु कणोऽपि न वारिणः ॥<noinclude></noinclude>
qqakgr7jpm5c0d91t4sehl2rvrlp8dx
पृष्ठम्:अद्भुतसागरः.djvu/२९८
104
125853
343129
342982
2022-08-10T11:00:29Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
परिधिः प्रतिसूर्यः ।
तथा च वराहसंहितायाम् ।
परिधेस्तु प्रतिसूर्यः इति प्रतिसूर्यानुवृत्तौ ।
पराशरस्तु ।
परिधी उभयपार्श्वतः स्निग्धौ वर्षकरौ रुक्षौ विनाशनौ पृष्ठतो वा संग्रामाय । परिमण्डलाः कुम्भकुण्डाकृतयः प्रशस्ताः । विपरीता अन्ये शङ्खवैडूर्यपरिग्रहाः । स्निग्धाः प्रशस्ताः सन्निकृष्टाः प्रजाहिताय वर्षाय च पीते व्यायिभयं विद्यात् । ताम्रे शस्त्रकोपो भवति ।
दीप्ताग्निवर्णः कनकप्रभो वा सन्ध्यासु चेद्भास्करमावृणोति ।
कम्पे तु भूः खात् प्रपतेन्महोल्का राजा विनश्येत् सहितः प्रजाभिः॥
दीप्ताग्निवर्णः कनकप्रभो वा प्रतिसूर्यो भास्करमावृणोति तिरस्कुरुत इत्यर्थः ।
वटकणिकायाम् ।
पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय ।
प्रतिसूर्याणां माला दस्युभयातङ्कतो नृपतिहन्त्री ॥
पराशरस्तु ।
सन्ध्यासपीपे यदि भास्करस्य दृश्येत माला प्रतिसूर्यकाणाम् ।
सूर्ये भवेयुः प्रचुराश्च वैरा रोगाश्च घोरा विविधप्रकाराः ॥
अत्रानुक्तविशेषाशान्तिषु प्रतिसूर्योत्पातेषु सावित्रीमश्रकलशदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिफललगुरुलाघवमवगम्य कर्त्तव्या ।
मयूरचित्रे ।
उदीयमाने सूर्ये च दृश्यते च प्रतिसूर्यकः ।
त्रीण्यब्दानि भवेत् त्रासो मासार्धेन न संशयः ॥
अत्र साधारणी शान्तिः कर्त्तव्या भतिमिच्छता ।<noinclude></noinclude>
kpp12u200bg0162tj0xy0oz59bis7z7
पृष्ठम्:अद्भुतसागरः.djvu/२९९
104
125854
343134
342983
2022-08-10T11:09:12Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>परिवेषाद्भुतावर्त्तः ।
अनुक्तफलपाकसमयविशेषाणामन्तरिक्षाद्भुतानां षाण्मासिक: फलपाकः पराशरेणोक्तः ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेद्भुतसागरे प्रतिसूर्याद्भुतावर्त्तः ।
अथ परिवेषाद्भुतावर्त्तः ।
तत्र परिवेषम्बरूपमाह पराशरः ।
अथ परिवेषा वाताभ्ररश्मि विकारसमुत्थाननं चन्द्रे सूर्ये वा
सद्यः फलमादिशेदतः सप्तरात्राद्वा यावद्दर्शने भेदे ।
वराहसंहितायां तु ।
सम्मूर्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः ।
नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषः ॥
अत्र गवीन्द्वोरित्युपलक्षणम् । ग्रहाणां नक्षत्राणां चेति बोद्धव्यम् ।
तदुक्तं भार्गवीये ।
गृहीत्वा भूरजः सूक्ष्मवर्णं पांशुं नियम्य च ।
पीडामहति योगेन मरुता मण्डलीकृतात् ॥
हिता हितार्थलोकानां ज्योतींष्युपरुणद्धि वै ।
नक्षत्रग्रहताराणां शशिनो दिनपस्य च ॥
निविष्टो भाव आगन्तुः परिवेष इति स्मृतः ।
रक्तवर्णादयः परिवेषा नव इन्द्रादिदिक्पालकृताः ।
तथा च वराहसंहितायाम् ।
ते रक्तनीलपाण्डुरकापीताभ्राभशवलहरितशुक्लाः ।
इन्द्रयमवरुणनैर्ऋतिश्वसनेशपितामहाग्निकृताः ॥
धनदः करोति मेचकमन्योन्यगुणाश्रयेण चाप्यन्ये ।<noinclude></noinclude>
0kp09s9dut197il0sis7vam81cuccdr
पृष्ठम्:अद्भुतसागरः.djvu/३००
104
125855
343138
342984
2022-08-10T11:49:23Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
अतः परं प्रवक्ष्यामि नक्षत्रेषु ग्रहेषु च ।
परिवेषान् बहुविधान् नानाविधफलोदयान् ॥
ऐन्द्रवारुणकौवेरान् रक्तपाण्डुरमेचकान् ।
पाण्डून् वभ्रूँश्च नीलाँश्चानलानिलयमात्मकान् ॥
प्राजापत्याँश्च रौद्राँश्च नैर्ऋत्याँश्चैव भार्गवान् ।
हरिच्छवलकापोतान् परिवेषानुवाच ह ॥
नवैते परिवेषाणां वर्णा दैवतयोनयः ।
बहुत्वमेते गच्छन्ति अन्योन्यगुणसंश्रयात् ॥
एवं ते सर्व एव स्निग्धाः शुभावहा भवन्ति ।
भार्गवीये ।
तथा च काश्यपः ।
सितपीतैन्द्रनीलाभा रक्ताः कापोतवभ्रवः ।
शवलाग्निमेचकाः स्निग्धा विज्ञेयास्ते शुभवहाः ॥
अथापरोऽपि वायुकृतः परिवेषो वराहसंहितायामुक्तो यथा ।
प्रविलीयते मुहुर्मुहुरल्पफलः सोऽपि वायुकृतः ।
भार्गवीये तु ।
धूमकर्पूरमाञ्जिष्ठरक्तपीतासिताकृतिः ।
भवत्येकतरे पार्श्वे रूपणाविलमण्डलः ॥
तनुना वाऽभ्रजालेन समन्तात् परिवारितः ।
मुहुर्मुहुश्च विलयं सन्धानं वाऽपि गच्छति ॥
सोऽपि वायुकृतो ज्ञेयो मृदुमन्ददिवाकरः ।
परिवेषोऽल्पफलदो वातवृष्टद्युपबृहितः ॥
अथ चेद्वातवृष्टिस्तु त्रिरात्रान्नोपजायते ।
ज्वलज्ज्वलनचौराणां प्रादुर्भावः प्रजायते ॥<noinclude></noinclude>
t6tvtue6tdsxnwnftlscrvg2g4ujo1p
पृष्ठम्:अद्भुतसागरः.djvu/४०७
104
125889
343051
343024
2022-08-10T05:04:19Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३९६|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}अनुराधा रोहिणी च माहेन्द्रं मण्डलं स्मृतम् ॥
{{gap}}ऐन्द्रया श्रियाऽभिशंसन्ति पृथिव्यां पार्थिवर्षभाः ।
{{gap}}प्रजासु क्षेममारोग्यं सर्वशस्यसमन्वितम् ॥</poem>}}
<small>आथर्वणाद्भुते ।</small>
{{bold|<poem>{{gap}}ज्येष्टानुराधा श्रवणा धनिष्ठा चाभिजिन्मघा ।
{{gap}}रोहिण्यश्चोत्तराषाढा एतन्माहेन्द्रमण्डलम् ॥
{{gap}}ऐन्द्रे बहुफला वृक्षा गावोऽतिपयसस्तथा ।
{{gap}}सर्वशस्यवती पृथ्वी क्षेमारोग्यसुवृद्धयः ॥
{{gap}}वेदाध्ययनसम्पन्नाः स्वकर्मनिरता हिजाः ।</poem>}}
<small>मयूरचित्रेऽपि ।</small>
{{bold|<poem>{{gap}}ज्येष्टानुराधारोहिण्यः श्रवणा चाभिजित् तथा ।
{{gap}}वैश्वदेवं धनिष्ठा च माहेन्द्रमिदमुच्यते ॥
{{gap}}दिग्दाहोल्कामहीकम्पैः गावोऽतिपयसस्तथा ।
{{gap}}सर्वशस्यवती पृथ्वी क्षेमारोग्यसुवृद्धयः ॥
{{gap}}बहुपुष्पफला वृक्षा उल्कापाते विशेषतः ।</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}अभिजिच्छश्रवणधनिष्ठाप्राजापत्यैन्द्रवैश्वमैत्राणि ।
{{gap}}सुरपतिमण्डलमेतद्भवन्ति चाप्यत्र रूपाणि ॥
{{gap}}चलिताचलवर्ष्माणो गम्भीरविराविणस्तडित्वन्तः ।
{{gap}}गवलालिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः ॥</poem>}}
<small>गवलं माहिषशृङ्गमिति ।</br>
यदि नक्षत्रसन्धौ वेलासन्धौ वा मुनिमतभेदाद्वा मण्डलसंशयो भवति तदैतदुक्तलक्षणद्वारेणैन्द्रमण्डलनिर्णयं कृत्वा प्रतिविधानमाचरणीयम् ।</br></small>
<small>तथा च भार्गवीये ।</small>
{{bold|<poem>{{gap}}सप्ताहाभ्यन्तरे कम्पे भवेद्वज्रधरात्मके ।
</poem>}}<noinclude></noinclude>
j5eqr8jfxv57yrgt85kc87evx8kakki
सदस्यः:Swami Nilkanthjivandasji
2
125892
343046
2022-08-10T03:13:06Z
Swami Nilkanthjivandasji
7802
जय स्वामिनारायण संस्कृतविद्यार्थी स्वामी नीलकण्ठजीवनदासजी श्री स्वामिनारायण मंदिर भुज - कच्छ नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
जय स्वामिनारायण
संस्कृतविद्यार्थी
स्वामी नीलकण्ठजीवनदासजी
श्री स्वामिनारायण मंदिर भुज - कच्छ
q7rbkvwcrck6ili4fsr0x191g2x9tmn
343047
343046
2022-08-10T03:14:18Z
Swami Nilkanthjivandasji
7802
wikitext
text/x-wiki
जय स्वामिनारायण
संस्कृतविद्यार्थी
स्वामी नीलकण्ठजीवनदासजी
7iqo5urdhlfbq2bqrz4deet7rco4vfk
पृष्ठम्:अद्भुतसागरः.djvu/४०८
104
125893
343052
2022-08-10T05:11:34Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ सखनैर्व्याप्तमत्यर्थं स्वस्तिवाक्यैर्घनैर्नभः ॥ नभसोऽन्ते च चारिण्यो विद्युतश्चार्कसन्निभाः । प्रान्तेष्वसंवृताश्चापि शीतशीताश्च मारुताः ॥ बार्हस्पत्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=भूमिकम्पाद्भुतावर्त्तः ।|right=३९७}}</noinclude>सखनैर्व्याप्तमत्यर्थं स्वस्तिवाक्यैर्घनैर्नभः ॥
नभसोऽन्ते च चारिण्यो विद्युतश्चार्कसन्निभाः ।
प्रान्तेष्वसंवृताश्चापि शीतशीताश्च मारुताः ॥
बार्हस्पत्ये तु ।
प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु ।
गम्भीरगर्जमानश्च मेघ आयाति पार्थिव ॥
स्निग्धो ह्यञ्जनसंकाशः सुमहातोयदोपमः ।
वित्रासयन् दिशाः सर्वा द्रुतं चापि प्रवर्षति ।
इन्द्रायुधं भवेच्चात्र विद्युत्स्तनितमेव च ।
सुवृष्टिः क्षेममारोग्यं सुभिक्षं परमं पदम् ॥
यज्ञोत्सवैश्च मोदन्ते आनन्देर्मुदिताः प्रजाः ।
एतेषां भूमिकम्पानां प्रशस्तं हीन्द्रकम्पितम् ॥
जानीयाक्षणैरेतैः सर्वमेव शुभाशुभम् ।
नन्वेतन्मण्डलस्य शोभनफलमुक्तं कथं शुभाशुभमिति । ऐन्द्रमण्डलमपि केषां
चिदशोभनम् ।
तथा च काश्यपः ।
काशीकुशीति राजा च काश्मीरद्रविडान्धकाः ।
एते देशाः प्रपीड्यन्ते शान्तिरत्र पुरन्दरी ॥
पराशरश्च ।
प्रथितकुलाधिपतिसुराष्ट्रचीनकाश्मीराभिसारप्राच्यशककिरातपौरवाच्युकरार्णवमालवपह्लवदण्डककाशिकार्षककैलासमद्वहलवहलानामुपतापाय-इति ।
वराहसंहितातायाम् ।
ऐन्द्रं स्तुतकुलजातिख्यातावनिपालगणपविध्वंसि ।
अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥<noinclude></noinclude>
rathzgebbiaobot060wwdw5bka06rl8
343053
343052
2022-08-10T05:15:23Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=भूमिकम्पाद्भुतावर्त्तः ।|right=३९७}}</noinclude>{{bold|<poem>सखनैर्व्याप्तमत्यर्थं स्वस्तिवाक्यैर्घनैर्नभः ॥
नभसोऽन्ते च चारिण्यो विद्युतश्चार्कसन्निभाः ।
प्रान्तेष्वसंवृताश्चापि शीतशीताश्च मारुताः ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु ।
गम्भीरगर्जमानश्च मेघ आयाति पार्थिव ॥
स्निग्धो ह्यञ्जनसंकाशः सुमहातोयदोपमः ।
वित्रासयन् दिशाः सर्वा द्रुतं चापि प्रवर्षति ।
इन्द्रायुधं भवेच्चात्र विद्युत्स्तनितमेव च ।
सुवृष्टिः क्षेममारोग्यं सुभिक्षं परमं पदम् ॥
यज्ञोत्सवैश्च मोदन्ते आनन्देर्मुदिताः प्रजाः ।
एतेषां भूमिकम्पानां प्रशस्तं हीन्द्रकम्पितम् ॥
जानीयाक्षणैरेतैः सर्वमेव शुभाशुभम् ।</poem>}}
<small>नन्वेतन्मण्डलस्य शोभनफलमुक्तं कथं शुभाशुभमिति । ऐन्द्रमण्डलमपि केषां चिदशोभनम् ।</br>
तथा च काश्यपः ।</small>
{{bold|<poem>काशीकुशीति राजा च काश्मीरद्रविडान्धकाः ।
एते देशाः प्रपीड्यन्ते शान्तिरत्र पुरन्दरी ॥</poem>}}
<small>पराशरश्च ।</br></small>
प्रथितकुलाधिपतिसुराष्ट्रचीनकाश्मीराभिसारप्राच्यशककिरातपौरवाच्युकरार्णवमालवपह्लवदण्डककाशिकार्षककैलासमद्वहलवहलानामुपतापाय-इति ।
<small>वराहसंहितातायाम् ।</small>
{{bold|<poem>ऐन्द्रं स्तुतकुलजातिख्यातावनिपालगणपविध्वंसि ।
अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥</poem>}}<noinclude></noinclude>
qto4e7b7zmv0owr41z1wwldci6fbu9w
343054
343053
2022-08-10T05:19:47Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=भूमिकम्पाद्भुतावर्त्तः ।|right=३९७}}</noinclude>{{bold|<poem>{{gap}}सखनैर्व्याप्तमत्यर्थं स्वस्तिवाक्यैर्घनैर्नभः ॥
{{gap}}नभसोऽन्ते च चारिण्यो विद्युतश्चार्कसन्निभाः ।
{{gap}}प्रान्तेष्वसंवृताश्चापि शीतशीताश्च मारुताः ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु ।
{{gap}}गम्भीरगर्जमानश्च मेघ आयाति पार्थिव ॥
{{gap}}स्निग्धो ह्यञ्जनसंकाशः सुमहातोयदोपमः ।
{{gap}}वित्रासयन् दिशाः सर्वा द्रुतं चापि प्रवर्षति ।
{{gap}}इन्द्रायुधं भवेच्चात्र विद्युत्स्तनितमेव च ।
{{gap}}सुवृष्टिः क्षेममारोग्यं सुभिक्षं परमं पदम् ॥
{{gap}}यज्ञोत्सवैश्च मोदन्ते आनन्देर्मुदिताः प्रजाः ।
{{gap}}एतेषां भूमिकम्पानां प्रशस्तं हीन्द्रकम्पितम् ॥
{{gap}}जानीयाक्षणैरेतैः सर्वमेव शुभाशुभम् ।</poem>}}
<small>नन्वेतन्मण्डलस्य शोभनफलमुक्तं कथं शुभाशुभमिति । ऐन्द्रमण्डलमपि केषां चिदशोभनम् ।</br>
तथा च काश्यपः ।</small>
{{bold|<poem>{{gap}}काशीकुशीति राजा च काश्मीरद्रविडान्धकाः ।
{{gap}}एते देशाः प्रपीड्यन्ते शान्तिरत्र पुरन्दरी ॥</poem>}}
<small>पराशरश्च ।</br></small>
प्रथितकुलाधिपतिसुराष्ट्रचीनकाश्मीराभिसारप्राच्यशककिरातपौरवाच्युकरार्णवमालवपह्लवदण्डककाशिकार्षककैलासमद्वहलवहलानामुपतापाय-इति ।</br>
<small>वराहसंहितातायाम् ।</small>
{{bold|<poem>{{gap}}ऐन्द्रं स्तुतकुलजातिख्यातावनिपालगणपविध्वंसि ।
{{gap}}अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥</poem>}}<noinclude></noinclude>
e4147hllw1z5unkqjm1g5q53qwde445
343074
343054
2022-08-10T06:04:04Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=भूमिकम्पाद्भुतावर्त्तः ।|right=३९७}}</noinclude>{{bold|<poem>{{gap}}सखनैर्व्याप्तमत्यर्थं स्वस्तिवाक्यैर्घनैर्नभः ॥
{{gap}}नभसोऽन्ते च चारिण्यो विद्युतश्चार्कसन्निभाः ।
{{gap}}प्रान्तेष्वसंवृताश्चापि शीतशीताश्च मारुताः ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु ।
{{gap}}गम्भीरगर्जमानश्च मेघ आयाति पार्थिव ॥
{{gap}}स्निग्धो ह्यञ्जनसंकाशः सुमहातोयदोपमः ।
{{gap}}वित्रासयन् दिशाः सर्वा द्रुतं चापि प्रवर्षति ।
{{gap}}इन्द्रायुधं भवेच्चात्र विद्युत्स्तनितमेव च ।
{{gap}}सुवृष्टिः क्षेममारोग्यं सुभिक्षं परमं पदम् ॥
{{gap}}यज्ञोत्सवैश्च मोदन्ते आनन्देर्मुदिताः प्रजाः ।
{{gap}}एतेषां भूमिकम्पानां प्रशस्तं हीन्द्रकम्पितम् ॥
{{gap}}जानीयाक्षणैरेतैः सर्वमेव शुभाशुभम् ।</poem>}}
<small>नन्वेतन्मण्डलस्य शोभनफलमुक्तं कथं शुभाशुभमिति । ऐन्द्रमण्डलमपि केषां चिदशोभनम् ।</br>
तथा च काश्यपः ।</small>
{{bold|<poem>{{gap}}काशीकुशीति राजा च काश्मीरद्रविडान्धकाः ।
{{gap}}एते देशाः प्रपीड्यन्ते शान्तिरत्र पुरन्दरी ॥</poem>}}
<small>पराशरश्च ।</br></small>
प्रथितकुलाधिपतिसुराष्ट्रचीनकाश्मीराभिसारप्राच्यशककिरातपौरवाच्युकरार्णवमालवपह्लवदण्डककाशिकार्षककैलासमद्वहलवहलानामुपतापाय<small>-इति ।</small></br>
<small>वराहसंहितातायाम् ।</small>
{{bold|<poem>{{gap}}ऐन्द्रं स्तुतकुलजातिख्यातावनिपालगणपविध्वंसि ।
{{gap}}अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥</poem>}}<noinclude></noinclude>
g0ok3w5umkaeslkr0jolehujayfroer
पृष्ठम्:तपतीसंवरणम्.djvu/१५६
104
125894
343058
2022-08-10T05:39:52Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
विदूषकः – (क) जइ एव्वं ववसिदं, जदा सोत्थिवअणकाळो
भविस्सदि तदा सम्पण्णो बह्मणो सुमरिदव्यो ।
मेनका --- (ख) मुक्ख ! किं तव एदिणां ।
(राज्ञो मुखात् कथमपि दृष्टिमाक्षिपन्ती सख्या सह सपरिवारा निष्क्रान्तौ नायिका)
राजा - वयस्य ! केनेदानीं विनोदन सहचरीविप्रवासमलीमसं
कालं यापयामि ।
विदूषक: --- (सनिदम्) (ग) को एत्थ णिम्माणुसे जिण्णाडवीम-
उझे विणोदो । एत्तिमित्तं एत्थ सारं। जइ रक्खसीणं
फुळ्ळीणं च मुहे अपडिअ सञ्चरिदुं पारिज्जइ, तदो सकं
सन्दाणरुक्खादो भिक्खं अडिदुं ।
(ततः प्रविशति भीषणवेषा राक्षसी)
(क) यद्येवं व्यवसितं, यदा स्वस्तिवाचनकालो भविष्यति, तदा सम्पन्नो ब्राह्मणः
स्मर्तव्यः ।
(ख) मूर्ख ! किं तवानेन ।
(ग) कोऽत्र निर्मानुषे जीर्णाटवीमध्ये विनोदः । एतावन्मात्रमत्र सारम् । यदि
राक्षसीनां फुल्लीनां च मुखे अपतित्वा सञ्चरितुं पार्यते, ततः शक्यं
सन्तानवृक्षाद् भिक्षामठितुम् ।
एवं प्रसक्ताय रतिपूजनाय तस्यां गतायां प्रवृत्तिः प्रतिपाद्यते । सारम् उ-
पादेयम् । फुळ्ळीणं फुल्लीनां व्याघ्रीणाम् ||
अथ नायकयोर्यादृच्छिकप्रणयकलहप्रस्तावाय राक्षसीप्रवेशः ||
१. 'व' इति क. पाठ:
२. 'णा । (नायिका रा इति क घ. पाठः. ३.
"न्ता । रा.
इति क. घ पाठ:. ४
४ 'नोदनेन ' इति क-ख. पाठ:.
५.
'वः' इति क-ग. पाठ: '
६. 'कः -- को' इति ख. पाठ:. ७. 'दो । ज' इति घ. पाठः. ८. 'अंए' इति क. पाठ:.
•
९. 'णअरु' इति ग. पाठ:.<noinclude></noinclude>
p4veshfnwfx6979uji34ufljhjen7xj
343061
343058
2022-08-10T05:42:59Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
विदूषकः – (क) जइ एव्वं ववसिदं, जदा सोत्थिवअणकाळो
भविस्सदि तदा सम्पण्णो बह्मणो सुमरिदव्यो ।
मेनका --- (ख) मुक्ख ! किं तव एदिणां ।
(राज्ञो मुखात् कथमपि दृष्टिमाक्षिपन्ती सख्या सह सपरिवारा निष्क्रान्तौ नायिका)
राजा - वयस्य ! केनेदानीं विनोदेन सहचरीविप्रवासमलीमसं
कालं यापयामि ।
विदूषक: --- (सनिर्वेदम्) (ग) को एत्थ णिम्माणुसे जिण्णाडवीम-
ज्झे विणोदो । एत्तिअमत्तं एत्थ सारं। जइ रक्खसीणं
फुळ्ळीणं च मुहे अपडिअ सञ्चरिदुं पारिज्जइ, तदो सक्कं
सन्दाणरुक्खादो भिक्खं अडिदुं ।
(ततः प्रविशति भीषणवेषा राक्षसी)
(क) यद्येवं व्यवसितं, यदा स्वस्तिवाचनकालो भविष्यति, तदा सम्पन्नो ब्राह्मणः
स्मर्तव्यः ।
(ख) मूर्ख ! किं तवानेन ।
(ग) कोऽत्र निर्मानुषे जीर्णाटवीमध्ये विनोदः । एतावन्मात्रमत्र सारम् । यदि
राक्षसीनां फुल्लीनां च मुखे अपतित्वा सञ्चरितुं पार्यते, ततः शक्यं
सन्तानवृक्षाद् भिक्षामटितुम् ।
एवं प्रसक्ताय रतिपूजनाय तस्यां गतायां प्रवृत्तिः प्रतिपाद्यते । सारम् उ-
पादेयम् । फुळ्ळीणं फुल्लीनां व्याघ्रीणाम् ||
अथ नायकयोर्यादृच्छिकप्रणयकलहप्रस्तावाय राक्षसीप्रवेशः ||
१. 'व' इति क. पाठ:
२. 'णा । (नायिका रा इति क घ. पाठः. ३.
"न्ता । रा.
इति क. घ पाठ:. ४
४ 'नोदनेन ' इति क-ख. पाठ:.
५.
'वः' इति क-ग. पाठ: '
६. 'कः -- को' इति ख. पाठ:. ७. 'दो । ज' इति घ. पाठः. ८. 'अंए' इति क. पाठ:.
•
९. 'णअरु' इति ग. पाठ:.<noinclude></noinclude>
ba2z16fhct4zhtfuq2ncn4hxzvq6trg
पृष्ठम्:तपतीसंवरणम्.djvu/१५७
104
125895
343062
2022-08-10T05:43:22Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>चतुथाऽङ्कः ।
राक्षसी --- (सरोपम् )
(क) अहके ळोशपळित्ता माआइण्डेहि निक्खमोक्खेहि ।
शंवळणश्श शळीळं भज्जिवशं शळिळकुम्भं व ॥ ८ ॥
अज्ज शंवळणशळशदमुशिदजीवि अशअन्याहिं शअळ-
ळक्खशीहिं शाणुणअं अन्भत्थिदति “शहि! मोहिणिए !
तुझं माआवळेण इशिशळणं ळाआवशद शेवळणं कहं
विगेहिअ शमदमज्झे पक्खिऊण माळेहि "त्ति। शा वि
अहं तेण वावादिअपुत्तशदा विउणिअळोशा शहीणं णि-
ओअं काटुं ववशिदति । ता अण्णेशिश्शं दाव । (परिक्र-
म्यौवलोक्य) एशे एशे केण विवहह्मणेण शह शन्दाणळदाम-
ण्डवे चिट्ठइ (विदूषकमवलोक्य किणी परिवहन्ती) एवं बह्मणं
अहं रोषप्रदीप्ता मायादण्डैस्तीक्ष्णमोक्षैः ।
संवरणस्य शरीरं भक्ष्यामि सलिलकुम्भमित्र ||
अद्य संवरणशरशतमुषितजीवितसगन्धाभिः सकलराक्षसीभिः सानुनयम-
भ्यर्थितास्मि—“ सखि ! मोहिनिके ! तब मायावलेन ऋषिशरणं राजापशदं
संवरणं कथमपि गृहीत्वा समुद्रमध्ये प्रक्षिप्य मारय " इति । साप्यहं तेन
व्यापादित पुत्रशता द्विगुणितरोषा सखीनां नियोगं कर्तुं व्यवसितास्मि ।
-
प्रविष्टा सा सरोषमाह – अहके इत्यादि । अहं रोषप्रदीप्ता मायादण्डैस्ती-
क्ष्णमोक्षैः । संवरणस्य शरीरं भक्ष्यामि सलिलकुम्भमिव || ८ || संवरणशरशत-
मुषितजीवितसगन्धाभिः सकलराक्षसीभिः सानुनयमभ्यर्थितास्मि । सगन्धाः बन्धवः ।
सखि ! मोहिनिके! तव मायाबलेन तम् ऋषिशरणं राजापशदं कथमपि गृहीत्वा
समुद्रमध्ये प्रक्षिप्य मारयेति । साम्यहं तेन व्यापादितपुत्रशता (स्मि ?) द्विगुणि
तरोषा सखीनां नियोगं कर्तुं व्यवसितास्मि । तदन्वेषि (प्ये ? प्यामि) तावत् । एष
एष केनापि ब्राह्मणेन सह (मन्दार ? सन्तान) लतामण्डपे तिष्ठति । एतं ब्राह्मणं
३. 'म्य) ए' इति क. पाठः.
१. 'स्स' इति ख. पाठ:. २. 'णं श' इति क. पाठ:.
४. 'रिलेलि' इति ख. पाटः.<noinclude></noinclude>
dde1iquxmg8xxmtr6oi3r5jl8f5ur66
343063
343062
2022-08-10T05:48:30Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>चतुथाऽङ्कः ।
राक्षसी --- (सरोषम् )
(क) अहके ळोशपळित्ता माआइण्डेहि निक्खमोक्खेहि ।
शंवळणश्श शळीळं भज्जिवशं शळिळकुम्भं व ॥ ८ ॥
अज्ज शंवळणशळशदमुशिदजीवि अशअन्धाहिं शअळ-
ळक्खशीहिं शाणुणअं अन्भत्थिदति “शहि! मोहिणिए !
तुझं माआबळेण इशिशळणं ळाआवशदं शेवळणं कहं
विगेह्णिअ शमदमज्झे पक्खिऊण माळेहि "त्ति। शा वि
अहं तेण वावादिअपुत्तशदा विउणिअळोशा शहीणं णि-
ओअं कादुं ववशिदह्मि । ता अण्णेशिश्शं दाव । (परिक्र-
म्यावलोक्य) एशे एशे केण विवहह्मणेण शह शन्दाणळदाम-
ण्डवे चिट्ठइ (विदूषकमवलोक्य सृक्किणी परिवहन्ती) एवं बह्मणं
अहं रोषप्रदीप्ता मायादण्डैस्तीक्ष्णमोक्षैः ।
संवरणस्य शरीरं भक्ष्यामि सलिलकुम्भमित्र ||
अद्य संवरणशरशतमुषितजीवितसगन्धाभिः सकलराक्षसीभिः सानुनयम-
भ्यर्थितास्मि—“ सखि ! मोहिनिके ! तब मायाबलेन ऋषिशरणं राजापशदं
संवरणं कथमपि गृहीत्वा समुद्रमध्ये प्रक्षिप्य मारय " इति । साप्यहं तेन
व्यापादित पुत्रशता द्विगुणितरोषा सखीनां नियोगं कर्तुं व्यवसितास्मि ।
-
प्रविष्टा सा सरोषमाह – अहके इत्यादि । अहं रोषप्रदीप्ता मायादण्डैस्ती-
क्ष्णमोक्षैः । संवरणस्य शरीरं भक्ष्यामि सलिलकुम्भमिव || ८ || संवरणशरशत-
मुषितजीवितसगन्धाभिः सकलराक्षसीभिः सानुनयमभ्यर्थितास्मि । सगन्धाः बन्धवः ।
सखि ! मोहिनिके! तव मायाबलेन तम् ऋषिशरणं राजापशदं कथमपि गृहीत्वा
समुद्रमध्ये प्रक्षिप्य मारयेति । साप्यहं तेन व्यापादितपुत्रशता (स्मि ?) द्विगुणि
तरोषा सखीनां नियोगं कर्तुं व्यवसितास्मि । तदन्वेषि (प्ये ? प्यामि) तावत् । एष
एष केनापि ब्राह्मणेन सह (मन्दार ? सन्तान) लतामण्डपे तिष्ठति । एतं ब्राह्मणं
३. 'म्य) ए' इति क. पाठः.
१. 'स्स' इति ख. पाठ:. २. 'णं श' इति क. पाठ:.
४. 'रिलेलि' इति ख. पाटः.<noinclude></noinclude>
0pco1i35cv39rlsc8u74ounr579axeo
पृष्ठम्:तपतीसंवरणम्.djvu/१५८
104
125896
343064
2022-08-10T05:48:54Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंदरणे
खाइदुकामाए कुळुकुळाअन्ती विअ मे दन्ता, शवदि ळा-
ळाशळिळं । किन्तु एदश्श महाणुभावश शमक्खं शु-
मळिदं पिणशकं, कि पुण खाइदुं । ता एव्वं दाव क-
ळिशं। (अतिरमणीयरूपा भूत्वा राजानमुपसर्पति)
राजा - (विलोक्य सविस्मयम्) सखे ! पश्य पश्य---
पृथुनितन्त्रपयोधरलोचनं
तरलकेशचयं तनुमध्यमम् ।
अनघमस्त्रमनङ्गधनुर्भृतः
किमपि वस्तु कुतः समुपागतम् ॥ ९ ॥
विदूषक: -- (क) एदस्सि रण्णे पडिच्छण्णं णिस्सरन्ति वञ्चण-
सीळाओ इत्थिआओ। ण आणामि किं होदि त्ति ।
१४४
तदन्वेषिष्यामि तावत् । एष एप केनापि ब्राह्मणेन सह सन्तानलतामण्डपे
तिष्ठति । एतं ब्राह्मणं खादितुकामाया: कुरुकुरायन्तीव मे दन्ताः, स्रवति
लालासलिलम् । किन्त्वेतस्य महानुभावस्य समक्षं स्मर्तुमपि न शक्यं, किं
पुनः खादितुम् । तदेवं तावत् करिष्यामि ।
(क) एतस्मिन्नरण्ये प्रतिच्छन्नं निस्सरन्ति वञ्चनशीलाः स्त्रियः । न जानामि किं
भवतीति ।
खादितुकामायाः कुरुकुरायन्तीव मे दन्ताः, स्रवति लालासलिलम् | किन्त्वेतस्य
महानुभावस्य समक्षं स्मर्तुमपि न शक्यम्, किं पुनः खादितुम् । तदेवं तावत्
करिष्यामि । कुरुकुरेति दन्तसङ्घनशब्दानुकरणम् ॥
तस्या मायाविग्रहं वीक्ष्याह - पृथ्वित्यादि । मध्यपर्यायो मध्यमशब्दः ।
अनघम् अप्रतिहतम् । किमपि वस्त्विति स्त्रीलक्षणे दृष्टेऽपि शोभातिशयेनापरिच्छे-
द्यरूपत्वादुक्तम् । कुत इति कस्माद्देशात् कस्माद्धेतोरिति च ॥९॥
१. 'या भू' इति ख. पाठ: २. 'पणं संचर' इति क. पाठ:.
ग. पाठ.. ४. 'ओ रक्खसीओ विअ सव्वाओ इ' इति घ. पाठः,
इति ख. पाठः,
३. 'न्तीओ व ' इति
५. 'भविस्सदि त्ति'<noinclude></noinclude>
k1uyvtouujx75890yj0qpsbws1nn54e
343065
343064
2022-08-10T05:51:19Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
खाइदुकामाए कुळुकुळाअन्ती विअ मे दन्ता, शवदि ळा-
ळाशळिळं । किन्तु एदश्श महाणुभावश्श शमक्खं शु-
मळिदं पि ण शक्कं, कि पुण खाइदुं । ता एव्वं दाव क-
ळिश्शं। (अतिरमणीयरूपा भूत्वा राजानमुपसर्पति)
राजा - (विलोक्य सविस्मयम्) सखे ! पश्य पश्य---
पृथुनितन्त्रपयोधरलोचनं
तरलकेशचयं तनुमध्यमम् ।
अनघमस्त्रमनङ्गधनुर्भृतः
किमपि वस्तु कुतः समुपागतम् ॥ ९ ॥
विदूषक: -- (क) एदस्सि रण्णे पडिच्छण्णं णिस्सरन्ति वञ्चण-
सीळाओ इत्थिआओ। ण आणामि किं होदि त्ति ।
१४४
तदन्वेषिष्यामि तावत् । एष एष केनापि ब्राह्मणेन सह सन्तानलतामण्डपे
तिष्ठति । एतं ब्राह्मणं खादितुकामाया: कुरुकुरायन्तीव मे दन्ताः, स्रवति
लालासलिलम् । किन्त्वेतस्य महानुभावस्य समक्षं स्मर्तुमपि न शक्यं, किं
पुनः खादितुम् । तदेवं तावत् करिष्यामि ।
(क) एतस्मिन्नरण्ये प्रतिच्छन्नं निस्सरन्ति वञ्चनशीलाः स्त्रियः । न जानामि किं
भवतीति ।
खादितुकामायाः कुरुकुरायन्तीव मे दन्ताः, स्रवति लालासलिलम् | किन्त्वेतस्य
महानुभावस्य समक्षं स्मर्तुमपि न शक्यम्, किं पुनः खादितुम् । तदेवं तावत्
करिष्यामि । कुरुकुरेति दन्तसङ्घनशब्दानुकरणम् ॥
तस्या मायाविग्रहं वीक्ष्याह - पृथ्वित्यादि । मध्यपर्यायो मध्यमशब्दः ।
अनघम् अप्रतिहतम् । किमपि वस्त्विति स्त्रीलक्षणे दृष्टेऽपि शोभातिशयेनापरिच्छे-
द्यरूपत्वादुक्तम् । कुत इति कस्माद्देशात् कस्माद्धेतोरिति च ॥९॥
१. 'या भू' इति ख. पाठ: २. 'पणं संचर' इति क. पाठ:.
ग. पाठ.. ४. 'ओ रक्खसीओ विअ सव्वाओ इ' इति घ. पाठः,
इति ख. पाठः,
३. 'न्तीओ व ' इति
५. 'भविस्सदि त्ति'<noinclude></noinclude>
nt3h78jx7emlypc0swhi5783jgtqpet
पृष्ठम्:तपतीसंवरणम्.djvu/१५९
104
125897
343066
2022-08-10T05:51:45Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>चतुर्थोऽङ्कः
राक्षसी --- (श्रुत्वा सविपद सम्पं च ) (क) कहे वञ्चणसीळ त्ति । ल-
क्खिदह्नि इमिणा । भरदे मे मणोळहे ।
राजा -- मैवं वादीः । न सवी नार्यो विप्रलम्भशीलाः ।
राक्षसी --- (सहर्षम्) (ख) दिडिआ ण मं उहिसिअ एशे भणादि ।
(उपसृत्य) जेदु महाराओ।
राजा - स्वागतमत्रभवत्यै । का त्वं । किञ्चागमनप्रयोजनम् ।
-
राक्षसी --- (ग) सुणादु महाराओ । अत्थि गन्धव्वराअस्स चि-
तरहस्स धीदा गअणमाळा णाम रूवेण अप्पडिमा क-
ण्णआ। अहं तिस्से वअस्सिआ सुमणावई णाम । सा
महाराअस्स अणेअदेवासुरसङ्गामविजइणो गुणेहि अ-
क्खित्तहिअआ मए सह महाराअं दक्खिउं हत्थिणउरं
गआ।
राजा - ततस्ततः ।
राक्षसी - (घ) तदो कत्तिएआवासपरिसरुज्जाणगअं अत्तणो प
दजुअळं सकामळेहं कण्णऊरं च दक्खन्तस महाराअस्स
दिद्विराअं ओळोइअ किचि अस्सासिअहिअआ पिदुपरा-
(क) कथं वञ्चनशीला इति । लक्षितास्म्यनेन । भस्मीभूतो मे मनोरथः ।
(ख) दिष्ट्या न मामुद्दिश्यैष भणति । जयतु महाराजः ।
(ग) शृणोतु महाराज: । अस्ति गन्धर्वराजस्य चित्ररथस्य पुत्री गगनमाला नाम
रूपेणाप्रतिमा कन्यका । अहं तस्या वयस्या सुमनावती नाम | सा महा-
राजस्यानेकदेवासुरसङ्ग्रामविजयिनो गुणैराक्षिप्तहृदया मया सह महाराज
द्रष्टुं हस्तिनपुरं गता ।
(घ) ततः कार्तिकेयावासपरिसरोद्यानगतमात्मनः पदयुगलं सकामलेखं कर्णपूरं
च पश्यतो महाराजस्य दृष्टिरागमवलोक्य किञ्चिदाश्वासितहृदया पितृपराधी-
क. पाठ.
ग. पाठः,
१. ‘दम्) कं’ इति क-ख. पाठः. २. 'त्ति आल' इति ख. पाठः ३. 'वम् न' इति
४. 'तं भ' इति क. पाठ:. ५. 'त्तमुह ' इति ख. पाठः. ६. ‘णोव' इति
७. 'हं च कण्णेजरंद' इति ख. पाठः. ८. 'स्स दि' इति ग. पाठ:.<noinclude></noinclude>
49xvfftgncuw77h8nhmosf50dxxqe9h
343068
343066
2022-08-10T05:55:34Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>चतुर्थोऽङ्कः
राक्षसी --- (श्रुत्वा सविषाद सकम्पं च ) (क) कहे वञ्चणसीळ त्ति । ल-
क्खिदह्नि इमिणा । भश्शीहूदे मे मणोळहे ।
राजा -- मैवं वादीः । न सर्वा नार्यो विप्रलम्भशीलाः ।
राक्षसी --- (सहर्षम्) (ख) दिट्ठिआ ण मं उहिसिअ एशे भणादि ।
(उपसृत्य) जेदु महाराओ।
राजा - स्वागतमत्रभवत्यै । का त्वं । किञ्चागमनप्रयोजनम् ।
-
राक्षसी --- (ग) सुणादु महाराओ । अत्थि गन्धव्वराअस्स चि-
तरहस्स धीदा गअणमाळा णाम रूवेण अप्पडिमा क-
ण्णआ। अहं तिस्से वअस्सिआ सुमणावई णाम । सा
महाराअस्स अणेअदेवासुरसङ्गामविजइणो गुणेहि अ-
क्खित्तहिअआ मए सह महाराअं दक्खिउं हत्थिणउरं
गआ।
राजा - ततस्ततः ।
राक्षसी - (घ) तदो कत्तिएआवासपरिसरुज्जाणगअं अत्तणो प
दजुअळं सकामळेहं कण्णऊरं च दक्खन्तस्स महाराअस्स
दिट्ठिराअं ओळोइअ किचि अस्सासिअहिअआ पिदुपरा-
(क) कथं वञ्चनशीला इति । लक्षितास्म्यनेन । भस्मीभूतो मे मनोरथः ।
(ख) दिष्ट्या न मामुद्दिश्यैष भणति । जयतु महाराजः ।
(ग) शृणोतु महाराज: । अस्ति गन्धर्वराजस्य चित्ररथस्य पुत्री गगनमाला नाम
रूपेणाप्रतिमा कन्यका । अहं तस्या वयस्या सुमनावती नाम | सा महा-
राजस्यानेकदेवासुरसङ्ग्रामविजयिनो गुणैराक्षिप्तहृदया मया सह महाराजं
द्रष्टुं हस्तिनपुरं गता ।
(घ) ततः कार्तिकेयावासपरिसरोद्यानगतमात्मनः पदयुगलं सकामलेखं कर्णपूरं
च पश्यतो महाराजस्य दृष्टिरागमवलोक्य किञ्चिदाश्वासितहृदया पितृपराधी-
क. पाठ.
ग. पाठः,
१. ‘दम्) कं’ इति क-ख. पाठः. २. 'त्ति आल' इति ख. पाठः ३. 'वम् न' इति
४. 'तं भ' इति क. पाठ:. ५. 'त्तमुह ' इति ख. पाठः. ६. ‘णोव' इति
७. 'हं च कण्णेजरंद' इति ख. पाठः. ८. 'स्स दि' इति ग. पाठ:.<noinclude></noinclude>
rdfp3nnzo2jxta0kqnqimugnm9dcw01
पृष्ठम्:अद्भुतसागरः.djvu/४०९
104
125898
343067
2022-08-10T05:54:14Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=३९८|center=अद्भुसागर}}</noinclude>{{bold|<poem>{{gap}}काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः ।
{{gap}}अर्बुदसुराष्ट्रमालवपीडाकरमिष्टवृद्धिकरम् ॥</poem>}}
<small>इष्टवृद्धिकरं सज्जनवृद्धिकरमिति । अत एवास्मिन् मण्डले विष्णुधर्मोत्तरादौ शान्तिरुक्ता ।</br>
विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}तृतीये दिनयामे च रात्रेश्च भृगुनन्दन ।
{{gap}}रोहिण्यां वैष्णवे ब्राह्मे वासवे वैश्वदैवते ॥
{{gap}}ज्येष्ठायां च तथा मैत्रे ये भवन्त्यद्भुताः क्व चित् ।
{{gap}}ऐन्द्री तेषु तु कर्त्तव्या शान्तिर्भृगुकुलोद्वह ॥</poem>}}
<small>अत्र शान्तिशब्देन महाशान्तिर्बोद्धव्या ।</br>
तदुक्तं मत्स्यपुराणे ।</small>
{{bold|<poem>{{gap}}तृतीये दिनयामे च रात्रौ च रविनन्दन ।
{{gap}}रौहिण्यां वैष्णवे ब्राह्मे वासवे वैश्वदैवते ॥
{{gap}}ज्येष्टायां च तथा मैत्रे ये भवन्त्यद्भुतास्तथा ।
{{gap}}ऐन्द्री तेषु प्रकर्त्तव्या महाशान्तिः कुलोद्वह ॥</poem>}}
<small>फलपाकस्त्वस्य सप्तरात्राभ्यन्तरे ।</br>
तथा च वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}प्राजापत्यं वैष्णवं मैत्रमैन्द्रं विश्वेशं स्याद्वासवं चाभिजिच्च ।
{{gap}}ऐन्द्रं ह्येतन्मण्डलं सप्तरात्रात् कुर्यात् तोयं संप्रहष्टाः प्रजाश्च *<ref>* हृष्टलोकं प्रशान्तम् इति अ ।</ref>॥</poem>}}
<small>अथ वारुणमण्डलमौशनसे ।</small>
{{bold|<poem>{{gap}}प्रतीच्यां यदि कम्पेत वारुणे सप्तके गणे ।
{{gap}}द्वितीययामे रात्रौ तु तृतीये वारुणं स्मृतम् ॥
{{gap}}अत्र वृष्टिश्च महती शस्यवृद्धिस्तथैव च ।
{{gap}}प्रजा धर्मरताश्चैव भयरोगविवर्जिताः ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}वारुणाहिर्बुध्न्यपूषारुद्रभुजगनैर्ऋत्यदैवतेषु कम्पोऽम्बुपतिकृ
</poem>}}{{rule}}<noinclude></noinclude>
29q36ro99urxdjhdvv95ks5rwkboflm
पृष्ठम्:तपतीसंवरणम्.djvu/१६०
104
125899
343069
2022-08-10T05:55:59Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
हीणदाए अत्तणो णअरं पत्थिआ ।
राजा - (जनान्तिकम् ) सखे ! पदवतंसकशोरीदृशः परिणामः ।
-
3
विदूषकः – (क) जुज्जइ। ऐव्वं एवं | अण्णं च एसो भिरतिसओ
गन्धो घाणगोअरं सम्पत्तो । ता तक्केमि अण्णाओ दिव्व-
कर्णैआओ तुमं कामेढुं आअच्छन्ति त्ति ।
राजा --- ततस्ततः ।
M
राक्षसी – (ख) तंदो अज्ज तुज्झ सङ्गमणिबन्धणं किञ्चि अपे-
क्खन्ती भिउपडणाँअ उच्चळिऑ, मए कहं वि आसा-
जणणेहि वअणेहि णिवारिओं । जइ महाराओ सङमा-
गुग्गहं ण करेदि, अवस्सं सा विवज्जइ । णाहं सहीम-
रणं दक्खिउं पारेभि । ता पडमं महाराअस्स पुरदो अत्ता-
णं बाबादहस्सं ।
विदूषकः --- (अपवार्य) (ग) भो वअस्स ! अपुब्बो खु एदाए दो-
चोवक्कमो। बळकाळेण किल कामो उप्पादइदन्यो ।
राजा- (आत्मगतम्) अस्तु तावन्मम मनागप्यनौत्सुक्यजननमैमुण्या
नतयात्मनो नगरं प्रस्थिता ।
(क) युज्यते । एवमेतत् । अन्यच्चैष निरतिशयो गन्धो प्राणगोचरं सम्प्राप्तः ।
तत् तर्कयाम्यन्या दिव्यकन्यकास्त्वां कामयितुमागच्छन्तीति ।
(ख) ततोऽद्य तव सङ्गमनिबन्धनं किञ्चिदपश्यन्ती भृगुपतनायोञ्चलिता । मया
कथमप्याशाजननैर्वचनैर्निवारिता ! यदि महाराजः सङ्गमानुग्रहं न करोति,
अवश्यं सा विपद्यते । नाहं सखीमरणं द्रष्टुं पारयामि । तत् प्रथमं महारा-
जस्य पुरत आत्मानं व्यापादयिष्यामि ।
(ग) भो वयस्य! अपूर्वः खल्वेतस्या दौत्योपक्रमः | बलात्कारेण किल काम
उत्पादयितव्यः ।
‘अरं पत्तो ' इति ख पाठ:.
१. 'जइ' इति ख. पाठः, २. 'एदं' इति क पाठ:. ३.
'अरं पत्थिओ ता' इति क. पाठ:. ४. 'ण्णाओ' इति ख-ग. पाठः ५. 'दो तु' इति क. पाठ:
६. ‘णं अ' इति क-घ. पाठः ७. 'णं काढु उ' इति क-घ. पाठ:. ८. 'आ। अहं पि आ'
इति क-घ. पाठः ९. 'अ आअदा। ज' इति क घं. पाठः १०. 'मस्या एव व इति क घ. पाठः.<noinclude></noinclude>
lj2i9z2gd6imkk0u6xawmwfhhfzmpbe
343071
343069
2022-08-10T05:59:43Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
हीणदाए अत्तणो णअरं पत्थिआ ।
राजा - (जनान्तिकम् ) सखे ! पदवतंसकशोरीदृशः परिणामः ।
-
3
विदूषकः – (क) जुज्जइ। एव्वं एवं | अण्णं च एसो णिरतिसओ
गन्धो घाणगोअरं सम्पत्तो । ता तक्केमि अण्णाओ दिव्व-
कण्र्णआओ तुमं कामेदुं आअच्छन्ति त्ति ।
राजा --- ततस्ततः ।
M
राक्षसी – (ख) तदो अज्ज तुज्झ सङ्गमणिबन्धणं किञ्चि अपे-
क्खन्ती भिउपडणाँअ उच्चळिआ, मए कहं वि आसा-
जणणेहि वअणेहि णिवारिओं । जइ महाराओ सङमा-
णुग्गहं ण करेदि, अवस्सं सा विवज्जइ । णाहं सहीम-
रणं दक्खिउं पारेभि । ता पडमं महाराअस्स पुरदो अत्ता-
णं बाबादईस्सं ।
विदूषकः --- (अपवार्य) (ग) भो वअस्स ! अपुब्बो खु एदाए दो-
च्चोवक्कमो। बळकाळेण किल कामो उप्पादइदव्वो ।
राजा- (आत्मगतम्) अस्तु तावन्मम मनागप्यनौत्सुक्यजननमैमुष्या
नतयात्मनो नगरं प्रस्थिता ।
(क) युज्यते । एवमेतत् । अन्यच्चैष निरतिशयो गन्धो प्राणगोचरं सम्प्राप्तः ।
तत् तर्कयाम्यन्या दिव्यकन्यकास्त्वां कामयितुमागच्छन्तीति ।
(ख) ततोऽद्य तव सङ्गमनिबन्धनं किञ्चिदपश्यन्ती भृगुपतनायोञ्चलिता । मया
कथमप्याशाजननैर्वचनैर्निवारिता ! यदि महाराजः सङ्गमानुग्रहं न करोति,
अवश्यं सा विपद्यते । नाहं सखीमरणं द्रष्टुं पारयामि । तत् प्रथमं महारा-
जस्य पुरत आत्मानं व्यापादयिष्यामि ।
(ग) भो वयस्य! अपूर्वः खल्वेतस्या दौत्योपक्रमः | बलात्कारेण किल काम
उत्पादयितव्यः ।
‘अरं पत्तो ' इति ख पाठ:.
१. 'जइ' इति ख. पाठः, २. 'एदं' इति क पाठ:. ३.
'अरं पत्थिओ ता' इति क. पाठ:. ४. 'ण्णाओ' इति ख-ग. पाठः ५. 'दो तु' इति क. पाठ:
६. ‘णं अ' इति क-घ. पाठः ७. 'णं काढु उ' इति क-घ. पाठ:. ८. 'आ। अहं पि आ'
इति क-घ. पाठः ९. 'अ आअदा। ज' इति क घं. पाठः १०. 'मस्या एव व इति क घ. पाठः.<noinclude></noinclude>
8plyu0ii79g1lp6xptk9m1ktbbbvq8o
पृष्ठम्:अद्भुतसागरः.djvu/४१०
104
125900
343070
2022-08-10T05:56:29Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ तः । सततजलधरधाराप्रभिन्नकेदारपुरनगरप्रवृद्धतरतरुणक्षुपशस्यश्च-इति । काश्यपश्च । मूलक्षं प्रागपाढा च तथा भाद्रपदोत्तरा । रेवती वारुणं चाऽऽश्लेषा तदारुणं स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=भूमिकम्पाद्भुतावर्त्तः ।|right=३९९}}</noinclude>तः । सततजलधरधाराप्रभिन्नकेदारपुरनगरप्रवृद्धतरतरुणक्षुपशस्यश्च-इति ।
काश्यपश्च ।
मूलक्षं प्रागपाढा च तथा भाद्रपदोत्तरा ।
रेवती वारुणं चाऽऽश्लेषा तदारुणं स्मृतम् ॥
माञ्जिका पोतनि भैर्वालाञ्जननयप्रभैः ।
पद्मिनोपत्रसं काशैर्घनै वर्षति वासवः ॥
शालिपष्टिकगोधूमयवकार्पासकोद्रवैः ।
शोभिता गोकुलवती वत्सहस्ता रवैर्मही ॥
आथवणाद्भुते ।
मूलोत्तरे प्रौष्टपदा पूर्वापाढा च रेवती ।
आर्द्राश्लेषाशतभिषाश्चैतारुणमण्डलम् ॥
वारुणेऽप्येवमेव स्यान्माहेन्द्रे यादृशं फलम् ।
मयूरचित्रे |
शततारमहिर्बुभ्यं पूर्वाषाढा चरेवती ।
आर्द्रा मूलं तथाऽऽश्लेषा वारुणं त्विदमुच्यते ॥
उल्का भूकम्पदिग्दाहसम्भवः शस्यवृद्धये ।
क्षेमारोग्यसुभिक्षाय वृष्टये च सुखाय च ॥
वार्हस्पत्ये च ।
आर्द्राऽऽश्लेषा तथा मूलं पूर्वाषाढा तथैव च ।
वारुणं रेवती चैव तथाऽहिर्बुध्यमेव च ॥
वारुणं तद्विजानीयात् सुभिक्षं चात्र निर्दिशेत् ।
अशरीराइच नर्दन्ते कम्पन्ते देवतानि च ॥
आदित्यो वा त्रिगृह्येत सोमो वाऽप्युपरज्यते ।<noinclude></noinclude>
8yvh9497tkbf82ewm3snhrs6mlvj3h4
343080
343070
2022-08-10T06:32:58Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=भूमिकम्पाद्भुतावर्त्तः ।|right=३९९}}</noinclude>तः । सततजलधरधाराप्रभिन्नकेदारपुरनगरप्रवृद्धतरतरुणक्षुपशस्यश्च<small>-इति ।</br>
काश्यपश्च ।</small>
{{bold|<poem>{{gap}}मूलर्क्षं प्रागषाढा च तथा भाद्रपदोत्तरा ।
{{gap}}रेवती वारुणं चार्द्राऽऽश्लेषा तद्वारुणं स्मृतम् ॥
{{gap}}माञ्जिष्ठकापोतनिभैर्वालाञ्जनचयप्रभैः ।
{{gap}}पद्मिनीपत्रसंकाशैर्घनैर्वर्षति वासवः ॥
{{gap}}शालिषष्टिकगोधूमयवकार्पासकोद्रवैः ।
{{gap}}शोभिता गोकुलवती वत्सहस्ता रवेर्मही ॥</poem>}}
<small>आथर्वणाद्भुते ।</small>
{{bold|<poem>{{gap}}मूलोत्तरे प्रौष्ठपदा पूर्वाषाढा च रेवती ।
{{gap}}आर्द्राश्लेषाशतभिषाश्चैतद्वारुणमण्डलम् ॥
{{gap}}वारुणेऽप्येवमेव स्यान्माहेन्द्रे यादृशं फलम् ।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}शततारमहिर्बुध्न्यं पूर्वाषाढा चरेवती ।
{{gap}}आर्द्रा मूलं तथाऽऽश्लेषा वारुणं त्विदमुच्यते ॥
{{gap}}उल्काभूकम्पदिग्दाहसम्भवः शस्यवृद्धये ।
{{gap}}क्षेमारोग्यसुभिक्षाय वृष्टये च सुखाय च ॥</poem>}}
<small>बार्हस्पत्ये च ।</small>
{{bold|<poem>{{gap}}आर्द्राऽऽश्लेषा तथा मूलं पूर्वाषाढा तथैव च ।
{{gap}}वारुणं रेवती चैव तथाऽहिर्बुध्न्यमेव च ॥
{{gap}}वारुणं तद्विजानीयात् सुभिक्षं चात्र निर्दिशेत् ।
{{gap}}अशरीराश्च नर्दन्ते कम्पन्ते दैवतानि च ॥
{{gap}}आदित्यो वा विगृह्येत सोमो वाऽप्युपरज्यते ।</poem>}}<noinclude></noinclude>
s93ahe3nmrwzfdijfkjhnazl2lhcawd
343081
343080
2022-08-10T06:33:10Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=भूमिकम्पाद्भुतावर्त्तः ।|right=३९९}}</noinclude>तः । सततजलधरधाराप्रभिन्नकेदारपुरनगरप्रवृद्धतरतरुणक्षुपशस्यश्च<small>-इति ।</br>
काश्यपश्च ।</small>
{{bold|<poem>{{gap}}मूलर्क्षं प्रागषाढा च तथा भाद्रपदोत्तरा ।
{{gap}}रेवती वारुणं चार्द्राऽऽश्लेषा तद्वारुणं स्मृतम् ॥
{{gap}}माञ्जिष्ठकापोतनिभैर्वालाञ्जनचयप्रभैः ।
{{gap}}पद्मिनीपत्रसंकाशैर्घनैर्वर्षति वासवः ॥
{{gap}}शालिषष्टिकगोधूमयवकार्पासकोद्रवैः ।
{{gap}}शोभिता गोकुलवती वत्सहस्ता रवेर्मही ॥</poem>}}
<small>आथर्वणाद्भुते ।</small>
{{bold|<poem>{{gap}}मूलोत्तरे प्रौष्ठपदा पूर्वाषाढा च रेवती ।
{{gap}}आर्द्राश्लेषाशतभिषाश्चैतद्वारुणमण्डलम् ॥
{{gap}}वारुणेऽप्येवमेव स्यान्माहेन्द्रे यादृशं फलम् ।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}शततारमहिर्बुध्न्यं पूर्वाषाढा चरेवती ।
{{gap}}आर्द्रा मूलं तथाऽऽश्लेषा वारुणं त्विदमुच्यते ॥
{{gap}}उल्काभूकम्पदिग्दाहसम्भवः शस्यवृद्धये ।
{{gap}}क्षेमारोग्यसुभिक्षाय वृष्टये च सुखाय च ॥</poem>}}
<small>बार्हस्पत्ये च ।</small>
{{bold|<poem>{{gap}}आर्द्राऽऽश्लेषा तथा मूलं पूर्वाषाढा तथैव च ।
{{gap}}वारुणं रेवती चैव तथाऽहिर्बुध्न्यमेव च ॥
{{gap}}वारुणं तद्विजानीयात् सुभिक्षं चात्र निर्दिशेत् ।
{{gap}}अशरीराश्च नर्दन्ते कम्पन्ते दैवतानि च ॥
{{gap}}आदित्यो वा विगृह्येत सोमो वाऽप्युपरज्यते ।</poem>}}<noinclude></noinclude>
f7heql38waafqop83qhezdv4emz6f0x
पृष्ठम्:तपतीसंवरणम्.djvu/१६१
104
125901
343072
2022-08-10T06:00:07Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>चतुर्थोऽङ्कः।
१४७
वचनम् । तथाप्येवमिदानीमेनां यापयामि । (प्रकाशम् )
भद्रे ! केषामनभिमतानि सचेतसामेतादृशानि स्वयमु
पनतानि स्त्रीरत्नानि । किंबहुना, स्थिता वयमत्रभवत्या
वचसि ।
राक्षसी- (सहर्पम्) (क) जीवाविदसि महाराअस्स पसादेण ।
ता अज्ज पओसे सवअरसेण महाराष्ण पुत्थे सण्णिहि-
देण एव्य होदव्वं । मं पि विमाणं गेविअ आअदं एव्वं
मण्णह। (निष्क्रान्ती)
विदूषकः --- (ख) भो वअस्स ! कि तुए ववसिदं ।
ACK
राजा - अनभिज्ञो भवानस्माञ्चित्तवृत्तीनाम् । किं वा तपतीगुण-
निगलितों चित्तवृत्तिमन्यत्र चलयितुमलम् । साहसोपक्र-
मभीरुणा मयैतदुपन्यस्तम् । इदं पुनस्तदङ्ग
सम्पर्काभि-
मानदुर्ललितम् अन्यनारीगण्डोप
श्लेषोपहतमपहस्तय क-
र्णपूरम् ।
विदूषकः --- (विहत्य) (ग) अहो राजउळसेवआणं परिवाओं, जं
एत्तिअं काळं भुअन्तरोवळाळिअस्स एदस्स कण्णेउरस्स
खणेण अतकिओ विणिवादों" संयुत्तो। (कर्णपूर क्षिपया)
(क) जीवितास्मि महाराजस्य प्रसादेन । तदद्य प्रदोष सत्रयस्येन महाराजेनात्र
सन्निहितेनैव भवितव्यम्। मामपि विमानं गृहीत्वागतामेव मन्यस्व ।
(ख) भो वयस्य ! किं त्वया व्यवसितम् ।
(ग) अहो राजकुलसेवकानां परिवादः, यदेतावन्तं कालं भुजान्तरोपलालित-
१. 'त्थ ए' इति क-ख-घ. पाठ: २. 'व्य अणुम' इति घ. पाठ: ३. 'न्ता राक्षसी) वि'
इति ग. पाठः ४. 'क: किं' इति क. पाठा, ५. 'तं हृदयम' इति क. पाठ:.
६. 'स्स
क' इति ख. पाट.. ७. स्स कहे अतकिओ खणेण वि' इति घ. पाठः, 'स्स अतक्किओ
खणेण वि' इति ख-ग. पाठः, ८. 'दो (क' इति क. पाठी,<noinclude></noinclude>
fn8s71tv4qg2ypxu1aqxnh8i8mkcrhg
343073
343072
2022-08-10T06:03:56Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>चतुर्थोऽङ्कः।
१४७
वचनम् । तथाप्येवमिदानीमेनां यापयामि । (प्रकाशम् )
भद्रे ! केषामनभिमतानि सचेतसामेतादृशानि स्वयमु
पनतानि स्त्रीरत्नानि । किंबहुना, स्थिता वयमत्रभवत्या
वचसि ।
राक्षसी- (सहर्षम्) (क) जीवाविदह्मि महाराअस्स पसादेण ।
ता अज्ज पओसे सवअस्सेण महाराएण एत्थ सण्णिहि-
देण एव्य होदव्वं । मं पि विमाणं गेह्मिअ आअदं एव्व
मण्णह। (निष्क्रान्ता)
विदूषकः --- (ख) भो वअस्स ! कि तुए ववसिदं ।
ACK
राजा - अनभिज्ञो भवानस्माञ्चित्तवृत्तीनाम् । किं वा तपतीगुण-
निगलितों चित्तवृत्तिमन्यत्र चलयितुमलम् । साहसोपक्र-
मभीरुणा मयैतदुपन्यस्तम् । इदं पुनस्तदङ्ग
सम्पर्काभि-
मानदुर्ललितम् अन्यनारीगण्डोप
श्लेषोपहतमपहस्तय क-
र्णपूरम् ।
विदूषकः --- (विहत्य) (ग) अहो राजउळसेवआणं परिवाओं, जं
एत्तिअं काळं भुअन्तरोवळाळिअस्स एदस्स कण्णेउरस्स
खणेण अतक्किओ विणिवादों" संवुत्तो। (कर्णपूर क्षिप्त्वा)
(क) जीवितास्मि महाराजस्य प्रसादेन । तदद्य प्रदोष सवयस्येन महाराजेनात्र
सन्निहितेनैव भवितव्यम्। मामपि विमानं गृहीत्वागतामेव मन्यस्व ।
(ख) भो वयस्य ! किं त्वया व्यवसितम् ।
(ग) अहो राजकुलसेवकानां परिवादः, यदेतावन्तं कालं भुजान्तरोपलालित-
१. 'त्थ ए' इति क-ख-घ. पाठ: २. 'व्य अणुम' इति घ. पाठ: ३. 'न्ता राक्षसी) वि'
इति ग. पाठः ४. 'क: किं' इति क. पाठा, ५. 'तं हृदयम' इति क. पाठ:.
६. 'स्स
क' इति ख. पाट.. ७. स्स कहे अतकिओ खणेण वि' इति घ. पाठः, 'स्स अतक्किओ
खणेण वि' इति ख-ग. पाठः, ८. 'दो (क' इति क. पाठी,<noinclude></noinclude>
o87yaqoq6xeyd4449hlyij2sdddmrjv
पृष्ठम्:तपतीसंवरणम्.djvu/१६२
104
125902
343075
2022-08-10T06:04:23Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
भो वअस्स! अच्छेरं अच्छेरं । एसो कण्णेउरो अम्बरेण
णिईण्णो, ण उण पुहुवीअं पडिओ।
(नेपथ्ये)
याभिः कल्पितमभ्युपैति नृपतिः सङ्केतमाकस्मिकं
दुःखोदर्कमनात्मनीनमपृथुश्रोणीजनप्रापकम् ।
दग्धास्ता भृगुकर्मभिः शुभतरैर्मायाः प्रपन्ना निजं
१४८
देहं मोहिनिका प्रयाति विफलीभूतक्रिया राक्षसी ॥ १० ॥
राजां--- (सहर्षम्) सखे ! तस्यां सविमानायामुपस्थितायां को नु
खलु प्रत्याख्यानप्रकार इति पर्याकुलोऽहममुना सकल-
मेतन्मायाजालमुपपादयता विधिना साधु सङ्कटादुत्तारि
तोऽस्मि ।
विदूषकः -- (क) अहं पि रक्खसीए दाढाकुढारादो देव्वेण र-
क्दिोमि ।
(प्रविश्या पटाक्षेपेण कर्णपुरहस्तों)
मेनका --- (ख) तुवरदु तुवरदु महाराओ ।
स्यैतस्य कर्णपूरस्य क्षणेनातर्कितो विनिपातः संवृत्तः । भो वयस्य ! आ-
श्चर्यमाश्चर्यम् । एष कर्णपूरोऽम्बरेण निगीर्णः, न पुनः पृथिव्यां पतितः ।
(क) अहमपि राक्षस्या दंष्ट्राकुठाराद् दैवेन रक्षितोऽस्मि ।
(ख) त्वरतां त्वरतां महाराजः ।
याभिरित्यादि । याभिर्मायाभिः । अभ्युपैति अङ्गीकरोति । आकस्मिकं नि-
र्निमित्तम् । दुःखोदर्कन् उपरि दुःखावहम् । अनात्मनीनम् आत्मने अहितम् ।
अपृथुश्रोणीजनप्रापकं पृथुश्रोणीजनप्रापकं च न । भृगुकर्मभिः मायाशमनैः कर्मभिः ।
प्रपन्नेत्यादि वाक्यान्तरम् ॥ १० ॥
१. 'उ' इति क-घ पाठः २. 'जा--सखे' इति ख पाठ:. ३. 'सानन्दम् ) सखे' इति ग पाठ:
४. 'क' इति -घ पाठ: ५. 'स्ता मेनका ) में' इति क पाठ: ६. 'ओ। ज' इति क ग घ पाठः<noinclude></noinclude>
sv8xo47ntnqe2n0lkswidp0tmmcu48s
343093
343075
2022-08-10T08:18:44Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
भो वअस्स! अच्छेरं अच्छेरं । एसो कण्णेउरो अम्बरेण
णिईण्णो, ण उण पुहुवीअं पडिओ।
(नेपथ्ये)
याभिः कल्पितमभ्युपैति नृपतिः सङ्केतमाकस्मिकं
दुःखोदर्कमनात्मनीनमपृथुश्रोणीजनप्रापकम् ।
दग्धास्ता भृगुकर्मभिः शुभतरैर्मायाः प्रपन्ना निजं
१४८
देहं मोहिनिका प्रयाति विफलीभूतक्रिया राक्षसी ॥ १० ॥
राजां--- (सहर्षम्) सखे ! तस्यां सविमानायामुपस्थितायां को नु
खलु प्रत्याख्यानप्रकार इति पर्याकुलोऽहममुना सकल-
मेतन्मायाजालमुपपादयता विधिना साधु सङ्कटादुत्तारि
तोऽस्मि ।
विदूषकः -- (क) अहं पि रक्खसीए दाढाकुढारादो देव्वेण र-
क्खिदोह्मि ।
(प्रविश्या पटाक्षेपेण कर्णपूरहस्ता)
मेनका --- (ख) तुवरदु तुवरदु महाराओ ।
स्यैतस्य कर्णपूरस्य क्षणेनातर्कितो विनिपातः संवृत्तः । भो वयस्य ! आ-
श्चर्यमाश्चर्यम् । एष कर्णपूरोऽम्बरेण निगीर्णः, न पुनः पृथिव्यां पतितः ।
(क) अहमपि राक्षस्या दंष्ट्राकुठाराद् दैवेन रक्षितोऽस्मि ।
(ख) त्वरतां त्वरतां महाराजः ।
याभिरित्यादि । याभिर्मायाभिः । अभ्युपैति अङ्गीकरोति । आकस्मिकं नि-
र्निमित्तम् । दुःखोदर्कन् उपरि दुःखावहम् । अनात्मनीनम् आत्मने अहितम् ।
अपृथुश्रोणीजनप्रापकं पृथुश्रोणीजनप्रापकं च न । भृगुकर्मभिः मायाशमनैः कर्मभिः ।
प्रपन्नेत्यादि वाक्यान्तरम् ॥ १० ॥
१. 'उ' इति क-घ पाठः २. 'जा--सखे' इति ख पाठ:. ३. 'सानन्दम् ) सखे' इति ग पाठ:
४. 'क' इति -घ पाठ: ५. 'स्ता मेनका ) में' इति क पाठ: ६. 'ओ। ज' इति क ग घ पाठः<noinclude></noinclude>
14lmikog74d25kfodruavjizyiveovb
पृष्ठम्:तपतीसंवरणम्.djvu/१६३
104
125903
343076
2022-08-10T06:04:44Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>चतुर्थोऽङ्कः ।
राजा -- (ससम्भ्रमम् ) किमिति किमिति ।
मेनका --- (क) जड़ा सा णिसाअरी तिस्से भिउपडणवत्तन्तं कहे-
दुं पवुत्ता, तदा मए सह आअदा सही महाराअस्स स-
डेदवअणं सुणिअ कुविदा पत्थिआ। मए उण कहन्तं
पडिक्खन्तीऐ ठिदाए जाणिदो परमत्थो । ता सिग्धं ग
दुअ अणुणे महाराओ ।
१४९
राजा --- (सविषादम्) क्वासौ क्वासौ ।
मेनकों --- (बिलोक्य) (ख) एसा सही कळ्ळाणवामणघरं पविस |
उसप्प णं ।
(सर्वे ससम्भ्रमं परिक्रामन्ति)
(प्रविश्य)
नायिका --- (सप्रणामम्) (ग) भअवं पदुमावळ्ळह! पुव्वं कामग्गि-
पळिज्जन्तं भअवदा पच्चुज्जीविअं मे सरीरं । अज्ज उण
(क) यदा सा निशाचरी तस्या भृगुपतनवृत्तान्तं कथयितुं प्रवृत्ता, तदा मया सहा-
गता सखी महाराजस्य सङ्केतवचनं श्रुत्वा कुपिता प्रस्थिता । मया पुनः
कथान्तं प्रतीक्षमाणया स्थितया ज्ञातः परमार्थः । तत् शीघ्रं गत्वानुनयतु
महाराजः ।
(ख) एषा सखी कल्याणवामनगृहं प्रविशति । उपसपैनाम् ।
(ग) भगवन् पद्मावल्लभ ! पूर्वे कामाग्निप्रदीप्यमानं भगवता प्रत्युज्जीवितं मे श-
कहन्तं कथान्तम् ||
भअवं इत्यादि । पदुमावळ्ळह! पद्माया वल्लभ ! कदाचिदप्यनिष्टानाच-
रणादन्यासां मन्दभाग्यानामेवं न भवेदिति व्यज्यते । पूर्व कामाग्निप्रदीप्यमानं
१. 'ए जा इति ख. पाठ:. २. 'णुमण्णेदु' इति क. पाठ:. ३. 'दु णं म' इति घ. पाठः.
४. 'का- ए' इति ख. पाठ:. ५. 'णं प' इति ख. पाठ:. ६. 'इ । ता उवसप्पम्म । (स'
इति ख. पाठ: ७ 'प्पदु णं' इति क-घ पाठः ८. '(न्ति । ततः प्रविशति ना' इति ग. पाठः.
"<noinclude></noinclude>
1n3g22g6i5ydwhxcscpawhlutpvacbs
343094
343076
2022-08-10T08:21:58Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>चतुर्थोऽङ्कः ।
राजा -- (ससम्भ्रमम् ) किमिति किमिति ।
मेनका --- (क) जदा सा णिसाअरी तिस्से भिउपडणवुत्तन्तं कहे-
दुं पवुत्ता, तदा मए सह आअदा सही महाराअस्स स-
ङ्केदवअणं सुणिअ कुविदा पत्थिआ। मए उण कहन्तं
पडिक्स्रन्तीऐ ठिदाए जाणिदो परमत्थो । ता सिग्धं ग
दुअ अणुणे महाराओ ।
१४९
राजा --- (सविषादम्) क्वासौ क्वासौ ।
मेनकों --- (बिलोक्य) (ख) एसा सही कळ्ळाणवामणघरं पविसइ |
उवसप्पँ णं ।
(सर्वे ससम्भ्रमं परिक्रामन्ति)
(प्रविश्य)
नायिका --- (सप्रणामम्) (ग) भअवं पदुमावळ्ळह! पुव्वं कामग्गि-
पळिज्जन्तं भअवदा पच्चुज्जीविअं मे सरीरं । अज्ज उण
(क) यदा सा निशाचरी तस्या भृगुपतनवृत्तान्तं कथयितुं प्रवृत्ता, तदा मया सहा-
गता सखी महाराजस्य सङ्केतवचनं श्रुत्वा कुपिता प्रस्थिता । मया पुनः
कथान्तं प्रतीक्षमाणया स्थितया ज्ञातः परमार्थः । तत् शीघ्रं गत्वानुनयतु
महाराजः ।
(ख) एषा सखी कल्याणवामनगृहं प्रविशति । उपसर्पैनाम् ।
(ग) भगवन् पद्मावल्लभ ! पूर्वे कामाग्निप्रदीप्यमानं भगवता प्रत्युज्जीवितं मे श-
कहन्तं कथान्तम् ||
भअवं इत्यादि । पदुमावळ्ळह! पद्माया वल्लभ ! कदाचिदप्यनिष्टानाच-
रणादन्यासां मन्दभाग्यानामेवं न भवेदिति व्यज्यते । पूर्व कामाग्निप्रदीप्यमानं
१. 'ए जा इति ख. पाठ:. २. 'णुमण्णेदु' इति क. पाठ:. ३. 'दु णं म' इति घ. पाठः.
४. 'का- ए' इति ख. पाठ:. ५. 'णं प' इति ख. पाठ:. ६. 'इ । ता उवसप्पम्म । (स'
इति ख. पाठ: ७ 'प्पदु णं' इति क-घ पाठः ८. '(न्ति । ततः प्रविशति ना' इति ग. पाठः.
"<noinclude></noinclude>
bgub3o5qhjdmii7legvb70frhfaf4rs
पृष्ठम्:तपतीसंवरणम्.djvu/१६४
104
125904
343077
2022-08-10T06:05:06Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>१५०
तपतीसंवरणे
अय्यउत्तपरिभवाणळदाहेण
विवज्जन्तं एवं अणुमण्णेहि ।
राजां--(ससम्बममुपसृयें) प्रेयसि! किं किं, परिभवानल इति ।
(नायिका सभ्रूभङ्गं परावृत्य प्रस्थातुमिच्छति )
राजा---(अंशुकान्ते गृह्णन् )
मम भवतु न तत्त्वतः क्षमस्ते
प्रणयगतीरवगन्तुमन्तरात्मा ।
असदृशमवमानमात्मनि त्वं
कथमिव मुग्धमृगाक्षि ! सन्तनोषि ॥ ११ ॥
रीरम् । अद्य पुनरार्यपुत्रपरिभवानलदाहेन विपद्यमानमेतदनुभन्यस्व ।
भगवता प्रत्युर्जीवितं मे शरीरं भवदनुग्रहेणैव भर्तुलाभप्रत्युज्जीवितं शरीरमिति
जीवशरीरयोरभेदोपचारः । अस्मत्प्राणदानेन शरीरमपि रक्षितमित्यर्थः । अद्य
पुनरिति अवस्थाबलेन प्रार्थनावा वैपरीत्यं जातम् । आर्यपुत्रपरिभवानलदाहेन
आर्यपुत्रस्य परिभवः अनादरः अन्यत्रीपरिग्रहसङ्केतेन, स एवानलः तेन यो दाहः
दहनं तेन विपद्यमानम् । एतत् शरीरम् | अनुमन्यत्व न निषेधोऽत्र कार्यः । का-
न्तपरिभवम्यान्तर्बहिस्तापकरत्वेनानलत्वमारोपितम् ।।
तद्वचनं श्रुत्वानुवदति - प्रेयसि! किं किं, परिभवानल इति । तव प्रेयसीत्वे
कथमेवंवचनस्योपपत्तिरिति भावः ॥
ममेति । भवच्चित्तानुसरणैकपरस्य ( मम) ते प्रणयगतीः ते गम्भीरस्व-
भावायाः प्रणयप्रवृत्तीः अवगन्तुम् एवमस्या मयि मनोवृत्तिरिति तत्त्वतो निश्चे-
तुमन्तरात्मा प्रेमचपलः अक्षमो भवतु | तद् युक्तमेव | तढा तदा किमभिरुचितं किं
वदतीतीच्छानुसरणदीक्षित एव । एवं स्थिते त्वं महनीयरूपा आत्मन्यसदृशम-
वमानं किं करोपि । अनेनाहं परिभूता अहमनादरयोग्या इति प्रतीतिरेवात्र
हेतुः, अन्यथा मां न परिभवेदिति मदभिप्रायज्ञाननिपुणया स्थातुमेव युक्तम् ।
असदृशत्वमेव स्फुटयति – मुग्धमृगाक्षीत्यनेन ॥ ११ ॥
१ 'न्ति मं अ' इति क स घ. पाठः. २. 'जा- (उप' इति क-घ पाठः,
अयि मे' इति ख. पाठ:-
३. 'ल)<noinclude></noinclude>
jqeg29iqfpcdqg064ukb9hv1qukhjx3
343095
343077
2022-08-10T08:26:01Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>१५०
तपतीसंवरणे
अय्यउत्तपरिभवाणळदाहेण
विवज्जन्तं एवं अणुमण्णेहि ।
राजां--(ससम्भ्रममुपसृत्य) प्रेयसि! किं किं, परिभवानल इति ।
(नायिका सभ्रूभङ्गं परावृत्य प्रस्थातुमिच्छति )
राजा---(अंशुकान्ते गृह्णन् )
मम भवतु न तत्त्वतः क्षमस्ते
प्रणयगतीरवगन्तुमन्तरात्मा ।
असदृशमवमानमात्मनि त्वं
कथमिव मुग्धमृगाक्षि ! सन्तनोषि ॥ ११ ॥
रीरम् । अद्य पुनरार्यपुत्रपरिभवानलदाहेन विपद्यमानमेतदनुभन्यस्व ।
भगवता प्रत्युज्जीवितं मे शरीरं भवदनुग्रहेणैव भर्तुलाभप्रत्युज्जीवितं शरीरमिति
जीवशरीरयोरभेदोपचारः । अस्मत्प्राणदानेन शरीरमपि रक्षितमित्यर्थः । अद्य
पुनरिति अवस्थाबलेन प्रार्थनावा वैपरीत्यं जातम् । आर्यपुत्रपरिभवानलदाहेन
आर्यपुत्रस्य परिभवः अनादरः अन्यस्त्रीपरिग्रहसङ्केतेन, स एवानलः तेन यो दाहः
दहनं तेन विपद्यमानम् । एतत् शरीरम् | अनुमन्यत्व न निषेधोऽत्र कार्यः । का-
न्तपरिभवम्यान्तर्बहिस्तापकरत्वेनानलत्वमारोपितम् ।।
तद्वचनं श्रुत्वानुवदति - प्रेयसि! किं किं, परिभवानल इति । तव प्रेयसीत्वे
कथमेवंवचनस्योपपत्तिरिति भावः ॥
ममेति । भवच्चित्तानुसरणैकपरस्य ( मम) ते प्रणयगतीः ते गम्भीरस्व-
भावायाः प्रणयप्रवृत्तीः अवगन्तुम् एवमस्या मयि मनोवृत्तिरिति तत्त्वतो निश्चे-
तुमन्तरात्मा प्रेमचपलः अक्षमो भवतु | तद् युक्तमेव | तदा तदा किमभिरुचितं किं
वदतीतीच्छानुसरणदीक्षित एव । एवं स्थिते त्वं महनीयरूपा आत्मन्यसदृशम-
वमानं किं करोपि । अनेनाहं परिभूता अहमनादरयोग्या इति प्रतीतिरेवात्र
हेतुः, अन्यथा मां न परिभवेदिति मदभिप्रायज्ञाननिपुणया स्थातुमेव युक्तम् ।
असदृशत्वमेव स्फुटयति – मुग्धमृगाक्षीत्यनेन ॥ ११ ॥
१ 'न्ति मं अ' इति क स घ. पाठः. २. 'जा- (उप' इति क-घ पाठः,
अयि मे' इति ख. पाठ:-
३. 'ल)<noinclude></noinclude>
0g6w49z1nzno77n9s8qz3yimexy77te
पृष्ठम्:तपतीसंवरणम्.djvu/१६५
104
125905
343078
2022-08-10T06:05:28Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>चतुर्थोऽङ्कः
मेनका --- (क) सहि ! अळं कोवेण । (कर्ण) एव्वं विअ ।
नायिका --- (ख) हद्धि अस्थाणे कवत्थिती अय्यउत्ती। (गजाभिमुखी)
जेदु अय्यउत्तो ।
राजा--- (सहर्ष परिष्यज्ये) अयि ! अस्थानकुपिते ! तब ताबदेतादृशा
अलीकव्यलीका एव सम्भवेयुरमुग्मित दासजने कोपहे-
मेनका --- (ग) भो राअवयस्त ! एलो के आआसणिण्णो वतंस-
ओ । गेल ।
b
विदूषकः --- (समयम्) (घ) ण दाब मे खेमअरो रक्खसीणं
कण्णऊरो। ण गेलिस्सं |
राजा --- (नायिकामपवार्य) सखि ! मेनके! किनस्मान्मर्मण्युट्टयासे ।
(क) सखि ! अलं कोपेन । एवमित्र ।
(ख) हा धिगू अस्थाने कदर्शित आर्यपुत्रः । जयत्वार्यपुत्रः ।
(ग) भो राजवयस्य ! एष ते आकाशनिगीर्णो वतंसकः । गृहाणैनम् ।
(घ) न तावन्मे क्षेमकरो राक्षसीनां कर्णपुरः । न महीण्यामि ।
कदत्थिदो कदर्थितः । अपराधित्वमारोपितमित्यर्थः ॥
तव अमुष्मित् दासजने को पहेतवः यथायं तथा पुनरपि अलीकव्य-
लीका एव भवेयुः । अमुष्मिन् दासजने कदाचिदप्यनिष्टाचरणविमुखे । अलीकम्
असत्यं व्यलीकं दुःखं येषु । केनापि हेतुना कोपः, कोपस्य परकाष्ठायां व्यलकिं
भवेत् । तस्यालीकत्वाशंसया तत्कारणस्यायलीकत्वमाशंसितं भवति । अन्यथा
कार्यमप्यलीकं न भवेत् । अतो यदृच्छया भावितः कोपहेतुस्तत्फलं कोपश्च
मिथ्यैव भवतीत्याशंसितं भवति ॥
आआसणिइण्णो आकाशनिगीर्णः ॥
१. 'तो । राजा - (स' इति ख. घ. पाठः. २. ‘ज्य ) सखि! अ’ इति व पाठः ‘ज्य अ-
स्था' इति क. पाठः ३. 'उ' इति क-ख. पाठ.. ४. ' एवं ' इति ग घ पाठः. ५. 'व खे'
इति क. पाठ:.<noinclude></noinclude>
bqryyb86xw31ruyarvci11hlnjy3fmg
343096
343078
2022-08-10T08:30:19Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>चतुर्थोऽङ्कः
मेनका --- (क) सहि ! अळं कोवेण । (कर्ण) एव्वं विअ ।
नायिका --- (ख) हद्धि अस्थाणे कवत्थिती अय्यउत्तो। (गजाभिमुखी)
जेदु अय्यउत्तो ।
राजा--- (सहर्ष परिष्यज्ये)अयि ! अस्थानकुपिते ! तब तावदेतादृशा
अलीकव्यलीका एव सम्भवेयुरमुष्मित दासजने कोपहे-
तवः।
मेनका --- (ग) भो राअवयस्त ! एलो के आआसणिइण्णो वतंस-
ओ । गेह्ण णं ।
b
विदूषकः --- (सभयम्) (घ) ण दाव मे खेमअरो रक्खसीणं
कण्णऊरो। ण गेह्णिस्सं |
राजा --- (नायिकामपवार्य) सखि ! मेनके! किमस्मान्मर्मण्युह्वट्टयासे ।
(क) सखि ! अलं कोपेन । एवमित्र ।
(ख) हा धिगू अस्थाने कदर्थित आर्यपुत्रः । जयत्वार्यपुत्रः ।
(ग) भो राजवयस्य ! एष ते आकाशनिगीर्णो वतंसकः । गृहाणैनम् ।
(घ) न तावन्मे क्षेमकरो राक्षसीनां कर्णपुरः । न ग्रहीण्यामि ।
कदत्थिदो कदर्थितः । अपराधित्वमारोपितमित्यर्थः ॥
तव अमुष्मिन् दासजने कोपहेतवः यथायं तथा पुनरपि अलीकव्य-
लीका एव भवेयुः । अमुष्मिन् दासजने कदाचिदप्यनिष्टाचरणविमुखे । अलीकम्
असत्यं व्यलीकं दुःखं येषु । केनापि हेतुना कोपः, कोपस्य परकाष्ठायां व्यलकिं
भवेत् । तस्यालीकत्वाशंसया तत्कारणस्यायलीकत्वमाशंसितं भवति । अन्यथा
कार्यमप्यलीकं न भवेत् । अतो यदृच्छया भावितः कोपहेतुस्तत्फलं कोपश्च
मिथ्यैव भवतीत्याशंसितं भवति ॥
आआसणिइण्णो आकाशनिगीर्णः ॥
१. 'तो । राजा - (स' इति ख. घ. पाठः. २. ‘ज्य ) सखि! अ’ इति व पाठः ‘ज्य अ-
स्था' इति क. पाठः ३. 'उ' इति क-ख. पाठ.. ४. ' एवं ' इति ग घ पाठः. ५. 'व खे'
इति क. पाठ:.<noinclude></noinclude>
oqrau5m0wxok4lgp1ycd6qhj89tkne4
पृष्ठम्:अद्भुतसागरः.djvu/४११
104
125906
343083
2022-08-10T06:46:39Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४००|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}बहुक्षीरास्तथा गावो नागाश्च फणिनस्तथा ॥
{{gap}}शान्तारयः प्रजाः सर्वा गोमि जाङ्गलं ययुः ।
{{gap}}जलोपजीविनः सर्वे प्राप्नुवन्त्वृद्धिमुत्तमाम् ॥
{{gap}}खचराश्चात्र दृश्यन्ते स्निग्धवर्णाः समन्ततः ।
{{gap}}अस्त्रशस्त्राश्च राजानो ब्रह्मक्षेत्रं च वर्धते ॥
{{gap}}एतै रूपेश्च विज्ञेयं वारुणं चलदर्शनम् ।</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}पौष्णाप्यार्द्राश्लेषामूलाहिर्बुध्यवरुणदेवानि ।
{{gap}}मण्डलमेतद्वारुणमस्यापि भवन्ति रूपाणि ॥
{{gap}}नोलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः ।
{{gap}}तडिदुद्भासितदेहा धाराङ्कुरवर्षिणो जलदाः ॥
{{gap}}वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम् ।
{{gap}}गोनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति ॥</poem>}}
<small>तथा च भार्गवीये ।</small>
{{bold|<poem>{{gap}}पाशोर्मिमकराकारैर्नगनागनिभैस्तथा ।
{{gap}}धाराङ्गुरपरिश्रावैर्नीलोत्पलदलप्रभैः
{{gap}}स्तनद्भिश्छाद्यते व्योम कम्पयन् वरुणः स्वयम् ।</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}प्रकम्पितायां भूमौ चेत् सप्ताहाभ्यन्तरेण तु ।
{{gap}}वर्षन्तस्तु समायान्ति महामेघाः समन्ततः ॥
{{gap}}नक्राश्च शिशुमाराश्च कर्ममकरसंस्थिताः ।
{{gap}}अभ्राकृतेषु दृश्यन्ते ग्रसन्तश्चन्द्रभास्करौ ॥
{{gap}}तदेल्लक्षणोपेतं विद्यादम्बुप्रकम्पितम् ।
{{gap}}तस्मिन् भवति निर्देशः शौनकस्य वचो यथा ॥</poem>}}<noinclude></noinclude>
6q7ed8xxb5f3sldab4rp48q8427c77p
पृष्ठम्:अद्भुतसागरः.djvu/४१२
104
125907
343084
2022-08-10T07:15:13Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ पर्वतेषु च यद्बीजमूषरे जाङ्गले तथा । तत्रोप्तमुद्यते बीजमन्यत्र तु विनश्यति ॥ औङ्रजानि च पुष्पाणि मूलानि च फलानि च । गच्छन्ति तत्र वृद्धिं हि सत्त्वाभ्युदयका... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|=center=भूमिकम्पाद्भुतावर्त्तः ।|right=४०१}}</noinclude>पर्वतेषु च यद्बीजमूषरे जाङ्गले तथा ।
तत्रोप्तमुद्यते बीजमन्यत्र तु विनश्यति ॥
औङ्रजानि च पुष्पाणि मूलानि च फलानि च ।
गच्छन्ति तत्र वृद्धिं हि सत्त्वाभ्युदयकानि च ॥
क्षेमं सुभिक्षमारोग्यं सुवृष्टिं चात्र निर्दिशेत् ।
एवमेवं त कम्पानां सामान्यं त्वम्बुकम्पितम् ॥
इदं तु मण्डलं केषां चिदशोभनं च ।
तथा च पराशरः ।
अतीसारहिक्काक्षिरोगकृदपि वा विशेषतस्तु किरातकाश्मीरपारतावन्तकौकुरेयशौर्यारकचेदिवत्ससैन्धवोदकपात्रकोदधिनदनदीसंश्रितांश्च देशानुपहन्ति ।
वराहसंहितायाम् ।
वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम् ।
गोनर्दचेदिकुकुरान् किरातवैदेहान् हन्ति ॥
काश्यपस्तु ।
अभ्रकाः सकरूपाश्च सिंहला जलजीविनः ।
नश्यन्ति विषयाश्चैव शान्तिं कुर्वीत वारुणीम् ॥
अत एवास्मिन् मण्डले मत्स्यपुराणविष्णुधर्मोत्तरयोर्वारुणी शान्तिरुक्ता ।
तथा च मत्स्यपुराणे ।
चतुर्थदिनयामे च रात्रौ च रविनन्दन ।
सार्पे पौष्णे तथाऽऽर्द्रायामहिर्बुध्न्ये च वारुणे ।
मूले वरुणदैवत्ये ये भवन्त्यद्भुतास्तथा ।
वारुणी तेषु कर्त्तव्या महाशान्तिर्महीक्षिता ॥
वरुणदैवत्यं जलम् । तस्मिन पूर्वाषाढायाम् । विष्णुधर्मोत्तरेऽष्वेवम् । अस्य फलपाकः सद्य एव ।<noinclude></noinclude>
e1p6pg8qk4el8tgxnkq47yhqjq8q479
पृष्ठम्:अद्भुतसागरः.djvu/४१३
104
125908
343085
2022-08-10T07:17:55Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ अद्भुतसागरे तदुक्तं वटकणिकायाम् । आहिर्बुभ्यं वारुणं मूलमाप्यं पौष्णं सार्वं मन्मथारीश्वरं च । सद्यः पाकं वारुणं नाम शस्तं तोयप्रायं हृष्टलोकं प्रशान्तम् ॥... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" /></noinclude>अद्भुतसागरे
तदुक्तं वटकणिकायाम् ।
आहिर्बुभ्यं वारुणं मूलमाप्यं पौष्णं सार्वं मन्मथारीश्वरं च ।
सद्यः पाकं वारुणं नाम शस्तं तोयप्रायं हृष्टलोकं प्रशान्तम् ॥
ऐन्द्रादिकफळसंक्षेपो भार्गवीये ।
सुभिक्षक्षेमदौ कम्पौ विज्ञेयाविन्द्रवारुणौ ।
आग्नेयवायुजौ कम्पौ राजराष्ट्रभयावही |
येषामद्भुतानां फलपाको नोक्तस्तेगमयं फलपाककालो बोद्धव्यः ।
तथा च वराहसंहितायाम् ।
पक्षैश्चतुर्भिरनिल स्त्रिभिरग्निर्देवराट् च सप्ताहात् ।
सद्यः फलति च वरुणो येषु न पाकोऽद्भुतेषूक्तः ॥
भूमिकम्पस्य तु पाककाल उक्तो वराहसंहितायाम् ।
षड्डिर्मासैः कम्पोद्दाभ्यां पाकं च याति निर्घातः । ।
बार्हस्पत्ये तु चतुर्षु मण्डलेषु भूमिकास्य फलपाको विशेषेण कथितः ।
तद्यथा ।
४०२
आग्नेयो भूमिकम्पो यः सार्धमासाद्विपच्यते ।
वारुणस्य फलं सद्यो वायव्यस्य त्रिमासिकः ॥
माहेन्द्रस्य फलं विद्यान्मासमधं तथैव च ।
वायव्याग्नेयवारुणमण्डलेषु भूमिकम्पशान्तिर्बाहरु त्ये ।
एतेषु त्रिषु कम्पेषु आथर्व: शास्त्रकोवदः ।
माहेन्द्री ममृतां वाऽपि कुर्याच्छान्ति सदक्षिणाम् ॥
ऐन्द्रमण्डले च भूमिकम्पशान्तिः ।
ऐन्द्रकम्पे तु विधिवदेन्द्रमन्त्रैविधानवित् ।
तत्फलस्य प्रबद्धार्थं जुहुयाचच जपेत् तथा ॥
पराशर: * ।
योऽन्यस्मिन् नक्षत्रे भागे वाऽन्यत्र भूचलो भवति ।
इतः प्रभृतिषु सप्तसु स्थानेषु पराशर इत्यत्र पराशरतन्त्रं बोध्यम् । तदर्थं द्रष्ट-
व्यम अ. पुस्तके ४५३ पृ. ।<noinclude></noinclude>
olj5nwm1y5b6jdj1agehaevg6x93q6b
343116
343085
2022-08-10T10:29:58Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=४०२|center=अद्भुतसागरे}}</noinclude><small>तदुक्तं वटकणिकायाम् ।</small>
{{bold|<poem>आहिर्बुध्न्यं वारुणं मूलमाप्यं पौष्णं सार्पं मन्मथारीश्वरं च ।
सद्यः पाकं वारुणं नाम शस्तं तोयप्रायं हृष्टलोकं प्रशान्तम् ॥</poem>}}
<small>ऐन्द्रादिकफळसंक्षेपो भार्गवीये ।</small>
{{bold|<poem>सुभिक्षक्षेमदौ कम्पौ विज्ञेयाविन्द्रवारुणौ ।
आग्नेयवायुजौ कम्पौ राजराष्ट्रभयावहौ ।</poem>}}
<small>येषामद्भुतानां फलपाको नोक्तस्तेवामयं फलपाककालो बोद्धव्यः ।
तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट् च सप्ताहात् ।
सद्यः फलति च वरुणो येषु न पाकोऽद्भुतेषूक्तः ॥</poem>}}
<small>भूमिकम्पस्य तु पाककाल उक्तो वराहसंहितायाम् ।</small>
षड्भिर्मासैः कम्पो द्वाभ्यां पाकं च याति निर्घातः ।
<small>बार्हस्पत्ये तु चतुर्षु मण्डलेषु भूमिकम्पस्य फलपाको विशेषेण कथितः ।</br>
तद्यथा ।</small>
{{bold|<poem>आग्नेयो भूमिकम्पो यः सार्धमासाद्विपच्यते ।
वारुणस्य फलं सद्यो वायव्यस्य त्रिमासिकः ॥
माहेन्द्रस्य फलं विद्यान्मासमर्धं तथैव च ।</poem>}}
<small>वायव्याग्नेयवारुणमण्डलेषु भूमिकम्पशान्तिर्बार्हस्पत्ये ।</small>
{{bold|<poem>एतेषु त्रिषु कम्पेषु आथर्व: शास्त्रकोवदः ।
माहेन्द्रीममृतां वाऽपि कुर्याच्छान्तिं सदक्षिणाम् ॥</poem>}}
<small>ऐन्द्रमण्डले च भूमिकम्पशान्तिः ।</small>
{{bold|<poem>ऐन्द्रकम्पे तु विधिवदैन्द्रमन्त्रैर्विधानवित् ।
तत्फलस्य प्रबद्धार्थं जुहुयाच्च जपेत् तथा ॥</poem>}}
<small>पराशर:*<ref>*इतः प्रभृतिषु सप्तसु स्थानेषु पराशर इत्यत्र पराशरतन्त्रं बोध्यम् । तदर्थं द्रष्टव्यम् अ. पुस्तके ४५३ पृ. ।</ref> ।</small>
{{bold|<poem>योऽन्यस्मिन् नक्षत्रे भागे वाऽन्यत्र भूचलो भवति ।
</poem>}}
{{rule}}<noinclude></noinclude>
3i321z07b4zijq0ldfnjaegpqv4rgw4
343121
343116
2022-08-10T10:49:41Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=४०२|center=अद्भुतसागरे}}</noinclude><small>तदुक्तं वटकणिकायाम् ।</small>
{{bold|<poem>आहिर्बुध्न्यं वारुणं मूलमाप्यं पौष्णं सार्पं मन्मथारीश्वरं च ।
सद्यः पाकं वारुणं नाम शस्तं तोयप्रायं हृष्टलोकं प्रशान्तम् ॥</poem>}}
<small>ऐन्द्रादिकफळसंक्षेपो भार्गवीये ।</small>
{{bold|<poem>सुभिक्षक्षेमदौ कम्पौ विज्ञेयाविन्द्रवारुणौ ।
आग्नेयवायुजौ कम्पौ राजराष्ट्रभयावहौ ।</poem>}}
<small>येषामद्भुतानां फलपाको नोक्तस्तेवामयं फलपाककालो बोद्धव्यः ।
तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट् च सप्ताहात् ।
सद्यः फलति च वरुणो येषु न पाकोऽद्भुतेषूक्तः ॥</poem>}}
<small>भूमिकम्पस्य तु पाककाल उक्तो वराहसंहितायाम् ।</small>
{{bold|<poem>षड्भिर्मासैः कम्पो द्वाभ्यां पाकं च याति निर्घातः ।
</poem>}}<small>बार्हस्पत्ये तु चतुर्षु मण्डलेषु भूमिकम्पस्य फलपाको विशेषेण कथितः ।</br>
तद्यथा ।</small>
{{bold|<poem>आग्नेयो भूमिकम्पो यः सार्धमासाद्विपच्यते ।
वारुणस्य फलं सद्यो वायव्यस्य त्रिमासिकः ॥
माहेन्द्रस्य फलं विद्यान्मासमर्धं तथैव च ।</poem>}}
<small>वायव्याग्नेयवारुणमण्डलेषु भूमिकम्पशान्तिर्बार्हस्पत्ये ।</small>
{{bold|<poem>एतेषु त्रिषु कम्पेषु आथर्व: शास्त्रकोवदः ।
माहेन्द्रीममृतां वाऽपि कुर्याच्छान्तिं सदक्षिणाम् ॥</poem>}}
<small>ऐन्द्रमण्डले च भूमिकम्पशान्तिः ।</small>
{{bold|<poem>ऐन्द्रकम्पे तु विधिवदैन्द्रमन्त्रैर्विधानवित् ।
तत्फलस्य प्रबद्धार्थं जुहुयाच्च जपेत् तथा ॥</poem>}}
<small>पराशरः*<ref>*इतः प्रभृतिषु सप्तसु स्थानेषु पराशर इत्यत्र पराशरतन्त्रं बोध्यम् । तदर्थं द्रष्टव्यम् अ. पुस्तके ४५३ पृ. ।</ref> ।</small>
{{bold|<poem>योऽन्यस्मिन् नक्षत्रे भागे वाऽन्यत्र भूचलो भवति ।
</poem>}}
{{rule}}<noinclude></noinclude>
m8qczdlavqedr0bujs8p8aspa5ob8gk
पृष्ठम्:तपतीसंवरणम्.djvu/१६६
104
125909
343097
2022-08-10T08:33:22Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>१५२
तपतीसंवरणे
मेनका --- (क) महाराअ ! अळं सङ्काए । एदाए चिअ एसो कण्ण-
ऊरो तं पद्जुअळं च |
राजां - (सपरितोषम्) दिष्ट्या चिराद्य हृदयनिखातं संशयश-
ल्यमुद्घृतं भवत्या । सखे ! सोऽयमकोपान्तरायः प्रियाप-
रिष्वङ्गः । स्वीक्रियताम् ।
W
विदूषक: - (ख) एव्वं होदु (गृहीत्वा परितो विलोकयन्) भो ! अ-
कामुआणं अह्माणं अणदिक्कमणीओ सञ्झोवासणसमओ।
राजा --- (समन्तादवलोक्य) सखे ! सम्यगनुप्रबोधितोऽस्मि । प्रिये !
प्रविश त्वमभ्यन्तरम् । वयमपि -
अखिलभुवनयोनेरभ्युदीर्णत्रिवेदीं
तनुमपतमयन्तीमम्बुजन्मासनस्य ।
-
(क) महाराज! अलं शङ्कया । एतस्या एवैष कर्णपूरस्तत् पदयुगलं च ।
(ख) एवं भवतु | भो अकामुकानामस्माकमनतिक्रमणीयः सन्ध्योपासनसमयः ।
अकोपान्तरायः प्रियापरिष्वङ्गः अन्यस्य कोपेनान्तरायः प्रियापरिष्व-
ङ्गस्य । अन्यस्य कोपेनान्तरायो भवेत् अस्य तथा न भवति । परिष्वङ्गकार्यं
भवतत्यारोपः ॥
"
त्वम् अभ्यन्तरं प्रविश । वयमपि सायं ते सहजाम् आराधयामः । ते
सहजां सावित्रीमाराधयामः वाङ्मनः कर्मभिरर्चयामः । ते सहजामिति देवता-
राधनेऽपि विधिवशात् त्वत्सम्बन्धेन हृद्यतमत्वमस्माकं जातमिति व्यज्यते । अखि-
लभुवनयोनेरम्बुजन्मासनस्य तनुम् अपतमयन्तीं तमोपनयनेन प्रकाशमयीं कु-
र्वाणाम् । अभ्युदीर्णत्रिवेदीम् अभ्युदीर्णा अभिव्यक्ता त्रयी यस्याः तादृशीम् । अखि-
लप्रपञ्चनिर्मातुर्निखिलवेदनिधानभूतामपि तनुं प्रकाशमयीं कुर्वाणामित्यपिशब्दोऽ-
१- ‘जा - दि' इति क. पाठः. २. 'तां कर्णपूरः । वि' इति ख. पाठ:. ३. ‘कः (गृ’ इति
क-ख- पाठ.. ४. 'दिशी वि' इति ख. पाठः, ५. 'क्य) मो वअस्स अ' इति क- पाठः.
६. 'गणिअमो।' इति ख. पाठ
एव । अ' इति क. पाठ:.
७. 'जा सखे'
९. 'त्रिलोकीं त' इति क. पाठः.
-
क-ख. पाठ.. ८. 'मप्यनुपदमागता<noinclude></noinclude>
gvwjwm5j6uaw7wvet2n43iv281bmozf
पृष्ठम्:तपतीसंवरणम्.djvu/१६७
104
125910
343098
2022-08-10T08:33:46Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>चतुर्थोऽङ्कः ।
अहरुपगमरात्रिप्रक्रमावर्तनीयां
वरतनु ! सहजां ते सायमाराधयामः ॥ १२ ॥
( इति निष्क्रान्ताः सर्वे )
इति चतुर्थोऽङ्कः ।
१५३
र्थात् सिध्यति । ब्रह्मणोऽप्येतत्सेवनेनैव प्रकाशमयत्वं, किं पुनरन्येषामिति भावः ।
अहरुपगमे रात्रिप्रक्रमे च सन्ध्ययोर्द्वयोरित्यर्थः | आवर्तनीयाम् आवर्तनयोग्यम-
न्त्राम् । देवतामन्त्रयोरभेदोपचारः । अथवा आवृत्त्या प्रतिदिनं सेवनीयाम् ।
अस्य तात्पर्य वेदविदामेव ज्ञातुं शक्यम् ॥ १२ ॥
इति चतुर्थोऽङ्कः ।<noinclude></noinclude>
42cex7ujt4aqvmnb0h1ntrgicuh9c9v
343099
343098
2022-08-10T08:34:35Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>चतुर्थोऽङ्कः ।
अहरुपगमरात्रिप्रक्रमावर्तनीयां
वरतनु ! सहजां ते सायमाराधयामः ॥ १२ ॥
( इति निष्क्रान्ताः सर्वे )
इति चतुर्थोऽङ्कः ।
१५३
र्थात् सिध्यति । ब्रह्मणोऽप्येतत्सेवनेनैव प्रकाशमयत्वं, किं पुनरन्येषामिति भावः ।
अहरुपगमे रात्रिप्रक्रमे च सन्ध्ययोर्द्वयोरित्यर्थः | आवर्तनीयाम् आवर्तनयोग्यम-
न्त्राम् । देवतामन्त्रयोरभेदोपचारः । अथवा आवृत्त्या प्रतिदिनं सेवनीयाम् ।
अस्य तात्पर्यं वेदविदामेव ज्ञातुं शक्यम् ॥ १२ ॥
इति चतुर्थोऽङ्कः ।<noinclude></noinclude>
5690j93zr76e5wba5vio96rd8fa7pyb
पृष्ठम्:तपतीसंवरणम्.djvu/१६८
104
125911
343100
2022-08-10T08:40:07Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>अथ पञ्चमोऽङ्कः ।
( ततः प्रविशति बद्धकर्णपूरदण्डहस्तस्त्रस्तरूपो विदूषकः)
विदूषकः -- (दीर्घं निःश्वस्य) (क) मुसिदो ह्नि भो मुसिदो ह्मि । इह
तवणवणे अदिइरं काळं विहरिअ चिट्ठन्तो वअस्सो
देवी परिजणो अ सिविणळद्धो विअ णिही अज्ज पच्चूस
एव्व पबुद्धेण भए ण दिट्ठा । अण्णेसिअं च सव्वं तवण-
वर्ण । अण्णं च मिअसउन्तवज्जं सव्वं अवहरिअ गच्छ-
न्तीए अदीदाए रत्तीए अहं तवणवणं च अवसेसिअं त्ति
अच्छेरं। (सवितर्कम्) जदि तत्तहोदीए सह तवणळोअं गदो
भवे, तदो मं अणवबोहिअ अवस्सं वअस्सो ण गच्छइ |
अहवा माआदक्खेहि रक्खसीजणेहि कहिं पि वञ्चिअ
(क) मुषितोऽस्मि भोः मुषितोऽस्मि । इह तपनवने अतिचिरं कालं विह्रत्य
तिष्ठन् वयस्यो देवी परिजनश्च स्वप्नलब्ध इव निधिरद्य प्रत्यूष एव प्रबुद्धेन
मया न दृष्टाः | अन्विष्टं च सर्वे तपनवनम् | अन्यच्च मृगशकुन्तवर्जे सर्व-
मपहृत्य गच्छन्त्या अतीतया रात्र्याहं तपनवनं चावशेषितम् इत्याश्चर्यम्
यदि तत्रभवत्या सह तपनलोकं गतो भवेत् ततो मामनव
बोध्यावश्यं वयस्यो
अथ नायकस्य वियोगविप्रलम्भोपक्रमः । राज्ञा वियुक्तो नर्मसचिवः प्रल-
पति -- मुषितोऽम्मि मोः मुषितोऽस्मि । इह तपनवनेऽतिचिरं कालं विहृत्य तिष्ठन्
वयस्यो देवी परिजनश्च स्वप्नदृष्ट इव निधिरद्य प्रत्यूष एव प्रबुद्धेन मया न
दृष्टाः । अन्विष्टं च सर्वं तपनवनम् | अन्यच्च मृगशकुन्तवर्ज सर्वमपहृत्य
गच्छन्त्यातीतया रात्र्याहं तपनवनं चावशेषितम् इत्याश्चर्यम् । यदि तत्र-
भवत्या सह तपनलोकं गतो भवेत्, ततो मामनवबोध्यावश्यं वयस्यो न गच्छति ।
१. 'क:- मु' इति क. पाठ:. २. 'च्छरिअं' इति क ख घ. पाठ:. ३. 'किण्णु हु त' इति
क.ग.घ. पाठ:. ४. 'धि' इति क-ख-ग, पाठः. ५. 'पिअवअस्सं ' इति घ. पाठः,<noinclude></noinclude>
eu6i3im57tlihhkresoy43f3cm8odo2
पृष्ठम्:तपतीसंवरणम्.djvu/१६९
104
125912
343101
2022-08-10T08:40:38Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>पञ्चमोऽङ्कः ।
णीदो भवे । एदं पि णत्थि । भिउणो कम्मम्पहावेण एत्थ
पदेसे माआओ ण प्पभवन्ति । जई पश्चक्वं एक्वं
परक्कमन्ति, तदो वअस्सस्स पहायो एच्च पडिबन्धेदि |
ता अळं दुव्विकप्पेहिं । तवणवणाड़ो णिचमिअ विउ
णिस्सं । (परिक्रम्यै परितो विलोकयन्) अहो एदस वणगहणु-
सरस पडिभअदा । एस केसरिणहकुळिसणिभिण्णकु
म्भस्स सहअरस्स रसिआणुसार पहाविआ सवरपरिक-
प्पिअगत्तपडिआ करिणी करुणं विकोई । (अन्यतो
बिलोक्य) एदं पुंण अच्छभळ्ळोवहुँत्तपिट्ठभाआए कुरङ्ग-
न गच्छति । अथवा मायादक्षै राक्षसीजनैः कथमपि बञ्चयित्वा नीतो
भवेत् । एतदपि नास्ति । भृगोः कर्मप्रभाषेणात्र प्रदेशे माया न प्रभवन्ति ।
यदि प्रत्यक्षमेव पराक्रमन्ते, ततो वयस्यस्य प्रभाव एवं प्रतिबध्नाति । तद-
लं दुर्विकल्पैः । तपनवनान्निष्क्रम्य विचेष्यामि | अहो एतस्य बनगहनोद्दे-
शस्य प्रतिभयता । एषा केसरिनखकुलिशनिर्मिष्णकुस्थस्य सहचरस्य र-
सितानुसार प्रधाविता शबरपरिकल्पितगर्त्तपतिता करिणी करुणं विक्रोशति ।
एतत् पुनरच्छभल्लोपभुक्तपृष्ठभागायाः कुरङ्गबध्वा उद्गीर्णजिवं मुखं निच-
अथवा मायादक्षै राक्षसीजनैः कथमपि वञ्चयित्वा नीतो भवेत् । एतदपि
नास्ति । भृगोः कर्मप्रभावेणात्र प्रदेशे माया न प्रभवन्ति । यदि प्रत्यक्षमेव पराक्र-
मन्ते, ततो वयस्यस्य प्रभाव एव प्रतिबध्नाति । तदलं दुर्विकल्पैः । तपनवनान्नि-
र्गत्य विचेष्यामि । अहो एतस्य वनगहनोद्देशस्य प्रतिभयता । एषा केसरिनख-
कुलिशनिर्भिण्णकुम्भस्य सहचरस्य रसितानुसार प्रभाविता शबरपरिकल्पितग-
र्त्तपतिता करिणी करुणं विक्रोशति । एतत् पुनरच्छभल्लोपभुक्तष्पृष्ठभागायाः कुर-
नवध्वाः उद्गीर्णजिह्वं मुखं निश्चलोत्फुल्लया दृष्ट्याद्यापि भयं सूचयति । क्रूरस-
१. 'इ उण प' इति ग. पाठः. २. 'व्व गदुअ प' इति ख-या
घ. पाठः, 'म्यावलोक्य) अ' इति क. पाठः ४. 'सा खु के' इति ख. पाठ:
इति क-ख-घ. पाठः. ६- 'पि अ' इति क-घ, पाठः, ७. 'जु' इति ख. पाठः.
३. 'म्य वि' इति
५. 'इ। ए'<noinclude></noinclude>
50pshzydrx5ph0s5g3zjtwatlnmb4oa
343117
343101
2022-08-10T10:40:02Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>पञ्चमोऽङ्कः ।
णीदो भवे । एदं पि णत्थि । भिउणो कम्मम्पहावेण एत्थ
पदेसे माआओ ण प्पभवन्ति । जई पश्चक्वं एक्वं
परक्कमन्ति, तदो वअस्सस्स प्पहावो एव्व पडिबन्धेदि |
ता अळं दुव्विकप्पेहिं । तवणवणादो णिचमिअ विउ
णिस्सं । (परिक्रम्य परितो विलोकयन्) अहो एदस्स वणगहणु-
हेसस्स पडिभअदा । एस केसरिणहकुळिसणिव्भिण्णकु
म्भस्स सहअरस्स रसिआणुसार पहाविआ सवरपरिक-
प्पिअगत्तपडिआ करिणी करुणं विक्कोसइं । (अन्यतो
विलोक्य) एदं पुंण अच्छभळ्ळोवहुँत्तपिट्ठभाआए कुरङ्ग-
न गच्छति । अथवा मायादक्षै राक्षसीजनैः कथमपि वञ्चयित्वा नीतो
भवेत् । एतदपि नास्ति । भृगोः कर्मप्रभाषेणात्र प्रदेशे माया न प्रभवन्ति ।
यदि प्रत्यक्षमेव पराक्रमन्ते, ततो वयस्यस्य प्रभाव एवं प्रतिबध्नाति । तद-
लं दुर्विकल्पैः । तपनवनान्निष्क्रम्य विचेष्यामि | अहो एतस्य वनगहनोद्दे-
शस्य प्रतिभयता । एषा केसरिनखकुलिशनिर्मिष्णकुम्भस्य सहचरस्य र-
सितानुसार प्रधाविता शबरपरिकल्पितगर्त्तपतिता करिणी करुणं विक्रोशति ।
एतत् पुनरच्छभल्लोपभुक्तपृष्ठभागायाः कुरङ्गबध्वा उद्गीर्णजिहं मुखं निश्च-
अथवा मायादक्षै राक्षसीजनैः कथमपि वञ्चयित्वा नीतो भवेत् । एतदपि
नास्ति । भृगोः कर्मप्रभावेणात्र प्रदेशे माया न प्रभवन्ति । यदि प्रत्यक्षमेव पराक्र-
मन्ते, ततो वयस्यस्य प्रभाव एव प्रतिबध्नाति । तदलं दुर्विकल्पैः । तपनवनान्नि-
र्गत्य विचेष्यामि । अहो एतस्य वनगहनोद्देशस्य प्रतिभयता । एषा केसरिनख-
कुलिशनिर्भिण्णकुम्भस्य सहचरस्य रसितानुसार प्रभाविता शबरपरिकल्पितग-
र्त्तपतिता करिणी करुणं विक्रोशति । एतत् पुनरच्छभल्लोपभुक्तष्पृष्ठभागायाः कुर-
ङ्गवध्वाः उद्गीर्णजिह्वं मुखं निश्चलोत्फुल्लया दृष्ट्याद्यापि भयं सूचयति । क्रूरस-
१. 'इ उण प' इति ग. पाठः. २. 'व्व गदुअ प' इति ख-या
घ. पाठः, 'म्यावलोक्य) अ' इति क. पाठः ४. 'सा खु के' इति ख. पाठ:
इति क-ख-घ. पाठः. ६- 'पि अ' इति क-घ, पाठः, ७. 'जु' इति ख. पाठः.
३. 'म्य वि' इति
५. 'इ। ए'<noinclude></noinclude>
7vfagsk3kt5ublp5ptkkjddgq21jpua
पृष्ठम्:तपतीसंवरणम्.djvu/१७०
104
125913
343118
2022-08-10T10:40:58Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
वहूए उग्गिण्णजीहं मुहं णिचळुप्फुळ्ळाए दिट्ठीए अज्ज
विभअं सूएदि । क्रूरसत्तवावादिअदुब्बळमिअकळेबरदुस्स-
ज्वरो दुस्समपीडिअस्स जणपदस्स दसं अणुसैरेदि एसो
पदेसो। किं बहुणा, मम दिट्ठी वि भअविहुरा एत्थे परि-
व्भमिदुं ण पारेदि, किं पुण चळणा पागेव्व णअररच्छाअं
पि असहाओ गन्तुं भाआमि, किं पुण एत्थ महाडवीअं ।
ण उण सहाआणं सम्भवो । ता किं मे सरणं । का मे
गई। (भयकम्पितो दण्डकाष्ठमवलम्ब्य स्थितः)
(ततः प्रविशत्यमात्यः )
अमायः- (सवितर्कम्) अहो जघन्य एवायं जघन्यो वर्गः, येन
१५६
लोत्फुल्लया दृष्ट्याद्यापि भयं सूचयति । क्रूरसत्त्वव्यापादितदुर्बलमृगकले
बरदुस्सञ्चरो दुःषमपीडितस्य जनपदस्य दशामनुसरत्येष प्रदेशः । किं बहु-
ना, मम दृष्टिरपि भयविधुरात्र परिभ्रमितुं न पारयति, किं पुनश्चरणौ । प्रागेव
नगररथ्यायामप्यसहायो गन्तुं विभेमि, किं पुनरत्र महाटव्याम् । न पुनः सहा-
यानां सम्भवः । तत् किं मे शरणम् । का मे गतिः ।
त्त्वव्यापादितदुर्बलमृगकलेबरदुरसञ्चरो दुःषमपीडितस्य दुर्भिक्षपीडितस्य जनपदस्य
दशामनुसरत्येष प्रदेशः । क्रूरेत्यानुभयत्र साधारणम् । इदं भविष्यदर्थसूचकम् |
किंबहुना, मम दृष्टिः भयविधुरा अत्र परिभ्रमितुं न पारयति, किं पुनश्चरणौ
नगररथ्यायामप्यसहायो गन्तुं बिभेमि प्रागेव । महाटव्यां न पुनरत्र सहायानां
सम्भवः । का मे गतिः । किं मे शरणम् । गम्यत इति गतिः प्राप्यभूमिः कुत्र
गच्छामीत्यर्थः ॥
अथ राजानं नेतुममात्यस्य प्रवेशः । प्रविष्टः सः राज्ञः कामैकपरत्वेन
वैवश्यं निरूप्य सामान्येन तृतीयपुरुषार्थस्य कुत्सितत्वं साधयति - अहोतुखल्वि-
-
१ 'क' इति ग घ. पाठ:. २ 'त्थ महाडवीअं प' इति के पाठः. ३. 'णा । ण' इति
ख-घ. पाठ.. ४. 'त्या' इति घ. पाठ:. ५. 'मि पागेव्व । म' इति ख-घ. पाठः. ६.
‘णं एत्थ स' इति ख. पाठ: 'णं अत्थि स' इति घ. पाठ:. ७. 'ई। (द' इति ख. पाठः,
८. 'त्यः अ' इति घ. पाठ.. ९. 'विमर्शम्' इति ख पार:.
* 'होतुखलु' इति तु व्याख्यासम्मतः पाठः.<noinclude></noinclude>
4yc3dwnrc1orxc2qssiig6b6qitu8kw
343119
343118
2022-08-10T10:44:56Z
Shardashah
5308
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
बहूए उग्गिण्णजीहं मुहं णिचळुप्फुळ्ळाए दिट्ठीए अज्ज
विभअं सूएदि । क्रूरसत्तवावादिअदुब्बळमिअकळेबरदुस्स-
ञ्चरो दुस्समपीडिअस्स जणपदस्स दसं अणुसरेदि एसो
पदेसो। किं बहुणा, मम दिट्ठी वि भअविहुरा एत्थे परि-
व्भमिदुं ण पारेदि, किं पुण चळणा। पागेव्व णअररच्छाअं
पि असहाओ गन्तुं भाआमि, किं पुण एत्थ महाडवीअं ।
ण उण सहाआणं सम्भवो । ता किं मे सरणं । का मे
गई। (भयकम्पितो दण्डकाष्ठमवलम्ब्य स्थितः)
(ततः प्रविशत्यमात्यः )
अमात्यः- (सवितर्कम्) अहो जघन्य एवायं जघन्यो वर्गः, येन
१५६
लोत्फुल्लया दृष्ट्याद्यापि भयं सूचयति । क्रूरसत्त्वव्यापादितदुर्बलमृगकले
बरदुस्सञ्चरो दुःषमपीडितस्य जनपदस्य दशामनुसरत्येष प्रदेशः । किं बहु-
ना, मम दृष्टिरपि भयविधुरात्र परिभ्रमितुं न पारयति, किं पुनश्चरणौ । प्रागेव
नगररथ्यायामप्यसहायो गन्तुं विभेमि, किं पुनरत्र महाटव्याम् । न पुनः सहा-
यानां सम्भवः । तत् किं मे शरणम् । का मे गतिः ।
त्त्वव्यापादितदुर्बलमृगकलेबरदुरसञ्चरो दुःषमपीडितस्य दुर्भिक्षपीडितस्य जनपदस्य
दशामनुसरत्येष प्रदेशः । क्रूरेत्यानुभयत्र साधारणम् । इदं भविष्यदर्थसूचकम् |
किंबहुना, मम दृष्टिः भयविधुरा अत्र परिभ्रमितुं न पारयति, किं पुनश्चरणौ
नगररथ्यायामप्यसहायो गन्तुं बिभेमि प्रागेव । महाटव्यां न पुनरत्र सहायानां
सम्भवः । का मे गतिः । किं मे शरणम् । गम्यत इति गतिः प्राप्यभूमिः कुत्र
गच्छामीत्यर्थः ॥
अथ राजानं नेतुममात्यस्य प्रवेशः । प्रविष्टः सः राज्ञः कामैकपरत्वेन
वैवश्यं निरूप्य सामान्येन तृतीयपुरुषार्थस्य कुत्सितत्वं साधयति - अहोतुखल्वि-
-
१ 'क' इति ग घ. पाठ:. २ 'त्थ महाडवीअं प' इति के पाठः. ३. 'णा । ण' इति
ख-घ. पाठ.. ४. 'त्या' इति घ. पाठ:. ५. 'मि पागेव्व । म' इति ख-घ. पाठः. ६.
‘णं एत्थ स' इति ख. पाठ: 'णं अत्थि स' इति घ. पाठ:. ७. 'ई। (द' इति ख. पाठः,
८. 'त्यः अ' इति घ. पाठ.. ९. 'विमर्शम्' इति ख पार:.
* 'होतुखलु' इति तु व्याख्यासम्मतः पाठः.<noinclude></noinclude>
3gen91856fj9b8b3imp7l8ohgp0sa4h
पृष्ठम्:तपतीसंवरणम्.djvu/१७१
104
125914
343120
2022-08-10T10:45:35Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>पञ्चमोऽङ्कः ।
समाकृष्टः प्रकृटमहिमा सोऽयमपि देवो निसर्गविनयस
मुद्भवशेषीप्रशमितप्रजोपद्रवः
परित्यज्य स्वराज्यमियन्तं
कालमिमां महाटवीमधिवसति । तदपि पुनश्चिरतरपरिव-
जितपर्जन्यम् । तथा हि-
आन्त्रत्रातविभीषणं बधिरितं घोरैः शिवावाशितै-
दूरीभूतपृथग्जनं नरशिरःश्रेणीभिरध्यासितम्।
राज्ञः संवरणस्य राज्यमधुना वेतालपालीवृतं
कालीकायभयङ्करं समभवत् कङ्कालमाला कुलम् ॥ १॥
त्यादि । इदानीमस्मदवस्थान्तरे निरूप्यमाणे नीचल्यापि वस्तुनस्तत्प्रकर्षेण कौतु-
कावहत्वम् । तदेव प्रतिपादयति - जघन्य एवायमिति । जघन्यो वर्गः अन्त्यो
वर्गः । सर्वत्र त्रिवर्गपरिगणनेऽन्त्यत्वेन प्रसिद्धः कामवर्ग इत्यर्थः । स जघन्य
एव अतिनीच एव । अस्य जघन्यत्वं युक्तमेव | नीचत्वं प्रतिपादयति कार्यद्वारा-
येन समाकृष्टः परवशीकृतः । प्रकृष्टमहिमा जितेन्द्रियत्वादिनयशास्त्रोठितगुणसम्पदा-
तिशयितात्मगौरवः । सोऽयं परोक्षदशायामिदानीमध्येकरूपप्रभावः । स्वराज्यं
परित्यज्येत्यनौचित्यातिशयः प्रकाशितः । परिपालनापगटवेनेति चेत्, तन्न | निसर्गवि
नयसमुद्भवशेमुषीप्रशमितप्रजोपद्रवः स्वाभाविकविनयोदयया शेमुष्या स्वबुद्ध्यैव
अन्यप्रेरणं विना प्रशमितसर्वजनपीडः । तद्धि राजत्व फलम् । तत्रापि गुणोत्तरप्रदेश-
वासापेक्षया चेन्न दोषः । तन्न | इमां महाटवीम् अतिगहन कान्तारम् अधि-
वसति । तत्राप्यल्पकालं न, इयन्तं कालमित्यनेन कालस्य दैर्ध्य प्रकाश्यते । अस्य
सर्वस्य निमित्तं कामपारवश्यमेवेति जघन्य इत्युक्तम् । राज्यपीडा न चेद् दूरावासे
को दोष इति चेद् तन्नाह - तदपि पुनः राज्यमपि न सुस्थं, यतः चिरतरपरि-
वर्जितपर्जन्यम् अतिचिरं कालं परिवर्जितः पर्जन्यो वर्षदेवो येन । अनावृष्टिपी-
डितमित्यर्थः । तथाहीति तत्कार्यप्रतिपादनोपक्रमः | अधुना राज्ञः संवरणस्य
राज्यं कालीकायभयङ्करं समभवत् । अधुनेति पूर्व नैवं, चिरकालमनावृष्टया दुर्भि-
क्षोदयो नेत्यर्थः । राज्ञः संवरणस्येत्यनौचित्येन खेदो व्यज्यते । कालीकायवद् भय-
ङ्करं जातम् । आन्त्रव्रातविभीषणमित्यादि समानधर्मः | प्राणवृत्त्यभावेन मृतानां
* 'नृतम्' इति तु व्याख्यानुसारी पाठः,<noinclude></noinclude>
simh8duojp9ybnecop4v6cjj1a3xl2u
343122
343120
2022-08-10T10:51:09Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>पञ्चमोऽङ्कः ।
समाकृष्टः प्रकृष्टमहिमा सोऽयमपि देवो निसर्गविनयस
मुद्भवशेषीप्रशमितप्रजोपद्रवः
परित्यज्य स्वराज्यमियन्तं
कालमिमां महाटवीमधिवसति । तदपि पुनश्चिरतरपरिव-
र्जितपर्जन्यम् । तथा हि-
आन्त्रव्रातविभीषणं बधिरितं घोरैः शिवावाशितै-
र्दूरीभूतपृथग्जनं नरशिरःश्रेणीभिरध्यासितम्।
राज्ञः संवरणस्य राज्यमधुना वेतालपालीवृतं
कालीकायभयङ्करं समभवत् कङ्कालमाला कुलम् ॥ १॥
त्यादि । इदानीमस्मदवस्थान्तरे निरूप्यमाणे नीचल्यापि वस्तुनस्तत्प्रकर्षेण कौतु-
कावहत्वम् । तदेव प्रतिपादयति - जघन्य एवायमिति । जघन्यो वर्गः अन्त्यो
वर्गः । सर्वत्र त्रिवर्गपरिगणनेऽन्त्यत्वेन प्रसिद्धः कामवर्ग इत्यर्थः । स जघन्य
एव अतिनीच एव । अस्य जघन्यत्वं युक्तमेव | नीचत्वं प्रतिपादयति कार्यद्वारा-
येन समाकृष्टः परवशीकृतः । प्रकृष्टमहिमा जितेन्द्रियत्वादिनयशास्त्रोदितगुणसम्पदा-
तिशयितात्मगौरवः । सोऽयं परोक्षदशायामिदानीमध्येकरूपप्रभावः । स्वराज्यं
परित्यज्येत्यनौचित्यातिशयः प्रकाशितः । परिपालनापाटवेनेति चेत्, तन्न | निसर्गवि
नयसमुद्भवशेमुषीप्रशमितप्रजोपद्रवः स्वाभाविकविनयोदयया शेमुष्या स्वबुद्ध्यैव
अन्यप्रेरणं विना प्रशमितसर्वजनपीडः । तद्धि राजत्व फलम् । तत्रापि गुणोत्तरप्रदेश-
वासापेक्षया चेन्न दोषः । तन्न | इमां महाटवीम् अतिगहन कान्तारम् अधि-
वसति । तत्राप्यल्पकालं न, इयन्तं कालमित्यनेन कालस्य दैर्ध्य प्रकाश्यते । अस्य
सर्वस्य निमित्तं कामपारवश्यमेवेति जघन्य इत्युक्तम् । राज्यपीडा न चेद् दूरावासे
को दोष इति चेद् तन्नाह - तदपि पुनः राज्यमपि न सुस्थं, यतः चिरतरपरि-
वर्जितपर्जन्यम् अतिचिरं कालं परिवर्जितः पर्जन्यो वर्षदेवो येन । अनावृष्टिपी-
डितमित्यर्थः । तथाहीति तत्कार्यप्रतिपादनोपक्रमः | अधुना राज्ञः संवरणस्य
राज्यं कालीकायभयङ्करं समभवत् । अधुनेति पूर्व नैवं, चिरकालमनावृष्टया दुर्भि-
क्षोदयो नेत्यर्थः । राज्ञः संवरणस्येत्यनौचित्येन खेदो व्यज्यते । कालीकायवद् भय-
ङ्करं जातम् । आन्त्रव्रातविभीषणमित्यादि समानधर्मः | प्राणवृत्त्यभावेन मृतानां
* 'नृतम्' इति तु व्याख्यानुसारी पाठः,<noinclude></noinclude>
iz5jq0u14rijmcxrp7mvb7v0mu2x3ed
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२
104
125915
343123
2022-08-10T10:51:18Z
Shubha
190
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{rh|left=४|center=काव्यमाला ।}}</noinclude>
<poem>खगात्पञ्चाक्षतिर्यञ्चः परिच्छेदे तृतीयके ।
त्रिधा तुर्यपरिच्छेदे ज्ञेया च विकलेन्द्रियाः ॥ २७ ॥
पृथिवीकायिका जीवाः परिच्छेदे च पञ्चमे ।
जलाग्निवायवः षष्ठपरिच्छेदे बुधैर्मताः ॥ २८ ॥
सर्वे वनस्पतिकायाः समाख्याताश्च सप्तमे ।
अष्टमे मरुस्थल्युक्तिः संकीर्णोक्तिस्तथा स्मृता ॥ २९ ॥
{{center|अथ प्रतिद्वारवृत्तानि ।}}
तत्रादिमपरिच्छेदे सुबोधार्थं विशेषतः ।
वक्ष्यन्ते प्रतिद्वाराणि प्रोद्यन्मोदप्रदानि च ॥ ३० ॥
सूर्यस्यान्योक्तयः पूर्वं सामान्येन्दुसदुक्तयः ।
वलक्षपक्षप्रतिपच्चञ्चच्चन्द्रमसूक्तयः ॥ ३१ ॥
द्वितीया द्विजराजोक्ती राकारात्रिकरोक्तयः ।
शनेरन्योक्तिराख्याता ग्रहान्योक्तिस्ततः परम् ॥ ३२ ॥
ईश्वरान्योक्तयस्तद्वदिन्दिरान्योक्तयः पुनः ।
सामान्यनीरदान्योक्तिरकारजलदोक्तयः ॥ ३३ ॥
प्रकाशाम्भोधरान्योक्तिरगस्त्युक्तिर्ध्रुवोक्तयः ।
कल्पद्रुमोक्तयो ज्ञेया पारिजातोक्तयोऽपराः ॥ ३४ ॥
'''अथ देवाधिकारपद्धतौ प्रथमं सूर्यान्योक्तयः ।'''
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति ।
विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३५ ॥
रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयाग्रहः ।
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ ३६ ॥
ख<ref>'खद्योतो द्योतते तावत्तावद्गर्जति चन्द्रमाः । उदिते तु सहस्रांशौ न खद्योतो न
चन्द्रमाः ॥' इत्यपि पाठान्तरम्.</ref>द्योतो द्योतते तावद्यावन्नोदयते शशिः ।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ ३७॥</poem>
{{rule}}<noinclude></noinclude>
56lcb3d46cx02p97nscfcqqmoze25of
343125
343123
2022-08-10T10:51:59Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{rh|left=४|center=काव्यमाला ।}}</noinclude>
<poem>खगात्पञ्चाक्षतिर्यञ्चः परिच्छेदे तृतीयके ।
त्रिधा तुर्यपरिच्छेदे ज्ञेया च विकलेन्द्रियाः ॥ २७ ॥
पृथिवीकायिका जीवाः परिच्छेदे च पञ्चमे ।
जलाग्निवायवः षष्ठपरिच्छेदे बुधैर्मताः ॥ २८ ॥
सर्वे वनस्पतिकायाः समाख्याताश्च सप्तमे ।
अष्टमे मरुस्थल्युक्तिः संकीर्णोक्तिस्तथा स्मृता ॥ २९ ॥
::::अथ प्रतिद्वारवृत्तानि ।
तत्रादिमपरिच्छेदे सुबोधार्थं विशेषतः ।
वक्ष्यन्ते प्रतिद्वाराणि प्रोद्यन्मोदप्रदानि च ॥ ३० ॥
सूर्यस्यान्योक्तयः पूर्वं सामान्येन्दुसदुक्तयः ।
वलक्षपक्षप्रतिपच्चञ्चच्चन्द्रमसूक्तयः ॥ ३१ ॥
द्वितीया द्विजराजोक्ती राकारात्रिकरोक्तयः ।
शनेरन्योक्तिराख्याता ग्रहान्योक्तिस्ततः परम् ॥ ३२ ॥
ईश्वरान्योक्तयस्तद्वदिन्दिरान्योक्तयः पुनः ।
सामान्यनीरदान्योक्तिरकारजलदोक्तयः ॥ ३३ ॥
प्रकाशाम्भोधरान्योक्तिरगस्त्युक्तिर्ध्रुवोक्तयः ।
कल्पद्रुमोक्तयो ज्ञेया पारिजातोक्तयोऽपराः ॥ ३४ ॥
'''अथ देवाधिकारपद्धतौ प्रथमं सूर्यान्योक्तयः ।'''
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति ।
विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३५ ॥
रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयाग्रहः ।
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ ३६ ॥
ख<ref>'खद्योतो द्योतते तावत्तावद्गर्जति चन्द्रमाः । उदिते तु सहस्रांशौ न खद्योतो न
चन्द्रमाः ॥' इत्यपि पाठान्तरम्.</ref>द्योतो द्योतते तावद्यावन्नोदयते शशिः ।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ ३७॥</poem>
{{rule}}<noinclude></noinclude>
nli8ubxxnxmwvsiyzsdtdw6ed9jpldk
343126
343125
2022-08-10T10:52:14Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{rh|left=४|center=काव्यमाला ।}}</noinclude>
<poem>खगात्पञ्चाक्षतिर्यञ्चः परिच्छेदे तृतीयके ।
त्रिधा तुर्यपरिच्छेदे ज्ञेया च विकलेन्द्रियाः ॥ २७ ॥
पृथिवीकायिका जीवाः परिच्छेदे च पञ्चमे ।
जलाग्निवायवः षष्ठपरिच्छेदे बुधैर्मताः ॥ २८ ॥
सर्वे वनस्पतिकायाः समाख्याताश्च सप्तमे ।
अष्टमे मरुस्थल्युक्तिः संकीर्णोक्तिस्तथा स्मृता ॥ २९ ॥
::::'''अथ प्रतिद्वारवृत्तानि ।'''
तत्रादिमपरिच्छेदे सुबोधार्थं विशेषतः ।
वक्ष्यन्ते प्रतिद्वाराणि प्रोद्यन्मोदप्रदानि च ॥ ३० ॥
सूर्यस्यान्योक्तयः पूर्वं सामान्येन्दुसदुक्तयः ।
वलक्षपक्षप्रतिपच्चञ्चच्चन्द्रमसूक्तयः ॥ ३१ ॥
द्वितीया द्विजराजोक्ती राकारात्रिकरोक्तयः ।
शनेरन्योक्तिराख्याता ग्रहान्योक्तिस्ततः परम् ॥ ३२ ॥
ईश्वरान्योक्तयस्तद्वदिन्दिरान्योक्तयः पुनः ।
सामान्यनीरदान्योक्तिरकारजलदोक्तयः ॥ ३३ ॥
प्रकाशाम्भोधरान्योक्तिरगस्त्युक्तिर्ध्रुवोक्तयः ।
कल्पद्रुमोक्तयो ज्ञेया पारिजातोक्तयोऽपराः ॥ ३४ ॥
'''अथ देवाधिकारपद्धतौ प्रथमं सूर्यान्योक्तयः ।'''
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति ।
विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३५ ॥
रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयाग्रहः ।
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ ३६ ॥
ख<ref>'खद्योतो द्योतते तावत्तावद्गर्जति चन्द्रमाः । उदिते तु सहस्रांशौ न खद्योतो न
चन्द्रमाः ॥' इत्यपि पाठान्तरम्.</ref>द्योतो द्योतते तावद्यावन्नोदयते शशिः ।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ ३७॥</poem>
{{rule}}<noinclude></noinclude>
denzozs5revpwtcka2j33yy36l34ppu
पृष्ठम्:तपतीसंवरणम्.djvu/१७२
104
125916
343124
2022-08-10T10:51:32Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
श्रुतं च मया तपनवनाभिधानं देवारण्यमभिमतदेवीसमे-
तस्य देवस्य विहारभूमिरिति । तदन्वि (ष्ये ?ष्यामि ) तप-
नवनम् ( परिक्रोमन् पुरतो बिलोक्य) अये असौ वयस्यः पारा-
शर्यो देवस्य बहिश्वराः प्राणोः केनाप्याविष्ट इव तिष्ठति ।
तदमुष्मादुपलभे स्वामिवृत्तान्तम् (उपसृत्य) सखे ! पाराश-
र्य ! अपि कुशलं तव ।
विदूषकः--(ससम्भ्रमैमवलोक्य) (क) अये अमच्चो अय्यवसुमित्तो का-
(क) अये! कथममात्य आर्यवसुमित्रः । कैषादृष्टपयोधरा वृष्टिः । कथमसन्नि-
प्रजानां श्वसृगालाद्याकृष्टैस्तत्र तत्र व्याप्तैरान्त्रत्रातैः भीषणम्, अन्यत्र अङ्गेषु
धृतैः । तथा घोरैः शिवावाशितैः तत्र तत्र शवाकर्षणाय प्रवृत्तानां शिवानां परुषैः
शब्दैः उपहतकर्णरन्ध्रनिखिलजनम्, अन्यत्र परिवारत्वेन शिवानां स्थितिः
तथा दूरीभूतः वृत्त्यभावेन जनपदान्तरमाश्रितः पृथग्जनो यत्र, अन्यत्र भयेन
पृथग्जनानां दूरीभावः । नराणां शिरःश्रेणीभिः तत्र तत्र मृगादिभिराकृष्टाभि-
र्व्याप्तम्, अन्यत्र मालारूपेण कण्ठादिषु धृताभिः । तथा वेतालपालीवृतं तत्र
तत्र शवबांहुल्येन निश्शङ्कमागताभिः पिशाचपङ्किभिः वृतम्, अन्यत्र परिजनत्वेन ।
कङ्कालमालावृतं भक्षितमांसैः परिशुष्कैः कायास्थिभिर्वृतम्, अन्यत्र मालारूपेणाङ्गेषु
परिगृहीतैः । सर्वप्रकारेण भैरवीविग्रहवद् भयङ्करम् । पूर्वमतिसेव्यमिदानीमेवं जा-
तम् ॥ १ ॥ एवं निरूप्य राजान्वेषणाय निवासस्थानं विमृशति-श्रुतं च मयेत्यादि ।
तपनवनाभिधानं देवारण्यमभिमतदेवीसहायस्य देवस्य विहारभूमिरिति । एवमुक्ता
तदन्वेषणे प्रवृत्तः पाराशर्यं दृष्ट्वाह - देवस्य बहिश्चराः प्राणा इति । अतिस्नेहपात्र-
मित्यर्थः । अनेन स्वामिवृत्तान्तोपलब्धौ सौकर्य सूचितम् । अत एवाह – अमुष्मा-
दुपलभ इति । केनाप्याविष्ट इति वेपथुपरिभ्रमादिना भूताविष्टतया शङ्कनीयः ॥
-
--
T
तं विलोक्य विदूषक आह अये अमात्य आर्यवसुमित्रः । आगत इति
शेषः । कैषादृष्टपयोधरा वृष्टिः । कथमसन्निहितराजं राज्यं परित्यज्य त्वम-
३. 'मं विलो' इति
१. 'कम्य पु' इति क-घ. पाठः, २. 'णाः । त' इति घ. पाठ:
क-ख-घ. पाठ.. ४. 'ये कहं अ' इति ग, पाठः,<noinclude></noinclude>
lytx358v393h2dpulgtx3ldytmlefz6
343127
343124
2022-08-10T10:55:28Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
श्रुतं च मया तपनवनाभिधानं देवारण्यमभिमतदेवीसमे-
तस्य देवस्य विहारभूमिरिति । तदन्वि (ष्ये ?ष्यामि ) तप-
नवनम् ( परिक्रामन् पुरतो विलोक्य) अये असौ वयस्यः पारा-
शर्यो देवस्य बहिश्वराः प्राणोः केनाप्याविष्ट इव तिष्ठति ।
तदमुष्मादुपलभे स्वामिवृत्तान्तम् (उपसृत्य) सखे ! पाराश-
र्य ! अपि कुशलं तव ।
विदूषकः--(ससम्भ्रमैमवलोक्य) (क) अये अमच्चो अय्यवसुमित्तो का-
(क) अये! कथममात्य आर्यवसुमित्रः । कैषादृष्टपयोधरा वृष्टिः । कथमसन्नि-
प्रजानां श्वसृगालाद्याकृष्टैस्तत्र तत्र व्याप्तैरान्त्रव्रातैः भीषणम्, अन्यत्र अङ्गेषु
धृतैः । तथा घोरैः शिवावाशितैः तत्र तत्र शवाकर्षणाय प्रवृत्तानां शिवानां परुषैः
शब्दैः उपहतकर्णरन्ध्रनिखिलजनम्, अन्यत्र परिवारत्वेन शिवानां स्थितिः
तथा दूरीभूतः वृत्त्यभावेन जनपदान्तरमाश्रितः पृथग्जनो यत्र, अन्यत्र भयेन
पृथग्जनानां दूरीभावः । नराणां शिरःश्रेणीभिः तत्र तत्र मृगादिभिराकृष्टाभि-
र्व्याप्तम्, अन्यत्र मालारूपेण कण्ठादिषु धृताभिः । तथा वेतालपालीवृतं तत्र
तत्र शवबांहुल्येन निश्शङ्कमागताभिः पिशाचपङ्किभिः वृतम्, अन्यत्र परिजनत्वेन ।
कङ्कालमालावृतं भक्षितमांसैः परिशुष्कैः कायास्थिभिर्वृतम्, अन्यत्र मालारूपेणाङ्गेषु
परिगृहीतैः । सर्वप्रकारेण भैरवीविग्रहवद् भयङ्करम् । पूर्वमतिसेव्यमिदानीमेवं जा-
तम् ॥ १ ॥ एवं निरूप्य राजान्वेषणाय निवासस्थानं विमृशति-श्रुतं च मयेत्यादि ।
तपनवनाभिधानं देवारण्यमभिमतदेवीसहायस्य देवस्य विहारभूमिरिति । एवमुक्ता
तदन्वेषणे प्रवृत्तः पाराशर्यं दृष्ट्वाह - देवस्य बहिश्चराः प्राणा इति । अतिस्नेहपात्र-
मित्यर्थः । अनेन स्वामिवृत्तान्तोपलब्धौ सौकर्यं सूचितम् । अत एवाह – अमुष्मा-
दुपलभ इति । केनाप्याविष्ट इति वेपथुपरिभ्रमादिना भूताविष्टतया शङ्कनीयः ॥
-
--
T
तं विलोक्य विदूषक आह - अये अमात्य आर्यवसुमित्रः । आगत इति
शेषः । कैषादृष्टपयोधरा वृष्टिः । कथमसन्निहितराजं राज्यं परित्यज्य त्वम-
३. 'मं विलो' इति
१. 'कम्य पु' इति क-घ. पाठः, २. 'णाः । त' इति घ. पाठ:
क-ख-घ. पाठ.. ४. 'ये कहं अ' इति ग, पाठः,<noinclude></noinclude>
34pacba2lbnnlbvvfyjn6xalagvjyni
पृष्ठम्:तपतीसंवरणम्.djvu/१७३
104
125917
343128
2022-08-10T10:55:48Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>पञ्चमोऽङ्कः ।
एसा अदिट्ठपओहरा विट्ठी (सहर्प परिष्वज्य) कहं अस
ण्णिहिदराअं रज्जं परित्तेजिअ तुवं पि आअदो। णं पुव्ववे-
रिणो वळावळित्तों दासीए वुत्ता अणुपेक्खिदव्या पञ्चाळा ।
अमात्यः - आसतामतिक्षुद्रपराक्रमाः केवलं पाँञ्चालाः। अधुना
पुनरतिभयङ्करो दुर्भिक्षोपद्रवः पीडयति तं जनपदम् ।
तथा हि-
उद्युक्ता वागुराद्यैरहरहरुचितैर्मत्स्यबन्धप्रकारै-
मत्य निर्मत्स्यगडाहूदगतशफरीशेषमनावशिष्टाः ।
WORK
हितराजं राज्यं परित्यज्य त्वमप्यागतः । ननु पूर्ववैरिणो वलाबलिप्ता दास्याः-
पुत्रा अनुपेक्षितव्याः पाञ्चाला: ।
-
प्यागतः । त्वमपीति राज्ञो दूरीभावे त्वमवलम्बनं राज्यस्य, त्वयापि परित्यक्तेऽ-
तीव दोष इति । तदेव स्फुटयति ननु पूर्ववैरिणो बलावलिप्ता ढास्याःपुत्राः
अनुपेक्षितव्याः न खल्वनास्थाविषयाः । नन्विति तवापि सिद्धमेतत् । पूर्ववैरित्वं
बलावलिप्तत्वं दौष्ट्यञ्चानुपेक्षणीयताहेतुः ।।
--
तस्योत्तरमाह - आसतामित्यादि तेषामनास्थाविषयत्वेन न दोषः ।
अतिक्षुद्रपराक्रमाः न्यूनविक्रमाः । तैर्न पीडा शङ्कनीया । अधुना पुनर्वैरिभ्योऽप्यति-
भयंकरो दुर्भिक्षोपद्रवस्तं जनपदं पीडयति । तथाहीति पीडाविवरणोपक्रमः ।
उद्युक्ता इत्यादि । मर्त्याः व्रीहियवादीनामभावेन केवलं मत्स्यग्रहणपराः अहरहः
दिने दिने । उचितैः जलवृद्धिक्षयसदृशैः । वागुराधैः आदिशब्देन जालबडिशादयो
गृह्यन्ते, तैरुधुक्ता गङ्गां प्रविश्य प्रतिदिनं ग्रहणेनोपयुक्ततया निर्मत्स्यायाः ग-
झाया हृदगतेषु जलबहुलप्रदेशगतेषु शफरीशेषेषु, शफरीणामत्युपयुक्तप्रायत्वेन
शेषग्रहणं, तेषु मग्नाः तग्रहणायाकण्ठं जलमवगाह्य तदेकपराः, अवशिष्टाः मृत-
शेषाः । अपचिततनवः अस्थिमात्रशरीराः । प्रायशः आरूढकण्ठैः प्राणशेषैरुपल-
क्षिताः । प्राणशेषैरिति असृङ्मांसादिरिक्ततया प्राणानामेव शेषत्वं, तैरपि आरूढ-
१ 'चय्य तुमं आ' इति ख. ग. पाठः, २ 'त्ता अ' इति ख. पाठ:. ३. 'प' इति क. पाठः,<noinclude></noinclude>
kzxj5wbhptoamdl424er3ipzmtvusvp
343130
343128
2022-08-10T11:01:12Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>पञ्चमोऽङ्कः ।
एसा अदिट्ठपओहरा विट्ठी (सहर्षं परिष्वज्य) कहं अस
ण्णिहिदराअं रज्जं परित्तेजिअ तुवं पि आअदो। णं पुव्ववे-
रिणो वळावळित्ता दासीए वुत्ता अणुपेक्खिदव्या पञ्चाळा ।
अमात्यः - आसतामतिक्षुद्रपराक्रमाः केवलं पाञ्चालाः। अधुना
पुनरतिभयङ्करो दुर्भिक्षोपद्रवः पीडयति तं जनपदम् ।
तथा हि-
उद्युक्ता वागुराद्यैरहरहरुचितैर्मत्स्यबन्धप्रकारै-
र्मत्या निर्मत्स्यगङ्गाह्रदगतशफरीशेषमग्नावशिष्टाः ।
WORK
हितराजं राज्यं परित्यज्य त्वमप्यागतः । ननु पूर्ववैरिणो वलाबलिप्ता दास्याः-
पुत्रा अनुपेक्षितव्याः पाञ्चाला: ।
-
प्यागतः । त्वमपीति राज्ञो दूरीभावे त्वमवलम्बनं राज्यस्य, त्वयापि परित्यक्तेऽ-
तीव दोष इति । तदेव स्फुटयति ननु पूर्ववैरिणो बलावलिप्ता ढास्याःपुत्राः
अनुपेक्षितव्याः न खल्वनास्थाविषयाः । नन्विति तवापि सिद्धमेतत् । पूर्ववैरित्वं
बलावलिप्तत्वं दौष्ट्यञ्चानुपेक्षणीयताहेतुः ।।
--
तस्योत्तरमाह - आसतामित्यादि तेषामनास्थाविषयत्वेन न दोषः ।
अतिक्षुद्रपराक्रमाः न्यूनविक्रमाः । तैर्न पीडा शङ्कनीया । अधुना पुनर्वैरिभ्योऽप्यति-
भयंकरो दुर्भिक्षोपद्रवस्तं जनपदं पीडयति । तथाहीति पीडाविवरणोपक्रमः ।
उद्युक्ता इत्यादि । मर्त्याः व्रीहियवादीनामभावेन केवलं मत्स्यग्रहणपराः अहरहः
दिने दिने । उचितैः जलवृद्धिक्षयसदृशैः । वागुराद्यैः आदिशब्देन जालबडिशादयो
गृह्यन्ते, तैरुधुक्ता गङ्गां प्रविश्य प्रतिदिनं ग्रहणेनोपयुक्ततया निर्मत्स्यायाः ग-
ङ्गाया हृदगतेषु जलबहुलप्रदेशगतेषु शफरीशेषेषु, शफरीणामत्युपयुक्तप्रायत्वेन
शेषग्रहणं, तेषु मग्नाः तद्वग्रहणायाकण्ठं जलमवगाह्य तदेकपराः, अवशिष्टाः मृत-
शेषाः । अपचिततनवः अस्थिमात्रशरीराः । प्रायशः आरूढकण्ठैः प्राणशेषैरुपल-
क्षिताः । प्राणशेषैरिति असृङ्मांसादिरिक्ततया प्राणानामेव शेषत्वं, तैरपि आरूढ-
१ 'चय्य तुमं आ' इति ख. ग. पाठः, २ 'त्ता अ' इति ख. पाठ:. ३. 'प' इति क. पाठः,<noinclude></noinclude>
0cc8c1fkdly2hpkxlip711r58bdvlos
पृष्ठम्:तपतीसंवरणम्.djvu/१७४
104
125918
343131
2022-08-10T11:01:31Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरण
आसन्नारूडकण्ठैरपचिततनवः प्रायशः प्राणशेषैः
सङ्गृध्यद्गृध्रचञ्चुव्रजकुटिलशिरः कर्मकर्मान्तैभूमिः ॥ २ ॥
तदेतदतिदारुणं व्यसनमापतितमसन्निधानादस्मत्स्वामिन
इति । तत् केनचिदुपायेन तं नागाह्वयं पुरं प्रापयितुं
प्राप्तोऽस्मि । तदधुना क्व भवितव्यं देवेन ।
विदूषकः -- (सनिःश्वासमूँ) (क) कहेमि मन्दभाओ । एत्तिअं काळं
तत्तहोदीए तवणर्तणूजाए सह विहरिअ गदाअं खण-
दाअं पसुत्तं मं उज्झिअ वअस्सो सो दिव्वजणसत्थो
अ गन्धव्वणअरं विअ अदंसणं गओ। तदो अहं अण्णे-
(क) कथयामि मन्दभाग्यः । इयन्तं कालं तत्रभवत्या तपनतनूजया सह विहृत्य
६
गतायां क्षणदायां प्रमुप्तं मामुज्झित्वा वयस्यः स दिव्यजनसार्थश्च गन्धर्व-
कण्ठैरुपलक्षिताः । सङ्ग्रव्यद्गृध्रचञ्चुव्रजकुटिलशिरः कर्मकर्मान्तभूमिः आसन्
सगृध्यतां मत्स्यग्रहणेच्छावतां गृध्राणाम् उपरि सञ्चरतां चञ्चुत्रजस्य त्रोटिस-
मूहस्य कुटिलं वक्रं यत् शिरः अग्रभागः तस्य कर्मण आहननस्य, कर्मान्तस्य
लोहकारादेः भूमिः आहननशिलास्थानमासन् | यथा कर्मान्तभूमौ सन्दंशा-
दीनामुत्तेजनायाहननं, तथा आकण्टमम्बुनिर्मझानां कण्ठगतप्राणानां मृतशेषाणां
शीर्णप्रायरोम शिर धाः कुटिलेन चञ्च्चत्रेण वोरशब्दं ताडयन्ति, तत्रापि
प्रतिषेधुं न शक्तिः, तत् सह्यत एवेति कर्मान्तभूमित्वारोपेण प्रकाश्यते ॥ २ ॥
एवं दुर्भिक्षपीडां प्रतिपाद्य तच्छमनोपायं प्रतिपादयति – तदेतदित्यादिना ।
स्वामिसन्निधानाभावेन व्यसनमिति तं नेतुमागतः । तत् कुत्र वर्तते स्वामीति ||
-
अस्योत्तरमाह कथयामि मन्दभाग्यः । इयन्तं कालं तत्रभवत्या तप-
नतनूजया सह विहृत्य गतायां क्षणदायां सुप्तं मामुज्झित्वा वयस्यः स दिव्यजन-
सार्थश्च गन्धर्वनगरमिवादर्शनं गतः । ततोऽहमन्विष्यन् सकलं कान्तार-
१ 'र' इति क. पाठ: २ 'ति । के' इति ख पाठ: ३ 'मू) कि इति ख-ग. पाठः.
● 'तणआए' इति ख पाठः, 'तणूआए' इति ग. पाठः, 'कण्णआए' इति घ पाठः.
५ 'त्यो
ग' इति कख पाठ. ६ ‘दो अण्णे' इति कघ पाठ:.<noinclude></noinclude>
srf18facyu7y6n004lrjxf3ocxbpzcr
343132
343131
2022-08-10T11:06:32Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरण
आसन्नारूढकण्ठैरपचिततनवः प्रायशः प्राणशेषैः
सङ्गृध्यद्गृध्रचञ्चुव्रजकुटिलशिरः कर्मकर्मान्तभूमिः ॥ २ ॥
तदेतदतिदारुणं व्यसनमापतितमसन्निधानादस्मत्स्वामिन
इति । तत् केनचिदुपायेन तं नागाह्वयं पुरं प्रापयितुं
प्राप्तोऽस्मि । तदधुना क्व भवितव्यं देवेन ।
विदूषकः -- (सनिःश्वासमूँ) (क) कहेमि मन्दभाओ । एत्तिअं काळं
तत्तहोदीए तवणर्तणूजाए सह विहरिअ गदाअं खण-
दाअं पसुत्तं मं उज्झिअ वअस्सो सो दिव्वजणसत्थो
अ गन्धव्वणअरं विअ अदंसणं गओ। तदो अहं अण्णे-
(क) कथयामि मन्दभाग्यः । इयन्तं कालं तत्रभवत्या तपनतनूजया सह विहृत्य
६
गतायां क्षणदायां प्रमुप्तं मामुज्झित्वा वयस्यः स दिव्यजनसार्थश्च गन्धर्व-
कण्ठैरुपलक्षिताः । सङ्ग्रव्यद्गृध्रचञ्चुव्रजकुटिलशिरः कर्मकर्मान्तभूमिः आसन्
सगृध्यतां मत्स्यग्रहणेच्छावतां गृध्राणाम् उपरि सञ्चरतां चञ्चुत्रजस्य त्रोटिस-
मूहस्य कुटिलं वक्रं यत् शिरः अग्रभागः तस्य कर्मण आहननस्य, कर्मान्तस्य
लोहकारादेः भूमिः आहननशिलास्थानमासन् | यथा कर्मान्तभूमौ सन्दंशा-
दीनामुत्तेजनायाहननं, तथा आकण्टमम्बुनिरर्मग्नानां कण्ठगतप्राणानां मृतशेषाणां
शीर्णप्रायरोमसु शिर गृध्राः कुटिलेन चञ्च्वग्रेण घोरशब्दं ताडयन्ति, तत्रापि
प्रतिषेद्धुं न शक्तिः, तत् सह्यत एवेति कर्मान्तभूमित्वारोपेण प्रकाश्यते ॥ २ ॥
एवं दुर्भिक्षपीडां प्रतिपाद्य तच्छमनोपायं प्रतिपादयति – तदेतदित्यादिना ।
स्वामिसन्निधानाभावेन व्यसनमिति तं नेतुमागतः । तत् कुत्र वर्तते स्वामीति ||
-
अस्योत्तरमाह कथयामि मन्दभाग्यः । इयन्तं कालं तत्रभवत्या तप-
नतनूजया सह विहृत्य गतायां क्षणदायां सुप्तं मामुज्झित्वा वयस्यः स दिव्यजन-
सार्थश्च गन्धर्वनगरमिवादर्शनं गतः । ततोऽहमन्विष्यन् सकलं कान्तार-
१ 'र' इति क. पाठ: २ 'ति । के' इति ख पाठ: ३ 'मू) कि इति ख-ग. पाठः.
● 'तणआए' इति ख पाठः, 'तणूआए' इति ग. पाठः, 'कण्णआए' इति घ पाठः.
५ 'त्यो
ग' इति कख पाठ. ६ ‘दो अण्णे' इति कघ पाठ:.<noinclude></noinclude>
kn87vdiuqgbyj3qh06u8dwcnnbkdizo
पृष्ठम्:तपतीसंवरणम्.djvu/१७५
104
125919
343133
2022-08-10T11:06:49Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>पञ्चमोऽङ्कः ।
सन्तो सअलं कन्दारं वाळमिअभदएं इह टिदो तुए
दिट्ठो । एदं सव्वं मम अधण्णदाए परिणामो ।
अमात्यः -- मा मैवम् । मयि परिवादानारोपयितुकामस्य देव-
स्यायं मात्सर्योपक्रमः । कुतः --
यं प्रायेण प्रथयितुमलं शाठ्यमन्तःपुराणां
यं कुर्वन्ति व्यसनसुहृदो राजपुत्रापराधाः ।
राज्ञो यश्च स्वयमपनयात् सम्प्रवृत्तः किलायं
सर्वो दोषः सचिवमनसां धूसरिम्णो विपाकः ॥ ३॥
नगरमिवादर्शनं गतः । ततोऽहमन्त्रिष्यन् सकलं कान्तारं व्यालमृगभीह
स्थितस्त्वया दृष्टः । एतत्सर्वे ममाधन्यतायाः परिणामः ।
मन्विष्य गच्छन् व्यालमृगभीत्येह स्थितस्त्वया दृष्टः । एतत् सर्वं ममाधन्यतायाः
परिणामः ॥
edvesm
-
तच्छ्रुत्वाह- - मा मैवामिति । तवाधन्यतेति मा वादीः । मयि परिवादा-
नारोपयितुकामस्य निरपवादे मयि दोषानारोपयितुमिच्छोर्देवस्यायं मात्सर्योपक्रमः
मात्सर्येणोपक्रमः । तदर्थ दूरगमनादि । निरपराधे कथं दोष आरोप्यते
इत्येतत् सामान्येन प्रतिपादयति - यमित्यादि । अन्तःपुराणां शाठ्यम् अ-
न्तःपुरस्त्रीणां स्वकार्यपरत्वं बाहुल्येन यं दोषं प्रथयितुमलं समर्थम् । पुनः राजपु-
त्राणाम् अपराधा विशृङ्खलव्यापाराः यं कुर्वन्ति व्यसनसुहृदः व्यसनस्य पो-
षकाः, राज्ञ् इति । तिष्ठन्त्वन्तःपुरादयः । परिपालकस्य राज्ञः स्वस्यैवापनयाद्
यः सम्प्रवृत्तः, अयं सर्वो दोषः सचिवमनसां धूसरिम्णो मालिन्यस्य अबोधस्य
परिपाकः । अन्तःपुरादिदोषेऽपि सचिवदोष आरोप्यते । किलेति । इदं वस्तुतोऽपर-
मार्थं, तथापि सर्वे दोषाः सचिवेषु पर्यवस्यन्तीति मयोक्तम् आरोपयितुकाम-
स्येति ॥ ३ ॥
एवमुक्ता नायकमन्विच्छन् चक्रवर्तिलक्षणोपेतां पदपङ्किं दृष्ट्वाह-
१ 'ए अहं इ' इति घ. पाठः, २. 'दो । एदं' इति घ. पाठः. ३. 'चाराः' इति क-ख-
ग. पाठः,<noinclude></noinclude>
11lzlaoa4bbhvt3miffi88utp9ea9az
343135
343133
2022-08-10T11:09:48Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>पञ्चमोऽङ्कः ।
सन्तो सअलं कन्दारं वाळमिअभदएं इह ट्ठिदो तुए
दिट्ठो । एदं सव्वं मम अधण्णदाए परिणामो ।
अमात्यः -- मा मैवम् । मयि परिवादानारोपयितुकामस्य देव-
स्यायं मात्सर्योपक्रमः । कुतः --
यं प्रायेण प्रथयितुमलं शाठ्यमन्तःपुराणां
यं कुर्वन्ति व्यसनसुहृदो राजपुत्रापराधाः ।
राज्ञो यश्च स्वयमपनयात् सम्प्रवृत्तः किलायं
सर्वो दोषः सचिवमनसां धूसरिम्णो विपाकः ॥ ३॥
नगरमिवादर्शनं गतः । ततोऽहमन्त्रिष्यन् सकलं कान्तारं व्यालमृगभीत्येह
स्थितस्त्वया दृष्टः । एतत्सर्वे ममाधन्यतायाः परिणामः ।
मन्विष्य गच्छन् व्यालमृगभीत्येह स्थितस्त्वया दृष्टः । एतत् सर्वं ममाधन्यतायाः
परिणामः ॥
edvesm
-
तच्छ्रुत्वाह- - मा मैवामिति । तवाधन्यतेति मा वादीः । मयि परिवादा-
नारोपयितुकामस्य निरपवादे मयि दोषानारोपयितुमिच्छोर्देवस्यायं मात्सर्योपक्रमः
मात्सर्येणोपक्रमः । तदर्थ दूरगमनादि । निरपराधे कथं दोष आरोप्यते
इत्येतत् सामान्येन प्रतिपादयति - यमित्यादि । अन्तःपुराणां शाठ्यम् अ-
न्तःपुरस्त्रीणां स्वकार्यपरत्वं बाहुल्येन यं दोषं प्रथयितुमलं समर्थम् । पुनः राजपु-
त्राणाम् अपराधा विशृङ्खलव्यापाराः यं कुर्वन्ति व्यसनसुहृदः व्यसनस्य पो-
षकाः, राज्ञ् इति । तिष्ठन्त्वन्तःपुरादयः । परिपालकस्य राज्ञः स्वस्यैवापनयाद्
यः सम्प्रवृत्तः, अयं सर्वो दोषः सचिवमनसां धूसरिम्णो मालिन्यस्य अबोधस्य
परिपाकः । अन्तःपुरादिदोषेऽपि सचिवदोष आरोप्यते । किलेति । इदं वस्तुतोऽपर-
मार्थं, तथापि सर्वे दोषाः सचिवेषु पर्यवस्यन्तीति मयोक्तम् आरोपयितुकाम-
स्येति ॥ ३ ॥
एवमुक्ता नायकमन्विच्छन् चक्रवर्तिलक्षणोपेतां पदपङ्किं दृष्ट्वाह-
१ 'ए अहं इ' इति घ. पाठः, २. 'दो । एदं' इति घ. पाठः. ३. 'चाराः' इति क-ख-
ग. पाठः,<noinclude></noinclude>
eibt13674bjwc33ngsfxs6mwuay15pn
पृष्ठम्:तपतीसंवरणम्.djvu/१७६
104
125920
343136
2022-08-10T11:10:07Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>१६२
तपतीसंवरणे
(विचिन्त्य) स्वामी नियतमपहाय भवन्तं तत्रभवत्या साई
नापयाति । शङ्के कुतश्चित् कारणादन्तर्हितां देवीमन्वेष्टुम्
अटवीमटता देवेन भवितव्यम् । तद् यावदावां देव-
मन्वेषावहे ।
--- (स्वगतम्) (क) अहो णिक्करुणा तत्तहोदी, जं तणअ-
णामहेअस्स फळल्स पुष्पं विअ दंसिअ गआ। (प्रकाशम् )
एव्वं होदु ।
विदूषकः -
(उभौ परिक्रामतः )
विदूषकः -- (अग्रतो बिलोक्य) (ख) एत्थ सिअदिळे पढ़ेसे केण वि
वणअरेण गएण होदव्वं । एसा हि पदपन्ती दीसइ ।
अमात्यः-- (सावधानं निरूप्य सहर्षम्) अहो चिरादवातजन्मफले मम
चक्षुषी। देवस्य पदसरोरुह्योरेवेदं प्रतिबिम्बम् । पश्य --
एषा सा कलशी सरोरुहमिदं केतुः स एवाङ्कुशः
सोऽयं छन्त्रमिदं तुरङमकरौ तौ शङ्खचक्राविमौ ।
(क) अहो निष्करुणा तत्रभवती, यत् तनयनामधेयस्य फलस्य पुष्पमित्र दर्श-
यित्वा गता । एवं भवतु ।
(ख) अत्र सिकतिले प्रदेशे केनापि वनचरेण गतेन भवितव्यम् । एषा हि पद-
पतिर्दृश्यते ।
-
चिरादवाप्तजन्मफले मम चक्षुषी । एषा सेत्यादि । पदप्रतिबिम्बगतानि महापुरु-
षलक्षणानि पूर्वानुभूतानि प्रत्येकं निर्दिशति - एषा सा कलशी । सा अनेकवारं
नयनोत्सवीकृता । इदं सरोरुहं दृश्यत इति शेषः । केतुः स एव पूर्वानुभूतः ।
अङ्कुशः सोऽयम् । छत्रमिदम् । तुरङ्गमकरौ तौ । शङ्खचक्राविमौ । एते दृश्यन्त
इति शेषः । सप्तार्णवां मेदिनीं समवतः सप्तार्णवान्तर्भूतां मेदिनीं सम्यग् रक्षतः ।
१ 'सखे ! स्वा' इति ख-घ. पाठ:- २- 'त्यः (स' इति ख, पाठः, ३. 'विलोक्य स
इति क. पाठः, ४. 'र्षम्) चि' इति ख. पाठ:.<noinclude></noinclude>
pvesu2ic0gxgdawe4ksuba2kpzframz
343137
343136
2022-08-10T11:13:59Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>१६२
तपतीसंवरणे
(विचिन्त्य) स्वामी नियतमपहाय भवन्तं तत्रभवत्या सार्द्धं
नापयाति । शङ्के कुतश्चित् कारणादन्तर्हितां देवीमन्वेष्टुम्
अटवीमटता देवेन भवितव्यम् । तद् यावदावां देव-
मन्वेषावहे ।
--- (स्वगतम्) (क) अहो णिक्करुणा तत्तहोदी, जं तणअ-
णामहेअस्स फळल्स पुष्पं विअ दंसिअ गआ। (प्रकाशम् )
एव्वं होदु ।
विदूषकः -
(उभौ परिक्रामतः )
विदूषकः -- (अग्रतो विलोक्य) (ख) एत्थ सिअदिळे पढ़ेसे केण वि
वणअरेण गएण होदव्वं । एसा हि पदपन्ती दीसइ ।
अमात्यः-- (सावधानं निरूप्य सहर्षम्) अहो चिरादवाप्तजन्मफले मम
चक्षुषी। देवस्य पदसरोरुह्योरेवेदं प्रतिबिम्बम् । पश्य --
एषा सा कलशी सरोरुहमिदं केतुः स एवाङ्कुशः
सोऽयं छत्रमिदं तुरङमकरौ तौ शङ्खचक्राविमौ ।
(क) अहो निष्करुणा तत्रभवती, यत् तनयनामधेयस्य फलस्य पुष्पमित्र दर्श-
यित्वा गता । एवं भवतु ।
(ख) अत्र सिकतिले प्रदेशे केनापि वनचरेण गतेन भवितव्यम् । एषा हि पद-
पङ्क्तिर्दृश्यते ।
-
चिरादवाप्तजन्मफले मम चक्षुषी । एषा सेत्यादि । पदप्रतिबिम्बगतानि महापुरु-
षलक्षणानि पूर्वानुभूतानि प्रत्येकं निर्दिशति - एषा सा कलशी । सा अनेकवारं
नयनोत्सवीकृता । इदं सरोरुहं दृश्यत इति शेषः । केतुः स एव पूर्वानुभूतः ।
अङ्कुशः सोऽयम् । छत्रमिदम् । तुरङ्गमकरौ तौ । शङ्खचक्राविमौ । एते दृश्यन्त
इति शेषः । सप्तार्णवां मेदिनीं समवतः सप्तार्णवान्तर्भूतां मेदिनीं सम्यग् रक्षतः ।
१ 'सखे ! स्वा' इति ख-घ. पाठ:- २- 'त्यः (स' इति ख, पाठः, ३. 'विलोक्य स
इति क. पाठः, ४. 'र्षम्) चि' इति ख. पाठ:.<noinclude></noinclude>
qt6a6g8vr33qj0pmxclt0nsp4iu9iyu