विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.23
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
रामायणम्/बालकाण्डम्/सर्गः ३७
0
1408
343322
342554
2022-08-12T10:40:24Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३६|सर्गः ३६]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३८|सर्गः ३८]]
| notes =
}}
[[File:Kanda 1 BK-037-Skandoth Paththi.ogg|thumb|सप्तत्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३७॥'''<BR><BR>
<poem>
तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः ।
सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥१-३७-१॥
ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् ।
प्रणिपत्य सुराराम सेन्द्राः साग्निपुरोगमाः ॥१-३७-२॥
येन सेनापतिर्देव दत्तो भगवता पुरा ।
स तपः परमास्थाय तप्यते स्म सहोमया ॥१-३७-३॥
यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥१-३७-४॥
देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥१-३७-५॥
शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु ।
तस्या वचनमक्लिष्टं सत्यमेव न संशयः ॥१-३७-६॥
इयमाकाशगङ्गा च यस्यां पुत्रं हुताशनः ।
जनयिष्यति देवानां सेनापतिमरिंदमम् ॥१-३७-७॥
ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् ।
उमायास्तद्बहुमतं भविष्यति न संशयः ॥१-३७-८॥
तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन ।
प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥१-३७-९॥
ते गत्वा परमं राम कैलासं धातुमण्डितम् ।
अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥१-३७-१०॥
देवकार्यमिदं देव समाधत्स्व हुताशन ।
शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥१-३७-११॥
देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।
गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥१-३७-१२॥
इत्येतद् वचनं श्रुत्वा दिव्यं रूपमधारयत् ।
स तस्या महिमां दृष्ट्वा समन्तादवशीर्यत ॥१-३७-१३॥
समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।
सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥१-३७-१४॥
तमुवाच ततो गङ्गा सर्वदेवपुरोगमम् ।
अशक्ता धारणे देव तेजस्तव समुद्धतम् ॥१-३७-१५॥
दह्यमानाग्निना तेन सम्प्रव्यथितचेतना ।
अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ॥१-३७-१६॥
इह हैमवते पार्श्वे गर्भोऽयं संनिवेश्यताम् ।
श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ॥१-३७-१७॥
उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ ।
यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् ॥१-३७-१८॥
काञ्चनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् ।
ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत ॥१-३७-१९॥
मलं तस्याभवत् तत्र त्रपु सीसकमेव च ।
तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥१-३७-२०॥
निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।
सर्वं पर्वतसंनद्धं सौवर्णमभवद् वनम् ॥१-३७-२१॥
जातरूपमिति ख्यातं तदाप्रभृति राघव ।
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ।
तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ॥१-३७-२२॥
तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः ।
क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥१-३७-२३॥
ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ।
ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ॥१-३७-२४॥
ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।
पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥१-३७-२५॥
तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ।
स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ॥१-३७-२६॥
स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवे ।
कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम् ॥१-३७-२७॥
प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ।
षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥१-३७-२८॥
गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ।
अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥१-३७-२९॥
सुरसेनागणपतिमभ्यषिञ्चन्महाद्युतिम् ।
ततस्तममराः सर्वे समेत्याग्निपुरोगमाः ॥१-३७-३०॥
एष ते राम गङ्गाया विस्तरोऽभिहितो मया ।
कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥१-३७-३१॥
भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।
आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥१-३७-३२॥
</poem>
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३६॥'''
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
czv1uj7szwto5y6vza7nqa12acf5e21
रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४१
0
1655
343213
314717
2022-08-12T00:42:55Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = किष्किन्धाकाण्डम्
| previous = [[रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४०|सर्गः ४०]]
| next = [[रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४२|सर्गः ४२]]
| notes =
}}
[[File:Kanda 4 KSK-041-Dakshina Disham Prathi Hanumadadi Preshanam.ogg|thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/किष्किन्धाकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥'''<BR><BR>
<poem><span style="font-size: 14pt; line-height: 200%">ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ।
दक्षिणां प्रेषयामास वानरानभिलक्षितान् ४.०४१.००१।
नीलमग्निसुतं चैव हनुमन्तं च वानरम् ।
पितामहसुतं चैव जाम्बवन्तं महाकपिम् ४.०४१.००२।
सुहोत्रं च शरीरं च शरगुल्मं तथैव च ।
गजं गवाक्षं गवयं सुषेणमृषभं तथा ४.०४१.००३।
मैन्दं च द्विविदं चैव विजयं गन्धमादनम् ।
उल्कामुखमसङ्गं च हुताशन सुतावुभौ ४.०४१.००४।
अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः ।
वेगविक्रमसंपन्नान् संदिदेश विशेषवित् ४.०४१.००५।
तेषामग्रेषरं चैव महद्बलमसंगगम् ।
विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ४.०४१.००६।
ये के चन समुद्देशास्तस्यां दिशि सुदुर्गमाः ।
कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ४.०४१.००७।
सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् ।
नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ४.०४१.००८।
ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम् ।
वरदां च महाभागां महोरगनिषेविताम् ४.०४१.००९।
मेखलानुत्कलांश्चैव दशार्णनगराण्यपि ।
अवन्तीमभ्रवन्तीं च सर्वमेवानुपश्यत ४.०४१.०१०।
विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ।
तथा बङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः ४.०४१.०११।
अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ।
नदीं गोदावरीं चैव सर्वमेवानुपश्यत ४.०४१.०१२।
तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यान् सकेरलान् ।
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ४.०४१.०१३।
विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः ।
सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ४.०४१.०१४।
ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् ।
तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः ४.०४१.०१५।
तस्यासीनं नगस्याग्रे मलयस्य महौजसं ।
द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ४.०४१.०१६।
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ।
ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ४.०४१.०१७।
सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीप शालिनी ।
कान्तेव युवतिः कान्तं समुद्रमवगाहते ४.०४१.०१८।
ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ४.०४१.०१९।
ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम् ।
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ४.०४१.०२०।
चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः ।
जातरूपमयः श्रीमानवगाढो महार्णवम् ४.०४१.०२१।
नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम् ।
देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ४.०४१.०२२।
सिद्धचारणसंघैश्च प्रकीर्णं सुमनोहरम् ।
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ४.०४१.०२३।
द्वीपस्तस्यापरे पारे शतयोजनमायतः ।
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः ।
तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ४.०४१.०२४।
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ।
राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ४.०४१.०२५।
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।
[https://puranastudy.page.tl/Angaara-_-Angaaraka-%26%232309%3B%26%232329%3B%26%232381%3B%26%232327%3B%26%232366%3B%26%232352%3B-_-%26%232309%3B%26%232329%3B%26%232327%3B%26%232366%3B%26%232352%3B%26%232325%3B-_-%26%232309%3B%26%232329%3B%26%232381%3B%26%232327%3B%26%232366%3B%26%232352%3B%26%232325%3B%26%232366%3B.htm अङ्गारकेति] विख्याता छायामाक्षिप्य भोजिनी ४.०४१.०२६।
तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने ।
गिरिः पुष्पितको नाम सिद्धचारणसेवितः ४.०४१.०२७।
चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः ।
भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ४.०४१.०२८।
तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः ।
श्वेतं राजतमेकं च सेवते यं निशाकरः ४.०४१.०२९।
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।
प्रणम्य शिरसा शैलं तं विमार्गत वानराः ४.०४१.०३०।
तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः ।
अध्वना दुर्विगाहेन योजनानि चतुर्दश ४.०४१.०३१।
ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ।
सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ४.०४१.०३२।
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ।
मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ४.०४१.०३३।
तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ।
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ४.०४१.०३४।
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ।
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ४.०४१.०३५।
तत्र भोगवती नाम सर्पाणामालयः पुरी ।
विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता ।
रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः ४.०४१.०३६।
सर्पराजो महाघोरो यस्यां वसति वासुकिः ।
निर्याय मार्गितव्या च सा च भोगवती पुरी ४.०४१.०३७।
तं च देशमतिक्रम्य महानृषभसंस्थितः ।
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ४.०४१.०३८।
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् ।
दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ४.०४१.०३९।
न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन ।
रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् ४.०४१.०४०।
तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः ।
शैलूषो ग्रामणीर्भिक्षुः शुभ्रो बभ्रुस्तथैव च ४.०४१.०४१।
अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ।
ततः परं न वः सेव्यः पितृलोकः सुदारुणः ।
राजधानी यमस्यैषा कष्टेन तमसावृता ४.०४१.०४२।
एतावदेव युष्माभिर्वीरा वानरपुंगवाः ।
शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ४.०४१.०४३।
सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ।
गतिं विदित्वा वैदेह्याः संनिवर्तितमर्हथ ४.०४१.०४४।
यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ।
मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ४.०४१.०४५।
ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः ।
कृतापराधो बहुशो मम बन्धुर्भविष्यति ४.०४१.०४६।
अमितबलपराक्रमा भवन्तो॑ विपुलगुणेषु कुलेषु च प्रसूताः ।
मनुजपतिसुतां यथा लभध्वं॑ तदधिगुणं पुरुषार्थम् आरभध्वम् ४.०४१.०४७।
।
।
</span></poem>।
ततः प्रस्थाप्य सुग्रीवः तन् महत् वानरम् बलम् ।<BR>
दक्षिणाम् प्रेषयामास वानरान् अभिलक्षितान् ॥४-४१-१॥<BR><BR>
नीलम् अग्नि सुतम् चैव हनूमन्तम् च वानरम् ।<BR>
पितामह सुतम् चैव जांबवंतम् महोजसम् ॥४-४१-२॥<BR>
सुहोत्रम् च शरारिम् च शरगुल्मम् तथा एव च ।<BR>
गजम् गवाक्षम् गवयम् सुषेणम् वृषभम् तथा ॥४-४१-३॥<BR>
मैन्दम् च द्विविदम् चैव सुषेणम् गन्धमादनम् ।<BR>
उल्कामुखम् अनंगम् च हुतशन सुतौ उभौ ॥४-४१-४॥<BR>
अंगद प्रमुखान् वीरान् वीरः कपि गण ईश्वरः ।<BR>
वेग विक्रम संपन्नान् संदिदेश विशेषवित् ॥४-४१-५॥<BR><BR>
तेषाम् अग्रेसरम् चैव बृहद् बलम् अथ अंगदम् ।<BR>
विधाय हरि वीराणाम् आदिशद् दक्षिणाम् दिशम् ॥४-४१-६॥<BR><BR>
ये केचन समुद्देशाः तस्याम् दिशि सुदुर्गमाः ।<BR>
कपीइशः कपि मुख्यानाम् स तेषाम् समुदाहरत् ॥४-४१-७॥<BR><BR>
सहस्र शिरसम् विंध्यम् नाना द्रुम लता आयुतम् ।<BR>
नर्मदाम् च नदीम् रम्याम् महोरग निषेविताम् ॥४-४१-८॥<BR>
ततो गोदावरीम् रम्याम् कृष्णावेणीम् महानदीम् ।<BR>
वरदाम् च महाभागाम् महोरग निषेविताम् ।<BR>
मेखलान् उत्कलाम् चैव दशार्ण नगराणि अपि ॥४-४१-९॥<BR>
अब्रवंतीम् अवंतीम् च सर्वम् एव अनुपश्यत ।<BR>
विदर्भान् ऋष्टिकान् चैव रम्यान् माहिषकान् अपि ॥४-४१-१०॥<BR><BR>
तथा वन्गान् कलिन्गाम् च कौशिकान् च समंततः ।<BR>
अन्वीक्ष्य दण्डक अरण्यम् स पर्वत नदी गुहम् ॥४-४१-११॥<BR>
नदीम् गोदावरीम् चैव सर्वम् एव अनुपश्यत ।<BR>
तथैव आन्ध्रान् च पुण्ड्रान् च चोलान् पाण्ड्यान् केरलान् ॥४-४१-१२॥<BR><BR>
अयोमुखः च गंतव्यः पर्वतो धातु मण्डितः ।<BR>
विचित्र शिखरः श्रीमान् चित्र पुष्पित काननः ॥४-४१-१३॥<BR>
सुचंदन वनोद्देशो मार्गितव्यो महागिरिः ।<BR><BR>
ततः ताम् आपगाम् दिव्याम् प्रसन्न सलिलाशयान् ॥४-४१-१४॥<BR>
तत्र द्रक्ष्यथ कावेरीम् विहृताम् अप्सरो गणैः ।<BR><BR>
तस्य आसीनम् नगस्य अग्रे मलयस्य महोजसम् ॥४-४१-१५॥<BR>
द्रक्ष्यथ आदित्य संकाशम् अगस्त्यम् ऋषि सत्तमम् ।<BR><BR>
ततः तेन अभ्यनुज्ञाताः प्रसन्नेन महात्मना ॥४-४१-१६॥<BR>
ताम्रपर्णीम् ग्राह जुष्टाम् तरिष्यथ महानदीम् ।<BR><BR>
सा चन्दन वनैः चित्रैः प्रच्छन्ना द्वीप वारिणी ॥४-४१-१७॥<BR>
कान्ता इव युवती कान्तम् समुद्रम् अवगाहते ।<BR><BR>
ततो हेममयम् दिव्यम् मुक्ता मणि विभूषितम् ॥४-४१-१८॥<BR>
युक्तम् कवाटम् पाण्ड्यानाम् गता द्रक्ष्यथ वानराः ।<BR><BR>
ततः समुद्रम् आसाद्य संप्रधार्य अर्थ निश्चयम् ॥४-४१-१९॥<BR>
अगस्त्येन अन्तरे तत्र सागरे विनिवेशितः ।<BR>
चित्र सानु नगः श्रीमान् महेन्द्रः पर्वतोत्तमः ॥४-४१-२०॥<BR>
जात रूपमयः श्रीमान् अवगाढो महार्णवम् ।<BR><BR>
नाना विधैः नगैः फुल्लैः लताभिः च उपशोभितम् ॥४-४१-२१॥<BR>
देव ऋषि यक्ष प्रवरैः अप्सरोभिः च सेवितम् ।<BR>
सिद्ध चारण संघैः च प्रकीर्णम् सुमनोहरम् ॥४-४१-२२॥<BR>
तम् उपैति सहस्राक्षः सदा पर्वसु पर्वसु ।<BR><BR>
द्वीपः तस्य अपरे पारे शत योजन विसृतः ॥४-४१-२३॥<BR>
अगम्यो मानुषैः दीप्तः तम् मार्गध्वम् समंततः ।<BR><BR>
तत्र सर्व आत्मना सीता मार्गितव्या विशेषतः ॥४-४१-२४॥<BR>
स हि देशः तु वध्यस्य रावणस्य दुरात्मनः ।<BR>
राक्षस अधिपतेः वासः सहस्राक्ष समद्युतेः ॥४-४१-२५॥<BR><BR>
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।<BR>
अंगारक इति विख्याता चायाम् आक्षिप्य भोजिनी ॥४-४१-२६॥<BR><BR>
एवम् निःसंशयान् कृत्वा संशयान् नष्ट संशयाः ।<BR>
मृगयध्वम् नरेन्द्रस्य पत्नीम् अमित ओजसः ॥४-४१-२७॥<BR><BR>
तम् अतिक्रम्य लक्ष्मीवान् समुद्रे शत योजने ।<BR>
गिरिः पुष्पितको नाम सिद्ध चारण सेवितः ॥४-४१-२८॥<BR><BR>
चन्द्र सूर्य अंशु संकाशः सागर अंबु समाश्रयः ।<BR>
भ्राजते विपुलैः शृन्गैः अम्बरम् विलिखन् इव ॥४-४१-२९॥<BR><BR>
तस्य एकम् कांचनम् शृंगम् सेवते यम् दिवाकरः ।<BR>
श्वेतम् राजतम् एकम् च सेवते यम् निशाकरः ।<BR>
न तम् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥४-४१-३०॥<BR><BR>
प्रणम्य शिरसा शैलम् तम् विमार्गथ वानराः ।<BR>
तम् अतिक्रम्य दुर्धर्षम् सूर्यवान् नाम पर्वतः ॥४-४१-३१॥<BR>
अध्वना दुर्विगाहेन योजनानि चतुर्दश ।<BR><BR>
ततः तम् अपि अतिक्रम्य वैद्युतो नाम पर्वतः ॥४-४१-३२॥<BR>
सर्व काम फलैः वृक्षैः सर्व काल मनोहरैः ।<BR><BR>
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ॥४-४१-३३॥<BR>
मधूनि पीत्वा जुष्टानि परम् गच्छत वानराः ।<BR><BR>
तत्र नेत्र मनः कांतः कुंजरो नाम पर्वतः ॥४-४१-३४॥<BR>
अगस्त्य भवनम् यत्र निर्मितम् विश्वकर्मणा ।<BR><BR>
तत्र योजन विस्तारम् उच्छ्रितम् दश योजनम् ॥४-४१-३५॥<BR>
शरणम् कांचनम् दिव्यम् नाना रत्न विभूषितम् ।<BR><BR>
तत्र भोगवती नाम सर्पाणाम् आलयः पुरी ॥४-४१-३६॥<BR>
विशाल रथ्या दुर्धर्षा सर्वतः परिरक्षिता ।<BR>
रक्षिता पन्नगैः घोरैः तीक्ष्णदंष्ट्रैः महाविषैः ॥४-४१-३७॥<BR>
सर्पराजो महाघोरो यस्याम् वसति वासुकिः ।<BR><BR>
निर्याय मार्गितव्या च सा च भोगवती पुरी ॥४-४१-३८॥<BR>
तत्र च अंतरोद्देशा ये केचन समावृताः ।<BR><BR>
तम् च देशम् अतिक्रम्य महान् ऋषभ संस्थितिः ॥४-४१-३९॥<BR>
सर्व रत्नमयः श्रीमान् ऋषभो नाम पर्वतः ।<BR><BR>
गोशीर्षकम् पद्मकम् च हरिश्यामम् च चन्दनम् ॥४-४१-४०॥<BR>
दिव्यम् उत्पद्यते यत्र तत् चैव अग्नि सम प्रभम् ।<BR><BR>
न तु तत् चन्दनम् दृष्ट्वा स्प्रष्टव्यम् च कदाचन ॥४-४१-४१॥<BR>
रोहिता नाम गंधर्वा घोरम् रक्षन्ति तद् वनम् ।<BR><BR>
तत्र गंधर्व पतयः पंच सूर्य सम प्रभाः ॥४-४१-४२॥<BR>
शैलूषो ग्रामणीः शिक्षः शुको बभ्रुः तथैव च ।<BR>
रवि सोम अग्नि वपुषा निवासः पुण्य कर्मणाम् ॥४-४१-४३॥<BR><BR>
अन्ते पृथिव्या दुर्धर्षाः ततः स्वर्ग जितः स्थिताः ।<BR>
ततः परम् न वः सेव्यः पितृ लोकः सुदारुणः ॥४-४१-४४॥<BR><BR>
राजधानी यमस्य एषा कष्टेन तमसा आवृता ।<BR>
एतावत् एव युष्माभिः वीरा वानर पुंगवाः ।<BR>
शक्यम् विचेतुम् गन्तुम् वा न अतो गतिमताम् गतिः ॥४-४१-४५॥<BR><BR>
सर्वम् एतत् समालोक्य यत् च अन्यत् अपि दृश्यते ।<BR>
गतिम् विदित्वा वैदेह्याः संनिवर्तितम् अर्हथ ॥४-४१-४६॥<BR><BR>
यः च मासान् निवृत्तो अग्रे दृष्टा सीत इति वक्ष्यति ।<BR>
मत् तुल्य विभवो भोगैः सुखम् स विहरिष्यति ॥४-४१-४७॥<BR><BR>
ततः प्रियतरो न अस्ति मम प्राणात् विशेषतः ।<BR>
कृत अपराधो बहुशो मम बन्धुः भविष्यति ॥४-४१-४८॥<BR><BR>
अमित बल पराक्रमा भवन्तो<BR>विपुल गुणेषु कुलेषु च प्रसूताः ।<BR>
मनुज पति सुताम् यथा लभध्वम्<BR>तत् अधिगुणम् पुरुषार्थम् आरभध्वम् ॥४-४१-४९॥<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥'''<BR><BR>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
== ==
{{टिप्पणी|
४.४१.२६ दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी । अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी।।
[https://puranastudy.page.tl/Angaara-_-Angaaraka-%26%232309%3B%26%232329%3B%26%232381%3B%26%232327%3B%26%232366%3B%26%232352%3B-_-%26%232309%3B%26%232329%3B%26%232327%3B%26%232366%3B%26%232352%3B%26%232325%3B-_-%26%232309%3B%26%232329%3B%26%232381%3B%26%232327%3B%26%232366%3B%26%232352%3B%26%232325%3B%26%232366%3B.htm अङ्गारका उपरि टिप्पणी]
}}
g13bjbessuhoaz6enb9f63ai67prl8h
343214
343213
2022-08-12T00:44:26Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = किष्किन्धाकाण्डम्
| previous = [[रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४०|सर्गः ४०]]
| next = [[रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४२|सर्गः ४२]]
| notes =
}}
[[File:Kanda 4 KSK-041-Dakshina Disham Prathi Hanumadadi Preshanam.ogg|thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/किष्किन्धाकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥'''<BR><BR>
<poem><span style="font-size: 14pt; line-height: 200%">ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ।
दक्षिणां प्रेषयामास वानरानभिलक्षितान् ४.०४१.००१।
नीलमग्निसुतं चैव हनुमन्तं च वानरम् ।
पितामहसुतं चैव जाम्बवन्तं महाकपिम् ४.०४१.००२।
सुहोत्रं च शरीरं च शरगुल्मं तथैव च ।
गजं गवाक्षं गवयं सुषेणमृषभं तथा ४.०४१.००३।
मैन्दं च द्विविदं चैव विजयं गन्धमादनम् ।
उल्कामुखमसङ्गं च हुताशन सुतावुभौ ४.०४१.००४।
अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः ।
वेगविक्रमसंपन्नान् संदिदेश विशेषवित् ४.०४१.००५।
तेषामग्रेषरं चैव महद्बलमसंगगम् ।
विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ४.०४१.००६।
ये के चन समुद्देशास्तस्यां दिशि सुदुर्गमाः ।
कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ४.०४१.००७।
सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम् ।
नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ४.०४१.००८।
ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम् ।
वरदां च महाभागां महोरगनिषेविताम् ४.०४१.००९।
मेखलानुत्कलांश्चैव दशार्णनगराण्यपि ।
अवन्तीमभ्रवन्तीं च सर्वमेवानुपश्यत ४.०४१.०१०।
विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ।
तथा बङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः ४.०४१.०११।
अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ।
नदीं गोदावरीं चैव सर्वमेवानुपश्यत ४.०४१.०१२।
तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यान् सकेरलान् ।
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ४.०४१.०१३।
विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः ।
सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ४.०४१.०१४।
ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् ।
तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः ४.०४१.०१५।
तस्यासीनं नगस्याग्रे मलयस्य महौजसं ।
द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ४.०४१.०१६।
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ।
ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् ४.०४१.०१७।
सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीप शालिनी ।
कान्तेव युवतिः कान्तं समुद्रमवगाहते ४.०४१.०१८।
ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ४.०४१.०१९।
ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम् ।
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ४.०४१.०२०।
चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः ।
जातरूपमयः श्रीमानवगाढो महार्णवम् ४.०४१.०२१।
नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम् ।
देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ४.०४१.०२२।
सिद्धचारणसंघैश्च प्रकीर्णं सुमनोहरम् ।
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ४.०४१.०२३।
द्वीपस्तस्यापरे पारे शतयोजनमायतः ।
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः ।
तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ४.०४१.०२४।
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ।
राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ४.०४१.०२५।
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।
[https://puranastudy.page.tl/Angaara-_-Angaaraka-%26%232309%3B%26%232329%3B%26%232381%3B%26%232327%3B%26%232366%3B%26%232352%3B-_-%26%232309%3B%26%232329%3B%26%232327%3B%26%232366%3B%26%232352%3B%26%232325%3B-_-%26%232309%3B%26%232329%3B%26%232381%3B%26%232327%3B%26%232366%3B%26%232352%3B%26%232325%3B%26%232366%3B.htm अङ्गारकेति] विख्याता छायामाक्षिप्य भोजिनी ४.०४१.०२६।
तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने ।
गिरिः पुष्पितको नाम सिद्धचारणसेवितः ४.०४१.०२७।
चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः ।
भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ४.०४१.०२८।
तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः ।
श्वेतं राजतमेकं च सेवते यं निशाकरः ४.०४१.०२९।
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।
प्रणम्य शिरसा शैलं तं विमार्गत वानराः ४.०४१.०३०।
तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः ।
अध्वना दुर्विगाहेन योजनानि चतुर्दश ४.०४१.०३१।
ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ।
सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ४.०४१.०३२।
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ।
मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ४.०४१.०३३।
तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ।
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ४.०४१.०३४।
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ।
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ४.०४१.०३५।
तत्र भोगवती नाम सर्पाणामालयः पुरी ।
विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता ।
रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः ४.०४१.०३६।
सर्पराजो महाघोरो यस्यां वसति वासुकिः ।
निर्याय मार्गितव्या च सा च भोगवती पुरी ४.०४१.०३७।
तं च देशमतिक्रम्य महानृषभसंस्थितः ।
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ४.०४१.०३८।
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् ।
दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ४.०४१.०३९।
न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन ।
रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् ४.०४१.०४०।
तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः ।
शैलूषो ग्रामणीर्भिक्षुः शुभ्रो बभ्रुस्तथैव च ४.०४१.०४१।
अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ।
ततः परं न वः सेव्यः पितृलोकः सुदारुणः ।
राजधानी यमस्यैषा कष्टेन तमसावृता ४.०४१.०४२।
एतावदेव युष्माभिर्वीरा वानरपुंगवाः ।
शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ४.०४१.०४३।
सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ।
गतिं विदित्वा वैदेह्याः संनिवर्तितमर्हथ ४.०४१.०४४।
यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ।
मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ४.०४१.०४५।
ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः ।
कृतापराधो बहुशो मम बन्धुर्भविष्यति ४.०४१.०४६।
अमितबलपराक्रमा भवन्तो॑ विपुलगुणेषु कुलेषु च प्रसूताः ।
मनुजपतिसुतां यथा लभध्वं॑ तदधिगुणं पुरुषार्थम् आरभध्वम् ४.०४१.०४७।
</span></poem>
ततः प्रस्थाप्य सुग्रीवः तन् महत् वानरम् बलम् ।<BR>
दक्षिणाम् प्रेषयामास वानरान् अभिलक्षितान् ॥४-४१-१॥<BR><BR>
नीलम् अग्नि सुतम् चैव हनूमन्तम् च वानरम् ।<BR>
पितामह सुतम् चैव जांबवंतम् महोजसम् ॥४-४१-२॥<BR>
सुहोत्रम् च शरारिम् च शरगुल्मम् तथा एव च ।<BR>
गजम् गवाक्षम् गवयम् सुषेणम् वृषभम् तथा ॥४-४१-३॥<BR>
मैन्दम् च द्विविदम् चैव सुषेणम् गन्धमादनम् ।<BR>
उल्कामुखम् अनंगम् च हुतशन सुतौ उभौ ॥४-४१-४॥<BR>
अंगद प्रमुखान् वीरान् वीरः कपि गण ईश्वरः ।<BR>
वेग विक्रम संपन्नान् संदिदेश विशेषवित् ॥४-४१-५॥<BR><BR>
तेषाम् अग्रेसरम् चैव बृहद् बलम् अथ अंगदम् ।<BR>
विधाय हरि वीराणाम् आदिशद् दक्षिणाम् दिशम् ॥४-४१-६॥<BR><BR>
ये केचन समुद्देशाः तस्याम् दिशि सुदुर्गमाः ।<BR>
कपीइशः कपि मुख्यानाम् स तेषाम् समुदाहरत् ॥४-४१-७॥<BR><BR>
सहस्र शिरसम् विंध्यम् नाना द्रुम लता आयुतम् ।<BR>
नर्मदाम् च नदीम् रम्याम् महोरग निषेविताम् ॥४-४१-८॥<BR>
ततो गोदावरीम् रम्याम् कृष्णावेणीम् महानदीम् ।<BR>
वरदाम् च महाभागाम् महोरग निषेविताम् ।<BR>
मेखलान् उत्कलाम् चैव दशार्ण नगराणि अपि ॥४-४१-९॥<BR>
अब्रवंतीम् अवंतीम् च सर्वम् एव अनुपश्यत ।<BR>
विदर्भान् ऋष्टिकान् चैव रम्यान् माहिषकान् अपि ॥४-४१-१०॥<BR><BR>
तथा वन्गान् कलिन्गाम् च कौशिकान् च समंततः ।<BR>
अन्वीक्ष्य दण्डक अरण्यम् स पर्वत नदी गुहम् ॥४-४१-११॥<BR>
नदीम् गोदावरीम् चैव सर्वम् एव अनुपश्यत ।<BR>
तथैव आन्ध्रान् च पुण्ड्रान् च चोलान् पाण्ड्यान् केरलान् ॥४-४१-१२॥<BR><BR>
अयोमुखः च गंतव्यः पर्वतो धातु मण्डितः ।<BR>
विचित्र शिखरः श्रीमान् चित्र पुष्पित काननः ॥४-४१-१३॥<BR>
सुचंदन वनोद्देशो मार्गितव्यो महागिरिः ।<BR><BR>
ततः ताम् आपगाम् दिव्याम् प्रसन्न सलिलाशयान् ॥४-४१-१४॥<BR>
तत्र द्रक्ष्यथ कावेरीम् विहृताम् अप्सरो गणैः ।<BR><BR>
तस्य आसीनम् नगस्य अग्रे मलयस्य महोजसम् ॥४-४१-१५॥<BR>
द्रक्ष्यथ आदित्य संकाशम् अगस्त्यम् ऋषि सत्तमम् ।<BR><BR>
ततः तेन अभ्यनुज्ञाताः प्रसन्नेन महात्मना ॥४-४१-१६॥<BR>
ताम्रपर्णीम् ग्राह जुष्टाम् तरिष्यथ महानदीम् ।<BR><BR>
सा चन्दन वनैः चित्रैः प्रच्छन्ना द्वीप वारिणी ॥४-४१-१७॥<BR>
कान्ता इव युवती कान्तम् समुद्रम् अवगाहते ।<BR><BR>
ततो हेममयम् दिव्यम् मुक्ता मणि विभूषितम् ॥४-४१-१८॥<BR>
युक्तम् कवाटम् पाण्ड्यानाम् गता द्रक्ष्यथ वानराः ।<BR><BR>
ततः समुद्रम् आसाद्य संप्रधार्य अर्थ निश्चयम् ॥४-४१-१९॥<BR>
अगस्त्येन अन्तरे तत्र सागरे विनिवेशितः ।<BR>
चित्र सानु नगः श्रीमान् महेन्द्रः पर्वतोत्तमः ॥४-४१-२०॥<BR>
जात रूपमयः श्रीमान् अवगाढो महार्णवम् ।<BR><BR>
नाना विधैः नगैः फुल्लैः लताभिः च उपशोभितम् ॥४-४१-२१॥<BR>
देव ऋषि यक्ष प्रवरैः अप्सरोभिः च सेवितम् ।<BR>
सिद्ध चारण संघैः च प्रकीर्णम् सुमनोहरम् ॥४-४१-२२॥<BR>
तम् उपैति सहस्राक्षः सदा पर्वसु पर्वसु ।<BR><BR>
द्वीपः तस्य अपरे पारे शत योजन विसृतः ॥४-४१-२३॥<BR>
अगम्यो मानुषैः दीप्तः तम् मार्गध्वम् समंततः ।<BR><BR>
तत्र सर्व आत्मना सीता मार्गितव्या विशेषतः ॥४-४१-२४॥<BR>
स हि देशः तु वध्यस्य रावणस्य दुरात्मनः ।<BR>
राक्षस अधिपतेः वासः सहस्राक्ष समद्युतेः ॥४-४१-२५॥<BR><BR>
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।<BR>
अंगारक इति विख्याता चायाम् आक्षिप्य भोजिनी ॥४-४१-२६॥<BR><BR>
एवम् निःसंशयान् कृत्वा संशयान् नष्ट संशयाः ।<BR>
मृगयध्वम् नरेन्द्रस्य पत्नीम् अमित ओजसः ॥४-४१-२७॥<BR><BR>
तम् अतिक्रम्य लक्ष्मीवान् समुद्रे शत योजने ।<BR>
गिरिः पुष्पितको नाम सिद्ध चारण सेवितः ॥४-४१-२८॥<BR><BR>
चन्द्र सूर्य अंशु संकाशः सागर अंबु समाश्रयः ।<BR>
भ्राजते विपुलैः शृन्गैः अम्बरम् विलिखन् इव ॥४-४१-२९॥<BR><BR>
तस्य एकम् कांचनम् शृंगम् सेवते यम् दिवाकरः ।<BR>
श्वेतम् राजतम् एकम् च सेवते यम् निशाकरः ।<BR>
न तम् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥४-४१-३०॥<BR><BR>
प्रणम्य शिरसा शैलम् तम् विमार्गथ वानराः ।<BR>
तम् अतिक्रम्य दुर्धर्षम् सूर्यवान् नाम पर्वतः ॥४-४१-३१॥<BR>
अध्वना दुर्विगाहेन योजनानि चतुर्दश ।<BR><BR>
ततः तम् अपि अतिक्रम्य वैद्युतो नाम पर्वतः ॥४-४१-३२॥<BR>
सर्व काम फलैः वृक्षैः सर्व काल मनोहरैः ।<BR><BR>
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ॥४-४१-३३॥<BR>
मधूनि पीत्वा जुष्टानि परम् गच्छत वानराः ।<BR><BR>
तत्र नेत्र मनः कांतः कुंजरो नाम पर्वतः ॥४-४१-३४॥<BR>
अगस्त्य भवनम् यत्र निर्मितम् विश्वकर्मणा ।<BR><BR>
तत्र योजन विस्तारम् उच्छ्रितम् दश योजनम् ॥४-४१-३५॥<BR>
शरणम् कांचनम् दिव्यम् नाना रत्न विभूषितम् ।<BR><BR>
तत्र भोगवती नाम सर्पाणाम् आलयः पुरी ॥४-४१-३६॥<BR>
विशाल रथ्या दुर्धर्षा सर्वतः परिरक्षिता ।<BR>
रक्षिता पन्नगैः घोरैः तीक्ष्णदंष्ट्रैः महाविषैः ॥४-४१-३७॥<BR>
सर्पराजो महाघोरो यस्याम् वसति वासुकिः ।<BR><BR>
निर्याय मार्गितव्या च सा च भोगवती पुरी ॥४-४१-३८॥<BR>
तत्र च अंतरोद्देशा ये केचन समावृताः ।<BR><BR>
तम् च देशम् अतिक्रम्य महान् ऋषभ संस्थितिः ॥४-४१-३९॥<BR>
सर्व रत्नमयः श्रीमान् ऋषभो नाम पर्वतः ।<BR><BR>
गोशीर्षकम् पद्मकम् च हरिश्यामम् च चन्दनम् ॥४-४१-४०॥<BR>
दिव्यम् उत्पद्यते यत्र तत् चैव अग्नि सम प्रभम् ।<BR><BR>
न तु तत् चन्दनम् दृष्ट्वा स्प्रष्टव्यम् च कदाचन ॥४-४१-४१॥<BR>
रोहिता नाम गंधर्वा घोरम् रक्षन्ति तद् वनम् ।<BR><BR>
तत्र गंधर्व पतयः पंच सूर्य सम प्रभाः ॥४-४१-४२॥<BR>
शैलूषो ग्रामणीः शिक्षः शुको बभ्रुः तथैव च ।<BR>
रवि सोम अग्नि वपुषा निवासः पुण्य कर्मणाम् ॥४-४१-४३॥<BR><BR>
अन्ते पृथिव्या दुर्धर्षाः ततः स्वर्ग जितः स्थिताः ।<BR>
ततः परम् न वः सेव्यः पितृ लोकः सुदारुणः ॥४-४१-४४॥<BR><BR>
राजधानी यमस्य एषा कष्टेन तमसा आवृता ।<BR>
एतावत् एव युष्माभिः वीरा वानर पुंगवाः ।<BR>
शक्यम् विचेतुम् गन्तुम् वा न अतो गतिमताम् गतिः ॥४-४१-४५॥<BR><BR>
सर्वम् एतत् समालोक्य यत् च अन्यत् अपि दृश्यते ।<BR>
गतिम् विदित्वा वैदेह्याः संनिवर्तितम् अर्हथ ॥४-४१-४६॥<BR><BR>
यः च मासान् निवृत्तो अग्रे दृष्टा सीत इति वक्ष्यति ।<BR>
मत् तुल्य विभवो भोगैः सुखम् स विहरिष्यति ॥४-४१-४७॥<BR><BR>
ततः प्रियतरो न अस्ति मम प्राणात् विशेषतः ।<BR>
कृत अपराधो बहुशो मम बन्धुः भविष्यति ॥४-४१-४८॥<BR><BR>
अमित बल पराक्रमा भवन्तो<BR>विपुल गुणेषु कुलेषु च प्रसूताः ।<BR>
मनुज पति सुताम् यथा लभध्वम्<BR>तत् अधिगुणम् पुरुषार्थम् आरभध्वम् ॥४-४१-४९॥<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥'''<BR><BR>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
== ==
{{टिप्पणी|
४.४१.२६ दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी । अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी।।
[https://puranastudy.page.tl/Angaara-_-Angaaraka-%26%232309%3B%26%232329%3B%26%232381%3B%26%232327%3B%26%232366%3B%26%232352%3B-_-%26%232309%3B%26%232329%3B%26%232327%3B%26%232366%3B%26%232352%3B%26%232325%3B-_-%26%232309%3B%26%232329%3B%26%232381%3B%26%232327%3B%26%232366%3B%26%232352%3B%26%232325%3B%26%232366%3B.htm अङ्गारका उपरि टिप्पणी]
}}
mqnnxnh6mqmtrakajr6l2n1o9saxmxd
विष्णुपुराणम्/चतुर्थांशः/अध्यायः १३
0
7114
343216
311392
2022-08-12T01:05:23Z
Puranastudy
1572
wikitext
text/x-wiki
{{श्रीविष्णुपुराणम्-चतुर्थांशः}}
<poem><span style="font-size: 14pt; line-height: 200%">श्रीपराशर उवाच ।
भजनभजमानदिव्यांधकदेवावृधमहाभोजवृष्णिसंज्ञास्सत्वतस्य पुत्रा बभूवुः १ ।
भजमानस्य निमिकृकणवृष्णयस्तथान्ये द्वैमात्राः शतजित्सहस्रजिदयुतजित्संज्ञास्त्रयः २ ।
देवावृधस्यापि बभ्रुः पुत्रोऽभवत् ३ ।
तयोश्चायं श्लोको गीयते ४ ।
यथैव शृणुमो दूरात्संपश्यामस्तथांतिकात् ।
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधस्समः ५ ।
पुरुषाः षट् च षष्टिश्च सहस्राणि तथाऽष्ट ये ।
तेऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ६ ।
महाभोजस्त्वतिधर्मात्मा तस्यान्वये भोजाः मृत्तिकावरपुरनिवासिनो मार्त्तिकावरा बभूवुः ७ ।
वृष्णे सुमित्रो युधाजिच्च पुत्रावभूताम् ८ ।
ततश्चानमित्रः तथानमित्रान्निघ्नः ९ ।
निघ्नस्य प्रसेन सत्राजितौ १० ।
तस्य च सत्राजितो भगवानादित्यः सखाऽभवत् ११ ।
एकदा त्वंभोनिधितीरसंश्रयः सूर्यं सत्राजित्तुष्टाव तन्मनस्कतया च भास्वानभिष्टूयमानोऽग्रतस्तस्थौ १२ ।
ततस्त्वस्पष्टमूर्त्तिधरं चैनमालोक्य सत्राजित्सूर्यमाह १३ ।
यथैव व्योम्नि वह्निपिंडोपमं त्वामहमपश्यं तथैवाद्याग्रतो गतमप्यत्र भगवता किंचिन्न प्रसादीकृतं विश्षोमुपलक्षयामीत्येवमुक्ते भगवता सूर्येण निजकंठादुन्मुच्य स्यमंतकं नाम महामणिवरमवतार्यैकान्ते न्यस्तम् १४ ।
ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुषमीषदापिंगलनयनमादित्यमद्रा क्षीत् १५ ।
कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानादित्यस्सहस्रदीधितिः वरमस्मत्तोभिमतं वृणीष्वेति १६ ।
स च तदेव मणिरत्नमयाचत १७ ।
स चापि तस्मै तद्दत्त्वा दीधितिपतिर्वियति स्वधिष्ण्यमारुरोह १८ ।
सत्राजितोऽप्यमलमणिरत्नसनाथकंठतया सूर्य इव तेजोभिरश्षोदिगंतराण्युद्भासयन् द्वारकां विवेश १९ ।
द्वारकावासी जनस्तु तमायांतमवेक्ष्य भगवंतमादिपुरुषं पुरुषोत्तममवनिभारावतरणायांश्नो मानुषरूपधारिणं प्रणिपत्याह २० ।
भगवन् भवंतं द्र ष्ट्रं नूनमयमादित्य आयातीत्युक्तो भगवानुवाच २१ ।
भगवान्नायमादित्यः सत्राजितोऽयमादित्यदत्तस्यमंतकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति २२ ।
तदेनं विस्त्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः २३ ।
स च तं स्यमंतकमणिमात्मनिवेशने चक्रे २४ ।
प्रतिदिनं तन्मणिरत्नमष्टौ कनकभारान्स्त्रवति २५ ।
तत्प्रभावाच्च सकलस्यैव राष्ट्रस्योपसर्गानावृष्टिव्यालाग्नितो यद्दुर्भिक्षादिभयं न भवति २६ ।
अच्युतोऽपि तद्दिव्यं रत्नमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्सां चक्रे २७ गोत्रभेदभयाच्छक्तोपि न जहार २८ ।
सत्राजिदप्यच्युतो मामेतद्याचयिष्यतीत्यवगम्य रत्नलोभाद्भ्रात्रे प्रसेनाय तद्र त्नमदात् २९ ।
तच्च शुचिना ध्रियमाणमश्षोमेव सुवर्णस्रवादिकं गुणजातमुत्पादयति अन्यथा धारयंतमेव हंतीत्यजानन्नसावपि प्रसेनस्तेन कंठसक्तेन स्यमंतकेनाश्वमारुह्याटव्यां मृगयामगच्छत् ३० ।
तत्र च सिंहाद्वधमवाप ३१ ।
साश्वं च तं निहत्य सिंहोप्यमलमणिरत्नमास्याग्रेणादाय गंतुमभ्युद्यतः ऋक्षाधिपतिना जांबवता दृष्टो घातितश्च ३२ ।
जांबवानप्यमलमणिरत्नमादाय स्वबिलं प्रविवेश ३३ ।
सुकुमारसंज्ञाय बालकाय च क्रीडनकमकरोत् ३४ ।
अनागच्छति तस्मिन्प्रसेने कृष्णो मणिरत्नमभिलषितवान्स च प्राप्तनान्नूनमेतदस्य कर्मेत्यखिल एव यदुलोकः परस्परं कर्णाकर्ण्याऽकथयत् ३५ ।
विदितलोकापवादवृत्तांतश्च भगवान् सर्वयदुसैन्यपरिवारपरिवृतः प्रसेनाश्वपदवीमनुससार ३६ ।
ददर्श चाश्वसमवेतं प्रसेनं सिंहेन विनिहतम् ३७ ।
अखिलजनमध्ये सिंहपददर्शनकृतपरिशुद्धः सिंहपदमनुससार ३८ ।
ऋक्षपतिनिहतं च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्च तद्र त्नगौरवादृक्षस्यापि पदान्यनुययौ ३९ ।
गिरितटे च सकलमेव तद्यदुसैन्यमवस्थाप्य तत्पदानुसारी ऋक्षबिलं प्रविवेश ४० ।
अन्तः प्रविष्टश्च धात्र्! याः सुकुमारकमुल्लालयन्त्या वाणीं शुश्राव ४१ ।
अत्र श्लोकः।
सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः ।
सुकुमारकमा रोदीस्तव ह्येष स्यमंतकः ४२ ।
इत्याकर्ण्योपलब्धस्यमंतकॐतःप्रविष्टः कुमारक्रीडनकीकृतं च धात्र्! या हस्ते तेजोभिर्जाज्वल्यमानं स्यमंतकं ददर्श ४३ ।
तं च स्यमंतकाभिलषितचक्षुषमपूर्वपुरुषमागतं समवेक्ष्य धात्री त्राहित्राहीति व्याजहार ४४ ।
तदार्त्तरवश्रवणानंतरं चामर्षपूर्णहृदयः स जांबवानाजगाम ४५ ।
तयोश्च परस्परमुद्धतामर्षयोर्युद्धमेकविंशतिदिनान्यभवत् ४६ ।
ते च यदुसैनिकास्तत्र सप्ताष्टादिनानि तन्निष्क्रांतिमुदीक्षमाणास्तस्थुः ४७ ।
अनिष्क्रमणे च मधुरिपुरसाववश्यमत्र बिलेऽत्यंतं नाशमवाप्तो भविष्यत्यन्यथा तस्य जीवतः कथमेतावंति दिनानि शत्रुजये व्याक्षेपो भविष्यतीति कृताध्यवसाया द्वारकामागम्य हतः कृष्ण इति कथयामासुः ४८ ।
तद्बांधवाश्च तत्कालोचितमखिलमुत्तरक्रियाकलापं चक्रुः ४९ ।
ततश्चास्य युद्ध्यमानस्यातिश्रद्धादत्तविशिष्टोपपात्रयुक्तान्नतोयादिना श्रीकृष्णस्य बलप्राणपुष्टिरभूत् ५० ।
इतरस्यानुदिनमतिगुरुपुरुषभेद्यमानस्य अतिनिष्ठुरप्रहारपातपीडिताखिलावयवस्य निराहारतया बलहानिरभूत् ५१ ।
निर्जितश्च भगवता जांबवान्प्रणिपत्य व्याजहार ५२ ।
सुरासुरगंधर्वयक्षराक्षसादिभिरप्यखिलैर्भवान्न जेतुं शक्यः किमुतावनिगोचरैरल्पवीर्यैर्नरैर्नरावयवभूतैश्च तिर्यग्योन्यनुसृतिभिः किं पुनरस्मद्विधैरवश्यं भवताऽस्मत्स्वामिना रामेणेव नारायणस्य सकलजगत्परायणस्यांश्नो भगवता भवितव्यमित्युक्तस्तस्मै भगवानखिलावनिभारावतरणार्थमवतरणमाचचक्षे ५३ ।
प्रीत्यभिव्यंजितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार ५४ ।
स च प्रणिपत्य पुनरप्येनं प्रसाद्य जांबवतीं नाम कन्यां गृहागतायार्घ्यभूतां ग्राहयामास ५५ ।
स्यमंतकमणिरत्नमपि प्रणिपत्य तस्मै प्रददौ ५६ ।
अच्युतोप्यतिप्रणतात्तस्मादग्राह्यमपि तन्मणिरत्नमात्मसंशोधनाय जग्राह ५७ ।
सह जांबवत्या स द्वारकामाजगाम ५८ ।
भगवदागमनोद्भूतहर्षोत्कर्षस्य द्वारकावासिजनस्य कृष्णावलोकनात्तत्क्षणमेवातिपरिणतवयसोपि नवयौवनमिवाभवत् ५९ ।
दिष्ट्यादिष्ट्येति सकलयादवाः स्त्रियश्च सभाजयामासुः ६० ।
भगवानपि यथानुभूतमश्षॐ यादवसमाजे यथावदाचचक्षे ६१ ।
स्यमंतकं च सत्राजिताय दत्त्वा मिथ्याभिशस्तिपरिशुद्धिमवाप ६२ ।
जांबवतीं चांतःपुरे निवेशयामास ६३ ।
सत्राजितोपि मयास्याभूतमलिनमारोपितमिति जातसंत्रासात्स्वसुतां सत्यभामां भगवते भार्यार्थं ददौ ६४ ।
तां चाक्रूरकृतवर्मशतधन्वप्रमुखा यादवाः प्राग्वरयाम्बभूवुः ६५ ।
ततस्तत्प्रदानादवज्ञातमेवात्मानं मन्यमानाः सत्राजिते वैरानुबंधं चक्रुः ६६ ।
अक्रूरकृतवर्मप्रमुखाश्च शतधन्वानमूचुः ६७ ।
अयमतीव दुरात्मा सत्राजितो योऽस्माभिर्भवता च प्रार्थितोऽप्यात्मजामस्मान् भवंतं चाविगणय्य कृष्णाय दत्तवान् ६८ ।
तदलमनेन जीवता घातयित्वैनं तन्महारत्नं स्यमंतकाख्यं त्वया किं न गृह्यते वयमभ्युपपत्स्यामो यद्यच्युतस्तवोपरि वैरानुबंधं करिष्यतीत्येवमुक्तस्तथेत्यसावप्याह ६९ ।
जतुगृहदग्धानां पांडुतनयानां विदितपरमार्थोऽपि भगवान् दुर्योधनप्रयत्नशैथिल्यकरणार्थं पार्थानुकूल्यकरणाय वारणावतं गतः ७० ।
गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान मणिरत्नं चाददात् ७१ ।
पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यंदनमारूढा वारणावतं गत्वा भगवतेऽहं प्रतिपादितेत्यक्षांतिमता शतधन्वनाऽस्मत्पिता व्यापादितः तच्च स्यमंतकमणिरत्नमपहृतं यस्यावभासनेनापहृततिमिरं त्रैलोक्यं भविष्यति ७२ ।
तदियं त्वदीयापहासना तदालोच्य यदत्र युक्तं तत्क्रियतामिति कृष्णमाह ७३ ।
तया चैवमुक्तः परितुष्टांतः करणोऽपि कृष्णः सत्यभामाममर्षताम्रनयनः प्राह ७४ ।
सत्ये सत्यं ममैवैषापहासना नाहमेतां तस्य दुरात्मनस्सहिष्ये ७५ ।
न ह्यनुल्लंघ्य परपादपं तत्कृतनीडाश्रयिणो विहंगमा वध्यंते तदलममुनास्मत्पुरतः सौकप्रोरितवाक्यपरिकरेणेत्युक्त्वा द्वारकामभ्येत्यैकांते बलदेवं वासुदेवः प्राह ७६ ।
मृगयागतं प्रसेनमटव्यां मृगपतिर्जघान ७७ ।
सत्राजितोऽप्यधुना शतधन्वना निधनं प्रापितः ७८ ।
तदुभयविनाशात्तन्मणिरत्नमावाभ्यां सामान्यं भविष्यति ७९ ।
तदुत्तिष्ठारुह्यतां रथः शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्विच्छितवान् ८० ।
कृतोद्यमौ च तावुभावुपलभ्य शतधन्वा कृतवर्माणमुपेत्य पार्ष्णिपूरणकर्मनिमित्तमचोदयत् ८१ ।
आह चैनं कृतवर्मा ८२ ।
नाऽहं बलदेववासुदेवाभ्यां सह विरोधायालमित्युक्तश्चाक्रूरमचोदयत् ८३ ।
असावप्याह ८४ ।
न हि कश्चिद्भगवता पादप्रहारपरिकंपितजगत्त्रयेण सुररिषुवनितावैधव्यकारिणा प्रबलरिपुचक्राप्रतिहतचक्रेण चक्रिणा मदमुदितनयनावलोकनाखिलनिशातनेनातिगुरुवैरिवारणापकर्षणा-विकृतमहिमोरुसीरेम सीरिणा च सह सकलजगद्वंद्यानाममरवराणामपि योद्धुं समर्थः ८५ ।
किमुताहं तदन्यश्शरणमभिलष्यतामित्युक्तश्शतधनुराह ८६ ।
यद्यस्मत्परित्राणासमर्थं भवानात्मानमधिगच्छति तदयमस्मत्तस्तावन्मणिः संगृह्य रक्ष्यतामिति ८७ ।
एकमुक्तः सोऽप्याह ८८ ।
यद्यंत्ययामप्यवस्थायां न कस्मैचिद्भवान् कथयिष्यति तदहमेतं ग्रहीष्यामीति ८९ ।
तथेत्युक्ते चाक्रूरस्तन्मणिरत्नं जग्राह ९० ।
शतधनुरप्य तुलवेगां शतयोजनवाहिनीं वडवामारुह्यापक्रांतः ९१ ।
शैव्यसुग्रीवमेघपुष्पबलाहकाश्वचतुष्टययुक्तरथस्थितौ बलदेववासुदेवौ तमनुप्रयातौ ९२ ।
सा च वडवा शतयोजनप्रमाणमार्गमतीता पुनरपि वाह्यमाना मिथिलावनोद्देशो! प्राणानुत्ससर्ज ९३ ।
शतधनुरपि तां परित्यज्य पदातिरेवाद्र वत् ९४ ।
कृष्णोपि बलभद्र माह ९५ ।
तावदत्र स्यंदने भवता स्थेयमहमेनमधमाचारं पदातिरेव पदातिमनुगम्य यावद्घातयामि अत्र हि भूभागे दृष्टदोषास्सभया अतो नैतेश्वा भवतेमं भूमिभागमुल्लंघनीयाः ९६ ।
तथेत्युक्त्वा बलदेवो रथ एव तस्थौ ९७ ।
कृष्णोपि द्विक्रोशमात्रं भूमिभागमनुसृत्य दूरस्थितस्यैव चक्रं क्षिप्त्वा शतधनुषश्शिरश्चिच्छेद ९८ ।
तच्छरीरांबरादिषु च बहुप्रकारमन्विच्छन्नपि स्यमंतकमणिं नावाप पदा तदोपगम्य बलभद्र माह ९९ ।
वृथैवास्माभिः शतधनुर्घातितः न प्राप्तमखिलजगत्सारभूतं तन्महारत्नं स्यमंतकाख्यमित्याकर्ण्योद्भूतकोपो बलदेवो वासुदेवमाह १०० ।
धिक्त्वां यस्त्वमेवमर्थलिप्सुरेतच्च ते भ्रातृत्वान्मया क्षांतं तदयं पंथास्स्वेच्छया गम्यतां न मे द्वारकया न त्वया न चाश्षोबंधुभिः कार्य्यमलमलमेभिर्ममाग्रतोऽलीकशपथैरित्याक्षिप्य तत्कथां कथंचित्प्रसाद्यमानोपि न तस्थौ १०१ ।
स विदेहपुरीं प्रविवेश १०२ ।
जनकराजश्चार्घ्यपूर्वकमेनं गृहं प्रवेशयामास १०३ ।
स तत्रैव च तस्थौ १०४ ।
वासुदेवोऽपि द्वारकामाजगाम १०५ ।
यावच्च जनकराजगृहे बलभद्रो ऽवतस्थे तावद्धार्त्तराष्ट्रो दुर्योधनस्तत्सकाशाद्गदाशिक्षामशिक्षयत् १०६ ।
वर्षत्रयांते च बभ्रूग्रसेनप्रभृतिभिर्यादवैर्न तद्र त्नं कृष्णेनाऽपहृतमिति कृतावगतिभिर्विदेहनगरीं गत्वा बलदेवस्संप्रत्याय्य द्वारकामानीतः १०७ ।
अक्रूरोप्युत्तममणिसमुद्भूतसुवर्णेन भगवद्ध्यानपरोऽनवरतं यज्ञानियाज १०८ ।
सवनगतौ हि क्षत्रियवैश्यौ निघ्नन्ब्रह्महा भवतीत्येवंप्रकारं दीक्षाकवचं प्रविष्ट एव तस्थौ १०९ ।
द्विषष्टिवर्षाण्येवं तन्मणिप्रभावात्तत्रोपसर्गदुर्भिक्षमारिकामरणादिकं नाभूत् ११० ।
अथाक्रूरपक्षीयैर्भोजैश्शत्रुघ्ने सात्वतस्य प्रपौत्रे व्यापादिते भोजैस्सहाक्रूरो द्वारकामपहायापक्रान्तः १११ ।
तदपक्रांतिदिनादारभ्य तत्रोपसर्गदुर्भिक्षव्यालानावृष्टिमारिकाद्युपद्र वा बभूवुः ११२ ।
अथ यादवा बलभद्रो ग्रसेनसमवेता मंत्रममंत्रयन् ११३ ।
भगवानुरगारिकेतनः किमिदमेकदैव प्रचुरोपद्र वागमनमेतदालोच्यतामित्युक्तेंधकनामा यदुवृद्धः प्राह ११४ ।
अस्याक्रूरस्य पितृश्वफल्को यत्र यत्राभूत्तत्रतत्र दुर्भिक्षमारिकानावृष्ट्यादिकं नाभूत् ११५ ।
काशीराजस्य विषये त्वनावृष्ट्या च श्वफल्को नीतः ततश्च तत्क्षणाद्देवो ववर्ष ११६ ।
काशीराजपत्न्याश्च गर्भे कन्यारत्नं पूर्वमासीत् ११७ ।
सा च कन्या पूर्णेपि प्रसूतिकाले नैव निश्चक्राम ११८ ।
एवं च तस्य गर्भस्य द्वादशवर्षाण्यनिष्क्रामतो ययुः ११९ ।
काशीराजश्च तामात्मजां गर्भस्थामाह १२० ।
पुत्रि कस्मान्न जायसे निष्क्रम्य तामास्यं ते द्र ष्टुमिच्छामि एतां च मातरं किमिति चिरं क्लेशयिष्यसीत्युक्ता गर्भस्थैव व्याजहार १२१ ।
तात यद्येकैकां गां दिनेदिने ब्राह्मणाय प्रयच्छसि तदहमन्यैस्त्रिभिर्वर्षैरस्माद्गर्भात्ततोऽवश्यं निष्क्रमिष्यामीत्येद्वचनमाकर्ण्य राजा दिनेदिने ब्राह्मणाय गां प्रादात् १२२ ।
सापि तावता कालेन जाता १२३ ।
ततस्तस्याः पिता गांदिनीति नाम चकार १२४ ।
तां च गांदिनीं कन्यां श्वफल्कायोपकारिणे गृहमागतायार्घ्यभूतां प्रादात् १२५ ।
तस्यामयमक्रूरः श्वफल्काज्जज्ञे १२६ ।
तस्यैवंगुणमिथुनादुत्पत्तिः १२७ ।
तत्कथमस्मिन्नपक्रान्ते अत्र दुर्भिक्षमारिकाद्युपद्र वा न भविष्यंति १२८ ।
तदयमत्रानीयतामलमतिगुणवत्यपराधान्वेषणेनेति यदुवृद्धस्यांधकस्यैतद्वचनमाकर्ण्य केशवोग्रसेनबलभद्र पुरोगमैर्यदुभिः कृतापराधतितिक्षुभिरभयं दत्त्वा श्वफल्कपुत्रः स्वपुरमानीतः १२९ ।
तत्र चागतमात्र एव तस्य स्यमंतकमणेः प्रभावादनावृष्टिमारिकादुर्भिक्षव्यालाद्युपद्र वोपशमा बभूवुः १३० ।
कृष्णश्चिंतयामास १३१ ।
स्वल्पमेतत्कारणं यदयं गांदिन्यां श्वफल्केनाक्रूरो जनितः १३२ ।
सुमहांश्चायमनावृष्टिदुर्भिक्षमारिकाद्युपद्र वाप्रतिषेधकारी प्रभावः १३३ ।
तन्नूनमस्य सकाशो! स महामणिः स्यमंतकाख्यस्तिष्ठति १३४ ।
तस्य ह्येवंविधाः प्रभावाः श्रूयन्ते १३५ ।
अयमपि च यज्ञादनंतरमन्यत्क्रत्वंतरं तस्यानंतरमन्यद्यज्ञांतरं चाजस्रमविच्छिन्नं यजतीति १३६ ।
अनल्पोपादानं चास्यासंशयमत्राऽसौ मणिवरस्तिष्ठितीति कृताध्यवसायोऽन्यत्प्रयोजनमुद्दिश्य सकलयादवसमाजमात्मगृह एवाचीकरत् १३७ ।
तत्र चोपविष्टेष्वखिलेषु यदुषु पूर्वं प्रयोजनमुपन्यस्य पर्यवसिते च तस्मिन् प्रसंगांतरपरिहासकथामक्रूरेण कृत्वा जनार्दनस्तमक्रूरमाह १३८ ।
दानपते जानीम एव वयं यथा शतधन्वना तदिदमखिलजगत्सारभूतं स्यमंतकं रत्नं भवतः तदश्षोराष्ट्रोपकरकं भवत्सकाशो! तिष्ठति तिष्ठतु सर्व एव वयं तत्प्रभावफलभुजः किं त्वेष बलभद्रो ऽस्मानाशंकितवांश्तदस्मत्प्रीतये दर्शयस्वेत्यभिधाय जोषं स्थिते भगवति वासुदेवे सरत्नस्सोचिंतयत् १३९ ।
किमत्रानुष्ठेयमन्यथा चेद्ब्रवीम्यहं तत्केवलांबरतिरोधानमन्विष्यंतो रत्नमेते द्र क्ष्यंति अतिविरोधो न क्षम इति संचिंत्य तमखिलजगत्कारणभूतं नारायणमाहक्रूरः १४० ।
भगवन्ममैतत्स्यमंतकरत्नं शतधनुषा समर्पितमपगते च तस्मिन्नद्य श्वः परश्वो वा भगवान् याचयिष्यतीति कृतमतिरतिकृच्छ्रेणैतावंतं कालमधारयम् १४१ ।
तस्य च धारणश्क्लोए!नाहमश्षोओ!पभोगेष्वसंगिमानसो न वेद्मि स्वसुखकलामपि १४२ ।
एतावन्मात्रमप्यश्षोराष्ट्रोपकारी धारयितुं न शक्नोति भवान्मन्यत इत्यात्मना न चोदितवान् १४३ ।
तदिदं स्यमंतकरत्नं गृह्यतामिच्छया यस्याभिमतं तस्य समर्प्यताम् १४४ ।
ततः स्वोदरवस्त्रनिगोपितमतिलघुकनकसमुद्गकगतं प्रकटीकृतवान् १४५ ।
ततश्च निष्क्राम्य स्यमंतकमणिं तस्मिन्यदुकुलसमाजे मुमोच १४६ ।
मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम् १४७ ।
अथाहाक्रुरः स एष मणिः शतधन्वनास्माकं समर्पितः यस्यायं स एनं गृह्णातु इति १४८ ।
तमालोक्य सर्वयादवानां साधुसाध्विति विस्मितमनसां वाचोऽश्रूयंत १४९ ।
तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यस्समन्विच्छित इति कृतस्पृहोऽभूत् १५० ।
ममैवायं पितृधनमित्यतीव च सत्यभामापि स्पृहयांचकार १५१ ।
बलसत्यावलोकनात्कृष्णोप्यात्मानं गोचक्रांतरावस्थितमिव मेने १५२ ।
सकलयादवसमक्षं चाक्रूरमाह १५३ ।
एतद्धि मणिरत्नमात्मसंशोधनाय एतेषां यदूनां मया दर्शितम् एतच्च मम बलभद्र स्य च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत् १५४ ।
एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता ध्रियमाणमश्षोराष्ट्रस्योपकारकमशुचिना ध्रियमाणमाधारमेव हंति १५५ ।
अतोहमस्य षोडशस्त्रीसहस्रपरिग्रहादसमर्थो धारणे कथमेतत्सत्यभामा स्वीकरोति १५६ ।
आर्यबलभद्रेणापि मदिरापानाद्यश्षोओ!पभोगपरित्यागः कार्यः १५७ ।
तदलं यदुलोकोयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः १५८ ।
तद्भवानेव धारयितुं समर्थः १५९ ।
त्वद्धृतं चास्य राष्ट्रस्योपकारकं तद्भवानश्षोराष्ट्रनिमित्तमेतत्पूर्ववद्धारयत्वन्यन्न वक्तव्यमित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम् १६० ।
ततःप्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्ज्वल्यमानेनात्मकंठावसक्तेनादित्य इवांशुमाली चचार १६१ ।
इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि मिथ्याभिशस्तिर्भवति अव्याहताखिलेंद्रि यश्चाखिलपापमोक्षमवाप्नोति १६२ ।
इति श्रीविष्णुमहापुराणे चतुर्थांशो! त्रयोदशोऽध्यायः १३।
</span></poem>
<poem>
भजिन-भजमान-दिव्यान्धक-देवावृध-महाभोज वृष्णिसंज्ञाः सत्वतस्य पुत्रा बभूवुः ।। ४-१३-१ ।।
भजनानस्य निमि-बृकणा-वृष्णयः, तथान्ये तदू वैमात्राः--शताजित्सहस्त्रजिदू-अयुताजित् संज्ञाः ।। ४-१३-२ ।।
देवावृधस्यापि बब्रुः पुत्रोऽभूत् । तस्य च अयं श्लोको गीयते ।। ४-१३-३ ।।
यथेव श्वृणुमो दूरात् सग्पश्यामस्तथान्तिकात् ।
बभ्रुः श्रेष्ठो मनुष्याणां दैवैर्देवाबृधः समः ।। ४-१३-४ ।।
पुरुषाः षट् च षष्टिश्व षट् सहस्त्रामि चाष्ट च ।
यैऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ।। ४-१३-५ ।।
महाभोजस्त्वतिधर्म्मात्मां । तस्यान्वये भोजा मात्तिंकावता बभूवुः ।। ४-१३-६ ।।
वृष्णोः सुमित्रो युधाजिज्व पुत्रोऽभवत् । ततश्वानमित्र-शिनी तथा ।। ४-१३-७ ।।
अनिमित्रान्निघ्रः, निघ्रस्य प्रसेन-सत्राजितौ । तस्य च सत्राजिलस्य भगवानादित्यः सखाभवत् ।। ४-१३-८ ।।
एकदा त्वम्भोधेस्तीरसंश्वयः सूर्य्यं सत्राजितस्तुष्टाव । तन्मनस्कतया च भास्वानभिष्टूयमानोऽग्रतस्तस्य तस्थै, अस्पष्टमुर्त्तिधरं चैनमालोक्य सत्राजितः सूर्य्यमाह,--यथैव व्योम्रि त्वां वह्निपिण्डोपममहमपश्यं तथैवाद्याग्रतो
गतमप्यत्र नि किञ्चिद्भगवता प्रसादीकृतं विशेषमुपलक्षयामि ।। ४-१३-९ ।।
इत्येवमुक्ते (भगवता) सूर्य्यण निजकण्ठादुन्मुच्य स्यमम्तकनामा मणि वतार्य्य एकान्ते न्यस्तः, ततस्तमाताम्रोज्ज्वादिकञ्च सत्राजितमाह भगवान्,-- वरमस्मत्तोऽभिमतं वृणीष्वेति । स च तदेव मणिरत्रमयाचत । स चापि तस्मै तदू दत्त्वा वियति स्वं धिष्णायमारुरोह ।। ४-१३-१० ।।
सत्राजितोऽप्यमल-मणिरत्रसनाथकण्ठतया सूर्य्य इव तेजोभिरशेषदिगन्त राण्युद्भासयन् द्रारकां विवेश ।। ४-१३-११ ।।
द्रारकावासिजनपदस्तु तमायान्तमवेक्ष्य भगवन्त मनादिपुरुषं पुरुषो त्तममवनिभारावतारणायांशेन मानुषरूपधारिणं प्रणिपत्याह--भगवन् ! भगवन्तमयं नूनं द्रष्टुमायात्यादित्यः । इत्याकर्ण्य प्रहस्य च तानाह भगवान्, नायमादित्यः सत्राजितोऽयमादित्य दत्तं स्यमन्तकाख्यं महामणि
बिभ्रदत्रोपायाति । तदेनं विश्वब्धाः पश्यत, इत्युक्तास्ते ययुः ।। ४-१३-१२ ।।
स च तं स्यमन्तकाख्यं महामणिमात्मनिवेशने चक्रे ।। ४-१३-१३ ।।
भांजन-भजमान-दिव्यान्धकःदेवावृध-महाभोज-प्रतिदिनञ्च तन्मणिरत्र प्रवरमष्टौ कनकभारान् स्त्रवति ।। ४-१३-१४ ।।
ततूप्रभावाज्व सकलस्यैव राष्ट्रस्योपसर्गा अनावृष्टि व्यालाग्रिचौरदुभिक्षादि भय न भवति ।। ४-१३-१५ ।।
अच्युतोऽपि तद्रत्रमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्साञ्चक्र, गोत्र भेदभयाज्व शक्तोऽपि न जगार ।। ४-१३-१६ ।।
सत्राजितोऽप्यच्युतो मामेतदू याचिष्यतीत्यवगत रत्नलोभः स्वभ्रात्रे प्रसे नाय तद्रत्नं दत्तवान् ।। ४-१३-१७ ।।
तज्व शुचिना ध्रियमाणामशेषसुवर्णस्त्रावादिकं गुणमुतूपादयति, अन्यथा य एव धारयति, तमेव हन्तीति । असावपि प्रसेनः स्यमन्तकेन कण्ठा सक्ते नाश्वमारुह्याटठ्यां मृगयामागच्छत् । तत्र च सिंहादू वधमवाप । साश्वञ्च तं निहत्य सिहोऽह्यमलमणि रत्नमास्याग्रेणादाय गन्तुमुद्यतः ऋक्षाधिपतिना जाम्बवता दृष्टो घातितश्व । जाम्बवानप्यमलं तन्मणिरत्न मादाय स्वविलं प्रविवेश, सुकुमारक संज्ञाय च बालकाय क्रीड़नमकरोतू ।। ४-१३-१८ ।।
अनागच्छति च तस्मिन् प्रसेने कृष्णो मणिरत्न मभिलषितंवान् न च प्राप्तवान्, नूनमेतदस्य कर्म्म, नान्येन प्रसेनो हन्यत इत्यखिल एव यदुलोकः परस्परं कर्माकणर्यकथयत् ।। ४-१३-१९ ।।
विदितलोकापवादवृत्तान्तश्व भगवान यदुस्यैन्यपरिवारः प्रसेनाश्वपद वीमनूससार, ददशे चाश्वसमेतं प्रसेने निहतं सिंहेन । अखिलजनपद मध्ये सिहपददर्शनकृतपरिशुद्धिः सिंहपद्दमनुससार ।। ४-१३-२० ।।
ऋक्षविनिहतञ्च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्व तद्रत्नगौरवादृक्षस्यापि पदान्यनुययौ । गिरितटे च सकलमेव यदुसैन्यमवस्थाप्य ततूपदानुसारी ऋक्षविलं प्रविवेश । अर्द्धप्रविष्टश्व धात्र्याः सुकुमाराकमुल्लापयन्त्या वाणीं शुश्राव ।। ४-१३-२१ ।।
सिंहः प्रसेनमवधीत् सिहो जाम्बवता हतः ।
सुकुमारक ! मा रोदीस्तव ह्य षे स्यमन्तकः ।। ४-१३-२२ ।।
इत्याकणर्य लब्धस्यमन्तकोदन्तोऽन्तोऽन्तः प्रविष्टः कुमारक्रीड़नकीकृतञ्च धात्री हस्ते तेजोभिर्ज्जाज्वव्यमांनं स्यमन्तकं ददर्श ।। ४-१३-२३ ।।
तञ्च स्यमन्तकाभिलाषचक्षुषमपूर्व्वं पुरुषमागत मवेक्ष्य धात्री त्राहि त्राहीति व्याजहार ।। ४-१३-२४ ।।
तदार्त्तनादश्ववणानन्तरञ्चामर्षपूर्णह्टदयः स जाम्बवान् आजगाम, तयोश्व परस्परं युध्यतोर्दू योर्युद्धमेकविंशतिं दिनान्यभवत् । ते च यदुसैनिकास्तत्र सप्ताष्टदिनानि तन्निष्कान्तिमुदीक्षमाणास्तस्थुः । अनिष्कममाणे च मधुरिपौ असाववश्यमत्र विलेऽत्यन्तनाशमाप्तो भविष्यत्यन्यथा तस्य कथमेतावन्ति दिनानि शत्रुजये व्याक्षेपो भवतीति कृताध्यवसाया द्रारकामागता हतः कृष्णा इति कथयामासुः ।। ४-१३-२५ ।।
तदूबान्धवाश्व ततूकालोचितमखिलमुपरतक्रियाकलापं चक्रुः ।। ४-१३-२६ ।।
तत्र चास्य युध्यमानस्यातिश्वद्धादत्तविशिष्टपात्रोपयुक्तान्नतोयादिना कृष्णस्य बलप्राणपुष्टिरभूत ।। ४-१३-२७ ।।
इतरस्यानुदिनमतिगुरुपुरुषभिद्यमानस्यातिनिष्ठरप्रहारपीड़िताखिलावय वस्य निराहारतया बलहानिः । निर्ज्जितश्व भगवता जाम्बवान् प्रणिपत्याह
--असुर-सुर-यक्षवान्धर्व्व-राक्षसादिभिरप्यखिलैर्भगवान् न जेतुं शक्यः, किमुतावनिगोचरैरल्पवीर्य्यैर्नरावयवभूतैश्व तिर्य्यगूयोन्यनुसृतिभिः, किं पुनस्मद्रिधैरवश्यं भगवतोऽस्मत्-स्वामिनो नारायणस्य सकलजगत्परायण स्यांशेन भगवता भवितव्यमित्युक्तः ।। ४-१३-२८ ।।
तस्मै भगवाखिलमवनिभारावतारमाचचक्षे ।। ४-१३-२९ ।।
प्रीत्याञ्जितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार ।। ४-१३-३० ।।
स च प्रणिपत्यैनं पुनरपि प्रसाद्य जाम्बवतीं नाम कन्यां गृहागमनार्ध्यभूता ग्राहयामास ।। ४-१३-३१ ।।
स्यमन्तकमणिमप्यसौ प्रणिपत्य तस्मै प्रददौ । अच्युतोऽप्यतिप्रणतात् तस्मादग्राह्यमपि तन्मणि रत्नमात्मशोधनाय जग्राह ।। ४-१३-३२ ।।
सह जाम्बवत्या द्रारकामाजगाम ।
भगवदागमनोदूभूतहर्षोतूकर्षस्य द्रारकावासिजनस्य कृष्णावलोकनानु क्षणमे वातिपरिणतवयसोऽपि नवयौवनभिवाभवत् । आनकदुन्दुभिञ्च दिष्टय दिष्टेयति च सकलयादवाः स्त्रियश्व सभाजयामासुः ।। ४-१३-३३ ।।
भगवानपि यथानुभूतमशेषयादवसमाजे यथावदाचचक्षे, स्यभन्तकञ्च सत्राजिताय दत्त्वा मिथ्याभि--शस्तिवशुद्धिमवाप, जाम्बवतीञ्चान्तः पुरे निवेशया मास ।
सत्राजितोऽपि मयास्यभूतमलिनमारोपित मिति जातसन्त्रासः स्वसुतां सत्यभामां भगवते भार्य्यां ददौ ।। ४-१३-३४ ।।
ताञ्चाक्रूर-कृतवर्म्-शतधन्वप्रमुखा यादवाः पूर्व्वं वरयामासुः । ततस्तत प्रदानादवज्ञातमात्मान मन्य मानाः सत्राजिते वैरानुबन्धं चक्रुः । अक्रूर-कृतवर्म्मप्रमुखाश्व शतधन्वानमूचुः, अयमितिदुरात्मा सत्राजितो योऽस्माभिर्भवता चाभ्यर्थितोऽप्यात्मजामस्मान् भवन्तं चाविगणय्य कृष्णाय दत्तवान्, तदल मनेन जीवता । घातयित्वैनं तन्महारत्नं त्वया किं न गृह्मते ? वयम प्यभ्युपपतूस्यामः यद्यच्युतस्तवापि वैरानुबन्धं करिष्यतीति ।। ४-१३-३५ ।।
एवमुक्तस्तथेत्यसावप्याह । जतुगृहदग्धानाञ्च पाण्डुनन्दनानां विदितपरमा र्थोऽपि भगवान् दुर्य्योधन प्रयत्नशैथिल्यार्थं कुल्यकरणाय वारणावतं गत ।। ४-१३-३६ ।।
गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान, मणिरत्नञ्चा ददे । पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यन्दनमारूढटा वारणावतं गत्वा भगवतेऽहं प्रतिपादितेति अक्षान्तिमता शतधन्वना अस्मतूपिता व्यापादितः, तज्व स्यमन्तकपमणिरत्नमपह्टतम् । तदियमस्यावहासना । तदालोच्य यदत्र युक्तं, तत् क्रियतामिति कृष्णमाह ।। ४-१३-३७ ।।
तया चैवमुक्तः परितुष्टान्तः करणोऽपि कृष्णः, सत्यभामाममर्षताम्रलोचनः प्राहस,-सत्ये! ममैषा वहासना, नाहमेतां तस्य दुरात्मनः सहिष्ये ।। ४-१३-३८ ।।
न ह्यनुल्लङ्घय वरपादपं ततूकृतनीड़ाश्रयिणो विहङ्गा वध्यन्ते ।। ४-१३-३९ ।।
तदलमत्यर्थममुनास्मत्पुरतः शोकप्रे रितवाक्य परिकरेण, इत्युक्त्वा द्रारका मभ्येत्य बलदेवमेकान्ते वासुदेवः प्राह,--मृगयागतं प्रसेनमटव्यां मगपतिर्जघान । सत्राजितोऽप्यधुना शतधन्वना निधनं प्रापितः । तदुभय विनाशात तन्मणिरत्नमावाभ्यां सामोन्यं भविष्यति ।। ४-१३-४० ।।
तदुत्तिष्ठ, आरुह्यतां रथः, शतघनुर्निधनायोद्यमं कुरु, इत्यभिहितस्तथेति समन्वीप्सितवान् ।
कृतोदू योगौ च तावुभावुपलभ्य शतधन्वा कृतर्माणमुपेत्य पार्ष्णिपूरण कर्मनिमित्तमचोदयत् । आह चैनं कृतवर्मा, नाहं बलभद्र-वासुदेवाभ्यां सह विरोधायालम्, इत्युक्तश्वाक्रू रमचोदयत् । आह चासावपि,--नहि कश्विदू भगवता पादप्रहारपरिकम्पितजगत्त्रयेण असुरवरवनितावैधव्यरापियमा प्रबलरिपुचक्रण चक्रिणा, मदमुदित नयनावलोकितारिबलविशात नेन अतिगुरुवैरि--वारणाकर्षणाविष्कृत-महिमोरुसीरेण सीरिणा च सह सकलजगदूवन्द्यानाममरवराणामपि योद्धु समर्थः किमुताहम् । तदन्यतः शरणमभिलष्यताम् ।। ४-१३-४१ ।।
इत्युक्तः शंतधनुराह,--यद्यस्मतूपरित्राणासमर्थं भवानात्मानमवगच्छति तदयमस्मन्मणिः संगृह्य रक्ष्यताम् । इत्युक्तः सोऽप्याह,--यद्यन्तयायामप्य वस्थायां न कस्मैचिद्भवान् कथयिष्यति, तदहमेनं ग्रहीष्यामि । तथेत्युक्ते अक्रूरस्तन्मणिरत्रं जग्राह ।। ४-१३-४२ ।।
शतधनुरप्यतुलवेगां शतयोजनवाहिनीं वड़वा मारुह्यापक्रान्तः ।
शैव्य-सुग्रीव-मेघपुस्प-बलाहकाश्वचतुष्टययुक्तरथावस्थितौ बलदेव-वासुदेवौ तमनुप्रयातौ ।। ४-१३-४३ ।।
सा च वड़वा शतयोजनप्रमाणं मार्गमतीत्य पुनरपि वाह्यमाना मिथिला वनोद्देशे प्राणानुत्ससर्ज्ज । शतधनुरपि तां परित्यज्य पदातिरेवाद्रवत् ।। ४-१३-४४ ।।
कृष्णोऽपि बलभद्रमाह,--तावदत्रैव स्यन्दने भवता स्थेयम् । अहमेनम धमाचारं पदातिरेव पदातिमनुगम्य यावदू घातयामि । अत्र हि भूभागे दृष्टदोषा हयाः, नैतेऽश्वा भवतेमं भूमिभागमुल्लङूध्य नेयाः ।। ४-१३-४५ ।।
तथेत्युक्त्वा बलभद्रो रथ एव तस्थौ । कृष्णोऽपि द्रिक्रोशमात्र भूमि भागमनुसृत्य दूरस्थस्यैव चक्र क्षिप्त्वा शतधनुषः शिरश्विच्छेद । तच्छरी राम्बरादिषु च बहुप्रकारमन्विष्यन्नपि स्यमन्तकं मणिं नावाप यदा, तदोप गम्य बलभद्रमाह--वृथैवास्माभिर्घातितः शतधनुः न प्राप्तमखिलजगत्सार भूतं तन्मणि रत्रम् । इत्याकर्ण्य उद्भूतकोपो बलदेवो वासुदेवमाह, -- धिक् त्वां यस्त्वमर्थलिप्सुः । एतच्च ते भ्रातृत्वान्मर्षये तदयं पन्थाः, स्वेच्छया गम्यताम्, न मे द्रारकया, न त्वया, न बन्धुभिः कार्य्यम् । अलमेभिमैमाग्रतोऽलीकशपथैः । इत्याक्षिप्य तं तथा प्रसाद्यमानोऽपि न तस्थौ, विदेहपुरीं प्रविवेश ।। ४-१३-४६ ।।
अक्रू रोऽप्युत्तममणिसमुदूभूतसुवर्णध्यानपरस्ततो यज्ञानीजे ।। ४-१३-४९ ।।
सवनगतौ हि क्षत्त्रियवैश्यौ निघ्रन् ब्रह्महा भवतीत्यतो दीक्षा कवचं प्रविष्ट एव तस्थौ द्रिषष्टि वर्षाणि ।। ४-१३-५० ।।
एव तन्मणिरत्नप्रभावात् तत्रोपसर्गदुर्भिक्षमराकादिकं नाभूत् ।। ४-१३-५१ ।।
अथाक्रू रपक्षीयैर्भोजैः शत्रुघ्र सात्वतस्य प्रपौत्रे व्यापादिते भोजैः सहाक्रूरो द्रारकामपहाय अपक्रान्तः ।। ४-१३-५२ ।।
तदपक्रान्तिदिनादारभ्य तत्रोपसर्गव्यालानावृष्टि मरकाद्यु पद्रवा बभूवुः ।
अथ यादव-बलभद्रोग्रसेन समवेतोऽमन्त्रयदू भगवानुरगारिकेतनः,--कियदि दमेकदैव प्रचुरोपद्रवागमनोमेतदालोच्यताम् ।। ४-१३-५३ ।।
इत्युक्ते अन्धकनामा यदुवृद्धः प्राह, --अस्याकू रस्य पिता श्वफल्कोनाम यत्र यत्राभूत्, तत्र दुर्भिक्ष-मरकानावृष्ठ्यादिकं नाभूत् ।। ४-१३-५४ ।।
काशिराजस्य विषयेऽत्यन्तानावृष्टयां श्वफल्कोऽनीयत, ततस्ततूक्षणादेव देवो ववर्ष । काशिंराजस्य पत्न्याश्व गर्भे कन्या पूर्व्वमासीत् ।। ४-१३-५५ ।।
सापि पूर्णेऽपि प्रसूतिकाले नैव निश्वक्राम । एवञ्च तस्य गर्भस्य द्रादश वर्षाणयनिष्कामतो यतुः । काशिराजस्तु तामात्मजां गर्भस्थामाह,--पुत्रि! कस्मान्न जायसे ? निष्कम्यताम्, आस्यन्ते द्रष्टुमिच्छामि । स्वकाञ्च मातरं किमिति चिरं क्लशायसि इत्युक्ता सा गर्भस्थैव व्याजहार-तात! यद्य कै कां गां दिने दिने ब्राह्मणोब्यः प्रयच्छसि, तदाहमन्यैस्त्रिबिर्वर्षैरस्मादू गर्भात् तावदवश्यं निष्कमिष्यामीति । एतच्च तदूवचनमाकणर्य राजा ब्राह्मणाय दिने दिने गां प्रादात्, सापि तावता कालेन जाता । ततस्तस्याः पिता गान्दिनीति नाम चकार । ताञ्च गान्दिनीं कन्यां श्वफल्कायोपकारिणो गृहागतायार्ध्यभूतां प्रादात्, सा च गान्दिनी प्रतिदिनं यावज्जीवं ब्राह्मणाय गां दत्तवती । तस्यामयमकूरः श्वफल्काज्जज्ञे । तस्यैवंगुणमिथना दुत्पत्तिः ।। ४-१३-५६ ।।
तत् कथमस्मिन्नपक्रान्तेऽत्र मरकदुभिंक्षाद्यु पद्रवा न भविष्यन्ति । तदय मानियतामिति, अलमत्राति गुमवत्यपराधान्वेषणेन इति ।। ४-१३-५७ ।।
यदुवृद्धस्यान्धकस्य एतदूवचनमाकर्ण्य केशवोग्रसेन बलभद्रपुरोगमैर्यदुभिः कृतापराधतितिक्षाभवमभयं दत्त्वा श्वापल्किः स्वपुरमानीतः, तत्र चागत एव तत्स्थ-स्यमन्तकमणेरनुभावादनावृष्टि-मरक-दुर्भिक्ष-व्यालाद्यु पद्रवः शशाम कृष्णाश्व चिन्तयामास,--श्वल्पमेतत् कारणं, यदयं गान्दिन्यां श्वफल्केनाकूरो जनितः, सुमहांश्वायमानावृष्टिदुर्भिक्षमरकाद्यु पशमनकारी प्रभावः ।। ४-१३-५८ ।।
तन्नूनमस्य सकाशे स महामणिः स्यमन्तकाक्यस्तिष्ठति । तस्य ह्य वं विधाः प्रभावाः श्रूयन्ते । अयमपि यज्ञादनन्तरमन्यत् क्रत्वन्तरं, तस्माद यज्ञान्तर यजतीति । अल्पोपादानञ्चास्य । असंशय मत्रासौ वरमणिस्तिष्ठतीति कृताध्यवसायोऽन्यत् प्रयोजनमूद्दिश्य सकलयादवसमाजमात्मगेहे एवाची--करत् । तत्र चोपविष्टेष्वखिलेषु यादवेषु पूर्व्वप्रयोजनमुपन्यस्य पर्य्यवसिते च तस्मिन् प्रसङ्गागतपरिहास कथामक्रू रेण सह कृत्वा जनार्द्दनस्तमक्रू रमाह ।। ४-१३-५९ ।।
दानपते! जानीम एव वयं --यथा शतधन्वना अखिलजगत्सारभूतं स्यमन्तरात्नं भवतः सकाशे समर्पितम् । तदेतद्राष्ट्रोपकारकं भवतः सकाशे तिष्ठतीति तिष्ठतु, सर्व्व एव वयं ततूप्रभावफलभुजः, किन्त्वेष बलभद्रोऽस्माना । शङ्कितवान् । तदस्मतप्रीतये दर्शय, इत्यभिहितः सरतनः सोऽचिन्तयत् ।किमत्रानुष्ठेयम्? अन्यथा चेत् ब्रवीम्यहं, तत केवलाम्बरतिरोधानमन्विष्य न्तो रत्नमेते द्रक्ष्यन्तीति अतोऽन्वेषणां न क्षेममिति सञ्चिन्त्य तमखिलजगतकारणभूतं नारायणमाहाक्रूरः--भगवन्! ममैतत् स्यमन्तकमणिरत्नं शतधनुषा समर्पितम् ।। ४-१३-६० ।।
अपगते च तस्मिन् अद्य श्वः परश्वो वा भगवान् मां याचिष्यतीति कृतमतिरतिकृचूछ्रणैतावन्तं कालमधारयम्, अस्य च धारणक्लशेनाहमशेषोपभोगेष्वसङ्गिमानसो न वेद्मि स्वसुखकलामपि ।। ४-१३-६१ ।।
एतावन्मात्रमशेषराष्टोपकारि धारयितु न शक्रोतीति मां भगवान् मंस्यत इत्यात्मना न चोदितम् ।। ४-१३-६२ ।।
तदिदं स्यमन्तकरत्नं गृह्यताम्, इच्छया यस्याभिमतं तस्यसमर्प्यताम् ।
ततः सोऽधरवस्त्रनिगोपितातिलघुकनकसमुदूगकं प्रकटीकृतवान् ।। ४-१३-६३ ।।
ततश्व निष्काम्य स्यमन्तकमणि तत्र यदुसमाजे मुमोच । मुक्तमात्रे च तेन्पतिकान्तया तदशिल मास्थानमुद्दयोतितम् ।। ४-१३-६४ ।।
अथाहाक्रूरः--स एष मणिर्यः शतधन्वनास्माकं समर्पितः, यस्यायं, स एनं गृह्णात्विति ।
तन्मणिरत्नमालोक्य सर्व्वयादवानां साधु साध्विति विस्मितमनसां वाचोऽश्रूयन्त । तमालोक्य ममाय मच्युतेनैव सामान्यः समन्विच्छित इति बलमद्रः सस्पृहोऽभवत् ।। ४-१३-६५ ।।
ममैवदं पितृधनमित्यतीव च सत्यभामापि स्पृहयाञ्चकार । बलसत्याननावलोकनातू कृष्णोऽप्यात्मानं चक्रान्तरावस्थितमिव मेने ।। ४-१३-६६ ।।
सकलयादवसमक्षञ्चाक्रूरमाह,--एतद्धि मणिरत्नमात्मशोधनायैषां यदूनां दर्शितम् । एतच्च मम बलभद्रस्य च सामान्यं, पितृधनञ्चैतत् सत्यभामाया नान्यस्य ।। ४-१३-६७ ।।
एतच्च सर्व्वकालं शुचिना ब्रह्मचर्य्यगुणवता ध्रियमाणमशेषराष्ट्रस्योपकारकम्, अशुचिना ध्रियमाण माधारमेव हन्ति ।। ४-१३-६८ ।।
अतोऽहमस्य षोड़शस्त्रीसहस्त्रपरिग्रहादसमर्थो धारणो ।। ४-१३-६९ ।।
कथञ्चैतत् सत्यभामा स्वीकरोतु ? आर्य्येण बलभद्रणापि मदिरा पानाद्यशेषोपभोगपरित्यागः कथं कार्य्यः तदयं यदुलोकोऽयं बलभद्रोऽहं सत्या च त्वां दानपते ! प्रार्थयामः, एतदू भवानेव धारयितु समर्थः, त्वत्स्थञ्चास्य राष्ट्रस्योपकारकं, तद्भवानशेषराष्ट्रोपकार निमित्तमेतत्पूर्व्ववदू धारयतु । त्वयान्यथा न वक्तव्यमित्युक्ते दान पतिस्तथेत्युक्त्वा जग्राह तन्महा मणिरत्नम् । ततः प्रभृति चाक्रूरः प्रकटोनैवातीव तेजसा जाज्वल्यमानेनात्मकण्ठासक्तेनादित्य इवांशुमाली चचार ।। ४-१३-७० ।।
इत्येतां भगवतो मिथ्याबिशस्तिक्षालनां यः स्मरति, न तस्य कदाचिदल्पापि मिथ्याबिशस्तिर्भवति अब्याहतेन्द्रियश्वाखिलपापमोक्षम वाप्रोति ।। ४-१३-७१ ।।
</poem>
[[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]]
rmfkm6zzj3qgusm7wmdl6pboober0oa
स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १३
0
7739
343211
343079
2022-08-11T23:27:52Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[../../../]]
| author = वेदव्यासः
| translator =
| section = अध्यायः १३
| previous = [[../अध्यायः १२|अध्यायः १२]]
| next = [[../अध्यायः १४|अध्यायः १४]]
| notes =
}}
{{स्कन्दपुराणम्/माहेश्वरखण्डः/कौमारिकाखण्डः}}
<poem><span style="font-size: 14pt; line-height: 200%">
॥नारद उवाच॥
इति तस्य मुनींद्रस्य भूपतिः शुश्रुवान्वचः॥
प्राह नाहं गमिष्यामि त्वां विहाय नरं क्वचित्॥ १३.१ ॥
लिंगमाराधयिष्येऽद्य सर्वसिद्धिप्रदं नृणाम्॥
त्वयैवानुगृहीतोऽद्य यांतु सर्वे यथागतम्॥ १३.२ ॥
तद्भूपतिवचः श्रुत्वा बको गृध्रोऽथ कच्छपः॥
उलूकश्च तथैवोचुः प्रणता लोमशं मुनिम्॥ १३.३ ॥
स च सर्वसुहृद्विप्रस्तथेत्येवाह तांस्तदा॥
प्रणोद्यान्प्रणतान्सर्वाननुजग्राह शिष्यवत्॥ १३.४ ॥
शिवदीक्षाविधानेन लिंगपूजां समादिशत्॥
तेषामनुग्रहपरो मुनिः प्रमतवत्सलः॥
तीर्थादप्यधिकं स्थाने सतां साधुसमागमः॥ १३.५ ॥
पचेलिमफलः सद्यो दुरंतकलुपापहः॥
अपूर्वः कोऽपि सद्गोष्ठीसहस्रकिरणोदयः॥ १३.६ ॥
य एकांततयात्यंतमंतर्गततमोपहः॥
साधुगोष्ठीसमुद्भूतसुखामृतरसोर्मयः॥ १३.७ ॥
सर्वे वराः सुधाकाराः शर्करामधुषड्रसाः॥
ततस्ते साधुसंसर्गं संप्राप्ताः शिवशासनात्॥ १३.८ ॥
आरेभिरे क्रियायोगं मार्कंडनृपपूर्वकाः॥
तेषां तपस्यतामेवं समाजग्मे कदाचन॥
तीर्थयात्रानुषंगेन लोमशालोकनोत्सुकः॥ १३.९ ॥
मुख्या पुरुषयात्रा हि तीर्थयात्रानुषंगतः॥
सद्भिः समाश्रितो भूप भूमिभागस्तथोच्यते॥ १३.१० ॥
कृतार्हणातिथ्यविधिं विश्रांतं मां च फाल्गुन॥
प्रणम्य तेऽथ पप्रच्छुर्नाडीजंघपुरः सराः॥ १३.११ ॥
'''॥त उचुः॥
शापभ्रष्टा वयं ब्रह्मंश्चत्वारोऽपि स्वकर्मणा॥
तन्मुक्तिसाधनार्थाय स्थानं किंचित्समादिश॥ १३.१२ ॥
इयं हि निष्फला भूमिः शपलं भारतं मुने॥ १३.१३ ॥
तत्रापि क्वचिदेकत्र सर्वतीर्थफलं वद॥
इति पृष्टस्त्वहं तैश्च तानब्रवमिदं तदा॥ १३.१४ ॥
संवर्तं परिपृच्छध्वं स वो वक्ष्यति तत्त्वतः॥
सर्वतीर्थफलावाप्तिकारकं भूप्रदेशकम्॥ १३.१५ ॥
'''॥त उचुः॥
कुत्रासौ विद्यते योगी नाज्ञासिष्म वयं च तम्॥
संवर्तदर्शनान्मुक्तिरिति चास्मदनुग्रहः॥ १३.१६ ॥
यदि जानासि तं ब्रूहि सुहृत्संगो न निष्फलः॥
ततोऽहमब्रवं तांश्च विचार्येदं पुनःपुनः॥ १३.१७ ॥
वाराणस्यामसावास्ते संवर्तो गुप्तलिंगभृत्॥
मलदिग्धो विवसनो भिक्षाशी कुतपादनु॥ १३.१८ ॥
करपात्रकृताहारः सर्वथा निष्परिग्रहः॥
भावयन्ब्रह्म परमं प्रणवाभिधमीश्वरम्॥ १३.१९ ॥
भुक्त्वा निर्याति सायाह्ने वनं न ज्ञायते जनैः॥
योगीश्वरोऽसौ तद्रूपाः सन्त्यन्ये लिंगधारिणः॥ १३.२० ॥
वक्ष्यामि लक्षणं तस्य ज्ञास्यथ तं मुनिम्॥
प्रतोल्या राजमार्गे तु निशि भूमौ शवं जनैः॥ १३.२१ ॥
अविज्ञातं स्थापनीयं स्थेयं तदविदूरतः॥
यस्तां भूमिमुपागम्य अकस्माद्विनिर्वतते॥ १३.२२ ॥
स संवर्तो न चाक्रामत्येष शल्यमसंशयम्॥
प्रष्टव्योऽभिमतं चासावुपाश्रित्य विनीतवत्॥ १३.२३ ॥
यदि पृच्छति केनाहमाख्यात इति मां ततः॥
निवेद्य चैतद्वक्तव्यं त्वामाख्यायाग्निमाविशत्॥ १३.२४ ॥
तच्छ्रुत्वा ते तथा चक्रुः सर्वेपि वचनं मम॥
प्राप्य वाराणसीं दृष्ट्वा संवर्तं ते तथा व्यधुः॥ १३.२५ ॥
शवं दृष्ट्वा च तैर्न्यस्तं संवर्तो वै न्यवर्तत॥
क्षुत्परीतोऽपि तं ज्ञात्वा ययुस्तमनु शीघ्रगम्॥ १३.२६ ॥
तिष्ठ ब्रह्मन्क्षणमिति जल्पंतो राजमार्गगम्॥
याति निर्भर्त्सयत्येष निवर्तध्वमिति ब्रुवन्॥ १३.२७ ॥
समया मामरे भोऽद्य नागंतव्यं न वो हितम्॥
पलायनमसौ कृत्वा गत्वा दूरतरं सरः॥
कुपितः प्राह तान्सर्वान्केनाख्यातोऽहमित्युत॥ १३.२८ ॥
निवेदयत शीघ्रं मे यथा भस्म करोमि तम्॥
शापाग्निनाथ वा युष्मान्यदि सत्यं न वक्ष्यथ॥ १३.२९ ॥
अथ प्रकंपिताः प्राहुर्नारदेनेति तं मुनिम्॥
स तानाह पुनर्यातः पिशुनः क्व नु संप्रति॥ १३.३० ॥
लोकानां येन सापाग्नौ भस्मशेषं करोमि तम्॥
ब्रह्मबंधुमहं प्राहुर्भीतास्ते तं पुनर्मुनिम्॥ १३.३१ ॥
'''॥त ऊचुः॥
त्वं निवेद्य स चास्माकं प्रविष्टो हव्यवाहनम्॥
तत्कालमेव विप्रेंद्र न विद्मस्तत्र कारणम्॥ १३.३२ ॥
'''॥संवर्त उवाच॥
अहमप्येवमेवास्य कर्ता तेन स्वयं कृतम्॥
तद्ब्रूत कार्यं नैवात्र चिरं स्थास्यामि वः कृते॥ १३.३३ ॥
'''॥अर्जुन उवाच॥
यदि नारद देवर्षे प्रविष्टोऽसि हुताशनम्॥
जीवितस्तत्कथं भूय आश्चर्यमिति मे वद॥ १३.३४ ॥
'''॥नारद उवाच॥
न हुताशः समुद्रो वा वायुर्वा वृक्षपर्वतः॥
आयुधं वा न मे शक्ता देहपाताय भारत॥ १३.३५ ॥
पुनरेतत्कृतं चापि संवर्तो मन्यते यथा॥
अहं सन्मानितश्चेति वह्निं प्राप्याप्यगामहम्॥ १३.३६ ॥
यथा पुष्पगृहे कश्चित्प्रविशत्यंग फाल्गुन॥
तथाहमग्निं संविश्य यातवानुत्तरं श्रृणु॥ १३.३७ ॥
संवर्तस्तान्पुनः प्राह मार्कंडेयमुखानिति॥
विशल्यः पंथाः क्षुधितोऽहं पुनः पुरीम्॥
भिक्षार्थं पर्यटिष्यामि प्रश्रं प्रब्रूत चैव मे॥ १३.३८ ॥
'''॥त ऊचुः॥
शापभ्रष्टा वयं मोक्षं प्राप्स्यामस्तवदनुग्रहात्॥
प्रतीकारं तदाख्याहि प्रणतानां महामुने॥ १३.३९ ॥
यत्र तीर्थे सर्वतीर्थफलं प्राप्नोति मानवः॥
तत्तीर्थं ब्रूहि संवर्त तिष्ठामो यत्र वै वयम्॥ १३.४० ॥
'''॥संवर्त उवाच॥
नमस्कृत्य कुमाराय दुर्गाभ्यश्च नरोत्तमाः॥
तीर्थं च संप्रवक्ष्यामि महीसागरसंगमम्॥ १३.४१ ॥
अमुना राजसिंहेन इंद्रद्युम्नेन धीमता॥
यजनाद्द्व्यंगुलोत्सेधा कृतेयं वसुधायदा॥ १३.४२ ॥
तदा संताप्यमानाया भुवः काष्ठस्य वै यथा॥
सुस्राव यो जलौघश्च सर्वदेवनमस्कृतः॥ १३.४३ ॥
महीनाम नदी च पृथिव्यां यानिकानिचित्॥
तीर्थानि तेषां सलिलसंभवं तज्जलं विदुः॥ १३.४४ ॥
महीनाम समुत्पन्ना देशे मालवकाभिधे॥
दक्षिणं सागरं प्राप्ता पुण्योभयतटाशिवा॥ १३.४५ ॥
सर्वतीर्थमयी पूर्वं महीनाम महानदी॥
किं पुनर्यः समायोगस्तस्याश्च सरितां पतेः॥ १३.४६ ॥
वाराणसी कुरुक्षेत्रं गंगा रेवा सरस्वती॥ १३.४७ ॥
तापी पयोष्णी निर्विध्या चन्द्रभागा इरावती॥
कावेरी शरयूश्चैव गंडकी नैमिषं तथा॥ १३.४८ ॥
गया गोदावरी चैव अरुणा वरुणा तथा॥
एताः पुण्याः शतशोन्या याः काश्चित्सरितो भुवि॥ १३.४९ ॥
सहस्रविंशतिश्चैव षट्शतानि तथैव च॥
तासां सारसमुद्भुतं महीतोयं प्रकीर्तितम्॥ १३.५० ॥
पृथिव्यां सर्वतीर्थेषु स्नात्वा यत्फलमाप्यते॥
तन्महीसागरे प्रोक्तं कुमारस्य वचो यथा॥ १३.५१ ॥
एकत्र सर्वतीर्थानां यदि संयोगमिच्छथ॥
तद्गच्छथ महापुण्यं महीसागरसंगमम्॥ १३.५२ ॥
अहं चापि च तत्रैव बहून्वर्षगणान्पुरा॥
अवसं चागतश्चात्र नारदस्य भयात्तथा॥ १३.५३ ॥
स हि तत्र समीपस्थः पिशुनश्च विशेषतः॥
मरुत्तः कुरुते यत्नं तस्मै ब्रूयादिदं भयम्॥ १३.५४ ॥
अत्र दिग्वाससां मध्ये बहूनां तत्समस्त्वहम्॥
निवसाम्यतिप्रच्छन्नो मरुत्तादतिभीतवत्॥ १३.५५ ॥
पुनरत्रापि मां नूनं कथयिष्यति नारदः॥
तथाविधा हि चेष्टास्य पिशुनस्य प्रदृश्यते॥ १३.५६ ॥
भवद्भिश्च न चाप्यत्र वक्तानां कस्यचित्क्वचित्॥
मरुत्तः कुरुते यत्नं भूपालो यज्ञसिद्धये॥ १३.५७ ॥
देवाचार्येण संत्यक्तो भ्रात्रा मे कारणां तरे॥
गुरुपुत्रं च मां ज्ञात्वा यज्ञार्त्विज्यस्य कारणात्॥ १३.५८ ॥
अविद्यांतर्गतैर्यज्ञकर्मभिर्न प्रयोजनम्॥
मम हिंसात्मकैरस्ति निगमोक्तैरचेतनैः॥ १३.५९ ॥
समित्पुष्पकुशप्रायैः साधनैर्यद्यचेतनैः॥
क्रियते तत्तथा भावि कार्यं कारणवन्नृणाम्॥ १३.६० ॥
तद्यूयं तत्र गच्छध्वं शीघ्रमेव नृपानुगाः॥
अस्ति विप्रः स्वयं ब्रह्मा याज्ञवल्क्यश्च तत्र वै॥ १३.६१ ॥
स हि पूर्वं मिथेः पुर्यां वसन्नाश्रममुत्तमम्॥
आगच्छमानं नकुलं दृष्ट्वा गार्गीं वचोऽब्रवीत्॥ १३.६२ ॥
गार्गि रक्ष पयो भद्रे नकुलोऽयमुपेति च॥
पयः पातुं कृतिमतिं नकुलं तं निराकुरु॥ १३.६३ ॥
इत्युक्तो नकुलः क्रुद्धः स हि क्रुद्धः पुराऽभवत्॥
जमदग्नेः पूर्वजैश्च शप्तः प्रोवाच तं मुनिम्॥ १३.६४ ॥
अहो वा धिग्धिगित्येव भूयो धिगिति चैव हि॥
निर्लज्जता मनुष्याणां दृश्यते पापकारिणाम्॥ १३.६५ ॥
कथं ते नाम पापानि प्रकुर्वंति नराधमाः॥
मरणांतरिता येषां नरके तीव्रवेदना॥ १३.६६ ॥
निमेषोऽपि न शक्येत जीविते यस्य निश्चितम्॥
तन्मात्रपरमायुर्यः पापं कुर्यात्कथं स च॥ १३.६७ ॥
त्वं मुने मन्यसे चेदं कुलीनोऽस्मीति बुद्धिमान्॥
ततः क्षिपसि मां मूढ नकुलोऽयमिति स्मयन्॥ १३.६८ ॥
किमधीतं याज्ञवल्क्य का योगेश्वरता तव॥
निरपराधं क्षिपसि धिगधीतं हि तत्तव॥ १३.६९ ॥
कस्मिन्वेदं स्मृतौ कस्यां प्रोक्तमेतद्ब्रवीहि मे॥
परुषैरिति वाक्यैर्मां नकुलेति ब्रवीषि यत्॥ १३.७० ॥
किमिदं नैव जानासि यावत्यः परुषा गिरः॥
परः संश्राव्यते तावच्छंकवः श्रोत्रतः पुनरा॥ १३.७१ ॥
कंठे यमानुगाः पादं कृत्वा तस्य सुदुर्मतेः॥
अतीव रुदतो लोहशंकून्क्षेप्स्यंति कर्णयोः॥ १३.७२ ॥
वावदूकाश्च ध्वजिनो मुष्णंति कृपणाञ्जनान्॥
स्वयं हस्तसहस्रेण धर्मस्यैवं भवद्विधाः॥ १३.७३ ॥
वज्रस्य दिग्धशस्त्रस्य कालकूटस्य चाप्युत॥
समेन वचसा तुल्यं मृत्योरिति ममाभवत्॥ १३.७४ ॥
कर्णनासिकनाराचान्निर्हरंति शरीरतः॥
वाक्छल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः॥ १३.७५ ॥
यंत्रपीडैः समाक्रम्य वरमेष हतो नरः॥
न तु तं परुषैर्वाक्यैर्जिघांसेत कथंचन॥ १३.७६ ॥
त्वया त्वहं याज्ञवल्क्य नित्यं पंडितमानिना॥
नकुलोसीति तीव्रेण वचसा ताडितः कुतः॥ १३.७७ ॥
'''॥संवर्त उवाच॥
इति श्रुत्वा वचस्तस्य भृशं विस्मितमानसः॥
याज्ञवल्क्योऽब्रवीदेतत्प्रबद्धकरसंपुटः॥ १३.७८ ॥
नमोऽधर्माय महते न विद्मो यस्य वै भवम्॥
परमाणुमपि व्यक्तं कोत्र विद्यामदः सताम्॥ १३.७९
विरंचिविष्णुप्रसमुखाः सोमेंद्रप्रमुखास्तथा॥
सर्वज्ञास्तेऽपि मुह्यति गणनास्मादृशं च का॥ १३.८० ॥
धर्मज्ञोऽस्मीति यो मोहादात्मानं प्रतिपद्यते॥
स वायुं मुष्टिना बद्धुमीहते कृपणो नरः॥ १३.८१ ॥
केचिदज्ञानतो नष्टाः केचिज्ज्ञानमदादपि॥
ज्ञानं प्राप्यापि नष्टाश्च केचिदालस्यतोऽधमाः॥ १३.८२ ॥
वेदस्मृतीतिहासेषु पुराणेषु प्रकल्पितम्॥
चतुःपादं तथा धर्मं नाचरत्यधमः पशुः॥ १३.८३ ॥
स पुरा शोचते व्यक्तं प्राप्य तच्चांतकं गृहम्॥
तथाहि गृह्यकारेण श्रुतौ प्रोक्तमिदं वचः॥ १३.८४ ॥
नकुलं सकुलं ब्रूयान्न कंचिन्मर्मणि स्पृशेत्॥
प्रपठन्नपि चैवाहमिदं सर्वं तथा शुकः॥ १३.८५ ॥
आलस्येनाप्यनाचाराद्वृथाकार्येकमंग तत्॥ १३.८६ ॥
केवलं पाठ मात्रेण यश्च संतुष्यते नरः॥
तथा पंडितमानी च कोन्यस्तस्मात्पशुर्मतः॥ १३.८७ ॥
न च्छंदांसि वृजिनात्तारयंति मायाविनं माययाऽऽवर्तमानम्॥
नीडं शकुंता इव जातपक्षाश्छंदास्येनं प्रजहत्यंतकाले॥ १३.८८ ॥
स्वार्गाय बद्धकक्षो यः पाठमात्रेण ब्राह्मणः॥
स बालो मातुरंकस्थो ग्रहीतुं सोममिच्छति॥ १३.८९ ॥
तद्भवान्सर्वथा मह्यमनयं सोढुमर्हसि॥
सर्वः कोऽपि वदत्येवं तन्मयैवमुदाहृतम्॥ १३.९० ॥
'''॥नकुल उवाच॥
वृथेदं भाषितं तुभ्यं सर्वलोकेन यत्समम्॥
आत्मानं मन्यसे नैतद्वक्तुं योग्यं महात्मनाम्॥ १३.९१ ॥
वाजिवारणलोहानां काष्ठपाषाणवाससाम्॥
नारीपुरुषतोयानामंतरं महदंतरम्॥ १३.९२ ॥
अन्ये चेत्प्राकृता लोका बहुपापानि कुर्वते॥
प्रधानपुरुषेणापि कार्यं तत्पृष्ठतोनु किम्॥ १३.९३ ॥
सर्वार्थं निर्मितं शास्त्रं मनोबुद्धी तथैव च॥
दत्ते विधात्रा सर्वेषां तथापि यदि पापिनः॥ १३.९४ ॥
ततो विधातुः को दोषस्त एव खलु दुर्भगाः॥
ब्राह्मणेन विशेषेण किं भाव्यं लोकवद्यतः॥ १३.९५ ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः॥
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥ १३.९६ ॥
तस्मात्सदा महद्भिश्च आत्मार्थं च परार्थतः॥
सतां धर्मो न संत्याज्यो न्याय्यं तच्छिक्षणं तव॥ १३.९७ ॥
यस्मात्त्वया पीडितोऽहं घोरेण वचसा मुने॥
तस्माच्छीघ्रं त्वां शप्स्यामि शापयोग्यो हि मे मतः॥ १३.९८ ॥
नकुलोऽसीति मामाह भवांस्तस्मात्कुलाधमः॥
शीघ्रमुत्पत्स्यसे मोहात्त्वमेव नकुलो मुने॥ १३.९९ ॥
'''॥संवर्त उवाच॥
इति वाचं समाकर्ण्य भाव्यर्थकृतनिश्चयः॥
याज्ञवल्क्यो मरौ देशे विप्रस्याजायतात्मजः॥ १३.१०० ॥
दुराचारस्य पापस्य निघृणस्यातिवादिनः॥
दुष्कुलीनस्य जातोऽसौ तदा जातिस्मरः सुतः॥ १३.१०१ ॥
सोऽथ ज्ञानात्समालोक्य भर्तृयज्ञ इति द्विजः॥
गुप्तक्षेत्रं समापन्नो महीसागरसंगमम्॥ १३.१०२ ॥
तत्र पाशुपतो भूत्वा शिवाराधनतत्परः॥
स्वायंभुवं महाकालं पूजयन्वर्ततेऽधुना॥ १३.१०३ ॥
यो हि नित्यं महाकालं श्रद्धया पूजयेत्पुमान्॥
स दौष्कुलीनदोषेभ्यो मुच्यतेऽहिरिव त्वचः॥ १३.१०४ ॥
यथायथा श्रद्धयासौ तल्लिंगं परिपश्यति॥
तथातथा विमुच्येत दोषैर्जन्मशतोद्भवैः॥ १३.१०५ ॥
भर्तृयज्ञस्तु तत्रैव लिंगस्याराधनात्क्रमात्॥
बीजदोषाद्विनिर्मुक्तस्तल्लिंगमहिमा त्वसौ॥ १३.१०६ ॥
बभ्रुं च नकुलं प्राह विमुक्तो दुष्टजन्मतः॥
यस्मात्तस्मादिदं तीर्थं ख्यातं वै बभ्रु पावनम्॥ १३.१०७ ॥
तस्माद्व्रजध्वं तत्रैव महीसागरसंगमम्॥
पंच तीर्थानि सेवन्तो मुक्तिमाप्स्यथ निश्चितम्॥ १३.१०८ ॥
इत्येवमुक्त्वा संवर्तो ययावभिमतं द्विजः॥
भर्तृयज्ञं मुनिं प्राप्य ते च तत्र स्थिताभवन्॥ १३.१०९ ॥
ततस्तानाह स ज्ञात्वा गणाञ्ज्ञानेन शांभवान्॥
महद्वो विमलं पुण्यं गुप्तक्षेत्रे यदत्र वै॥ १३.११० ॥
भवन्तोऽभ्यागता यत्र महीसागरसंगमः॥
स्नानं दानं जपो होमः पिंडदानं विशेषतः॥ १३.१११ ॥
अक्षयं जायते सर्वं महीसागर संगमे॥
कृतं तथाऽक्षयं सर्वं स्नानदानक्रियादिकम्॥ १३.११२ ॥
यदात्र स्तानकं चक्रे देवर्षिर्नारदः पुरा॥
तदा ग्रहैर्वरा दत्ताः शनिना च वरस्त्वसौ॥ १३.११३ ॥
शनैश्चरेण संयुक्ता त्वमावास्या यदा भवेत्॥
श्राद्धं प्रकुर्वीत स्नानदानपुरः सरम्॥ १३.११४ ॥
यदि श्रावणमासस्य शनैश्चरदिने शुभा॥
कुहूर्भवति तस्यां तु संक्रांतिं कुरुते रविः॥ १३.११५ ॥
तस्यामेव तिथौ योगो व्यतीपातो भवेद्यदि॥
पुष्करंनाम तत्पर्व सूर्यपर्वशताधिकम्॥ १३.११६ ॥
सर्वयोगसमावापः सथंचिदपि लभ्यते॥
तस्मिन्दिने शनिं लोहं कांचनं भास्करं तथा॥ १३.११७ ॥
महीसागरसंसर्गे पूजयीत यथाविधि॥
शनिमंत्रैः शनिं ध्यात्वा सूर्यमंत्रैर्दिवाकरम्॥ १३.११८ ॥
अर्घ्यं दद्याद्भाकरस्य सर्वपापप्रशांतये॥
प्रयागादिधिकं स्नानं दानं क्षेत्रात्कुरोरपि॥ १३.११९ ॥
पिंडदानं गयाक्षेत्रादधिकं पांडुनंदन॥
इदं संप्राप्यते पर्व महद्भिः पुण्यराशिभिः॥ १३.१२० ॥
पितॄणामक्षया तृप्तिर्जायते दिवि निश्चितम्॥
यथा गयाशिरः पुण्यं पितॄणां तृप्तिदं परम्॥ १३.१२१ ॥
तथा समधिकः पुण्यो महीसागरसंगमः॥ १३.१२२ ॥
अग्निश्च रेतो मृडया च देहे रेतोधा विष्णुरमृतस्य नाभिः॥
एवं ब्रुवञ्छ्रद्धया सत्यवाक्यं ततोऽवगाहेत महीसमुद्रम्॥ १३.१२३ ॥
मुखं च यः सर्वनदीषु पुण्यः पाथोधिरंबा प्रवरा मही च॥
समस्ततीर्थाकृतिरेतयोश्च ददामि चार्घ्यं प्रणमामि नौमि॥ १३.१२४ ॥
ताम्रा रस्याः पयोवाहाः पितृप्रीतिप्रदाः शभाः॥
सस्यमाला महासिन्धुर्दातुर्दात्री पृथुस्तुता॥
इन्द्रद्युम्नस्य कन्या च क्षितिजन्मा रावती॥ १३.१२५ ॥
महीपर्णा महीशृंगा गंगा पश्चिमवाहिनी॥
नदी राजनदी चेति नामाष्टाशमालिकाम्॥ १३.१२६ ॥
स्नानकाले च सर्वत्र श्राद्धकाले पठेन्नरः॥
पृथुनोक्तानि नामानि यज्ञमूर्तिपदं व्रजेत्॥ १३.१२७ ॥
महीदोहे महानंदसंदोहे विश्वमोहिनि॥
जातासि सरितां राज्ञि पापं हर महीद्रवे॥
॥इत्यर्घ्यमंत्रः॥ १३.१२८ ॥
कंकणं रजतस्यापि योऽत्र निक्षिपते नरः॥
स जायते महीपृष्ठे धनधान्ययुते कुले॥ १३.१२९ ॥
महीं च सागरं चैव रौप्यकंकण पूजया॥
पूजयामि भवेन्मा मे द्रव्यानाशो दरिद्रता॥ १३.१३० ॥
'''॥कंकणक्षेपणम्॥
यत्फलं सर्वतीर्थेषु सर्वयज्ञैश्च यत्फलम्॥
तत्फलं स्नानदानेन महीसागरसंगमे॥ १३.१३१ ॥
विवादे च समुत्पन्ने अपराधी च यो मतः॥
जलहस्तः सदा वाच्यो महीसागरसंगमे॥ १३.१३२ ॥
संस्नाप्याघोरमंत्रेण स्थाप्य नाभिप्रमाणके॥
जले करं समुद्धृत्य दक्षिणं वाचयेद्द्रुतम्॥ १३.१३३ ॥
यदि धर्मोऽत्र सत्योऽस्ति सत्यश्चेत्संगमस्त्वसौ॥
सत्याश्चेत्क्रतुद्रष्टारः सत्यं स्यान्मे शुभाशुभम्॥ १३.१३४ ॥
एवमुक्त्वा करं क्षिप्य दक्षिणं सकलं ततः॥
निःसृतः पापकारी चेज्ज्वरेणापीड्यते क्षणात्॥ १३.१३५ ॥
सप्ताहाद्दृश्यते चापि तावन्निर्दोषवान्मतः॥
अत्र स्नात्वा च जप्त्वा च तपस्तप्त्वा तथैव च॥ १३.१३६ ॥
रुद्रलोकं सुबहवो गताः पुण्येन कर्मणा॥
सोमवारे विशेषेण स्नात्वा योत्र सुभक्तितः॥ १३.१३७ ॥
पंच तीर्थानि कुरुते मुच्यते पंचपातकैः॥
इत्याद्युक्तं बहुविधं तीर्थमाहात्म्यमुत्तमम्॥ १३.१३८ ॥
भर्तृयज्ञः शिवस्यो च तेषामाराधने क्रमम्॥
शिवागमोक्तमादिश्य पूजायोगं यथाविधि॥ १३.१३९ ॥
शिवभक्तिसमुद्रैकपूरितः प्राह तान्मुनिः॥
न शिवात्परमो देवः सत्यमेतच्छिवव्रताः॥ १३.१४० ॥
शिवं विहाय यो ह्यान्यदसत्किंचिदुपासते॥
करस्थं सोऽमृतं त्यक्त्वा मृगतृष्णां प्रधावति॥ १३.१४१ ॥
शिवशक्तिमयं ह्येतत्प्रत्यक्षं दृश्यते जगत्॥
लिंगांकं च भगांकं च नान्यदेवांकितं क्वचित्॥ १३.१४२ ॥
यश्च तं पितरं रुद्रं त्यक्त्वा मातरमं बिकाम्॥
वर्ततेऽसौ स्वपितरं त्यक्तोदपितृपिंडकः॥
यस्य रुद्रस्य माहात्म्यं शतरुद्रीयमुत्तमम्॥ १३.१४३ ॥
श्रृणुध्वं यदि पापानामिच्छध्वं क्षालनं परम्॥
ब्रह्मा हाटकलिंगं च समाराध्य कपर्दिनः॥ १३.१४४ ॥
जगत्प्रधानमिति च नाम जप्त्वा विराजते॥
कृष्णमूले कृष्णलिंगं नाम चार्जितमेव च॥ १३.१४५ ॥
सनकाद्यैश्च तल्लिंगं पूज्याजयुर्जगद्गतिम्॥
दर्भांकुरमयं सप्त मुनयो विश्वयोनिकम्॥ १३.१४६ ॥
नारदस्त्वंतरिक्षे च जदद्बीजमिदं गृणन्॥
वज्रमिद्रो लिंगमेवं विश्वात्मानं च नाम च॥ १३.१४७ ॥
सूर्यस्ताम्रं तथा लिंगं नाम विश्वसृजं जपन्॥
चंद्रश्च मौक्तिकं लिंगं जपन्नाम जगत्पतिम्॥ १३.१४८ ॥
इंद्रनीलमयं वह्निर्नाम विश्वेश्वरं जपन्॥
पुष्परागं गुरुलिंगं विश्वयोनिं जपन्हरम्॥ १३.१४९ ॥
पद्मरागमयं शुक्रो विश्वकर्मेति नाम च॥
हेमलिंगं च धनदो जपन्नाम्ना तथेश्वरम्॥ १३.१५० ॥
रौप्यजं विश्वदेवाश्च नामापि जगतांपतिम्॥
वायवो रीतिजं लिंगं शंभुमित्येव नाम च॥ १३.१५१ ॥
काशजं वसवो लिंगं स्वयंभुमिति नाम च॥
त्रिलोहं मातरो लिंगं नाम भूतेशमेव च॥ १३.१५२ ॥
लौहं च रक्षसां नाम भूतभव्यभवोद्भवम्॥
गुह्यकाः सीसजं लिंगं नाम योगं जपंति च॥ १३.१५३ ॥
जैगीषव्यो ब्रह्मरन्ध्रं नाम योगेश्वरं जपन्॥
निमिर्नयनयोर्लिंगे जपञ्शर्वेति नाम च॥ १३.१५४ ॥
धन्वंतरिर्गोमयं च सर्वलोकेश्वरेश्वरम्॥
गंधर्वा दारुजं लिंगं सर्वश्रेष्ठेति नाम च॥ १३.१५५ ॥
वैडूर्यं राघवो लिंगं जगज्ज्येष्ठेति नाम च॥
बाणो मारकतं लिंगं वसिष्ठमिति नाम च॥ १३.१५६ ॥
वरुणः स्फाटिकं लिंगं नाम्ना च परमेश्वरम्॥
नागा विद्रुमलिंगं च नाम लोकत्रयंकरम्॥ १३.१५७ ॥
भारती तारलिंगं च नाम लोकत्रयाश्रितम्॥
शनिश्च संगमावर्ते जगन्नाथेति नाम च॥ १३.१५८ ॥
शनिदेशे मध्यरात्रौ महीसागरसंगमे॥
जातीजं रावणो लिंगं जपन्नाम सुदुर्जयम्॥ १३.१५९ ॥
सिद्धाश्च मानसं नाम काममृत्युजरातिगम्॥
उंछजं च बलिर्लिंगं ज्ञानात्मेत्यस्य नाम च॥ १३.१६० ॥
मरीचिपाः पुष्पजं च ज्ञानगम्येति नाम च॥
शकृताः शकृतं लिंगं ज्ञानज्ञेयेति नाम च॥ १३.१६१ ॥
फेनपाः फेनजं लिंगं नाम चापि सुदुर्विदम्॥
कपिलो वालुकालिंगं वरदं च जपन्हरम्॥ १३.१६२ ॥
सारस्वतो वाचिलिंगं नाम वागीश्वरेति च॥
गणा मूर्तिमयं लिंगं नाम रुद्रेति चाब्रुवन्॥ १३.१६३ ॥
जांबूनदमयं देवाः शितिकण्ठेति नाम च॥
शंखलिंगं बुधो नाम कनिष्ठमिति संजपन्॥ १३.१६४ ॥
अश्विनौ मृन्मयं लिंगं नाम्ना चैव सुवेधसम्॥
विनायकः पिष्टलिंगं नाम्ना चापि कपर्दिनम्॥ १३.१६५ ॥
नावनीतं कुजो लिंगं नाम चापि करालकम्॥
तार्क्ष्य ओदनलिंगं च हर्यक्षेति हि नाम च॥ १३.१६६ ॥
गौडं कामस्तथा लिंगं रतिदं चेति नाम च॥
शची लवणलिंगं तु बभ्रुकेशेति नाम च॥ १३.१६७ ॥
विश्वकर्मा च प्रासादलिंगं याम्येति नाम च॥
विभीषणश्च पांसूत्थं सुहृत्तमेति नाम च॥
वंशांकुरोत्थं सगरो नाम संगतमेव च॥ १३.१६८ ॥
राहुश्च रामठं लिंगं नाम गम्येति कीर्तयन्॥
लेप्यलिंगं तथा लक्ष्मीर्हरिनेत्रेति नाम च॥ १३.१६९ ॥
योगिनः सर्वभूतस्थं स्थाणुरित्येव नाम च॥
नानाविधं मनुष्याश्च पुरुषंनाम नाम च॥ १३.१७० ॥
तेजोमयं च ऋक्षाणि भगं नाम च भास्वरम्॥
किंनरा धातुलिंगं च सुदीप्तमिति नाम च॥ १३.१७१ ॥
देवदेवेति नामास्ति लिंगं च ब्रह्मराक्षसाः॥
दंतजं वारणा लिंगं नाम रंहसमेव च॥ १३.१७२ ॥
सप्तलोकमयं साध्या बहूरूपेति नाम च॥
दूर्वांकुरमयं लिंगमृतवः सर्वनाम च॥ १३.१७३ ॥
कौंकुममप्सरसो लिंगं नाम शंभोः प्रियेति च॥
सिंदूरजं चोर्वशी च नाम च प्रियवासनम्॥ १३.१७४ ॥
ब्रह्मचारि गुरुर्लिंगं नाम चोष्णीषिणं विदुः॥
अलक्तकं च योगिन्यो नाम चास्य सुबभ्रुकम्॥ १३.१७५ ॥
श्रीखंडं सिद्धयोगिन्यः सहस्राक्षेति नाम च॥
डाकिन्यो मांस लिंगं च नाम चास्य च मीढुषम्॥ १३.१७६ ॥
अप्यन्नजं च मनवो गिरिशेति च नाम च॥
अगस्त्यो व्रीहिजं वापि सुशांतमिति नाम च॥ १३.१७७ ॥
यवजं देवलो लिंगं पतिमित्येव नाम च॥
वल्मीकजं च वाल्मीकिश्चिरवासीति नाम च॥ १३.१७८ ॥
प्रतर्दनो बाणलिंगं हिरण्यभुजनाम च॥
राजिकं च तथा दैत्या नाम उग्रेति कीर्तितम्॥ १३.१७९ ॥
निष्पावजं दानवाश्च लिंगनाम च दिक्पतिम्॥
मेघा नीरमयं लिंगं पर्जन्यपतिनाम च॥ १३.१८० ॥
राजमाषमयं यक्षा नाम भूतपतिं स्मृतम्॥
तिलान्नजं च पितरो नाम वृषपतिस्तथा॥ १३.१८१ ॥
गौतमो गोरजमयं नाम गोपतिरेव च॥
वानप्रस्थाः फलमयं नाम वृक्षावृतेति च॥ १३.१८२ ॥
स्कंदः पाषाणलिंगं च नाम सेनान्य एव च॥
नागश्चाश्वतरो धान्यं मध्यमेत्यस्य नाम च॥ १३.१८३ ॥
पुरोडाशमयं यज्वा स्रुवहस्तेति नाम च॥
यमः कालायसमयं नाम प्राह च धन्विनम्॥ १३.१८४ ॥
यवांकुरं जामदग्न्यो भर्गदैत्येति नाम च॥
पुरूरवाश्चाश्चान्नमयं बहुरूपेति नाम च॥ १३.१८५ ॥
मांधाता शर्करालिंगं नाम बाहुयुगेति च॥
गावः पयोमयं लिंगं नाम नेत्रसहस्रकम्॥ १३.१८६ ॥
साध्या भर्तृमयं लिंगं नाम विश्वपतिः स्मृतम्॥
नारायणो नरो मौंजं सहस्रशिरनाम च॥ १३.१८७ ॥
तार्क्ष्यं पृथुस्तथा लिंगं सहस्रचरणाभिधम्॥
पक्षिणो व्योमलिंगं च नाम सर्वात्मकेति च॥ १३.१८८ ॥
पृथिवी मेरुलिंगं च द्वितनुश्चास्य नाम च॥
भस्मलिंगं पशुपतिर्नाम चास्य महेश्वरः॥ १३.१८९ ॥
ऋषयो ज्ञानलिंगं च चिरस्थानेति नाम च॥
ब्राह्मणा ब्रह्मलिंगं च नाम ज्येष्ठेति तं विदुः॥ १३.१९० ॥
गोरोचनमयं शेषो नाम पशुपतिः स्मृतम्॥
वासुकिर्विषलिंगं च नाम वै शंकरेति च॥ १३.१९१ ॥
तक्षकः<ref>[https://vedastudy.wixsite.com/puranastudy/%E0%A4%A4%E0%A4%95-%E0%A4%B7%E0%A4%95 तक्षकोपरि टिप्पणी]</ref> कालकूटाख्यं बहुरूपेति नाम च॥
हालाहलं च कर्कोट एकाक्ष इति नाम च॥ १३.१९२ ॥
श्रृंगी विषमयं पद्मो नाम धूर्जटिरेव च॥
पुत्रः पितृमयं लिंगं विश्वरूपेति नाम च॥ १३.१९३ ॥
पारदं च शिवा देवी नाम त्र्यम्बक एव च॥
मत्स्याद्याः शास्त्रलिंगं च नाम चापि वृषाकपिः॥ १३.१९४ ॥
एवं किं बहुनोक्तेन यद्यत्सत्त्वं विभूतिमत्॥
जगत्यामस्ति तज्जातं शिवाराधनयोगतः॥ १३.१९५ ॥
भस्मनो यदि वृक्षत्वं ज्ञायते नीरसेवनात्॥
शिवभक्तिविहीनस्य ततोऽस्य फलमुच्यते॥ १३.१९६ ॥
धर्मार्थकाममोक्षाणां यदि प्राप्तौ भवेन्मतिः॥
ततो हरः समाराध्यस्त्रिजगत्याः प्रदो मतः॥ १३.१९७ ॥
य इदं शतरुद्रीयं प्रातःप्रातः पठिष्यति॥
तस्य प्रीतः शिवो देवः प्रदास्यत्यखिलान्वरान्॥ १३.१९८ ॥
नातः परं पुण्यतमं किंचिदस्ति महाफलम्॥
सर्ववेदरहस्यं च सूर्येणोक्तमिदं मम॥ १३.१९९ ॥
वाचा च यत्कृतं पापं मनसा वाप्युपार्जितम्॥
पापं तन्नाशमायाति कीर्तिते शतरुद्रिये॥ १३.२०० ॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्॥
भयान्मुच्येत भीतश्च जपेद्यः शतरुद्रियम्॥ १३.२०१ ॥
नाम्नां शतेन यः कुम्भैः पुष्पैस्तावद्भिरीश्वरम्॥
प्रणामानां शतेनापि मुच्यते सर्वपातकैः॥ १३.२०२ ॥
लिंगानां शतमेतच्च शतमाराधकास्तथा॥
नामानि च शतं सर्वदोषसंनाशकं स्मृतम्॥ १३.२०३ ॥
विशेषादेषु लिंगेषु यः पठिष्यति पंचसु॥
पंचभिर्विषयोद्भूतैः स दोषैः परिमुच्यते॥ १३.२०४ ॥
'''॥नारद उवाच॥
निशम्यैवं प्रार्थ्यतेऽपि गुप्तक्षेत्रे मुदान्विताः॥
पंचलिंगानयर्चयंतः शिवध्यानपराभवन्॥ १३.२०५ ॥
ततो बहुतिथे काले प्रत्यक्षीभूय शंकरः॥
प्राहतान्मुदितो देवस्तेषां भक्तिविशेषतः॥ १३.२०६ ॥
'''॥शिव उवाच॥
बकोलूकगृध्रकूर्मा इन्द्रद्युम्न च पार्थिव॥
सारूप्यां मुक्तिमापन्ना मल्लोके निवसिष्यथ॥ १३.२०७ ॥
लोमशश्चापि मार्कंडो जीवन्मुक्तौ भविष्यतः॥
इत्युक्ते देवदेवेन लिंगं स्थापितवान्नृपः॥ १३.२०८ ॥
इन्द्रद्युम्नेश्वरं नाम महाकालाख्यमित्युत॥
ज्ञात्वा तीर्थगुणान्राजा कीर्तिमिच्छंश्चिरंतनीम्॥ १३.२०९ ॥
त्रिरम्यमतुलं लिंगं संस्थाप्येदमुवाच ह॥
यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी॥ १३.२१० ॥
इन्द्रद्युम्नेश्वरं लिंगं नंदताच्छाश्वतीः समाः॥
ततस्तथेति भगवाच्छिवः प्रोच्याब्रवीत्पुनः॥ १३.२११ ॥
अत्र यो नियतं लिंगमैंद्रद्युम्नं प्रपूजयेत्॥
स गणो जायते नूनं मम लोके निवत्स्यति॥ १३.२१२ ॥
इत्युक्त्वा सह तैश्चैव पंचभिः शशिशेखरः॥
रुद्रलोकम गाद्देवस्तेऽपि जाता गणाः पुनः॥ १३.२१३ ॥
एवं प्रभावो राजाभूदिंद्रद्युम्नो महीपतिः॥
यजता येन वीरेण निर्मितेयं महीनदी॥ १३.२१४ ॥
एवंविधःस पुण्योऽयं महीसागरसंगमः॥
अभूत्ततोऽपि संक्षेपात्तव पार्थ प्रकीर्तितः॥ १३.२१५ ॥
स्नात्वात्र संगमे यश्च इन्द्रद्युम्नेश्वरं नरः॥
पूजयेत्तस्य वासः स्याद्यत्रेशः पार्वतीपतिः॥ १३.२१६ ॥
सर्वबन्धहरं लिंगं गाणपत्यप्रदं त्विदम्॥
यतो बन्धान्विहायैव स्थापितं तेन फालल्गुन॥ १३.२१७ ॥
इतीदमुक्तं तव पुण्यकारि माहात्म्यमस्योत्तमसंगमस्य॥
माहात्म्यमत्यद्बुतपुण्यमिन्द्रद्युम्नेश्वरस्यापि च पुण्यकारि॥ १३.२१८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीसागरसंगममाहात्म्यशतरुद्रियलिंगमाहात्म्येन्द्रद्युम्नेश्वरलिंगमाहात्म्य वर्णनंनाम त्रयोदशोऽध्यायः॥ १३ ॥ छ ॥
</span></poem>
[[वर्गः:कौमारिकाखण्डः]]
q7ak55iwlqxr988on2oxy6eyycmoh0q
श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २४
0
14540
343215
299560
2022-08-12T00:55:45Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = श्रीमद्भागवतपुराणम्
| author =
| translator =
| section = स्कन्धः ९/अध्यायः २४
| previous = [[श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः २३]]
| next = [[श्रीमद्भागवतपुराणम्/स्कन्धः १०]]
| year =
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">श्रीशुक उवाच।
तस्यां विदर्भोऽजनयत्पुत्रौ नाम्ना कुशक्रथौ ।
तृतीयं रोमपादं च विदर्भकुलनन्दनम् १।
रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत ।
उशिकस्तत्सुतस्तस्माच्चेदिश्चैद्यादयो नृपाः २।
क्रथस्य कुन्तिः पुत्रोऽभूद्वृष्णिस्तस्याथ निर्वृतिः।
ततो दशार्हो नाम्नाभूत्तस्य व्योमः सुतस्ततः ३।
जीमूतो विकृतिस्तस्य यस्य भीमरथः सुतः।
ततो नवरथः पुत्रो जातो दशरथस्ततः ४।
करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः।
देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः ५।
पुरुहोत्रस्त्वनोः पुत्रस्तस्यायुः सात्वतस्ततः।
भजमानो भजिर्दिव्यो वृष्णिर्देवावृधोऽन्धकः ६।
सात्वतस्य सुताः सप्त महाभोजश्च मारिष।
भजमानस्य निम्लोचिः किङ्कणो धृष्टिरेव च ७।
एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः।
शताजिच्च सहस्राजिदयुताजिदिति प्रभो ८।
बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू।
यथैव शृणुमो दूरात्सम्पश्यामस्तथान्तिकात् ९।
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः।
पुरुषाः पञ्चषष्टिश्च षट्सहस्राणि चाष्ट च १०।
येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि।
महाभोजोऽतिधर्मात्मा भोजा आसंस्तदन्वये ११।
वृष्णेः सुमित्रः पुत्रोऽभूद्युधाजिच्च परन्तप।
शिनिस्तस्यानमित्रश्च निघ्नोऽभूदनमित्रतः १२।
सत्राजितः प्रसेनश्च निघ्नस्याथासतुः सुतौ।
अनमित्रसुतो योऽन्यः शिनिस्तस्य च सत्यकः १३।
युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः।
युगन्धरोऽनमित्रस्य वृष्णिः पुत्रोऽपरस्ततः १४।
श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कतः।
अक्रूरप्रमुखा आसन्पुत्रा द्वादश विश्रुताः १५।
आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः।
धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षोऽरिमर्दनः १६।
शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश।
तेषां स्वसा सुचाराख्या द्वावक्रूरसुतावपि १७।
देववानुपदेवश्च तथा चित्ररथात्मजाः।
पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः १८।
कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः।
कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः १९।
कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः।
अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः २० (अरिद्योतः पाठभेदः)।
तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ।
देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः २१।
देववानुपदेवश्च सुदेवो देववर्धनः।
तेषां स्वसारः सप्तासन्धृतदेवादयो नृप २२।
शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता।
सहदेवा देवकी च वसुदेव उवाह ताः २३।
कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा।
राष्ट्रपालोऽथ धृष्टिश्च तुष्टिमानौग्रसेनयः २४।
कंसा कंसवती कङ्का शूरभू राष्टपालिका।
उग्रसेनदुहितरो वसुदेवानुजस्त्रियः २५।
शूरो विदूरथादासीद्भजमानस्तु तत्सुतः।
शिनिस्तस्मात्स्वयं भोजो हृदिकस्तत्सुतो मतः २६।
देवमीढः शतधनुः कृतवर्मेति तत्सुताः।
देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत् २७।
तस्यां स जनयामास दश पुत्रानकल्मषान्।
वसुदेवं देवभागं देवश्रवसमानकम् २८।
सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम्।
देवदुन्दुभयो नेदुरानका यस्य जन्मनि २९।
वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम्।
पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः ३०।
राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः।
कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् ३१।
साप दुर्वाससो विद्यां देवहूतीं प्रतोषितात्।
तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिः ३२।
तदैवोपागतं देवं वीक्ष्य विस्मितमानसा।
प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ३३।
अमोघं देवसन्दर्शमादधे त्वयि चात्मजम्।
योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे ३४।
इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः।
सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः ३५।
तं सात्यजन्नदीतोये कृच्छ्राल्लोकस्य बिभ्यती।
प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रमः ३६।
श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत्।
यस्यामभूद्दन्तवक्र ऋषिशप्तो दितेः सुतः ३७।
कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत।
सन्तर्दनादयस्तस्यां पञ्चासन्कैकयाः सुताः ३८।
राजाधिदेव्यामावन्त्यौ जयसेनोऽजनिष्ट ह।
दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् ३९।
शिशुपालः सुतस्तस्याः कथितस्तस्य सम्भवः।
देवभागस्य कंसायां चित्रकेतुबृहद्बलौ ४०।
कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा।
बकः कङ्कात्तु कङ्कायां सत्यजित्पुरुजित्तथा ४१।
सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान्।
हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः ४२।
मिश्रकेश्यामप्सरसि वृकादीन्वत्सकस्तथा।
तक्षपुष्करशालादीन्दुर्वाक्ष्यां वृक आदधे ४३।
सुमित्रार्जुनपालादीन्समीकात्तु सुदामनी।
आनकः कर्णिकायां वै ऋतधामाजयावपि ४४।
पौरवी रोहिणी भद्रा मदिरा रोचना इला।
देवकीप्रमुखाश्चासन्पत्न्य आनकदुन्दुभेः ४५।
बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम्।
वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ४६।
सुभद्रो भद्र बाहुश्च दुर्मदो भद्र एव च।
पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ४७।
नन्दोपनन्दकृतक शूराद्या मदिरात्मजाः।
कौशल्या केशिनं त्वेकमसूत कुलनन्दनम् ४८।
रोचनायामतो जाता हस्तहेमाङ्गदादयः।
इलायामुरुवल्कादीन्यदुमुख्यानजीजनत् ४९।
विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः।
शान्तिदेवात्मजा राजन्प्रशमप्रसितादयः ५०।
राजन्यकल्पवर्षाद्या उपदेवासुता दश।
वसुहंससुवंशाद्याः श्रीदेवायास्तु षट्सुताः ५१।
देवरक्षितया लब्धा नव चात्र गदादयः।
वसुदेवः सुतानष्टावादधे सहदेवया ५२।
प्रवरश्रतमुख्यांश्च साक्षाद्धर्मो वसूनिव।
वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत् ५३।
कीर्तिमन्तं सुषेणं च भद्र सेनमुदारधीः।
ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम् ५४।
अष्टमस्तु तयोरासीत्स्वयमेव हरिः किल।
सुभद्रा च महाभागा तव राजन्पितामही ५५।
यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मनः।
तदा तु भगवानीश आत्मानं सृजते हरिः ५६।
न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते।
आत्ममायां विनेशस्य परस्य द्र ष्टुरात्मनः ५७।
यन्मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि।
अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ५८।
अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः।
भुव आक्रम्यमाणाया अभाराय कृतोद्यमः ५९।
कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः।
सहसङ्कर्षणश्चक्रे भगवान्मधुसूदनः ६०।
कलौ जनिष्यमाणानां दुःखशोकतमोनुदम्।
अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ६१।
यस्मिन्सत्कर्णपीयुषे यशस्तीर्थवरे सकृत्।
श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम् ६२।
भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः।
श्लाघनीयेहितः शश्वत्कुरुसृञ्जयपाण्डुभिः ६३।
स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया।
नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया ६४।
यस्याननं मकरकुण्डलचारुकर्ण भ्राजत्कपोलसुभगं सविलासहासम्।
नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो नार्यो नराश्च मुदिताः कुपिता निमेश्च ६५।
जातो गतः पितृगृहाद्व्रजमेधितार्थो हत्वा रिपून्सुतशतानि कृतोरुदारः।
उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानमात्मनिगमं प्रथयन्जनेषु ६६।
पृथ्व्याः स वै गुरुभरं क्षपयन्कुरूणामन्तःसमुत्थकलिना युधि भूपचम्वः।
दृष्ट्या विधूय विजये जयमुद्विघोष्य प्रोच्योद्धवाय च परं समगात्स्वधाम ६७।
</span></poem>
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां नवमस्कन्धे श्रीसूर्यसोमवंशानुकीर्तने यदुवंशानुकीर्तनं नाम चतुर्विंशोऽध्यायः।
इति नवमः स्कन्धः समाप्तः।
[[वर्गः:श्रीमद्भागवत महापुराण]]
tkdlo467rxyws8fac1jqs7vpxf4yrez
शुक्लयजुर्वेदः/अध्यायः १६
0
17671
343210
343152
2022-08-11T23:20:41Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = शुक्लयजुर्वेदः
| author =
| translator =
| section = अध्यायः १६
| previous = [[../अध्यायः १५|अध्यायः १५]]
| next = [[../अध्यायः १७|अध्यायः १७]]
| year =
| notes =
}}
[https://www.youtube.com/watch?v=PTeUguFlybY श्रव्य सञ्चिका १]
<poem><span style="font-size: 14pt; line-height: 200%">
अध्याय 16 रुद्र सूक्तम्
अग्निचयने रुद्रः
16.1
नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः ।
बाहुभ्याम् उत ते नमः ॥
16.2
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।
तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि ॥
16.3
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥
16.4
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना ऽ असत् ॥
16.5
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीꣳश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव ॥
16.6
असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः ।
ये चैनꣳ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाꣳ हेड ऽ ईमहे ॥
16.7
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः ॥
16.8
नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥
16.9
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।
याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप ॥
16.10
विज्यं धनुः कपर्दिनो विशल्यो वाणवाꣳ२ऽ उत ।
अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः ॥
16.11
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः ।
तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज ॥
16.12
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।
अथो य ऽइषुधिस् तवारे ऽ अस्मन् नि धेहि तम् ॥
16.13
अवतत्य धनुष् ट्वꣳ सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥
16.14
नमस् त ऽ आयुधायानातताय धृष्णवे ।
उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥
16.15
मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् ।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः ॥
16.16
मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः ।
मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥
16.17
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥
16.18
नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥
16.19
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥
16.20
नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥
16.21
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाꣳसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥
16.22
नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमद्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः ॥
16.23
नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ॥
16.24
नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृꣳहतीभ्यश् च वो नमः ॥
16.25
नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ॥
16.26
नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः ॥
16.27
नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः ॥
16.28
नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥
16.29
नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥
16.30
नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च ॥
16.31
नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥
16.32
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥
16.33
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च ॥
16.34
नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥
16.35
नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
16.36
नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥
16.37
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥
16.38
नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च ॥
16.39
नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च ॥
16.40
नमः शंगवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय ॥
16.41
नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥
16.42
नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥
16.43
नमः सिकत्याय च प्रवाह्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च ॥
16.44
नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ॥
16.45
नमः शुष्क्याय च हरित्याय च नमः पाꣳसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च ॥
16.46
नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः ॥
16.47
द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित ।
आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत् ॥
16.48
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम् ॥
16.49
या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥
16.50
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।
अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥
16.51
मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि ॥
16.52
विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः ।
यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥
16.53
सहस्राणि सहस्रशो बाह्वोस् तव हेतयः ।
तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥
16.54
असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.55
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.56
नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा ऽ उपश्रिताः ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.57
नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.58
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.59
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.60
ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.61
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.62
ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.63
ये एतावन्तश् च भूयाꣳसश् च दिशो रुद्रा वितस्थिरे ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.64
नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.65
नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.66
नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
</span></poem>
{{ भाष्यम्(उवट-महीधर)|
<poem><span style="font-size: 14pt; line-height: 200%">षोडशोऽध्यायः।
तत्र [https://sa.wikisource.org/s/ecw प्रथमा।]
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नम॑: । बा॒हुभ्या॑मु॒त ते॒ नम॑: ।। १ ।।
उ० शतरुद्रियहोमः । 'अथातो यः शतरुद्रियं जुहोति' इत्युपक्रम्य ‘स एषोऽत्राग्निश्चितो बुभुक्षमाणो रुद्ररूपेणावतिष्ठते । तस्य तर्पणं देवैः कृतम् । द्वितीयं दर्शनम् । यद्वै शतरुद्रियं जुहोतीत्युपक्रम्य प्रजापतेर्विस्रस्तादित्यभिधाय मन्त्रार्थानुगुण्येन श्रुतिर्भवति । स एव शतशीर्षो रुद्रः समभवदिति । नमस्ते रुद्र मन्यवे रौद्रोऽध्यायः परमेष्ठिन आर्षं देवानां वा प्रजापतेर्वा आद्योऽनुवाकः षोडशभिर्ऋग्भिः । तत्र एको रुद्रो देवता एका गायत्री तिस्रोऽनुष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभौ द्वे जगत्यौ । नमोऽस्तु ते । हे रुद्र, ते तव संबन्धिने [https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%ae%e0%a4%a5-%e0%a4%ae%e0%a4%af/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%af%e0%a5%81/ मन्यवे] क्रोधाय । उत अपि च । ते तव संबन्धिने इषवे काण्डाय नमोऽस्तु । बाहुभ्याम् उत अपि ते तव संबन्धिभ्यां बाहुभ्यां नमोऽस्तु ॥ १ ॥
म० पञ्चदशे अध्याये चयनमन्त्रान् समाप्य षोडशे शतरुद्रियाख्यहोममन्त्रा उच्यन्ते । 'शतरुद्रियहोम उत्तरपक्षस्यापरस्याᳪं᳭ स्रक्त्यां परिश्रित्स्वर्कपर्णेनार्ककाष्ठेन शातयन्संततं जर्तिलमिश्रान् गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ्नमस्त इत्यध्यायेन त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे पञ्चान्ते च नाभिमात्रे प्राक् च प्रत्यवरोहेभ्यो मुखमात्रे प्रतिलोमं प्रत्यवरोहान् जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम्' ( का० १८ । १।१-५) । अस्यार्थः । हिरण्यशकलैरग्निप्रोक्षणानन्तरं शतरुद्रियसंज्ञो होमः तस्याहवनीये प्राप्तावपवादमाह । उत्तरपक्षपश्चिमकोणे याः परिश्रितो जङ्घामात्र्यादयः पूर्वं निखातास्तासु होमः । तत्र विधिः । जर्तिलैरारण्यतिलैर्मिश्रान् गवेधुकासक्तूनर्कपत्रेण जुहोति । किं कुर्वन् । अर्ककाष्ठेन संततं क्षारयन् परिश्रित्सु पातयन् अर्कपत्रं दक्षकरेणादायार्ककाष्ठं वामेनादाय तेन पातनीयम् । सक्तुस्थाने अजादुग्धमिति केचित् । उदङ्मुखो नमस्त इत्यध्यायेन । तत्रानुवाकत्रयान्ते 'अर्भकेभ्यश्च वो नमः' (क० २६ ) इत्यत्र जानुमात्रे परिश्रिति स्वाहाकारो विधेयः । पञ्चानुवाकान्ते 'सुधन्वने च' (क. ३६ ) इत्यत्र नाभिमात्रे परिश्रिति स्वाहाकारः । 'नमोऽस्तु रुद्रेभ्यः' (क० ६३) इति प्रत्यवरोहमन्त्राः तेभ्यः प्राक् मुखमात्रपरिश्रिति स्वाहाकारः । नमोऽस्त्विति कण्डिकात्रयेण प्रतिलोमं होमः। 'ये दिवि' (क० ६४ ) इति मुखमात्रे । 'येऽन्तरिक्षे (क० ६५ ) इति नाभिमात्रे । 'ये पृथिव्याम्' (क० ६६) इति जानुमात्रे । इति सूत्रार्थः । नमस्ते । षोडशर्चोऽनुवाकः एकरुद्रदेवत्यः आद्या गायत्री तिस्रोऽनुष्टुभः तिस्रः पङ्क्तयः सप्तानुष्टुभः द्वे जगत्यौ । अध्यायस्य परमेष्ठिदेवप्रजापतय ऋषयः । मा नः (क० १५-१६) इति द्वयोः कुत्सोऽपि ऋषिः । हे रुद्र, रुत् दुःखं द्रावयति रुद्रः । यद्वा 'रु गतौ' ये गत्यर्थास्ते ज्ञानार्थाः । रवणं रुत् ज्ञानं राति ददाति रुद्रः ज्ञानम् भावे क्विप् तुगागमः । रुत् ज्ञानप्रदः । यद्वा पापिनो नरान् दुःखभोगेन रोदयति रुद्रः । हे रुद्र, ते तव मन्यवे क्रोधाय नमः नमस्कारोऽस्तु । उतो अपिच ते तवेषवे वाणाय नमः । उतापि च ते तव बाहुभ्यां नमः । तव क्रोधबाणहस्ता अस्मदरिष्वेव प्रसरन्तु नास्मास्वित्यर्थः ॥ १॥
द्वितीया ।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ।। २ ।।
उ०. या ते तव हे रुद्र, शिवा शान्ता तनूः शरीरम् । अघोरा अविषमा। अपापकाशिनी पापमसुखं या प्रकाशयति सा पापकाशिनी पापप्रकाशिनी । न पापकाशिनी अपापकाशिनी । तया नः अस्मान् तन्वा शन्तमया सुखतमया सुखयितृतमया अतिशयेन सुखयित्र्या । गिरिशन्त गिरौ पर्वते कैलासाख्ये अवस्थितः शं सुखं तनोतीति गिरिशन्तः । यद्वा गिरि वाच्यवस्थितः सुखं तनोतीति । यद्वा गिरौ मेघेऽवस्थितो वृष्टिद्वारेण सुखं तनोतीति । तस्य संबोधनं हे गिरिशन्त । अभिचाकशीहि अभिपश्य । सुखयितुमिति शेषः । चाकशीतिः पश्यतिकर्मा ॥ २ ॥
म०. हे रुद्र, या ते तवेदृशी तनूः शरीरं हे गिरिशन्त, तया तन्वा नोऽस्मानभिचाकशीहि अभिपश्य । चाकशीतिः पश्यतिकर्मा ( नि० ३ । ११ । ८) । कीदृशी तनूः । शिवा शान्ता मङ्गलरूपा । यतोऽघोरा अविषमा सौम्या अतएवाऽपापकाशिनी पापमसुखं काशयति प्रकाशयति पापकाशिनी न पापकाशिनी अपापकाशिनी । या पुण्यफलमेव ददाति न पापफलमित्यर्थः । गिरौ कैलासे स्थितः शं सुखं प्राणिनां तनोति विस्तारयतीति गिरिशन्तः, गिरि वाचि स्थितः शं तनोतीति वा, गिरौ मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा, गिरौ शेते गिरिशः । अमति गच्छति जानातीत्यन्तः सर्वज्ञः । 'अम गतौ भजने शब्दे' कर्तरि क्तः । गिरिशश्वासावन्तश्च गिरिशन्तस्तत्संबुद्धिः । शकन्ध्वादित्वात्पररूपम् (पा० ६ । १ । ९४ ) कीदृश्या तन्वा । शन्तमया सुखतमया ॥२॥
तृतीया।
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑ᳪं᳭सी॒: पुरु॑षं॒ जग॑त् ।। ३ ।।
उ० यामिषुम् । याम् इषुं काण्डम् । हे गिरिशन्त गिरौ पर्वतेऽवस्थितः कैलासाख्ये सुखं तनोतीति गिरिशन्तः तस्य संबोधनं हे गिरिशन्त । हस्ते बिभर्षि धारयसि । अस्तवे असितुं क्षेप्तुमित्यर्थः । शिवां गिरित्र गिरौ कैलासेऽवस्थितः त्रायते भक्तानिति गिरित्रः तस्य संबोधनं हे गिरित्र । तां कुरु । किंच। माहिंसीः मावधीः पुरुषम् जगत् जङ्गमं च गवादि ॥ ३ ॥
म० हे गिरिशन्त, त्वं यामिषुं बाणं हस्ते बिभर्षि धारयसि । किं कर्तुम् । अस्तवे 'असु क्षेपणे' तुमर्थे तवेप्रत्ययः । असितुं शत्रून् क्षेप्तुमित्यर्थः । गिरित्र, गिरौ कैलासे स्थितो भूतानि त्रायत इति गिरित्रः तामिषुं शिवां कल्याणकारिणीं कुरु । किंच पुरुषं पुत्रपौत्रादिकं जगत् जङ्गममन्यदपि गवाश्वादिकं मा हिंसीः मा वधीः ॥ ३ ॥
चतुर्थी।
शि॒वेन॒ वच॑सा त्वा गिरि॒शाच्छा॑ वदामसि । यथा॑ न॒: सर्व॒मिज्जग॑दय॒क्ष्मᳪं᳭ सु॒मना॒ अस॑त् ।। ४ ।।
उ० शिवेन वचसा । शिवेन वचनेन त्वा त्वाम् । गिरिश गिरौ पर्वते कैलासाख्ये शेते इति गिरिशः तस्य संबोधनम् हे गिरिश । अच्छावदामसि । 'अच्छाभेराप्तुमिति शाकपूणिः' । 'इदन्तो मसि' । तथा अभिवदाम । यथा येन प्रकारेण नः अस्माकं सर्वम् इत् । इच्छब्द एवार्थे । सर्वमेव जगत् जङ्गमादि। अयक्ष्मम् । यक्ष्मा व्याधिः । व्याधिरहितम् सुमनाश्च शोभनमनस्कं च असत् भूयात् ॥ ४ ॥
म० गिरौ कैलासे शेते गिरिशः हे गिरिश, शिवेन वचसा मङ्गलेन स्तुतिरूपेण वचनेन त्वा अच्छ त्वां प्राप्तुं वयं वदामसि वदामः प्रार्थयामहे । 'अच्छाभेराप्तुमिति शाकपूणिः' (नि० ५। २८ ) संहितायां 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति दीर्घः । 'इदन्तो मसि' (पा. ७ । १ । ४६ )। किं वदाम इत्यत आह । नोऽस्माकं सर्वमित् सर्वमेव जगत् जङ्गमं नराः पश्वादि यथा येन प्रकारेण अयक्ष्मं नीरोगं सुमनाः शोभनमनस्कं च असत् भवति यथा कुर्विति शेषः । सुमनःशब्दे पुंस्त्वमार्षं जगद्विशेषणत्वात् । असदित्यत्र 'लेटोऽडाटौ' । (पा० ३ । ४ । ९४ ) इत्यट् इलोपः ॥ ४ ॥
पञ्चमी।
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अही॑ᳪं᳭श्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॒ऽध॒राची॒: परा॑ सुव ।। ५ ।।
उ० अध्यवोचत् । अधीत्युपरिभावमैश्वर्यं वा । अधिवदतु ब्रवीतु कंचित्स्वकीयं पुरुषम् भगवान् रुद्रः । अधिवक्ता ऐश्वर्येणैव यो वदितुं जानाति । प्रथमो दैव्यो भिषक् मुख्यो देवसंबन्धी भिषक् वैद्यः । किमधिवदत्वित्यत आह । अहींश्च सर्वान् जम्भयन् । 'जभिजृभी गात्रविनामे' । सर्वान् सर्वप्रकारान् नाशयन् । सर्वाश्च यातुधान्यः यातनाः दुःखं कष्टं तत्प्राणिषु धारयन्तीति यातुधान्यः राक्षसीः जम्भयन् । अधराचीः अधोञ्चनाः कृत्वा । परासुव पराक्षिप । यद्वा रुद्र एवोच्यते । अध्यवोचदधिवक्ता अधिवदतु ईश्वरो वक्ता । प्रथमो देवसंबन्धी भिषक् वैद्यः । अहींश्च सर्वान् । जम्भयन् सर्वाश्च यातुधान्यः अधराचीः कृत्वा परासुव क्षिप ॥ ५॥
म० रुद्रो मामध्यवोचत् अधिवक्तु मां सर्वाधिकं वदतु, तेनोक्ते मम सर्वाधिक्यं भवत्येवेत्यर्थः । कीदृशः । अधिवक्ता अधिकवदनशीलः । प्रथमः सर्वेषां मुख्यः पूज्यत्वात् । दैव्यः देवेभ्यो हितः । भिषक् रोगनाशकः स्मरणेनैव रोगनाशाद्भिषक्त्वम् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे रुद्र, सर्वा यातुधान्यः यातुधानीः राक्षसीः त्वं परासुव पराक्षिप अस्मभ्यो दूरीकुरु । किं कुर्वन् । सर्वानहीन् सर्पव्याघ्रादीन् जम्भयन् विनाशयन् । कीदृशीर्यातुधान्यः । अधराचीः अधरेऽधोदेशेऽञ्चन्ति ता अधराच्यः ताः अधोऽधोगमनशीलाः । चौ समुच्चये । सर्पनाशराक्षसीक्षेपौ सदैव कुर्वित्यर्थः ॥ ५॥
षष्ठी।
असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑: ।
ये चै॑नᳪं᳭ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ᳪं᳭ हेड॑ ईमहे ।। ६ ।।
उ० असौ यः । आदित्यरूपेणात्र रुद्रः स्तूयते । अभिनयेन दर्शयन्नाह । असौ यस्ताम्रः ताम्रवर्णः । उदयकाले अस्तमनकाले च । अरुणः अरुणवर्णः रक्तवर्णः । उत बभ्रः अपिच बभ्रुवर्णः कपिलवर्णः । सुमङ्गलः शोभनानि मङ्गलान्यस्येति सुमङ्गलः । अवास्य हेड ईमह इत्यनुषङ्गः। । ये च एनं भगवन्तमादित्यं रुद्राः रश्मयः । अभितः इतश्चेतश्च । दिक्षु सर्वासु च । श्रिताः स्थिताः सहस्रशः असंख्याताः अग्र एषां हेड ईमहे । अव ईमहे अवनयामः । एषां संबन्धी हेडः क्रोधः । हेड इति क्रोधनामसु पठितम् । यद्वा रुद्र एवोच्यते । असौ यस्ताम्रवर्णः अरुणवर्णः अपिच बभ्रुवर्णः सुमङ्गलः । अनेकानि हि रूपाणि रुद्रः करोति कार्यवशात् । समञ्जसमन्यत् ॥ ६॥
म० आदित्यरूपेणात्र रुद्रः स्तूयते । योऽसौ प्रत्यक्षो रुद्रो रविरूपः । च पुनरर्थे । रुद्रा एनमभितोदिक्षु प्राच्यादिषु श्रिताः किरणरूपेण सहस्रशोऽसंख्याः एषां हेडः क्रोधमस्मदपराधजं वयमेव ईमहे निवारयामः भक्त्या निराकुर्मः । हेड इति क्रोधनाम । 'अभिसर्वतसोः' (पा० २।३। २) द्वितीया । कीदृशोऽसौ । ताम्रः उदयेऽत्यन्तं रक्तः। अरुणः रक्तोऽस्तकाले । उतापि च बभ्रुः पिङ्गलवर्णोऽन्यदा । सुमङ्गलः शोभनानि मङ्गलानि यस्य मङ्गलरूपः रव्युदये सर्वमङ्गलप्रवर्तनात् ॥ ६ ॥
सप्तमी।
असौ॒ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः स दृ॒ष्टो मृ॑डयाति नः ।। ७ ।।
उ० असौ यः आदित्यः अवसर्पति अवाचीनं सर्पति गच्छति अस्तमयकाले । नीलग्रीवः नीलग्रीव इवास्तं गच्छन् लक्ष्यते । विलोहितः धारणाधनु(?)मात्रेणाप्राप्तविलोहितमण्डलाभिप्रायम् । उतैनं गोपा अदृश्रन् अथैनं गोपालाः अभिपश्यन्ति गवां प्रवेशनकालं मन्यमानाः । अदृश्रन्नुदहार्यः। दृशेरुडागमश्छान्दसः । पश्यन्ति च उदकहार्यः कुम्भदास्यः। आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । स दृष्टो दृष्टमात्रो मृडयाति । 'मृड सुखने' सुखयति । नः अस्मान् । अत्यन्तं मृदुहृदयतम इत्यभिप्रायः । यद्वा रुद्र एवोच्यते । ऋषिराह । असौ यः अवाचीनं सर्पति अभिमुखं गच्छति । नीलग्रीवो नीलकण्ठः विलोहितः विगतकलुषभावः । उतैनं गोपा अदृश्रन्नुदहार्य इति गोपालाङ्गनादिप्रसिद्धिं दर्शयति । समञ्जसमन्यत् ॥ ७ ॥
म० योऽसावादित्यरूपोऽवसर्पति उदयास्तमयौ कुर्वन्निरन्तरं गच्छति । एनं गोपा उत गोपाला अपि वेदोक्तसंस्कारहीनाः अदृश्रन् पश्यन्ति । उदहार्यः उदकं हरन्ति ता उदहार्यः 'मन्थौदन-' (पा० ६ । ३ । ६०) इत्यादिना उदकस्योदादेशः। जलहारिण्यो योषितोऽप्येनमदृश्रन् पश्यन्ति । आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । दृशेर्लुङि 'इरितो वा' (पा. ३ । १।५७) इति च्लेरङ् रुगागमश्छान्दसः कीदृशः । नीलग्रीवः विषधारणेन नीला ग्रीवा कण्ठो यस्य अस्तमये नीलकण्ठ इव लक्ष्यः । विलोहितः विशेषेण रक्तः । स रुद्रो दृष्टः सन्नोऽस्मान्मृडयाति सुखयतु । असौ मण्डलवर्ती रुद्र एव तपतीति ज्ञातः सुखं करोत्वित्यर्थः ॥७॥
अष्टमी।
नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नम॑: ।। ८ ।।
उ० नमोऽस्तु नमस्कारोऽस्तु । नीलग्रीवाय नीलकण्ठाय सहस्राक्षाय बह्वक्षाय । मीढुषे 'मिह सेचने' । सेक्त्रे तरुणाय । अविपरिणामीति स्तूयते । अथो अपिच ये अस्य सत्वानः सत्वभूता रुद्राः अहं तेभ्यः अकरम् अकरवम् करोमि । नमस्कारम् ॥ ८॥
म० नीलग्रीवाय नीलकण्ठाय रुद्राय नमोऽस्तु नमस्कारो भवतु । कीदृशाय । सहस्राक्षाय सहस्रमक्षीणि यस्य इन्द्रस्वरूपिणे । मीढुषे मिमेहेति मीढ्वन् तस्मै ‘मिह सेचने' 'दाश्वान्साह्वान्मीढ्वांश्च' ( पा० ६ । १ । १२) इति क्वसन्तो निपातः । सेक्त्रे वृष्टिकर्त्रे पर्जन्यरूपायेत्यर्थः । तरुणाय वा । अथो अपिच अस्य रुद्रस्य ये सत्वानः प्राणिनो भृत्यास्तेभ्योऽहं नमो नमस्कारमकरं करोमि । 'कृञ् कृतौ' शप् लङि उत्तमैकवचनम् ॥ ८ ॥
नवमी।
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑व॒: परा॒ ता भ॑गवो वप ।। ९ ।।
उ० प्रमुञ्च धन्वनः धनुषः त्वमुभयोः आर्त्न्योर्धनुरन्तयोः ज्यां गुणम् । याश्च ते तव हस्ते इषवः । परा ता भगवो वप परावप पराक्षिप ताः हे भगवन् महदैश्वर्ययुक्त ॥ ९॥
म० हे भगवः भगं षड्विधमैश्वर्यमस्यास्तीति भगवान् । 'मतुवसो रुः संबुद्धौ छन्दसि' (पा० ८।३।१) इति रुत्वम् । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' इत्युक्तेः । हे भगवन् धन्वनः धनुष उभयोरार्त्न्योः द्वयोः कोट्योः स्थितां ज्यां मौर्वीं त्वं प्रमुञ्च दूरीकुरु । याश्च ते तव हस्ते इषवः बाणाः ता इषूः परावप पराक्षिप ॥ ९ ॥
दशमी।
विज्यं॒ धनु॑: कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ उ॒त । अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ।। १०।।
उ० विज्यं धनुः विगतगुणं धनुः । कपर्दोऽस्यास्तीति कपर्दी । कपर्दोऽस्य जटाबन्धः । विशल्यः शल्यरहितः । बाणवान् इषुधिः । उत अपिच । अनेशन् 'णश अदर्शने' । नष्टा । अस्य या इषवः आभुः रिक्तः अस्य निषङ्गधिः खड्गनिक्षेपः । निषज्यत इति निषङ्गः खड्ग उच्यते तद्यस्मिन्धीयते स निषङ्गधिः । न्यस्तसर्वशस्त्र इत्यभिप्रायः ॥१०॥
म० कपर्दो जटाजूटोऽस्यास्तीति कपर्दी रुद्रस्तस्य धनुः विज्यं मौवींरहितमस्तु । विगता ज्या यस्य तत् । उतापि बाणवान् बाणा अस्मिन् सन्तीति बाणवान् इषुधिः विशल्यो विफलोऽस्तु । बाणाग्रगतो लोहभागः शल्यम् इषुधिर्निरग्रबाणोऽस्तु । अस्य रुद्रस्य या इषवः ता अनेशन् नश्यन्तु 'णश अदर्शने' नशेरत एत्वम् अङि वेत्येत्वम् पुषादित्वात् च्लेरङ् । अस्य रुद्रस्य निषङ्गधिः निषज्यत इति निषङ्गः खड्गः स धीयतेऽस्मिन्निति निषड्गधिः कोशः स आभुः रिक्तः खड्गरहितोऽस्तु । रुद्र अस्मान् प्रति न्यस्तसर्वशस्त्रोऽस्त्वित्यर्थः ॥१०॥
एकादशी।
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑: । तया॒ऽस्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑भुज ।। ११ ।।
उ० या ते या ते तव हेतिरायुधम् हे मीढुष्टम 'मिह सेचने' । सेक्तृतम युवतम । परिणामनिषेधद्वारेण स्तुतिः । अस्मात्सर्वं भवति । हस्ते बभूव भूता । ते इति निरर्थकः । धनुरिति हेतिविशेषणम् । तया हेत्या अस्मान्विश्वतः सर्वतः त्वम् अयक्ष्मया । यक्ष्मा व्याधिः । व्याधिरहितया परिभुज परिपालय ॥ ११ ॥
म० अतिशयेन मीढ्वान्मीढुष्टमः 'तसौ मत्वर्थे' ( पा० १। ४ । १९) इति भसंज्ञायां 'वसोः संप्रसारणम्' (पा० ६ । ४। १३१ ) इति संप्रसारणम् । षत्वष्टुत्वे । हे मीढुष्टम सेक्तृतम वर्षुक, ते तव हस्ते या धनुः हेतिः धनूरूपमायुधं बभूव अस्ति । एकं तेपदं पादपूरणाय । तया धनूरूपया हेत्या विश्वतः सर्वतोऽस्मान् परिभुज परिपालय । भुजेर्विकरणव्यत्यये शप्रत्ययः । कीदृश्या तया । अयक्ष्मया नास्ति यक्ष्मा रोगो यस्यास्तया निरुपद्रवया दृढया अनुपद्रवकारिण्या वा ॥ ११॥
द्वादशी।
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑: । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ।। १२ ।।
उ० परि ते । परिवृणक्तु परिवर्जयतु । ते तव धन्वनः धनुषः संबन्धिनी हेतिः आयुधं काण्डलक्षणम् अस्मान् विश्वतः सर्वतः । अथो अपिच । य इषुधिर्बाणवान् तव आरे दूरे अस्मत् अस्मत्तः निधेहि स्थापय तम् इषुधिम् ॥ १२ ॥
म०. हे रुद्र, ते तव धन्वनो हेतिः। धनुःसंबन्धि आयुधं विश्वतः सर्वतोऽस्मान् परिवृणक्तु त्यजतु । मा हन्त्वित्यर्थः । 'वृजी वर्जने' रुधादित्वात् श्नम् । अथो अपिच यस्तव इषुधिस्तमस्मत्सकाशात् आरे दूरे निधेहि अस्मत्तो दूरे स्थापय ॥१२॥
त्रयोदशी।
अ॒व॒तत्य॒ धनु॒ष्ट्वᳪं᳭ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑: सु॒मना॑ भव ।। १३ ।।
उ० अवतत्य अवतार्य धनुः त्वम् हे सहस्राक्ष शतेषुधे शतशब्दो बहुपर्यायः । निशीर्य शल्यानां मुखा शातयित्वा फलानां मुखानि । शिवः शान्तः नः अस्माकं सुमनाः शोभनमनस्कश्च भव ॥ १३॥
म० सहस्रमक्षीणि यस्य शतमिषुधयो यस्य हे सहस्राक्ष, हे शतेषुधे, त्वं नोऽस्मान् प्रति शिवः शान्तः सुमनाः शोभनचित्तश्च भव । अनुगृहाणेत्यर्थः । किं कृत्वा । धनुरवतत्य अपज्याकं कृत्वा शल्यानां मुखा मुखानि बाणफलाग्राणि निशीर्य शीर्णानि कृत्वा 'शॄ हिंसायाम्' 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' 'ऋत इद्धातोः' (पा० ७ । १।१००) इति ॥ १३ ॥
चतुर्दशी।
नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।। १४ ।।
उ० नमस्ते नमोऽस्तु ते तव आयुधाय अनातताय अवतारिताय । धृष्णवे धर्षणशीलाय प्रगल्भाय । उभाभ्याम् - उत अपिच । ते तव नमोऽस्तु । बाहुभ्यां तव धन्वने । धनुषे नम इत्यनुवर्तते ॥ १४ ॥ |
म० हे रुद्र, ते तवायुधाय नमोऽस्तु बाणाय नतिरस्तु । कीदृशाय । अनातताय धनुष्यनारोपिताय । धृष्णवे धर्षणशीलाय । धृषेः क्नुप्रत्ययः । रिपून् हन्तुं प्रगल्भाय । उतापि च ते तवोभाभ्यां बाहुभ्यां नमः तव धन्वने धनुषेऽपि नमोऽस्तु । तस्यापि विशेषणम् अनातताय अवतारितमौर्वीकाय ॥ १४ ॥
पञ्चदशी।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा न॑: प्रि॒यास्त॒न्वो॒ रुद्र रीरिषः ।। १५ ।।
उ० मा नः मावधीः नः अस्माकं महान्तं वृद्धं वयःप्रभृतिभिः । उत मा नो अर्भकम् अपि च मावधीः नः अस्माकमर्भकमल्पम् । मा न उक्षन्तम् मावधीः नः अस्माकमुक्षन्तम् । 'उक्ष सेचने' । सिञ्चन्तं तरुणमिति यावत् । उत मा न उक्षितम् । अपिच मावधीः नः अस्माकमुक्षितं सिक्तं गर्भस्थमित्यर्थः । मा नो वधीः पितरम् मावधीः नः अस्माकं पितरम् । आदरार्थं पुनर्वचनम् । महान्तमिति सिद्धत्वात् । मोत मातरम् मावधीः अपि च मातरम् । मा नः प्रियास्तन्वः रुद्र रीरिषः । रिषतिर्हिंसार्थः । मारीरिषः माहिंसीः। नः अस्माकं प्रियास्तन्वः प्रियाणि शरीराणि पुत्रपौत्रलक्षणानि । हे रुद्र ॥ १५ ॥
म० हे रुद्र, नोऽस्माकं महान्तं वृद्धं गुरुपितृव्यादिकं मा वधीः मा हिंसीः । उतापि नोऽस्माकमर्भकं बालं मा वधीः । नोऽस्माकमुक्षन्तं सिञ्चन्तं तरुणं मा वधीः । उतापि नोऽस्माकमुक्षितं सिक्तं गर्भस्थं च मा वधीः । नः पितरं जनकं मा वधीः । उतापि नो मातरं जननीं मा वधीः । महान्तमित्यनेन सिद्धयोर्मातापित्रोः पुनरादानमादरार्थम् । नोऽस्माकं प्रिया वल्लभाः तन्वः तनूः शरीराणि पुत्रपौत्ररूपाणि मा रीरिषः मा हिंसीः । रिषतिर्हिंसाकर्मा ॥ १५ ॥
षोडशी।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्त॒: सद॒मित् त्वा॑ हवामहे ।। १६ ।।
उ० मा नः । मा रीरिषः । रिषतिहिंसाकर्मा । मा हिंसीः नः अस्माकम् । तोके पुत्रविषये । मा हिंसीः तनये पौत्रविषये । मा हिंसीः नः अस्माकम् आयुषि विषयभूते । मा नो गोषु मा हिंसीः नः अस्माकं गोषु विषयभूतासु । मा नो अश्वेषु मा हिंसीः नः अस्माकमश्वेषु विषयभूतेषु । यद्वा विभक्तिव्यत्ययेन व्याख्यानम् । मारीरिषः अस्माकं तोकं तनयमायुर्गा अश्वानिति । मा नो वीरान रुद्रभामिनो वधीः मावधीः नः अस्माकं वीरान हे रुद्र, भामिनः । 'भाम क्रोधे' । क्रोधसंयुक्तान् । कः प्रत्युपकार इति चेत् । हविष्मन्तः हविषा संयुक्ताः सदं सदाकालम् । इच्छब्द एवार्थे । त्वामेवाह्वयामहे आह्वयामो यागार्थम् । अनन्यशरणा वयमित्यभिप्रायः ॥ १६ ॥
म० हे रुद्र, नोऽस्माकं तोके पुत्रे तनये पौत्रे मा रीरिषः मा हिंसीः । नः आयुषि जीवने मा हिंसीः । नो गोषु धेनुषु मा रीरिषः । नोऽश्वेषु तुरगेषु । मा रीरिषः । विभक्तिव्यत्ययो वा । तोकं तनयमायुर्गा अश्वान्मा हिंसीः । 'भाम क्रोधे । भामिनः क्रोधयुतानपि नोऽस्माकं वीरान् भृत्यान्मा वधीः । क उपकार इति चेत् । हविष्मन्तः हविर्युक्ताः सदमित् सदैव त्वां वयं हवामहे यागायाह्वयामः । त्वदेकशरणा वयमिति भावः ॥ १६ ॥
सप्तदशी।
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॒ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नम॑: श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नम॑: ।। १७ ।।
उ० नमो हिरण्यबाहवे । इतउत्तरं यजूंषि द्रापे अन्धसस्पते इति यावत् । द्वयोर्द्वयो रुद्रयोश्च स्तुतिः । तिस्रोशीतयो रुद्राणां कण्डिकायां कण्डिकायामष्टावष्टौ रुद्राः तेषां चोभयतोनमस्काराः अन्ये अन्यतरतोनमस्कारा अन्ये रुद्रास्ते घोरतरा अशान्ततराः यत उभयतोनमस्करा इति । नमोस्तु हिरण्यालंकारभूपितबाहवे । सेनान्ये च सेनां नयतीति सेनानीः । दिशां च पतये नमः । नमो वृक्षेभ्यो हरिकेशेभ्यः वृक्षरूपेभ्यो रुद्रेभ्यो नमस्कार इति । हरितानि पर्णानि केशा इव येषां लक्ष्यन्ते । पशूनां पतये नमः । नमः शष्पिञ्जराय नवप्ररूढानि तृणानि शष्पं तद्वर्णाय । त्विषीमते । त्विषिर्दीप्तिः । पथीनां पतये नमः । पथामिति प्राप्ते छान्दसम् । नमो हरिकेशाय लोहितकेशाय । उपवीतिने यज्ञोपवीतिने पुष्टानां समृद्धानां पतये नमः ॥ १७ ॥
म० 'नमो हिरण्यबाहव इत्युत्तरं द्रापे इति' (क० ४७) ऋक्पर्यन्तं सर्वाणि यजूंषि । तत्र नमो हिरण्यबाहव इत्यादीनां धनुष्कृद्भ्यश्च वो नम इत्यन्तानां (क० ४६ ) चत्वारिंशदधिकद्विशतसंख्याकानां यजुषां तावन्तो रुद्रा देवताः नमो वः किरिकेभ्य इत्यादिचतुर्णां (क० ४६) अग्निवायुसूर्या देवताः रुद्राणां प्रधानभूताः । छन्दांसि तु चतुरक्षरं दैवी बृहती पञ्चाक्षरं दैवी पङ्क्तिः षडक्षरं यजुर्गायत्री सप्ताक्षरं यजुरुष्णिक् अष्टाक्षरं यजुरनुष्टुप् नवाक्षरं यजुर्बृहती दशाक्षरं यजुःपङ्क्तिः एकादशाक्षरं यजुस्त्रिष्टुप् द्वादशाक्षरं यजुर्जगती चतुर्दशाक्षरं सामोष्णिगेकमेव किरिकेभ्य इति । एतान्येवात्र छन्दांसि । तद्रुद्रमध्ये केचनोभयतोनमस्काराः । पदद्वयात्पूर्वमेव पदोच्चारणात्पश्चाच्च नमःपदं येषां ते उभयतोनमस्काराः हिरण्यबाहवे इत्यादि श्वपतिभ्यश्च वो नम इत्यन्ताः । (क० २८) ततोऽन्यतरतोनमस्काराः अन्यतरत आदावेव यजुर्द्वयस्य नमस्कारो येषां ते नमो भवायेत्यादि (क. २८) प्रखिदते चेत्यन्ताः (क. ४६) । इषुमद्भ्य इत्यादि (क० २२) श्वपतिभ्यश्च इत्यन्ताः (क० २८) प्रत्यक्षाः व इति युष्मच्छब्दयोगात् । इषुकृद्भ्य इति । (क. ४६) उभयतोनमस्काराः सभाभ्य इति (क० २४ ) जातसंज्ञा रुद्राः । उभयतोनमस्काराः शान्ततमाः अन्यतरतोनमस्कारा घोरतराः । तेषां मन्त्राणामर्थ उच्यते । एकैकस्यां कण्डिकायामष्टावष्टौ रुद्राः । हिरण्यमाभरणरूपं बाह्वोर्यस्य स हिरण्यबाहुः । स च सेनां नयतीति सेनानीः तस्मै रुद्राय नमः । दिशां पतये पालकाय रुद्राय नमः । हरयो हरितवर्णाः केशाः पर्णरूपा येषां ते हरिकेशास्तेभ्यो वृक्षेभ्यो वृक्षरूपरुद्रेभ्यो नमः । पशूनां जीवानां पतये पालकाय रुद्राय नमः । शष्पिञ्जराय शष्पं बालतृणं तद्वत्पिञ्जराय पीतरक्तवर्णाय टिलोपश्छान्दसः। विषिर्दीप्तिरस्यास्तीति त्विषिमान् । संहितायां त्विषिशब्दस्य दीर्घः । ईदृशाय रुद्राय नमः । पथीनां मार्गाणां पालकाय नमः । पथिशब्दो मार्गवाची । उत्तरदक्षिणतृतीयामार्गाः श्रुतावुक्ताः । हरिकेशाय नीलवर्णकेशाय जरारहितायोपवीतिने मङ्गलार्थयज्ञोपवीतधारिणे रुद्राय नमः । पुष्टानां गुणपूर्णानां नराणां पतये स्वामिने नमः ॥ १७ ॥
अष्टादशी।
नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नम॑: सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नम॑: ।। १८ ।।
उ० नमो बभ्लुशाय बभ्रुवर्णाय । बभ्रुः कपिलः। व्याधिने विध्यतीति व्याधी । अन्नानां पतये नमः । नमो भवस्य हेत्यै । भवः संसारः । हेतिरायुधम् । संसारस्य छेत्त्रे । जगतां पतये नमः जगतां जङ्गमानाम् । नमो रुद्राय आततायिने । आततेन धनुषा एतीत्याततायी उद्यतायुधाय। क्षेत्राणां पतये नमः । नमः सूताय सूतोऽश्वसारथिः । अहन्त्यै अहन्त्रे । नहि सूतः कंचिदपि हन्ति । वनानां पतये नमः ॥ १८ ॥
म० बभ्लुशः कपिलवर्णः । यद्वा बिभर्ति रुद्रमिति बभ्लुर्वृषभस्तस्मिन् शेते स बभ्लुशः । विध्यति शत्रूनिति व्याधी तस्मै रुद्राय नमः । अन्नानां पालकाय नमः । भवस्य संसारस्य हेत्यै आयुधाय संसारनिवर्तकाय रुद्राय नमः । जगतां पालकाय रुद्राय नमः । आततेन विस्तृतेन धनुषा सह एति गच्छतीति आततायी उद्यतायुधस्तस्मै रुद्राय नमः । क्षेत्राणां देहानां पालकाय नमः । न हन्तीत्यहन्तिस्तस्मै अहन्त्रे सूताय सारथये तद्रूपाय रुद्राय नमः । सारथिर्न हन्ति वनानां पालकाय नमः ॥ १८ ॥
एकोनविंशी।
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नम॑: ।। १९ ।।
उ० नमो रोहिताय । वर्णतो निर्देशः । स्थपतये स्थपतिर्गृहादीनां चेता। चयनं करोति विश्वकर्मरूपेण । वृक्षाणां पतये नमः । नमो भुवन्तये भुवं पृथिवीं तनोति विस्तारयतीति भुवन्तिः । वारिवस्कृताय वरिवो धनम् तत्कृतं येन स वारिवस्कृतः । दीर्घत्वं छान्दसम् । ओषधीनां पतये नमः । नमो मन्त्रिणे । प्रसिद्ध एव मन्त्री । वाणिजः वणिगेव वाणिजः । कक्षाणां पतये नमः । नदीकक्षः पर्वतकक्षो वा । नम उच्चैर्घोषाय महाशब्दाय । आक्रन्दयते आक्रन्दः प्रसिद्धः । पत्तीनां पतये नमः । हस्त्यश्वरथपदातिसंख्या पत्तिः ॥ १९॥
म० रोहितो लोहितवर्णः स्थपतिर्गृहादिकर्ता विश्वकर्मरूपेण तस्मै नमः । वृक्षाणां पालकाय नमः । भुवं तनोतीति भुवन्तिर्भूमण्डलविस्तारकः । वरिवो धनं करोतीति वरिवस्कृत् स एव वारिवस्कृतः स्वार्थेऽण् । स्थानभोग्यकराय नमः । ओषधीनां ग्राम्यारण्यानां पालकाय नमः । आलोचनकुशलो मन्त्री । वणिगेव वाणिजः व्यापारकर्ता तद्रूपाय नमः । वनगता गुल्मवीरुधादयः कक्षास्तेषां पालकाय नमः । उच्चैर्घोषो ध्वनिर्यस्य स उच्चैर्घोषः । आक्रन्दयति रोदयतीत्याक्रन्दयन् युद्धे महाशब्दाय रिपुरोदकाय नमः । पत्तीनां सेनाविशेषाणां पदातीनां वा पालकाय नमः । ‘एको रथो गजश्चाश्वास्त्रयः पञ्च पदातयः । एष सेनाविशेषोऽयं पत्तिरित्यभिधीयते' इति व्यासोक्तेः (भार० १ । २८९) ॥ १९ ॥
विंशी।
नम॑: कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नम॒: सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नम॑: ।।२० ।।
उ० नमः कृत्स्नायतया । कृत्स्नायततायेति प्राप्ते तकारलोपश्छान्दसः । कृत्स्नं चासावायतं च कृत्स्नायतः पूरितधनुः तस्य भावः कृत्स्नायतया तया हेतुभूतया धावते । आकर्णपूरितधनुषेत्यर्थः । सत्वनां सत्वानां पतये नमः । नमः सहमानाय अभिभवनशीलाय निव्याधिने नितरां विध्यतीति निव्याधी । आव्याधिनीनां पतये नमः आविध्यन्ति याः सेनास्ता आव्याधिन्यः । नमो निषङ्गिणे निषङ्गः | खड्गम् । ककुभाय ककुभ इति महन्नामसु पठितम् । | स्तेनानां पतये नमः स्तेनश्चौरः । नमो निचेरवे नितरां चेरतीति निचेरुः । परिचराय सर्वतोगन्रेआव । अरण्यानां पतये नमः ॥ २० ॥
म० कृत्स्नं समग्रमायतं विस्तृतम् अर्थाद्धनुः यस्य स कृत्स्नायतस्तस्य भावः कृत्स्नायतता तया आकर्णपूर्णधनुष्ट्वेन धावते युद्धे शीघ्रं गच्छते रुद्राय नमः । शीघ्रगतौ सरतेर्धावादेशः तलोपश्छान्दसः । यद्वा कृत्स्नः । सर्व आयो लाभो यस्य स कृत्स्नायस्तस्य भावः कृत्स्नायतता तया धावते सर्वलाभप्रापकत्वेन धावते । यत्र गच्छति तत्र सर्वेष्टं लाभं प्राप्नोतीत्यर्थः । सत्वन्शब्दः प्राणिवाची । सत्वानः सात्विकाः शरणागताः प्राणिनस्तेषां पालकाय नमः । सहतेऽरीनभिभवतीति सहमानः । नितरां विध्यति हन्ति शत्रूनिति निव्याधी तस्मै नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यः शूरसेनास्तासां पालकाय नमः । निषङ्गः खड्गः सोऽस्यास्तीति निषङ्गी ककुभो महान् तस्मै रुद्राय नमः । ककुभ इति महन्नामसु पठितम् । स्तेना गुप्तचोरास्तेषां पालकाय नमः । अपहारबुद्ध्या निरन्तरं चरतीति निचेरुः । परित आपणवाटिकादौ हरणेच्छया चरतीति परिचरः तस्मै नमः । अरण्यानां वनानां पतये नमः । रुद्रो लीलया चोरादिरूपं धत्ते । यद्वा | रुद्रस्य जगदात्मकत्वाच्चोरादयो रुद्रा एव ध्येयाः । यद्वा स्तेनादिशरीरे जीवेश्वररूपेण रुद्रो द्विधा तिष्ठति तत्र जीवरूपं स्तेनादिशब्दवाच्यं तदीश्वररुद्ररूपं लक्षयति यथा शाखाग्रं चन्द्रस्य लक्षकम् । किं बहुना लक्ष्यार्थविवक्षया मन्त्रेषु लौकिकाः शब्दाः प्रयुक्ताः ॥ २० ॥
एकविंशी।
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नम॑: सृका॒यिभ्यो॒ जिघा॑ᳪं᳭सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नम॑: ।। २१ ।।
उ० नमो वञ्चते । वञ्चतिर्गत्यर्थः गन्त्रे । परिवञ्चते सर्वतोगन्त्रे स्तायूनां पतये नमः । स्तायुश्चौर एव । नमो निषङ्गिणे खड्गिणे इषुधिमते इषुधिरस्यास्तीति इषुधिमान् । तस्कराणां पतये नमः । तस्करश्चौर एव । नमः सृकायिभ्यः। सृक इति वज्रनामसु पठितम् । सृकेण गृहीतेन एतुं शीलमेषामिति सृकायिणः । जिघांसद्यः हन्तुमिच्छद्भ्यः मुष्णतां पतये नमः । 'मुष स्तेये' नमोऽसिमद्भ्यः । असिः खड्गं तत्संयुक्तेभ्यः नक्तंचरद्भ्यः रात्रौ गच्छद्भ्यः विकृन्तानां पतये नमः । विकर्तनशीला विकृन्ताः ॥ २१ ॥
म० वञ्चति प्रतारयतीति वञ्चन् परि सर्वतो वञ्चति परिवञ्चन् तस्मै नमः । स्वामिन आप्तो भूत्वा व्यवहारे कुत्रचित्तदीयं धनमपह्नुते तद्वञ्चनम् सर्वव्यवहारे धनापह्नवः परिवञ्चनम् । गुप्तचोरा द्विविधाः । रात्रौ गृहे खातादिना द्रव्यहर्तारः स्वीया एवाहर्निशमज्ञाता हर्तारश्च । पूर्व स्तेनाः उत्तरे स्तायवः तेषां पतये नमः । निषङ्गः खड्गो बाणो वा सोऽस्यास्तीति इषुधिर्बाणाधारोस्यास्तीतीषुधिमान् तदुभयरूपाय नमः। तस्कराः प्रकटचोरास्तेषां पतये नमः । सृक इति वज्रनाम । सृकेन वज्रेण सह यन्ति गच्छन्तीत्येवंशीलाः सृकायिणः अतएव शत्रून् हन्तुमिच्छन्ति जिघांसन्तीति जिघांसन्तः । हन्तेः शत्रन्ताच्छतृप्रत्ययः तेभ्यो रुद्रेभ्यो नमः । क्षेत्रादिषु धान्यापहर्तारो मुष्णन्तस्तेषां पालकाय नमः । असयः खड्गाः सन्ति येषां तेऽसिमन्तः नक्तं रात्रौ चरन्ति ते नक्तंचरन्तः खड्गं धृत्वा रात्रौ वीथिनिर्गतप्राणिघातकास्तेभ्यो रुद्रेभ्यो नमः । विकृन्तन्ति छिन्दन्ति ते विकृन्ताः छित्त्वापहरन्तस्तेषां पतये नमः ॥ २१ ॥
द्वाविंशी।
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्य॑: प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो ऽस्य॑द्भ्यश्च वो॒ नम॑: ।। २२ ।।
उ० नमः उष्णीषिणे उष्णीषोऽस्यास्तीत्युष्णीषी । उष्णीषः शिरोवेष्टनम् । गिरिचराय गिरौ पर्वते चरतीति गिरिचरः । कुलुञ्चानां पतये नमः । कुत्सितं लुञ्चति कुलानि वा लुञ्चतीति कुलुञ्चः । नम इषुमद्भ्यः धन्वायिभ्यश्च वो नमः । व्याख्यायां बहुवचनधर्मः प्रदृश्यते । नमोस्तु ये यूयमिषुमन्तस्तेभ्य इषुमद्भ्यः । धनुषा गृहीतेन एतुं शीलमेषामिति धन्वायिनः । 'वा संज्ञायाम्' इति धनुषो धन्वन् धन्वायिभ्यः । चकारः समुच्चयार्थीयः । वः युष्मभ्यं नमः । आतन्वानेभ्यः उत्क्षिप्तज्याकानि धनूंषि कुर्वाणेभ्यः । प्रतिदधानेभ्यश्च वो नमः । प्रतिदधानाः संधानं कुर्वाणाः । नम आयच्छन्भ्यः् आकर्षद्भ्यो धनूंषि । अस्यद्भ्यश्च वो नमः । 'असु क्षेपणे' काण्डानि क्षिपद्भ्यः ॥ २२ ॥
म० उष्णीषं शिरोवेष्टनमस्यास्तीत्युष्णीषी उष्णीषेण शिरःप्रावृत्य ग्रामेऽपहर्तुं प्रवृत्तः गिरौ चरति गिरिचरः अध्वन्यानां वस्त्राद्यपहर्तुं पर्वतादिविषमस्थानचारी तदुभयरूपाय रुद्राय नमः । कुं भूमिं क्षेत्रगृहादिरूपां लुञ्चन्ति हरन्ति कुलुञ्चाः कुत्सितं लुञ्चन्ति वा तेषां पालकाय नमः । इषवो विद्यन्ते येषां ते इषुमन्तः जनान्भीषयितुं बाणधारिणस्तेभ्यो नमः । धन्वना धनुषा सह यन्ति गच्छन्ति धन्वायिनः हे रुद्राः, धनुर्धारिभ्यो वो युष्मभ्यं नमः । चकारो मन्त्रभेदज्ञापनार्थः । एवमग्रेऽपि । आतन्वन्त्यारोपयन्ति ज्यां धनुषीत्वातन्वानास्तद्रूपेभ्यो नमः । प्रतिदधते संदधते बाणं धनुषीति संदधानास्तेभ्यो वो युष्मभ्यं नमः । आयच्छन्त्याकर्षन्ति धनूंषि ते आयच्छन्तः तेभ्यो नमः । अस्यन्ति क्षिपन्ति बाणानित्यस्यन्तस्तेभ्यो नमः । 'असु क्षेपणे' दिवादिः ॥ २२ ॥
त्रयोविंशी।
नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॑: स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒: शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नम॑: ।। २३ ।।
उ० नमो विसृजद्भ्यः काण्डानि क्षिपद्भ्यः योद्धारं प्रति । विध्यद्भ्यश्च वो नमः । विध्यन्ति ताडयन्ति ये शरैस्तेभ्यो विध्यद्भ्यः । नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमः । नमः शयानेभ्य आसीनेभ्यश्च वो नमः । नमः तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः । शतृशानजन्तान्येतानि पदानि ऋजून्येव ॥ २३ ॥
म० विसृजन्ति विमुञ्चन्ति बाणानरिष्विति विसृजन्तः तेभ्यो नमः । विध्यन्ति ताडयन्ति शत्रूनिति विध्यन्तस्तेभ्यो वो नमः । मुक्तस्य बाणस्य लक्ष्ये प्रवेशो वेधः । स्वपन्ति ते स्वपन्तः स्वप्नावस्थामनुभवन्तस्तेभ्यो नमः । जाग्रति ते जाग्रतः जाग्रदवस्थावन्तस्तेभ्यो वो नमः । शेरते ते शयानाः सुषुप्त्यवस्थावन्तस्तेभ्यो नमः । आसते आसीना उपविशन्तस्तेभ्यश्च वो नमः । तिष्ठन्ति ते तिष्ठन्तो गतिनिवृत्तास्तेभ्यो नमः । धावन्ति ते धावन्तो वेगवद्गतयस्तेभ्यो वो नमः ॥ २३ ॥
चतुर्विंशी।
नम॑: स॒भाभ्य॑: स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृᳪं᳭ह॒तीभ्य॑श्च वो॒ नम॑: ।। २४ ।।
उ० इतउत्तरं जातेभ्यो जुहोति । जाता जातिविशेषाः त इहोच्यन्ते रुद्राद्वैतप्रतिपादनाय । रुद्रलोके किलेत्थंभूता रुद्राः सन्ति । तदुक्तम् । 'अथो एवᳪं᳭हैतानि रुद्राणां जातानि' इति । नमः सभाभ्यः । सभादिभ्यो रुद्रदृष्टिः कर्तव्येति तात्पर्यार्थः । सभापतिभ्यश्च वो नमः । नम अश्वेभ्यः अश्वपतिभ्यश्च वो नमः । नम आव्याधिनीभ्यः आविध्यन्तीत्याव्याधिन्यः सेनाः विविध्यन्तीभ्यश्च वो नमः । विविधं विध्यन्तीति विग्रहे सेना एवाभिधेया । नम उगणाभ्यः उदुपसर्गस्यान्त्यलोपः । उद्गूर्णगणाः समूहा यासु सेनासु ता एवमुच्यन्ते । तृᳪं᳭हतीभ्यश्च वो नमः । तृंहतिर्हिंसाकर्मा । हिंसन्तीभ्यः ॥ २४ ॥
म० अथ जातसंज्ञा रुद्रा रुद्रलोके सन्ति ते कथ्यन्ते रुद्राद्वैतप्रतिपादनाय । 'अथो एवᳪं᳭ हैतानि रुद्राणां जातानि' (९।१ । १९) इति श्रुतेः । सभारूपेभ्यो रुद्रेभ्यो नमः । सभादिषु रुद्रदृष्टिः कर्तव्येति तात्पर्यम् । सभायाः पतिभ्यो नमः । अश्वास्तुरगास्तेभ्यो वो नमः । अश्वानां पतिभ्यो वो नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यो देव्यः सेना वा ताभ्यो नमः । विशेषेण विध्यन्ति विविध्यन्त्यस्ताभ्यो वो नमः । उत्कृष्टा गणा भृत्यसमूहा यासां ता उगणाः । उपसर्गान्त्यलोपः पृषोदरादित्वात् । ब्राह्या उद्या मातरस्ताभ्यो नमः । तृंहन्ति घ्नन्ति तृंहत्यः 'तृहि हिंसायां' हन्तुं समर्था दुर्गादयस्ताभ्यो वो नमः ॥ २४ ॥
पञ्चविंशी।
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नम॑: ।। २५ ।।
उ० नमो गणेभ्यः । गणः समूहः । गणपतिभ्यश्च वो नमः । नमो व्रातेभ्यः । व्रातमर्हन्ति ते व्राता गणविशेषाः । व्रातपतिभ्यश्च वो नमः । नमो गृत्सेभ्यः गृत्सो मेधावी । गृत्सपतिभ्यश्च वो नमः । नमो विरूपेभ्यः निकृष्टरूपेभ्यः नानारूपेभ्यो वा । विश्वरूपेभ्यश्च वो नमः । विश्वरूपाः सर्वरूपाः ॥ २५॥
म० देवानुचरा भूतविशेषा गणास्तेभ्यो नमः । गणानां पालका गणपतयस्तेभ्यो वो नमः । व्राता नानाजातीयानां सङ्घास्तेभ्यो नमः । व्रातपालका व्रातपतयस्तेभ्यो वो नमः । गृध्यन्ति वाञ्छन्ति गृत्सा विषयलम्पटाः गृत्सा मेधाविनो वा तेभ्यो नमः । गृत्सपतयस्तत्पालकास्तेभ्यो वो नमः । विकृतं रूपं येषां ते विरूपा नग्नमुण्डजटिलादयस्तेभ्यो वो नमः । | विश्वं सर्वं नानाविधं रूपं येषां ते विश्वरूपास्तुरङ्गवदनहयग्रीवादयस्तेभ्यो वो नमः ॥ २५ ॥
षड्विंशी।
नम॒: सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒थेभ्य॑श्च वो॒ नमो॒ नम॑: क्ष॒त्तृभ्य॑: संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नम॑: ।। २६ ।।
उ० नमः सेनाभ्यः । सेना चमूः । सेनानिभ्यश्च वो नमः । सेना नयतीति सेनानीः । नमो रथिभ्यः रथा येषां सन्ति ते रथिनः । अरथेभ्यश्च वो नमः । अरथा रथवर्जिता योद्धारः । नमः क्षत्तृभ्यः रथानामधिष्ठातारः क्षत्तारः संग्रहीतृभ्यश्च वो नमः । संग्रहीतारः सारथयः । नमो महद्भ्यः महान्तो जातिविद्यादिभिरुत्कृष्टाः । अर्भकेभ्यश्च वो नमः । अर्भका अल्पकाः प्रमाणादिभिः ॥ २६ ॥
म० सेनारूपेभ्यो नमः । सेनां नयन्ति ते सेनान्यः सेनापतयस्तद्रूपेभ्यो वो नमः । ह्रस्वश्छान्दसः । रथाः सन्ति येषां ते रथिनः तेभ्यो नमः । नास्ति रथो येषां ते अरथास्तेभ्यो वो नमः । 'क्षि निवासगत्योः' तुदादिः । क्षियन्ति निवसन्ति | रथेष्विति क्षत्तारः । यद्वा ‘क्षिप प्रेरणे' क्षिपन्ति प्रेरयन्ति सारथीनिति क्षत्तारः रथाधिष्ठातारः 'नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृजामातृपितृदुहितृ' इत्यौणादिकसूत्रेण तृचप्रत्ययान्तो निपातः। तेभ्यो नमः । संगृह्णन्त्यश्वानिति संग्रहीतारः सारथयः ‘ण्वुल्। तृचौ' ( पा० ३ । १ । १३३) इति तृच् । तेभ्यो नमः । महान्तो जाति विद्यादिभिरुत्कृष्टान्तेभ्यो नमः । अर्भकाः प्रमाणादिभिरल्पाः तेभ्यो नमः ॥ २६ ॥
सप्तविंशी।
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नम॒: कुला॑लेभ्यः क॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्य॑: पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नम॑: श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नम॑: ।। २७ ।।
उ० नमः तक्षभ्यो रथकारेभ्यश्च वो नमः । रथकारो रथं करोतीति तक्ष्णो विशेषएव । नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः । कुलालाः कुम्भकाराः । कर्मारा लोहकाराः । नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमः । निषादा मात्सिकाः । पुञ्जिष्ठा जात्यन्तरसंबद्धाः पुल्कसादयः । नमः श्वनिभ्यः । शुनो नयन्तीति श्वन्यः तेभ्यः श्वनिभ्यः । नयतेर्ह्रस्वत्वं छन्दसम् । श्वगणिका उच्यन्ते । मृगयुभ्यश्च वो नमः । 'इदंयुरिदंकामयमानः' इति यास्कः । मृगान् कामयन्तीति मृगयवः पापर्द्धिकाः तेभ्यो मृगयुभ्यः ॥२७॥
म० तक्षाणः शिल्पजातयस्तेभ्यो नमः । रथं कुर्वन्तीति रथकाराः सूत्रधारविशेषास्तेभ्यो वो नमः । कुलालाः कुम्भकारास्तेभ्यो नमः । कर्मारा लोहकारास्तेभ्यो वो नमोऽस्तु । निषादा गिरिचरा मांसाशिनो भिल्लास्तेभ्यो नमः । पुञ्जिष्ठाः पक्षिपुञ्जघातकाः पुल्कसादयस्तेभ्यो वो नमः । शुनो नयन्ति ते श्वन्यः श्वकण्ठबद्धरज्जुधारकाः श्वगणिनः । नयतेर्ह्रस्व आर्षः तेभ्यो नमः । मृगान् कामयन्ते ते मृगयवः । 'इदंयुरिदंकामयमानः' (निरु० ६ । ३१) इति यास्कोक्तेः । 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इति क्यच् 'क्यचि च' (पा. ७ । ४ । ३३ ) इति प्राप्तस्येत्वस्य 'न छन्दस्यपुत्रस्य' (पा. ७ । ४ । ३५) इति निषेधः। मृगयवो लुब्धकास्तेभ्यो वो नमः ॥ २७ ॥
अष्टाविंशी।
नम॒: श्वभ्य॒: श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑: श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ।। २८ ।।
उ० नमः श्वभ्यः श्वपतिभ्यश्च वो नमः इत्युभयतोनमस्काराः समाप्ताः । नम इषुमद्भ्यो धन्वायिभ्यश्च वो नम इत्यारभ्य ये वःशब्दा अतिक्रान्ताः ते पूजावचना वा न युष्मदादेशाः । इतउत्तरं रुद्रनामानि । नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च । नमो नीलग्रीवाय च शितिकण्ठाय च । नीलग्रीवः कृष्णग्रीवः । शितिकण्ठः श्वेतकण्ठः ॥ २८ ॥
म० श्वानः कुक्कुरास्तद्रूपेभ्यो नमः । शुनां पतयः श्वपतयः श्वपालकास्तेभ्यो वो युप्मभ्यं नमः । श्वपतयः किरातवेषस्य रुद्रस्यानुचराः । नम इषुमद्भ्यो धन्वायिभ्य इत्यारभ्य ( क०. २२) ये वः शब्दास्ते पूजावाचका वा न युष्मदादेशाः । इत्युभयतोनमस्कारमन्त्राः समाप्ताः ॥ ॥ अथ नमस्कारोपक्रमानाम मन्त्रा उच्यन्ते । भवन्त्युत्पद्यन्ते जन्तवोऽस्मादिति भवस्तस्मै नमः । रुत् दुःखं द्रावयति नाशयति रुद्रस्तस्मै नमः । शृणाति हिनस्ति पापमिति शर्वस्तस्मै नमः । पशून् अज्ञान् पाति रक्षतीति पशुपतिस्तस्मै नमः । विषभक्षणेन नीला नीलवर्णा ग्रीवा कण्ठैकदेशो यस्य स नीलग्रीवस्तस्मै नमः । शितिः श्वेतः कण्ठो नीलातिरिक्तभागो यस्य शितिकण्ठस्तस्मै नमः । 'शिती धवलमेचकौ' ॥ २८ ॥
एकोनत्रिंशी।
नम॑: कप॒र्दिने॑ च॒ व्यु॒प्तकेशाय च॒ नम॑: सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ।। २९ ।।
उ० नमः कपर्दिने च व्युप्तकेशाय च । कपर्दी जटामुकुटधारी । व्युप्ता मुण्डिताः केशा यस्य व्युप्तकेशः । नमः सहस्राक्षाय च शतधन्वने च बह्वक्षाय बहुधनुष्काय च । नमो गिरिशयाय च शिपिविष्टाय च गिरौ शेत इति गिरिशयः। शिपिविष्टः शिप इव निर्वेष्टितः खलतिरित्यभिधेयः प्रजननवत् वेष्टनरहितः । यद्वा उदितमात्र आदित्य उच्यते । शिपिशब्देन च बालरश्मय उच्यन्ते । नमो मीढुष्टमाय चेषुमते च । मीढुष्टमः सेक्तृतमः युवा परिणामरहित इत्यर्थः । इषुमान् इषुसंयुक्तः ॥ २९ ॥
म०. कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै नमः । पाशुपतादिवेषेण । चकाराः सर्वे समुच्चयार्था ज्ञेयाः । व्युप्ता मुण्डिताः केशा यस्य स व्युप्तकेशस्तस्मै नमः । इत्यादिरूपेण मुण्डितत्वम् । सहस्रमक्षीणि यस्य सहस्राक्षस्तस्मै इन्द्ररूपाय । नमः । शतं धनूंषि यस्य शतधन्वा 'धनुषश्च' (पा० ५।४। | १३२ ) इत्यानङ् तस्मै बहुधनुर्धारिणे नमः । गिरौ कैलासे शेतेऽसौ गिरिशयस्तस्मै नमः । शिपिविष्टाय विष्णुरूपाय 'विष्णुः शिपिविष्टः' इति श्रुतेः । यद्वा शिपिषु पशुषु विष्टः प्रविष्टः 'पशवो वै शिपिः' इति श्रुतेः । सर्वप्राणिष्वन्तर्यामितया स्थित इत्यर्थः । यद्वा 'यज्ञो वै शिपिः' यज्ञेऽधिदेवतात्वेन प्रविष्टः शिपिरादित्यो वा मण्डलाधिष्ठातेत्यर्थः । तस्मै नमः । शिपयोऽत्र रश्मय उच्यन्ते तैराविष्टो भवतीति यास्कोक्तेः अतिशयेन मीढ़्वान् मेघरूपेण सेक्ता मीढुष्टमः तस्मै नमः । इषवो बाणाः सन्त्यस्येतीषुमान् तस्मै नमः ॥ २९ ॥
त्रिंशी।
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च ।। ३० ।।
उ० नमो ह्रस्वाय च वामनाय च । रूपतोनमस्काराः । । ह्रस्वो लघुप्रमाणः । वामनः संकुचितावयवः। नमो बृहते च वर्षीयसे च । बृहते महते वर्षीयसे वृद्धतराय च सवृधे च । वृद्धः प्रसिद्धः सवृधः तेन समानवयाः । नमो sग्र्याय च प्रथमाय च । अग्रेभवोऽग्र्यः प्रथमो मुख्यः ॥३०॥
म० रूपतो नमस्काराः । ह्रस्वोऽल्पशरीरस्तस्मै नमः । वामनः सङ्कुचितावयवस्तस्मै नमः । बृहन् प्रौढाङ्गस्तस्मै नमः । वर्षीयानतिशयेन वृद्धः 'प्रस्थस्फ-' (पा० ६ । ४ । १५७ ) इत्यादिना वर्षादेशः तस्मै नमः । वृद्धो वयसाधिकः तस्मै नमः । वर्धन्ते विद्याविनयादिगुणैस्ते वृद्धाः पण्डिताः क्विप तैः सह वर्तत इति सवृत् तस्मै नमः । जगतामग्रे भवोऽग्र्यस्तस्मै नमः । 'अग्राद्यत्' । सर्वत्र मुख्यः प्रथमस्तस्मै नमः ॥ ३० ॥
एकत्रिंशी।
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नम॒: शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॒य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ।। ३१ ।।
उ० नम आशवे चाजिराय च शीघ्रनामनी । आशुरध्वनो व्यापारः । अजिरः 'अज गतिक्षेपणयोः' । अजतीत्यजिरः । नमः शीघ्र्याय च शीभ्याय च । शीघ्रशीभशब्दौ क्षिप्रनामनी । एवं तत्र भव इति छान्दसो यत्प्रत्ययः अधिष्ठातृदेवतावचनः । उपरितनेष्वेवमेव योज्यम् । नम ऊर्म्याय चावस्वन्याय च । ऊर्मिर्जलकल्लोलः । अवाचीनमुदकस्य गच्छतः स्वनो ध्वनिः अवस्वनः । नमो नादेयाय च द्वीप्याय च । नद्यां भवः द्वीपे भवः । द्वीपो नद्या मध्ये उदकरहितः प्रदेशः ॥ ३१ ॥
म० अश्नुते जगद्व्याप्नोतीत्याशुस्तस्मै नमः । अजति गच्छतीत्यजिरो गतिशीलस्तस्मै नमः । शीघे वेगवद्वस्तुनि भवः शीघ्र्यः । 'तत्र भवः' ( पा० ४ । ३ । ५३ ) इति यत्सर्वत्र । 'शीभृ कत्थने' शीभते कथ्यते इति शीभः आत्मश्लाघी पचाद्यच् तत्र भवः शीभ्यः । शीभो जलप्रवाहो वा शीभः क्षिप्रो वा तत्र भवाय नमः । ऊर्मिषु कल्लोलेषु भव ऊर्म्यः तस्मै नमः । अवगतः स्वनो यस्मात्तदवस्वनं स्थिरजलम् । यद्वा अव नीचैर्गर्तादौ स्वनोऽवस्वनस्तत्र भवाय । नद्यां भवो नादेयस्तस्मै नमः । 'स्त्रीभ्यो ढक्' (पा० ४ । १ । १२० ) । द्वीपे जलान्तर्वर्तिनिर्जलभूमौ भवो द्वीप्यस्तस्मै नमः ॥ ३१॥
द्वात्रिंशी।
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नम॑: पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॒य च बु॒ध्न्या॒य च ।। ३२ ।।
उ० नमो ज्येष्ठाय च कनिष्ठाय च । वयोवस्थाभिप्रायाः षट्नमस्काराः । नमः पूर्वजाय चापरजाय च । पूर्वो जातः पूर्वजः अपरो जातः अपरजः । नमो मध्यमाय चापगल्भाय च। मध्ये भवो मध्यमः अपगतगर्भः अपगल्भः । एकगर्भान्तरितः । नमो जघन्याय च बुध्न्याय च । जघनः पश्चाद्भागः बुध्नमादिः तत्र भवः । इति द्वादश यत्प्रत्ययान्ता रुद्राः ॥ ३२ ॥
म० वयोवस्थाविशेषाभिधायकाः षट् नमस्काराः । अत्यन्तं प्रशस्यो ज्येष्ठस्तस्मै नमः । 'ज्य च' (पा० ५। ३।६१) इति प्रशस्यशब्दस्येष्ठनि ज्यादेशः । अत्यन्तं युवाल्पो वा कनिष्ठस्तस्मै नमः । 'युवाल्पयोः कनन्यतरस्याम्' ( पा० ५ । ३ । ६४ ) इति कनादेशः । पूर्व जगदादौ हिरण्यगर्भरूपेणोत्पन्नः पूर्वजस्तस्मै नमः । अपरस्मिन् काले प्रलये कालाग्निरूपेण जातोऽपरजस्तस्मै नमः । मध्ये सृष्टिसंहारान्तर्देवतिर्यगादिरूपेण भवो मध्यमस्तस्मै नमः 'मध्यान्मः' । 'गल्भ धार्ष्ट्ये' गल्भनं गल्भो धार्ष्ट्यम् । अपगतो गल्भो यस्मात्सोऽपगल्भोऽप्रगल्भोऽऽव्युत्पन्नेन्द्रियस्तद्रूपाय नमः । एकगर्भान्तरितोऽपगल्भो वा जघनं गवादीनां पश्चाद्भागस्तत्र भवो जघन्यस्तस्मै नमः । बुध्ने वृक्षादिमूले भवो बुध्न्यस्तस्मै नमः ॥ ३२ ॥
त्रयस्त्रिंशी।
नम॒: सोभ्या॑य च प्रतिस॒र्या॒य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॒: श्लोक्या॑य चावसा॒न्या॒य च॒ नम॑ उर्व॒र्या॒य च॒ खल्या॑य च ।। ३३ ।।
उ० नमः सोभ्याय च प्रतिसर्याय च । सोभ इति गन्धर्वनगरं सुभमिति वा । अभिचारकर्मसरः प्रतिसरः प्रत्यभिचारः । नमो याम्याय च क्षेम्याय च । नमः श्लोक्याय चावसान्याय च । श्लोकः शब्दः । अवसानं समाप्तिः । नम उर्वर्याय च खल्याय च । उर्वरः सीतयोः सर्वसस्याढ्ययोः सीतयोर्लाङ्गलमार्गद्वयोरन्तरम् । खलो धान्यखलः ॥ ३३ ॥
म० सोभं गन्धर्वनगरं तत्र भवः सोभ्यः । यद्वा उभाभ्यां पुण्यपापाभ्यां सहितः सोभो मनुष्यलोकः । 'पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यां मनुष्यलोकं' (प्रश्नो० १) इत्याथर्वणश्रुतेः । तत्र भवः सोभ्यस्तस्मै नमः । प्रतिसरो विवाहोचितं हस्तसूत्रमभिचारो वा तत्र भवः प्रतिसर्यः तस्मै नमः । 'आहुः प्रतिसरं हस्तसूत्रे माल्यस्य मण्डने । व्रणशुद्धौ चमूपृष्ठे नियोज्यारक्षके तथा । कर्णेथ मन्त्रभेदेऽपि' इति विश्वः । यमे भवो याम्यः पापिनां नरकार्तिदाता तस्मै नमः । क्षेमे कुशले भवः क्षेम्यस्तस्मै नमः । श्लोका वैदिकमन्त्रा यशो वा तत्र भवः श्लोक्यस्तस्मै नमः । अवसानं समाप्तिर्वेदान्तो वा तत्र भवोऽवसान्यस्तस्मै नमः । उर्वरा सर्वसस्याढ्या भूः तत्र धान्यरूपेण भव उर्वर्यस्तस्मै नमः । खलो धान्य विवेचनदेशः तत्र भवः खल्यस्तस्मै नमः । 'खलः कल्के भुवि धान्ये पूरे कर्णे जयेऽधमे' इत्युक्तेः ॥ ३३ ॥
चतुस्त्रिंशी।
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नम॑: श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नम॒: शूरा॑य चावभे॒दिने॑ च ।। ३४ ।।
उ० नमो वन्याय च कक्ष्याय च । वनं वृक्षसमूह उदकं वा । कक्षो नदीकक्षः पर्वतकक्षो वा । नमः श्रवाय च प्रतिश्रवाय च श्रवः शब्दः प्रतिश्रवः प्रतिशब्दः । नम आशुषेणाय चाशुरथाय च । आशुसेनः शीघ्रसेनः। आशुरथः शीघ्ररथः। नमः शूराय चावभेदिने च । शूरः शवतेः । अवाचीनं भेत्तुं शीलमस्येत्यवभेदी ॥ ३४ ॥
म० वने वृक्षादिरूपेण भवो वन्यस्तस्मै नमः । वनं वृक्षौघो जलं वा । 'वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने' । कक्षं तृणं वल्ली वा तत्र भवः कश्यस्तस्मै नमः । 'कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे' । श्रूयत इति श्रवः शब्दस्तद्रूपाय नमः । प्रतिश्रवः प्रतिशब्दस्तद्रूपाय नमः । आशुः शीघ्रा सेना यस्य स आशुषेणः तस्मै नमः । आशु शीघ्रो रथो यस्यासावाशुरथस्तस्मै नमः । शूराय युद्धधीराय नमः । अवभिनत्ति रिपून्नीचैर्विदारयतीत्यवभेदी तस्मै नमः ॥ ३४ ॥
पञ्चत्रिंशी।
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नम॑: श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च ।। ३५ ।।
उ० नमो बिल्मिने च कवचिने च । बिल्ममस्यास्तीति बिल्मी । बिल्मं भासनम् उत्तराङ्गमुच्यते । कवचं पट्टस्यूतं कर्पासगर्भम् । नमो वर्मिणे च वरूथिने च । वर्म लौहं वरूथं हस्तिन उपरि गृहाकारः कोष्टकः । नमः श्रुताय च श्रुतसेनाय च । श्रुताय सर्वलोकविदिताय । श्रुतसेना प्रसिद्धा च सूर्यस्य । नमो दुन्दुभ्याय च आहनन्याय च । दुन्दुभौ भवः । दुन्दुभ्यः आहनने भव आहनन्यः ॥ ३५॥
म० बिल्मं शिरस्त्राणमस्यास्तीति बिल्मी तस्मै नमः । पटस्यूतं कर्पासगर्भं देहरक्षकं कवचं तदस्यास्तीति कवची तस्मै नमः । लोहमयं शरीररक्षकं वर्म तदस्यास्तीति वर्मी तस्मै नमः । गजोपरिस्थो गजाकारः कोष्ठो वरूथः रथगुप्तिर्वा सोऽस्यास्ति वरूथी तस्मै नमः । 'वरूथं तु तनुत्राणे रथगोपनवेश्मनोः' । श्रुताय प्रसिद्धाय नमः । श्रुता प्रसिद्धा सेना यस्य स श्रुतसेनः तस्मै । दुन्दुभौ भेर्यां भवो दुन्दुभ्यः तस्मै । 'दुन्दुभिस्तु भेर्यां दितिसुते विषे' । आहन्यते ताड्यतेऽनेनेत्याहननं वाद्यसाधनं दण्डादि तत्र भव आहनन्यः तस्मै ॥ ३५॥
षट्त्रिंशी।
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑: स्वायु॒धाय॑ च सु॒धन्व॑ने च ।। ३६ ।।
उ० नमो धृष्णवे च प्रमृशाय च धृष्णुः प्रगल्भः। प्रमृशः सर्वं परिमृशति । पण्डित इत्यर्थः । नमो निषङ्गिणे चेषुधिमते च । निषङ्गं खड्गं तदस्यास्तीति निषङ्गी इषुधिमान् । इषवः धीयन्ते अस्मिन्निति इषुधिः । नमः तीक्ष्णेषवे चायुधिने च । तीक्ष्णा इषवोऽस्य विद्यन्त इति तीक्ष्णेषुः। आयुधमस्या-स्तीत्यायुधी । नमः स्वायुधाय च सुधन्वने च । शोभनायुधः स्वायुधः । शोभनधनुः सुधन्वा ॥ ३६ ॥
म० धृष्णोतीत्येवंशीलो धृष्णुः प्रगल्भः तस्मै । प्रमृशति विचारयति प्रमृशः पण्डितः तस्मै । 'इगुपध-' (पा० ३ । । १ । १३५) इति कः । निषङ्गिणे खड्गयुताय नमः । इषुधिमते तूणयुताय नमः । तीक्ष्णा असह्या इषवो बाणा यस्य । सः तीक्ष्णेषुः तस्मै । आयुधान्यन्यान्यपि सन्तीति आयुधी तस्मै । शोभनमायुधं त्रिशूलं यस्य स स्वायुध तस्मै । शोभनं धनुः पिनाकं यस्य स सुधन्वा तस्मै ॥ ३६ ॥
सप्तत्रिंशी।
नम॒: स्रुत्या॑य च॒ पथ्या॑य च॒ नम॒: काट्या॑य च॒ नीप्या॑य च॒ नम॒: कुल्या॑य च सर॒स्या॒य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ।। ३७ ।।
सप्तत्रिंशी। नमः स॒त्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ।। ३७ ।।
उ० नमः स्रुत्याय च पथ्याय च । नद्या एकदिशोदकवाहिनी स्रुतिस्तत्रभवः स्रुत्यः । पथि भवः पथ्यः । नमः काट्याय च नीप्याय च । काटे भवः काट्यः । काटः कूपः। नीचैर्यन्ति यत्रापः स नीपः तत्र भवो नीप्यः । नमः कुल्याय च सरस्याय च । कुल्यायां भवः कुल्यः । सरसि भवः सरस्यः। नमो नादेयाय च वैशन्ताय च । नद्यां भवो नादेयः। 'स्त्रीभ्यो ढक्' । वेशन्तः तडागः तत्र भवो वैशन्तः ॥ ३७ ॥
म० स्रुतिः क्षुद्रः क्षुद्रमार्गो वा तत्र भवः स्रुत्यः तस्मै । पन्था रथाश्वादियोग्यो मार्गस्तत्र भवः पथ्यः तस्मै । कुत्सितमटति जनो यत्रेति काटो विषममार्गः तत्र भवः काट्यः तस्मै । काटः कुल्याप्रदेशो वा । नीचैः पतन्त्यापो यत्रेति नीपो गिर्यधोभागः । 'ऋक्पूरब्धूःपथाम्-' (पा० ५। ४ । ७४) इत्यप्रत्ययः 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' (पा० ६ । ३ । ९७) इत्यप्शब्दस्येकारः तत्र भवो नीप्यः तस्मै । कुल्या कृत्रिमा सरित्तत्र भवः कुल्यः, कुलेषु देहेषु वान्तर्यामिरूपेण भवः कुल्यः तस्मै । 'कुलं देहेऽन्वये गणे' । सरसि भवः सरस्यः तस्मै । नद्यां भवो नादेयः तस्मै नदीजलरूपाय नमः । वेशन्तोऽल्पसरः तत्र भवो वैशन्तः तस्मै ॥ ३७ ॥
अष्टत्रिंशी।
नम॒: कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॒य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॒य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।। ३८ ।।
उ० नमः कूप्याय चावट्याय च । कूपे भवः कूप्यः । अवटे भवः अवट्यः । अवटो गर्तः । नमो वीध्र्याय चातप्याय च । 'इन्धी दीप्तौ' विगतदीप्तिर्वीध्रः घनागमः तत्र भवो वीध्र्यः । आतपे भव आतप्यः । नमो मेध्याय च विद्युत्याय च । निगदव्याख्यानम् । नमो वर्ष्याय चावर्ष्याय च । वर्षे भवः वर्ष्यः । अवर्षे भवः अवर्ष्यः ॥ ३८ ॥
म० कूपे भवः कूप्यः तस्मै । अवटो गर्तस्तत्र भवोऽवट्यः तस्मै । 'इन्धी दीप्तौ' विशेषेण इध्रं वीध्रं निर्मलं शरदभ्रं तत्र भवो वीध्र्यः । यद्वा विगत इध्रो दीप्तिर्यस्मात्स वीध्रो घनागमः तत्र भवाय नमः । आतपे भव आतप्यः तस्मै । मेघे भवो मेघ्यः तस्मै । विद्युति भवो विद्युत्यः तस्मै । वर्षे वृष्ट्यां भवो वर्ष्यः तस्मै । अवर्षे वृष्टिप्रतिबन्धे भवोऽवर्ष्यः तस्मै ॥ ३८ ॥
एकोनचत्वारिंशी।
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॒य च वास्तु॒पाय॑ च॒ नम॒: सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ।। ३९ ।।
उ० नमो वात्याय च रेष्म्याय च । वाते भवो वात्यः । रिषतिर्हिंसार्थः । 'अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । रेष्म। तत्र भवो रेष्म्यः । नमो वास्तव्याय च वास्तुपाय च वास्तु गृहं तत्र भवो वास्तव्यः वास्तुपतिर्वास्तुपः । नमः सोमाय च रुद्राय च नामतो नमस्काराः । नमस्ताम्राय च वर्णतो नमस्काराः ॥ ३९ ॥
म० वाते भवो वात्यः तस्मै । रिष्यन्ते नश्यन्ति भूतान्यत्रेति रेष्मा प्रलयकालः । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३। २ । ७५) इति मनिन् । तत्र भवो रेष्म्यः । प्रलयेऽपि विद्यमानायेत्यर्थः । वास्तुनि गृहभुवि भवो वास्तव्यः तस्मै । 'वेश्मभूर्वास्तुरस्त्रियाम्' । वास्तुं गृहभुवं पाति वास्तुपः तस्मै । उमया सहितः सोमः तस्मै । रुत् दुःखं द्रावयति रुद्रो दुःखनाशकः तस्मै । ताम्रो रक्तवर्णः उदयद्रविरूपेण तस्मै । अरुण ईषद्रक्त उदयोत्तरकालीनार्करूपेण ॥ ३९ ॥
चत्वारिंशी।
नम॑: श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ।। ४० ।।
उ० नमः शंगवे च पशुपतये च । शं सुखं गवां करोतीति शंगुः । पशूनां पतिः । नम उग्राय च भीमाय च । उग्र उद्गूर्णः । भीमो भीषणः । नमोऽग्रेवधाय च दूरेवधाय च । अग्रेस्थितो हन्ति अग्रेवधः । दूरेस्थितो हन्ति दूरेवधः । नमो हन्त्रे च हनीयसे च । हन्तीति हन्ता हनीयान्हन्तृतमः । नमो वृक्षेभ्यो हरिकेशेभ्यः । हरितवर्णानि येषां वृक्षाणां पत्राणि त एवमुच्यन्ते । नमस्ताराय तारयति उत्तारयति संसारात् तारः ॥ ४० ॥
म० शं सुखं गमयति प्रापयति शङ्गुः, शं सुखरूपा गावो वाचो वेदरूपा यस्येति वा तस्मै । पशूनां प्राणिनां पतिः पालकः तस्मै । उग्र उद्गूर्णायुधः शत्रून् हन्तुं तस्मै । भीमः शत्रुभयोत्पादकः । अग्रे पुरो वर्तमानो हन्तीत्यग्रेवधः तस्मै । दूरे वर्तमानो हन्तीति दूरेवधः तस्मै । हन्तीति हन्ता तस्मै । लोके यो हन्ति तद्रूपेण रुद्र एव हन्तीत्यर्थः । अतिशयेन हन्ता हनीयान् तस्मै । 'तुरिष्ठेमेयःसु' (पा. ६।५। १५४) इति तृचो लोपः। प्रलये सर्वहन्तेत्यर्थः । हरयो हरिताः केशाः पत्ररूपा येषां तेभ्यो वृक्षेभ्यः कल्पतरुरूपेभ्यो नमः । तारयति संसारमिति तारः तस्मै ॥ ४० ॥
एकचत्वारिंशी।
नम॑: शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नम॑: शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च ।। ४१ ।।
उ० नमः शं भवाय च मयोभवाय च । 'शम उपशमे'। अस्य । शं सुखनाम । शंभावयतीति शंभवः । यद्वा । शमा सुखेन वा भावयतीति शंभवः । शं च आनन्दरूपश्च । कालदेशानवच्छिन्नं भवनं तच्छक्तिश्च । आनन्दविज्ञान इत्यर्थः । इयमेव व्याख्या मयोभुवशब्दस्य । नमः शंकराय च मयस्कराय च। शं करोतीति शंकरः । मयः करोतीति मयस्करः । नमःशिवाय च शिवतराय च शिवः शान्तो निर्विकारः । शिवतरस्ततोऽप्यधिको निरतिशयसर्वज्ञबीजः ॥ ११ ॥
म० शं सुखं भवत्यस्मादिति शंभवः । यद्वा शं सुखरूपश्चासौ भवः संसाररूपश्च मुक्तिरूपो भवरूपश्च तस्मै । । मयः सुखं भवत्यस्मान्मयोभवः संसारसुखप्रदः तस्मै । शं लौकिकसुखं करोति शंकरः तस्मै । मयो मोक्षसुखं करोति मयस्करः तस्मै । स्रक्चन्दनादिरूपेण लौकिकसुखकारित्वं शास्त्रादिरूपेण ज्ञानप्रदत्वान्मोक्षसुखकारित्वमित्यर्थः । एताभ्यां पदाभ्यां साक्षात्सुखकारित्वं पूर्वपदाभ्यां तद्द्वारा कारयितृत्वमिति विवेकः । शिवः कल्याणरूपो निष्पापः तस्मै । शिवतरोऽत्यन्तं शिवो भक्तानपि निप्पापान्करोति तस्मै । अस्यां कण्डिकायां षट् यजूंषि पूर्वस्यां दशोक्तेः ॥ ४१ ॥
द्विचत्वारिंशी।
नम॒: पार्या॑य चावा॒र्या॒य च॒ नम॑: प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नम॒: शष्प्या॑य च॒ फेन्या॑य च ।। ४२ ।।
उ० नमः पार्याय चावार्याय च । पारे भवः पार्यः । अवारे भवः अवार्यः । नमः प्रतरणाय चोत्तरणाय च । प्रतरन्ति येन तत्प्रतरणम् उदकमुच्यते । उत्तरन्ति येन तदुत्तरणम् नौरुच्यते । नमस्तीर्थ्याय च कूल्याय च । तीर्थे भवस्तीर्थ्यः । कूले भवः कूल्यः । नमः शष्प्याय च फेन्याय च । प्ररूढानि तृणानि शष्पमुच्यन्ते तत्र भवः शष्प्यः । फेने भवः फेन्यः ॥ ४२॥
म०. पारे संसाराब्धेः परतीरे जीवन्मुक्तरूपेण भवः पार्यः तस्मै । अवारे अर्वाक्तीरे संसारमध्ये संसारित्वेन भवोऽवार्यः तस्मै । 'पारावारे परार्वाची तीरे पात्रं यदन्तरम्' इति कोषः । प्रकर्षेण मन्त्रजपादिना पापतरणहेतुः प्रतरणः तस्मै । उत्कृष्टेन तत्त्वज्ञानेन संसारोत्तरणहेतुरुत्तरणः तस्मै । तीर्थे प्रयागादौ भवः तीर्थ्यः तस्मै । कूले तटे भवः कूल्यः तस्मै । शष्पं बालतृणं गङ्गातीरोत्पन्नं कुशाङ्कुरादि तत्र भवः शष्प्यः तस्मै । फेने डिण्डीरे भवः फेन्यः तस्मै ॥ ४२ ॥
त्रिचत्वारिंशी।
नम॑: सिक॒त्या॒य च प्रवा॒ह्या॒य च॒ नम॑: किᳪं᳭शि॒लाय॑ च क्षय॒णाय॑ च॒ नम॑: कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च ।।४३।।
उ० नमः सिकत्याय च प्रवाह्याय च । सिकतासु भवः सिकत्यः । प्रवाहे भवः प्रवाह्यः । किᳪं᳭शिलाय च क्षयणाय च किमेतदुदकं हिमीभूतमुत शिलेति यत्र वितर्कः स किंशिलः । यद्वा किंशिलो उत कर्करः । क्षयन्त्यस्मिन्नाप इति क्षयणः । नमः कपर्दिने च पुलस्तये च । कपर्दी जटामुकुटधारी । पुरस्तिष्ठतीति पुलस्तिः शुभाशुभदिदृक्षया । नम इरिण्याय च प्रपथ्याय । इरिणे भव इरिण्यः। निरुदकप्रदेश इरिणम् । प्रपथे भवः प्रपथ्यः ॥ ४३ ॥
म० सिकतासु भवः सिकत्यः तस्मै । प्रवाहे स्रोतसि भवः प्रवाह्यः तस्मै । कुत्सिताः क्षुद्राः शिलाः शर्करारूपाः पाषाणा यत्र प्रदेशे स किंशिलः तद्रूपाय नमः । क्षियन्ति निवसन्त्यापो यत्र स क्षयणः स्थिरजलप्रदेशः तस्मै । कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै । पुरोऽग्रे तिष्ठति पुलस्तिः । थस्य तत्वं रस्य लत्वं च छान्दसम् । यद्वा पूर्षु शरीरेषु अस्तिः सत्ता यस्य स पुलस्तिः सर्वान्तर्यामी तस्मै । इरिणमूषरं वितृणदेशस्तत्र भव इरिण्यः तस्मै । प्रकृष्टः पन्थाः प्रपथो बहुसेवितो मार्गस्तत्र भवः प्रपथ्यः तस्मै ॥ ४३ ॥
चतुश्चत्वारिंशी।
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॒य च निवे॒ष्प्या॒य च॒ नम॒: काट्या॑य च गह्वरे॒ष्ठाय॑ च ।। ४४ ।।
उ० नमो व्रज्याय च गोष्ठ्याय च व्रजे भवो व्रज्यः । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः तत्र भवो गोष्ठ्यः । नमस्तल्प्याय च गेह्याय च । तल्पः शयनम् । गेहं गर्भगृहम् 'तत्र भवः' इति तद्धितः । नमो हृदय्याय च निवेष्प्याय च । हृदये भवो हृदय्यः । निवेष्पे भवो निवेष्प्यः । निवेष्प आवर्तः। भ्रमः । नमः काट्याय च गह्वरेष्ठाय च । काटे भवः काट्यः काटः कूपः । गह्वरे तिष्ठति गह्वरेष्ठः । गह्वरं महदुदकम् ॥ ४४ ॥
म० व्रजे गोसमूहे भवो व्रज्यः तस्मै । ‘गोष्ठाध्वनिवहा व्रजाः' । गावस्तिष्ठन्ति यत्रेति तद्गोष्ठं तत्र भवो गोष्ठ्यस्तस्मै । तल्पं शय्या तत्र भवस्तल्प्यस्तस्मै । गेहे गृहे भवो गेह्यस्तस्मै । हृदये भवो हृदय्यो जीवस्तस्मै । निवेष्प आवर्तो नीहारजलं वा तत्र भवो निवेष्प्यः तस्मै । कुत्सितमटन्ति गच्छन्ति जना यत्र स काटो दुर्गारण्यदेशः काटः कूपो वा तत्र भवः काट्यः तस्मै । गह्वरे विषमे गिरिगुहादौ गम्भीरे जले वा तिष्ठति गह्वरेष्ठः तस्मै । 'गह्वरं बिलदम्भयोः ॥ ४४ ॥
पञ्चचत्वारिंशी।
नम॒: शुष्क्या॑य च हरि॒त्या॒य च॒ नम॑: पाᳪं᳭स॒व्या॒य च रज॒स्या॒य च॒ नमो॒ लोप्या॑य चोल॒प्या॒य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ।। ४५ ।।
उ०. नमः शुष्क्याय च हरित्याय च । शुष्के भवः शुष्क्यः। हरिते भवो हरित्यः हरितमार्द्रम् । नमः पाᳪं᳭सव्याय च रजस्याय च पांसुषु भवः पांसव्यः । रजसि भवो रजस्यः। नमो लोप्याय चोलप्याय च । लोपे भवो लोप्यः । लुप्यत इति लोपः । उलपे भव उलप्यः । ऊर्ध्वं लप्यते उच्चार्यते नतु लोप इवाश्रवणमुपैति उलप्यः । नम ऊर्व्याय च । ऊर्वे भव ऊर्व्यः । ऊर्वो वडवाग्निः । स एव शोभन: सूर्वः तत्र भवः सूर्व्यः ॥१५॥
म० शुष्के काष्ठादौ भवः शुष्क्यः तस्मै । हरिते आर्द्रे काष्ठादौ भवः हरित्यः तस्मै । पांसुषु धूलिषु भवः पांसव्यः तस्मै । ओर्गुणः । रजसि गुणे परागे वा भवो रजस्यः तस्मै । 'रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च' । लुप्यते नश्यति गमनादि यत्रेति लोपोऽगम्यप्रदेशस्तत्र भवो लोप्यः तस्मै । लोपः संहारो वा । उलपा बल्वजादितृणविशेषास्तत्र भव उलप्यः तस्मै । 'उलपस्तु गुल्मिनीतृणभेदयोः' । उर्व्या भूमौ भव उर्व्यः तस्मै । दीर्घ आर्षः । ऊर्वो वडवानलो वा । शोभन ऊर्वः कल्पानलस्तत्र भवः सूर्व्यः तस्मै ॥ ४५ ॥
षट्चत्वारिंशी।
नम॑: प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ᳪं᳭ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्य॑: ।। ४६ ।।
उ० नमः पर्णाय च पर्णशदाय च । पर्ण प्रसिद्धम् । पर्णशब्दः पतितपर्णावस्थानवान् । नम उद्गुरमाणाय चाभिनते च । उद्गुरमाण उद्यमनशीलः । अभिघ्नते अभिहननं कुर्वते । नम आखिदते च 'खिद दैन्ये' दैन्यभावं कुरुते । अभक्तानां प्रकर्षेण दैन्यभावं कुरुते निषिद्धसेविनाम् । नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमः । इषून्ये कुर्वन्ति ते इषुकृतः तेभ्यो नमः । ये यूयं धनुष्कृतः तेभ्यो युष्मभ्यो नमः। युष्मदादेशयोगात्प्रत्यक्षा एते रुद्राः। समाप्तास्तिस्रोऽशीतयः । इदानीं रुद्राणां हृदयभूतानामग्निवायुसूर्याणां संबन्धीनि यजूंषि उच्यन्ते । नमो वः किरिकेभ्यः । नमो वः युग्मभ्यं ये यूयं किरिकाः कुर्वन्तीदं जगत् वृष्ट्याद्युपकारेण किरिकाः अग्निवायुसूर्याः देवानाᳪं᳭ हृदयेभ्यः रुद्राणां हृदयभूताः । नमो विचिन्वत्केभ्यः । विचिन्वन्ति पृथक्कुर्वन्ति धर्मकारिणं पापकारिणं च ते विचिन्वत्काः । नमो विक्षिणत्केभ्यः । विविधं क्षिण्वन्ति हिंसन्ति ये ते विक्षिणत्काः । नम आनिर्हतेभ्यः हन्तिर्गत्यर्थः । एते ह्यग्निवायुसूर्याः सर्गादावाभिमुख्येनैतेभ्यो लोकेभ्यो निर्गताः ॥ ४६॥
म० तरूणां पत्ररूपाय नमः । 'शद्लृ शातने' शदनं शदः शातनम् । यद्वा पर्णानि शीर्यन्ते शात्यन्ते पक्वानि पतन्ति यत्र स पर्णशदः पतितपर्णस्थितिदेशस्तद्रूपाय नमः । 'गुरी उद्यमे' 'तुदादिभ्यः शः' । उद्गुरते उद्यमं करोति उद्गुरमाण उद्यमी तम्मै । अभिहन्ति शत्रूनित्यभिग्नन् तस्मै । आ समन्तात् खिद्यते दैन्यं करोत्यभक्तानामित्याखिदन् तस्मै । प्रकर्षेण खेदयति पापिन इति प्रखिदन् तस्मै । इषून् बाणान् कुर्वन्ति ते इषुकृतस्तेभ्यो रुद्रेभ्यो नमः । धनूंषि चापानि कुर्वन्ति ते धनुष्कृतः तेभ्यो वो युष्मभ्यं नमः । युप्मदादेशयोगात्प्रत्यक्षा एते रुद्राः । तिस्रोऽशीतयो रुद्राणां समाप्ताः । एवं चत्वारिंशदधिकशतद्वयमन्त्रैः रुद्रस्य सर्वात्मलमुक्तम् । अथ रुद्रेषु प्रधानभूतानामग्निवायुसूर्याणां संबन्धीनि चत्वारि यजूंष्युच्यन्ते । चतुर्णामादौ नमःशब्दाच्चवार्यव यजूंपि आद्यं चतुर्दशाक्षरं त्रीणि सप्ताक्षराणि तानि व्याहृतिसंज्ञानि । नमो व इति । देवानां हृदयेभ्यो रुद्राणां हृदयवत्प्रधानभूतेभ्योऽग्निवायुसूर्यभ्यो वो युष्मभ्यं नमः । 'देवानां हृदयेभ्य इत्यनिर्वायुरादित्य एतानि ह तानि देवाना हृदयानि' ( ९ । १।१ । २३ ) इति श्रुतेः । हृदयानीव हृदयानि यथागानां हृदयं प्रधानमेवमेते रुद्राणां प्रधाना इत्यर्थः । कीदृशेभ्यस्तेभ्यः । किरिकेभ्यः । वृष्ट्यादिद्वारा जगत् कुर्वन्ति किरिकास्तेभ्यः । एते हीद, सर्वं कुर्वन्ति' ( ९ । १।१।२३) इति श्रुतेः । विचिन्वन्ति पृथक् कुर्वन्ति धर्मिष्ठं पापिष्ठं चेति विचिन्वत्कास्तेभ्योऽग्न्यादिभ्यो नमः । विविधं क्षिण्वन्ति हिंसन्ति पापमिति विक्षिणत्कास्तेभ्योऽझ्यादिभ्यो नमः । आ समन्तान्निर्हता निर्गताः सर्गादौ लोकेभ्य इत्यानिर्हतास्तेभ्यो रुद्रावतारेभ्योऽग्निवायुसूर्येभ्यो नमः । हन्तिर्गत्यर्थः । 'तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतीᳪं᳭ष्यजायन्ताग्निर्योऽयं पवते सूर्यः' इति श्रुतेः॥४६॥
सप्तचत्वारिंशी
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित ।
आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ न॒: किंच॒नाम॑मत् ।। ४७ ।।
उ०. द्रापे अन्धसस्पते । सप्तकण्डिका एकरुद्रस्तुतिः । । उपरिष्टाद्बृहती । हे द्रापे । 'द्रा कुत्सायांगतौ' । द्रापयतीति द्रापिः । अयथोक्तकारिणं कुत्सितां गतिं नयति । हे अन्धसस्पते सोमस्य पते । हे दरिद्र हे निष्परिग्रह । हे नीललोहित । 'नीलानि चास्यैतानि रूपाणि च' इति श्रुतिः । । एवं संबोध्य रुद्रं अथेदानीमभयं याचते । आसां प्रजानाम् अस्मदीयानाम् एषां पशूनां मा त्वं भैषीः। मारोक् अबिभ्यश्च । मा त्वं रुजः मा भाङ्क्षीः । मो च नः किंचनाममत् । मा च नः अस्माकं किंचन अपत्यादिकम् । आममत् 'अम रोगे'। मा चास्माकमपत्यादिकं रोगसंयुक्तं कृथा इत्यर्थः ॥ ४७ ॥
म० सप्त ऋच एकरुद्रदेवत्याः आद्योपरिष्टाद्बृहती सप्ताष्टदशद्वादशार्णपादा । हे द्रापे, 'द्रा कुत्सायां गतौ' द्रापयति कुत्सितां गतिं पापिनः प्रापयतीति द्रापिः । हे अन्धसः सोमस्य पते पालक, 'अन्धसस्पत इति सोमस्य पत इत्येतत्' ( ९।१।१ । २४ ) इति श्रुतेः । हे दरिद्र निष्परिग्रह, -अद्वितीयत्वादिति भावः । हे नीललोहित, कण्ठे नीलोऽन्यत्र लोहितः हे शिव, नोऽस्माकमासां प्रजानां पुत्रादीनामेषां पशूनां गवादीनां त्वं मा भेः भयं मा कुरु । 'बहुलं छन्दसि'(पा० २ । ४ । ७३ ) इति शपो लुक् । मा रोक् 'रुजो भङ्गे' प्रजापशूनां भङ्गं मा कार्षीः । कर्मणि षष्ठ्यौ । च पुनर्नोऽस्माकं किंचन किमपि द्विपदचतुप्पदादिकं मो मा आममत् रुग्णं मा कार्षीत् । यद्वा रुग्णं मास्तु । 'अम् रोगे' लङि धातोरमागम आर्षः ॥ ४७ ॥
अष्टचत्वारिंशी ।
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।। ४८ ।।
उ० इमा रुद्राय । जगती । इमाः मतीः याभिः स्तूयते ता रुद्राय । तवसे महसे बलवते वा । उभयत्र हि तवः शब्दः पठ्यते । कपर्दिने जटामुकुटधारिणे । क्षयद्वीराय क्षयन्ति वसन्त्यस्मिन्वीरा इति क्षयद्वीरस्तस्मै क्षयद्वीराय । प्रभरामहे प्रेरयामः । तथा वयं प्रेरयामः । यथा येन प्रकारेण । शमसत् द्विपदे चतुष्पदे । शं सुखम् असत् भवति द्विपदां चतुष्पदां । यथा विश्वं सर्वं पुष्टं समृद्धं ग्रामे अस्मिन् अनातुरम् आपद्रहितं स्वस्थं भवति ॥ ४८॥
म०. कुत्सदृष्टा जगती । वयमिमा अस्मदीया मतीः बुद्धीः रुद्राय शंकराय प्रभरामहे प्रहरामहे समर्पयामः । रुद्रं स्मराम इत्यर्थः । हृग्रहोर्भः । कीदृशाय । तवसे महते बलवते वा। उभयत्र तवःशब्दः पठितः । कपर्दिने जटिलाय । क्षयद्वीराय क्षयन्तो निवसन्तो वीराः शूराः यत्र स क्षयद्वीरः तस्मै । शूरायेत्यर्थः । क्षयन्तो नश्यन्तो वीरा रिपवो यस्मादिति वा। द्विपदे पुत्रादये चतुष्पदे गवादिपशवे । सप्तमी वा द्विपदचतुष्पदविषये। यथा येन प्रकारेण शं सुखमसत् भवति अस्मिन् ग्रामे अस्मिन् वासस्थाने विश्वं सर्वं प्राणिजातं पुष्टं समृद्धमनातुरं निरुपद्रवं स्वस्थं च यथा असत् तथा मतिं हरे समर्पयाम इत्यर्थः ॥४८॥
एकोनपञ्चाशी।
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी । शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।। ४९ ।।
उ० या ते रुद्र । अनुष्टुप् । हे रुद्र, या तव शिवा शान्ता तनूः शरीरम् । शिवा । अतिशयार्थं पुनर्वचनम् । विश्वाहा भेषजी सर्वदा भिषक्त्वेन वर्तते । शिवा रुतस्य व्याधेः भेषजी । रुतशब्दो व्याधिवचनः । यद्वा शिवारुतस्य शिवाफेत्कृतस्य शब्दस्य भेषजी। अपशकुनहन्त्रीत्यर्थः । तया तन्वा नः अस्मान् मृड सुखय । जीवसे जीवनाय ॥ ४९॥
म० अनुष्टुप् । हे रुद्र, या ते तव ईदृशी तनूः शरीरं तया तन्वा नोऽस्मान् जीवसे जीवितुं मृड सुखय । कीदृशी । शिवा शान्ता अघोरा । विश्वाहा विश्वानि च तान्यहानि च विश्वाहा 'कालाध्वनोरत्यन्तसंयोगे' (पा० २ । ३ । ५) इति द्वितीया । तस्या आकारः । सर्वेष्वहःसु सर्वदा शिवा कल्याणकारणी भेषजी औषधरूपा संसारव्याधिनिवर्तिका । रुतस्य शारीरव्याधेः शिवा समीचीना भेषजी निवर्तकौषधिः ॥ ४९ ॥
पञ्चाशी।
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ।। ५०।।
उ० परि नः अनुष्टुप् । परिवृणक्तु परिवर्जयतु नः अस्मान् रुद्रस्य हेतिः आयुधं परित्वेषस्य दुर्मतिरघायोः परिवृणक्तु त्वेषस्य क्रोधिनो ज्वलितस्य दुर्मतिः दुष्टा मतिः । अघायोः अघं पापं यः कामयते परस्मै कर्तुं स अघायुः तस्य अघायोः । उत्तरोऽर्धर्चः प्रत्यक्षकृतो द्वितीयं वाक्यम् । अवस्थिरा मघवद्भ्यस्तनुष्व अवतनुष्व अवतारय शिथिलीकुरु । स्थिरा स्थिराणि धनूंषि । केभ्योऽर्थाय अवतनुष्व । मघवद्भ्यः मघं धनं हविर्लक्षणं येषामस्ति ते मघवन्तः तेभ्यो मघवद्भ्यो यजमानेभ्योऽर्थाय । नतु अयागशीलेभ्यः प्रतिषिद्धसेविभ्यः। किंच । हे मीढ्वः 'मिह सेचने' सेक्तः । मध्यस्थानो वा वृष्टिकर्मणा स्तूयते । युवा वा कृत्वा अपरिणामित्वेन स्तूयते । तोकाय तनयाय मृड । तोकाय पुत्राय तनयाय पौत्राय । मृड सुखय ॥ ५० ॥
म० त्रिष्टुप् । रुद्रस्य शिवस्य हेतिरायुधं नोऽस्मान् परिवृणक्तु परितो वर्जयतु । अस्मान्मा हन्त्वित्यर्थः । त्वेषस्य क्रुद्धस्य अघायोः द्रोग्धुर्दुर्मतिर्दुष्टमतिर्द्रोहबुद्धिश्चास्मान्परिवृणक्तु । त्वेषति क्रोधेन ज्वलति त्वेषस्तस्य पचाद्यच् । अघं पापं परस्येच्छति अघायुः 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इत्यत्र परेच्छायामपि वाच्यमिति क्यच् । 'क्यचि च' (पा० ७ । ४ । ३३) इतीत्वे प्राप्ते 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्याकारः 'क्याच्छन्दसि' (पा० ३ । २ । १७० ) इत्युप्रत्ययः । मेहति सिञ्चतीति मीढ्वान् हे मीढ्वः कामाभिवर्षुक, स्थिरा स्थिराणि दृढानि धनूंषि त्वमवतनुष्व अवतारय ज्यारहितानि कुरु । किमर्थं । मघवद्भ्यः । मघमिति धननाम । मघं हविर्लक्षणं धनं विद्यते येषां ते मघवन्तो यजमानास्तदर्थम् । यजमानानां भयनिवृत्तये इत्यर्थः । किंच तोकाय पुत्राय तनयाय पौत्राय च मृड पुत्रं पौत्रं च सुखय । कर्मणि चतुर्थ्यौ ॥ ५० ॥
एकपञ्चाशी।
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑: सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ।। ५१ ।।
उ० मीढुष्टम । यवमध्या त्रिष्टुप् । हे मीढुष्टम सेक्तृतम । हे शिवतम, शिवो नः अस्माकं सुमनाः शोभनमनस्कश्च भव । किंच । परमे वृक्षे दूरदेशावस्थायिनि आयुधं निधाय स्थापयित्वा । कृत्तिं चर्मं वसानः । आचर आचरणमनुष्ठानम् । पिनाकं बिभ्रत् पिनाकं कोदण्डः तं धारयन् आगहि आगच्छ ॥ ५१ ॥
म० इयमेकोना यवमध्या त्रिष्टुप् तृतीय एकादशार्णः चत्वारोऽन्येष्टार्णाः पञ्चपादा । अतिशयेन मीढ्वान् मीढुष्टमः । अत्यन्तं शिवः शिवतमः । हे मीढुष्टम अतिशयेन कामसेक्तः, हे शिवतम अत्यन्तं कल्याणकर्तः, नोऽस्मान् प्रति शिवः शान्तः सुमनाः हृष्टचित्तश्च भव । किंच परमे दूरस्थे उन्नते वा वृक्षे वटादौ आयुधं त्रिशूलादिकं निधाय संस्थाप्य कृत्तिं चर्म वसानः परिदधानः सन् आचर आगच्छ तपश्चरेति वा । आगच्छन्नपि पिनाकं धनुर्बिभ्रत् धारयन्सन् आगहि आगच्छ । ज्याशरहीनं धनुर्मात्रं शोधार्थं धारयन्नागच्छेत्यर्थः ॥ ५१ ॥
द्विपञ्चाशी।
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्र॑ᳪं᳭ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः ।। ५२ ।।
उ० विकिरिद्र । द्वे वनुष्टभौ। हे विकिरिद्र विकिरन्निषून्द्रावयतीति विकिरिद्रः विलोहित विगतकल्मषभाव । नमस्ते अस्तु हे भगवन् । एवमभिष्टुत्य अथ याचते । यास्तव सहस्रं हेतयः। हेतिरायुधम् । सहस्रशब्दोऽनन्तवचनः । अन्यस्मिनिवपन्तु ताः अस्मत्तोऽन्यं पुरुषं निवपन्तु ताः ॥ ५२ ॥
म० द्वे अनुष्टुभौ । विविधं किरिं घाताद्युपद्रवं द्रावयति नाशयति विकिरिद्रः हे विकिरिद्र, हे विलोहित, विगतं लोहितं कल्मषं यस्मात् स विलोहितः हे शुद्धस्वरूप, भगवः भगवन् , ते तुभ्यं नमोऽस्तु । हे रुद्र, ते तव याः सहस्रं हेतयोऽसंख्यान्यायुधानि ता हेतयोऽस्मदन्यमस्मद्व्यतिरिक्तं निवपन्तु घ्नन्तु ॥ ५२ ॥
त्रिपञ्चाशी।
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तय॑: । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।। ५३ ।।
उ० सहस्राणि बहूनि सहस्रशः । 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् । असंख्यातानि सहस्राणि । अनन्तत्वप्रतिपादनार्थम् । बाह्वोस्तव हेतयः आयुधानि तासां हेतीनाम् ईशानः सन् हे भगवः, 'मतुवसोरुः संबुद्धौ छन्दसि' इति विसर्जनीयः । हे भगवन् । पराचीनानि पराञ्चितानि पराङ्मुखानि मुखा मुखानि कृधि कुरु ॥ ५३ ॥
म० हे भगवः भगवन् , षड्गुणैश्वर्यसंपन्न, तव बाह्वोर्हस्तयोः याः सहस्राणि सहस्रशः हेतयः सन्ति तासां हेतीनां मुखा मुखानि शल्यानि पराचीना अस्मत्तः पराङ्मुखानि त्वं कृधि कुरु । करोतेः शपि लुप्ते 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) इति हेर्धिः । कीदृशस्त्वम् । ईशानः ईष्ट इतीशानः जगन्नाथः । सहस्राणि सहस्रसंख्यानि धनुः खड्गः शूलं वर्मेत्यादिभेदेन सहस्रसंख्यत्वम् । सहस्रं सहस्रमिति सहस्रशः 'संख्यैकवचनाच्च वीप्सायाम्' (पा० ५। ४ । ४३ ) इति शस्प्रत्ययः । धनुरादीनां प्रत्येकं सहस्रसंख्यत्वमित्यर्थः ॥ ५३॥
चतुःपञ्चाशी।
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५४ ।।
उ० असंख्याता । बहुरुद्रदेवत्या दशानुष्टुभः । पृथिवीस्थानां नमस्कारः । असंख्यातानि सहस्राणि ये रुद्रा अधिभूम्याम् भूम्यामुपरि स्थिताः । तेषां सहस्रयोजनेऽध्वनि अवस्थितानामनेन हविषा अवधन्वानि तन्मसि अवतन्मसि अवतनुमः अवतारयामः । धन्वानि धनूंषि ॥ ५४ ॥
म०. बहुरुद्रदेवत्या दशानुष्टुभोऽवतानसंज्ञाः । भूमिस्था रुद्रा उच्यन्ते । असंख्याता असंख्यातानि सहस्राणि अमिता ये रुद्रा भूम्यामधि भूमेरुपरि स्थिताः । तेषां रुद्राणां धन्वानि धनूंषि सहस्रयोजने सहस्रं योजनानि यस्मिंस्तादृशे पथि सहस्रयोजनव्यवहिते मार्गे वयमवतन्मसि अवतन्मः अवतारयामः ।। अपज्यानि कृत्वास्मत्तो दूरं क्षिपाम इत्यर्थः ॥ ५४ ॥
पञ्चपञ्चाशी।
अ॒स्मिन् म॑ह॒त्य॒र्ण॒वे ऽन्तरि॑क्षे भ॒वा अधि॑ । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५५ ।।
उ० अस्मिन्महति मध्यस्थानाः । अस्मिन्महति अर्णवे । अर्णः उदकनामसु पठितम् वो मत्वर्थीयः । अर्णवति अन्तरिक्षे भवा रुद्राः । अधि उपरि स्थिताः ये तेषामिति कृतव्याख्यानम् ॥ ५५॥
म० अन्तरिक्षस्था रुद्रा उच्यन्ते । अस्मिन्नन्तरिक्षे अधिश्रित्य ये भवा रुद्राः स्थिताः तेषां धन्वान्यवतन्मसीति पूर्ववत् । कीदृशेऽन्तरिक्षे । महति विशाले । अर्णवे अर्णांसि जलानि विद्यन्ते यत्र तदर्णवम् मेघाधारत्वात् । 'अर्णसो लोपश्च' (पा० ५। २ । १०९-२) इति वप्रत्ययोऽन्तलोपश्च ॥ ५५॥
षट्पञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ᳪं᳭ रु॒द्रा उप॑श्रिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५६ ।।
उ०. नीलग्रीवाः । द्युस्थाना उच्यन्ते । नीलग्रीवाः । कृष्णवचनो नीलशब्दः। शितिकण्ठाः शितिशब्दः श्वेतवचनः। दिवं द्युलोकं रुद्रा उपश्रिताः अधिष्ठिताः अध्याश्रिताः ये तेषामित्युक्तम् ॥ ५६ ॥
म० द्युस्था रुद्रा उच्यन्ते । ये रुद्रा दिवं द्युलोकमुपश्रिताः स्वर्गस्थास्तेषामिति पूर्ववत् । कीदृशाः । नीलग्रीवाः नीला श्यामा ग्रीवा येषां ते । शितिः श्वेतः कण्ठो येषां ते । विषग्रासात्कियान्कण्ठभागः कृष्णः कियान्श्वेत इत्यर्थः ॥ ५६ ॥
सप्तपञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॑: श॒र्वा अ॒धः क्ष॑माच॒राः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५७ ।।
उ० नीलग्रीवाः । पृथिव्या अधो ये रुद्रास्त उच्यन्ते । नीलग्रीवाः शितिकण्ठाः शर्वाः रुद्रा अधः क्षमाचराः अधः पृथिव्यां संचरन्ति ये तेषामिति कृतव्याख्यानम् ॥ ५७ ॥
म० पातालस्था रुद्रा उच्यन्ते । अधोभागे ये शर्वा रुद्राः क्षमाचराः क्षमाया भुवोऽधोभागे चरन्ति गच्छन्ति ते क्षमाचराः पाताले वर्तमानाः तेषामित्युक्तम् । नीलग्रीवाः शितिकण्ठा इति पूर्ववद्विशेषणे ॥ ५७ ॥
अष्टपञ्चाशी ।
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५८ ।।
उ०. ये वृक्षेषु आसते शष्पिञ्जराः शष्पिञ्जरवर्णाः । नवप्ररूढानि तृणानि शष्पशब्देनोच्यन्ते । नीलग्रीवाः विलोहिताः विगतकलुषभावाः । विविधं वा लोहिताः । लोहित शब्देन वा धातवो लक्ष्यन्ते । त्वग्लोहितमज्जादिविमुक्तेत्यर्थः। तेषामित्युक्तम् ॥ ५८ ॥
म० ये रुद्रा वृक्षेषु अश्वत्थादिषु स्थिताः । कीदृशाः । शष्पिञ्जराः शष्पं बालतृणं तद्वत्पिञ्जरा हरितवर्णाः । नीलग्रीवाः नीला ग्रीवा येषां ते कण्ठे नीलवर्णाः । तथा केचन विलोहिताः विशेषेण रक्तवर्णाः । यद्वा विगतं लोहितं रुधिरं येषां ते । लोहितपदं मांसादीनामुपलक्षणम् । विगतलोहितादिधातवस्तेजोमयशरीरा इत्यर्थः । तेषामित्याद्युक्तम् ॥ ५८ ॥
एकोनषष्टी।
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑: कप॒र्दिन॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५९ ।।
उ० ये भूतानां प्राणिनामधिपतय ईश्वराः । विशिखासः विशिखा एव विशिखासः । सर्वमुण्डा इत्यर्थः । कपर्दिनः जटिलाः तेषामित्युक्तम् ॥ ५९॥
म०. ये ईदृशा रुद्रास्तेषां धन्वानीति पूर्ववत् । कीदृशाः । भूतानां देव विशेषाणामधिपतयः अन्तर्हितशरीराः सन्तो मनुष्योपद्रवकरा भूतास्तेषां पालकाः । तत्र केचिद्विशिखासः विगता शिखा येषां ते । शिखाशब्दः केशोपलक्षकः । मुण्डितमुण्डा इत्यर्थः । अन्ये कदर्पिनः जटाजूटयुताः ॥ ५९ ॥
षष्टी।
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा आ॑यु॒र्युध॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६० ।।
उ० ये पथाम् ये रुद्राः पथां मार्गाणाम् अधिपतय इति शेषः । ये च पथिरक्षयः पन्थानं ये रक्षन्ति । ऐलबृदाः इलानामन्नानां समूह ऐलम् तत् ये बिभ्रति ते ऐलभृतः सन्तोपि परोक्षवृत्तिना शब्देन ऐलबृदा इत्युच्यन्ते । आयुर्युधः आयुर्जीवनं पणीकृत्य ये युध्यन्ति ते आयुर्युधः चौरादयो वा रुद्रा वा तेषामित्युक्तम् ॥ ६० ॥
म० ये चेदृशा रुद्रास्तेषामित्युक्तम् । कीदृशाः । पथां लौकिकवैदिकमार्गाणामधिपतय इति पूर्वर्चोनुषङ्गः । तथा पथिरक्षसः पथो मार्गास्तानेवान्यानपि रक्षन्ति पालयन्ति ते पथिरक्षसः । ऐलबृदाः इलानामन्नानां समूह ऐलमन्नसमूहः । यद्वा इला पृथ्वी तस्या इदमैलमन्नं तद्बिभ्रति ते ऐलभृतः त एव परोक्षवृत्त्या ऐलबृदा उच्यन्ते । अन्नैर्जन्तूनां पोषका इत्यर्थः । आयुयुधः आयुषा जीवनेन युध्यन्ते ते यावज्जीवयुद्धकराः । यद्वा आयुर्जीवनं पणीकृत्य युध्यन्ते ते आयुर्युधः ॥ ६०॥
एकषष्टी।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिण॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६१ ।।
उ०. ये तीर्थानि । ये रुद्राः तीर्थानि प्रयागप्रभृतीनि । प्रचरन्ति सृकाहस्ताः सृका इत्यायुधनाम । आयुधहस्ता निषङ्गिणः खड्गिनः । तेषामित्युक्तम् ॥ ६१ ॥
म० ये रुद्रास्तीर्थानि प्रयागकाश्यादीनि प्रचरन्ति गच्छन्ति । कीदृशाः । सृकाहस्ताः सृकेत्यायुधनाम । सृका आयुधानि हस्ते येषां ते । निषङ्गिणः निषङ्गाः खड्गा विद्यन्ते येषां ते । सृकाहस्तत्वेऽपि निषङ्गित्वोक्तिः खड्गप्राधान्याय ॥ ६१ ॥
द्विषष्टी।
येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६२ ।।
उ० येऽन्नेषु ये अन्नेषु अवस्थिताः विविध्यन्ति अतिशयेन विध्यन्ति ताडयन्ति । येषामयमधिकारः अन्नस्य भक्षयितारो व्याधिभिर्गृहीतव्या इति । पात्रेषु व्यवस्थिताः पिबतो जनान् ये विविध्यन्ति तेषामित्युक्तम् ॥ ६२ ॥ |
म० ये रुद्रा अन्नेषु भुज्यमानेषु स्थिताः सन्तो जनान् विविध्यन्ति विशेषेण ताडयन्ति । धातुवैषम्यं कृत्वा रोगानुत्पादयन्तीत्यर्थः । तथा पात्रेषु पात्रस्थक्षीरोदकादिषु स्थिताः सन्तः पिबतः क्षीरादिपानं कुर्वतो जनान् विविध्यन्ति । अन्नोदकभोक्तरो व्याधिभिः पीडनीया इति तेषामधिकार इति भावः । तेषामिति पूर्ववत् ॥ ६२ ॥
त्रिषष्टी।
य ए॒ताव॑न्तश्च॒ भूया॑ᳪं᳭सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६३ ।।
उ० य एतावन्तश्च ये रुद्रा एतावन्तश्च भूयांसश्च बहुतराश्चोक्तेभ्यः । दिशः रुद्राः वितस्थिरे विष्टभ्य स्थिताः तेषामित्युक्तम् ॥ ६३॥
म० ये रुद्रा एतावन्तः एतत्प्रमाणं येषां ते अतिशयेन बहवो भूयांसः उक्तेभ्योऽतिबहवश्व ये रुद्राः दिशो दश वितस्थिरे आश्रिताः दश दिशो व्याप्य स्थिताः तेषां धनूंषि अवतन्मसीति पूर्ववत् ॥ ६३ ॥
चतुःषष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६४ ।।
उ० इत उत्तरं त्रीणि यजूंषि त्रिस्थानाश्च रुद्राः स्तूयन्ते। नमोऽस्तु । नमः अस्तु रुद्रेभ्यः ये दिवि द्युलोके स्थिताः येषां रुद्राणां वर्षं वृष्टिः इषवः आयुधस्थानीयम् तेभ्यो रुद्रेभ्यः दश प्राचीः अङ्गुलीः करोमि नमस्कारार्थम् इति सर्वत्र संबध्यते । दश दक्षिणा दश प्रतीचीः दश उदीचीः दश ऊर्ध्वाः तेभ्यः नमः अस्तु ते नः अस्मान् अवन्तु रक्षन्तु ते नः अस्मान् मृडयन्तु सुखयन्तु । ते च संतर्पिताः सन्तः। यं पुरुषं द्विष्मः यश्च नः अस्मान् द्वेष्टि । तं तेषां रुद्राणां जम्भे मुखे दध्मः । यद्वा ते रुद्रा वयं च यं द्विष्मः यश्च नः द्वेष्टि । तमेषां रुद्राणां जम्भे दध्मः । समञ्जसमेव सर्वम् ॥ ६४ ॥
म० कण्डिकात्रयात्मिकानि त्रीणि यजूंषि प्रत्यवरोहसंज्ञानि धृतिच्छन्दस्कानि बहुरुद्रदेवत्यानि । त्रिलोकस्था रुद्रा उच्यन्ते । दिवि द्युलोके ये रुद्राः वर्तन्ते येषां च रुद्राणां वर्षं वृष्टिरेव इषवः बाणाः । आयुधस्थानीया वृष्टिः । अतिवृष्ट्यादीतिभिः प्राणिनो घ्नन्ति तेभ्यो रुद्रेभ्यो नमो नमस्कारोऽस्तु । तेभ्यो रुद्रेभ्यो दशसंख्याकाः प्राचीः प्रागभिमुखा अङ्गुलीः कुर्वे इति शेषः । प्राङ्मुखाञ्जलिकरणे प्राच्यो दशाङ्गुलयो भवन्ति । दक्षिणाः दक्षिणाभिमुखाः दशाङ्गुलीः कुर्वे । प्रतीचीः प्रत्यङ्मुखाः दशाङ्गुलीः कुर्वे । उदीचीरुदङ्मुखाः दशाङ्गुलीः कुर्वे । ऊर्ध्वाः उपरि दशाङ्गुलीः कुर्वे । अञ्जलिं बद्ध्वा सर्वदिक्षु नमस्करोमीत्यर्थः । तेभ्यो रुद्रेभ्यो नमोऽस्तु अञ्जलिपूर्वनतिरस्तु । 'दश वा अञ्जलेरङ्गुलयो दिशि दिश्येवैभ्य एतदञ्जलिं करोति' (९ । १ । १ । ३९ ) इति श्रुतेः । ते रुद्रा नोऽस्मानवन्तु रक्षन्तु । ते रुद्रा नोऽस्मान् मृडयन्तु सुखयन्तु । किंच ते रुद्रा यं पुरुषं द्विषन्तीति शेषः । वयं च यं द्विष्मो यस्य द्वेषं कुर्मः च । पुनर्यो नरो नोऽस्मान् द्वेष्टि तं पुरुषमेषां पूर्वोक्तानां रुद्राणां जम्भे दंष्ट्राकराले मुखे दध्मः स्थापयामः । अस्मद्विषमस्मद्द्वेष्यं च नरं रुद्राः पूर्वोक्ता भक्षयन्त्वित्यर्थः । अस्मांश्चावन्तु च ॥ ६४ ॥
पञ्चषष्टी ।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ येऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६५ ।।
म० ये अन्तरिक्षे रुद्रा वर्तन्ते तेभ्यो रुद्रेभ्यो नमोऽस्तु । येषां रुद्राणां वात इषवः वायुरायुधस्थानीयः कुवातेनान्नं विनाश्य वातरोगं वोत्पाद्य जनान्घ्नन्ति । तेभ्योऽन्तरिक्षस्थेभ्यो वातेभ्यो रुद्रेभ्यो नमोऽस्तु । शिष्टं व्याख्यातम् ॥ ६५॥
षट्षष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६६ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां षोडशोऽध्यायः ॥ १६ ॥
उ० द्वे कण्डिके उक्तार्थे ॥ ६५ ॥ ६६ ॥ ।
इति उवटकृतौ मन्त्रभाष्ये षोडशोऽध्यायः ॥ १६ ॥
म० ये पृथिव्यां रुद्रा वर्तन्ते येषामन्नमिषवः । अन्नमदनीयं वस्तु आयुधम् अयथान्नभक्षणे कदन्नभक्षणे चौर्ये वा प्रवर्त्य रोगमुत्पाद्य जनान् घ्नन्ति तेभ्यः पृथिवीस्थेभ्योऽन्नायुधेभ्यो रुद्रेभ्यो नमोऽस्तु । तेऽस्मानवन्त्वित्यादि पूर्ववत् । एते प्रत्यवरोहमन्त्राः । 'अथ प्रत्यवरोहान् जुहोति' ( ९ । १। ३२ ) इति व्यवहाराय संज्ञाकरणम् ॥ ६६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
शतरुद्रियहोमोऽयं षोडशोऽध्याय ईरितः ॥ १६ ॥
</span></poem>
}}
p7njz14kqu7czwlykzozmrbyokmb12w
343212
343210
2022-08-11T23:33:56Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = शुक्लयजुर्वेदः
| author =
| translator =
| section = अध्यायः १६
| previous = [[../अध्यायः १५|अध्यायः १५]]
| next = [[../अध्यायः १७|अध्यायः १७]]
| year =
| notes =
}}
[https://www.youtube.com/watch?v=PTeUguFlybY श्रव्य सञ्चिका १]
<poem><span style="font-size: 14pt; line-height: 200%">
अध्याय 16 रुद्र सूक्तम्
अग्निचयने रुद्रः
16.1
नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः ।
बाहुभ्याम् उत ते नमः ॥
16.2
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।
तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि ॥
16.3
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥
16.4
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना ऽ असत् ॥
16.5
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीꣳश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव ॥
16.6
असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः ।
ये चैनꣳ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाꣳ हेड ऽ ईमहे ॥
16.7
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः ॥
16.8
नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥
16.9
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।
याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप ॥
16.10
विज्यं धनुः कपर्दिनो विशल्यो वाणवाꣳ२ऽ उत ।
अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः ॥
16.11
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः ।
तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज ॥
16.12
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।
अथो य ऽइषुधिस् तवारे ऽ अस्मन् नि धेहि तम् ॥
16.13
अवतत्य धनुष् ट्वꣳ सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥
16.14
नमस् त ऽ आयुधायानातताय धृष्णवे ।
उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥
16.15
मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् ।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः ॥
16.16
मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः ।
मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥
16.17
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥
16.18
नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥
16.19
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥
16.20
नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥
16.21
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाꣳसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥
16.22
नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमद्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः ॥
16.23
नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ॥
16.24
नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृꣳहतीभ्यश् च वो नमः ॥
16.25
नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ॥
16.26
नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः ॥
16.27
नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः ॥
16.28
नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥
16.29
नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥
16.30
नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च ॥
16.31
नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥
16.32
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥
16.33
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च ॥
16.34
नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥
16.35
नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
16.36
नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥
16.37
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥
16.38
नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च ॥
16.39
नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च ॥
16.40
नमः शंगवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय ॥
16.41
नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥
16.42
नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥
16.43
नमः सिकत्याय च प्रवाह्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च ॥
16.44
नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ॥
16.45
नमः शुष्क्याय च हरित्याय च नमः पाꣳसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च ॥
16.46
नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः ॥
16.47
द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित ।
आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत् ॥
16.48
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम् ॥
16.49
या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥
16.50
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।
अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥
16.51
मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि ॥
16.52
विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः ।
यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥
16.53
सहस्राणि सहस्रशो बाह्वोस् तव हेतयः ।
तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥
16.54
असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.55
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.56
नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा ऽ उपश्रिताः ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.57
नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.58
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.59
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.60
ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.61
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.62
ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.63
ये एतावन्तश् च भूयाꣳसश् च दिशो रुद्रा वितस्थिरे ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.64
नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.65
नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.66
नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
</span></poem>
{{ भाष्यम्(उवट-महीधर)|
<poem><span style="font-size: 14pt; line-height: 200%">षोडशोऽध्यायः।
तत्र [https://sa.wikisource.org/s/ecw प्रथमा।]
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नम॑: । बा॒हुभ्या॑मु॒त ते॒ नम॑: ।। १ ।।
उ० शतरुद्रियहोमः । 'अथातो यः शतरुद्रियं जुहोति' इत्युपक्रम्य ‘स एषोऽत्राग्निश्चितो बुभुक्षमाणो रुद्ररूपेणावतिष्ठते । तस्य तर्पणं देवैः कृतम् । द्वितीयं दर्शनम् । यद्वै शतरुद्रियं जुहोतीत्युपक्रम्य प्रजापतेर्विस्रस्तादित्यभिधाय मन्त्रार्थानुगुण्येन श्रुतिर्भवति । स एव शतशीर्षो रुद्रः समभवदिति । नमस्ते रुद्र मन्यवे रौद्रोऽध्यायः परमेष्ठिन आर्षं देवानां वा प्रजापतेर्वा आद्योऽनुवाकः षोडशभिर्ऋग्भिः । तत्र एको रुद्रो देवता एका गायत्री तिस्रोऽनुष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभौ द्वे जगत्यौ । नमोऽस्तु ते । हे रुद्र, ते तव संबन्धिने [https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%ae%e0%a4%a5-%e0%a4%ae%e0%a4%af/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%af%e0%a5%81/ मन्यवे] क्रोधाय । उत अपि च । ते तव संबन्धिने इषवे काण्डाय नमोऽस्तु । बाहुभ्याम् उत अपि ते तव संबन्धिभ्यां बाहुभ्यां नमोऽस्तु ॥ १ ॥
म० पञ्चदशे अध्याये चयनमन्त्रान् समाप्य षोडशे शतरुद्रियाख्यहोममन्त्रा उच्यन्ते । 'शतरुद्रियहोम उत्तरपक्षस्यापरस्याᳪं᳭ स्रक्त्यां परिश्रित्स्वर्कपर्णेनार्ककाष्ठेन शातयन्संततं जर्तिलमिश्रान् गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ्नमस्त इत्यध्यायेन त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे पञ्चान्ते च नाभिमात्रे प्राक् च प्रत्यवरोहेभ्यो मुखमात्रे प्रतिलोमं प्रत्यवरोहान् जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम्' ( का० १८ । १।१-५) । अस्यार्थः । हिरण्यशकलैरग्निप्रोक्षणानन्तरं शतरुद्रियसंज्ञो होमः तस्याहवनीये प्राप्तावपवादमाह । उत्तरपक्षपश्चिमकोणे याः परिश्रितो जङ्घामात्र्यादयः पूर्वं निखातास्तासु होमः । तत्र विधिः । जर्तिलैरारण्यतिलैर्मिश्रान् गवेधुकासक्तूनर्कपत्रेण जुहोति । किं कुर्वन् । अर्ककाष्ठेन संततं क्षारयन् परिश्रित्सु पातयन् अर्कपत्रं दक्षकरेणादायार्ककाष्ठं वामेनादाय तेन पातनीयम् । सक्तुस्थाने अजादुग्धमिति केचित् । उदङ्मुखो नमस्त इत्यध्यायेन । तत्रानुवाकत्रयान्ते 'अर्भकेभ्यश्च वो नमः' (क० २६ ) इत्यत्र जानुमात्रे परिश्रिति स्वाहाकारो विधेयः । पञ्चानुवाकान्ते 'सुधन्वने च' (क. ३६ ) इत्यत्र नाभिमात्रे परिश्रिति स्वाहाकारः । 'नमोऽस्तु रुद्रेभ्यः' (क० ६३) इति प्रत्यवरोहमन्त्राः तेभ्यः प्राक् मुखमात्रपरिश्रिति स्वाहाकारः । नमोऽस्त्विति कण्डिकात्रयेण प्रतिलोमं होमः। 'ये दिवि' (क० ६४ ) इति मुखमात्रे । 'येऽन्तरिक्षे (क० ६५ ) इति नाभिमात्रे । 'ये पृथिव्याम्' (क० ६६) इति जानुमात्रे । इति सूत्रार्थः । नमस्ते । षोडशर्चोऽनुवाकः एकरुद्रदेवत्यः आद्या गायत्री तिस्रोऽनुष्टुभः तिस्रः पङ्क्तयः सप्तानुष्टुभः द्वे जगत्यौ । अध्यायस्य परमेष्ठिदेवप्रजापतय ऋषयः । मा नः (क० १५-१६) इति द्वयोः कुत्सोऽपि ऋषिः । हे रुद्र, रुत् दुःखं द्रावयति रुद्रः । यद्वा 'रु गतौ' ये गत्यर्थास्ते ज्ञानार्थाः । रवणं रुत् ज्ञानं राति ददाति रुद्रः ज्ञानम् भावे क्विप् तुगागमः । रुत् ज्ञानप्रदः । यद्वा पापिनो नरान् दुःखभोगेन रोदयति रुद्रः । हे रुद्र, ते तव मन्यवे क्रोधाय नमः नमस्कारोऽस्तु । उतो अपिच ते तवेषवे वाणाय नमः । उतापि च ते तव बाहुभ्यां नमः । तव क्रोधबाणहस्ता अस्मदरिष्वेव प्रसरन्तु नास्मास्वित्यर्थः ॥ १॥
द्वितीया ।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ।। २ ।।
उ०. या ते तव हे रुद्र, शिवा शान्ता तनूः शरीरम् । अघोरा अविषमा। अपापकाशिनी पापमसुखं या प्रकाशयति सा पापकाशिनी पापप्रकाशिनी । न पापकाशिनी अपापकाशिनी । तया नः अस्मान् तन्वा शन्तमया सुखतमया सुखयितृतमया अतिशयेन सुखयित्र्या । गिरिशन्त गिरौ पर्वते कैलासाख्ये अवस्थितः शं सुखं तनोतीति गिरिशन्तः । यद्वा गिरि वाच्यवस्थितः सुखं तनोतीति । यद्वा गिरौ मेघेऽवस्थितो वृष्टिद्वारेण सुखं तनोतीति । तस्य संबोधनं हे गिरिशन्त । अभिचाकशीहि अभिपश्य । सुखयितुमिति शेषः । चाकशीतिः पश्यतिकर्मा ॥ २ ॥
म०. हे रुद्र, या ते तवेदृशी तनूः शरीरं हे गिरिशन्त, तया तन्वा नोऽस्मानभिचाकशीहि अभिपश्य । चाकशीतिः पश्यतिकर्मा ( नि० ३ । ११ । ८) । कीदृशी तनूः । शिवा शान्ता मङ्गलरूपा । यतोऽघोरा अविषमा सौम्या अतएवाऽपापकाशिनी पापमसुखं काशयति प्रकाशयति पापकाशिनी न पापकाशिनी अपापकाशिनी । या पुण्यफलमेव ददाति न पापफलमित्यर्थः । गिरौ कैलासे स्थितः शं सुखं प्राणिनां तनोति विस्तारयतीति गिरिशन्तः, गिरि वाचि स्थितः शं तनोतीति वा, गिरौ मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा, गिरौ शेते गिरिशः । अमति गच्छति जानातीत्यन्तः सर्वज्ञः । 'अम गतौ भजने शब्दे' कर्तरि क्तः । गिरिशश्वासावन्तश्च गिरिशन्तस्तत्संबुद्धिः । शकन्ध्वादित्वात्पररूपम् (पा० ६ । १ । ९४ ) कीदृश्या तन्वा । शन्तमया सुखतमया ॥२॥
तृतीया।
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑ᳪं᳭सी॒: पुरु॑षं॒ जग॑त् ।। ३ ।।
उ० यामिषुम् । याम् इषुं काण्डम् । हे गिरिशन्त गिरौ पर्वतेऽवस्थितः कैलासाख्ये सुखं तनोतीति गिरिशन्तः तस्य संबोधनं हे गिरिशन्त । हस्ते बिभर्षि धारयसि । अस्तवे असितुं क्षेप्तुमित्यर्थः । शिवां गिरित्र गिरौ कैलासेऽवस्थितः त्रायते भक्तानिति गिरित्रः तस्य संबोधनं हे गिरित्र । तां कुरु । किंच। माहिंसीः मावधीः पुरुषम् जगत् जङ्गमं च गवादि ॥ ३ ॥
म० हे गिरिशन्त, त्वं यामिषुं बाणं हस्ते बिभर्षि धारयसि । किं कर्तुम् । अस्तवे 'असु क्षेपणे' तुमर्थे तवेप्रत्ययः । असितुं शत्रून् क्षेप्तुमित्यर्थः । गिरित्र, गिरौ कैलासे स्थितो भूतानि त्रायत इति गिरित्रः तामिषुं शिवां कल्याणकारिणीं कुरु । किंच पुरुषं पुत्रपौत्रादिकं जगत् जङ्गममन्यदपि गवाश्वादिकं मा हिंसीः मा वधीः ॥ ३ ॥
चतुर्थी।
शि॒वेन॒ वच॑सा त्वा गिरि॒शाच्छा॑ वदामसि । यथा॑ न॒: सर्व॒मिज्जग॑दय॒क्ष्मᳪं᳭ सु॒मना॒ अस॑त् ।। ४ ।।
उ० शिवेन वचसा । शिवेन वचनेन त्वा त्वाम् । गिरिश गिरौ पर्वते कैलासाख्ये शेते इति गिरिशः तस्य संबोधनम् हे गिरिश । अच्छावदामसि । 'अच्छाभेराप्तुमिति शाकपूणिः' । 'इदन्तो मसि' । तथा अभिवदाम । यथा येन प्रकारेण नः अस्माकं सर्वम् इत् । इच्छब्द एवार्थे । सर्वमेव जगत् जङ्गमादि। अयक्ष्मम् । यक्ष्मा व्याधिः । व्याधिरहितम् सुमनाश्च शोभनमनस्कं च असत् भूयात् ॥ ४ ॥
म० गिरौ कैलासे शेते गिरिशः हे गिरिश, शिवेन वचसा मङ्गलेन स्तुतिरूपेण वचनेन त्वा अच्छ त्वां प्राप्तुं वयं वदामसि वदामः प्रार्थयामहे । 'अच्छाभेराप्तुमिति शाकपूणिः' (नि० ५। २८ ) संहितायां 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति दीर्घः । 'इदन्तो मसि' (पा. ७ । १ । ४६ )। किं वदाम इत्यत आह । नोऽस्माकं सर्वमित् सर्वमेव जगत् जङ्गमं नराः पश्वादि यथा येन प्रकारेण अयक्ष्मं नीरोगं सुमनाः शोभनमनस्कं च असत् भवति यथा कुर्विति शेषः । सुमनःशब्दे पुंस्त्वमार्षं जगद्विशेषणत्वात् । असदित्यत्र 'लेटोऽडाटौ' । (पा० ३ । ४ । ९४ ) इत्यट् इलोपः ॥ ४ ॥
पञ्चमी।
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अही॑ᳪं᳭श्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॒ऽध॒राची॒: परा॑ सुव ।। ५ ।।
उ० अध्यवोचत् । अधीत्युपरिभावमैश्वर्यं वा । अधिवदतु ब्रवीतु कंचित्स्वकीयं पुरुषम् भगवान् रुद्रः । अधिवक्ता ऐश्वर्येणैव यो वदितुं जानाति । प्रथमो दैव्यो भिषक् मुख्यो देवसंबन्धी भिषक् वैद्यः । किमधिवदत्वित्यत आह । अहींश्च सर्वान् जम्भयन् । 'जभिजृभी गात्रविनामे' । सर्वान् सर्वप्रकारान् नाशयन् । सर्वाश्च यातुधान्यः यातनाः दुःखं कष्टं तत्प्राणिषु धारयन्तीति यातुधान्यः राक्षसीः जम्भयन् । अधराचीः अधोञ्चनाः कृत्वा । परासुव पराक्षिप । यद्वा रुद्र एवोच्यते । अध्यवोचदधिवक्ता अधिवदतु ईश्वरो वक्ता । प्रथमो देवसंबन्धी भिषक् वैद्यः । अहींश्च सर्वान् । जम्भयन् सर्वाश्च यातुधान्यः अधराचीः कृत्वा परासुव क्षिप ॥ ५॥
म० रुद्रो मामध्यवोचत् अधिवक्तु मां सर्वाधिकं वदतु, तेनोक्ते मम सर्वाधिक्यं भवत्येवेत्यर्थः । कीदृशः । अधिवक्ता अधिकवदनशीलः । प्रथमः सर्वेषां मुख्यः पूज्यत्वात् । दैव्यः देवेभ्यो हितः । भिषक् रोगनाशकः स्मरणेनैव रोगनाशाद्भिषक्त्वम् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे रुद्र, सर्वा यातुधान्यः यातुधानीः राक्षसीः त्वं परासुव पराक्षिप अस्मभ्यो दूरीकुरु । किं कुर्वन् । सर्वानहीन् सर्पव्याघ्रादीन् जम्भयन् विनाशयन् । कीदृशीर्यातुधान्यः । अधराचीः अधरेऽधोदेशेऽञ्चन्ति ता अधराच्यः ताः अधोऽधोगमनशीलाः । चौ समुच्चये । सर्पनाशराक्षसीक्षेपौ सदैव कुर्वित्यर्थः ॥ ५॥
षष्ठी।
असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑: ।
ये चै॑नᳪं᳭ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ᳪं᳭ हेड॑ ईमहे ।। ६ ।।
उ० असौ यः । आदित्यरूपेणात्र रुद्रः स्तूयते । अभिनयेन दर्शयन्नाह । असौ यस्ताम्रः ताम्रवर्णः । उदयकाले अस्तमनकाले च । अरुणः अरुणवर्णः रक्तवर्णः । उत बभ्रः अपिच बभ्रुवर्णः कपिलवर्णः । सुमङ्गलः शोभनानि मङ्गलान्यस्येति सुमङ्गलः । अवास्य हेड ईमह इत्यनुषङ्गः। । ये च एनं भगवन्तमादित्यं रुद्राः रश्मयः । अभितः इतश्चेतश्च । दिक्षु सर्वासु च । श्रिताः स्थिताः सहस्रशः असंख्याताः अग्र एषां हेड ईमहे । अव ईमहे अवनयामः । एषां संबन्धी हेडः क्रोधः । हेड इति क्रोधनामसु पठितम् । यद्वा रुद्र एवोच्यते । असौ यस्ताम्रवर्णः अरुणवर्णः अपिच बभ्रुवर्णः सुमङ्गलः । अनेकानि हि रूपाणि रुद्रः करोति कार्यवशात् । समञ्जसमन्यत् ॥ ६॥
म० आदित्यरूपेणात्र रुद्रः स्तूयते । योऽसौ प्रत्यक्षो रुद्रो रविरूपः । च पुनरर्थे । रुद्रा एनमभितोदिक्षु प्राच्यादिषु श्रिताः किरणरूपेण सहस्रशोऽसंख्याः एषां हेडः क्रोधमस्मदपराधजं वयमेव ईमहे निवारयामः भक्त्या निराकुर्मः । हेड इति क्रोधनाम । 'अभिसर्वतसोः' (पा० २।३। २) द्वितीया । कीदृशोऽसौ । ताम्रः उदयेऽत्यन्तं रक्तः। अरुणः रक्तोऽस्तकाले । उतापि च बभ्रुः पिङ्गलवर्णोऽन्यदा । सुमङ्गलः शोभनानि मङ्गलानि यस्य मङ्गलरूपः रव्युदये सर्वमङ्गलप्रवर्तनात् ॥ ६ ॥
सप्तमी।
असौ॒ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः स दृ॒ष्टो मृ॑डयाति नः ।। ७ ।।
उ० असौ यः आदित्यः अवसर्पति अवाचीनं सर्पति गच्छति अस्तमयकाले । नीलग्रीवः नीलग्रीव इवास्तं गच्छन् लक्ष्यते । विलोहितः धारणाधनु(?)मात्रेणाप्राप्तविलोहितमण्डलाभिप्रायम् । उतैनं गोपा अदृश्रन् अथैनं गोपालाः अभिपश्यन्ति गवां प्रवेशनकालं मन्यमानाः । अदृश्रन्नुदहार्यः। दृशेरुडागमश्छान्दसः । पश्यन्ति च उदकहार्यः कुम्भदास्यः। आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । स दृष्टो दृष्टमात्रो मृडयाति । 'मृड सुखने' सुखयति । नः अस्मान् । अत्यन्तं मृदुहृदयतम इत्यभिप्रायः । यद्वा रुद्र एवोच्यते । ऋषिराह । असौ यः अवाचीनं सर्पति अभिमुखं गच्छति । नीलग्रीवो नीलकण्ठः विलोहितः विगतकलुषभावः । उतैनं गोपा अदृश्रन्नुदहार्य इति गोपालाङ्गनादिप्रसिद्धिं दर्शयति । समञ्जसमन्यत् ॥ ७ ॥
म० योऽसावादित्यरूपोऽवसर्पति उदयास्तमयौ कुर्वन्निरन्तरं गच्छति । एनं गोपा उत गोपाला अपि वेदोक्तसंस्कारहीनाः अदृश्रन् पश्यन्ति । उदहार्यः उदकं हरन्ति ता उदहार्यः 'मन्थौदन-' (पा० ६ । ३ । ६०) इत्यादिना उदकस्योदादेशः। जलहारिण्यो योषितोऽप्येनमदृश्रन् पश्यन्ति । आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । दृशेर्लुङि 'इरितो वा' (पा. ३ । १।५७) इति च्लेरङ् रुगागमश्छान्दसः कीदृशः । नीलग्रीवः विषधारणेन नीला ग्रीवा कण्ठो यस्य अस्तमये नीलकण्ठ इव लक्ष्यः । विलोहितः विशेषेण रक्तः । स रुद्रो दृष्टः सन्नोऽस्मान्मृडयाति सुखयतु । असौ मण्डलवर्ती रुद्र एव तपतीति ज्ञातः सुखं करोत्वित्यर्थः ॥७॥
अष्टमी।
नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नम॑: ।। ८ ।।
उ० नमोऽस्तु नमस्कारोऽस्तु । नीलग्रीवाय नीलकण्ठाय सहस्राक्षाय बह्वक्षाय । मीढुषे 'मिह सेचने' । सेक्त्रे तरुणाय । अविपरिणामीति स्तूयते । अथो अपिच ये अस्य सत्वानः सत्वभूता रुद्राः अहं तेभ्यः अकरम् अकरवम् करोमि । नमस्कारम् ॥ ८॥
म० नीलग्रीवाय नीलकण्ठाय रुद्राय नमोऽस्तु नमस्कारो भवतु । कीदृशाय । सहस्राक्षाय सहस्रमक्षीणि यस्य इन्द्रस्वरूपिणे । मीढुषे मिमेहेति मीढ्वन् तस्मै ‘मिह सेचने' 'दाश्वान्साह्वान्मीढ्वांश्च' ( पा० ६ । १ । १२) इति क्वसन्तो निपातः । सेक्त्रे वृष्टिकर्त्रे पर्जन्यरूपायेत्यर्थः । तरुणाय वा । अथो अपिच अस्य रुद्रस्य ये सत्वानः प्राणिनो भृत्यास्तेभ्योऽहं नमो नमस्कारमकरं करोमि । 'कृञ् कृतौ' शप् लङि उत्तमैकवचनम् ॥ ८ ॥
नवमी।
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑व॒: परा॒ ता भ॑गवो वप ।। ९ ।।
उ० प्रमुञ्च धन्वनः धनुषः त्वमुभयोः आर्त्न्योर्धनुरन्तयोः ज्यां गुणम् । याश्च ते तव हस्ते इषवः । परा ता भगवो वप परावप पराक्षिप ताः हे भगवन् महदैश्वर्ययुक्त ॥ ९॥
म० हे भगवः भगं षड्विधमैश्वर्यमस्यास्तीति भगवान् । 'मतुवसो रुः संबुद्धौ छन्दसि' (पा० ८।३।१) इति रुत्वम् । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' इत्युक्तेः । हे भगवन् धन्वनः धनुष उभयोरार्त्न्योः द्वयोः कोट्योः स्थितां ज्यां मौर्वीं त्वं प्रमुञ्च दूरीकुरु । याश्च ते तव हस्ते इषवः बाणाः ता इषूः परावप पराक्षिप ॥ ९ ॥
दशमी।
विज्यं॒ धनु॑: कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ उ॒त । अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ।। १०।।
उ० विज्यं धनुः विगतगुणं धनुः । कपर्दोऽस्यास्तीति कपर्दी । कपर्दोऽस्य जटाबन्धः । विशल्यः शल्यरहितः । बाणवान् इषुधिः । उत अपिच । अनेशन् 'णश अदर्शने' । नष्टा । अस्य या इषवः आभुः रिक्तः अस्य निषङ्गधिः खड्गनिक्षेपः । निषज्यत इति निषङ्गः खड्ग उच्यते तद्यस्मिन्धीयते स निषङ्गधिः । न्यस्तसर्वशस्त्र इत्यभिप्रायः ॥१०॥
म० कपर्दो जटाजूटोऽस्यास्तीति कपर्दी रुद्रस्तस्य धनुः विज्यं मौवींरहितमस्तु । विगता ज्या यस्य तत् । उतापि बाणवान् बाणा अस्मिन् सन्तीति बाणवान् इषुधिः विशल्यो विफलोऽस्तु । बाणाग्रगतो लोहभागः शल्यम् इषुधिर्निरग्रबाणोऽस्तु । अस्य रुद्रस्य या इषवः ता अनेशन् नश्यन्तु 'णश अदर्शने' नशेरत एत्वम् अङि वेत्येत्वम् पुषादित्वात् च्लेरङ् । अस्य रुद्रस्य निषङ्गधिः निषज्यत इति निषङ्गः खड्गः स धीयतेऽस्मिन्निति निषड्गधिः कोशः स आभुः रिक्तः खड्गरहितोऽस्तु । रुद्र अस्मान् प्रति न्यस्तसर्वशस्त्रोऽस्त्वित्यर्थः ॥१०॥
एकादशी।
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑: । तया॒ऽस्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑भुज ।। ११ ।।
उ० या ते या ते तव हेतिरायुधम् हे मीढुष्टम 'मिह सेचने' । सेक्तृतम युवतम । परिणामनिषेधद्वारेण स्तुतिः । अस्मात्सर्वं भवति । हस्ते बभूव भूता । ते इति निरर्थकः । धनुरिति हेतिविशेषणम् । तया हेत्या अस्मान्विश्वतः सर्वतः त्वम् अयक्ष्मया । यक्ष्मा व्याधिः । व्याधिरहितया परिभुज परिपालय ॥ ११ ॥
म० अतिशयेन मीढ्वान्मीढुष्टमः 'तसौ मत्वर्थे' ( पा० १। ४ । १९) इति भसंज्ञायां 'वसोः संप्रसारणम्' (पा० ६ । ४। १३१ ) इति संप्रसारणम् । षत्वष्टुत्वे । हे मीढुष्टम सेक्तृतम वर्षुक, ते तव हस्ते या धनुः हेतिः धनूरूपमायुधं बभूव अस्ति । एकं तेपदं पादपूरणाय । तया धनूरूपया हेत्या विश्वतः सर्वतोऽस्मान् परिभुज परिपालय । भुजेर्विकरणव्यत्यये शप्रत्ययः । कीदृश्या तया । अयक्ष्मया नास्ति यक्ष्मा रोगो यस्यास्तया निरुपद्रवया दृढया अनुपद्रवकारिण्या वा ॥ ११॥
द्वादशी।
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑: । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ।। १२ ।।
उ० परि ते । परिवृणक्तु परिवर्जयतु । ते तव धन्वनः धनुषः संबन्धिनी हेतिः आयुधं काण्डलक्षणम् अस्मान् विश्वतः सर्वतः । अथो अपिच । य इषुधिर्बाणवान् तव आरे दूरे अस्मत् अस्मत्तः निधेहि स्थापय तम् इषुधिम् ॥ १२ ॥
म०. हे रुद्र, ते तव धन्वनो हेतिः। धनुःसंबन्धि आयुधं विश्वतः सर्वतोऽस्मान् परिवृणक्तु त्यजतु । मा हन्त्वित्यर्थः । 'वृजी वर्जने' रुधादित्वात् श्नम् । अथो अपिच यस्तव इषुधिस्तमस्मत्सकाशात् आरे दूरे निधेहि अस्मत्तो दूरे स्थापय ॥१२॥
त्रयोदशी।
अ॒व॒तत्य॒ धनु॒ष्ट्वᳪं᳭ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑: सु॒मना॑ भव ।। १३ ।।
उ० अवतत्य अवतार्य धनुः त्वम् हे सहस्राक्ष शतेषुधे शतशब्दो बहुपर्यायः । निशीर्य शल्यानां मुखा शातयित्वा फलानां मुखानि । शिवः शान्तः नः अस्माकं सुमनाः शोभनमनस्कश्च भव ॥ १३॥
म० सहस्रमक्षीणि यस्य शतमिषुधयो यस्य हे सहस्राक्ष, हे शतेषुधे, त्वं नोऽस्मान् प्रति शिवः शान्तः सुमनाः शोभनचित्तश्च भव । अनुगृहाणेत्यर्थः । किं कृत्वा । धनुरवतत्य अपज्याकं कृत्वा शल्यानां मुखा मुखानि बाणफलाग्राणि निशीर्य शीर्णानि कृत्वा 'शॄ हिंसायाम्' 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' 'ऋत इद्धातोः' (पा० ७ । १।१००) इति ॥ १३ ॥
चतुर्दशी।
नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।। १४ ।।
उ० नमस्ते नमोऽस्तु ते तव आयुधाय अनातताय अवतारिताय । धृष्णवे धर्षणशीलाय प्रगल्भाय । उभाभ्याम् - उत अपिच । ते तव नमोऽस्तु । बाहुभ्यां तव धन्वने । धनुषे नम इत्यनुवर्तते ॥ १४ ॥ |
म० हे रुद्र, ते तवायुधाय नमोऽस्तु बाणाय नतिरस्तु । कीदृशाय । अनातताय धनुष्यनारोपिताय । धृष्णवे धर्षणशीलाय । धृषेः क्नुप्रत्ययः । रिपून् हन्तुं प्रगल्भाय । उतापि च ते तवोभाभ्यां बाहुभ्यां नमः तव धन्वने धनुषेऽपि नमोऽस्तु । तस्यापि विशेषणम् अनातताय अवतारितमौर्वीकाय ॥ १४ ॥
पञ्चदशी।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा न॑: प्रि॒यास्त॒न्वो॒ रुद्र रीरिषः ।। १५ ।।
उ० मा नः मावधीः नः अस्माकं महान्तं वृद्धं वयःप्रभृतिभिः । उत मा नो अर्भकम् अपि च मावधीः नः अस्माकमर्भकमल्पम् । मा न उक्षन्तम् मावधीः नः अस्माकमुक्षन्तम् । 'उक्ष सेचने' । सिञ्चन्तं तरुणमिति यावत् । उत मा न उक्षितम् । अपिच मावधीः नः अस्माकमुक्षितं सिक्तं गर्भस्थमित्यर्थः । मा नो वधीः पितरम् मावधीः नः अस्माकं पितरम् । आदरार्थं पुनर्वचनम् । महान्तमिति सिद्धत्वात् । मोत मातरम् मावधीः अपि च मातरम् । मा नः प्रियास्तन्वः रुद्र रीरिषः । रिषतिर्हिंसार्थः । मारीरिषः माहिंसीः। नः अस्माकं प्रियास्तन्वः प्रियाणि शरीराणि पुत्रपौत्रलक्षणानि । हे रुद्र ॥ १५ ॥
म० हे रुद्र, नोऽस्माकं महान्तं वृद्धं गुरुपितृव्यादिकं मा वधीः मा हिंसीः । उतापि नोऽस्माकमर्भकं बालं मा वधीः । नोऽस्माकमुक्षन्तं सिञ्चन्तं तरुणं मा वधीः । उतापि नोऽस्माकमुक्षितं सिक्तं गर्भस्थं च मा वधीः । नः पितरं जनकं मा वधीः । उतापि नो मातरं जननीं मा वधीः । महान्तमित्यनेन सिद्धयोर्मातापित्रोः पुनरादानमादरार्थम् । नोऽस्माकं प्रिया वल्लभाः तन्वः तनूः शरीराणि पुत्रपौत्ररूपाणि मा रीरिषः मा हिंसीः । रिषतिर्हिंसाकर्मा ॥ १५ ॥
षोडशी।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्त॒: सद॒मित् त्वा॑ हवामहे ।। १६ ।।
उ० मा नः । मा रीरिषः । रिषतिहिंसाकर्मा । मा हिंसीः नः अस्माकम् । तोके पुत्रविषये । मा हिंसीः तनये पौत्रविषये । मा हिंसीः नः अस्माकम् आयुषि विषयभूते । मा नो गोषु मा हिंसीः नः अस्माकं गोषु विषयभूतासु । मा नो अश्वेषु मा हिंसीः नः अस्माकमश्वेषु विषयभूतेषु । यद्वा विभक्तिव्यत्ययेन व्याख्यानम् । मारीरिषः अस्माकं तोकं तनयमायुर्गा अश्वानिति । मा नो वीरान रुद्रभामिनो वधीः मावधीः नः अस्माकं वीरान हे रुद्र, भामिनः । 'भाम क्रोधे' । क्रोधसंयुक्तान् । कः प्रत्युपकार इति चेत् । हविष्मन्तः हविषा संयुक्ताः सदं सदाकालम् । इच्छब्द एवार्थे । त्वामेवाह्वयामहे आह्वयामो यागार्थम् । अनन्यशरणा वयमित्यभिप्रायः ॥ १६ ॥
म० हे रुद्र, नोऽस्माकं तोके पुत्रे तनये पौत्रे मा रीरिषः मा हिंसीः । नः आयुषि जीवने मा हिंसीः । नो गोषु धेनुषु मा रीरिषः । नोऽश्वेषु तुरगेषु । मा रीरिषः । विभक्तिव्यत्ययो वा । तोकं तनयमायुर्गा अश्वान्मा हिंसीः । 'भाम क्रोधे । भामिनः क्रोधयुतानपि नोऽस्माकं वीरान् भृत्यान्मा वधीः । क उपकार इति चेत् । हविष्मन्तः हविर्युक्ताः सदमित् सदैव त्वां वयं हवामहे यागायाह्वयामः । त्वदेकशरणा वयमिति भावः ॥ १६ ॥
सप्तदशी।
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॒ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नम॑: श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नम॑: ।। १७ ।।
उ० नमो हिरण्यबाहवे । इतउत्तरं यजूंषि द्रापे अन्धसस्पते इति यावत् । द्वयोर्द्वयो रुद्रयोश्च स्तुतिः । तिस्रोशीतयो रुद्राणां कण्डिकायां कण्डिकायामष्टावष्टौ रुद्राः तेषां चोभयतोनमस्काराः अन्ये अन्यतरतोनमस्कारा अन्ये रुद्रास्ते घोरतरा अशान्ततराः यत उभयतोनमस्करा इति । नमोस्तु हिरण्यालंकारभूपितबाहवे । सेनान्ये च सेनां नयतीति सेनानीः । दिशां च पतये नमः । नमो वृक्षेभ्यो हरिकेशेभ्यः वृक्षरूपेभ्यो रुद्रेभ्यो नमस्कार इति । हरितानि पर्णानि केशा इव येषां लक्ष्यन्ते । पशूनां पतये नमः । नमः शष्पिञ्जराय नवप्ररूढानि तृणानि शष्पं तद्वर्णाय । त्विषीमते । त्विषिर्दीप्तिः । पथीनां पतये नमः । पथामिति प्राप्ते छान्दसम् । नमो हरिकेशाय लोहितकेशाय । उपवीतिने यज्ञोपवीतिने पुष्टानां समृद्धानां पतये नमः ॥ १७ ॥
म० 'नमो हिरण्यबाहव इत्युत्तरं द्रापे इति' (क० ४७) ऋक्पर्यन्तं सर्वाणि यजूंषि । तत्र नमो हिरण्यबाहव इत्यादीनां धनुष्कृद्भ्यश्च वो नम इत्यन्तानां (क० ४६ ) चत्वारिंशदधिकद्विशतसंख्याकानां यजुषां तावन्तो रुद्रा देवताः नमो वः किरिकेभ्य इत्यादिचतुर्णां (क० ४६) अग्निवायुसूर्या देवताः रुद्राणां प्रधानभूताः । छन्दांसि तु चतुरक्षरं दैवी बृहती पञ्चाक्षरं दैवी पङ्क्तिः षडक्षरं यजुर्गायत्री सप्ताक्षरं यजुरुष्णिक् अष्टाक्षरं यजुरनुष्टुप् नवाक्षरं यजुर्बृहती दशाक्षरं यजुःपङ्क्तिः एकादशाक्षरं यजुस्त्रिष्टुप् द्वादशाक्षरं यजुर्जगती चतुर्दशाक्षरं सामोष्णिगेकमेव किरिकेभ्य इति । एतान्येवात्र छन्दांसि । तद्रुद्रमध्ये केचनोभयतोनमस्काराः । पदद्वयात्पूर्वमेव पदोच्चारणात्पश्चाच्च नमःपदं येषां ते उभयतोनमस्काराः हिरण्यबाहवे इत्यादि श्वपतिभ्यश्च वो नम इत्यन्ताः । (क० २८) ततोऽन्यतरतोनमस्काराः अन्यतरत आदावेव यजुर्द्वयस्य नमस्कारो येषां ते नमो भवायेत्यादि (क. २८) प्रखिदते चेत्यन्ताः (क. ४६) । इषुमद्भ्य इत्यादि (क० २२) श्वपतिभ्यश्च इत्यन्ताः (क० २८) प्रत्यक्षाः व इति युष्मच्छब्दयोगात् । इषुकृद्भ्य इति । (क. ४६) उभयतोनमस्काराः सभाभ्य इति (क० २४ ) जातसंज्ञा रुद्राः । उभयतोनमस्काराः शान्ततमाः अन्यतरतोनमस्कारा घोरतराः । तेषां मन्त्राणामर्थ उच्यते । एकैकस्यां कण्डिकायामष्टावष्टौ रुद्राः । हिरण्यमाभरणरूपं बाह्वोर्यस्य स हिरण्यबाहुः । स च सेनां नयतीति सेनानीः तस्मै रुद्राय नमः । दिशां पतये पालकाय रुद्राय नमः । हरयो हरितवर्णाः केशाः पर्णरूपा येषां ते हरिकेशास्तेभ्यो वृक्षेभ्यो वृक्षरूपरुद्रेभ्यो नमः । पशूनां जीवानां पतये पालकाय रुद्राय नमः । शष्पिञ्जराय शष्पं बालतृणं तद्वत्पिञ्जराय पीतरक्तवर्णाय टिलोपश्छान्दसः। विषिर्दीप्तिरस्यास्तीति त्विषिमान् । संहितायां त्विषिशब्दस्य दीर्घः । ईदृशाय रुद्राय नमः । पथीनां मार्गाणां पालकाय नमः । पथिशब्दो मार्गवाची । उत्तरदक्षिणतृतीयामार्गाः श्रुतावुक्ताः । हरिकेशाय नीलवर्णकेशाय जरारहितायोपवीतिने मङ्गलार्थयज्ञोपवीतधारिणे रुद्राय नमः । पुष्टानां गुणपूर्णानां नराणां पतये स्वामिने नमः ॥ १७ ॥
अष्टादशी।
नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नम॑: सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नम॑: ।। १८ ।।
उ० नमो बभ्लुशाय बभ्रुवर्णाय । बभ्रुः कपिलः। व्याधिने विध्यतीति व्याधी । अन्नानां पतये नमः । नमो भवस्य हेत्यै । भवः संसारः । हेतिरायुधम् । संसारस्य छेत्त्रे । जगतां पतये नमः जगतां जङ्गमानाम् । नमो रुद्राय आततायिने । आततेन धनुषा एतीत्याततायी उद्यतायुधाय। क्षेत्राणां पतये नमः । नमः सूताय सूतोऽश्वसारथिः । अहन्त्यै अहन्त्रे । नहि सूतः कंचिदपि हन्ति । वनानां पतये नमः ॥ १८ ॥
म० बभ्लुशः कपिलवर्णः । यद्वा बिभर्ति रुद्रमिति बभ्लुर्वृषभस्तस्मिन् शेते स बभ्लुशः । विध्यति शत्रूनिति व्याधी तस्मै रुद्राय नमः । अन्नानां पालकाय नमः । भवस्य संसारस्य हेत्यै आयुधाय संसारनिवर्तकाय रुद्राय नमः । जगतां पालकाय रुद्राय नमः । आततेन विस्तृतेन धनुषा सह एति गच्छतीति आततायी उद्यतायुधस्तस्मै रुद्राय नमः । क्षेत्राणां देहानां पालकाय नमः । न हन्तीत्यहन्तिस्तस्मै अहन्त्रे सूताय सारथये तद्रूपाय रुद्राय नमः । सारथिर्न हन्ति वनानां पालकाय नमः ॥ १८ ॥
एकोनविंशी।
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नम॑: ।। १९ ।।
उ० नमो रोहिताय । वर्णतो निर्देशः । स्थपतये स्थपतिर्गृहादीनां चेता। चयनं करोति विश्वकर्मरूपेण । वृक्षाणां पतये नमः । नमो भुवन्तये भुवं पृथिवीं तनोति विस्तारयतीति भुवन्तिः । वारिवस्कृताय वरिवो धनम् तत्कृतं येन स वारिवस्कृतः । दीर्घत्वं छान्दसम् । ओषधीनां पतये नमः । नमो मन्त्रिणे । प्रसिद्ध एव मन्त्री । वाणिजः वणिगेव वाणिजः । कक्षाणां पतये नमः । नदीकक्षः पर्वतकक्षो वा । नम उच्चैर्घोषाय महाशब्दाय । आक्रन्दयते आक्रन्दः प्रसिद्धः । पत्तीनां पतये नमः । हस्त्यश्वरथपदातिसंख्या पत्तिः ॥ १९॥
म० रोहितो लोहितवर्णः स्थपतिर्गृहादिकर्ता विश्वकर्मरूपेण तस्मै नमः । वृक्षाणां पालकाय नमः । भुवं तनोतीति भुवन्तिर्भूमण्डलविस्तारकः । वरिवो धनं करोतीति वरिवस्कृत् स एव वारिवस्कृतः स्वार्थेऽण् । स्थानभोग्यकराय नमः । ओषधीनां ग्राम्यारण्यानां पालकाय नमः । आलोचनकुशलो मन्त्री । वणिगेव वाणिजः व्यापारकर्ता तद्रूपाय नमः । वनगता गुल्मवीरुधादयः कक्षास्तेषां पालकाय नमः । उच्चैर्घोषो ध्वनिर्यस्य स उच्चैर्घोषः । आक्रन्दयति रोदयतीत्याक्रन्दयन् युद्धे महाशब्दाय रिपुरोदकाय नमः । पत्तीनां सेनाविशेषाणां पदातीनां वा पालकाय नमः । ‘एको रथो गजश्चाश्वास्त्रयः पञ्च पदातयः । एष सेनाविशेषोऽयं पत्तिरित्यभिधीयते' इति व्यासोक्तेः (भार० १ । २८९) ॥ १९ ॥
विंशी।
नम॑: कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नम॒: सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नम॑: ।।२० ।।
उ० नमः कृत्स्नायतया । कृत्स्नायततायेति प्राप्ते तकारलोपश्छान्दसः । कृत्स्नं चासावायतं च कृत्स्नायतः पूरितधनुः तस्य भावः कृत्स्नायतया तया हेतुभूतया धावते । आकर्णपूरितधनुषेत्यर्थः । सत्वनां सत्वानां पतये नमः । नमः सहमानाय अभिभवनशीलाय निव्याधिने नितरां विध्यतीति निव्याधी । आव्याधिनीनां पतये नमः आविध्यन्ति याः सेनास्ता आव्याधिन्यः । नमो निषङ्गिणे निषङ्गः | खड्गम् । ककुभाय ककुभ इति महन्नामसु पठितम् । | स्तेनानां पतये नमः स्तेनश्चौरः । नमो निचेरवे नितरां चेरतीति निचेरुः । परिचराय सर्वतोगन्रेआव । अरण्यानां पतये नमः ॥ २० ॥
म० कृत्स्नं समग्रमायतं विस्तृतम् अर्थाद्धनुः यस्य स कृत्स्नायतस्तस्य भावः कृत्स्नायतता तया आकर्णपूर्णधनुष्ट्वेन धावते युद्धे शीघ्रं गच्छते रुद्राय नमः । शीघ्रगतौ सरतेर्धावादेशः तलोपश्छान्दसः । यद्वा कृत्स्नः । सर्व आयो लाभो यस्य स कृत्स्नायस्तस्य भावः कृत्स्नायतता तया धावते सर्वलाभप्रापकत्वेन धावते । यत्र गच्छति तत्र सर्वेष्टं लाभं प्राप्नोतीत्यर्थः । सत्वन्शब्दः प्राणिवाची । सत्वानः सात्विकाः शरणागताः प्राणिनस्तेषां पालकाय नमः । सहतेऽरीनभिभवतीति सहमानः । नितरां विध्यति हन्ति शत्रूनिति निव्याधी तस्मै नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यः शूरसेनास्तासां पालकाय नमः । निषङ्गः खड्गः सोऽस्यास्तीति निषङ्गी ककुभो महान् तस्मै रुद्राय नमः । ककुभ इति महन्नामसु पठितम् । स्तेना गुप्तचोरास्तेषां पालकाय नमः । अपहारबुद्ध्या निरन्तरं चरतीति निचेरुः । परित आपणवाटिकादौ हरणेच्छया चरतीति परिचरः तस्मै नमः । अरण्यानां वनानां पतये नमः । रुद्रो लीलया चोरादिरूपं धत्ते । यद्वा | रुद्रस्य जगदात्मकत्वाच्चोरादयो रुद्रा एव ध्येयाः । यद्वा स्तेनादिशरीरे जीवेश्वररूपेण रुद्रो द्विधा तिष्ठति तत्र जीवरूपं स्तेनादिशब्दवाच्यं तदीश्वररुद्ररूपं लक्षयति यथा शाखाग्रं चन्द्रस्य लक्षकम् । किं बहुना लक्ष्यार्थविवक्षया मन्त्रेषु लौकिकाः शब्दाः प्रयुक्ताः ॥ २० ॥
एकविंशी।
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नम॑: सृका॒यिभ्यो॒ जिघा॑ᳪं᳭सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नम॑: ।। २१ ।।
उ० नमो वञ्चते । वञ्चतिर्गत्यर्थः गन्त्रे । परिवञ्चते सर्वतोगन्त्रे स्तायूनां पतये नमः । स्तायुश्चौर एव । नमो निषङ्गिणे खड्गिणे इषुधिमते इषुधिरस्यास्तीति इषुधिमान् । तस्कराणां पतये नमः । तस्करश्चौर एव । नमः सृकायिभ्यः। सृक इति वज्रनामसु पठितम् । सृकेण गृहीतेन एतुं शीलमेषामिति सृकायिणः । जिघांसद्यः हन्तुमिच्छद्भ्यः मुष्णतां पतये नमः । 'मुष स्तेये' नमोऽसिमद्भ्यः । असिः खड्गं तत्संयुक्तेभ्यः नक्तंचरद्भ्यः रात्रौ गच्छद्भ्यः विकृन्तानां पतये नमः । विकर्तनशीला विकृन्ताः ॥ २१ ॥
म० वञ्चति प्रतारयतीति वञ्चन् परि सर्वतो वञ्चति परिवञ्चन् तस्मै नमः । स्वामिन आप्तो भूत्वा व्यवहारे कुत्रचित्तदीयं धनमपह्नुते तद्वञ्चनम् सर्वव्यवहारे धनापह्नवः परिवञ्चनम् । गुप्तचोरा द्विविधाः । रात्रौ गृहे खातादिना द्रव्यहर्तारः स्वीया एवाहर्निशमज्ञाता हर्तारश्च । पूर्व स्तेनाः उत्तरे स्तायवः तेषां पतये नमः । निषङ्गः खड्गो बाणो वा सोऽस्यास्तीति इषुधिर्बाणाधारोस्यास्तीतीषुधिमान् तदुभयरूपाय नमः। तस्कराः प्रकटचोरास्तेषां पतये नमः । सृक इति वज्रनाम । सृकेन वज्रेण सह यन्ति गच्छन्तीत्येवंशीलाः सृकायिणः अतएव शत्रून् हन्तुमिच्छन्ति जिघांसन्तीति जिघांसन्तः । हन्तेः शत्रन्ताच्छतृप्रत्ययः तेभ्यो रुद्रेभ्यो नमः । क्षेत्रादिषु धान्यापहर्तारो मुष्णन्तस्तेषां पालकाय नमः । असयः खड्गाः सन्ति येषां तेऽसिमन्तः नक्तं रात्रौ चरन्ति ते नक्तंचरन्तः खड्गं धृत्वा रात्रौ वीथिनिर्गतप्राणिघातकास्तेभ्यो रुद्रेभ्यो नमः । विकृन्तन्ति छिन्दन्ति ते विकृन्ताः छित्त्वापहरन्तस्तेषां पतये नमः ॥ २१ ॥
द्वाविंशी।
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्य॑: प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो ऽस्य॑द्भ्यश्च वो॒ नम॑: ।। २२ ।।
उ० नमः उष्णीषिणे उष्णीषोऽस्यास्तीत्युष्णीषी । उष्णीषः शिरोवेष्टनम् । गिरिचराय गिरौ पर्वते चरतीति गिरिचरः । कुलुञ्चानां पतये नमः । कुत्सितं लुञ्चति कुलानि वा लुञ्चतीति कुलुञ्चः । नम इषुमद्भ्यः धन्वायिभ्यश्च वो नमः । व्याख्यायां बहुवचनधर्मः प्रदृश्यते । नमोस्तु ये यूयमिषुमन्तस्तेभ्य इषुमद्भ्यः । धनुषा गृहीतेन एतुं शीलमेषामिति धन्वायिनः । 'वा संज्ञायाम्' इति धनुषो धन्वन् धन्वायिभ्यः । चकारः समुच्चयार्थीयः । वः युष्मभ्यं नमः । आतन्वानेभ्यः उत्क्षिप्तज्याकानि धनूंषि कुर्वाणेभ्यः । प्रतिदधानेभ्यश्च वो नमः । प्रतिदधानाः संधानं कुर्वाणाः । नम आयच्छन्भ्यः् आकर्षद्भ्यो धनूंषि । अस्यद्भ्यश्च वो नमः । 'असु क्षेपणे' काण्डानि क्षिपद्भ्यः ॥ २२ ॥
म० उष्णीषं शिरोवेष्टनमस्यास्तीत्युष्णीषी उष्णीषेण शिरःप्रावृत्य ग्रामेऽपहर्तुं प्रवृत्तः गिरौ चरति गिरिचरः अध्वन्यानां वस्त्राद्यपहर्तुं पर्वतादिविषमस्थानचारी तदुभयरूपाय रुद्राय नमः । कुं भूमिं क्षेत्रगृहादिरूपां लुञ्चन्ति हरन्ति कुलुञ्चाः कुत्सितं लुञ्चन्ति वा तेषां पालकाय नमः । इषवो विद्यन्ते येषां ते इषुमन्तः जनान्भीषयितुं बाणधारिणस्तेभ्यो नमः । धन्वना धनुषा सह यन्ति गच्छन्ति धन्वायिनः हे रुद्राः, धनुर्धारिभ्यो वो युष्मभ्यं नमः । चकारो मन्त्रभेदज्ञापनार्थः । एवमग्रेऽपि । आतन्वन्त्यारोपयन्ति ज्यां धनुषीत्वातन्वानास्तद्रूपेभ्यो नमः । प्रतिदधते संदधते बाणं धनुषीति संदधानास्तेभ्यो वो युष्मभ्यं नमः । आयच्छन्त्याकर्षन्ति धनूंषि ते आयच्छन्तः तेभ्यो नमः । अस्यन्ति क्षिपन्ति बाणानित्यस्यन्तस्तेभ्यो नमः । 'असु क्षेपणे' दिवादिः ॥ २२ ॥
त्रयोविंशी।
नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॑: स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒: शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नम॑: ।। २३ ।।
उ० नमो विसृजद्भ्यः काण्डानि क्षिपद्भ्यः योद्धारं प्रति । विध्यद्भ्यश्च वो नमः । विध्यन्ति ताडयन्ति ये शरैस्तेभ्यो विध्यद्भ्यः । नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमः । नमः शयानेभ्य आसीनेभ्यश्च वो नमः । नमः तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः । शतृशानजन्तान्येतानि पदानि ऋजून्येव ॥ २३ ॥
म० विसृजन्ति विमुञ्चन्ति बाणानरिष्विति विसृजन्तः तेभ्यो नमः । विध्यन्ति ताडयन्ति शत्रूनिति विध्यन्तस्तेभ्यो वो नमः । मुक्तस्य बाणस्य लक्ष्ये प्रवेशो वेधः । स्वपन्ति ते स्वपन्तः स्वप्नावस्थामनुभवन्तस्तेभ्यो नमः । जाग्रति ते जाग्रतः जाग्रदवस्थावन्तस्तेभ्यो वो नमः । शेरते ते शयानाः सुषुप्त्यवस्थावन्तस्तेभ्यो नमः । आसते आसीना उपविशन्तस्तेभ्यश्च वो नमः । तिष्ठन्ति ते तिष्ठन्तो गतिनिवृत्तास्तेभ्यो नमः । धावन्ति ते धावन्तो वेगवद्गतयस्तेभ्यो वो नमः ॥ २३ ॥
चतुर्विंशी।
नम॑: स॒भाभ्य॑: स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृᳪं᳭ह॒तीभ्य॑श्च वो॒ नम॑: ।। २४ ।।
उ० इतउत्तरं जातेभ्यो जुहोति । जाता जातिविशेषाः त इहोच्यन्ते रुद्राद्वैतप्रतिपादनाय । रुद्रलोके किलेत्थंभूता रुद्राः सन्ति । तदुक्तम् । 'अथो एवᳪं᳭हैतानि रुद्राणां जातानि' इति । नमः सभाभ्यः । सभादिभ्यो रुद्रदृष्टिः कर्तव्येति तात्पर्यार्थः । सभापतिभ्यश्च वो नमः । नम अश्वेभ्यः अश्वपतिभ्यश्च वो नमः । नम आव्याधिनीभ्यः आविध्यन्तीत्याव्याधिन्यः सेनाः विविध्यन्तीभ्यश्च वो नमः । विविधं विध्यन्तीति विग्रहे सेना एवाभिधेया । नम उगणाभ्यः उदुपसर्गस्यान्त्यलोपः । उद्गूर्णगणाः समूहा यासु सेनासु ता एवमुच्यन्ते । तृᳪं᳭हतीभ्यश्च वो नमः । तृंहतिर्हिंसाकर्मा । हिंसन्तीभ्यः ॥ २४ ॥
म० अथ जातसंज्ञा रुद्रा रुद्रलोके सन्ति ते कथ्यन्ते रुद्राद्वैतप्रतिपादनाय । 'अथो एवᳪं᳭ हैतानि रुद्राणां जातानि' (९।१ । १९) इति श्रुतेः । सभारूपेभ्यो रुद्रेभ्यो नमः । सभादिषु रुद्रदृष्टिः कर्तव्येति तात्पर्यम् । सभायाः पतिभ्यो नमः । अश्वास्तुरगास्तेभ्यो वो नमः । अश्वानां पतिभ्यो वो नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यो देव्यः सेना वा ताभ्यो नमः । विशेषेण विध्यन्ति विविध्यन्त्यस्ताभ्यो वो नमः । उत्कृष्टा गणा भृत्यसमूहा यासां ता उगणाः । उपसर्गान्त्यलोपः पृषोदरादित्वात् । ब्राह्या उद्या मातरस्ताभ्यो नमः । तृंहन्ति घ्नन्ति तृंहत्यः 'तृहि हिंसायां' हन्तुं समर्था दुर्गादयस्ताभ्यो वो नमः ॥ २४ ॥
पञ्चविंशी।
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नम॑: ।। २५ ।।
उ० नमो गणेभ्यः । गणः समूहः । गणपतिभ्यश्च वो नमः । नमो व्रातेभ्यः । व्रातमर्हन्ति ते व्राता गणविशेषाः । व्रातपतिभ्यश्च वो नमः । नमो गृत्सेभ्यः गृत्सो मेधावी । गृत्सपतिभ्यश्च वो नमः । नमो विरूपेभ्यः निकृष्टरूपेभ्यः नानारूपेभ्यो वा । विश्वरूपेभ्यश्च वो नमः । विश्वरूपाः सर्वरूपाः ॥ २५॥
म० देवानुचरा भूतविशेषा गणास्तेभ्यो नमः । गणानां पालका गणपतयस्तेभ्यो वो नमः । व्राता नानाजातीयानां सङ्घास्तेभ्यो नमः । व्रातपालका व्रातपतयस्तेभ्यो वो नमः । गृध्यन्ति वाञ्छन्ति गृत्सा विषयलम्पटाः गृत्सा मेधाविनो वा तेभ्यो नमः । गृत्सपतयस्तत्पालकास्तेभ्यो वो नमः । विकृतं रूपं येषां ते विरूपा नग्नमुण्डजटिलादयस्तेभ्यो वो नमः । | विश्वं सर्वं नानाविधं रूपं येषां ते विश्वरूपास्तुरङ्गवदनहयग्रीवादयस्तेभ्यो वो नमः ॥ २५ ॥
षड्विंशी।
नम॒: सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒थेभ्य॑श्च वो॒ नमो॒ नम॑: क्ष॒त्तृभ्य॑: संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नम॑: ।। २६ ।।
उ० नमः सेनाभ्यः । सेना चमूः । सेनानिभ्यश्च वो नमः । सेना नयतीति सेनानीः । नमो रथिभ्यः रथा येषां सन्ति ते रथिनः । अरथेभ्यश्च वो नमः । अरथा रथवर्जिता योद्धारः । नमः क्षत्तृभ्यः रथानामधिष्ठातारः क्षत्तारः संग्रहीतृभ्यश्च वो नमः । संग्रहीतारः सारथयः । नमो महद्भ्यः महान्तो जातिविद्यादिभिरुत्कृष्टाः । अर्भकेभ्यश्च वो नमः । अर्भका अल्पकाः प्रमाणादिभिः ॥ २६ ॥
म० सेनारूपेभ्यो नमः । सेनां नयन्ति ते सेनान्यः सेनापतयस्तद्रूपेभ्यो वो नमः । ह्रस्वश्छान्दसः । रथाः सन्ति येषां ते रथिनः तेभ्यो नमः । नास्ति रथो येषां ते अरथास्तेभ्यो वो नमः । 'क्षि निवासगत्योः' तुदादिः । क्षियन्ति निवसन्ति | रथेष्विति क्षत्तारः । यद्वा ‘क्षिप प्रेरणे' क्षिपन्ति प्रेरयन्ति सारथीनिति क्षत्तारः रथाधिष्ठातारः 'नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृजामातृपितृदुहितृ' इत्यौणादिकसूत्रेण तृचप्रत्ययान्तो निपातः। तेभ्यो नमः । संगृह्णन्त्यश्वानिति संग्रहीतारः सारथयः ‘ण्वुल्। तृचौ' ( पा० ३ । १ । १३३) इति तृच् । तेभ्यो नमः । महान्तो जाति विद्यादिभिरुत्कृष्टान्तेभ्यो नमः । अर्भकाः प्रमाणादिभिरल्पाः तेभ्यो नमः ॥ २६ ॥
सप्तविंशी।
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नम॒: कुला॑लेभ्यः क॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्य॑: पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नम॑: श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नम॑: ।। २७ ।।
उ० नमः तक्षभ्यो रथकारेभ्यश्च वो नमः । रथकारो रथं करोतीति तक्ष्णो विशेषएव । नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः । कुलालाः कुम्भकाराः । कर्मारा लोहकाराः । नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमः । निषादा मात्सिकाः । पुञ्जिष्ठा जात्यन्तरसंबद्धाः पुल्कसादयः । नमः श्वनिभ्यः । शुनो नयन्तीति श्वन्यः तेभ्यः श्वनिभ्यः । नयतेर्ह्रस्वत्वं छन्दसम् । श्वगणिका उच्यन्ते । मृगयुभ्यश्च वो नमः । 'इदंयुरिदंकामयमानः' इति यास्कः । मृगान् कामयन्तीति मृगयवः पापर्द्धिकाः तेभ्यो मृगयुभ्यः ॥२७॥
म० तक्षाणः शिल्पजातयस्तेभ्यो नमः । रथं कुर्वन्तीति रथकाराः सूत्रधारविशेषास्तेभ्यो वो नमः । कुलालाः कुम्भकारास्तेभ्यो नमः । कर्मारा लोहकारास्तेभ्यो वो नमोऽस्तु । निषादा गिरिचरा मांसाशिनो भिल्लास्तेभ्यो नमः । पुञ्जिष्ठाः पक्षिपुञ्जघातकाः पुल्कसादयस्तेभ्यो वो नमः । शुनो नयन्ति ते श्वन्यः श्वकण्ठबद्धरज्जुधारकाः श्वगणिनः । नयतेर्ह्रस्व आर्षः तेभ्यो नमः । मृगान् कामयन्ते ते मृगयवः । 'इदंयुरिदंकामयमानः' (निरु० ६ । ३१) इति यास्कोक्तेः । 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इति क्यच् 'क्यचि च' (पा. ७ । ४ । ३३ ) इति प्राप्तस्येत्वस्य 'न छन्दस्यपुत्रस्य' (पा. ७ । ४ । ३५) इति निषेधः। मृगयवो लुब्धकास्तेभ्यो वो नमः ॥ २७ ॥
अष्टाविंशी।
नम॒: श्वभ्य॒: श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑: श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ।। २८ ।।
उ० नमः श्वभ्यः श्वपतिभ्यश्च वो नमः इत्युभयतोनमस्काराः समाप्ताः । नम इषुमद्भ्यो धन्वायिभ्यश्च वो नम इत्यारभ्य ये वःशब्दा अतिक्रान्ताः ते पूजावचना वा न युष्मदादेशाः । इतउत्तरं रुद्रनामानि । नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च । नमो नीलग्रीवाय च शितिकण्ठाय च । नीलग्रीवः कृष्णग्रीवः । शितिकण्ठः श्वेतकण्ठः ॥ २८ ॥
म० श्वानः कुक्कुरास्तद्रूपेभ्यो नमः । शुनां पतयः श्वपतयः श्वपालकास्तेभ्यो वो युप्मभ्यं नमः । श्वपतयः किरातवेषस्य रुद्रस्यानुचराः । नम इषुमद्भ्यो धन्वायिभ्य इत्यारभ्य ( क०. २२) ये वः शब्दास्ते पूजावाचका वा न युष्मदादेशाः । इत्युभयतोनमस्कारमन्त्राः समाप्ताः ॥ ॥ अथ नमस्कारोपक्रमानाम मन्त्रा उच्यन्ते । भवन्त्युत्पद्यन्ते जन्तवोऽस्मादिति भवस्तस्मै नमः । रुत् दुःखं द्रावयति नाशयति रुद्रस्तस्मै नमः । शृणाति हिनस्ति पापमिति शर्वस्तस्मै नमः । पशून् अज्ञान् पाति रक्षतीति पशुपतिस्तस्मै नमः । विषभक्षणेन नीला नीलवर्णा ग्रीवा कण्ठैकदेशो यस्य स नीलग्रीवस्तस्मै नमः । शितिः श्वेतः कण्ठो नीलातिरिक्तभागो यस्य शितिकण्ठस्तस्मै नमः । 'शिती धवलमेचकौ' ॥ २८ ॥
एकोनत्रिंशी।
नम॑: कप॒र्दिने॑ च॒ व्यु॒प्तकेशाय च॒ नम॑: सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ।। २९ ।।
उ० नमः कपर्दिने च व्युप्तकेशाय च । [https://vedastudy.weebly.com/kapardi.html कपर्दी] जटामुकुटधारी । व्युप्ता मुण्डिताः केशा यस्य व्युप्तकेशः । नमः सहस्राक्षाय च शतधन्वने च बह्वक्षाय बहुधनुष्काय च । नमो गिरिशयाय च शिपिविष्टाय च गिरौ शेत इति गिरिशयः। शिपिविष्टः शिप इव निर्वेष्टितः खलतिरित्यभिधेयः प्रजननवत् वेष्टनरहितः । यद्वा उदितमात्र आदित्य उच्यते । शिपिशब्देन च बालरश्मय उच्यन्ते । नमो मीढुष्टमाय चेषुमते च । मीढुष्टमः सेक्तृतमः युवा परिणामरहित इत्यर्थः । इषुमान् इषुसंयुक्तः ॥ २९ ॥
म०. कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै नमः । पाशुपतादिवेषेण । चकाराः सर्वे समुच्चयार्था ज्ञेयाः । व्युप्ता मुण्डिताः केशा यस्य स व्युप्तकेशस्तस्मै नमः । इत्यादिरूपेण मुण्डितत्वम् । सहस्रमक्षीणि यस्य सहस्राक्षस्तस्मै इन्द्ररूपाय । नमः । शतं धनूंषि यस्य शतधन्वा 'धनुषश्च' (पा० ५।४। | १३२ ) इत्यानङ् तस्मै बहुधनुर्धारिणे नमः । गिरौ कैलासे शेतेऽसौ गिरिशयस्तस्मै नमः । शिपिविष्टाय विष्णुरूपाय 'विष्णुः शिपिविष्टः' इति श्रुतेः । यद्वा शिपिषु पशुषु विष्टः प्रविष्टः 'पशवो वै शिपिः' इति श्रुतेः । सर्वप्राणिष्वन्तर्यामितया स्थित इत्यर्थः । यद्वा 'यज्ञो वै शिपिः' यज्ञेऽधिदेवतात्वेन प्रविष्टः शिपिरादित्यो वा मण्डलाधिष्ठातेत्यर्थः । तस्मै नमः । शिपयोऽत्र रश्मय उच्यन्ते तैराविष्टो भवतीति यास्कोक्तेः अतिशयेन मीढ़्वान् मेघरूपेण सेक्ता मीढुष्टमः तस्मै नमः । इषवो बाणाः सन्त्यस्येतीषुमान् तस्मै नमः ॥ २९ ॥
त्रिंशी।
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च ।। ३० ।।
उ० नमो ह्रस्वाय च वामनाय च । रूपतोनमस्काराः । । ह्रस्वो लघुप्रमाणः । वामनः संकुचितावयवः। नमो बृहते च वर्षीयसे च । बृहते महते वर्षीयसे वृद्धतराय च सवृधे च । वृद्धः प्रसिद्धः सवृधः तेन समानवयाः । नमो sग्र्याय च प्रथमाय च । अग्रेभवोऽग्र्यः प्रथमो मुख्यः ॥३०॥
म० रूपतो नमस्काराः । ह्रस्वोऽल्पशरीरस्तस्मै नमः । वामनः सङ्कुचितावयवस्तस्मै नमः । बृहन् प्रौढाङ्गस्तस्मै नमः । वर्षीयानतिशयेन वृद्धः 'प्रस्थस्फ-' (पा० ६ । ४ । १५७ ) इत्यादिना वर्षादेशः तस्मै नमः । वृद्धो वयसाधिकः तस्मै नमः । वर्धन्ते विद्याविनयादिगुणैस्ते वृद्धाः पण्डिताः क्विप तैः सह वर्तत इति सवृत् तस्मै नमः । जगतामग्रे भवोऽग्र्यस्तस्मै नमः । 'अग्राद्यत्' । सर्वत्र मुख्यः प्रथमस्तस्मै नमः ॥ ३० ॥
एकत्रिंशी।
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नम॒: शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॒य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ।। ३१ ।।
उ० नम आशवे चाजिराय च शीघ्रनामनी । आशुरध्वनो व्यापारः । अजिरः 'अज गतिक्षेपणयोः' । अजतीत्यजिरः । नमः शीघ्र्याय च शीभ्याय च । शीघ्रशीभशब्दौ क्षिप्रनामनी । एवं तत्र भव इति छान्दसो यत्प्रत्ययः अधिष्ठातृदेवतावचनः । उपरितनेष्वेवमेव योज्यम् । नम ऊर्म्याय चावस्वन्याय च । ऊर्मिर्जलकल्लोलः । अवाचीनमुदकस्य गच्छतः स्वनो ध्वनिः अवस्वनः । नमो नादेयाय च द्वीप्याय च । नद्यां भवः द्वीपे भवः । द्वीपो नद्या मध्ये उदकरहितः प्रदेशः ॥ ३१ ॥
म० अश्नुते जगद्व्याप्नोतीत्याशुस्तस्मै नमः । अजति गच्छतीत्यजिरो गतिशीलस्तस्मै नमः । शीघे वेगवद्वस्तुनि भवः शीघ्र्यः । 'तत्र भवः' ( पा० ४ । ३ । ५३ ) इति यत्सर्वत्र । 'शीभृ कत्थने' शीभते कथ्यते इति शीभः आत्मश्लाघी पचाद्यच् तत्र भवः शीभ्यः । शीभो जलप्रवाहो वा शीभः क्षिप्रो वा तत्र भवाय नमः । ऊर्मिषु कल्लोलेषु भव ऊर्म्यः तस्मै नमः । अवगतः स्वनो यस्मात्तदवस्वनं स्थिरजलम् । यद्वा अव नीचैर्गर्तादौ स्वनोऽवस्वनस्तत्र भवाय । नद्यां भवो नादेयस्तस्मै नमः । 'स्त्रीभ्यो ढक्' (पा० ४ । १ । १२० ) । द्वीपे जलान्तर्वर्तिनिर्जलभूमौ भवो द्वीप्यस्तस्मै नमः ॥ ३१॥
द्वात्रिंशी।
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नम॑: पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॒य च बु॒ध्न्या॒य च ।। ३२ ।।
उ० नमो ज्येष्ठाय च कनिष्ठाय च । वयोवस्थाभिप्रायाः षट्नमस्काराः । नमः पूर्वजाय चापरजाय च । पूर्वो जातः पूर्वजः अपरो जातः अपरजः । नमो मध्यमाय चापगल्भाय च। मध्ये भवो मध्यमः अपगतगर्भः अपगल्भः । एकगर्भान्तरितः । नमो जघन्याय च बुध्न्याय च । जघनः पश्चाद्भागः बुध्नमादिः तत्र भवः । इति द्वादश यत्प्रत्ययान्ता रुद्राः ॥ ३२ ॥
म० वयोवस्थाविशेषाभिधायकाः षट् नमस्काराः । अत्यन्तं प्रशस्यो ज्येष्ठस्तस्मै नमः । 'ज्य च' (पा० ५। ३।६१) इति प्रशस्यशब्दस्येष्ठनि ज्यादेशः । अत्यन्तं युवाल्पो वा कनिष्ठस्तस्मै नमः । 'युवाल्पयोः कनन्यतरस्याम्' ( पा० ५ । ३ । ६४ ) इति कनादेशः । पूर्व जगदादौ हिरण्यगर्भरूपेणोत्पन्नः पूर्वजस्तस्मै नमः । अपरस्मिन् काले प्रलये कालाग्निरूपेण जातोऽपरजस्तस्मै नमः । मध्ये सृष्टिसंहारान्तर्देवतिर्यगादिरूपेण भवो मध्यमस्तस्मै नमः 'मध्यान्मः' । 'गल्भ धार्ष्ट्ये' गल्भनं गल्भो धार्ष्ट्यम् । अपगतो गल्भो यस्मात्सोऽपगल्भोऽप्रगल्भोऽऽव्युत्पन्नेन्द्रियस्तद्रूपाय नमः । एकगर्भान्तरितोऽपगल्भो वा जघनं गवादीनां पश्चाद्भागस्तत्र भवो जघन्यस्तस्मै नमः । बुध्ने वृक्षादिमूले भवो बुध्न्यस्तस्मै नमः ॥ ३२ ॥
त्रयस्त्रिंशी।
नम॒: सोभ्या॑य च प्रतिस॒र्या॒य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॒: श्लोक्या॑य चावसा॒न्या॒य च॒ नम॑ उर्व॒र्या॒य च॒ खल्या॑य च ।। ३३ ।।
उ० नमः सोभ्याय च प्रतिसर्याय च । सोभ इति गन्धर्वनगरं सुभमिति वा । अभिचारकर्मसरः प्रतिसरः प्रत्यभिचारः । नमो याम्याय च क्षेम्याय च । नमः श्लोक्याय चावसान्याय च । श्लोकः शब्दः । अवसानं समाप्तिः । नम उर्वर्याय च खल्याय च । उर्वरः सीतयोः सर्वसस्याढ्ययोः सीतयोर्लाङ्गलमार्गद्वयोरन्तरम् । खलो धान्यखलः ॥ ३३ ॥
म० सोभं गन्धर्वनगरं तत्र भवः सोभ्यः । यद्वा उभाभ्यां पुण्यपापाभ्यां सहितः सोभो मनुष्यलोकः । 'पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यां मनुष्यलोकं' (प्रश्नो० १) इत्याथर्वणश्रुतेः । तत्र भवः सोभ्यस्तस्मै नमः । प्रतिसरो विवाहोचितं हस्तसूत्रमभिचारो वा तत्र भवः प्रतिसर्यः तस्मै नमः । 'आहुः प्रतिसरं हस्तसूत्रे माल्यस्य मण्डने । व्रणशुद्धौ चमूपृष्ठे नियोज्यारक्षके तथा । कर्णेथ मन्त्रभेदेऽपि' इति विश्वः । यमे भवो याम्यः पापिनां नरकार्तिदाता तस्मै नमः । क्षेमे कुशले भवः क्षेम्यस्तस्मै नमः । श्लोका वैदिकमन्त्रा यशो वा तत्र भवः श्लोक्यस्तस्मै नमः । अवसानं समाप्तिर्वेदान्तो वा तत्र भवोऽवसान्यस्तस्मै नमः । उर्वरा सर्वसस्याढ्या भूः तत्र धान्यरूपेण भव उर्वर्यस्तस्मै नमः । खलो धान्य विवेचनदेशः तत्र भवः खल्यस्तस्मै नमः । 'खलः कल्के भुवि धान्ये पूरे कर्णे जयेऽधमे' इत्युक्तेः ॥ ३३ ॥
चतुस्त्रिंशी।
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नम॑: श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नम॒: शूरा॑य चावभे॒दिने॑ च ।। ३४ ।।
उ० नमो वन्याय च कक्ष्याय च । वनं वृक्षसमूह उदकं वा । कक्षो नदीकक्षः पर्वतकक्षो वा । नमः श्रवाय च प्रतिश्रवाय च श्रवः शब्दः प्रतिश्रवः प्रतिशब्दः । नम आशुषेणाय चाशुरथाय च । आशुसेनः शीघ्रसेनः। आशुरथः शीघ्ररथः। नमः शूराय चावभेदिने च । शूरः शवतेः । अवाचीनं भेत्तुं शीलमस्येत्यवभेदी ॥ ३४ ॥
म० वने वृक्षादिरूपेण भवो वन्यस्तस्मै नमः । वनं वृक्षौघो जलं वा । 'वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने' । कक्षं तृणं वल्ली वा तत्र भवः कश्यस्तस्मै नमः । 'कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे' । श्रूयत इति श्रवः शब्दस्तद्रूपाय नमः । प्रतिश्रवः प्रतिशब्दस्तद्रूपाय नमः । आशुः शीघ्रा सेना यस्य स आशुषेणः तस्मै नमः । आशु शीघ्रो रथो यस्यासावाशुरथस्तस्मै नमः । शूराय युद्धधीराय नमः । अवभिनत्ति रिपून्नीचैर्विदारयतीत्यवभेदी तस्मै नमः ॥ ३४ ॥
पञ्चत्रिंशी।
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नम॑: श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च ।। ३५ ।।
उ० नमो बिल्मिने च कवचिने च । बिल्ममस्यास्तीति बिल्मी । बिल्मं भासनम् उत्तराङ्गमुच्यते । कवचं पट्टस्यूतं कर्पासगर्भम् । नमो वर्मिणे च वरूथिने च । वर्म लौहं वरूथं हस्तिन उपरि गृहाकारः कोष्टकः । नमः श्रुताय च श्रुतसेनाय च । श्रुताय सर्वलोकविदिताय । श्रुतसेना प्रसिद्धा च सूर्यस्य । नमो दुन्दुभ्याय च आहनन्याय च । दुन्दुभौ भवः । दुन्दुभ्यः आहनने भव आहनन्यः ॥ ३५॥
म० बिल्मं शिरस्त्राणमस्यास्तीति बिल्मी तस्मै नमः । पटस्यूतं कर्पासगर्भं देहरक्षकं कवचं तदस्यास्तीति कवची तस्मै नमः । लोहमयं शरीररक्षकं वर्म तदस्यास्तीति वर्मी तस्मै नमः । गजोपरिस्थो गजाकारः कोष्ठो वरूथः रथगुप्तिर्वा सोऽस्यास्ति वरूथी तस्मै नमः । 'वरूथं तु तनुत्राणे रथगोपनवेश्मनोः' । श्रुताय प्रसिद्धाय नमः । श्रुता प्रसिद्धा सेना यस्य स श्रुतसेनः तस्मै । दुन्दुभौ भेर्यां भवो दुन्दुभ्यः तस्मै । 'दुन्दुभिस्तु भेर्यां दितिसुते विषे' । आहन्यते ताड्यतेऽनेनेत्याहननं वाद्यसाधनं दण्डादि तत्र भव आहनन्यः तस्मै ॥ ३५॥
षट्त्रिंशी।
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑: स्वायु॒धाय॑ च सु॒धन्व॑ने च ।। ३६ ।।
उ० नमो धृष्णवे च प्रमृशाय च धृष्णुः प्रगल्भः। प्रमृशः सर्वं परिमृशति । पण्डित इत्यर्थः । नमो निषङ्गिणे चेषुधिमते च । निषङ्गं खड्गं तदस्यास्तीति निषङ्गी इषुधिमान् । इषवः धीयन्ते अस्मिन्निति इषुधिः । नमः तीक्ष्णेषवे चायुधिने च । तीक्ष्णा इषवोऽस्य विद्यन्त इति तीक्ष्णेषुः। आयुधमस्या-स्तीत्यायुधी । नमः स्वायुधाय च सुधन्वने च । शोभनायुधः स्वायुधः । शोभनधनुः सुधन्वा ॥ ३६ ॥
म० धृष्णोतीत्येवंशीलो धृष्णुः प्रगल्भः तस्मै । प्रमृशति विचारयति प्रमृशः पण्डितः तस्मै । 'इगुपध-' (पा० ३ । । १ । १३५) इति कः । निषङ्गिणे खड्गयुताय नमः । इषुधिमते तूणयुताय नमः । तीक्ष्णा असह्या इषवो बाणा यस्य । सः तीक्ष्णेषुः तस्मै । आयुधान्यन्यान्यपि सन्तीति आयुधी तस्मै । शोभनमायुधं त्रिशूलं यस्य स स्वायुध तस्मै । शोभनं धनुः पिनाकं यस्य स सुधन्वा तस्मै ॥ ३६ ॥
सप्तत्रिंशी।
नम॒: स्रुत्या॑य च॒ पथ्या॑य च॒ नम॒: काट्या॑य च॒ नीप्या॑य च॒ नम॒: कुल्या॑य च सर॒स्या॒य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ।। ३७ ।।
सप्तत्रिंशी। नमः स॒त्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ।। ३७ ।।
उ० नमः स्रुत्याय च पथ्याय च । नद्या एकदिशोदकवाहिनी स्रुतिस्तत्रभवः स्रुत्यः । पथि भवः पथ्यः । नमः काट्याय च नीप्याय च । काटे भवः काट्यः । काटः कूपः। नीचैर्यन्ति यत्रापः स नीपः तत्र भवो नीप्यः । नमः कुल्याय च सरस्याय च । कुल्यायां भवः कुल्यः । सरसि भवः सरस्यः। नमो नादेयाय च वैशन्ताय च । नद्यां भवो नादेयः। 'स्त्रीभ्यो ढक्' । वेशन्तः तडागः तत्र भवो वैशन्तः ॥ ३७ ॥
म० स्रुतिः क्षुद्रः क्षुद्रमार्गो वा तत्र भवः स्रुत्यः तस्मै । पन्था रथाश्वादियोग्यो मार्गस्तत्र भवः पथ्यः तस्मै । कुत्सितमटति जनो यत्रेति काटो विषममार्गः तत्र भवः काट्यः तस्मै । काटः कुल्याप्रदेशो वा । नीचैः पतन्त्यापो यत्रेति नीपो गिर्यधोभागः । 'ऋक्पूरब्धूःपथाम्-' (पा० ५। ४ । ७४) इत्यप्रत्ययः 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' (पा० ६ । ३ । ९७) इत्यप्शब्दस्येकारः तत्र भवो नीप्यः तस्मै । कुल्या कृत्रिमा सरित्तत्र भवः कुल्यः, कुलेषु देहेषु वान्तर्यामिरूपेण भवः कुल्यः तस्मै । 'कुलं देहेऽन्वये गणे' । सरसि भवः सरस्यः तस्मै । नद्यां भवो नादेयः तस्मै नदीजलरूपाय नमः । वेशन्तोऽल्पसरः तत्र भवो वैशन्तः तस्मै ॥ ३७ ॥
अष्टत्रिंशी।
नम॒: कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॒य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॒य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।। ३८ ।।
उ० नमः कूप्याय चावट्याय च । कूपे भवः कूप्यः । अवटे भवः अवट्यः । अवटो गर्तः । नमो वीध्र्याय चातप्याय च । 'इन्धी दीप्तौ' विगतदीप्तिर्वीध्रः घनागमः तत्र भवो वीध्र्यः । आतपे भव आतप्यः । नमो मेध्याय च विद्युत्याय च । निगदव्याख्यानम् । नमो वर्ष्याय चावर्ष्याय च । वर्षे भवः वर्ष्यः । अवर्षे भवः अवर्ष्यः ॥ ३८ ॥
म० कूपे भवः कूप्यः तस्मै । अवटो गर्तस्तत्र भवोऽवट्यः तस्मै । 'इन्धी दीप्तौ' विशेषेण इध्रं वीध्रं निर्मलं शरदभ्रं तत्र भवो वीध्र्यः । यद्वा विगत इध्रो दीप्तिर्यस्मात्स वीध्रो घनागमः तत्र भवाय नमः । आतपे भव आतप्यः तस्मै । मेघे भवो मेघ्यः तस्मै । विद्युति भवो विद्युत्यः तस्मै । वर्षे वृष्ट्यां भवो वर्ष्यः तस्मै । अवर्षे वृष्टिप्रतिबन्धे भवोऽवर्ष्यः तस्मै ॥ ३८ ॥
एकोनचत्वारिंशी।
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॒य च वास्तु॒पाय॑ च॒ नम॒: सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ।। ३९ ।।
उ० नमो वात्याय च रेष्म्याय च । वाते भवो वात्यः । रिषतिर्हिंसार्थः । 'अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । रेष्म। तत्र भवो रेष्म्यः । नमो वास्तव्याय च वास्तुपाय च वास्तु गृहं तत्र भवो वास्तव्यः वास्तुपतिर्वास्तुपः । नमः सोमाय च रुद्राय च नामतो नमस्काराः । नमस्ताम्राय च वर्णतो नमस्काराः ॥ ३९ ॥
म० वाते भवो वात्यः तस्मै । रिष्यन्ते नश्यन्ति भूतान्यत्रेति रेष्मा प्रलयकालः । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३। २ । ७५) इति मनिन् । तत्र भवो रेष्म्यः । प्रलयेऽपि विद्यमानायेत्यर्थः । वास्तुनि गृहभुवि भवो वास्तव्यः तस्मै । 'वेश्मभूर्वास्तुरस्त्रियाम्' । वास्तुं गृहभुवं पाति वास्तुपः तस्मै । उमया सहितः सोमः तस्मै । रुत् दुःखं द्रावयति रुद्रो दुःखनाशकः तस्मै । ताम्रो रक्तवर्णः उदयद्रविरूपेण तस्मै । अरुण ईषद्रक्त उदयोत्तरकालीनार्करूपेण ॥ ३९ ॥
चत्वारिंशी।
नम॑: श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ।। ४० ।।
उ० नमः शंगवे च पशुपतये च । शं सुखं गवां करोतीति शंगुः । पशूनां पतिः । नम उग्राय च भीमाय च । उग्र उद्गूर्णः । भीमो भीषणः । नमोऽग्रेवधाय च दूरेवधाय च । अग्रेस्थितो हन्ति अग्रेवधः । दूरेस्थितो हन्ति दूरेवधः । नमो हन्त्रे च हनीयसे च । हन्तीति हन्ता हनीयान्हन्तृतमः । नमो वृक्षेभ्यो हरिकेशेभ्यः । हरितवर्णानि येषां वृक्षाणां पत्राणि त एवमुच्यन्ते । नमस्ताराय तारयति उत्तारयति संसारात् तारः ॥ ४० ॥
म० शं सुखं गमयति प्रापयति शङ्गुः, शं सुखरूपा गावो वाचो वेदरूपा यस्येति वा तस्मै । पशूनां प्राणिनां पतिः पालकः तस्मै । उग्र उद्गूर्णायुधः शत्रून् हन्तुं तस्मै । भीमः शत्रुभयोत्पादकः । अग्रे पुरो वर्तमानो हन्तीत्यग्रेवधः तस्मै । दूरे वर्तमानो हन्तीति दूरेवधः तस्मै । हन्तीति हन्ता तस्मै । लोके यो हन्ति तद्रूपेण रुद्र एव हन्तीत्यर्थः । अतिशयेन हन्ता हनीयान् तस्मै । 'तुरिष्ठेमेयःसु' (पा. ६।५। १५४) इति तृचो लोपः। प्रलये सर्वहन्तेत्यर्थः । हरयो हरिताः केशाः पत्ररूपा येषां तेभ्यो वृक्षेभ्यः कल्पतरुरूपेभ्यो नमः । तारयति संसारमिति तारः तस्मै ॥ ४० ॥
एकचत्वारिंशी।
नम॑: शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नम॑: शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च ।। ४१ ।।
उ० नमः शं भवाय च मयोभवाय च । 'शम उपशमे'। अस्य । शं सुखनाम । शंभावयतीति शंभवः । यद्वा । शमा सुखेन वा भावयतीति शंभवः । शं च आनन्दरूपश्च । कालदेशानवच्छिन्नं भवनं तच्छक्तिश्च । आनन्दविज्ञान इत्यर्थः । इयमेव व्याख्या मयोभुवशब्दस्य । नमः शंकराय च मयस्कराय च। शं करोतीति शंकरः । मयः करोतीति मयस्करः । नमःशिवाय च शिवतराय च शिवः शान्तो निर्विकारः । शिवतरस्ततोऽप्यधिको निरतिशयसर्वज्ञबीजः ॥ ११ ॥
म० शं सुखं भवत्यस्मादिति शंभवः । यद्वा शं सुखरूपश्चासौ भवः संसाररूपश्च मुक्तिरूपो भवरूपश्च तस्मै । । मयः सुखं भवत्यस्मान्मयोभवः संसारसुखप्रदः तस्मै । शं लौकिकसुखं करोति शंकरः तस्मै । मयो मोक्षसुखं करोति मयस्करः तस्मै । स्रक्चन्दनादिरूपेण लौकिकसुखकारित्वं शास्त्रादिरूपेण ज्ञानप्रदत्वान्मोक्षसुखकारित्वमित्यर्थः । एताभ्यां पदाभ्यां साक्षात्सुखकारित्वं पूर्वपदाभ्यां तद्द्वारा कारयितृत्वमिति विवेकः । शिवः कल्याणरूपो निष्पापः तस्मै । शिवतरोऽत्यन्तं शिवो भक्तानपि निप्पापान्करोति तस्मै । अस्यां कण्डिकायां षट् यजूंषि पूर्वस्यां दशोक्तेः ॥ ४१ ॥
द्विचत्वारिंशी।
नम॒: पार्या॑य चावा॒र्या॒य च॒ नम॑: प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नम॒: शष्प्या॑य च॒ फेन्या॑य च ।। ४२ ।।
उ० नमः पार्याय चावार्याय च । पारे भवः पार्यः । अवारे भवः अवार्यः । नमः प्रतरणाय चोत्तरणाय च । प्रतरन्ति येन तत्प्रतरणम् उदकमुच्यते । उत्तरन्ति येन तदुत्तरणम् नौरुच्यते । नमस्तीर्थ्याय च कूल्याय च । तीर्थे भवस्तीर्थ्यः । कूले भवः कूल्यः । नमः शष्प्याय च फेन्याय च । प्ररूढानि तृणानि शष्पमुच्यन्ते तत्र भवः शष्प्यः । फेने भवः फेन्यः ॥ ४२॥
म०. पारे संसाराब्धेः परतीरे जीवन्मुक्तरूपेण भवः पार्यः तस्मै । अवारे अर्वाक्तीरे संसारमध्ये संसारित्वेन भवोऽवार्यः तस्मै । 'पारावारे परार्वाची तीरे पात्रं यदन्तरम्' इति कोषः । प्रकर्षेण मन्त्रजपादिना पापतरणहेतुः प्रतरणः तस्मै । उत्कृष्टेन तत्त्वज्ञानेन संसारोत्तरणहेतुरुत्तरणः तस्मै । तीर्थे प्रयागादौ भवः तीर्थ्यः तस्मै । कूले तटे भवः कूल्यः तस्मै । शष्पं बालतृणं गङ्गातीरोत्पन्नं कुशाङ्कुरादि तत्र भवः शष्प्यः तस्मै । फेने डिण्डीरे भवः फेन्यः तस्मै ॥ ४२ ॥
त्रिचत्वारिंशी।
नम॑: सिक॒त्या॒य च प्रवा॒ह्या॒य च॒ नम॑: किᳪं᳭शि॒लाय॑ च क्षय॒णाय॑ च॒ नम॑: कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च ।।४३।।
उ० नमः सिकत्याय च प्रवाह्याय च । सिकतासु भवः सिकत्यः । प्रवाहे भवः प्रवाह्यः । किᳪं᳭शिलाय च क्षयणाय च किमेतदुदकं हिमीभूतमुत शिलेति यत्र वितर्कः स किंशिलः । यद्वा किंशिलो उत कर्करः । क्षयन्त्यस्मिन्नाप इति क्षयणः । नमः कपर्दिने च पुलस्तये च । कपर्दी जटामुकुटधारी । पुरस्तिष्ठतीति पुलस्तिः शुभाशुभदिदृक्षया । नम इरिण्याय च प्रपथ्याय । इरिणे भव इरिण्यः। निरुदकप्रदेश इरिणम् । प्रपथे भवः प्रपथ्यः ॥ ४३ ॥
म० सिकतासु भवः सिकत्यः तस्मै । प्रवाहे स्रोतसि भवः प्रवाह्यः तस्मै । कुत्सिताः क्षुद्राः शिलाः शर्करारूपाः पाषाणा यत्र प्रदेशे स किंशिलः तद्रूपाय नमः । क्षियन्ति निवसन्त्यापो यत्र स क्षयणः स्थिरजलप्रदेशः तस्मै । कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै । पुरोऽग्रे तिष्ठति पुलस्तिः । थस्य तत्वं रस्य लत्वं च छान्दसम् । यद्वा पूर्षु शरीरेषु अस्तिः सत्ता यस्य स पुलस्तिः सर्वान्तर्यामी तस्मै । इरिणमूषरं वितृणदेशस्तत्र भव इरिण्यः तस्मै । प्रकृष्टः पन्थाः प्रपथो बहुसेवितो मार्गस्तत्र भवः प्रपथ्यः तस्मै ॥ ४३ ॥
चतुश्चत्वारिंशी।
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॒य च निवे॒ष्प्या॒य च॒ नम॒: काट्या॑य च गह्वरे॒ष्ठाय॑ च ।। ४४ ।।
उ० नमो व्रज्याय च गोष्ठ्याय च व्रजे भवो व्रज्यः । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः तत्र भवो गोष्ठ्यः । नमस्तल्प्याय च गेह्याय च । तल्पः शयनम् । गेहं गर्भगृहम् 'तत्र भवः' इति तद्धितः । नमो हृदय्याय च निवेष्प्याय च । हृदये भवो हृदय्यः । निवेष्पे भवो निवेष्प्यः । निवेष्प आवर्तः। भ्रमः । नमः काट्याय च गह्वरेष्ठाय च । काटे भवः काट्यः काटः कूपः । गह्वरे तिष्ठति गह्वरेष्ठः । गह्वरं महदुदकम् ॥ ४४ ॥
म० व्रजे गोसमूहे भवो व्रज्यः तस्मै । ‘गोष्ठाध्वनिवहा व्रजाः' । गावस्तिष्ठन्ति यत्रेति तद्गोष्ठं तत्र भवो गोष्ठ्यस्तस्मै । तल्पं शय्या तत्र भवस्तल्प्यस्तस्मै । गेहे गृहे भवो गेह्यस्तस्मै । हृदये भवो हृदय्यो जीवस्तस्मै । निवेष्प आवर्तो नीहारजलं वा तत्र भवो निवेष्प्यः तस्मै । कुत्सितमटन्ति गच्छन्ति जना यत्र स काटो दुर्गारण्यदेशः काटः कूपो वा तत्र भवः काट्यः तस्मै । गह्वरे विषमे गिरिगुहादौ गम्भीरे जले वा तिष्ठति गह्वरेष्ठः तस्मै । 'गह्वरं बिलदम्भयोः ॥ ४४ ॥
पञ्चचत्वारिंशी।
नम॒: शुष्क्या॑य च हरि॒त्या॒य च॒ नम॑: पाᳪं᳭स॒व्या॒य च रज॒स्या॒य च॒ नमो॒ लोप्या॑य चोल॒प्या॒य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ।। ४५ ।।
उ०. नमः शुष्क्याय च हरित्याय च । शुष्के भवः शुष्क्यः। हरिते भवो हरित्यः हरितमार्द्रम् । नमः पाᳪं᳭सव्याय च रजस्याय च पांसुषु भवः पांसव्यः । रजसि भवो रजस्यः। नमो लोप्याय चोलप्याय च । लोपे भवो लोप्यः । लुप्यत इति लोपः । उलपे भव उलप्यः । ऊर्ध्वं लप्यते उच्चार्यते नतु लोप इवाश्रवणमुपैति उलप्यः । नम ऊर्व्याय च । ऊर्वे भव ऊर्व्यः । ऊर्वो वडवाग्निः । स एव शोभन: सूर्वः तत्र भवः सूर्व्यः ॥१५॥
म० शुष्के काष्ठादौ भवः शुष्क्यः तस्मै । हरिते आर्द्रे काष्ठादौ भवः हरित्यः तस्मै । पांसुषु धूलिषु भवः पांसव्यः तस्मै । ओर्गुणः । रजसि गुणे परागे वा भवो रजस्यः तस्मै । 'रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च' । लुप्यते नश्यति गमनादि यत्रेति लोपोऽगम्यप्रदेशस्तत्र भवो लोप्यः तस्मै । लोपः संहारो वा । उलपा बल्वजादितृणविशेषास्तत्र भव उलप्यः तस्मै । 'उलपस्तु गुल्मिनीतृणभेदयोः' । उर्व्या भूमौ भव उर्व्यः तस्मै । दीर्घ आर्षः । ऊर्वो वडवानलो वा । शोभन ऊर्वः कल्पानलस्तत्र भवः सूर्व्यः तस्मै ॥ ४५ ॥
षट्चत्वारिंशी।
नम॑: प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ᳪं᳭ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्य॑: ।। ४६ ।।
उ० नमः पर्णाय च पर्णशदाय च । पर्ण प्रसिद्धम् । पर्णशब्दः पतितपर्णावस्थानवान् । नम उद्गुरमाणाय चाभिनते च । उद्गुरमाण उद्यमनशीलः । अभिघ्नते अभिहननं कुर्वते । नम आखिदते च 'खिद दैन्ये' दैन्यभावं कुरुते । अभक्तानां प्रकर्षेण दैन्यभावं कुरुते निषिद्धसेविनाम् । नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमः । इषून्ये कुर्वन्ति ते इषुकृतः तेभ्यो नमः । ये यूयं धनुष्कृतः तेभ्यो युष्मभ्यो नमः। युष्मदादेशयोगात्प्रत्यक्षा एते रुद्राः। समाप्तास्तिस्रोऽशीतयः । इदानीं रुद्राणां हृदयभूतानामग्निवायुसूर्याणां संबन्धीनि यजूंषि उच्यन्ते । नमो वः किरिकेभ्यः । नमो वः युग्मभ्यं ये यूयं किरिकाः कुर्वन्तीदं जगत् वृष्ट्याद्युपकारेण किरिकाः अग्निवायुसूर्याः देवानाᳪं᳭ हृदयेभ्यः रुद्राणां हृदयभूताः । नमो विचिन्वत्केभ्यः । विचिन्वन्ति पृथक्कुर्वन्ति धर्मकारिणं पापकारिणं च ते विचिन्वत्काः । नमो विक्षिणत्केभ्यः । विविधं क्षिण्वन्ति हिंसन्ति ये ते विक्षिणत्काः । नम आनिर्हतेभ्यः हन्तिर्गत्यर्थः । एते ह्यग्निवायुसूर्याः सर्गादावाभिमुख्येनैतेभ्यो लोकेभ्यो निर्गताः ॥ ४६॥
म० तरूणां पत्ररूपाय नमः । 'शद्लृ शातने' शदनं शदः शातनम् । यद्वा पर्णानि शीर्यन्ते शात्यन्ते पक्वानि पतन्ति यत्र स पर्णशदः पतितपर्णस्थितिदेशस्तद्रूपाय नमः । 'गुरी उद्यमे' 'तुदादिभ्यः शः' । उद्गुरते उद्यमं करोति उद्गुरमाण उद्यमी तम्मै । अभिहन्ति शत्रूनित्यभिग्नन् तस्मै । आ समन्तात् खिद्यते दैन्यं करोत्यभक्तानामित्याखिदन् तस्मै । प्रकर्षेण खेदयति पापिन इति प्रखिदन् तस्मै । इषून् बाणान् कुर्वन्ति ते इषुकृतस्तेभ्यो रुद्रेभ्यो नमः । धनूंषि चापानि कुर्वन्ति ते धनुष्कृतः तेभ्यो वो युष्मभ्यं नमः । युप्मदादेशयोगात्प्रत्यक्षा एते रुद्राः । तिस्रोऽशीतयो रुद्राणां समाप्ताः । एवं चत्वारिंशदधिकशतद्वयमन्त्रैः रुद्रस्य सर्वात्मलमुक्तम् । अथ रुद्रेषु प्रधानभूतानामग्निवायुसूर्याणां संबन्धीनि चत्वारि यजूंष्युच्यन्ते । चतुर्णामादौ नमःशब्दाच्चवार्यव यजूंपि आद्यं चतुर्दशाक्षरं त्रीणि सप्ताक्षराणि तानि व्याहृतिसंज्ञानि । नमो व इति । देवानां हृदयेभ्यो रुद्राणां हृदयवत्प्रधानभूतेभ्योऽग्निवायुसूर्यभ्यो वो युष्मभ्यं नमः । 'देवानां हृदयेभ्य इत्यनिर्वायुरादित्य एतानि ह तानि देवाना हृदयानि' ( ९ । १।१ । २३ ) इति श्रुतेः । हृदयानीव हृदयानि यथागानां हृदयं प्रधानमेवमेते रुद्राणां प्रधाना इत्यर्थः । कीदृशेभ्यस्तेभ्यः । किरिकेभ्यः । वृष्ट्यादिद्वारा जगत् कुर्वन्ति किरिकास्तेभ्यः । एते हीद, सर्वं कुर्वन्ति' ( ९ । १।१।२३) इति श्रुतेः । विचिन्वन्ति पृथक् कुर्वन्ति धर्मिष्ठं पापिष्ठं चेति विचिन्वत्कास्तेभ्योऽग्न्यादिभ्यो नमः । विविधं क्षिण्वन्ति हिंसन्ति पापमिति विक्षिणत्कास्तेभ्योऽझ्यादिभ्यो नमः । आ समन्तान्निर्हता निर्गताः सर्गादौ लोकेभ्य इत्यानिर्हतास्तेभ्यो रुद्रावतारेभ्योऽग्निवायुसूर्येभ्यो नमः । हन्तिर्गत्यर्थः । 'तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतीᳪं᳭ष्यजायन्ताग्निर्योऽयं पवते सूर्यः' इति श्रुतेः॥४६॥
सप्तचत्वारिंशी
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित ।
आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ न॒: किंच॒नाम॑मत् ।। ४७ ।।
उ०. द्रापे अन्धसस्पते । सप्तकण्डिका एकरुद्रस्तुतिः । । उपरिष्टाद्बृहती । हे द्रापे । 'द्रा कुत्सायांगतौ' । द्रापयतीति द्रापिः । अयथोक्तकारिणं कुत्सितां गतिं नयति । हे अन्धसस्पते सोमस्य पते । हे दरिद्र हे निष्परिग्रह । हे नीललोहित । 'नीलानि चास्यैतानि रूपाणि च' इति श्रुतिः । । एवं संबोध्य रुद्रं अथेदानीमभयं याचते । आसां प्रजानाम् अस्मदीयानाम् एषां पशूनां मा त्वं भैषीः। मारोक् अबिभ्यश्च । मा त्वं रुजः मा भाङ्क्षीः । मो च नः किंचनाममत् । मा च नः अस्माकं किंचन अपत्यादिकम् । आममत् 'अम रोगे'। मा चास्माकमपत्यादिकं रोगसंयुक्तं कृथा इत्यर्थः ॥ ४७ ॥
म० सप्त ऋच एकरुद्रदेवत्याः आद्योपरिष्टाद्बृहती सप्ताष्टदशद्वादशार्णपादा । हे द्रापे, 'द्रा कुत्सायां गतौ' द्रापयति कुत्सितां गतिं पापिनः प्रापयतीति द्रापिः । हे अन्धसः सोमस्य पते पालक, 'अन्धसस्पत इति सोमस्य पत इत्येतत्' ( ९।१।१ । २४ ) इति श्रुतेः । हे दरिद्र निष्परिग्रह, -अद्वितीयत्वादिति भावः । हे नीललोहित, कण्ठे नीलोऽन्यत्र लोहितः हे शिव, नोऽस्माकमासां प्रजानां पुत्रादीनामेषां पशूनां गवादीनां त्वं मा भेः भयं मा कुरु । 'बहुलं छन्दसि'(पा० २ । ४ । ७३ ) इति शपो लुक् । मा रोक् 'रुजो भङ्गे' प्रजापशूनां भङ्गं मा कार्षीः । कर्मणि षष्ठ्यौ । च पुनर्नोऽस्माकं किंचन किमपि द्विपदचतुप्पदादिकं मो मा आममत् रुग्णं मा कार्षीत् । यद्वा रुग्णं मास्तु । 'अम् रोगे' लङि धातोरमागम आर्षः ॥ ४७ ॥
अष्टचत्वारिंशी ।
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।। ४८ ।।
उ० इमा रुद्राय । जगती । इमाः मतीः याभिः स्तूयते ता रुद्राय । तवसे महसे बलवते वा । उभयत्र हि तवः शब्दः पठ्यते । कपर्दिने जटामुकुटधारिणे । क्षयद्वीराय क्षयन्ति वसन्त्यस्मिन्वीरा इति क्षयद्वीरस्तस्मै क्षयद्वीराय । प्रभरामहे प्रेरयामः । तथा वयं प्रेरयामः । यथा येन प्रकारेण । शमसत् द्विपदे चतुष्पदे । शं सुखम् असत् भवति द्विपदां चतुष्पदां । यथा विश्वं सर्वं पुष्टं समृद्धं ग्रामे अस्मिन् अनातुरम् आपद्रहितं स्वस्थं भवति ॥ ४८॥
म०. कुत्सदृष्टा जगती । वयमिमा अस्मदीया मतीः बुद्धीः रुद्राय शंकराय प्रभरामहे प्रहरामहे समर्पयामः । रुद्रं स्मराम इत्यर्थः । हृग्रहोर्भः । कीदृशाय । तवसे महते बलवते वा। उभयत्र तवःशब्दः पठितः । कपर्दिने जटिलाय । क्षयद्वीराय क्षयन्तो निवसन्तो वीराः शूराः यत्र स क्षयद्वीरः तस्मै । शूरायेत्यर्थः । क्षयन्तो नश्यन्तो वीरा रिपवो यस्मादिति वा। द्विपदे पुत्रादये चतुष्पदे गवादिपशवे । सप्तमी वा द्विपदचतुष्पदविषये। यथा येन प्रकारेण शं सुखमसत् भवति अस्मिन् ग्रामे अस्मिन् वासस्थाने विश्वं सर्वं प्राणिजातं पुष्टं समृद्धमनातुरं निरुपद्रवं स्वस्थं च यथा असत् तथा मतिं हरे समर्पयाम इत्यर्थः ॥४८॥
एकोनपञ्चाशी।
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी । शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।। ४९ ।।
उ० या ते रुद्र । अनुष्टुप् । हे रुद्र, या तव शिवा शान्ता तनूः शरीरम् । शिवा । अतिशयार्थं पुनर्वचनम् । विश्वाहा भेषजी सर्वदा भिषक्त्वेन वर्तते । शिवा रुतस्य व्याधेः भेषजी । रुतशब्दो व्याधिवचनः । यद्वा शिवारुतस्य शिवाफेत्कृतस्य शब्दस्य भेषजी। अपशकुनहन्त्रीत्यर्थः । तया तन्वा नः अस्मान् मृड सुखय । जीवसे जीवनाय ॥ ४९॥
म० अनुष्टुप् । हे रुद्र, या ते तव ईदृशी तनूः शरीरं तया तन्वा नोऽस्मान् जीवसे जीवितुं मृड सुखय । कीदृशी । शिवा शान्ता अघोरा । विश्वाहा विश्वानि च तान्यहानि च विश्वाहा 'कालाध्वनोरत्यन्तसंयोगे' (पा० २ । ३ । ५) इति द्वितीया । तस्या आकारः । सर्वेष्वहःसु सर्वदा शिवा कल्याणकारणी भेषजी औषधरूपा संसारव्याधिनिवर्तिका । रुतस्य शारीरव्याधेः शिवा समीचीना भेषजी निवर्तकौषधिः ॥ ४९ ॥
पञ्चाशी।
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ।। ५०।।
उ० परि नः अनुष्टुप् । परिवृणक्तु परिवर्जयतु नः अस्मान् रुद्रस्य हेतिः आयुधं परित्वेषस्य दुर्मतिरघायोः परिवृणक्तु त्वेषस्य क्रोधिनो ज्वलितस्य दुर्मतिः दुष्टा मतिः । अघायोः अघं पापं यः कामयते परस्मै कर्तुं स अघायुः तस्य अघायोः । उत्तरोऽर्धर्चः प्रत्यक्षकृतो द्वितीयं वाक्यम् । अवस्थिरा मघवद्भ्यस्तनुष्व अवतनुष्व अवतारय शिथिलीकुरु । स्थिरा स्थिराणि धनूंषि । केभ्योऽर्थाय अवतनुष्व । मघवद्भ्यः मघं धनं हविर्लक्षणं येषामस्ति ते मघवन्तः तेभ्यो मघवद्भ्यो यजमानेभ्योऽर्थाय । नतु अयागशीलेभ्यः प्रतिषिद्धसेविभ्यः। किंच । हे मीढ्वः 'मिह सेचने' सेक्तः । मध्यस्थानो वा वृष्टिकर्मणा स्तूयते । युवा वा कृत्वा अपरिणामित्वेन स्तूयते । तोकाय तनयाय मृड । तोकाय पुत्राय तनयाय पौत्राय । मृड सुखय ॥ ५० ॥
म० त्रिष्टुप् । रुद्रस्य शिवस्य हेतिरायुधं नोऽस्मान् परिवृणक्तु परितो वर्जयतु । अस्मान्मा हन्त्वित्यर्थः । त्वेषस्य क्रुद्धस्य अघायोः द्रोग्धुर्दुर्मतिर्दुष्टमतिर्द्रोहबुद्धिश्चास्मान्परिवृणक्तु । त्वेषति क्रोधेन ज्वलति त्वेषस्तस्य पचाद्यच् । अघं पापं परस्येच्छति अघायुः 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इत्यत्र परेच्छायामपि वाच्यमिति क्यच् । 'क्यचि च' (पा० ७ । ४ । ३३) इतीत्वे प्राप्ते 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्याकारः 'क्याच्छन्दसि' (पा० ३ । २ । १७० ) इत्युप्रत्ययः । मेहति सिञ्चतीति मीढ्वान् हे मीढ्वः कामाभिवर्षुक, स्थिरा स्थिराणि दृढानि धनूंषि त्वमवतनुष्व अवतारय ज्यारहितानि कुरु । किमर्थं । मघवद्भ्यः । मघमिति धननाम । मघं हविर्लक्षणं धनं विद्यते येषां ते मघवन्तो यजमानास्तदर्थम् । यजमानानां भयनिवृत्तये इत्यर्थः । किंच तोकाय पुत्राय तनयाय पौत्राय च मृड पुत्रं पौत्रं च सुखय । कर्मणि चतुर्थ्यौ ॥ ५० ॥
एकपञ्चाशी।
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑: सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ।। ५१ ।।
उ० मीढुष्टम । यवमध्या त्रिष्टुप् । हे मीढुष्टम सेक्तृतम । हे शिवतम, शिवो नः अस्माकं सुमनाः शोभनमनस्कश्च भव । किंच । परमे वृक्षे दूरदेशावस्थायिनि आयुधं निधाय स्थापयित्वा । कृत्तिं चर्मं वसानः । आचर आचरणमनुष्ठानम् । पिनाकं बिभ्रत् पिनाकं कोदण्डः तं धारयन् आगहि आगच्छ ॥ ५१ ॥
म० इयमेकोना यवमध्या त्रिष्टुप् तृतीय एकादशार्णः चत्वारोऽन्येष्टार्णाः पञ्चपादा । अतिशयेन मीढ्वान् मीढुष्टमः । अत्यन्तं शिवः शिवतमः । हे मीढुष्टम अतिशयेन कामसेक्तः, हे शिवतम अत्यन्तं कल्याणकर्तः, नोऽस्मान् प्रति शिवः शान्तः सुमनाः हृष्टचित्तश्च भव । किंच परमे दूरस्थे उन्नते वा वृक्षे वटादौ आयुधं त्रिशूलादिकं निधाय संस्थाप्य कृत्तिं चर्म वसानः परिदधानः सन् आचर आगच्छ तपश्चरेति वा । आगच्छन्नपि पिनाकं धनुर्बिभ्रत् धारयन्सन् आगहि आगच्छ । ज्याशरहीनं धनुर्मात्रं शोधार्थं धारयन्नागच्छेत्यर्थः ॥ ५१ ॥
द्विपञ्चाशी।
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्र॑ᳪं᳭ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः ।। ५२ ।।
उ० विकिरिद्र । द्वे वनुष्टभौ। हे विकिरिद्र विकिरन्निषून्द्रावयतीति विकिरिद्रः विलोहित विगतकल्मषभाव । नमस्ते अस्तु हे भगवन् । एवमभिष्टुत्य अथ याचते । यास्तव सहस्रं हेतयः। हेतिरायुधम् । सहस्रशब्दोऽनन्तवचनः । अन्यस्मिनिवपन्तु ताः अस्मत्तोऽन्यं पुरुषं निवपन्तु ताः ॥ ५२ ॥
म० द्वे अनुष्टुभौ । विविधं किरिं घाताद्युपद्रवं द्रावयति नाशयति विकिरिद्रः हे विकिरिद्र, हे विलोहित, विगतं लोहितं कल्मषं यस्मात् स विलोहितः हे शुद्धस्वरूप, भगवः भगवन् , ते तुभ्यं नमोऽस्तु । हे रुद्र, ते तव याः सहस्रं हेतयोऽसंख्यान्यायुधानि ता हेतयोऽस्मदन्यमस्मद्व्यतिरिक्तं निवपन्तु घ्नन्तु ॥ ५२ ॥
त्रिपञ्चाशी।
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तय॑: । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।। ५३ ।।
उ० सहस्राणि बहूनि सहस्रशः । 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् । असंख्यातानि सहस्राणि । अनन्तत्वप्रतिपादनार्थम् । बाह्वोस्तव हेतयः आयुधानि तासां हेतीनाम् ईशानः सन् हे भगवः, 'मतुवसोरुः संबुद्धौ छन्दसि' इति विसर्जनीयः । हे भगवन् । पराचीनानि पराञ्चितानि पराङ्मुखानि मुखा मुखानि कृधि कुरु ॥ ५३ ॥
म० हे भगवः भगवन् , षड्गुणैश्वर्यसंपन्न, तव बाह्वोर्हस्तयोः याः सहस्राणि सहस्रशः हेतयः सन्ति तासां हेतीनां मुखा मुखानि शल्यानि पराचीना अस्मत्तः पराङ्मुखानि त्वं कृधि कुरु । करोतेः शपि लुप्ते 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) इति हेर्धिः । कीदृशस्त्वम् । ईशानः ईष्ट इतीशानः जगन्नाथः । सहस्राणि सहस्रसंख्यानि धनुः खड्गः शूलं वर्मेत्यादिभेदेन सहस्रसंख्यत्वम् । सहस्रं सहस्रमिति सहस्रशः 'संख्यैकवचनाच्च वीप्सायाम्' (पा० ५। ४ । ४३ ) इति शस्प्रत्ययः । धनुरादीनां प्रत्येकं सहस्रसंख्यत्वमित्यर्थः ॥ ५३॥
चतुःपञ्चाशी।
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५४ ।।
उ० असंख्याता । बहुरुद्रदेवत्या दशानुष्टुभः । पृथिवीस्थानां नमस्कारः । असंख्यातानि सहस्राणि ये रुद्रा अधिभूम्याम् भूम्यामुपरि स्थिताः । तेषां सहस्रयोजनेऽध्वनि अवस्थितानामनेन हविषा अवधन्वानि तन्मसि अवतन्मसि अवतनुमः अवतारयामः । धन्वानि धनूंषि ॥ ५४ ॥
म०. बहुरुद्रदेवत्या दशानुष्टुभोऽवतानसंज्ञाः । भूमिस्था रुद्रा उच्यन्ते । असंख्याता असंख्यातानि सहस्राणि अमिता ये रुद्रा भूम्यामधि भूमेरुपरि स्थिताः । तेषां रुद्राणां धन्वानि धनूंषि सहस्रयोजने सहस्रं योजनानि यस्मिंस्तादृशे पथि सहस्रयोजनव्यवहिते मार्गे वयमवतन्मसि अवतन्मः अवतारयामः ।। अपज्यानि कृत्वास्मत्तो दूरं क्षिपाम इत्यर्थः ॥ ५४ ॥
पञ्चपञ्चाशी।
अ॒स्मिन् म॑ह॒त्य॒र्ण॒वे ऽन्तरि॑क्षे भ॒वा अधि॑ । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५५ ।।
उ० अस्मिन्महति मध्यस्थानाः । अस्मिन्महति अर्णवे । अर्णः उदकनामसु पठितम् वो मत्वर्थीयः । अर्णवति अन्तरिक्षे भवा रुद्राः । अधि उपरि स्थिताः ये तेषामिति कृतव्याख्यानम् ॥ ५५॥
म० अन्तरिक्षस्था रुद्रा उच्यन्ते । अस्मिन्नन्तरिक्षे अधिश्रित्य ये भवा रुद्राः स्थिताः तेषां धन्वान्यवतन्मसीति पूर्ववत् । कीदृशेऽन्तरिक्षे । महति विशाले । अर्णवे अर्णांसि जलानि विद्यन्ते यत्र तदर्णवम् मेघाधारत्वात् । 'अर्णसो लोपश्च' (पा० ५। २ । १०९-२) इति वप्रत्ययोऽन्तलोपश्च ॥ ५५॥
षट्पञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ᳪं᳭ रु॒द्रा उप॑श्रिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५६ ।।
उ०. नीलग्रीवाः । द्युस्थाना उच्यन्ते । नीलग्रीवाः । कृष्णवचनो नीलशब्दः। शितिकण्ठाः शितिशब्दः श्वेतवचनः। दिवं द्युलोकं रुद्रा उपश्रिताः अधिष्ठिताः अध्याश्रिताः ये तेषामित्युक्तम् ॥ ५६ ॥
म० द्युस्था रुद्रा उच्यन्ते । ये रुद्रा दिवं द्युलोकमुपश्रिताः स्वर्गस्थास्तेषामिति पूर्ववत् । कीदृशाः । नीलग्रीवाः नीला श्यामा ग्रीवा येषां ते । शितिः श्वेतः कण्ठो येषां ते । विषग्रासात्कियान्कण्ठभागः कृष्णः कियान्श्वेत इत्यर्थः ॥ ५६ ॥
सप्तपञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॑: श॒र्वा अ॒धः क्ष॑माच॒राः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५७ ।।
उ० नीलग्रीवाः । पृथिव्या अधो ये रुद्रास्त उच्यन्ते । नीलग्रीवाः शितिकण्ठाः शर्वाः रुद्रा अधः क्षमाचराः अधः पृथिव्यां संचरन्ति ये तेषामिति कृतव्याख्यानम् ॥ ५७ ॥
म० पातालस्था रुद्रा उच्यन्ते । अधोभागे ये शर्वा रुद्राः क्षमाचराः क्षमाया भुवोऽधोभागे चरन्ति गच्छन्ति ते क्षमाचराः पाताले वर्तमानाः तेषामित्युक्तम् । नीलग्रीवाः शितिकण्ठा इति पूर्ववद्विशेषणे ॥ ५७ ॥
अष्टपञ्चाशी ।
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५८ ।।
उ०. ये वृक्षेषु आसते शष्पिञ्जराः शष्पिञ्जरवर्णाः । नवप्ररूढानि तृणानि शष्पशब्देनोच्यन्ते । नीलग्रीवाः विलोहिताः विगतकलुषभावाः । विविधं वा लोहिताः । लोहित शब्देन वा धातवो लक्ष्यन्ते । त्वग्लोहितमज्जादिविमुक्तेत्यर्थः। तेषामित्युक्तम् ॥ ५८ ॥
म० ये रुद्रा वृक्षेषु अश्वत्थादिषु स्थिताः । कीदृशाः । शष्पिञ्जराः शष्पं बालतृणं तद्वत्पिञ्जरा हरितवर्णाः । नीलग्रीवाः नीला ग्रीवा येषां ते कण्ठे नीलवर्णाः । तथा केचन विलोहिताः विशेषेण रक्तवर्णाः । यद्वा विगतं लोहितं रुधिरं येषां ते । लोहितपदं मांसादीनामुपलक्षणम् । विगतलोहितादिधातवस्तेजोमयशरीरा इत्यर्थः । तेषामित्याद्युक्तम् ॥ ५८ ॥
एकोनषष्टी।
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑: कप॒र्दिन॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५९ ।।
उ० ये भूतानां प्राणिनामधिपतय ईश्वराः । विशिखासः विशिखा एव विशिखासः । सर्वमुण्डा इत्यर्थः । कपर्दिनः जटिलाः तेषामित्युक्तम् ॥ ५९॥
म०. ये ईदृशा रुद्रास्तेषां धन्वानीति पूर्ववत् । कीदृशाः । भूतानां देव विशेषाणामधिपतयः अन्तर्हितशरीराः सन्तो मनुष्योपद्रवकरा भूतास्तेषां पालकाः । तत्र केचिद्विशिखासः विगता शिखा येषां ते । शिखाशब्दः केशोपलक्षकः । मुण्डितमुण्डा इत्यर्थः । अन्ये कदर्पिनः जटाजूटयुताः ॥ ५९ ॥
षष्टी।
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा आ॑यु॒र्युध॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६० ।।
उ० ये पथाम् ये रुद्राः पथां मार्गाणाम् अधिपतय इति शेषः । ये च पथिरक्षयः पन्थानं ये रक्षन्ति । ऐलबृदाः इलानामन्नानां समूह ऐलम् तत् ये बिभ्रति ते ऐलभृतः सन्तोपि परोक्षवृत्तिना शब्देन ऐलबृदा इत्युच्यन्ते । आयुर्युधः आयुर्जीवनं पणीकृत्य ये युध्यन्ति ते आयुर्युधः चौरादयो वा रुद्रा वा तेषामित्युक्तम् ॥ ६० ॥
म० ये चेदृशा रुद्रास्तेषामित्युक्तम् । कीदृशाः । पथां लौकिकवैदिकमार्गाणामधिपतय इति पूर्वर्चोनुषङ्गः । तथा पथिरक्षसः पथो मार्गास्तानेवान्यानपि रक्षन्ति पालयन्ति ते पथिरक्षसः । ऐलबृदाः इलानामन्नानां समूह ऐलमन्नसमूहः । यद्वा इला पृथ्वी तस्या इदमैलमन्नं तद्बिभ्रति ते ऐलभृतः त एव परोक्षवृत्त्या ऐलबृदा उच्यन्ते । अन्नैर्जन्तूनां पोषका इत्यर्थः । आयुयुधः आयुषा जीवनेन युध्यन्ते ते यावज्जीवयुद्धकराः । यद्वा आयुर्जीवनं पणीकृत्य युध्यन्ते ते आयुर्युधः ॥ ६०॥
एकषष्टी।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिण॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६१ ।।
उ०. ये तीर्थानि । ये रुद्राः तीर्थानि प्रयागप्रभृतीनि । प्रचरन्ति सृकाहस्ताः सृका इत्यायुधनाम । आयुधहस्ता निषङ्गिणः खड्गिनः । तेषामित्युक्तम् ॥ ६१ ॥
म० ये रुद्रास्तीर्थानि प्रयागकाश्यादीनि प्रचरन्ति गच्छन्ति । कीदृशाः । सृकाहस्ताः सृकेत्यायुधनाम । सृका आयुधानि हस्ते येषां ते । निषङ्गिणः निषङ्गाः खड्गा विद्यन्ते येषां ते । सृकाहस्तत्वेऽपि निषङ्गित्वोक्तिः खड्गप्राधान्याय ॥ ६१ ॥
द्विषष्टी।
येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६२ ।।
उ० येऽन्नेषु ये अन्नेषु अवस्थिताः विविध्यन्ति अतिशयेन विध्यन्ति ताडयन्ति । येषामयमधिकारः अन्नस्य भक्षयितारो व्याधिभिर्गृहीतव्या इति । पात्रेषु व्यवस्थिताः पिबतो जनान् ये विविध्यन्ति तेषामित्युक्तम् ॥ ६२ ॥ |
म० ये रुद्रा अन्नेषु भुज्यमानेषु स्थिताः सन्तो जनान् विविध्यन्ति विशेषेण ताडयन्ति । धातुवैषम्यं कृत्वा रोगानुत्पादयन्तीत्यर्थः । तथा पात्रेषु पात्रस्थक्षीरोदकादिषु स्थिताः सन्तः पिबतः क्षीरादिपानं कुर्वतो जनान् विविध्यन्ति । अन्नोदकभोक्तरो व्याधिभिः पीडनीया इति तेषामधिकार इति भावः । तेषामिति पूर्ववत् ॥ ६२ ॥
त्रिषष्टी।
य ए॒ताव॑न्तश्च॒ भूया॑ᳪं᳭सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६३ ।।
उ० य एतावन्तश्च ये रुद्रा एतावन्तश्च भूयांसश्च बहुतराश्चोक्तेभ्यः । दिशः रुद्राः वितस्थिरे विष्टभ्य स्थिताः तेषामित्युक्तम् ॥ ६३॥
म० ये रुद्रा एतावन्तः एतत्प्रमाणं येषां ते अतिशयेन बहवो भूयांसः उक्तेभ्योऽतिबहवश्व ये रुद्राः दिशो दश वितस्थिरे आश्रिताः दश दिशो व्याप्य स्थिताः तेषां धनूंषि अवतन्मसीति पूर्ववत् ॥ ६३ ॥
चतुःषष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६४ ।।
उ० इत उत्तरं त्रीणि यजूंषि त्रिस्थानाश्च रुद्राः स्तूयन्ते। नमोऽस्तु । नमः अस्तु रुद्रेभ्यः ये दिवि द्युलोके स्थिताः येषां रुद्राणां वर्षं वृष्टिः इषवः आयुधस्थानीयम् तेभ्यो रुद्रेभ्यः दश प्राचीः अङ्गुलीः करोमि नमस्कारार्थम् इति सर्वत्र संबध्यते । दश दक्षिणा दश प्रतीचीः दश उदीचीः दश ऊर्ध्वाः तेभ्यः नमः अस्तु ते नः अस्मान् अवन्तु रक्षन्तु ते नः अस्मान् मृडयन्तु सुखयन्तु । ते च संतर्पिताः सन्तः। यं पुरुषं द्विष्मः यश्च नः अस्मान् द्वेष्टि । तं तेषां रुद्राणां जम्भे मुखे दध्मः । यद्वा ते रुद्रा वयं च यं द्विष्मः यश्च नः द्वेष्टि । तमेषां रुद्राणां जम्भे दध्मः । समञ्जसमेव सर्वम् ॥ ६४ ॥
म० कण्डिकात्रयात्मिकानि त्रीणि यजूंषि प्रत्यवरोहसंज्ञानि धृतिच्छन्दस्कानि बहुरुद्रदेवत्यानि । त्रिलोकस्था रुद्रा उच्यन्ते । दिवि द्युलोके ये रुद्राः वर्तन्ते येषां च रुद्राणां वर्षं वृष्टिरेव इषवः बाणाः । आयुधस्थानीया वृष्टिः । अतिवृष्ट्यादीतिभिः प्राणिनो घ्नन्ति तेभ्यो रुद्रेभ्यो नमो नमस्कारोऽस्तु । तेभ्यो रुद्रेभ्यो दशसंख्याकाः प्राचीः प्रागभिमुखा अङ्गुलीः कुर्वे इति शेषः । प्राङ्मुखाञ्जलिकरणे प्राच्यो दशाङ्गुलयो भवन्ति । दक्षिणाः दक्षिणाभिमुखाः दशाङ्गुलीः कुर्वे । प्रतीचीः प्रत्यङ्मुखाः दशाङ्गुलीः कुर्वे । उदीचीरुदङ्मुखाः दशाङ्गुलीः कुर्वे । ऊर्ध्वाः उपरि दशाङ्गुलीः कुर्वे । अञ्जलिं बद्ध्वा सर्वदिक्षु नमस्करोमीत्यर्थः । तेभ्यो रुद्रेभ्यो नमोऽस्तु अञ्जलिपूर्वनतिरस्तु । 'दश वा अञ्जलेरङ्गुलयो दिशि दिश्येवैभ्य एतदञ्जलिं करोति' (९ । १ । १ । ३९ ) इति श्रुतेः । ते रुद्रा नोऽस्मानवन्तु रक्षन्तु । ते रुद्रा नोऽस्मान् मृडयन्तु सुखयन्तु । किंच ते रुद्रा यं पुरुषं द्विषन्तीति शेषः । वयं च यं द्विष्मो यस्य द्वेषं कुर्मः च । पुनर्यो नरो नोऽस्मान् द्वेष्टि तं पुरुषमेषां पूर्वोक्तानां रुद्राणां जम्भे दंष्ट्राकराले मुखे दध्मः स्थापयामः । अस्मद्विषमस्मद्द्वेष्यं च नरं रुद्राः पूर्वोक्ता भक्षयन्त्वित्यर्थः । अस्मांश्चावन्तु च ॥ ६४ ॥
पञ्चषष्टी ।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ येऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६५ ।।
म० ये अन्तरिक्षे रुद्रा वर्तन्ते तेभ्यो रुद्रेभ्यो नमोऽस्तु । येषां रुद्राणां वात इषवः वायुरायुधस्थानीयः कुवातेनान्नं विनाश्य वातरोगं वोत्पाद्य जनान्घ्नन्ति । तेभ्योऽन्तरिक्षस्थेभ्यो वातेभ्यो रुद्रेभ्यो नमोऽस्तु । शिष्टं व्याख्यातम् ॥ ६५॥
षट्षष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६६ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां षोडशोऽध्यायः ॥ १६ ॥
उ० द्वे कण्डिके उक्तार्थे ॥ ६५ ॥ ६६ ॥ ।
इति उवटकृतौ मन्त्रभाष्ये षोडशोऽध्यायः ॥ १६ ॥
म० ये पृथिव्यां रुद्रा वर्तन्ते येषामन्नमिषवः । अन्नमदनीयं वस्तु आयुधम् अयथान्नभक्षणे कदन्नभक्षणे चौर्ये वा प्रवर्त्य रोगमुत्पाद्य जनान् घ्नन्ति तेभ्यः पृथिवीस्थेभ्योऽन्नायुधेभ्यो रुद्रेभ्यो नमोऽस्तु । तेऽस्मानवन्त्वित्यादि पूर्ववत् । एते प्रत्यवरोहमन्त्राः । 'अथ प्रत्यवरोहान् जुहोति' ( ९ । १। ३२ ) इति व्यवहाराय संज्ञाकरणम् ॥ ६६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
शतरुद्रियहोमोऽयं षोडशोऽध्याय ईरितः ॥ १६ ॥
</span></poem>
}}
2qrmcqtn49auud3p2rl4zf5rd36mgey
शतपथब्राह्मणम्/काण्डम् ७/अध्यायः २/चतुर्थं ब्राह्मणम्
0
19363
343218
158671
2022-08-12T01:50:11Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">७.२.४ अपां निनयनं सर्वौषधवपनं च
अथोदचमसान्निनयति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना वृष्टिमेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति - ७.२.४.१
उदचमसा भवन्ति । आपो वै वृष्टिर्वृष्टिमेवास्मिन्नेतद्दधात्यौदुम्बरेण चमसेन तस्योक्तो बन्धुश्चतुःस्रक्तिना चतस्रो वै दिशः सर्वाभ्य एवास्मिन्नेतद्दिग्भ्यो वृष्टिं दधाति - ७.२.४.२
त्रींस्त्रीनुदचमसान्निनयति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्वृष्टिं दधाति - ७.२.४.३
द्वादशोदचमसान्कृष्टे निनयति । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्वृष्टिं दधाति - ७.२.४.४
स वै कृष्टे निनयति । तस्मात्कृष्टाय वर्षति स यत्कृष्ट एव निनयेन्नाकृष्टे कृष्टायैव वर्षेन्नाकृष्टायाथ यदकृष्ट एव निनयेन्न कृष्टे अकृष्टायैव वर्षेन्न कृष्टाय कृष्टे चाकृष्टे च निनयति तस्मात्कृष्टाय चाकृष्टाय च वर्षति - ७.२.४.५
त्रीन्कृष्टे चाकृष्टे च निनयति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्वृष्टिं दधाति - ७.२.४.६
यद्वेवोदचमसान्निनयति । एतद्वा अस्मिन्देवाः संस्करिष्यन्तः पुरस्तादपोदधुस्तथैवास्मिन्नयमेतत्संस्करिष्यन्पुरस्तादपो दधाति - ७.२.४.७
त्रींस्त्रीनुदचमसान्निनयति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदपो दधाति - ७.२.४.८
द्वादशोदचमसान्कृष्टे निनयति । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदपो दधाति - ७.२.४.९
स वै कृष्टे निनयति । प्राणेषु तदपो दधाति स यत्कृष्ट एव निनयेन्नाकृष्टे प्राणेष्वेवापः स्युर्नेतरस्मिन्नात्मन्नथ यदकृष्ट एव निनयेन्न कृष्ट आत्मन्नेवापः स्युर्न प्राणेषु कृष्टे चाकृष्टे च निनयति तस्मादिमा उभयत्रापः प्राणेषु चात्मंश्च - ७.२.४.१०
त्रीन्कृष्टे चाकृष्टे च निनयति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदपो दधाति - ७.२.४.११
पञ्चदशोदचमसान्निनयति । पञ्चदशो वै वज्र एतेनैवास्यैतत्पञ्चदशेन वज्रेण सर्वं पाप्मानमपहन्ति - ७.२.४.१२
अथ सर्वौषधं वपति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना अन्नमेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति - ७.२.४.१३
सर्वौषधं भवति । सर्वमेव तदन्नं यत्सर्वौषधं सर्वमेवास्मिन्नेतदन्नं दधाति तेषामेकमन्नमुद्धरेत्तस्य नाश्नीयाद्यावज्जीवमौदुम्बरेण चमसेन तस्योक्तो बन्धुश्चतुःस्रक्तिना चतस्रो वै दिशः सर्वाभ्य एवास्मिन्नेतद्दिग्भ्योऽन्नं दधात्यनुष्टुब्भिर्वपति वाग्वा अनुष्टुब्वाचो वा अन्नमद्यते - ७.२.४.१४
तिसृभिस्तिसृभिर्ऋग्भिर्वपति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति - ७.२.४.१५
द्वादशभिर्ऋग्भिः कृष्टे वपति । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति - ७.२.४.१६
स वै कृष्टे वपति । तस्मात्कृष्टेऽन्नं पच्यते यत्कृष्ट एव वपेन्नाकृष्टे कृष्ट एवान्नं पच्येत नाकृष्टेऽथ यदकृष्ट एव वपेन्न कृष्टेऽकृष्ट एवान्नं पच्येत न कृष्टे कृष्टे चाकृष्टे च वपति तस्मात्कृष्टे चाकृष्टे चान्नं पच्यते - ७.२.४.१७
तिसृभिः कृष्टे चाकृष्टे च वपति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदन्नं दधाति - ७.२.४.१८
यद्वेव सर्वौषधं वपति । एतद्वा एनं देवाः संस्करिष्यन्तः पुरस्तात्सर्वेण भेषजेनाभिषज्यंस्तथैवैनमयमेतत्संस्करिष्यन्पुरस्तात्सर्वेण भेषजेन भिषज्यति - ७.२.४.१९
सर्वौषधं भवति । सर्वमेतद्भेषजं यत्सर्वौषधं सर्वेणैवैनमेतद्भेषजेन भिषज्यति - ७.२.४.२०
तिसृभिस्तिसृभिर्ऋग्भिर्वपति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्भिषज्यति - ७.२.४.२१
द्वादशभिर्ऋग्भिः कृष्टे वपति । द्वादश मासाः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्भिषज्यति - ७.२.४.२२
स वै कृष्टे वपति । प्राणांस्तद्भिषज्यति स यत्कृष्ट एव वपेन्नाकृष्टे प्राणानेव भिषज्येन्नेतरमात्मानमथ यदकृष्ट एव वपेन्न कृष्ट आत्मानमेव भिषज्येन्न प्राणान्कृष्टे चाकृष्टे च वपति प्राणांश्च तदात्मानं च भिषज्यति - ७.२.४.२३
तिसृभिः कृष्टे चाकृष्टे च वपति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्भिषज्यति - ७.२.४.२४
पञ्चदशोदचमसान्निनयति पञ्चदशभिर्ऋग्भिर्वपति तत्त्रिंशत्त्रिंशदक्षरा विराड्विराडु कृत्स्नमन्नं सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति - ७.२.४.२५
या ओषधीः पूर्वा जाताः । देवेभ्यस्त्रियुगं पुरेत्यृतवो वै देवास्तेभ्य एतास्त्रिः पुरा जायन्ते वसन्ता प्रावृषि शरदि मनै नु बभ्रूणामहमिति सोमो वै बभ्रुः सौम्या ओषधय ओषधः पुरुषः शतं धामानीति यदिदं शतायुः शतार्घः शतवीर्यः एतानि हास्य तानि शतं धामानि सप्त चेति य एवेमे सप्तशीर्षन्प्राणास्तानेतदाह - ७.२.४.२६
शतं वो अम्ब धामानि । सहस्रमुत वो रुह इति यदिदं शतधा च सहस्रधा च विरूढा अधा शतक्रत्वो यूयमिमं मे अगदं कृतेति यमिमं भिषज्यामीत्येतत् - ७.२.४.२७
ता एता एकव्याख्यानाः । एतमेवाभि यथैतमेव भिषज्येदेतं पारयेत्ता अनुष्टुभो भवन्ति वाग्वा अनुष्टुब्वागु सर्वं भेषजं सर्वेणैवैनमेतद्भेषजेन भिषज्यति - ७.२.४.२८
अथातो निरुक्तानिरुक्तानामेव । यजुषा द्वावनड्वाहौ युनक्ति तूष्णीमितरान्यजुषा
चतस्रः कृषति तूष्णीमितरास्तूष्णीं दर्भस्तम्बमुपदधाति यजुषाभिजुहोति तूष्णीमुदचमसान्निनयति यजुषा वपति - ७.२.४.२९
प्रजापतिरेषोऽग्निः । उभयम्वेतत्प्रजापतिर्निरुक्तश्चानिरुक्तश्च परिमितश्चापरिमितश्च तद्यद्यजुषा करोति यदेवास्य निरुक्तं परिमितं रूपं तदस्य तेन संस्करोत्यथ यत्तूष्णीं यदेवास्यानिरुक्तमपरिमितं रूपं तदस्य तेन संस्तरोति स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य एवं विद्वानेतदेवं करोति बाह्यानि रूपाणि निरुक्तानि भवन्त्यन्तराण्यनिरुक्तानि पशुरेष यदग्निस्तस्मात्पशोर्बाह्यानि रूपाणि निरुक्तानि भवन्त्यन्तराण्यनिरुक्तानि - ७.२.४.३०
</span></poem>
eez1gwxe3m67j0rbisnphfqfztt9yg0
जैमिनीयं ब्राह्मणम्/काण्डम् ३/२४१-२५०
0
19428
343220
339375
2022-08-12T02:09:40Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = जैमिनीयं ब्राह्मणम्/काण्डम् ३|काण्डम् ३]]
| author =
| translator =
| section = कण्डिका २४१-२५०
| previous = [[जैमिनीयं ब्राह्मणम्/काण्डम् ३/२३१-२४०|कण्डिका २३१-२४०]]
| next = [[जैमिनीयं ब्राह्मणम्/काण्डम् ३/२५१-२६०|कण्डिका २५१-२६०]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">ता एता भवन्ति त्रिष्टुभो जगद्वर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। <ref>ऋ. [[ऋग्वेदः सूक्तं ९.३|९.३.१]], साम [https://sa.wikisource.org/s/3km १२५६]</ref>एष देवो अमर्त्य इति सूक्तम् अनुरूपो<ref>यत् पूर्वं रूपमपरेण रूपेणाऽनुवदति तदनुरूपस्यानुरूपत्वम - तांब्रा [https://sa.wikisource.org/s/tvr १२.१.५], </ref> भवति - पशवो वै सूक्तम्। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथो भूमा वै पशवः। भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। नात्र प्रत्यक्षानुरूपान् कुर्वन्ति। तस्मात् पशवो नानारूपान् जनयन्त्य् - उत श्वेता। कृष्णं जनयत्य्, उत कृष्णा श्वेतम्, उत रोहिणी कन्माषम्, उत कन्माषी रोहितम्। तास् समानप्रभृतयो भवन्ति नानोदर्काः - एष देवो अमर्त्य, एष देवो विपा कृत, एष देवो विपन्युभिर् इति। इदं वै प्रथमं पदम्, इदं द्वितीयं, अदस् तृतीयम्। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये द्वादशाहयाजिनः। अन्तम् इव हि गच्छन्ति तद् यद् एतास् समानप्रभृतयो भवन्ति नानोदर्काः। अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। नाना - प्रभृतयस् समानोदर्काष् षष्ठे ऽहन् भवन्ति। अमुष्मिन्न् उ ताभिर् लोके प्रतितिष्ठन्ति॥3.241॥
दशर्चं भवति - दशाक्षरा विराट्। अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्धयै। अष्टर्चं भवति। अष्टाचत्वारिंशम् एवैवैतेन स्तोमम् अभिवदति। अथो अष्टाक्षरा वै गायत्र्य् - अष्टाशफाः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। इन्द्रो वै वृत्रम् अहन्। तं वृत्रं जघ्निवांसम् एभ्यो लोकेभ्यस् सर्वाणि भूतान्य् अन्ववदन्न् - एष वीर, एष वृत्रहति। वीर्यम् एवास्मिंस् तद् अभिपूर्वम् अदधुः। वीर्यम् इव वा एष चक्रिवान् भवति वृत्रम् इव जघ्निवान् य एतद् अहर् आगच्छति। तद् यद् एष इति भवति वीर्यम् एवास्मिंस् तद् अभिपूर्वं दधति। तद् आहुर् ऋतुमान् पृष्ठयष् षडहो ऽनृतवश् छन्दोमाः। अनृताव् इव वा एते प्रतिष्ठिता यच् छन्दोमा इति। तद् यद् एतानि पञ्चर्च षडृचानि भवन्ति तेनैवर्तुमन्तश् छन्दोमाः क्रियन्ते। स वानुत्तमष् षडृचो भवति। यदा वै प्रत्यक्षं भवत्य् अथैष इत्य् आचक्षते, यदा परोक्षम् अथ स इति। परोक्षम् इवैते यन्ति य एतद् अहर् आगच्छन्ति। तस्मात् स वानुत्तमष् षडृचो भवति येन प्रयन्ति। तेनोद्यन्ति। अष्टाचत्वारिंश स्तोमो भवति। अष्टाचत्वारिंशदक्षरा वै जगती। पशवो जगती। पशवश् छन्दोमाः। पशुष्व् एवैतज् जगत्यां प्रतितिष्ठन्तो यन्ति॥3.242॥
अगन्म महा नमसा यविष्ठम् इति गद्वन्त्य् आज्यानि भवन्ति। गच्छन्तीव वा एते य एतद् अहर् आगच्छन्ति। यो दीदाय समिद्ध स्वे दुरोण इति दीद्यन्त्य् एवैनम् एतेन। चित्रभानुं रोदसी अन्तर् ऊर्वी इतीमे ह वाव रोदसी इदम् एवान्तरिक्षं मरुतः। स्वाहुतं विश्वतः प्रत्यञ्चम् इति प्रत्यङ् ह्य् एष त्रियहस् तायते। स मह्ना विश्वा दुरितानि साह्वान् इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः।
अग्नि ष्टवे दम आ जातवेदाः।
स नो रक्षिषद् दुरिताद् अवद्याद् अस्मान् गृणत उत नो मघोनः॥
इत्य् आशिषम् एवैतेनाशास्ते। त्वं वरुण उत मित्रो अग्न इत्य् आग्नावारुणी भवति, दुरिष्टस्यैवावेष्टयै। यद् ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एषा वेष्टयै। त्वां वर्धन्ति मतिभिर् वसिष्ठा इति वृद्धं ह्य् एतद् अहः। त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिस् सदा न इत्य् आशिषम् एवैतेनाशास्ते॥3.243॥
प्र मित्रयोर् वरुणयोर् इति मैत्रावरुणं भवति।
स्तोमो न एतु शूष्यः।
नमस्वान् तुविजातयोः॥
इति जनद्वत्। नवमम् एवैतेनाहः प्रजनयन्ति। या धारयन्त देवा इति धृत्यै। अन्तम् इव ह्य् एतर्हि गच्छन्ति, छान्दोमेभ्यो नेत् पराञ्चो ऽतिपद्यामहा इति।
सुदक्षा दक्षपितरा।
असुर्याय प्रमहसा॥
ता नः स्तिपा तनूपा वरुणा जरितॄणाम्।
मित्र साधयतं धियः॥
इति सिद्ध्या एव। महं इन्द्रो य ओजसेत्य् ऐन्द्रं भवति। महद् ध्य् एतद् अहर् यद् अष्टाचत्वारिंशम्।
पर्जन्यो वृष्टिमं इव।
स्तोमैर् वत्सस्य वावृधे॥
इति वृद्धं ह्य् एतद् अहः। कण्वा इन्द्रं यद् अक्रत स्तोमैर् यज्ञस्य साधनम् इति सिद्ध्या एव। प्रजाम् ऋतस्य पिप्रत इति जनद्वत्। नवमाद् एवैतद् अह्नो दशमम् अहः प्रजनयन्ति। नवमाद् वा एतद् अह्नः प्रजातं यद् दशमम् अहः। यद् द्वितीयस्याह्न ऐन्द्राग्नं तद् ऐन्द्राग्नं बार्हतम्। बार्हतं ह्य् एतद् अहः। समयीन्य् आज्यानि भवन्ति। नानाग्रामाव् इव ह वा एतौ यत् पृष्ठयश् च षडहश् छन्दोमाश् च। स यथा नानाग्रामौ मित्राणि व्यतिषज्याभय आसीयातां तादृक् तद् यत् समयीन्य् आज्यानि भवन्ति। असमयीनि हैके कुर्वन्ति। तस्मात् समयीन्य् एव कार्याणि। अष्टाचत्वारिंश स्तोमो भवति। अष्टाचत्वारिंशदक्षरा वै जगती। पशवो जगती। पशवश् छन्दोमाः। पशुष्व् एवैतज् जगत्यां प्रतितिष्ठन्तो यन्ति॥3.244॥
पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै।
पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः।
हरिश्चन्द्रो मरुद्गणः॥
इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। तासु गायत्रम् उक्तब्राह्मणम्। अथ गातुविन्निधनम्। गातुं विन्दामहा इति सत्रम् आसते। गातुम् एव विन्दन्ते। तद् उपरिष्टोभवद् भवति बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। तद् व् एवाचक्षते भरद्वाजस्यादारसृद् इति। क्षत्रं वै प्रातर्दनं दाशराज्ञे दशराजानः पर्ययतन्त मानुषे। तस्य ह भरद्वाजः पुरोहित आस। तम् उपाधावद् - ऋष, उप त्वा धावाम। इह नः प्रजानीहीति। सो ऽकामयत भरद्वाजो - जयेम संग्रामम् इति। स एतत् सामापश्यत्। तेनास्तुत। सो ऽब्रवीत स्तुत्वा - आ वै न इन्द्रो हवं गमिष्यति। जेष्यामो वा इमं संग्रामम् इति॥3.245॥
अथ होपमा सावेदसी कल्याण्य् आस क्षत्रस्य प्रातर्दनस्य जाया। तस्यै ह भ्रातरं जघ्नुः। तद् ध धुवनम् आस। तां ह परिधावन्तीम् इन्द्रो ऽभिदध्यौ। स ह शुष्काजिनं परिधायाभ्यवेयाय। तस्य ह विवधे अपूपमूत इतरार्धे ऽपासक्त आसामिक्षा सर्पिषा संयतेतरार्धे। स हास्या अन्तिकं नर्तितुं दध्रे। तां ह स्म नयत् सर्पिषा प्रलिम्पति। तं ह स्म यद् अपसेधत्य्, अथा ह स्मास्या अन्तिकम् एव नृत्यति। सायम् आस, व्यपेयुः। तां ह पतिः पप्रच्छ - किम् अत्र किञ्चिद् दिवादो ऽद्राक्षीर् इति। सा होवाच - न नु ततो ऽन्यत्, स्थविर एव मे ऽद्यान्तिकम् अनर्तीत्। तस्य विवधे ऽपूपमूत इतरार्धे ऽपासक्तो ऽभूद् आमिक्षा सर्पिषा संयतेतरार्धे। तं यद् अपासीत् स मथमेद्यान्तिकम् एवानर्तीद् इति। स होवाचा वै न इन्द्रो हवम् अगमत्। जेष्यामो वा इमं संग्रामम्॥3.246॥
इन्द्रो वै सो ऽभूत्, तं मोद्धिंसिष्ठास्, तं सखीकृत्य ब्रूताज् - जयाम संग्रामम् इति। श्वो ह भूते परिसस्रुः। स हायं तादृशेनैव विवधेन परस्तराम् इव नर्तितुं दध्रे। तं ह स्म यत् प्रेप्स्यत्य्, अथ ह स्मेतरः परस्तराम् एव। सा हेक्षाञ्चके - हन्तैनम् अभिवदानीति। तं हाभ्युवाद -
किं ते मजाक मूत
इति।
य कल्पितोपनराहि
इतीन्द्रः।
वि ते मजाक शीयतां महतो जोषवाजिन
इत्य् उपमा सावेदसी।
वि चेत् पुत्रक शीयातै सम् इत् तच् चिनवत् पिता
इतीन्द्रः
विषं मजाक ते भूयात् प्रावभ्राव् एव सर्पत
इत्य् उपमा सावेदसी।
विषं चित् पुत्रका सती मृगं तेन हनत् पिता
इतीन्द्रः।
परो मजाक धावानुकूलं पथैव यन्
इत्य् उपमा सावेदसी।
परश् चित् पुत्रका सत्य् उपकूलं पितायति
इतीन्द्रः।
प्रियो मे महिरो दृशे हस्तेनाभिमृशात् तत
इत्य् उपमा सावेदसी।
हिमिति स्म कुरुथा पेवस्म हस्तम् अस्यथ
किमोभूत् कथोभूत्
कथार्मे महिरः प्रियो हस्तेनाभिमृशात् तत
इतीन्द्रः।
एवो ऽभूत् ततो ऽभूत्
यथा ते महिरः प्रियो हस्तेनाभिमृशात् तत
इत्य् उपमा सावेदसी॥3.247॥
तं हानुसंद्रुत्योवाच - जयाम संग्रामम् इति। से हाजिनम् उपाघ्नान उवाच -
यथेमाम् अमूर् व्युपापतति भास्विति।
एवं क्षत्रस्य मानुषाद् व्युपापतत शत्रवः॥
इति हैवैणेयलोमानि शातयाञ्चक्रे। ते हैवाश्वरथा उत्तस्थुः। तैर् वै स तं संग्रामम् अजयत्। सो ऽब्रवीद् भरद्वाजो - न वै दारे ऽसृन्मेति। यद् अब्रवीद् भरद्वाजो - न वै दारे ऽसृन्मेति, तद् एवादारसृतो ऽदारसृत्वम्। तद् एतद् विजितिर् भ्रातृव्यहा साम। विजयते हन्ति द्विषन्तं भ्रातृव्यं, दारे द्विषन्तं भ्रातृव्यं सारयति, नात्मना दारे धावयति। अथो सेन्द्रम् एव। इन्द्रो वा एषाम् एतेन हवम् अगच्छद्, आस्येन्द्रो हवं गच्छति य एवं वेद। तद् व् अष्टाक्षरणिधनं भवत्य् - अष्टाक्षरा वै गायत्री। अष्टाशफाः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। यद् उ भरद्वाजो ऽपश्यत् तस्माद् भरद्वाजस्यादारसृद् इत्य् आख्यायते॥3.248॥
अथ सैन्धुक्षितम्। सिन्धुक्षिद् वा अन्तं वाचो ऽपश्यत्। वाचं छन्दोमैस् समिच्छन्ति। आप्तेव वा एतर्हि वाग् भवति छन्दोमेषु। ताम् एवैतत् संविन्दन्ति। अथो अन्त्येन साम्नान्त्यं स्वर्गं लोकम् अश्नवामहा इति। तद् ऐळं भवति। पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथ हरिश्रीनिधनम्। प्रजापतौ ह वा अग्रे श्रीर् आस। स इन्द्रो ऽकामयत येयं प्रजापतौ श्रीर् मय्य् एषा स्याद् इति। स एतत् सामापश्यत्। तेनास्तुत। तेन हरिश्रीर् इति प्रजापते श्रियम् अहरत्। तद् धरिश्रीनिधनस्य हरिश्रीनिधनत्वम्। तद् एतच् छ्रीस्सवस् साम। अश्नुते श्रियं य एवं वेद। देवासुरा अस्पर्धन्त। तेषु होभयेष्व् एव श्रीर् आस। स इन्द्रो ऽकामयत वृञ्जीयासुराणां श्रियम् इति। स एतत् सामापश्यत्। तेन हरिश्रीर् इत्य् एवासुराणां श्रियम् अवृंक्त। तद् व् एव हरिश्रीनिधनस्य हरिश्रीनिधनत्वम्। तद् एतच् छ्रीर् एव साम। अश्नुते श्रियं, वृंक्त द्विषतो भ्रातृव्यस्य श्रियं य एवं वेद। तत् त्र्यक्षरणिधनं भवति - त्रयो वा इमे लोका - एषां लोकानां विधृत्यै॥3.249॥
अथाङ्गिरसां निवेष्टः। अङ्गिरसो वा अकामयन्ताव पशून् रुन्धीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् सर्वाभ्यो दिग्भ्यः पशवो ऽभिन्यवेष्टन्त। तद् यद् एनान् सर्वाभ्यो दिग्भ्यः पशवो ऽभिन्यवेष्टन्त तन् निवेष्टस्य निवेष्टत्वम्। ते ऽब्रुवन् सं वै न इमा इळा अक्षारिषुर् इति। पशवो वा इळा। तस्माद् व् इळानां संक्षारः। अथ [https://sa.wikisource.org/s/2gnh बाभ्रवं] ग्वाभिर्निधनं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। बभ्रुर् वै कुम्भ्यो ऽकामयत पशुभिस् सूयेयेति। स एतत् सामापश्यत्। तेनास्तुत। स ग्वाभिर् इत्य् एव निधनम् उपैत्। ततो वै स पशुभिर् असूयत। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। यद् उ बभ्रुः कुम्भ्यो ऽपश्यत् तस्माद् बाभ्रवम् इत्य् आख्यायते। अथ ऋषभः पवमानः। पशवो वै सिमाः, पशवो रेवतयः, पशव ऋषभः। ऋषभम् एवैतत् पशुष्व् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। अथो हैषाम् एतेनैव सर्वे छन्दोमा ऋषभवन्तः क्रियन्ते॥3.250॥
</span></poem>
ez879a0wm0sn4d0c71g03xy7te5cpb8
जैमिनीयं ब्राह्मणम्/काण्डम् ३/२६१-२७०
0
19430
343217
336960
2022-08-12T01:40:47Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = जैमिनीयं ब्राह्मणम्/काण्डम् ३|काण्डम् ३]]
| author =
| translator =
| section = कण्डिका २६१-२७०
| previous = [[जैमिनीयं ब्राह्मणम्/काण्डम् ३/२५१-२६०|कण्डिका २५१-२६०]]
| next = [[जैमिनीयं ब्राह्मणम्/काण्डम् ३/२७१-२८०|कण्डिका २७१-२८०]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">अथ बृहत्। वर्ष्म वै बृहत्। वर्ष्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। तज् जागते ऽहन् भवति। पुंसो वा एतद् रूपं यद् बृहत् स्त्रियै जगती। तद् यद् अत्र बृहत् पृष्ठं भवति, तेनैवैतद् अहर् मिथुनं क्रियते। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षतेति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। वसूनि जातो जनिमान्य् ओजसेति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः।
प्रति भागं न दीधिमः॥
अलर्षिरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः।
यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन्॥
इत्य् आशिषम् एवैतेनाशास्ते॥3.261॥
तासु [https://sa.wikisource.org/s/2huo श्रायन्तीयम्]। देवा वै सत्रम् उपयन्तो ऽब्रुवन् - यन् नः क्रूरम् आत्मनस् तन् निर्मिमामहै। मा सक्रूरा उपगामेति। तद् यद् एषां क्रूरम् आत्मन् आसीत्, तन् निर्माय शरावयोस् संमार्जं न्यदधुः। अथ सत्रम् उपायन्। तत एषो ऽखलो देवो ऽजायत। तद् यच् छरावाभ्याम् अजायत, तद् अस्यैतन् नाम। एष ह वाव सो ऽग्निर् जज्ञे। न हैनम् एष हिनस्ति य एवं वेद। स देवान् अब्रवीत् - कस्मै माम् अजीजनतेति। औपद्रष्ट्र्यायेत्य् अब्रुवन् - यो ऽतिपादयात् तं हनासा इति। प्रजापतिर् होषसं स्वां दुहितरम् अभ्यध्यायत्। सास्मै रोहिद् भूत्वातिष्ठत्। तां पृषतो भूत्वास्कन्दत्। स ऐषतास्मै वै मां देवा अजीजनन्न् औपद्रष्ट्र्याय। अति वा अयं पादयति, हन्तैनं विध्यानीति। तम् अविध्यत्। स विद्ध एतद् रूपं प्रत्यस्योर्ध्व उदक्रामत्॥3.262॥
स एष इषुस् त्रिकाण्डः। तस्मात् पृषतो ऽस्वादुतमः। तस्माद् उ शोचतीव। तस्य विद्धस्य रेतः परापतत्। तद् धिमवति प्रत्यतिष्ठत्। तन् मानुषम् अभवत। तद् देवाश् चर्षयश् चोपसमेत्याब्रुवन् - मेदं दुषद इति। यद् अब्रुवन् - मेदं दुषद् इति, तन् मादुषस्य मादुषत्वम्। मादुषं ह वै नामैतत्। तन् मानुषम् इत्य् आख्यायते। तद् अग्निना पर्यैन्धत। मरुतो ऽधमन्। श्रायन्तीयेनैनद् अश्रीणन्। तच् छ्रायन्तीयस्य श्रायन्तीयत्वम्। ततः पशवो ऽसृज्यन्त। ये प्रथमे ऽसृज्यन्त ते रोहिताः। ये ऽभितप्यमानाद् असृज्यन्त ते ऽरुणाः। ये ऽभितप्ताद् असृज्यन्त ते बभ्रवः। ये दह्यमानाद् असृज्यन्त ते श्वेताश् च कृष्णाश् च। तस्माद् व् अयम् एवाग्निर् दहति श्वेतं चैव कृष्णं च। विष्फुलिंगाभ्य एवाजाश् चैणेयाश् चासृज्यन्त, अङ्गारेभ्यो ऽङ्गिरसः॥3.263॥
अङ्गारमिश्राद् भस्मनस् तिस्रो वशा असृज्यन्त - मैत्रावरुणी बार्हस्पत्या वैश्वदेवी। भस्मन एव गर्दभो ऽसृज्यत। तस्मात् स भस्मनः प्रतिरूपः। तस्मात् स बभ्रियमाणो जीवति। तद् एतद् वीरजननं पशव्यं साम। वीरा वै तद् अजायन्त यद् अङ्गिरसः। एत उ पशवो ऽसृज्यन्त। अस्य वीरो जायते, ऽव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। स यो यज्ञविभ्रष्ट स्याच् छ्रायन्तीयम् अस्य पृष्ठेषु ब्रह्मसाम कुर्युः। पृष्ठानि च वा एतं स्तोत्राणि चावधून्वते यो यज्ञस्य विभ्रष्टः। पृष्ठेषु चैवैनं तत् स्तोत्रेषु च प्रतिष्ठापयन्ति।
यत इन्द्र भयामहे ततो नो अभयं कृधि।
मघवन् शग्धि तव तन् न ऊतये वि द्विषो वि मृधो जहि॥
इति मृध एवैतेन पाप्मानम् अपघ्नते। तासु समन्तम् उक्तब्राह्मणम्। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.264।
त्वं सोमासि धारयुर् इति धृत्यै। अन्तम् इव ह्य् एतर्हि गच्छन्ति छन्दोमेभ्यो नेत् पराञ्चो ऽतिपद्यामहा इति। त्वं सुतो मदिन्तम इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधति। ऐवैनद् एतेन प्याययन्ति। त्वं सुष्वाणो अद्रिभिर् इति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः।
अभ्य् अर्ष कनिक्रदत्।
द्युमन्तं शुष्मम् उत्तमम्॥
इत्य् उत्तमो ह्य् एष त्र्यहः क्रियते यश् छन्दोमाः। तास् समानप्रभृतयो भवन्ति नानोदर्काः। इदं वै प्रथमं पदम् इदं द्वितीयम् अदस् तृतीयम्। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये द्वादशाहयाजिनो ऽन्तम् इव हि गच्छन्ति। तद् यद् एतास् समानप्रभृतयो भवन्ति नानोदर्का, अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। नानाप्रभृतयस् समानोदर्काष् षष्ठे ऽहन् भवन्ति। अमुष्मिन्न् उताभिर् लोके प्रतितिष्ठन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथैदावसुनिधनं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। असुर् ह वै नामर्षिर् अपशुर् आस। सो ऽकामयताव पशून् रुन्धीयेति। स एतत् सामापश्यत्। तेनास्तुत। स इदं वस्व् इत्य् एव निधनम् उपैत्। तद् एवैदावसुनिधनस्यैदावसुनिधनत्वम्। तत् पशवो वै वसु। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै॥3.265॥
अथ काशीतम्। कशीतिं वै सौभरं सत्रे यक्ष्माविन्दत्। सो ऽकामयताप यक्ष्म हनीयेति। स एतत् सामापश्यत्। तेनास्तुत।
वात आ वातु भेषजं शंभु मयोभु नो हृदे।
प्र न आयूंषि तारिषत्॥
यद् अदो वात ते गृहे ऽमृतस्य निधिर् हितः।
ततो नो देहि जीवसे॥
उत वात पितासि न उत भ्रातोत नस् सखा।
स नो जीवातवे कृधि॥
इति वात एवास्मै भेषजम् अकरोत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। तस्यो प्रतीचीम् इळाम् उपयन्ति, छन्दोमेभ्यो नेत् पराञ्चो ऽतिपद्यामहा इति - पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। यद् उ कशीतिस् सौभरो ऽपश्यत् तस्मात् काशीतम् इत्य् आख्यायते। अथाश्वसूक्तम् उक्तब्राह्मणम्। तत् पञ्चाक्षरणिधनं भवति - पञ्चपदा वै पंक्तिः। पांक्ताः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। अथ शाम्मदम् उक्तब्राह्मणम्। अथ हाविष्कृतम् उक्तब्राह्मणं निरुक्तिर् हविषः। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। त्वं ह्य् अंग दैव्येति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। पवमान जनिमानि द्युमत्तम इति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः। तासु सौपर्णम् उक्तब्राह्मणम्। पवस्व देववीतय इति सर्वदेवत्यं भवति। वैश्वदेवं ह्य् एतद् अहर् जागतम्। तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुर् इति वृद्धं ह्य् एतद् अहः। आ नस् सुतास इन्दव इत्य् आवतीर् भवन्त्य् अनतिपादायैव॥3.266॥
तासु वैश्वमनसम्। विश्वमनसं वै समिद्धारं परेतम् अरण्य ऋक्षो ऽविन्दत्। सो ऽकामयतापर्क्षं हनीयेति। स एतत् सामापश्यत्। तद् अभ्यगायत। तम् इन्द्रो ऽपश्यद् - विश्वमनसम् ऋक्षो ऽविदद् इति। तम् अभ्याद्रवत्। तस्याद्रवत श्वसथात् प्राव्लीयत। तम् अपृच्छद् - विश्वमनः कस् त्वैष परेणेति। सूर्मी मघवन्न् इति ब्रूहीत्य् अब्रवीत्। सूर्मी मघवन्न् इत्य् अब्रवीत्। अङ्गैनां दण्डेनाभिजहीति सो ऽब्रवीत्। तृणकम् आछिद्य शनैर् अध्यस्येति। तं तृणकम् आछिद्य शनैर् अध्यास्यत्। तद् एवेन्द्रो वज्रम् असिञ्चत्। तस्यो तद् एव प्राघ्नन्। तद् उ भ्रातृव्यहा रक्षोहा साम। हन्ति द्विषन्तं भ्रातृव्यं, अप रक्षः पाप्मानं हते, य एवं वेद। यद उ विश्वमना अपश्यत् तस्माद् वैश्वमनसम् इत्य् आख्यायते॥3.267॥
परि त्यं हर्यतं हरिम् इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः।
बभ्रुं पुनन्ति वारेण।
यो देवान् विश्वं इत् परि
इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। मदेन सह गच्छतीति मद्वतीर् भवन्ति। अभिपूर्वम् एवैतत् तृतीयसवने रसं मदं दधति।
द्विर् यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम्।
प्रियम् इन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः॥
इत्य् आशिषम् एवैतेनाशास्ते। इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यस इति वर्त्रघ्न्यो भवन्त्य् अन्ततो विजित्यै। तासु गौरिवीतम् उक्तब्राह्मणम्। अथ [https://sa.wikisource.org/s/2hv3 निहवः]। इन्द्रो वै तृतीयसवनाद् बीभत्समान उदक्रामत्। धीतम् इव ह्य् आसीत्। तम एतेन विश्वे देवास् साम्नान्वह्वयन्तायिही आयिही इति। ततो वा इन्द्रस् तृतीयसवनम् उपावर्तत। ततो ऽस्माद् अनपक्रम्य् अभवत्। तद् एतत् सेन्द्रं साम। सेन्द्रो हास्य सदेवो यज्ञो भवति। अभ्य् अस्येन्द्रो यज्ञम् आवर्तते। नास्येन्द्रो यज्ञाद् अपक्रामति य एवं वेद। तद् व् एवाचक्षते वसिष्ठस्य निहव इति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत प्रजां पशून् निह्वयेयेति। स एतत् सामापश्यत्। तेनास्तुत। तेनायिही आयिही इत्य् एव प्रजां पशून् न्यह्वयत। तद् व् एव निहवस्य निहवत्वम्। प्रजां पशून् निह्वयते य एवं वेद। तद् उ स्तोभानुतुन्नं भवति। अनुतुन्नाद वै प्रजाः पशवः प्रजायन्ते। पशवश् छन्दोमाः। तेन वै रूपसमृद्धम्। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वासिष्ठस्य निहव इत्य् आख्यायते॥3.268॥
अथ यद्वाहिष्ठीयम्। अग्निर् वै देवेभ्यो हव्यं नवमाद् अह्नो दशमम् अहर् अभ्य् अतिवोढुं नाकामयत। ते देवा अकामयन्ताति न इदम् अग्निर् हव्यं वहेद् इति। त एतत् सामापश्यन्। तेनैनम् अस्तुवन् -
यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो।
महिवीव त्वद् रयिस् त्वद् वाजा उद् ईरते॥
तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत्।
उतो ते तन्यतुर् यथा स्वानो अर्त त्मना दिवः॥
एवो अग्निं वसूयवस् सहसानं ववन्दिम॥
स नो विश्वा अति द्विषः पर्षन् नावेव सुक्रतुः॥
इति। यथा नावातिपारयेद् एवम् एवैभ्य एतद् अग्निर् हव्यं नवमाद् अह्नो दशमम् अहर् अभ्य् अत्यपारयत्। एष ह वा एतद् अतिपारयितुम् अर्हति। तद् यद् अत्र यद्वाहिष्ठीयं भवति यज्ञस्यैव संतत्यै। सम् अस्मै यज्ञस् तायते तस्याग्निर् हव्यं पारयति य एवं वेद। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूपसमृद्धम्॥3.269॥
अथासितम्। ऋषयो वा अब्रुवन्न् - एतेमम् उपरिश्येनं स्वर्गं लोकं जिगीषाम, यद् अस्मिन्न् एते ऽथर्वाण इति। प्रेणी सौमाहितो मधुच्छन्दा वैश्वामित्रो ऽसितो दैवलो य उ चान्ये तस्य हान्तिकम् दिदीक्षते, तेषां ह ज्योग् एव यजमानानां नोपशुश्रुवुर् बहू य् एव वर्षाणि। तेषाम् उ होपशुश्रुवुर् - आश्रावयति वै, वषट्करोति वा इति। स होद्वन्तो नामाथर्वणाम् एकश् चमसहस्त उपावरुरोह। तान् होवाच - किंकामा आध्व इति। इमम् उपरिश्येनं स्वर्गं लोकं जिगीषाम्, यस्मिन्न् एते ऽथर्वाण इति। तान् होवाचेथ ग्रामं जघनेना इति। इमो हीति। कस्मै कामायेति। पथ इति। ओम् इति होवाच, न नु वस् तत् स्वर्ग्यम् इति। अथ ह चमसम् अवेक्षांचक्रे। स होवाचाश्नीय मांसा3म् इति। अश्नीमो हीति। कस्मै कामायेति। चक्षुषश् च प्राणानां चेति। ओम् इति होवाच्, नो वाव वस् तत् स्वर्ग्यम् इति। अथ ह चमसम् अवेक्षांचक्रे। स होवाचाश्नीथ मांसा3म् इति। उपेमो हीति। कस्मै कामायेति। प्रजायै संतत्या अव्यवच्छेदायेति। ओम् इति होवाच, नो वाव वस् तत् स्वर्ग्यम् इति। अथ ह चमसम् एवावेक्षांचक्रे। स होवाच-वदथानृता3म् इति। वदामो हीति। कस्मै कामायेति। स्त्रीकाम्या वा नर्मकाम्या वा सखीकाम्या वेति। ओम् इति होवाच॥3.270॥
</span></poem>
i5l75cgi3zhxrc0jffnp5ryw844hmpu
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०६
104
40962
343225
343178
2022-08-12T04:15:51Z
Ranjanin
6031
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Mohan Prabhu" /></noinclude>{{RunningHeader|left='''प्रकरणम्]'''|center='''बालमनोरमा ।''' |right='''१९५'''}}
'''द्यौति । द्योता । षु १०४१ प्रसवैश्वर्ययोः | प्रसवोऽभ्यनुज्ञानम् । सोता । असौषीत् । कु १०४२ शब्दे । कोता । ष्टुञ् १०४३ स्तुतौ । स्तौति-स्तवीति । स्तुतः-स्तुवीतः । स्तुते—स्तुवीते । 'स्तुसुधूञ्भ्यः -' (सू २३८५) इतीट् । अस्तावीत् । 'प्राक्सितात्–' (सू २२७६) इति षत्वम् । अभ्यष्टौत् । 'सिवादीनां वा –' (सू २३५९) । पर्यष्टौत्-पर्यस्तौत् । बूञ् १०४४ व्यक्तायां वाचि ।'''
{{c|'''२४५० । बुवः पञ्चानामादित आहो ब्रुवः । (३-४-८४)'''}}
'''बुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशाः । अकार उच्चारणार्थः । आह । आहतुः । आहुः ।'''
{{rule|}}
उतो वृद्धिः । सार्वधातुके लिटि च युधातुवत् । '''द्योतेति ॥''' द्योष्यति । अद्यौषीत् । '''षु प्रसवेति ॥''' षोपदेशोऽयम् । अनिट् । सौतीत्यादि द्युधातुवत् । एवं कु शब्दे इत्यपि । '''ष्टुञ् स्तुताविति ॥''' उभयपदी अनिट् । 'तुरुस्तुशम्यम’ इति ईड्विकल्पं, ईडभावपक्षे तु उतो वृद्धिं च मत्वा आह । '''स्तौति-स्तवीतीति ॥''' स्तुवन्ति । स्तौषि-स्तवीषि । स्तुथ-स्तुवीथ । स्तुथ-स्तुवीथ । स्तौमि-स्तवीमि । स्तुवः-स्तुवीवः । स्तुम-स्तुवीम । आत्मनेपदे लटि ईड्विकल्पं मत्वा आह । '''स्तुते-स्तुवीते इति ॥''' स्तुवाते । स्तुवते । स्तुषे-स्तुवीषे । स्तुवाथे । स्तुध्वे-स्तुवीध्वे । स्तुवे । स्तुवहे-स्तुवीवहे । स्तुमहे-स्तवीमहे । लिटि तुष्टाव । तुष्टुवतुः । तुष्टुवुः । क्रादित्वात्थल्यपि नेट् भवति । तुष्टोथ । तुष्टुवथुः । तुष्टुव । तुष्टाव-तुष्टव । तुष्टुव । तुष्टम । तुष्टुवे इत्यादि । स्तोता । स्तोष्यति । स्तोष्यते । स्तौतु-स्तवीतु । स्तुतात्-स्तुवीतात् । स्तुताम्-स्तुवीताम् । स्तुवन्तु । स्तुहि-स्तुवीहि । स्तुतात्-स्तुवीतात् । स्तुतम्-स्तवीतम् । स्तुत-स्तुवीत । स्तवानि । स्तवाव । स्तवाम । स्तुष्व-स्तुवीष्व । स्तुवाथाम् । स्तुध्वम्-स्तुवीध्वम् । स्तवै । स्तवावहै । स्तवामहै । लङि अस्तौत्-अस्तवीत् । अस्तुताम्-अस्तुवीताम् । अस्तुवन् । अस्तौः-अस्तवीः । अस्तुतम्-अस्तुवीतम् । अस्तुत-अस्तुवीत । अस्तवम् । अस्तुव-अस्तुवीव । अस्तुम-अस्तुवीम । अस्तुत-अस्तुवीत । अस्तुवाताम् इत्यादि । विधिलिङि स्तुयात्-स्तुवीयात् इत्यादि । स्तोषीष्टेत्यादि । लुडि सिचि इडभावे प्राप्ते आह । '''स्तुसुधूञ्भ्यः इति ॥''' तथाच ‘इट ईटि' इति सिज्लोपे सिचि वृद्धौ अस्तावीदिति फलति । अस्ताविष्टामित्यादि । 'स्तुसुधूञ्भ्यः' इत्यत्र परस्मैपदेष्वित्यनुवृत्तेरात्मनेपदे इट् न । अस्तोष्ट । अस्तोषाताम् इत्यादि । '''बूञ् व्यक्तकायां वाचीति ॥''' उभयपदी । '''ब्रुवः पञ्चानाम् ॥''' 'परस्मैपदानां णलतुस्' इत्यतः उत्तरसूत्रमिदम् । ‘विदो लटो वा' इत्यतः लटो वेत्यनुवर्तते । तदाह । '''ब्रुवो लटः इति ॥ आदितः पञ्चानामिति ॥''' तिप् तस् झि सिप् थस् इत्येषामित्यर्थः । '''णलादयः पञ्चेति ॥''' णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः । '''उच्चारणार्थः इति ॥''' तत्प्रयोजनमात्थेत्यत्रानुपदमेव<noinclude><references/></noinclude>
sgxvri1mynq5spc1x9wepg7r51bfzsv
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/७
104
61316
343226
130946
2022-08-12T05:14:53Z
Shubha
190
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{RunningHeader|left= '''viii''' |center= FOREWORD}}</noinclude>
Yajussakha as it was his sakha and one on the Kanvasakha also
as it was Visvarupa's sakha. It would thus be clear that the conversion of Visvarupa was real and that therefore the doctrinal
differences between the Brahmasiddhi and the Naiskarmyasiddhi
are not a bar to identity of authorship.
{{gap}}The reference in the Guruvamsakavya alluded to by Professor
Hiriyanna remains to be elucidated: In verses 44 to 60 of canto II
there are specific references to the Grhastha Visvarupa who
became Suresvara as a Sannyasin on the completion of his two
vartikas on the Upanisad-Bhasyas. And in verses 47 to 50 in the
same canto, there is a specific reference to the possibility of
another Grhastha called Mandanamisra whom Sankara , met on
his way before seeing Visvarupa. From this, Professor Hiriyanna
concluded that Mandanamisra and Visvarupa alias Suresvara to
be different. The author of the Guruvamsakavya Kasi Laksmana
Sastri was a court Pandit attached to His Holiness Sri Saccidanandacandra who was the fourth predecessor of His Holiness
Sri Narasimhabharati who died in I913 A.D. The manuscript of
the Guruvamsakavya was placed in the hands of the proprietor
of the Sri Vani Vilas Press by Sri Narasimhabharati who
when he was asked regarding this apparent challenge to existing
tradition which identified Mandanamisra with Suresvara explained graciously that in ancient days Mandana was merely an
honorific title and that there was no contradiction as the references under question were to two independent personalities who
were both known by the name of Mandana, one who was the
Grhastha who had the benefit of Sankara's advice and lived and
died as a Grhastha and the other, the famous Grhastha Visvarupa
who later on became a Sannyasin and died as Suresvara. This in
brief, is the solution offered by His Holiness Sri Narasimhabharati.
{{gap}}And it seems to be consistent enough when Vidyaranya the
author of the Samkṣepasankaradigvijaya states in VII-113 to
117 that the popular name of Mandanamiśra was Umveka and that
he was also well known to all as Visvarūpa.
{{gap}}Cidvilasa identifies Mandana and Sureśvara in unmistakable
terms. In the eighteenth chapter of his Sankaravijayavilāṣa
(Adyar Library manuscript) he says as follows:-
:"Tato Mandanamiśrosau samutthayatibhaktitaḥ!
:Pradakṣiṇatrayaṁ kṛtvä namaskrtya sahasraśaḥ!!
:Dadau Mandanamiśraya sannyasaṁ jitaretase
:surajyeşthämśajatatvat jnätva ta deśikottamaḥ il
:sureśvaracarya iti mudabhikhyam adat tada.
{{gap}}Vidyaranya quotes Vyasacala whom Govindanatha also quotes.
Govindanatha's Sankaracãryacarita is now available in print<noinclude><references/></noinclude>
jc4qw5dk8kywu73zmzvkve1usyp2tgt
मैत्रायणीसंहिता/काण्डं २/प्रपाठकः ०५
0
65537
343221
205442
2022-08-12T02:33:45Z
Puranastudy
1572
wikitext
text/x-wiki
काम्याः पशवः
<poem><span style="font-size: 14pt; line-height: 200%">2.5.1 अनुवाकः1
सौम्यं बभ्रुं लोमशं पिङ्गलमालभेत पशुकामः, सौमीर्वा ओषधया , ओषधयः पशवो , यत्सौम्यः, प्रत्यक्षमेवास्मै पशुमालभते, लोमशो भवति , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, बभ्रुः पिङ्गलो भवति सोमस्य रूपं समृद्ध्यै, यस्त्रैतानां उत्तमो जायेत तं सौमापौष्णमालभेत पशुकामः, सोमो वै रेतोधाः, पूषा पशूनां प्रजनयिता, सोम एवास्मै रेतो दधाति, पूषा पशून् प्रजनयति, स्तनं वा एतेषाम् द्वा अभिजायेते, ऊर्जं तृतीया , ऊर्ग् वै पशव , ऊर्जैवास्मा ऊर्जं पशूनाप्त्वावरुन्द्धे, त्रिर्वा एषा संवत्सरस्यान्यान् पशून् परिविजायत , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, भागिनीर्वा अन्याः प्रजा, अभागा अन्या , यदौदुम्बरो यूपो भवति , उभयीरेवैना भागिनीः करोति, मासि मासि वा एषोऽवान्तरम् अन्येभ्यो वनस्पतिभ्यः पच्यते , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, प्राजापत्यं तूपरम् आलभेत पशुकामः, प्राजापत्या वै पशवः, प्रजापतिः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत्, सोऽस्मै पशून् प्रजनयति, योनिर्वै प्रजापति , र्योनेरेव प्रजायते, सर्वेषां वा एष पशूनां रूपाणि प्रति, पुरुषस्येव श्मश्रूणि , अश्वस्येव शिरस् , गर्दभस्येव कर्णौ, शुन इव लोमानि, गोरिव पूर्वौ पादौ , अवेरिवापरौ , अजः खलु वै सर्वाण्येव पशूनां रूपाण्याप्त्वावरुन्द्धे, सर्वाण्येनं पशूनां रूपाण्य् उपतिष्ठन्ते, हिरण्यगर्भवत्याघारो , याः प्रजापतेः सामिधेनीस्ताः सामिधेनी , याः प्रजापतेराप्रियस्ता आप्रियो , हिरण्यं देयम् सशुक्रत्वाय, तार्प्यं देयम् सयोनित्वाय , अधीवासो देयो , यज्ञस्य तेन रूपाण्याप्त्वावरुन्द्धे , एतेन वा उपकेरू रराध, ऋध्नोति य एतेन यजते, द्वादशधा ह त्वै स प्राशित्रं परिजहार, तत्र द्वादश द्वादश वरान् ददौ, यद् द्वादश दीयन्ते तस्यैषा प्रतिमा, श्वेतं वायवा आलभेत, भूतिकामं याजयेत् , वायुर्वै देवानां ओजिष्ठः क्षेपिष्ठः, स एनं भूत्यै निनयति, तदाहु , रधृता देवतेश्वरा निर्मृज ईश्वरैनं आर्तिं निनेतोरिति, तदति सैवैनं भूत्यै निनयति, श्वेतं वायवे नियुत्वता आलभेत, ग्रामकामं याजयेत् , वायुर्वा इमाः प्रजा नस्योता इत्थं चेत्थं च नेनीयते, यद्वायवे, वायुरेवास्मै नस्योतां विशं निनयति, नियुत्वती याज्यानुवाक्ये भवतो , ग्राममस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै, श्वेतं वायवे नियुत्वता आलभेत , आमयाविनं याजयेत् , प्राणो वै वायुः, प्राणो हि वा एतस्यापक्रान्तोऽथैतस्यामयति, यद्वायवे, वायुरेवास्मै प्राणं निनयति, नियुत्वती याज्यानुवाक्ये भवतः, प्राणं अस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै, श्वेतं वायवे नियुत्वता आलभेत, पशुकामं याजयेत् , प्राणो वै वायुः, प्राणं वा एतत् पशवः प्रतिधावन्ति यद्वर्षेषु वातं प्रतिजिघ्रति, यद्वायवे, वायुरेवास्मै पशून् निनयति, नियुत्वती याज्यानुवाक्ये भवतः, पशूनस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै ॥
2.5.2 अनुवाकः2
स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत् , तस्य देवास्तमोऽपाघ्नन् , यत् प्रथमं तमोऽपाघ्नन्साविः कृष्णाभवत् , यद् द्वितीयं सा लोहिनी, यत् तृतीयं सा बलक्षी, यदध्यस्तादपाकृन्तत् साविर्वशाभवत् , तेऽब्रुवन् , देवपशुमिमं कामायालभामहा इति , अथ वा इयं तर्ह्य् ऋक्षासीदलोमिका, तेऽब्रुवन् , तस्मै कामायालभामहै यथास्यामोषधयश्च वनस्पतयश्च जायन्ता इति, तां वै तस्मै कामायालभन्त, ततोऽस्यामोषधयश्च वनस्पतयश्चाजायन्त, यः प्रजाकामो वा पशुकामो वा स्यात्स एताम् अविं वशामालभेत, प्र प्रजया च पशुभिश्च जायते , अथो आहु , र्यः प्रथमस्तमस्यपहते सूर्यस्य रश्मिर् यूपस्य चषालेऽवातनोत् साविर्वशाभवदिति, तदुभयेनैव देवपशुरालभ्यते, यद्यस्यास्तज्जन्म यदि वेतरं तत् कामाय कामायैवाविर्वशालभ्यते, आग्नेयमजमालभेत, वारुणं पेत्वं भूतिकामं याजयेत् , आग्नेयानि वै पुरुषस्यास्थानि, वारुणं मांसं, आग्नेयेनैवास्याग्नेयं निष्क्रीणाति, वारुणेन वारुणं , भवत्येव, सारस्वतीं मेषीमालभेत यो वाचो गृहीत, वाग् वै सरस्वती, वाचैवास्य वाचं भिषज्यति , अपन्नदती भवति सर्वत्वाय , अनधिस्कन्ना समृद्यैती, श्वेता मल्हा आलभेत ब्रह्मवर्चसकाम आग्नेयीं बार्हस्पत्यां सौरीम् , वसन्ताग्नेयीम् , प्रावृषि बार्हस्पत्याम् , शिशिरे सौरीम् , यदाग्नेयी, तेजस्तयावरुन्धेस्, यद् बार्हस्पत्या, ब्रह्मवर्चसं तया, यत्सौरी, रुचं तया, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति, संवत्सरं पर्यालभ्यन्ते, संवत्सरेण वा अनाप्तमाप्यते, संवत्सरेणैवास्मा आप्त्वा तेजो ब्रह्मवर्चसं दधाति, श्वेता भवति, ब्रह्मणो रूपं समृद्यैत्, वायव्यामजामालभेत, सारस्वतीं मेषीमदित्या अजां अभिशस्यमानं याजयेत् , वायुर्वा एतस्याश्लीलं गन्धं जनता अनुविहरति यमभिशंसन्ति , एष हीदं सर्वमुपगच्छति, यद्वायवे, वायुरेवास्य तं गन्धं सुरभिमकः, सोऽस्य सुरभिर्गन्धो जनता अनुवितिष्ठते, वाचा वा एतमभिशँसन्ति यमभिशंसन्ति, वाक् सरस्वती, यत् सारस्वती, वाचैवैषां वाचं शमयति , अप्रतिष्ठितो वा एष यमभिशंसन्ति , इयं वा अदिति , रियं प्रतिष्ठा, यदादित्या , अस्यां एव प्रतितिष्ठति , इन्द्रियेण वा एष वीर्येण व्यृध्यते यमभिशंसन्ति , इन्द्रियं वीर्यं गर्भो , यद् गर्भिणीर्भवन्ति इन्द्रियेणैवैनं वीर्येण समर्धयन्ति ॥
2.5.3 अनुवाकः3
देवाश्च वा असुराश्चास्पर्धन्त, ते वै समावदेव यज्ञे कुर्वाणा आयन् , यदेव देवा अकुर्वत तदसुरा अकुर्वत, ते न व्यावृतमगच्छन् , ते देवा एतं वामनं पशुमपश्यन् , तं वैष्णवमालभन्त, ततो वै विष्णुरिमांल्लोकान् उदजयत् , ततो देवा असुरान् एभ्यो लोकेभ्यः प्राणुदन्त, ततो देवा अभवन् , परासुरा, यः सपत्नवान् भ्रातृव्यवान् वा स्यात्स एतं वामनं वैष्णवमालभेत , अतो वै विष्णुरिमांल्लोकान् उदजयत् , विष्णोरेवोज्जितिम् अन्व् इमांल्लोकान् उज्जयति, प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते, विषम इवालभेत, विषमान् इव हीमांल्लोकान् देवा उदजयन् , इमान् एव लोकान् उज्जयति , इन्द्रो वै वृत्रमहन् , स प्राङ् अपद्यत, स पद्यमाना इन्द्रं सप्तभिर् भोगैः पर्यगृह्णात् , तस्माद्विष्वञ्चः पशवो व्युदायन् , मूर्धतो वैदेहीरुदायन् , तस्मात्तासां पुरो जन्म पुर ओक, स्तासां जघनत ऋषभो वैदेहोऽनूदैत् , तमचायत् , अयं वाव मास्मादंहसो मुञ्चेदिति, तमैन्द्रमालभेत , आग्नेयं तु पूर्वमजमालभत, स वा अग्निनैव वृत्रस्य भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन्नधत्त, यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्रम् ऋषभमालभेत , आग्नेयं तु पूर्वमजमालभेत , अग्निनैव पाप्मनो भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते , इन्द्रो वै वलमपावृणोत् , ततः सहस्रम् उदैत् , तस्य सहस्रस्याग्रतः कुभ्र उदैत् , तस्मादेतं, साहस्री लक्मीसि, रित्याहुर्यश्च वेद यश्च न , अथो आहुर् , इमं वा एष लोकं पश्यन्नभ्युदैत् , स समैषत् , स एष समीषितः कुभ्र, इति तमैन्द्रमालभेत पशुकाम , ऐन्द्रा वै पशवा , इन्द्रः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, स यदा सहस्रं पशून् गछेदथैतं वामनं वैष्णवमालभेत , एतस्मिन्वै तत्सहस्रं प्रत्यतिष्ठत् , स तिर्यङ् व्यैषत् , तस्मादेष तिर्यङ्ङ् इव वीषित , एतेन वै स तत्सहस्रं पर्यगृह्णात् , तत्सहस्रस्य वा एष परिगृहीत्या अविक्षोभाय, देवाश्च वै पितरश्चास्मिंल्लोक आसन् , तद्यत् किंच देवानां स्वमासीत्तद्यमोऽयुवत, ते देवाः प्रजापतिमेवोपाधावन् , स प्रजापतिरेतौ मिथुनौ पशू अपश्यद् ऋषभं च वशां च, ता आलभत, वैष्णववारुणीं तु पूर्वां वशामालभत, तान्वै वरुणेनैव ग्राहयित्वा विष्णुना यज्ञेन प्राणुदता , अथैन्द्रं देवेष्वालभत, तेनैष्विन्द्रियाणि वीर्याण्याप्त्वादधाद्यः सपत्नवान् भ्रातृव्यवान् वा स्यात्स एतौ मिथुनौ पशू आलभेत ऋषभं च वशां च, वैष्णववारुणीं तु पूर्वां वशामालभेत, वरुणेनैवैनान् ग्राहयित्वा विष्णुना यज्ञेन प्रणुदते , अथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते ॥
2.5.4 अनुवाकः4
सावित्रं पुनरुत्सृष्टमालभेत यः पुरा पुण्यः सन् पश्चात् पापत्वं गछेत्, सविता वै श्रियः प्रसविता, तं एव भागधेयेनोपासरत् , स एनं श्रियै प्रसुवति, पापो वा एष पुरा सन् पश्चात् श्रियमश्नुते यः पुरानड्वान्त्सन् पश्चोक्षत्वं गच्छति, यथैष श्रियमश्नुत एवं एवैनं श्रियं गमयति , ओषधीभ्यो वेहतमालभेत प्रजाकामा , ओषधीनां वा एषा प्रिया , एता वा एतां सूतोः परिबाधन्ते , ओषधयः खलु वा एतस्य प्रजामपगूहन्ति योऽलं प्रजायै सन् प्रजां न विन्दते, ता एव भागधेयेनोपासरत् , ता अस्मै प्रजां पुनर्ददति , आपो वा ओषधया , आपो ह त्वेवासत् खनन्ति, ता अस्मै प्रजां खनन्ति, द्यावापृथिवीये धेनू संमातरा आलभेतान्नकामो , यद्ध्यसौ वर्षति तदस्यां प्रतितिष्ठति, द्यावापृथिवी वा अन्नस्येशाते, ते एव भागधेयेनोपासरत् , ते अस्मा अन्नाद्यं प्रयच्छतः, स वत्सं वायवा आलभेत, वायुर्वा अनयोर्वत्सो , वायुरिमे प्रदापयति, प्रत्ते ह वा इमे दुहे य एवं वेद , ऐन्द्रीं सूतवशामालभेत, राजन्यं भूतिकामं याजयेत् , एतस्या वा अधीन्द्रोऽजायत, स जायमान एतं योनिं निरवर्तयत् , सा सूतवशाभवत् , अथो आहुर् , एतदेव सकृदिन्द्रियं वीर्यं तेजो जनयित्वा नापरं सूता आशँसत, सा सूतवशाभवदिति , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति , ऐन्द्री भवति , इन्द्रियम् अस्मिन् दधाति , अथ यस्तं विन्देद् यं सूत्वा सूतवशा भवति तमैन्द्रमालभेत तेजस्काम, स्तदेवेन्द्रियं वीर्यं तेज आप्नोति, सारस्वतीं धेनुष्टरीमालभेत यः क्षेत्रे पशुषु वा विवदेत, वाग् वै सरस्वती, वाचैवैषां वाचं वृङ्क्ते, धेनुर्वा एषा सती न दुहे, तर्यमेवैषां वाचं करोति, द्यावापृथिवीयां धेनुं पर्यारिणीमालभेत यो राजन्योऽभ्यर्धो विशश्चरेत् , द्यावापृथिवीभ्यां हि वा एष निर्भक्तो, अथैषोऽभ्यर्धो विशश्चरति, द्यावापृथिवी एवैनं विशि प्रतिष्ठापयतः, पर्यारिणी भवति, पर्यारीव ह्येतद् राष्ट्रम् , यदभ्यर्धो विशश्चरति द्यावापृथिवी एवैनं विशि प्रतिष्ठाप्य, स श्वो भूते वत्सं वायवा आलभेत, वायुर्वा अनयोर्वत्सो , वायुरिमौ क्षयौ विशं च प्रदापयति, प्रत्तौ ह वा इमौ क्षयौ विशं च दुहे य एवं वेद ॥
2.5.5 अनुवाकः5
अग्नेयमजमालभेत, सौम्यं बभ्रुम् ऋषभं पिङ्गलम् भूतिकामं याजयेत् , ऋद्ध्याएव एवाग्नेय , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति, यत्सौम्यः, स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धे , भवत्येव, बभ्रुः पिङ्गलो भवति, सोमस्य रूपं समृद्ध्यै, गोमृगं वायवा आलभेत , अभिशस्यमानं याजयेत् , अपूतो वा एष यमभिशंसन्ति, वायुर्वै देवानां पवित्रं , वायुनैवैनं पवित्रेण पुनाति, नेव वा एष ग्रामे नारण्ये यमभिशंसन्ति, नेव खलु वा एष ग्राम्यः पशुर्नैवारण्य, स्तस्मादस्यैष देवतया पशूनां समृद्ध ऐन्द्राग्नमनुसृष्टमालभेत यस्य पिता पितामहः सोमं न पिबेत् , इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति, यदैन्द्र , इन्द्रियेणैवैनं वीर्येण समर्धयति, देवताभिर्वा एष व्यृध्यते यस्य पिता पितामहः सोमं न पिबति, यदाग्नेयो , अग्निर्वै सर्वा देवता , देवताभिरेवैनं समर्धयति , अनुसृष्टो भवति , अनुसृष्ट इव ह्येतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति, तस्मादस्यैष देवतया पशूनां समृद्धस्त्वाष्ट्रम् अवलिप्तमालभेत पशुकाम, स्त्वाष्ट्रा वै पशव, स्त्वष्टा पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, सौमापौष्णँ नपुंसकमालभेत, पण्डकं याजयेत् , यत्र तू भूमेर् जायेत तत् प्रजिज्ञासेता, ऽत्र वा एतस्य जायमानस्येन्द्रियं वीर्यमपाक्रामत् , तदेवास्मा इन्द्रियं वीर्यमाप्त्वा दधाति, सोमश्च वा एतस्य पूषा च जायमानस्येन्द्रियं वीर्यमयुवेताम् , इयं वै पूषौ, षधयः सोमो , यत्सौमापौष्णः, स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धेवै, भवत्येव, यानि अनवदानीयानि तैर् नैर्ऋतैः पूर्वैः प्रचरन्ति, निर्ऋतिगृहीता वा एषा स्त्री या पुंरूपा, निर्ऋतिगृहीत एष पुमान् यः स्त्रीरूपो , निर्ऋत्या एवैनं तेन मुञ्चति, न वै नैर्ऋत्याहुतिरग्निमानशे, यदङ्गारेषु जुहोति तत् स्विदग्नौ जुहोति तदु न, यत्र वा अद इन्द्रो वृषणश्वस्य मेनासीत्तदेनं निर्ऋतिः पाप्मागृह्णात् , स यं पाप्मानं अपाहत स नपुंसकोऽभवत् , यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्रं नपुंसकमालभेत, येनैवेन्द्रः पाप्मानं अपाहत तेन पाप्मानं अपहते , अथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते, प्रजापतिः पशूनसृजत, स वा एतं एवाग्रे नपुंसकमसृजत, तं पशवोऽन्वसृज्यन्त , अथो आहु, रेतमेवाग्रे सृष्टं त्वष्ट्रे च पत्नीभ्यश्च नपुंसकमालभत, तेन प्रजा असृजत , इति, यः प्रजाकामो वा पशुकामो वा स्यात्स एतं त्वष्ट्रे च पत्नीभ्यश्च नपुंसकमालभेत, मिथुनं वै त्वष्टा च पत्नीश्च, त्वष्टारं वा एतन् मिथुनेऽप्यस्राट् प्रजननाय, तन् मिथुनं , तस्मादेव मिथुनाद्यजमानः प्रजया च पशुभिश्च प्रजायते ॥
2.5.6 अनुवाकः6
प्रजापतिः प्रजा असृजत, ता एनं सृष्टा अत्यमन्यन्त, ता अतिमन्यमाना वरुणेनाग्राहयत् , ता वरुणगृहीताः कृष्णः पेत्वोऽध्यस्कन्दत् , तस्यानुहाय पादमगृह्णात् , तस्य शफः प्रावृह्यत, स एकशितिपादभवत् , तमचायत् , अयं वावासां प्रजानामवरुणगृहीतो , अनेनेमाः प्रजा वरुणान् मुञ्चानि , इति तं वारुणमालभत, तत इमाः प्रजा वरुणात् प्रामुच्यन्त, तद्वरुणप्रमोचनीय एवैष, यो ज्योगामयावी स्यात् तं एतेन याजयेत् , वरुणेन हि वा एष पाप्मना गृहीतो , अथैतस्य ज्योग् आमयति, यद्वारुणो , वरुणादेवैनं तेन मुञ्चति , एकशितिपाद् भवति , एवं इव हि तस्य रूपमासीत् समृद्यै ्, द्वीपे याजयेत् , एता वै प्रत्यक्षं वारुणीर्यदापः, स्वे वा एतद् योनौ प्रत्यक्षं वरुणं अवयजति, समन्तमापः परिवहन्ति, रक्षसामनन्ववायाय, वारुणं कृष्णँ पेत्वमालभेताभिचरन् , यद्वारुणो , वरुणेनैवैनं ग्राहयित्वा स्तृणुते, कृष्णो भवति, तमो वै कृष्णं , मृत्युस्तमो , मृत्युनैवैनं ग्राहयति , एतद्वै पाप्मनो रूपं यत् कृष्णं , कृष्ण इव हि पाप्मा, पाप्मनैवैनं अभिषुवति, तं नियुञ्ज्यात् ॥
पशुं बध्नामि वरुणाय राज्ञा इन्द्राय भागं ऋषभं केवलो हि ।
गात्राणि देवा अभिसंविशन्तु यमो गृह्णातु निर्ऋतिः सपत्नान् ॥
इति , एताभ्य एवैनं देवताभ्यो निर्याच्य, मृत्युर्वै यमो, मृत्युनैवैनं ग्राहयति , अग्नये वैश्वानराय कृष्णं पेत्वमालभेत समान्तमभिध्रोक्ष्यन् , संवत्सरो वा अग्निर्वैश्वानरः, संवत्सराय समम्यते, संवत्सरमेवाप्त्वावरुणं काममभिद्रुह्यति , आश्विनं कृष्णललामं आलभेत , आनुजावरं याजयेत् , अश्विनौ वै देवानामानुजावरौ , अश्विना एतस्य देवते य आनुजावर, स्ता एव भागधेयेनोपासरत् , ता एनं अग्रं परिणयतः, कृष्णो भवति, पाप्मानं एवापहते, ललामो भवति, मुखतोऽस्मिंस्तेजो दधाति , आश्विनं कृष्णललामं आलभेत , आमयाविनं याजयेत् , अश्विनौ वै देवानां भिषजौ , अश्विना एतस्य देवते य आमयावी, ता एव भागधेयेनोपासरत् , ता एनं भिषज्यतः, कृष्णो भवति, पाप्मानं एवापहते, ललामो भवति, मुखतोऽस्मिंस्तेजो दधाति ॥
2.5.7 अनुवाकः7
छन्दांसि वै यज्ञाय नातिष्ठन्त, स वषट्कारोऽभिहृत्य गायत्र्याः शिरोऽछिनत् , तस्माच् शीर्ष्णश्छिन्नाद् यो रसोऽक्षरत्ता वशा अभवन् , तद्वशानां वशात्वं, अथो आहु, र्वशँ वै ता अक्षरन् , ता वशा अभवन् , तद्वशानां वशात्वं, इति अथो आहुर् , वसा वै सासीत् , तद्वसा वा एता इति, ततो यः प्रथमो रसः प्राक्षरत् तं बृहस्पतिरुपागृह्णात् , सा रोहिणी बार्हस्पत्या, ततो योऽत्यक्षरत् तं मित्रावरुणौ, सा द्विरूपा मैत्रावरुणी, ततो योऽत्यक्षरत् तं विश्वे देवाः, सा बहुरूपा वैश्वदेवी, ततो योऽत्यक्षरत्तमग्निश्च मरुतश्च, सा पृश्निराग्निमारुती , अथो आहुः, कृष्णशबलीति , अथ या विप्रुषा आसंस्तानीमानि अन्यानि रूपाणि, ततो यः प्रथमो द्रप्सः परापतत् तं बृहस्पतिरभिहायाभ्यगृह्णात् , स उक्षाभवत् , तदुक्ष्णः उक्षत्वं, अथो आहु, र्यद्देवता अनुव्यौक्षत स उक्षाभवत् , तदुक्ष्णः उक्षत्वं इति, तं ब्राह्मणस्पत्यं आलभेत, ब्राह्मणं भूतिकामं याजयेत् , ब्रह्म वै ब्रह्मणस्पति , र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धेप्, भवत्येव, रोहिणीं बार्हस्पत्यामालभेत ब्रह्मवर्चसकामो , ब्रह्म वै बृहस्पति , र्बार्हस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयाप्त्वा तेजो ब्रह्मवर्चसं दधाति, रोहिणी भवति, ब्रह्मणो रूपं समृद्यैमा, मैत्रावरुणीं द्विरूपामालभेत पशुकामो , अहोरात्रे वै मित्रावरुणौ , अहोरात्रे अनु पशवः प्रजायन्ते, ता एव भागधेयेनोपासरत् , ता अस्मै पशून् प्रजनयत , श्छन्दसां वा एष रस , श्छन्दसां एवास्मै रसेन पशून् धत्तो , द्विरूपा भवति समृद्यै न, वैश्वदेवीं बहुरूपामालभेत यस्मै कामाय कामयेत, सर्वा वा एता देवता, सर्वा वा एतद्देवताः कामाय भागधेयेनोपासरत् , ता अस्मै कामं समर्धयन्ति यत्कामो भवति, छन्दसां वा एष रस , श्छन्दसां एवास्मै रसेन दधति, बहुरूपा भवति समृद्यैभन , आग्निमारुतीं पृश्निमालभेत वृष्टिकामो , अग्निर्वा इतो वृष्टिम् ईट्टे, मरुतोऽमुतश्च्यावयन्ति , एते वै वृष्ट्याः प्रदातार, स्तान् एव भागधेयेनोपासरत् , तेऽस्मै वृष्टिं प्रयच्छन्ति, छन्दसां वा एष रसो , रसो वृष्टि, श्छन्दसां एवास्मै रसेन रसं वृष्टिं निनयन्ति, पृश्निर्भवति, पृश्निमातरो हि मरुतो , भौमीं कृष्णशबलीमालभेतान्नकाम , इयं वा अन्नस्य प्रदात्रिका, तामेव भागधेयेनोपासरत् , सास्मा अन्नाद्यं प्रयच्छति, न चर्माप्याहरेयु , रनन्नं वै चर्म , अनन्नं कृष्ण, मनन्नेनैवानन्नमपहत्यान्नाद्यमात्मन् धत्ते, यद्वै तच् शीर्ष्णश्छिन्नात्तेज इन्द्रियं वीर्यं परापतत् सा बभ्रुर्वशाभवत्, तदेषा वशा , अन्नं एवेतरा, स्तां ब्राह्मणस्पत्यामालभेताभिचरन् , ब्रह्म वै ब्रह्मणस्पति , र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया, यावदेव ब्रह्म तेनैनं सर्वेणाभिचरति, तेजसैनं प्रछिनत्ति, स्तृणुत एव, बभ्रुर्भवति, ब्रह्मणो रूपं समृद्ध्यै, सौरीं श्वेताम् आलभेत ब्रह्मवर्चसकामो , असौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता, तं एव भागधेयेनोपासरत् , सोऽस्मै ब्रह्मवर्चसं प्रयच्छति, श्वेता भवति, ब्रह्मणो रूपं , समृद्यैधे, मैत्रावरुणीं कृष्णकर्णीमालभेत वृष्टिकामो, अहोरात्रे वै मित्रावरुणा , अहोरात्रे अनुवर्षति , एतद्वा अह्नो रूपं यच् शुक्लम् , यत् कृष्णँ तद् रात्रे, र्द्विरूपा भवति समृद्ध्यै ॥
2.5.8 अनुवाकः8
इन्द्राय मन्युमते मनस्वते ललामं आलभेत संग्रामे, मन्युना वै वीर्यं क्रियत, इन्द्रियेण जयति, वीर्यं चैवैष्विन्द्रियं च जित्यै दधाति, ललामो भवति, पुरस्ताद्ध्ययं मन्यु , रथो ब्रह्मणैवैनान् पुरस्तान् मुखतो जित्यै संश्यति , इन्द्रायाभिमातिघ्न ऋषभमालभेत भ्रातृव्यवान्, अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहते, स इन्द्राय वृत्रतुरा आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहत्य वृत्रतूरेवाभूत्, स्वाराज्यं एव गच्छति, वृत्रतू, रिति ह्येतमाहुर्यः स्वाराज्यं गच्छति , ऐन्द्रामारुतं पृश्निसक्थमालभेत, राजन्यं ग्रामकामं याजयेत् , ऐन्द्रो वै राजन्यो देवतया, मारुती विट् , इन्द्रियेणैवास्मै विशम् उपयुनक्ति, पृश्निसक्थो भवति, पश्चादेवास्मै विशम् उपदधाति , अनुकामस्मै विशमविवादिनीं करोति, इन्द्राय वज्रिण ऋषभमालभेत, राजन्यं भूतिकामं याजयेत् , यदा वै राजन्यो वज्री भवत्यथ भूतिं गच्छति, यद्वज्रिणे, वज्रं एवास्मा आधात्, तेन विजितिं भूतिं गच्छति, स एनं भूत्यै श्रेम्ण इन्धेति, यद्वज्रिणा इति तदस्याभिचरणीयम् , यं द्विष्यात् तं तर्हि मनसा ध्यायेत् , वज्रं एवास्मै प्रहरति, स्तृणुत एव, सौम्यं बभ्रुम् ऋषभं पिङ्गलमालभेत योऽलं राज्याय सन् राज्यं न प्राप्नुयात् , सोमो वै राजैतस्य देवता, सोमो हि राजा, स्वामेव देवतां राज्यायोपासरत् , स्वैनं देवता राज्यं गमयति, बभ्रुः पिङ्गलो भवति, सोमस्य रूपं समृद्यैज् ॥
2.5.9 अनुवाकः9
यः प्रथम एकाष्टकायां जायेत यस्तमालप्स्यमानः स्यात्स आग्नेयमष्टाकपालं निर्वपेत् , अग्निर्वै पशूनां योनिः, स्वादेवैनान्योनेर् निष्क्रीणात्या मेध्याद् भवितो, रग्नये वैश्वानराय द्वादशकपालं मासि मासि निर्वपेत् , संवत्सरो वा अग्निर्वैश्वानरः, संवत्सरादेवैनं निष्क्रीणाति, स यदा मेधं गछेदथेन्द्रायाभिमातिघ्न आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहते , अश्वोऽव्युप्तवहो दक्षिणा , एष वै व्यावृत्तः पाप्मना, पाप्मनैवैनं व्यावर्तयति , अथ योऽपरस्यां एकाष्टकायां जायेत तं एवं एवोत्सृज्याथेन्द्राय वृत्रतुरा आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहत्य वृत्रतूरेवाभूत् , स्वाराज्यं एव गच्छति, वृत्रतूरिति ह्येतमाहुर् यः स्वाराज्यं गच्छति, शतमव्युप्तवहा दक्षिणा , एते वै व्यावृत्ताः पाप्मना, पाप्मनैवैनं व्यावर्तयन्ति, शतं भवन्ति, शतायुर्वै पुरुषः शतवीर्या , आयुरेव वीर्यमाप्नोति, देवाश्च वा असुराश्चास्पर्धन्त, तेऽब्रुवन् , ब्रह्मणि नोऽस्मिन् विजयेथां, इति अरुणः तूपरश्चैत्रेयो देवानामासीच् श्येतोऽयःशृङ्गः शैनेयो ऽसुराणां , तेऽसुरा उत्क्रोदिनोऽचर, न्नराडोऽस्माकं तूपरोऽमीषाम् इति, तौ वै समलभेताम् , तस्य देवाः क्षुरपवि शिरोऽकुर्वन् , तस्यान्तरा शृङ्गे शिरो व्यवधाय विष्वञ्चं व्यरुजत् , यासुरी वागवदत् सेमां प्राविशत् , योदजयत् , सा वनस्पतीन् , तस्माद् ब्राह्मणो मृन्मयेन न पिबेत् , असुर्या वाचात्मानं नेत् संसृजा, इति तद्य एवं विद्वानमृत्पात्रपो भवत्युज्जितं एव वाच उपैति, तं ब्राह्मणस्पत्यं आलभेताभिचरन् , ब्रह्म वै ब्रह्मणस्पति, र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया, यावदेव ब्रह्म तेनैनं सर्वेणाभिचरति, तेजसैनं प्रछिनत्ति, स्तृणुत एव , अरुणः तूपरो भवति , एवं इव हि तस्य रूपमासीत् , समृद्यै ा, देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त, ते रात्रीं प्राविशन् , तानश्विना अनुप्राविशताम् , तौ तमः पर्यगृह्णात् , ता एतमाश्विनं अञ्जिमालभेताम् , तेन तमोऽपाघ्नाता, मसा एना आदित्यः पुरस्ताज्ज्योतिषा प्रत्यागच्छत् , स आभ्यां तमोऽध्यपाहन् , यः पाप्मना तमसा गृहीतो मन्येत स एतमाश्विनं अञ्जिमालभेत, येनैवाश्विनौ तमोऽपाघ्नातां तेन पाप्मानं अपहते , असा एनं आदित्यः पुरस्ताज्ज्योतिषा प्रत्यागच्छति, सोऽस्मात्तमोऽध्यपहन्ति ॥
2.5.10 अनुवाकः10
असौ वा आदित्यस्तेजोभिर् व्यार्ध्यत, तत इदं सर्वं तमोऽभवत् , स प्रजापतिरेतान् दश ऋषभानपश्यत् , अथो आहुरिन्द्रोऽपश्यदिति, तानैन्द्रानालभत, तैरस्मिन्निन्द्रियाणि वीर्याण्याप्त्वादधात् , यल् ललामा आलभ्यन्त मुखतोऽस्मिंस्तैस्तेजोऽदधात् , यच् शितिककुद उपरिष्टात्तै , र्यच् श्वेतानूकाशाः पश्चात्तै , स्ततो वा असा आदित्यः सर्वतस्तेजस्व्यभवत् , यस्तेजस्कामः स्यात्स एतानैन्द्रान् ऋषभानालभेत, यल् ललामा आलभ्यन्ते मुखतोऽस्मिंस्तैस्तेजो दधाति, यच् शितिककुद उपरिष्टात्तै, र्यच् श्वेतानूकाशाः पश्चात् तैः, सर्वत एवैनं तेजस्विनं करोति , अमुष्यैनं आदित्यस्य मात्रां गमयति, प्राजापत्यं दशमं द्वादशे मासा आलभेत, द्वादश मासाः संवत्सरः, संवत्सरमेवाप्त्वावरुन्द्धे, नवालभ्यन्ते, नव वै प्राणाः, प्राणाः खलु वै पुरुषे वीर्यम् , प्राणानस्मिन् वीर्यं दधाति, दशालभ्यन्ते, दशाक्षरा विराट् , विराडेतानि एवेन्द्रियाणि वीर्याण्यात्मन् धित्वा , इयं विराट् , अस्यां एव प्रतितिष्ठति ॥
नमो महिम्ने चक्षुषे मरुतां पितस्तदहं गृणे ते ।
हुतो याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैः ॥
देवानां एष उपनाह आसीदपां पतिर् वृषभ ओषधीनां ।
सोमस्य द्रप्समवृणीत पूषा बृहन्नद्रिरभवद्यत्तदासीत् ॥
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥
पिता वत्सानां पतिरघ्न्यानां उतायं पिता महतां गर्गराणां ।
वत्सो जरायु प्रतिधुक् पीयूष आमिक्षामस्तु घृतमस्य योनिः ॥
त्वां गावोऽवृणत राज्याय त्वां वर्धन्ति मरुतः स्वर्काः ।
वर्ष्मन् क्षत्रस्य ककुब्भिः शिश्रियाणस्ततो न उग्रो विभजा वसूनि ॥
2.5.11 अनुवाकः11
वायव्यमजमालभेतैन्द्रं वृष्णिं वृषभं वा वारुणं पेत्वं भूतिकामं याजयेत् , यद्वायवे, वायुरेवैनं भूत्यै निनयति , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति, यदैन्द्र , इन्द्रियेणैवैनं वीर्येण समर्धयति, वरुणगृहीतो वा एष योऽलं भूत्यै सन् न भवति, यद्वारुणो , वरुणादेवैनं तेन मुञ्चति , एतान् एवाभिचरन्नालभेत, यद्वायवे, वायुरेवास्मै वज्रं संश्यति , ऐन्द्रो वै वज्र , इन्द्रियेण खलु वै वज्रः प्रह्रियते, यदैन्द्रो , वज्रं एवास्मै प्रहरति, यद्वारुणो , वरुणेनैवैनं ग्राहयित्वा स्तृणुते, सौर्यं बलक्षं पेत्वमालभेत ब्रह्मवर्चसकामो , असौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता, तं एव भागधेयेनोपासरत् , सोऽस्मै ब्रह्मवर्चसं प्रयच्छति, यद् बलक्षः समृद्धस्तेन, यदलूनः समृद्धस्तेन, यत् पीवा समृद्धस्तेन, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति , आदित्यं बहुरूपमालभेत यस्याश्विने शस्यमाने सूर्यो नोदियात् , पराचीर्वा एतस्मै व्युच्छन्ति यस्याश्विने शस्यमाने सूर्यो नोदेति, यदादित्यो , अमुं एवास्मा उन्नयति, बहुरूपो भवति, बहूनि वै रश्मीनां रूपाणि, रश्मीनां एवास्मै रूपाण्याप्वो ःन्नयति , अग्निर्वै सृष्टो न व्यरोचत , सोऽग्नये तेजस्विनेऽजं कृष्णग्रीवमालभत, तेन तेजस्व्यभवत् , सोऽकामयत, सर्वत्र विभवेयमिति, सोऽग्नये विभूतिमतेऽजं कृष्णग्रीवमालभत, तेन सर्वत्र व्यभवत् , सोऽकामयत, सर्वत्रापिभागः स्यां इति, सोऽग्नये भागिनेऽजं कृष्णग्रीवमालभत, तेन सर्वत्रापिभागोऽभवत् , सोऽकामयत, दानकामा मे प्रजाः स्युरिति, सोऽग्नये दात्रेऽजं कृष्णग्रीवमालभत, तेनास्मै दानकामाः प्रजा अभवन् , यः कामयेत, तेजस्वी स्यां, सर्वत्र विभवेयं, सर्वत्रापिभागः स्यां, दानकामा मे प्रजाः स्युरिति, स एतानजान् कृष्णग्रीवानालभेत, तेजस्वी भवति, सर्वत्र विभवति, सर्वत्रापिभागो भवति, दानकामा अस्मै प्रजा भवन्ति, प्राजापत्यं बहुरूपमालभेत पशुकामः, प्राजापत्या वै पशवः, प्रजापतिः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, बहुरूपो भवति, बहूनि वै पशूनां रूपाणि, पशूनां एवास्मै रूपाण्याप्त्वावरुन्धेहु, यामं शुकहरिमालभेत शुण्ठँ वा यः कामयेत, यमलोक ऋध्नुयां इति , एतेन वै यमोऽमुष्मिंल्लोक आर्नोपंत् , यमोऽमुष्य लोकस्याधिपत्यमानशे, तं एव भागधेयेनोपासरत् , स एनं अमुष्य लोकस्याधिपत्यं गमयति , एकधा वा एतेन यमलोक ऋध्नोति, परे वयसि यष्टव्यं , ताजग् घि प्रमीयते, शुण्ठो वा भवति शुकहरिर्वा , एष ह्येतस्य देवतया पशूनां समृद्धः ॥
इति मध्यमकाण्डे पशुबन्ध नाम पञ्चमः प्रपाठकः।।
</span></poem>
2xmhxkl1um8vvjp5mejda2xju8juf08
343222
343221
2022-08-12T02:36:42Z
Puranastudy
1572
wikitext
text/x-wiki
काम्याः पशवः
<poem><span style="font-size: 14pt; line-height: 200%">2.5.1 अनुवाकः1
सौम्यं बभ्रुं लोमशं पिङ्गलमालभेत पशुकामः, सौमीर्वा ओषधया , ओषधयः पशवो , यत्सौम्यः, प्रत्यक्षमेवास्मै पशुमालभते, लोमशो भवति , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, बभ्रुः पिङ्गलो भवति सोमस्य रूपं समृद्ध्यै, यस्त्रैतानां उत्तमो जायेत तं सौमापौष्णमालभेत पशुकामः, सोमो वै रेतोधाः, पूषा पशूनां प्रजनयिता, सोम एवास्मै रेतो दधाति, पूषा पशून् प्रजनयति, स्तनं वा एतेषाम् द्वा अभिजायेते, ऊर्जं तृतीया , ऊर्ग् वै पशव , ऊर्जैवास्मा ऊर्जं पशूनाप्त्वावरुन्द्धे, त्रिर्वा एषा संवत्सरस्यान्यान् पशून् परिविजायत , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, भागिनीर्वा अन्याः प्रजा, अभागा अन्या , यदौदुम्बरो यूपो भवति , उभयीरेवैना भागिनीः करोति, मासि मासि वा एषोऽवान्तरम् अन्येभ्यो वनस्पतिभ्यः पच्यते , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, प्राजापत्यं तूपरम् आलभेत पशुकामः, प्राजापत्या वै पशवः, प्रजापतिः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत्, सोऽस्मै पशून् प्रजनयति, योनिर्वै प्रजापति , र्योनेरेव प्रजायते, सर्वेषां वा एष पशूनां रूपाणि प्रति, पुरुषस्येव श्मश्रूणि , अश्वस्येव शिरस् , गर्दभस्येव कर्णौ, शुन इव लोमानि, गोरिव पूर्वौ पादौ , अवेरिवापरौ , अजः खलु वै सर्वाण्येव पशूनां रूपाण्याप्त्वावरुन्द्धे, सर्वाण्येनं पशूनां रूपाण्य् उपतिष्ठन्ते, हिरण्यगर्भवत्याघारो , याः प्रजापतेः सामिधेनीस्ताः सामिधेनी , याः प्रजापतेराप्रियस्ता आप्रियो , हिरण्यं देयम् सशुक्रत्वाय, तार्प्यं देयम् सयोनित्वाय , अधीवासो देयो , यज्ञस्य तेन रूपाण्याप्त्वावरुन्द्धे , एतेन वा उपकेरू रराध, ऋध्नोति य एतेन यजते, द्वादशधा ह त्वै स प्राशित्रं परिजहार, तत्र द्वादश द्वादश वरान् ददौ, यद् द्वादश दीयन्ते तस्यैषा प्रतिमा, श्वेतं वायवा आलभेत, भूतिकामं याजयेत् , वायुर्वै देवानां ओजिष्ठः क्षेपिष्ठः, स एनं भूत्यै निनयति, तदाहु , रधृता देवतेश्वरा निर्मृज ईश्वरैनं आर्तिं निनेतोरिति, तदति सैवैनं भूत्यै निनयति, श्वेतं वायवे नियुत्वता आलभेत, ग्रामकामं याजयेत् , वायुर्वा इमाः प्रजा नस्योता इत्थं चेत्थं च नेनीयते, यद्वायवे, वायुरेवास्मै नस्योतां विशं निनयति, नियुत्वती याज्यानुवाक्ये भवतो , ग्राममस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै, श्वेतं वायवे नियुत्वता आलभेत , आमयाविनं याजयेत् , प्राणो वै वायुः, प्राणो हि वा एतस्यापक्रान्तोऽथैतस्यामयति, यद्वायवे, वायुरेवास्मै प्राणं निनयति, नियुत्वती याज्यानुवाक्ये भवतः, प्राणं अस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै, श्वेतं वायवे नियुत्वता आलभेत, पशुकामं याजयेत् , प्राणो वै वायुः, प्राणं वा एतत् पशवः प्रतिधावन्ति यद्वर्षेषु वातं प्रतिजिघ्रति, यद्वायवे, वायुरेवास्मै पशून् निनयति, नियुत्वती याज्यानुवाक्ये भवतः, पशूनस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै ॥
2.5.2 अनुवाकः2
स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत् , तस्य देवास्तमोऽपाघ्नन् , यत् प्रथमं तमोऽपाघ्नन्साविः कृष्णाभवत् , यद् द्वितीयं सा लोहिनी, यत् तृतीयं सा बलक्षी, यदध्यस्तादपाकृन्तत् साविर्वशाभवत् , तेऽब्रुवन् , देवपशुमिमं कामायालभामहा इति , अथ वा इयं तर्ह्य् ऋक्षासीदलोमिका, तेऽब्रुवन् , तस्मै कामायालभामहै यथास्यामोषधयश्च वनस्पतयश्च जायन्ता इति, तां वै तस्मै कामायालभन्त, ततोऽस्यामोषधयश्च वनस्पतयश्चाजायन्त, यः प्रजाकामो वा पशुकामो वा स्यात्स एताम् अविं वशामालभेत, प्र प्रजया च पशुभिश्च जायते , अथो आहु , र्यः प्रथमस्तमस्यपहते सूर्यस्य रश्मिर् यूपस्य चषालेऽवातनोत् साविर्वशाभवदिति, तदुभयेनैव देवपशुरालभ्यते, यद्यस्यास्तज्जन्म यदि वेतरं तत् कामाय कामायैवाविर्वशालभ्यते, आग्नेयमजमालभेत, वारुणं पेत्वं भूतिकामं याजयेत् , आग्नेयानि वै पुरुषस्यास्थानि, वारुणं मांसं, आग्नेयेनैवास्याग्नेयं निष्क्रीणाति, वारुणेन वारुणं , भवत्येव, सारस्वतीं मेषीमालभेत यो वाचो गृहीत, वाग् वै सरस्वती, वाचैवास्य वाचं भिषज्यति , अपन्नदती भवति सर्वत्वाय , अनधिस्कन्ना समृद्यैती, श्वेता मल्हा आलभेत ब्रह्मवर्चसकाम आग्नेयीं बार्हस्पत्यां सौरीम् , वसन्ताग्नेयीम् , प्रावृषि बार्हस्पत्याम् , शिशिरे सौरीम् , यदाग्नेयी, तेजस्तयावरुन्धेस्, यद् बार्हस्पत्या, ब्रह्मवर्चसं तया, यत्सौरी, रुचं तया, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति, संवत्सरं पर्यालभ्यन्ते, संवत्सरेण वा अनाप्तमाप्यते, संवत्सरेणैवास्मा आप्त्वा तेजो ब्रह्मवर्चसं दधाति, श्वेता भवति, ब्रह्मणो रूपं समृद्यैत्, वायव्यामजामालभेत, सारस्वतीं मेषीमदित्या अजां अभिशस्यमानं याजयेत् , वायुर्वा एतस्याश्लीलं गन्धं जनता अनुविहरति यमभिशंसन्ति , एष हीदं सर्वमुपगच्छति, यद्वायवे, वायुरेवास्य तं गन्धं सुरभिमकः, सोऽस्य सुरभिर्गन्धो जनता अनुवितिष्ठते, वाचा वा एतमभिशँसन्ति यमभिशंसन्ति, वाक् सरस्वती, यत् सारस्वती, वाचैवैषां वाचं शमयति , अप्रतिष्ठितो वा एष यमभिशंसन्ति , इयं वा अदिति , रियं प्रतिष्ठा, यदादित्या , अस्यां एव प्रतितिष्ठति , इन्द्रियेण वा एष वीर्येण व्यृध्यते यमभिशंसन्ति , इन्द्रियं वीर्यं गर्भो , यद् गर्भिणीर्भवन्ति इन्द्रियेणैवैनं वीर्येण समर्धयन्ति ॥
2.5.3 अनुवाकः3
देवाश्च वा असुराश्चास्पर्धन्त, ते वै समावदेव यज्ञे कुर्वाणा आयन् , यदेव देवा अकुर्वत तदसुरा अकुर्वत, ते न व्यावृतमगच्छन् , ते देवा एतं वामनं पशुमपश्यन् , तं वैष्णवमालभन्त, ततो वै विष्णुरिमांल्लोकान् उदजयत् , ततो देवा असुरान् एभ्यो लोकेभ्यः प्राणुदन्त, ततो देवा अभवन् , परासुरा, यः सपत्नवान् भ्रातृव्यवान् वा स्यात्स एतं वामनं वैष्णवमालभेत , अतो वै विष्णुरिमांल्लोकान् उदजयत् , विष्णोरेवोज्जितिम् अन्व् इमांल्लोकान् उज्जयति, प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते, विषम इवालभेत, विषमान् इव हीमांल्लोकान् देवा उदजयन् , इमान् एव लोकान् उज्जयति , इन्द्रो वै वृत्रमहन् , स प्राङ् अपद्यत, स पद्यमाना इन्द्रं सप्तभिर् भोगैः पर्यगृह्णात् , तस्माद्विष्वञ्चः पशवो व्युदायन् , मूर्धतो वैदेहीरुदायन् , तस्मात्तासां पुरो जन्म पुर ओक, स्तासां जघनत ऋषभो वैदेहोऽनूदैत् , तमचायत् , अयं वाव मास्मादंहसो मुञ्चेदिति, तमैन्द्रमालभेत , आग्नेयं तु पूर्वमजमालभत, स वा अग्निनैव वृत्रस्य भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन्नधत्त, यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्रम् ऋषभमालभेत , आग्नेयं तु पूर्वमजमालभेत , अग्निनैव पाप्मनो भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते , इन्द्रो वै वलमपावृणोत् , ततः सहस्रम् उदैत् , तस्य सहस्रस्याग्रतः कुभ्र उदैत् , तस्मादेतं, साहस्री लक्मीसि, रित्याहुर्यश्च वेद यश्च न , अथो आहुर् , इमं वा एष लोकं पश्यन्नभ्युदैत् , स समैषत् , स एष समीषितः कुभ्र, इति तमैन्द्रमालभेत पशुकाम , ऐन्द्रा वै पशवा , इन्द्रः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, स यदा सहस्रं पशून् गछेदथैतं वामनं वैष्णवमालभेत , एतस्मिन्वै तत्सहस्रं प्रत्यतिष्ठत् , स तिर्यङ् व्यैषत् , तस्मादेष तिर्यङ्ङ् इव वीषित , एतेन वै स तत्सहस्रं पर्यगृह्णात् , तत्सहस्रस्य वा एष परिगृहीत्या अविक्षोभाय, देवाश्च वै पितरश्चास्मिंल्लोक आसन् , तद्यत् किंच देवानां स्वमासीत्तद्यमोऽयुवत, ते देवाः प्रजापतिमेवोपाधावन् , स प्रजापतिरेतौ मिथुनौ पशू अपश्यद् ऋषभं च वशां च, ता आलभत, वैष्णववारुणीं तु पूर्वां वशामालभत, तान्वै वरुणेनैव ग्राहयित्वा विष्णुना यज्ञेन प्राणुदता , अथैन्द्रं देवेष्वालभत, तेनैष्विन्द्रियाणि वीर्याण्याप्त्वादधाद्यः सपत्नवान् भ्रातृव्यवान् वा स्यात्स एतौ मिथुनौ पशू आलभेत ऋषभं च वशां च, वैष्णववारुणीं तु पूर्वां वशामालभेत, वरुणेनैवैनान् ग्राहयित्वा विष्णुना यज्ञेन प्रणुदते , अथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते ॥
2.5.4 अनुवाकः4
सावित्रं पुनरुत्सृष्टमालभेत यः पुरा पुण्यः सन् पश्चात् पापत्वं गछेत्, सविता वै श्रियः प्रसविता, तं एव भागधेयेनोपासरत् , स एनं श्रियै प्रसुवति, पापो वा एष पुरा सन् पश्चात् श्रियमश्नुते यः पुरानड्वान्त्सन् पश्चोक्षत्वं गच्छति, यथैष श्रियमश्नुत एवं एवैनं श्रियं गमयति , ओषधीभ्यो वेहतमालभेत प्रजाकामा , ओषधीनां वा एषा प्रिया , एता वा एतां सूतोः परिबाधन्ते , ओषधयः खलु वा एतस्य प्रजामपगूहन्ति योऽलं प्रजायै सन् प्रजां न विन्दते, ता एव भागधेयेनोपासरत् , ता अस्मै प्रजां पुनर्ददति , आपो वा ओषधया , आपो ह त्वेवासत् खनन्ति, ता अस्मै प्रजां खनन्ति, द्यावापृथिवीये धेनू संमातरा आलभेतान्नकामो , यद्ध्यसौ वर्षति तदस्यां प्रतितिष्ठति, द्यावापृथिवी वा अन्नस्येशाते, ते एव भागधेयेनोपासरत् , ते अस्मा अन्नाद्यं प्रयच्छतः, स वत्सं वायवा आलभेत, वायुर्वा अनयोर्वत्सो , वायुरिमे प्रदापयति, प्रत्ते ह वा इमे दुहे य एवं वेद , ऐन्द्रीं सूतवशामालभेत, राजन्यं भूतिकामं याजयेत् , एतस्या वा अधीन्द्रोऽजायत, स जायमान एतं योनिं निरवर्तयत् , सा सूतवशाभवत् , अथो आहुर् , एतदेव सकृदिन्द्रियं वीर्यं तेजो जनयित्वा नापरं सूता आशँसत, सा सूतवशाभवदिति , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति , ऐन्द्री भवति , इन्द्रियम् अस्मिन् दधाति , अथ यस्तं विन्देद् यं सूत्वा सूतवशा भवति तमैन्द्रमालभेत तेजस्काम, स्तदेवेन्द्रियं वीर्यं तेज आप्नोति, सारस्वतीं धेनुष्टरीमालभेत यः क्षेत्रे पशुषु वा विवदेत, वाग् वै सरस्वती, वाचैवैषां वाचं वृङ्क्ते, धेनुर्वा एषा सती न दुहे, तर्यमेवैषां वाचं करोति, द्यावापृथिवीयां धेनुं पर्यारिणीमालभेत यो राजन्योऽभ्यर्धो विशश्चरेत् , द्यावापृथिवीभ्यां हि वा एष निर्भक्तो, अथैषोऽभ्यर्धो विशश्चरति, द्यावापृथिवी एवैनं विशि प्रतिष्ठापयतः, पर्यारिणी भवति, पर्यारीव ह्येतद् राष्ट्रम् , यदभ्यर्धो विशश्चरति द्यावापृथिवी एवैनं विशि प्रतिष्ठाप्य, स श्वो भूते वत्सं वायवा आलभेत, वायुर्वा अनयोर्वत्सो , वायुरिमौ क्षयौ विशं च प्रदापयति, प्रत्तौ ह वा इमौ क्षयौ विशं च दुहे य एवं वेद ॥
2.5.5 अनुवाकः5
अग्नेयमजमालभेत, सौम्यं बभ्रुम् ऋषभं पिङ्गलम् भूतिकामं याजयेत् , ऋद्ध्याएव एवाग्नेय , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति, यत्सौम्यः, स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धे , भवत्येव, बभ्रुः पिङ्गलो भवति, सोमस्य रूपं समृद्ध्यै, गोमृगं वायवा आलभेत , अभिशस्यमानं याजयेत् , अपूतो वा एष यमभिशंसन्ति, वायुर्वै देवानां पवित्रं , वायुनैवैनं पवित्रेण पुनाति, नेव वा एष ग्रामे नारण्ये यमभिशंसन्ति, नेव खलु वा एष ग्राम्यः पशुर्नैवारण्य, स्तस्मादस्यैष देवतया पशूनां समृद्ध ऐन्द्राग्नमनुसृष्टमालभेत यस्य पिता पितामहः सोमं न पिबेत् , इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति, यदैन्द्र , इन्द्रियेणैवैनं वीर्येण समर्धयति, देवताभिर्वा एष व्यृध्यते यस्य पिता पितामहः सोमं न पिबति, यदाग्नेयो , अग्निर्वै सर्वा देवता , देवताभिरेवैनं समर्धयति , अनुसृष्टो भवति , अनुसृष्ट इव ह्येतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति, तस्मादस्यैष देवतया पशूनां समृद्धस्त्वाष्ट्रम् अवलिप्तमालभेत पशुकाम, स्त्वाष्ट्रा वै पशव, स्त्वष्टा पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, सौमापौष्णँ नपुंसकमालभेत, पण्डकं याजयेत् , यत्र तू भूमेर् जायेत तत् प्रजिज्ञासेता, ऽत्र वा एतस्य जायमानस्येन्द्रियं वीर्यमपाक्रामत् , तदेवास्मा इन्द्रियं वीर्यमाप्त्वा दधाति, सोमश्च वा एतस्य पूषा च जायमानस्येन्द्रियं वीर्यमयुवेताम् , इयं वै पूषौ, षधयः सोमो , यत्सौमापौष्णः, स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धेवै, भवत्येव, यानि अनवदानीयानि तैर् नैर्ऋतैः पूर्वैः प्रचरन्ति, निर्ऋतिगृहीता वा एषा स्त्री या पुंरूपा, निर्ऋतिगृहीत एष पुमान् यः स्त्रीरूपो , निर्ऋत्या एवैनं तेन मुञ्चति, न वै नैर्ऋत्याहुतिरग्निमानशे, यदङ्गारेषु जुहोति तत् स्विदग्नौ जुहोति तदु न, यत्र वा अद इन्द्रो वृषणश्वस्य मेनासीत्तदेनं निर्ऋतिः पाप्मागृह्णात् , स यं पाप्मानं अपाहत स नपुंसकोऽभवत् , यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्रं नपुंसकमालभेत, येनैवेन्द्रः पाप्मानं अपाहत तेन पाप्मानं अपहते , अथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते, प्रजापतिः पशूनसृजत, स वा एतं एवाग्रे नपुंसकमसृजत, तं पशवोऽन्वसृज्यन्त , अथो आहु, रेतमेवाग्रे सृष्टं त्वष्ट्रे च पत्नीभ्यश्च नपुंसकमालभत, तेन प्रजा असृजत , इति, यः प्रजाकामो वा पशुकामो वा स्यात्स एतं त्वष्ट्रे च पत्नीभ्यश्च नपुंसकमालभेत, मिथुनं वै त्वष्टा च पत्नीश्च, त्वष्टारं वा एतन् मिथुनेऽप्यस्राट् प्रजननाय, तन् मिथुनं , तस्मादेव मिथुनाद्यजमानः प्रजया च पशुभिश्च प्रजायते ॥
2.5.6 अनुवाकः6
प्रजापतिः प्रजा असृजत, ता एनं सृष्टा अत्यमन्यन्त, ता अतिमन्यमाना वरुणेनाग्राहयत् , ता वरुणगृहीताः कृष्णः पेत्वोऽध्यस्कन्दत् , तस्यानुहाय पादमगृह्णात् , तस्य शफः प्रावृह्यत, स एकशितिपादभवत् , तमचायत् , अयं वावासां प्रजानामवरुणगृहीतो , अनेनेमाः प्रजा वरुणान् मुञ्चानि , इति तं वारुणमालभत, तत इमाः प्रजा वरुणात् प्रामुच्यन्त, तद्वरुणप्रमोचनीय एवैष, यो ज्योगामयावी स्यात् तं एतेन याजयेत् , वरुणेन हि वा एष पाप्मना गृहीतो , अथैतस्य ज्योग् आमयति, यद्वारुणो , वरुणादेवैनं तेन मुञ्चति , एकशितिपाद् भवति , एवं इव हि तस्य रूपमासीत् समृद्ध्यै्, द्वीपे याजयेत् , एता वै प्रत्यक्षं वारुणीर्यदापः, स्वे वा एतद् योनौ प्रत्यक्षं वरुणं अवयजति, समन्तमापः परिवहन्ति, रक्षसामनन्ववायाय, वारुणं कृष्णँ पेत्वमालभेताभिचरन् , यद्वारुणो , वरुणेनैवैनं ग्राहयित्वा स्तृणुते, कृष्णो भवति, तमो वै कृष्णं , मृत्युस्तमो , मृत्युनैवैनं ग्राहयति , एतद्वै पाप्मनो रूपं यत् कृष्णं , कृष्ण इव हि पाप्मा, पाप्मनैवैनं अभिषुवति, तं नियुञ्ज्यात् ॥
पशुं बध्नामि वरुणाय राज्ञा इन्द्राय भागं ऋषभं केवलो हि ।
गात्राणि देवा अभिसंविशन्तु यमो गृह्णातु निर्ऋतिः सपत्नान् ॥
इति , एताभ्य एवैनं देवताभ्यो निर्याच्य, मृत्युर्वै यमो, मृत्युनैवैनं ग्राहयति , अग्नये वैश्वानराय कृष्णं पेत्वमालभेत समान्तमभिध्रोक्ष्यन् , संवत्सरो वा अग्निर्वैश्वानरः, संवत्सराय समम्यते, संवत्सरमेवाप्त्वावरुणं काममभिद्रुह्यति , आश्विनं कृष्णललामं आलभेत , आनुजावरं याजयेत् , अश्विनौ वै देवानामानुजावरौ , अश्विना एतस्य देवते य आनुजावर, स्ता एव भागधेयेनोपासरत् , ता एनं अग्रं परिणयतः, कृष्णो भवति, पाप्मानं एवापहते, ललामो भवति, मुखतोऽस्मिंस्तेजो दधाति , आश्विनं कृष्णललामं आलभेत , आमयाविनं याजयेत् , अश्विनौ वै देवानां भिषजौ , अश्विना एतस्य देवते य आमयावी, ता एव भागधेयेनोपासरत् , ता एनं भिषज्यतः, कृष्णो भवति, पाप्मानं एवापहते, ललामो भवति, मुखतोऽस्मिंस्तेजो दधाति ॥
2.5.7 अनुवाकः7
छन्दांसि वै यज्ञाय नातिष्ठन्त, स वषट्कारोऽभिहृत्य गायत्र्याः शिरोऽछिनत् , तस्माच् शीर्ष्णश्छिन्नाद् यो रसोऽक्षरत्ता वशा अभवन् , तद्वशानां वशात्वं, अथो आहु, र्वशँ वै ता अक्षरन् , ता वशा अभवन् , तद्वशानां वशात्वं, इति अथो आहुर् , वसा वै सासीत् , तद्वसा वा एता इति, ततो यः प्रथमो रसः प्राक्षरत् तं बृहस्पतिरुपागृह्णात् , सा रोहिणी बार्हस्पत्या, ततो योऽत्यक्षरत् तं मित्रावरुणौ, सा द्विरूपा मैत्रावरुणी, ततो योऽत्यक्षरत् तं विश्वे देवाः, सा बहुरूपा वैश्वदेवी, ततो योऽत्यक्षरत्तमग्निश्च मरुतश्च, सा पृश्निराग्निमारुती , अथो आहुः, कृष्णशबलीति , अथ या विप्रुषा आसंस्तानीमानि अन्यानि रूपाणि, ततो यः प्रथमो द्रप्सः परापतत् तं बृहस्पतिरभिहायाभ्यगृह्णात् , स उक्षाभवत् , तदुक्ष्णः उक्षत्वं, अथो आहु, र्यद्देवता अनुव्यौक्षत स उक्षाभवत् , तदुक्ष्णः उक्षत्वं इति, तं ब्राह्मणस्पत्यं आलभेत, ब्राह्मणं भूतिकामं याजयेत् , ब्रह्म वै ब्रह्मणस्पति , र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धेप्, भवत्येव, रोहिणीं बार्हस्पत्यामालभेत ब्रह्मवर्चसकामो , ब्रह्म वै बृहस्पति , र्बार्हस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयाप्त्वा तेजो ब्रह्मवर्चसं दधाति, रोहिणी भवति, ब्रह्मणो रूपं समृद्ध्यै, मैत्रावरुणीं द्विरूपामालभेत पशुकामो , अहोरात्रे वै मित्रावरुणौ , अहोरात्रे अनु पशवः प्रजायन्ते, ता एव भागधेयेनोपासरत् , ता अस्मै पशून् प्रजनयत , श्छन्दसां वा एष रस , श्छन्दसां एवास्मै रसेन पशून् धत्तो , द्विरूपा भवति समृद्ध्यैन, वैश्वदेवीं बहुरूपामालभेत यस्मै कामाय कामयेत, सर्वा वा एता देवता, सर्वा वा एतद्देवताः कामाय भागधेयेनोपासरत् , ता अस्मै कामं समर्धयन्ति यत्कामो भवति, छन्दसां वा एष रस , श्छन्दसां एवास्मै रसेन दधति, बहुरूपा भवति समृद्ध्यै , आग्निमारुतीं पृश्निमालभेत वृष्टिकामो , अग्निर्वा इतो वृष्टिम् ईट्टे, मरुतोऽमुतश्च्यावयन्ति , एते वै वृष्ट्याः प्रदातार, स्तान् एव भागधेयेनोपासरत् , तेऽस्मै वृष्टिं प्रयच्छन्ति, छन्दसां वा एष रसो , रसो वृष्टि, श्छन्दसां एवास्मै रसेन रसं वृष्टिं निनयन्ति, पृश्निर्भवति, पृश्निमातरो हि मरुतो , भौमीं कृष्णशबलीमालभेतान्नकाम , इयं वा अन्नस्य प्रदात्रिका, तामेव भागधेयेनोपासरत् , सास्मा अन्नाद्यं प्रयच्छति, न चर्माप्याहरेयु , रनन्नं वै चर्म , अनन्नं कृष्ण, मनन्नेनैवानन्नमपहत्यान्नाद्यमात्मन् धत्ते, यद्वै तच् शीर्ष्णश्छिन्नात्तेज इन्द्रियं वीर्यं परापतत् सा बभ्रुर्वशाभवत्, तदेषा वशा , अन्नं एवेतरा, स्तां ब्राह्मणस्पत्यामालभेताभिचरन् , ब्रह्म वै ब्रह्मणस्पति , र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया, यावदेव ब्रह्म तेनैनं सर्वेणाभिचरति, तेजसैनं प्रछिनत्ति, स्तृणुत एव, बभ्रुर्भवति, ब्रह्मणो रूपं समृद्ध्यै, सौरीं श्वेताम् आलभेत ब्रह्मवर्चसकामो , असौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता, तं एव भागधेयेनोपासरत् , सोऽस्मै ब्रह्मवर्चसं प्रयच्छति, श्वेता भवति, ब्रह्मणो रूपं , समृद्यैधे, मैत्रावरुणीं कृष्णकर्णीमालभेत वृष्टिकामो, अहोरात्रे वै मित्रावरुणा , अहोरात्रे अनुवर्षति , एतद्वा अह्नो रूपं यच् शुक्लम् , यत् कृष्णँ तद् रात्रे, र्द्विरूपा भवति समृद्ध्यै ॥
2.5.8 अनुवाकः8
इन्द्राय मन्युमते मनस्वते ललामं आलभेत संग्रामे, मन्युना वै वीर्यं क्रियत, इन्द्रियेण जयति, वीर्यं चैवैष्विन्द्रियं च जित्यै दधाति, ललामो भवति, पुरस्ताद्ध्ययं मन्यु , रथो ब्रह्मणैवैनान् पुरस्तान् मुखतो जित्यै संश्यति , इन्द्रायाभिमातिघ्न ऋषभमालभेत भ्रातृव्यवान्, अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहते, स इन्द्राय वृत्रतुरा आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहत्य वृत्रतूरेवाभूत्, स्वाराज्यं एव गच्छति, वृत्रतू, रिति ह्येतमाहुर्यः स्वाराज्यं गच्छति , ऐन्द्रामारुतं पृश्निसक्थमालभेत, राजन्यं ग्रामकामं याजयेत् , ऐन्द्रो वै राजन्यो देवतया, मारुती विट् , इन्द्रियेणैवास्मै विशम् उपयुनक्ति, पृश्निसक्थो भवति, पश्चादेवास्मै विशम् उपदधाति , अनुकामस्मै विशमविवादिनीं करोति, इन्द्राय वज्रिण ऋषभमालभेत, राजन्यं भूतिकामं याजयेत् , यदा वै राजन्यो वज्री भवत्यथ भूतिं गच्छति, यद्वज्रिणे, वज्रं एवास्मा आधात्, तेन विजितिं भूतिं गच्छति, स एनं भूत्यै श्रेम्ण इन्धेति, यद्वज्रिणा इति तदस्याभिचरणीयम् , यं द्विष्यात् तं तर्हि मनसा ध्यायेत् , वज्रं एवास्मै प्रहरति, स्तृणुत एव, सौम्यं बभ्रुम् ऋषभं पिङ्गलमालभेत योऽलं राज्याय सन् राज्यं न प्राप्नुयात् , सोमो वै राजैतस्य देवता, सोमो हि राजा, स्वामेव देवतां राज्यायोपासरत् , स्वैनं देवता राज्यं गमयति, बभ्रुः पिङ्गलो भवति, सोमस्य रूपं समृद्यैज् ॥
2.5.9 अनुवाकः9
यः प्रथम एकाष्टकायां जायेत यस्तमालप्स्यमानः स्यात्स आग्नेयमष्टाकपालं निर्वपेत् , अग्निर्वै पशूनां योनिः, स्वादेवैनान्योनेर् निष्क्रीणात्या मेध्याद् भवितो, रग्नये वैश्वानराय द्वादशकपालं मासि मासि निर्वपेत् , संवत्सरो वा अग्निर्वैश्वानरः, संवत्सरादेवैनं निष्क्रीणाति, स यदा मेधं गछेदथेन्द्रायाभिमातिघ्न आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहते , अश्वोऽव्युप्तवहो दक्षिणा , एष वै व्यावृत्तः पाप्मना, पाप्मनैवैनं व्यावर्तयति , अथ योऽपरस्यां एकाष्टकायां जायेत तं एवं एवोत्सृज्याथेन्द्राय वृत्रतुरा आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहत्य वृत्रतूरेवाभूत् , स्वाराज्यं एव गच्छति, वृत्रतूरिति ह्येतमाहुर् यः स्वाराज्यं गच्छति, शतमव्युप्तवहा दक्षिणा , एते वै व्यावृत्ताः पाप्मना, पाप्मनैवैनं व्यावर्तयन्ति, शतं भवन्ति, शतायुर्वै पुरुषः शतवीर्या , आयुरेव वीर्यमाप्नोति, देवाश्च वा असुराश्चास्पर्धन्त, तेऽब्रुवन् , ब्रह्मणि नोऽस्मिन् विजयेथां, इति अरुणः तूपरश्चैत्रेयो देवानामासीच् श्येतोऽयःशृङ्गः शैनेयो ऽसुराणां , तेऽसुरा उत्क्रोदिनोऽचर, न्नराडोऽस्माकं तूपरोऽमीषाम् इति, तौ वै समलभेताम् , तस्य देवाः क्षुरपवि शिरोऽकुर्वन् , तस्यान्तरा शृङ्गे शिरो व्यवधाय विष्वञ्चं व्यरुजत् , यासुरी वागवदत् सेमां प्राविशत् , योदजयत् , सा वनस्पतीन् , तस्माद् ब्राह्मणो मृन्मयेन न पिबेत् , असुर्या वाचात्मानं नेत् संसृजा, इति तद्य एवं विद्वानमृत्पात्रपो भवत्युज्जितं एव वाच उपैति, तं ब्राह्मणस्पत्यं आलभेताभिचरन् , ब्रह्म वै ब्रह्मणस्पति, र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया, यावदेव ब्रह्म तेनैनं सर्वेणाभिचरति, तेजसैनं प्रछिनत्ति, स्तृणुत एव , अरुणः तूपरो भवति , एवं इव हि तस्य रूपमासीत् , समृद्ध्यैा, देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त, ते रात्रीं प्राविशन् , तानश्विना अनुप्राविशताम् , तौ तमः पर्यगृह्णात् , ता एतमाश्विनं अञ्जिमालभेताम् , तेन तमोऽपाघ्नाता, मसा एना आदित्यः पुरस्ताज्ज्योतिषा प्रत्यागच्छत् , स आभ्यां तमोऽध्यपाहन् , यः पाप्मना तमसा गृहीतो मन्येत स एतमाश्विनं अञ्जिमालभेत, येनैवाश्विनौ तमोऽपाघ्नातां तेन पाप्मानं अपहते , असा एनं आदित्यः पुरस्ताज्ज्योतिषा प्रत्यागच्छति, सोऽस्मात्तमोऽध्यपहन्ति ॥
2.5.10 अनुवाकः10
असौ वा आदित्यस्तेजोभिर् व्यार्ध्यत, तत इदं सर्वं तमोऽभवत् , स प्रजापतिरेतान् दश ऋषभानपश्यत् , अथो आहुरिन्द्रोऽपश्यदिति, तानैन्द्रानालभत, तैरस्मिन्निन्द्रियाणि वीर्याण्याप्त्वादधात् , यल् ललामा आलभ्यन्त मुखतोऽस्मिंस्तैस्तेजोऽदधात् , यच् शितिककुद उपरिष्टात्तै , र्यच् श्वेतानूकाशाः पश्चात्तै , स्ततो वा असा आदित्यः सर्वतस्तेजस्व्यभवत् , यस्तेजस्कामः स्यात्स एतानैन्द्रान् ऋषभानालभेत, यल् ललामा आलभ्यन्ते मुखतोऽस्मिंस्तैस्तेजो दधाति, यच् शितिककुद उपरिष्टात्तै, र्यच् श्वेतानूकाशाः पश्चात् तैः, सर्वत एवैनं तेजस्विनं करोति , अमुष्यैनं आदित्यस्य मात्रां गमयति, प्राजापत्यं दशमं द्वादशे मासा आलभेत, द्वादश मासाः संवत्सरः, संवत्सरमेवाप्त्वावरुन्द्धे, नवालभ्यन्ते, नव वै प्राणाः, प्राणाः खलु वै पुरुषे वीर्यम् , प्राणानस्मिन् वीर्यं दधाति, दशालभ्यन्ते, दशाक्षरा विराट् , विराडेतानि एवेन्द्रियाणि वीर्याण्यात्मन् धित्वा , इयं विराट् , अस्यां एव प्रतितिष्ठति ॥
नमो महिम्ने चक्षुषे मरुतां पितस्तदहं गृणे ते ।
हुतो याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैः ॥
देवानां एष उपनाह आसीदपां पतिर् वृषभ ओषधीनां ।
सोमस्य द्रप्समवृणीत पूषा बृहन्नद्रिरभवद्यत्तदासीत् ॥
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥
पिता वत्सानां पतिरघ्न्यानां उतायं पिता महतां गर्गराणां ।
वत्सो जरायु प्रतिधुक् पीयूष आमिक्षामस्तु घृतमस्य योनिः ॥
त्वां गावोऽवृणत राज्याय त्वां वर्धन्ति मरुतः स्वर्काः ।
वर्ष्मन् क्षत्रस्य ककुब्भिः शिश्रियाणस्ततो न उग्रो विभजा वसूनि ॥
2.5.11 अनुवाकः11
वायव्यमजमालभेतैन्द्रं वृष्णिं वृषभं वा वारुणं पेत्वं भूतिकामं याजयेत् , यद्वायवे, वायुरेवैनं भूत्यै निनयति , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति, यदैन्द्र , इन्द्रियेणैवैनं वीर्येण समर्धयति, वरुणगृहीतो वा एष योऽलं भूत्यै सन् न भवति, यद्वारुणो , वरुणादेवैनं तेन मुञ्चति , एतान् एवाभिचरन्नालभेत, यद्वायवे, वायुरेवास्मै वज्रं संश्यति , ऐन्द्रो वै वज्र , इन्द्रियेण खलु वै वज्रः प्रह्रियते, यदैन्द्रो , वज्रं एवास्मै प्रहरति, यद्वारुणो , वरुणेनैवैनं ग्राहयित्वा स्तृणुते, सौर्यं बलक्षं पेत्वमालभेत ब्रह्मवर्चसकामो , असौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता, तं एव भागधेयेनोपासरत् , सोऽस्मै ब्रह्मवर्चसं प्रयच्छति, यद् बलक्षः समृद्धस्तेन, यदलूनः समृद्धस्तेन, यत् पीवा समृद्धस्तेन, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति , आदित्यं बहुरूपमालभेत यस्याश्विने शस्यमाने सूर्यो नोदियात् , पराचीर्वा एतस्मै व्युच्छन्ति यस्याश्विने शस्यमाने सूर्यो नोदेति, यदादित्यो , अमुं एवास्मा उन्नयति, बहुरूपो भवति, बहूनि वै रश्मीनां रूपाणि, रश्मीनां एवास्मै रूपाण्याप्वो ःन्नयति , अग्निर्वै सृष्टो न व्यरोचत , सोऽग्नये तेजस्विनेऽजं कृष्णग्रीवमालभत, तेन तेजस्व्यभवत् , सोऽकामयत, सर्वत्र विभवेयमिति, सोऽग्नये विभूतिमतेऽजं कृष्णग्रीवमालभत, तेन सर्वत्र व्यभवत् , सोऽकामयत, सर्वत्रापिभागः स्यां इति, सोऽग्नये भागिनेऽजं कृष्णग्रीवमालभत, तेन सर्वत्रापिभागोऽभवत् , सोऽकामयत, दानकामा मे प्रजाः स्युरिति, सोऽग्नये दात्रेऽजं कृष्णग्रीवमालभत, तेनास्मै दानकामाः प्रजा अभवन् , यः कामयेत, तेजस्वी स्यां, सर्वत्र विभवेयं, सर्वत्रापिभागः स्यां, दानकामा मे प्रजाः स्युरिति, स एतानजान् कृष्णग्रीवानालभेत, तेजस्वी भवति, सर्वत्र विभवति, सर्वत्रापिभागो भवति, दानकामा अस्मै प्रजा भवन्ति, प्राजापत्यं बहुरूपमालभेत पशुकामः, प्राजापत्या वै पशवः, प्रजापतिः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, बहुरूपो भवति, बहूनि वै पशूनां रूपाणि, पशूनां एवास्मै रूपाण्याप्त्वावरुन्धेहु, यामं शुकहरिमालभेत शुण्ठँ वा यः कामयेत, यमलोक ऋध्नुयां इति , एतेन वै यमोऽमुष्मिंल्लोक आर्नोपंत् , यमोऽमुष्य लोकस्याधिपत्यमानशे, तं एव भागधेयेनोपासरत् , स एनं अमुष्य लोकस्याधिपत्यं गमयति , एकधा वा एतेन यमलोक ऋध्नोति, परे वयसि यष्टव्यं , ताजग् घि प्रमीयते, शुण्ठो वा भवति शुकहरिर्वा , एष ह्येतस्य देवतया पशूनां समृद्धः ॥
इति मध्यमकाण्डे पशुबन्ध नाम पञ्चमः प्रपाठकः।।
</span></poem>
8ce5glm2h54oo6iti679bbifcgih2ln
343223
343222
2022-08-12T02:40:52Z
Puranastudy
1572
wikitext
text/x-wiki
काम्याः पशवः
<poem><span style="font-size: 14pt; line-height: 200%">2.5.1 अनुवाकः1
सौम्यं बभ्रुं लोमशं पिङ्गलमालभेत पशुकामः, सौमीर्वा ओषधया , ओषधयः पशवो , यत्सौम्यः, प्रत्यक्षमेवास्मै पशुमालभते, लोमशो भवति , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, बभ्रुः पिङ्गलो भवति सोमस्य रूपं समृद्ध्यै, यस्त्रैतानां उत्तमो जायेत तं सौमापौष्णमालभेत पशुकामः, सोमो वै रेतोधाः, पूषा पशूनां प्रजनयिता, सोम एवास्मै रेतो दधाति, पूषा पशून् प्रजनयति, स्तनं वा एतेषाम् द्वा अभिजायेते, ऊर्जं तृतीया , ऊर्ग् वै पशव , ऊर्जैवास्मा ऊर्जं पशूनाप्त्वावरुन्द्धे, त्रिर्वा एषा संवत्सरस्यान्यान् पशून् परिविजायत , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, भागिनीर्वा अन्याः प्रजा, अभागा अन्या , यदौदुम्बरो यूपो भवति , उभयीरेवैना भागिनीः करोति, मासि मासि वा एषोऽवान्तरम् अन्येभ्यो वनस्पतिभ्यः पच्यते , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, प्राजापत्यं तूपरम् आलभेत पशुकामः, प्राजापत्या वै पशवः, प्रजापतिः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत्, सोऽस्मै पशून् प्रजनयति, योनिर्वै प्रजापति , र्योनेरेव प्रजायते, सर्वेषां वा एष पशूनां रूपाणि प्रति, पुरुषस्येव श्मश्रूणि , अश्वस्येव शिरस् , गर्दभस्येव कर्णौ, शुन इव लोमानि, गोरिव पूर्वौ पादौ , अवेरिवापरौ , अजः खलु वै सर्वाण्येव पशूनां रूपाण्याप्त्वावरुन्द्धे, सर्वाण्येनं पशूनां रूपाण्य् उपतिष्ठन्ते, हिरण्यगर्भवत्याघारो , याः प्रजापतेः सामिधेनीस्ताः सामिधेनी , याः प्रजापतेराप्रियस्ता आप्रियो , हिरण्यं देयम् सशुक्रत्वाय, तार्प्यं देयम् सयोनित्वाय , अधीवासो देयो , यज्ञस्य तेन रूपाण्याप्त्वावरुन्द्धे , एतेन वा उपकेरू रराध, ऋध्नोति य एतेन यजते, द्वादशधा ह त्वै स प्राशित्रं परिजहार, तत्र द्वादश द्वादश वरान् ददौ, यद् द्वादश दीयन्ते तस्यैषा प्रतिमा, श्वेतं वायवा आलभेत, भूतिकामं याजयेत् , वायुर्वै देवानां ओजिष्ठः क्षेपिष्ठः, स एनं भूत्यै निनयति, तदाहु , रधृता देवतेश्वरा निर्मृज ईश्वरैनं आर्तिं निनेतोरिति, तदति सैवैनं भूत्यै निनयति, श्वेतं वायवे नियुत्वता आलभेत, ग्रामकामं याजयेत् , वायुर्वा इमाः प्रजा नस्योता इत्थं चेत्थं च नेनीयते, यद्वायवे, वायुरेवास्मै नस्योतां विशं निनयति, नियुत्वती याज्यानुवाक्ये भवतो , ग्राममस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै, श्वेतं वायवे नियुत्वता आलभेत , आमयाविनं याजयेत् , प्राणो वै वायुः, प्राणो हि वा एतस्यापक्रान्तोऽथैतस्यामयति, यद्वायवे, वायुरेवास्मै प्राणं निनयति, नियुत्वती याज्यानुवाक्ये भवतः, प्राणं अस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै, श्वेतं वायवे नियुत्वता आलभेत, पशुकामं याजयेत् , प्राणो वै वायुः, प्राणं वा एतत् पशवः प्रतिधावन्ति यद्वर्षेषु वातं प्रतिजिघ्रति, यद्वायवे, वायुरेवास्मै पशून् निनयति, नियुत्वती याज्यानुवाक्ये भवतः, पशूनस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै ॥
2.5.2 अनुवाकः2
स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत् , तस्य देवास्तमोऽपाघ्नन् , यत् प्रथमं तमोऽपाघ्नन्साविः कृष्णाभवत् , यद् द्वितीयं सा लोहिनी, यत् तृतीयं सा बलक्षी, यदध्यस्तादपाकृन्तत् साविर्वशाभवत् , तेऽब्रुवन् , देवपशुमिमं कामायालभामहा इति , अथ वा इयं तर्ह्य् ऋक्षासीदलोमिका, तेऽब्रुवन् , तस्मै कामायालभामहै यथास्यामोषधयश्च वनस्पतयश्च जायन्ता इति, तां वै तस्मै कामायालभन्त, ततोऽस्यामोषधयश्च वनस्पतयश्चाजायन्त, यः प्रजाकामो वा पशुकामो वा स्यात्स एताम् अविं वशामालभेत, प्र प्रजया च पशुभिश्च जायते , अथो आहु , र्यः प्रथमस्तमस्यपहते सूर्यस्य रश्मिर् यूपस्य चषालेऽवातनोत् साविर्वशाभवदिति, तदुभयेनैव देवपशुरालभ्यते, यद्यस्यास्तज्जन्म यदि वेतरं तत् कामाय कामायैवाविर्वशालभ्यते, आग्नेयमजमालभेत, वारुणं पेत्वं भूतिकामं याजयेत् , आग्नेयानि वै पुरुषस्यास्थानि, वारुणं मांसं, आग्नेयेनैवास्याग्नेयं निष्क्रीणाति, वारुणेन वारुणं , भवत्येव, सारस्वतीं मेषीमालभेत यो वाचो गृहीत, वाग् वै सरस्वती, वाचैवास्य वाचं भिषज्यति , अपन्नदती भवति सर्वत्वाय , अनधिस्कन्ना समृद्यैती, श्वेता मल्हा आलभेत ब्रह्मवर्चसकाम आग्नेयीं बार्हस्पत्यां सौरीम् , वसन्ताग्नेयीम् , प्रावृषि बार्हस्पत्याम् , शिशिरे सौरीम् , यदाग्नेयी, तेजस्तयावरुन्धेस्, यद् बार्हस्पत्या, ब्रह्मवर्चसं तया, यत्सौरी, रुचं तया, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति, संवत्सरं पर्यालभ्यन्ते, संवत्सरेण वा अनाप्तमाप्यते, संवत्सरेणैवास्मा आप्त्वा तेजो ब्रह्मवर्चसं दधाति, श्वेता भवति, ब्रह्मणो रूपं समृद्यैत्, वायव्यामजामालभेत, सारस्वतीं मेषीमदित्या अजां अभिशस्यमानं याजयेत् , वायुर्वा एतस्याश्लीलं गन्धं जनता अनुविहरति यमभिशंसन्ति , एष हीदं सर्वमुपगच्छति, यद्वायवे, वायुरेवास्य तं गन्धं सुरभिमकः, सोऽस्य सुरभिर्गन्धो जनता अनुवितिष्ठते, वाचा वा एतमभिशँसन्ति यमभिशंसन्ति, वाक् सरस्वती, यत् सारस्वती, वाचैवैषां वाचं शमयति , अप्रतिष्ठितो वा एष यमभिशंसन्ति , इयं वा अदिति , रियं प्रतिष्ठा, यदादित्या , अस्यां एव प्रतितिष्ठति , इन्द्रियेण वा एष वीर्येण व्यृध्यते यमभिशंसन्ति , इन्द्रियं वीर्यं गर्भो , यद् गर्भिणीर्भवन्ति इन्द्रियेणैवैनं वीर्येण समर्धयन्ति ॥
2.5.3 अनुवाकः3
देवाश्च वा असुराश्चास्पर्धन्त, ते वै समावदेव यज्ञे कुर्वाणा आयन् , यदेव देवा अकुर्वत तदसुरा अकुर्वत, ते न व्यावृतमगच्छन् , ते देवा एतं वामनं पशुमपश्यन् , तं वैष्णवमालभन्त, ततो वै विष्णुरिमांल्लोकान् उदजयत् , ततो देवा असुरान् एभ्यो लोकेभ्यः प्राणुदन्त, ततो देवा अभवन् , परासुरा, यः सपत्नवान् भ्रातृव्यवान् वा स्यात्स एतं वामनं वैष्णवमालभेत , अतो वै विष्णुरिमांल्लोकान् उदजयत् , विष्णोरेवोज्जितिम् अन्व् इमांल्लोकान् उज्जयति, प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते, विषम इवालभेत, विषमान् इव हीमांल्लोकान् देवा उदजयन् , इमान् एव लोकान् उज्जयति , इन्द्रो वै वृत्रमहन् , स प्राङ् अपद्यत, स पद्यमाना इन्द्रं सप्तभिर् भोगैः पर्यगृह्णात् , तस्माद्विष्वञ्चः पशवो व्युदायन् , मूर्धतो वैदेहीरुदायन् , तस्मात्तासां पुरो जन्म पुर ओक, स्तासां जघनत ऋषभो वैदेहोऽनूदैत् , तमचायत् , अयं वाव मास्मादंहसो मुञ्चेदिति, तमैन्द्रमालभेत , आग्नेयं तु पूर्वमजमालभत, स वा अग्निनैव वृत्रस्य भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन्नधत्त, यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्रम् ऋषभमालभेत , आग्नेयं तु पूर्वमजमालभेत , अग्निनैव पाप्मनो भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते , इन्द्रो वै वलमपावृणोत् , ततः सहस्रम् उदैत् , तस्य सहस्रस्याग्रतः कुभ्र उदैत् , तस्मादेतं, साहस्री लक्मीसि, रित्याहुर्यश्च वेद यश्च न , अथो आहुर् , इमं वा एष लोकं पश्यन्नभ्युदैत् , स समैषत् , स एष समीषितः कुभ्र, इति तमैन्द्रमालभेत पशुकाम , ऐन्द्रा वै पशवा , इन्द्रः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, स यदा सहस्रं पशून् गछेदथैतं वामनं वैष्णवमालभेत , एतस्मिन्वै तत्सहस्रं प्रत्यतिष्ठत् , स तिर्यङ् व्यैषत् , तस्मादेष तिर्यङ्ङ् इव वीषित , एतेन वै स तत्सहस्रं पर्यगृह्णात् , तत्सहस्रस्य वा एष परिगृहीत्या अविक्षोभाय, देवाश्च वै पितरश्चास्मिंल्लोक आसन् , तद्यत् किंच देवानां स्वमासीत्तद्यमोऽयुवत, ते देवाः प्रजापतिमेवोपाधावन् , स प्रजापतिरेतौ मिथुनौ पशू अपश्यद् ऋषभं च वशां च, ता आलभत, वैष्णववारुणीं तु पूर्वां वशामालभत, तान्वै वरुणेनैव ग्राहयित्वा विष्णुना यज्ञेन प्राणुदता , अथैन्द्रं देवेष्वालभत, तेनैष्विन्द्रियाणि वीर्याण्याप्त्वादधाद्यः सपत्नवान् भ्रातृव्यवान् वा स्यात्स एतौ मिथुनौ पशू आलभेत ऋषभं च वशां च, वैष्णववारुणीं तु पूर्वां वशामालभेत, वरुणेनैवैनान् ग्राहयित्वा विष्णुना यज्ञेन प्रणुदते , अथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते ॥
2.5.4 अनुवाकः4
सावित्रं पुनरुत्सृष्टमालभेत यः पुरा पुण्यः सन् पश्चात् पापत्वं गछेत्, सविता वै श्रियः प्रसविता, तं एव भागधेयेनोपासरत् , स एनं श्रियै प्रसुवति, पापो वा एष पुरा सन् पश्चात् श्रियमश्नुते यः पुरानड्वान्त्सन् पश्चोक्षत्वं गच्छति, यथैष श्रियमश्नुत एवं एवैनं श्रियं गमयति , ओषधीभ्यो वेहतमालभेत प्रजाकामा , ओषधीनां वा एषा प्रिया , एता वा एतां सूतोः परिबाधन्ते , ओषधयः खलु वा एतस्य प्रजामपगूहन्ति योऽलं प्रजायै सन् प्रजां न विन्दते, ता एव भागधेयेनोपासरत् , ता अस्मै प्रजां पुनर्ददति , आपो वा ओषधया , आपो ह त्वेवासत् खनन्ति, ता अस्मै प्रजां खनन्ति, द्यावापृथिवीये धेनू संमातरा आलभेतान्नकामो , यद्ध्यसौ वर्षति तदस्यां प्रतितिष्ठति, द्यावापृथिवी वा अन्नस्येशाते, ते एव भागधेयेनोपासरत् , ते अस्मा अन्नाद्यं प्रयच्छतः, स वत्सं वायवा आलभेत, वायुर्वा अनयोर्वत्सो , वायुरिमे प्रदापयति, प्रत्ते ह वा इमे दुहे य एवं वेद , ऐन्द्रीं सूतवशामालभेत, राजन्यं भूतिकामं याजयेत् , एतस्या वा अधीन्द्रोऽजायत, स जायमान एतं योनिं निरवर्तयत् , सा सूतवशाभवत् , अथो आहुर् , एतदेव सकृदिन्द्रियं वीर्यं तेजो जनयित्वा नापरं सूता आशँसत, सा सूतवशाभवदिति , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति , ऐन्द्री भवति , इन्द्रियम् अस्मिन् दधाति , अथ यस्तं विन्देद् यं सूत्वा सूतवशा भवति तमैन्द्रमालभेत तेजस्काम, स्तदेवेन्द्रियं वीर्यं तेज आप्नोति, सारस्वतीं धेनुष्टरीमालभेत यः क्षेत्रे पशुषु वा विवदेत, वाग् वै सरस्वती, वाचैवैषां वाचं वृङ्क्ते, धेनुर्वा एषा सती न दुहे, तर्यमेवैषां वाचं करोति, द्यावापृथिवीयां धेनुं पर्यारिणीमालभेत यो राजन्योऽभ्यर्धो विशश्चरेत् , द्यावापृथिवीभ्यां हि वा एष निर्भक्तो, अथैषोऽभ्यर्धो विशश्चरति, द्यावापृथिवी एवैनं विशि प्रतिष्ठापयतः, पर्यारिणी भवति, पर्यारीव ह्येतद् राष्ट्रम् , यदभ्यर्धो विशश्चरति द्यावापृथिवी एवैनं विशि प्रतिष्ठाप्य, स श्वो भूते वत्सं वायवा आलभेत, वायुर्वा अनयोर्वत्सो , वायुरिमौ क्षयौ विशं च प्रदापयति, प्रत्तौ ह वा इमौ क्षयौ विशं च दुहे य एवं वेद ॥
2.5.5 अनुवाकः5
अग्नेयमजमालभेत, सौम्यं बभ्रुम् ऋषभं पिङ्गलम् भूतिकामं याजयेत् , ऋद्ध्याएव एवाग्नेय , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति, यत्सौम्यः, स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धे , भवत्येव, बभ्रुः पिङ्गलो भवति, सोमस्य रूपं समृद्ध्यै, गोमृगं वायवा आलभेत , अभिशस्यमानं याजयेत् , अपूतो वा एष यमभिशंसन्ति, वायुर्वै देवानां पवित्रं , वायुनैवैनं पवित्रेण पुनाति, नेव वा एष ग्रामे नारण्ये यमभिशंसन्ति, नेव खलु वा एष ग्राम्यः पशुर्नैवारण्य, स्तस्मादस्यैष देवतया पशूनां समृद्ध ऐन्द्राग्नमनुसृष्टमालभेत यस्य पिता पितामहः सोमं न पिबेत् , इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति, यदैन्द्र , इन्द्रियेणैवैनं वीर्येण समर्धयति, देवताभिर्वा एष व्यृध्यते यस्य पिता पितामहः सोमं न पिबति, यदाग्नेयो , अग्निर्वै सर्वा देवता , देवताभिरेवैनं समर्धयति , अनुसृष्टो भवति , अनुसृष्ट इव ह्येतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति, तस्मादस्यैष देवतया पशूनां समृद्धस्त्वाष्ट्रम् अवलिप्तमालभेत पशुकाम, स्त्वाष्ट्रा वै पशव, स्त्वष्टा पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, सौमापौष्णँ नपुंसकमालभेत, पण्डकं याजयेत् , यत्र तू भूमेर् जायेत तत् प्रजिज्ञासेता, ऽत्र वा एतस्य जायमानस्येन्द्रियं वीर्यमपाक्रामत् , तदेवास्मा इन्द्रियं वीर्यमाप्त्वा दधाति, सोमश्च वा एतस्य पूषा च जायमानस्येन्द्रियं वीर्यमयुवेताम् , इयं वै पूषौ, षधयः सोमो , यत्सौमापौष्णः, स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धेवै, भवत्येव, यानि अनवदानीयानि तैर् नैर्ऋतैः पूर्वैः प्रचरन्ति, निर्ऋतिगृहीता वा एषा स्त्री या पुंरूपा, निर्ऋतिगृहीत एष पुमान् यः स्त्रीरूपो , निर्ऋत्या एवैनं तेन मुञ्चति, न वै नैर्ऋत्याहुतिरग्निमानशे, यदङ्गारेषु जुहोति तत् स्विदग्नौ जुहोति तदु न, यत्र वा अद इन्द्रो वृषणश्वस्य मेनासीत्तदेनं निर्ऋतिः पाप्मागृह्णात् , स यं पाप्मानं अपाहत स नपुंसकोऽभवत् , यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्रं नपुंसकमालभेत, येनैवेन्द्रः पाप्मानं अपाहत तेन पाप्मानं अपहते , अथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते, प्रजापतिः पशूनसृजत, स वा एतं एवाग्रे नपुंसकमसृजत, तं पशवोऽन्वसृज्यन्त , अथो आहु, रेतमेवाग्रे सृष्टं त्वष्ट्रे च पत्नीभ्यश्च नपुंसकमालभत, तेन प्रजा असृजत , इति, यः प्रजाकामो वा पशुकामो वा स्यात्स एतं त्वष्ट्रे च पत्नीभ्यश्च नपुंसकमालभेत, मिथुनं वै त्वष्टा च पत्नीश्च, त्वष्टारं वा एतन् मिथुनेऽप्यस्राट् प्रजननाय, तन् मिथुनं , तस्मादेव मिथुनाद्यजमानः प्रजया च पशुभिश्च प्रजायते ॥
2.5.6 अनुवाकः6
प्रजापतिः प्रजा असृजत, ता एनं सृष्टा अत्यमन्यन्त, ता अतिमन्यमाना वरुणेनाग्राहयत् , ता वरुणगृहीताः कृष्णः पेत्वोऽध्यस्कन्दत् , तस्यानुहाय पादमगृह्णात् , तस्य शफः प्रावृह्यत, स एकशितिपादभवत् , तमचायत् , अयं वावासां प्रजानामवरुणगृहीतो , अनेनेमाः प्रजा वरुणान् मुञ्चानि , इति तं वारुणमालभत, तत इमाः प्रजा वरुणात् प्रामुच्यन्त, तद्वरुणप्रमोचनीय एवैष, यो ज्योगामयावी स्यात् तं एतेन याजयेत् , वरुणेन हि वा एष पाप्मना गृहीतो , अथैतस्य ज्योग् आमयति, यद्वारुणो , वरुणादेवैनं तेन मुञ्चति , एकशितिपाद् भवति , एवं इव हि तस्य रूपमासीत् समृद्ध्यै्, द्वीपे याजयेत् , एता वै प्रत्यक्षं वारुणीर्यदापः, स्वे वा एतद् योनौ प्रत्यक्षं वरुणं अवयजति, समन्तमापः परिवहन्ति, रक्षसामनन्ववायाय, वारुणं कृष्णँ पेत्वमालभेताभिचरन् , यद्वारुणो , वरुणेनैवैनं ग्राहयित्वा स्तृणुते, कृष्णो भवति, तमो वै कृष्णं , मृत्युस्तमो , मृत्युनैवैनं ग्राहयति , एतद्वै पाप्मनो रूपं यत् कृष्णं , कृष्ण इव हि पाप्मा, पाप्मनैवैनं अभिषुवति, तं नियुञ्ज्यात् ॥
पशुं बध्नामि वरुणाय राज्ञा इन्द्राय भागं ऋषभं केवलो हि ।
गात्राणि देवा अभिसंविशन्तु यमो गृह्णातु निर्ऋतिः सपत्नान् ॥
इति , एताभ्य एवैनं देवताभ्यो निर्याच्य, मृत्युर्वै यमो, मृत्युनैवैनं ग्राहयति , अग्नये वैश्वानराय कृष्णं पेत्वमालभेत समान्तमभिध्रोक्ष्यन् , संवत्सरो वा अग्निर्वैश्वानरः, संवत्सराय समम्यते, संवत्सरमेवाप्त्वावरुणं काममभिद्रुह्यति , आश्विनं कृष्णललामं आलभेत , आनुजावरं याजयेत् , अश्विनौ वै देवानामानुजावरौ , अश्विना एतस्य देवते य आनुजावर, स्ता एव भागधेयेनोपासरत् , ता एनं अग्रं परिणयतः, कृष्णो भवति, पाप्मानं एवापहते, ललामो भवति, मुखतोऽस्मिंस्तेजो दधाति , आश्विनं कृष्णललामं आलभेत , आमयाविनं याजयेत् , अश्विनौ वै देवानां भिषजौ , अश्विना एतस्य देवते य आमयावी, ता एव भागधेयेनोपासरत् , ता एनं भिषज्यतः, कृष्णो भवति, पाप्मानं एवापहते, ललामो भवति, मुखतोऽस्मिंस्तेजो दधाति ॥
2.5.7 अनुवाकः7
छन्दांसि वै यज्ञाय नातिष्ठन्त, स वषट्कारोऽभिहृत्य गायत्र्याः शिरोऽछिनत् , तस्माच् शीर्ष्णश्छिन्नाद् यो रसोऽक्षरत्ता वशा अभवन् , तद्वशानां वशात्वं, अथो आहु, र्वशँ वै ता अक्षरन् , ता वशा अभवन् , तद्वशानां वशात्वं, इति अथो आहुर् , वसा वै सासीत् , तद्वसा वा एता इति, ततो यः प्रथमो रसः प्राक्षरत् तं बृहस्पतिरुपागृह्णात् , सा रोहिणी बार्हस्पत्या, ततो योऽत्यक्षरत् तं मित्रावरुणौ, सा द्विरूपा मैत्रावरुणी, ततो योऽत्यक्षरत् तं विश्वे देवाः, सा बहुरूपा वैश्वदेवी, ततो योऽत्यक्षरत्तमग्निश्च मरुतश्च, सा पृश्निराग्निमारुती , अथो आहुः, कृष्णशबलीति , अथ या विप्रुषा आसंस्तानीमानि अन्यानि रूपाणि, ततो यः प्रथमो द्रप्सः परापतत् तं बृहस्पतिरभिहायाभ्यगृह्णात् , स उक्षाभवत् , तदुक्ष्णः उक्षत्वं, अथो आहु, र्यद्देवता अनुव्यौक्षत स उक्षाभवत् , तदुक्ष्णः उक्षत्वं इति, तं ब्राह्मणस्पत्यं आलभेत, ब्राह्मणं भूतिकामं याजयेत् , ब्रह्म वै ब्रह्मणस्पति , र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धेप्, भवत्येव, रोहिणीं बार्हस्पत्यामालभेत ब्रह्मवर्चसकामो , ब्रह्म वै बृहस्पति , र्बार्हस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयाप्त्वा तेजो ब्रह्मवर्चसं दधाति, रोहिणी भवति, ब्रह्मणो रूपं समृद्ध्यै, मैत्रावरुणीं द्विरूपामालभेत पशुकामो , अहोरात्रे वै मित्रावरुणौ , अहोरात्रे अनु पशवः प्रजायन्ते, ता एव भागधेयेनोपासरत् , ता अस्मै पशून् प्रजनयत , श्छन्दसां वा एष रस , श्छन्दसां एवास्मै रसेन पशून् धत्तो , द्विरूपा भवति समृद्ध्यैन, वैश्वदेवीं बहुरूपामालभेत यस्मै कामाय कामयेत, सर्वा वा एता देवता, सर्वा वा एतद्देवताः कामाय भागधेयेनोपासरत् , ता अस्मै कामं समर्धयन्ति यत्कामो भवति, छन्दसां वा एष रस , श्छन्दसां एवास्मै रसेन दधति, बहुरूपा भवति समृद्ध्यै , आग्निमारुतीं पृश्निमालभेत वृष्टिकामो , अग्निर्वा इतो वृष्टिम् ईट्टे, मरुतोऽमुतश्च्यावयन्ति , एते वै वृष्ट्याः प्रदातार, स्तान् एव भागधेयेनोपासरत् , तेऽस्मै वृष्टिं प्रयच्छन्ति, छन्दसां वा एष रसो , रसो वृष्टि, श्छन्दसां एवास्मै रसेन रसं वृष्टिं निनयन्ति, पृश्निर्भवति, पृश्निमातरो हि मरुतो , भौमीं कृष्णशबलीमालभेतान्नकाम , इयं वा अन्नस्य प्रदात्रिका, तामेव भागधेयेनोपासरत् , सास्मा अन्नाद्यं प्रयच्छति, न चर्माप्याहरेयु , रनन्नं वै चर्म , अनन्नं कृष्ण, मनन्नेनैवानन्नमपहत्यान्नाद्यमात्मन् धत्ते, यद्वै तच् शीर्ष्णश्छिन्नात्तेज इन्द्रियं वीर्यं परापतत् सा बभ्रुर्वशाभवत्, तदेषा वशा , अन्नं एवेतरा, स्तां ब्राह्मणस्पत्यामालभेताभिचरन् , ब्रह्म वै ब्रह्मणस्पति , र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया, यावदेव ब्रह्म तेनैनं सर्वेणाभिचरति, तेजसैनं प्रछिनत्ति, स्तृणुत एव, बभ्रुर्भवति, ब्रह्मणो रूपं समृद्ध्यै, सौरीं श्वेताम् आलभेत ब्रह्मवर्चसकामो , असौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता, तं एव भागधेयेनोपासरत् , सोऽस्मै ब्रह्मवर्चसं प्रयच्छति, श्वेता भवति, ब्रह्मणो रूपं , समृद्ध्यै, मैत्रावरुणीं कृष्णकर्णीमालभेत वृष्टिकामो, अहोरात्रे वै मित्रावरुणा , अहोरात्रे अनुवर्षति , एतद्वा अह्नो रूपं यच् शुक्लम् , यत् कृष्णँ तद् रात्रे, र्द्विरूपा भवति समृद्ध्यै ॥
2.5.8 अनुवाकः8
इन्द्राय मन्युमते मनस्वते ललामं आलभेत संग्रामे, मन्युना वै वीर्यं क्रियत, इन्द्रियेण जयति, वीर्यं चैवैष्विन्द्रियं च जित्यै दधाति, ललामो भवति, पुरस्ताद्ध्ययं मन्यु , रथो ब्रह्मणैवैनान् पुरस्तान् मुखतो जित्यै संश्यति , इन्द्रायाभिमातिघ्न ऋषभमालभेत भ्रातृव्यवान्, अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहते, स इन्द्राय वृत्रतुरा आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहत्य वृत्रतूरेवाभूत्, स्वाराज्यं एव गच्छति, वृत्रतू, रिति ह्येतमाहुर्यः स्वाराज्यं गच्छति , ऐन्द्रामारुतं पृश्निसक्थमालभेत, राजन्यं ग्रामकामं याजयेत् , ऐन्द्रो वै राजन्यो देवतया, मारुती विट् , इन्द्रियेणैवास्मै विशम् उपयुनक्ति, पृश्निसक्थो भवति, पश्चादेवास्मै विशम् उपदधाति , अनुकामस्मै विशमविवादिनीं करोति, इन्द्राय वज्रिण ऋषभमालभेत, राजन्यं भूतिकामं याजयेत् , यदा वै राजन्यो वज्री भवत्यथ भूतिं गच्छति, यद्वज्रिणे, वज्रं एवास्मा आधात्, तेन विजितिं भूतिं गच्छति, स एनं भूत्यै श्रेम्ण इन्धेति, यद्वज्रिणा इति तदस्याभिचरणीयम् , यं द्विष्यात् तं तर्हि मनसा ध्यायेत् , वज्रं एवास्मै प्रहरति, स्तृणुत एव, सौम्यं बभ्रुम् ऋषभं पिङ्गलमालभेत योऽलं राज्याय सन् राज्यं न प्राप्नुयात् , सोमो वै राजैतस्य देवता, सोमो हि राजा, स्वामेव देवतां राज्यायोपासरत् , स्वैनं देवता राज्यं गमयति, बभ्रुः पिङ्गलो भवति, सोमस्य रूपं समृद्यैज् ॥
2.5.9 अनुवाकः9
यः प्रथम एकाष्टकायां जायेत यस्तमालप्स्यमानः स्यात्स आग्नेयमष्टाकपालं निर्वपेत् , अग्निर्वै पशूनां योनिः, स्वादेवैनान्योनेर् निष्क्रीणात्या मेध्याद् भवितो, रग्नये वैश्वानराय द्वादशकपालं मासि मासि निर्वपेत् , संवत्सरो वा अग्निर्वैश्वानरः, संवत्सरादेवैनं निष्क्रीणाति, स यदा मेधं गछेदथेन्द्रायाभिमातिघ्न आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहते , अश्वोऽव्युप्तवहो दक्षिणा , एष वै व्यावृत्तः पाप्मना, पाप्मनैवैनं व्यावर्तयति , अथ योऽपरस्यां एकाष्टकायां जायेत तं एवं एवोत्सृज्याथेन्द्राय वृत्रतुरा आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहत्य वृत्रतूरेवाभूत् , स्वाराज्यं एव गच्छति, वृत्रतूरिति ह्येतमाहुर् यः स्वाराज्यं गच्छति, शतमव्युप्तवहा दक्षिणा , एते वै व्यावृत्ताः पाप्मना, पाप्मनैवैनं व्यावर्तयन्ति, शतं भवन्ति, शतायुर्वै पुरुषः शतवीर्या , आयुरेव वीर्यमाप्नोति, देवाश्च वा असुराश्चास्पर्धन्त, तेऽब्रुवन् , ब्रह्मणि नोऽस्मिन् विजयेथां, इति अरुणः तूपरश्चैत्रेयो देवानामासीच् श्येतोऽयःशृङ्गः शैनेयो ऽसुराणां , तेऽसुरा उत्क्रोदिनोऽचर, न्नराडोऽस्माकं तूपरोऽमीषाम् इति, तौ वै समलभेताम् , तस्य देवाः क्षुरपवि शिरोऽकुर्वन् , तस्यान्तरा शृङ्गे शिरो व्यवधाय विष्वञ्चं व्यरुजत् , यासुरी वागवदत् सेमां प्राविशत् , योदजयत् , सा वनस्पतीन् , तस्माद् ब्राह्मणो मृन्मयेन न पिबेत् , असुर्या वाचात्मानं नेत् संसृजा, इति तद्य एवं विद्वानमृत्पात्रपो भवत्युज्जितं एव वाच उपैति, तं ब्राह्मणस्पत्यं आलभेताभिचरन् , ब्रह्म वै ब्रह्मणस्पति, र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया, यावदेव ब्रह्म तेनैनं सर्वेणाभिचरति, तेजसैनं प्रछिनत्ति, स्तृणुत एव , अरुणः तूपरो भवति , एवं इव हि तस्य रूपमासीत् , समृद्ध्यैा, देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त, ते रात्रीं प्राविशन् , तानश्विना अनुप्राविशताम् , तौ तमः पर्यगृह्णात् , ता एतमाश्विनं अञ्जिमालभेताम् , तेन तमोऽपाघ्नाता, मसा एना आदित्यः पुरस्ताज्ज्योतिषा प्रत्यागच्छत् , स आभ्यां तमोऽध्यपाहन् , यः पाप्मना तमसा गृहीतो मन्येत स एतमाश्विनं अञ्जिमालभेत, येनैवाश्विनौ तमोऽपाघ्नातां तेन पाप्मानं अपहते , असा एनं आदित्यः पुरस्ताज्ज्योतिषा प्रत्यागच्छति, सोऽस्मात्तमोऽध्यपहन्ति ॥
2.5.10 अनुवाकः10
असौ वा आदित्यस्तेजोभिर् व्यार्ध्यत, तत इदं सर्वं तमोऽभवत् , स प्रजापतिरेतान् दश ऋषभानपश्यत् , अथो आहुरिन्द्रोऽपश्यदिति, तानैन्द्रानालभत, तैरस्मिन्निन्द्रियाणि वीर्याण्याप्त्वादधात् , यल् ललामा आलभ्यन्त मुखतोऽस्मिंस्तैस्तेजोऽदधात् , यच् शितिककुद उपरिष्टात्तै , र्यच् श्वेतानूकाशाः पश्चात्तै , स्ततो वा असा आदित्यः सर्वतस्तेजस्व्यभवत् , यस्तेजस्कामः स्यात्स एतानैन्द्रान् ऋषभानालभेत, यल् ललामा आलभ्यन्ते मुखतोऽस्मिंस्तैस्तेजो दधाति, यच् शितिककुद उपरिष्टात्तै, र्यच् श्वेतानूकाशाः पश्चात् तैः, सर्वत एवैनं तेजस्विनं करोति , अमुष्यैनं आदित्यस्य मात्रां गमयति, प्राजापत्यं दशमं द्वादशे मासा आलभेत, द्वादश मासाः संवत्सरः, संवत्सरमेवाप्त्वावरुन्द्धे, नवालभ्यन्ते, नव वै प्राणाः, प्राणाः खलु वै पुरुषे वीर्यम् , प्राणानस्मिन् वीर्यं दधाति, दशालभ्यन्ते, दशाक्षरा विराट् , विराडेतानि एवेन्द्रियाणि वीर्याण्यात्मन् धित्वा , इयं विराट् , अस्यां एव प्रतितिष्ठति ॥
नमो महिम्ने चक्षुषे मरुतां पितस्तदहं गृणे ते ।
हुतो याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैः ॥
देवानां एष उपनाह आसीदपां पतिर् वृषभ ओषधीनां ।
सोमस्य द्रप्समवृणीत पूषा बृहन्नद्रिरभवद्यत्तदासीत् ॥
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥
पिता वत्सानां पतिरघ्न्यानां उतायं पिता महतां गर्गराणां ।
वत्सो जरायु प्रतिधुक् पीयूष आमिक्षामस्तु घृतमस्य योनिः ॥
त्वां गावोऽवृणत राज्याय त्वां वर्धन्ति मरुतः स्वर्काः ।
वर्ष्मन् क्षत्रस्य ककुब्भिः शिश्रियाणस्ततो न उग्रो विभजा वसूनि ॥
2.5.11 अनुवाकः11
वायव्यमजमालभेतैन्द्रं वृष्णिं वृषभं वा वारुणं पेत्वं भूतिकामं याजयेत् , यद्वायवे, वायुरेवैनं भूत्यै निनयति , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति, यदैन्द्र , इन्द्रियेणैवैनं वीर्येण समर्धयति, वरुणगृहीतो वा एष योऽलं भूत्यै सन् न भवति, यद्वारुणो , वरुणादेवैनं तेन मुञ्चति , एतान् एवाभिचरन्नालभेत, यद्वायवे, वायुरेवास्मै वज्रं संश्यति , ऐन्द्रो वै वज्र , इन्द्रियेण खलु वै वज्रः प्रह्रियते, यदैन्द्रो , वज्रं एवास्मै प्रहरति, यद्वारुणो , वरुणेनैवैनं ग्राहयित्वा स्तृणुते, सौर्यं बलक्षं पेत्वमालभेत ब्रह्मवर्चसकामो , असौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता, तं एव भागधेयेनोपासरत् , सोऽस्मै ब्रह्मवर्चसं प्रयच्छति, यद् बलक्षः समृद्धस्तेन, यदलूनः समृद्धस्तेन, यत् पीवा समृद्धस्तेन, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति , आदित्यं बहुरूपमालभेत यस्याश्विने शस्यमाने सूर्यो नोदियात् , पराचीर्वा एतस्मै व्युच्छन्ति यस्याश्विने शस्यमाने सूर्यो नोदेति, यदादित्यो , अमुं एवास्मा उन्नयति, बहुरूपो भवति, बहूनि वै रश्मीनां रूपाणि, रश्मीनां एवास्मै रूपाण्याप्वो ःन्नयति , अग्निर्वै सृष्टो न व्यरोचत , सोऽग्नये तेजस्विनेऽजं कृष्णग्रीवमालभत, तेन तेजस्व्यभवत् , सोऽकामयत, सर्वत्र विभवेयमिति, सोऽग्नये विभूतिमतेऽजं कृष्णग्रीवमालभत, तेन सर्वत्र व्यभवत् , सोऽकामयत, सर्वत्रापिभागः स्यां इति, सोऽग्नये भागिनेऽजं कृष्णग्रीवमालभत, तेन सर्वत्रापिभागोऽभवत् , सोऽकामयत, दानकामा मे प्रजाः स्युरिति, सोऽग्नये दात्रेऽजं कृष्णग्रीवमालभत, तेनास्मै दानकामाः प्रजा अभवन् , यः कामयेत, तेजस्वी स्यां, सर्वत्र विभवेयं, सर्वत्रापिभागः स्यां, दानकामा मे प्रजाः स्युरिति, स एतानजान् कृष्णग्रीवानालभेत, तेजस्वी भवति, सर्वत्र विभवति, सर्वत्रापिभागो भवति, दानकामा अस्मै प्रजा भवन्ति, प्राजापत्यं बहुरूपमालभेत पशुकामः, प्राजापत्या वै पशवः, प्रजापतिः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, बहुरूपो भवति, बहूनि वै पशूनां रूपाणि, पशूनां एवास्मै रूपाण्याप्त्वावरुन्धेहु, यामं शुकहरिमालभेत शुण्ठँ वा यः कामयेत, यमलोक ऋध्नुयां इति , एतेन वै यमोऽमुष्मिंल्लोक आर्नोपंत् , यमोऽमुष्य लोकस्याधिपत्यमानशे, तं एव भागधेयेनोपासरत् , स एनं अमुष्य लोकस्याधिपत्यं गमयति , एकधा वा एतेन यमलोक ऋध्नोति, परे वयसि यष्टव्यं , ताजग् घि प्रमीयते, शुण्ठो वा भवति शुकहरिर्वा , एष ह्येतस्य देवतया पशूनां समृद्धः ॥
इति मध्यमकाण्डे पशुबन्ध नाम पञ्चमः प्रपाठकः।।
</span></poem>
pxgwqlw3hte24htq9v8m0b6tnh3g8cw
343224
343223
2022-08-12T02:41:27Z
Puranastudy
1572
wikitext
text/x-wiki
काम्याः पशवः
<poem><span style="font-size: 14pt; line-height: 200%">2.5.1 अनुवाकः1
सौम्यं बभ्रुं लोमशं पिङ्गलमालभेत पशुकामः, सौमीर्वा ओषधया , ओषधयः पशवो , यत्सौम्यः, प्रत्यक्षमेवास्मै पशुमालभते, लोमशो भवति , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, बभ्रुः पिङ्गलो भवति सोमस्य रूपं समृद्ध्यै, यस्त्रैतानां उत्तमो जायेत तं सौमापौष्णमालभेत पशुकामः, सोमो वै रेतोधाः, पूषा पशूनां प्रजनयिता, सोम एवास्मै रेतो दधाति, पूषा पशून् प्रजनयति, स्तनं वा एतेषाम् द्वा अभिजायेते, ऊर्जं तृतीया , ऊर्ग् वै पशव , ऊर्जैवास्मा ऊर्जं पशूनाप्त्वावरुन्द्धे, त्रिर्वा एषा संवत्सरस्यान्यान् पशून् परिविजायत , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, भागिनीर्वा अन्याः प्रजा, अभागा अन्या , यदौदुम्बरो यूपो भवति , उभयीरेवैना भागिनीः करोति, मासि मासि वा एषोऽवान्तरम् अन्येभ्यो वनस्पतिभ्यः पच्यते , एतद्वै पुष्ट्या रूपं , पुष्टिमेवावरुन्द्धे, प्राजापत्यं तूपरम् आलभेत पशुकामः, प्राजापत्या वै पशवः, प्रजापतिः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत्, सोऽस्मै पशून् प्रजनयति, योनिर्वै प्रजापति , र्योनेरेव प्रजायते, सर्वेषां वा एष पशूनां रूपाणि प्रति, पुरुषस्येव श्मश्रूणि , अश्वस्येव शिरस् , गर्दभस्येव कर्णौ, शुन इव लोमानि, गोरिव पूर्वौ पादौ , अवेरिवापरौ , अजः खलु वै सर्वाण्येव पशूनां रूपाण्याप्त्वावरुन्द्धे, सर्वाण्येनं पशूनां रूपाण्य् उपतिष्ठन्ते, हिरण्यगर्भवत्याघारो , याः प्रजापतेः सामिधेनीस्ताः सामिधेनी , याः प्रजापतेराप्रियस्ता आप्रियो , हिरण्यं देयम् सशुक्रत्वाय, तार्प्यं देयम् सयोनित्वाय , अधीवासो देयो , यज्ञस्य तेन रूपाण्याप्त्वावरुन्द्धे , एतेन वा उपकेरू रराध, ऋध्नोति य एतेन यजते, द्वादशधा ह त्वै स प्राशित्रं परिजहार, तत्र द्वादश द्वादश वरान् ददौ, यद् द्वादश दीयन्ते तस्यैषा प्रतिमा, श्वेतं वायवा आलभेत, भूतिकामं याजयेत् , वायुर्वै देवानां ओजिष्ठः क्षेपिष्ठः, स एनं भूत्यै निनयति, तदाहु , रधृता देवतेश्वरा निर्मृज ईश्वरैनं आर्तिं निनेतोरिति, तदति सैवैनं भूत्यै निनयति, श्वेतं वायवे नियुत्वता आलभेत, ग्रामकामं याजयेत् , वायुर्वा इमाः प्रजा नस्योता इत्थं चेत्थं च नेनीयते, यद्वायवे, वायुरेवास्मै नस्योतां विशं निनयति, नियुत्वती याज्यानुवाक्ये भवतो , ग्राममस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै, श्वेतं वायवे नियुत्वता आलभेत , आमयाविनं याजयेत् , प्राणो वै वायुः, प्राणो हि वा एतस्यापक्रान्तोऽथैतस्यामयति, यद्वायवे, वायुरेवास्मै प्राणं निनयति, नियुत्वती याज्यानुवाक्ये भवतः, प्राणं अस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै, श्वेतं वायवे नियुत्वता आलभेत, पशुकामं याजयेत् , प्राणो वै वायुः, प्राणं वा एतत् पशवः प्रतिधावन्ति यद्वर्षेषु वातं प्रतिजिघ्रति, यद्वायवे, वायुरेवास्मै पशून् निनयति, नियुत्वती याज्यानुवाक्ये भवतः, पशूनस्मिन् दाधार, श्वेतो भवति, ब्रह्मणो रूपं समृद्ध्यै ॥
2.5.2 अनुवाकः2
स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत् , तस्य देवास्तमोऽपाघ्नन् , यत् प्रथमं तमोऽपाघ्नन्साविः कृष्णाभवत् , यद् द्वितीयं सा लोहिनी, यत् तृतीयं सा बलक्षी, यदध्यस्तादपाकृन्तत् साविर्वशाभवत् , तेऽब्रुवन् , देवपशुमिमं कामायालभामहा इति , अथ वा इयं तर्ह्य् ऋक्षासीदलोमिका, तेऽब्रुवन् , तस्मै कामायालभामहै यथास्यामोषधयश्च वनस्पतयश्च जायन्ता इति, तां वै तस्मै कामायालभन्त, ततोऽस्यामोषधयश्च वनस्पतयश्चाजायन्त, यः प्रजाकामो वा पशुकामो वा स्यात्स एताम् अविं वशामालभेत, प्र प्रजया च पशुभिश्च जायते , अथो आहु , र्यः प्रथमस्तमस्यपहते सूर्यस्य रश्मिर् यूपस्य चषालेऽवातनोत् साविर्वशाभवदिति, तदुभयेनैव देवपशुरालभ्यते, यद्यस्यास्तज्जन्म यदि वेतरं तत् कामाय कामायैवाविर्वशालभ्यते, आग्नेयमजमालभेत, वारुणं पेत्वं भूतिकामं याजयेत् , आग्नेयानि वै पुरुषस्यास्थानि, वारुणं मांसं, आग्नेयेनैवास्याग्नेयं निष्क्रीणाति, वारुणेन वारुणं , भवत्येव, सारस्वतीं मेषीमालभेत यो वाचो गृहीत, वाग् वै सरस्वती, वाचैवास्य वाचं भिषज्यति , अपन्नदती भवति सर्वत्वाय , अनधिस्कन्ना समृद्यैती, श्वेता मल्हा आलभेत ब्रह्मवर्चसकाम आग्नेयीं बार्हस्पत्यां सौरीम् , वसन्ताग्नेयीम् , प्रावृषि बार्हस्पत्याम् , शिशिरे सौरीम् , यदाग्नेयी, तेजस्तयावरुन्धेस्, यद् बार्हस्पत्या, ब्रह्मवर्चसं तया, यत्सौरी, रुचं तया, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति, संवत्सरं पर्यालभ्यन्ते, संवत्सरेण वा अनाप्तमाप्यते, संवत्सरेणैवास्मा आप्त्वा तेजो ब्रह्मवर्चसं दधाति, श्वेता भवति, ब्रह्मणो रूपं समृद्यैत्, वायव्यामजामालभेत, सारस्वतीं मेषीमदित्या अजां अभिशस्यमानं याजयेत् , वायुर्वा एतस्याश्लीलं गन्धं जनता अनुविहरति यमभिशंसन्ति , एष हीदं सर्वमुपगच्छति, यद्वायवे, वायुरेवास्य तं गन्धं सुरभिमकः, सोऽस्य सुरभिर्गन्धो जनता अनुवितिष्ठते, वाचा वा एतमभिशँसन्ति यमभिशंसन्ति, वाक् सरस्वती, यत् सारस्वती, वाचैवैषां वाचं शमयति , अप्रतिष्ठितो वा एष यमभिशंसन्ति , इयं वा अदिति , रियं प्रतिष्ठा, यदादित्या , अस्यां एव प्रतितिष्ठति , इन्द्रियेण वा एष वीर्येण व्यृध्यते यमभिशंसन्ति , इन्द्रियं वीर्यं गर्भो , यद् गर्भिणीर्भवन्ति इन्द्रियेणैवैनं वीर्येण समर्धयन्ति ॥
2.5.3 अनुवाकः3
देवाश्च वा असुराश्चास्पर्धन्त, ते वै समावदेव यज्ञे कुर्वाणा आयन् , यदेव देवा अकुर्वत तदसुरा अकुर्वत, ते न व्यावृतमगच्छन् , ते देवा एतं वामनं पशुमपश्यन् , तं वैष्णवमालभन्त, ततो वै विष्णुरिमांल्लोकान् उदजयत् , ततो देवा असुरान् एभ्यो लोकेभ्यः प्राणुदन्त, ततो देवा अभवन् , परासुरा, यः सपत्नवान् भ्रातृव्यवान् वा स्यात्स एतं वामनं वैष्णवमालभेत , अतो वै विष्णुरिमांल्लोकान् उदजयत् , विष्णोरेवोज्जितिम् अन्व् इमांल्लोकान् उज्जयति, प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते, विषम इवालभेत, विषमान् इव हीमांल्लोकान् देवा उदजयन् , इमान् एव लोकान् उज्जयति , इन्द्रो वै वृत्रमहन् , स प्राङ् अपद्यत, स पद्यमाना इन्द्रं सप्तभिर् भोगैः पर्यगृह्णात् , तस्माद्विष्वञ्चः पशवो व्युदायन् , मूर्धतो वैदेहीरुदायन् , तस्मात्तासां पुरो जन्म पुर ओक, स्तासां जघनत ऋषभो वैदेहोऽनूदैत् , तमचायत् , अयं वाव मास्मादंहसो मुञ्चेदिति, तमैन्द्रमालभेत , आग्नेयं तु पूर्वमजमालभत, स वा अग्निनैव वृत्रस्य भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन्नधत्त, यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्रम् ऋषभमालभेत , आग्नेयं तु पूर्वमजमालभेत , अग्निनैव पाप्मनो भोगानपिदह्याथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते , इन्द्रो वै वलमपावृणोत् , ततः सहस्रम् उदैत् , तस्य सहस्रस्याग्रतः कुभ्र उदैत् , तस्मादेतं, साहस्री लक्मीसि, रित्याहुर्यश्च वेद यश्च न , अथो आहुर् , इमं वा एष लोकं पश्यन्नभ्युदैत् , स समैषत् , स एष समीषितः कुभ्र, इति तमैन्द्रमालभेत पशुकाम , ऐन्द्रा वै पशवा , इन्द्रः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, स यदा सहस्रं पशून् गछेदथैतं वामनं वैष्णवमालभेत , एतस्मिन्वै तत्सहस्रं प्रत्यतिष्ठत् , स तिर्यङ् व्यैषत् , तस्मादेष तिर्यङ्ङ् इव वीषित , एतेन वै स तत्सहस्रं पर्यगृह्णात् , तत्सहस्रस्य वा एष परिगृहीत्या अविक्षोभाय, देवाश्च वै पितरश्चास्मिंल्लोक आसन् , तद्यत् किंच देवानां स्वमासीत्तद्यमोऽयुवत, ते देवाः प्रजापतिमेवोपाधावन् , स प्रजापतिरेतौ मिथुनौ पशू अपश्यद् ऋषभं च वशां च, ता आलभत, वैष्णववारुणीं तु पूर्वां वशामालभत, तान्वै वरुणेनैव ग्राहयित्वा विष्णुना यज्ञेन प्राणुदता , अथैन्द्रं देवेष्वालभत, तेनैष्विन्द्रियाणि वीर्याण्याप्त्वादधाद्यः सपत्नवान् भ्रातृव्यवान् वा स्यात्स एतौ मिथुनौ पशू आलभेत ऋषभं च वशां च, वैष्णववारुणीं तु पूर्वां वशामालभेत, वरुणेनैवैनान् ग्राहयित्वा विष्णुना यज्ञेन प्रणुदते , अथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते ॥
2.5.4 अनुवाकः4
सावित्रं पुनरुत्सृष्टमालभेत यः पुरा पुण्यः सन् पश्चात् पापत्वं गछेत्, सविता वै श्रियः प्रसविता, तं एव भागधेयेनोपासरत् , स एनं श्रियै प्रसुवति, पापो वा एष पुरा सन् पश्चात् श्रियमश्नुते यः पुरानड्वान्त्सन् पश्चोक्षत्वं गच्छति, यथैष श्रियमश्नुत एवं एवैनं श्रियं गमयति , ओषधीभ्यो वेहतमालभेत प्रजाकामा , ओषधीनां वा एषा प्रिया , एता वा एतां सूतोः परिबाधन्ते , ओषधयः खलु वा एतस्य प्रजामपगूहन्ति योऽलं प्रजायै सन् प्रजां न विन्दते, ता एव भागधेयेनोपासरत् , ता अस्मै प्रजां पुनर्ददति , आपो वा ओषधया , आपो ह त्वेवासत् खनन्ति, ता अस्मै प्रजां खनन्ति, द्यावापृथिवीये धेनू संमातरा आलभेतान्नकामो , यद्ध्यसौ वर्षति तदस्यां प्रतितिष्ठति, द्यावापृथिवी वा अन्नस्येशाते, ते एव भागधेयेनोपासरत् , ते अस्मा अन्नाद्यं प्रयच्छतः, स वत्सं वायवा आलभेत, वायुर्वा अनयोर्वत्सो , वायुरिमे प्रदापयति, प्रत्ते ह वा इमे दुहे य एवं वेद , ऐन्द्रीं सूतवशामालभेत, राजन्यं भूतिकामं याजयेत् , एतस्या वा अधीन्द्रोऽजायत, स जायमान एतं योनिं निरवर्तयत् , सा सूतवशाभवत् , अथो आहुर् , एतदेव सकृदिन्द्रियं वीर्यं तेजो जनयित्वा नापरं सूता आशँसत, सा सूतवशाभवदिति , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति , ऐन्द्री भवति , इन्द्रियम् अस्मिन् दधाति , अथ यस्तं विन्देद् यं सूत्वा सूतवशा भवति तमैन्द्रमालभेत तेजस्काम, स्तदेवेन्द्रियं वीर्यं तेज आप्नोति, सारस्वतीं धेनुष्टरीमालभेत यः क्षेत्रे पशुषु वा विवदेत, वाग् वै सरस्वती, वाचैवैषां वाचं वृङ्क्ते, धेनुर्वा एषा सती न दुहे, तर्यमेवैषां वाचं करोति, द्यावापृथिवीयां धेनुं पर्यारिणीमालभेत यो राजन्योऽभ्यर्धो विशश्चरेत् , द्यावापृथिवीभ्यां हि वा एष निर्भक्तो, अथैषोऽभ्यर्धो विशश्चरति, द्यावापृथिवी एवैनं विशि प्रतिष्ठापयतः, पर्यारिणी भवति, पर्यारीव ह्येतद् राष्ट्रम् , यदभ्यर्धो विशश्चरति द्यावापृथिवी एवैनं विशि प्रतिष्ठाप्य, स श्वो भूते वत्सं वायवा आलभेत, वायुर्वा अनयोर्वत्सो , वायुरिमौ क्षयौ विशं च प्रदापयति, प्रत्तौ ह वा इमौ क्षयौ विशं च दुहे य एवं वेद ॥
2.5.5 अनुवाकः5
अग्नेयमजमालभेत, सौम्यं बभ्रुम् ऋषभं पिङ्गलम् भूतिकामं याजयेत् , ऋद्ध्याएव एवाग्नेय , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति, यत्सौम्यः, स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धे , भवत्येव, बभ्रुः पिङ्गलो भवति, सोमस्य रूपं समृद्ध्यै, गोमृगं वायवा आलभेत , अभिशस्यमानं याजयेत् , अपूतो वा एष यमभिशंसन्ति, वायुर्वै देवानां पवित्रं , वायुनैवैनं पवित्रेण पुनाति, नेव वा एष ग्रामे नारण्ये यमभिशंसन्ति, नेव खलु वा एष ग्राम्यः पशुर्नैवारण्य, स्तस्मादस्यैष देवतया पशूनां समृद्ध ऐन्द्राग्नमनुसृष्टमालभेत यस्य पिता पितामहः सोमं न पिबेत् , इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति, यदैन्द्र , इन्द्रियेणैवैनं वीर्येण समर्धयति, देवताभिर्वा एष व्यृध्यते यस्य पिता पितामहः सोमं न पिबति, यदाग्नेयो , अग्निर्वै सर्वा देवता , देवताभिरेवैनं समर्धयति , अनुसृष्टो भवति , अनुसृष्ट इव ह्येतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति, तस्मादस्यैष देवतया पशूनां समृद्धस्त्वाष्ट्रम् अवलिप्तमालभेत पशुकाम, स्त्वाष्ट्रा वै पशव, स्त्वष्टा पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, सौमापौष्णँ नपुंसकमालभेत, पण्डकं याजयेत् , यत्र तू भूमेर् जायेत तत् प्रजिज्ञासेता, ऽत्र वा एतस्य जायमानस्येन्द्रियं वीर्यमपाक्रामत् , तदेवास्मा इन्द्रियं वीर्यमाप्त्वा दधाति, सोमश्च वा एतस्य पूषा च जायमानस्येन्द्रियं वीर्यमयुवेताम् , इयं वै पूषौ, षधयः सोमो , यत्सौमापौष्णः, स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धेवै, भवत्येव, यानि अनवदानीयानि तैर् नैर्ऋतैः पूर्वैः प्रचरन्ति, निर्ऋतिगृहीता वा एषा स्त्री या पुंरूपा, निर्ऋतिगृहीत एष पुमान् यः स्त्रीरूपो , निर्ऋत्या एवैनं तेन मुञ्चति, न वै नैर्ऋत्याहुतिरग्निमानशे, यदङ्गारेषु जुहोति तत् स्विदग्नौ जुहोति तदु न, यत्र वा अद इन्द्रो वृषणश्वस्य मेनासीत्तदेनं निर्ऋतिः पाप्मागृह्णात् , स यं पाप्मानं अपाहत स नपुंसकोऽभवत् , यः पाप्मना तमसा गृहीतो मन्येत स एतमैन्द्रं नपुंसकमालभेत, येनैवेन्द्रः पाप्मानं अपाहत तेन पाप्मानं अपहते , अथैन्द्रेणेन्द्रियं वीर्यमात्मन् धत्ते, प्रजापतिः पशूनसृजत, स वा एतं एवाग्रे नपुंसकमसृजत, तं पशवोऽन्वसृज्यन्त , अथो आहु, रेतमेवाग्रे सृष्टं त्वष्ट्रे च पत्नीभ्यश्च नपुंसकमालभत, तेन प्रजा असृजत , इति, यः प्रजाकामो वा पशुकामो वा स्यात्स एतं त्वष्ट्रे च पत्नीभ्यश्च नपुंसकमालभेत, मिथुनं वै त्वष्टा च पत्नीश्च, त्वष्टारं वा एतन् मिथुनेऽप्यस्राट् प्रजननाय, तन् मिथुनं , तस्मादेव मिथुनाद्यजमानः प्रजया च पशुभिश्च प्रजायते ॥
2.5.6 अनुवाकः6
प्रजापतिः प्रजा असृजत, ता एनं सृष्टा अत्यमन्यन्त, ता अतिमन्यमाना वरुणेनाग्राहयत् , ता वरुणगृहीताः कृष्णः पेत्वोऽध्यस्कन्दत् , तस्यानुहाय पादमगृह्णात् , तस्य शफः प्रावृह्यत, स एकशितिपादभवत् , तमचायत् , अयं वावासां प्रजानामवरुणगृहीतो , अनेनेमाः प्रजा वरुणान् मुञ्चानि , इति तं वारुणमालभत, तत इमाः प्रजा वरुणात् प्रामुच्यन्त, तद्वरुणप्रमोचनीय एवैष, यो ज्योगामयावी स्यात् तं एतेन याजयेत् , वरुणेन हि वा एष पाप्मना गृहीतो , अथैतस्य ज्योग् आमयति, यद्वारुणो , वरुणादेवैनं तेन मुञ्चति , एकशितिपाद् भवति , एवं इव हि तस्य रूपमासीत् समृद्ध्यै्, द्वीपे याजयेत् , एता वै प्रत्यक्षं वारुणीर्यदापः, स्वे वा एतद् योनौ प्रत्यक्षं वरुणं अवयजति, समन्तमापः परिवहन्ति, रक्षसामनन्ववायाय, वारुणं कृष्णँ पेत्वमालभेताभिचरन् , यद्वारुणो , वरुणेनैवैनं ग्राहयित्वा स्तृणुते, कृष्णो भवति, तमो वै कृष्णं , मृत्युस्तमो , मृत्युनैवैनं ग्राहयति , एतद्वै पाप्मनो रूपं यत् कृष्णं , कृष्ण इव हि पाप्मा, पाप्मनैवैनं अभिषुवति, तं नियुञ्ज्यात् ॥
पशुं बध्नामि वरुणाय राज्ञा इन्द्राय भागं ऋषभं केवलो हि ।
गात्राणि देवा अभिसंविशन्तु यमो गृह्णातु निर्ऋतिः सपत्नान् ॥
इति , एताभ्य एवैनं देवताभ्यो निर्याच्य, मृत्युर्वै यमो, मृत्युनैवैनं ग्राहयति , अग्नये वैश्वानराय कृष्णं पेत्वमालभेत समान्तमभिध्रोक्ष्यन् , संवत्सरो वा अग्निर्वैश्वानरः, संवत्सराय समम्यते, संवत्सरमेवाप्त्वावरुणं काममभिद्रुह्यति , आश्विनं कृष्णललामं आलभेत , आनुजावरं याजयेत् , अश्विनौ वै देवानामानुजावरौ , अश्विना एतस्य देवते य आनुजावर, स्ता एव भागधेयेनोपासरत् , ता एनं अग्रं परिणयतः, कृष्णो भवति, पाप्मानं एवापहते, ललामो भवति, मुखतोऽस्मिंस्तेजो दधाति , आश्विनं कृष्णललामं आलभेत , आमयाविनं याजयेत् , अश्विनौ वै देवानां भिषजौ , अश्विना एतस्य देवते य आमयावी, ता एव भागधेयेनोपासरत् , ता एनं भिषज्यतः, कृष्णो भवति, पाप्मानं एवापहते, ललामो भवति, मुखतोऽस्मिंस्तेजो दधाति ॥
2.5.7 अनुवाकः7
छन्दांसि वै यज्ञाय नातिष्ठन्त, स वषट्कारोऽभिहृत्य गायत्र्याः शिरोऽछिनत् , तस्माच् शीर्ष्णश्छिन्नाद् यो रसोऽक्षरत्ता वशा अभवन् , तद्वशानां वशात्वं, अथो आहु, र्वशँ वै ता अक्षरन् , ता वशा अभवन् , तद्वशानां वशात्वं, इति अथो आहुर् , वसा वै सासीत् , तद्वसा वा एता इति, ततो यः प्रथमो रसः प्राक्षरत् तं बृहस्पतिरुपागृह्णात् , सा रोहिणी बार्हस्पत्या, ततो योऽत्यक्षरत् तं मित्रावरुणौ, सा द्विरूपा मैत्रावरुणी, ततो योऽत्यक्षरत् तं विश्वे देवाः, सा बहुरूपा वैश्वदेवी, ततो योऽत्यक्षरत्तमग्निश्च मरुतश्च, सा पृश्निराग्निमारुती , अथो आहुः, कृष्णशबलीति , अथ या विप्रुषा आसंस्तानीमानि अन्यानि रूपाणि, ततो यः प्रथमो द्रप्सः परापतत् तं बृहस्पतिरभिहायाभ्यगृह्णात् , स उक्षाभवत् , तदुक्ष्णः उक्षत्वं, अथो आहु, र्यद्देवता अनुव्यौक्षत स उक्षाभवत् , तदुक्ष्णः उक्षत्वं इति, तं ब्राह्मणस्पत्यं आलभेत, ब्राह्मणं भूतिकामं याजयेत् , ब्रह्म वै ब्रह्मणस्पति , र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयेन्द्रियं वीर्यमाप्त्वावरुन्धेप्, भवत्येव, रोहिणीं बार्हस्पत्यामालभेत ब्रह्मवर्चसकामो , ब्रह्म वै बृहस्पति , र्बार्हस्पत्यो ब्राह्मणो देवतया स्वयैवास्मै देवतयाप्त्वा तेजो ब्रह्मवर्चसं दधाति, रोहिणी भवति, ब्रह्मणो रूपं समृद्ध्यै, मैत्रावरुणीं द्विरूपामालभेत पशुकामो , अहोरात्रे वै मित्रावरुणौ , अहोरात्रे अनु पशवः प्रजायन्ते, ता एव भागधेयेनोपासरत् , ता अस्मै पशून् प्रजनयत , श्छन्दसां वा एष रस , श्छन्दसां एवास्मै रसेन पशून् धत्तो , द्विरूपा भवति समृद्ध्यैन, वैश्वदेवीं बहुरूपामालभेत यस्मै कामाय कामयेत, सर्वा वा एता देवता, सर्वा वा एतद्देवताः कामाय भागधेयेनोपासरत् , ता अस्मै कामं समर्धयन्ति यत्कामो भवति, छन्दसां वा एष रस , श्छन्दसां एवास्मै रसेन दधति, बहुरूपा भवति समृद्ध्यै , आग्निमारुतीं पृश्निमालभेत वृष्टिकामो , अग्निर्वा इतो वृष्टिम् ईट्टे, मरुतोऽमुतश्च्यावयन्ति , एते वै वृष्ट्याः प्रदातार, स्तान् एव भागधेयेनोपासरत् , तेऽस्मै वृष्टिं प्रयच्छन्ति, छन्दसां वा एष रसो , रसो वृष्टि, श्छन्दसां एवास्मै रसेन रसं वृष्टिं निनयन्ति, पृश्निर्भवति, पृश्निमातरो हि मरुतो , भौमीं कृष्णशबलीमालभेतान्नकाम , इयं वा अन्नस्य प्रदात्रिका, तामेव भागधेयेनोपासरत् , सास्मा अन्नाद्यं प्रयच्छति, न चर्माप्याहरेयु , रनन्नं वै चर्म , अनन्नं कृष्ण, मनन्नेनैवानन्नमपहत्यान्नाद्यमात्मन् धत्ते, यद्वै तच् शीर्ष्णश्छिन्नात्तेज इन्द्रियं वीर्यं परापतत् सा बभ्रुर्वशाभवत्, तदेषा वशा , अन्नं एवेतरा, स्तां ब्राह्मणस्पत्यामालभेताभिचरन् , ब्रह्म वै ब्रह्मणस्पति , र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया, यावदेव ब्रह्म तेनैनं सर्वेणाभिचरति, तेजसैनं प्रछिनत्ति, स्तृणुत एव, बभ्रुर्भवति, ब्रह्मणो रूपं समृद्ध्यै, सौरीं श्वेताम् आलभेत ब्रह्मवर्चसकामो , असौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता, तं एव भागधेयेनोपासरत् , सोऽस्मै ब्रह्मवर्चसं प्रयच्छति, श्वेता भवति, ब्रह्मणो रूपं , समृद्ध्यै, मैत्रावरुणीं कृष्णकर्णीमालभेत वृष्टिकामो, अहोरात्रे वै मित्रावरुणा , अहोरात्रे अनुवर्षति , एतद्वा अह्नो रूपं यच् शुक्लम् , यत् कृष्णँ तद् रात्रे, र्द्विरूपा भवति समृद्ध्यै ॥
2.5.8 अनुवाकः8
इन्द्राय मन्युमते मनस्वते ललामं आलभेत संग्रामे, मन्युना वै वीर्यं क्रियत, इन्द्रियेण जयति, वीर्यं चैवैष्विन्द्रियं च जित्यै दधाति, ललामो भवति, पुरस्ताद्ध्ययं मन्यु , रथो ब्रह्मणैवैनान् पुरस्तान् मुखतो जित्यै संश्यति , इन्द्रायाभिमातिघ्न ऋषभमालभेत भ्रातृव्यवान्, अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहते, स इन्द्राय वृत्रतुरा आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहत्य वृत्रतूरेवाभूत्, स्वाराज्यं एव गच्छति, वृत्रतू, रिति ह्येतमाहुर्यः स्वाराज्यं गच्छति , ऐन्द्रामारुतं पृश्निसक्थमालभेत, राजन्यं ग्रामकामं याजयेत् , ऐन्द्रो वै राजन्यो देवतया, मारुती विट् , इन्द्रियेणैवास्मै विशम् उपयुनक्ति, पृश्निसक्थो भवति, पश्चादेवास्मै विशम् उपदधाति , अनुकामस्मै विशमविवादिनीं करोति, इन्द्राय वज्रिण ऋषभमालभेत, राजन्यं भूतिकामं याजयेत् , यदा वै राजन्यो वज्री भवत्यथ भूतिं गच्छति, यद्वज्रिणे, वज्रं एवास्मा आधात्, तेन विजितिं भूतिं गच्छति, स एनं भूत्यै श्रेम्ण इन्धेति, यद्वज्रिणा इति तदस्याभिचरणीयम् , यं द्विष्यात् तं तर्हि मनसा ध्यायेत् , वज्रं एवास्मै प्रहरति, स्तृणुत एव, सौम्यं बभ्रुम् ऋषभं पिङ्गलमालभेत योऽलं राज्याय सन् राज्यं न प्राप्नुयात् , सोमो वै राजैतस्य देवता, सोमो हि राजा, स्वामेव देवतां राज्यायोपासरत् , स्वैनं देवता राज्यं गमयति, बभ्रुः पिङ्गलो भवति, सोमस्य रूपं समृद्ध्यै ॥
2.5.9 अनुवाकः9
यः प्रथम एकाष्टकायां जायेत यस्तमालप्स्यमानः स्यात्स आग्नेयमष्टाकपालं निर्वपेत् , अग्निर्वै पशूनां योनिः, स्वादेवैनान्योनेर् निष्क्रीणात्या मेध्याद् भवितो, रग्नये वैश्वानराय द्वादशकपालं मासि मासि निर्वपेत् , संवत्सरो वा अग्निर्वैश्वानरः, संवत्सरादेवैनं निष्क्रीणाति, स यदा मेधं गछेदथेन्द्रायाभिमातिघ्न आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहते , अश्वोऽव्युप्तवहो दक्षिणा , एष वै व्यावृत्तः पाप्मना, पाप्मनैवैनं व्यावर्तयति , अथ योऽपरस्यां एकाष्टकायां जायेत तं एवं एवोत्सृज्याथेन्द्राय वृत्रतुरा आलभेत , अभिमातिर्वै पाप्मा भ्रातृव्य , इन्द्रियेणैवाभिमातिं पाप्मानं भ्रातृव्यमपहत्य वृत्रतूरेवाभूत् , स्वाराज्यं एव गच्छति, वृत्रतूरिति ह्येतमाहुर् यः स्वाराज्यं गच्छति, शतमव्युप्तवहा दक्षिणा , एते वै व्यावृत्ताः पाप्मना, पाप्मनैवैनं व्यावर्तयन्ति, शतं भवन्ति, शतायुर्वै पुरुषः शतवीर्या , आयुरेव वीर्यमाप्नोति, देवाश्च वा असुराश्चास्पर्धन्त, तेऽब्रुवन् , ब्रह्मणि नोऽस्मिन् विजयेथां, इति अरुणः तूपरश्चैत्रेयो देवानामासीच् श्येतोऽयःशृङ्गः शैनेयो ऽसुराणां , तेऽसुरा उत्क्रोदिनोऽचर, न्नराडोऽस्माकं तूपरोऽमीषाम् इति, तौ वै समलभेताम् , तस्य देवाः क्षुरपवि शिरोऽकुर्वन् , तस्यान्तरा शृङ्गे शिरो व्यवधाय विष्वञ्चं व्यरुजत् , यासुरी वागवदत् सेमां प्राविशत् , योदजयत् , सा वनस्पतीन् , तस्माद् ब्राह्मणो मृन्मयेन न पिबेत् , असुर्या वाचात्मानं नेत् संसृजा, इति तद्य एवं विद्वानमृत्पात्रपो भवत्युज्जितं एव वाच उपैति, तं ब्राह्मणस्पत्यं आलभेताभिचरन् , ब्रह्म वै ब्रह्मणस्पति, र्ब्राह्मणस्पत्यो ब्राह्मणो देवतया, यावदेव ब्रह्म तेनैनं सर्वेणाभिचरति, तेजसैनं प्रछिनत्ति, स्तृणुत एव , अरुणः तूपरो भवति , एवं इव हि तस्य रूपमासीत् , समृद्ध्यैा, देवा असुरान् हत्वैभ्यो लोकेभ्यः प्राणुदन्त, ते रात्रीं प्राविशन् , तानश्विना अनुप्राविशताम् , तौ तमः पर्यगृह्णात् , ता एतमाश्विनं अञ्जिमालभेताम् , तेन तमोऽपाघ्नाता, मसा एना आदित्यः पुरस्ताज्ज्योतिषा प्रत्यागच्छत् , स आभ्यां तमोऽध्यपाहन् , यः पाप्मना तमसा गृहीतो मन्येत स एतमाश्विनं अञ्जिमालभेत, येनैवाश्विनौ तमोऽपाघ्नातां तेन पाप्मानं अपहते , असा एनं आदित्यः पुरस्ताज्ज्योतिषा प्रत्यागच्छति, सोऽस्मात्तमोऽध्यपहन्ति ॥
2.5.10 अनुवाकः10
असौ वा आदित्यस्तेजोभिर् व्यार्ध्यत, तत इदं सर्वं तमोऽभवत् , स प्रजापतिरेतान् दश ऋषभानपश्यत् , अथो आहुरिन्द्रोऽपश्यदिति, तानैन्द्रानालभत, तैरस्मिन्निन्द्रियाणि वीर्याण्याप्त्वादधात् , यल् ललामा आलभ्यन्त मुखतोऽस्मिंस्तैस्तेजोऽदधात् , यच् शितिककुद उपरिष्टात्तै , र्यच् श्वेतानूकाशाः पश्चात्तै , स्ततो वा असा आदित्यः सर्वतस्तेजस्व्यभवत् , यस्तेजस्कामः स्यात्स एतानैन्द्रान् ऋषभानालभेत, यल् ललामा आलभ्यन्ते मुखतोऽस्मिंस्तैस्तेजो दधाति, यच् शितिककुद उपरिष्टात्तै, र्यच् श्वेतानूकाशाः पश्चात् तैः, सर्वत एवैनं तेजस्विनं करोति , अमुष्यैनं आदित्यस्य मात्रां गमयति, प्राजापत्यं दशमं द्वादशे मासा आलभेत, द्वादश मासाः संवत्सरः, संवत्सरमेवाप्त्वावरुन्द्धे, नवालभ्यन्ते, नव वै प्राणाः, प्राणाः खलु वै पुरुषे वीर्यम् , प्राणानस्मिन् वीर्यं दधाति, दशालभ्यन्ते, दशाक्षरा विराट् , विराडेतानि एवेन्द्रियाणि वीर्याण्यात्मन् धित्वा , इयं विराट् , अस्यां एव प्रतितिष्ठति ॥
नमो महिम्ने चक्षुषे मरुतां पितस्तदहं गृणे ते ।
हुतो याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैः ॥
देवानां एष उपनाह आसीदपां पतिर् वृषभ ओषधीनां ।
सोमस्य द्रप्समवृणीत पूषा बृहन्नद्रिरभवद्यत्तदासीत् ॥
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥
पिता वत्सानां पतिरघ्न्यानां उतायं पिता महतां गर्गराणां ।
वत्सो जरायु प्रतिधुक् पीयूष आमिक्षामस्तु घृतमस्य योनिः ॥
त्वां गावोऽवृणत राज्याय त्वां वर्धन्ति मरुतः स्वर्काः ।
वर्ष्मन् क्षत्रस्य ककुब्भिः शिश्रियाणस्ततो न उग्रो विभजा वसूनि ॥
2.5.11 अनुवाकः11
वायव्यमजमालभेतैन्द्रं वृष्णिं वृषभं वा वारुणं पेत्वं भूतिकामं याजयेत् , यद्वायवे, वायुरेवैनं भूत्यै निनयति , इन्द्रियेण वा एष वीर्येण व्यृध्यते योऽलं भूत्यै सन् न भवति, यदैन्द्र , इन्द्रियेणैवैनं वीर्येण समर्धयति, वरुणगृहीतो वा एष योऽलं भूत्यै सन् न भवति, यद्वारुणो , वरुणादेवैनं तेन मुञ्चति , एतान् एवाभिचरन्नालभेत, यद्वायवे, वायुरेवास्मै वज्रं संश्यति , ऐन्द्रो वै वज्र , इन्द्रियेण खलु वै वज्रः प्रह्रियते, यदैन्द्रो , वज्रं एवास्मै प्रहरति, यद्वारुणो , वरुणेनैवैनं ग्राहयित्वा स्तृणुते, सौर्यं बलक्षं पेत्वमालभेत ब्रह्मवर्चसकामो , असौ वा आदित्यो ब्रह्मवर्चसस्य प्रदाता, तं एव भागधेयेनोपासरत् , सोऽस्मै ब्रह्मवर्चसं प्रयच्छति, यद् बलक्षः समृद्धस्तेन, यदलूनः समृद्धस्तेन, यत् पीवा समृद्धस्तेन, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति , आदित्यं बहुरूपमालभेत यस्याश्विने शस्यमाने सूर्यो नोदियात् , पराचीर्वा एतस्मै व्युच्छन्ति यस्याश्विने शस्यमाने सूर्यो नोदेति, यदादित्यो , अमुं एवास्मा उन्नयति, बहुरूपो भवति, बहूनि वै रश्मीनां रूपाणि, रश्मीनां एवास्मै रूपाण्याप्वो ःन्नयति , अग्निर्वै सृष्टो न व्यरोचत , सोऽग्नये तेजस्विनेऽजं कृष्णग्रीवमालभत, तेन तेजस्व्यभवत् , सोऽकामयत, सर्वत्र विभवेयमिति, सोऽग्नये विभूतिमतेऽजं कृष्णग्रीवमालभत, तेन सर्वत्र व्यभवत् , सोऽकामयत, सर्वत्रापिभागः स्यां इति, सोऽग्नये भागिनेऽजं कृष्णग्रीवमालभत, तेन सर्वत्रापिभागोऽभवत् , सोऽकामयत, दानकामा मे प्रजाः स्युरिति, सोऽग्नये दात्रेऽजं कृष्णग्रीवमालभत, तेनास्मै दानकामाः प्रजा अभवन् , यः कामयेत, तेजस्वी स्यां, सर्वत्र विभवेयं, सर्वत्रापिभागः स्यां, दानकामा मे प्रजाः स्युरिति, स एतानजान् कृष्णग्रीवानालभेत, तेजस्वी भवति, सर्वत्र विभवति, सर्वत्रापिभागो भवति, दानकामा अस्मै प्रजा भवन्ति, प्राजापत्यं बहुरूपमालभेत पशुकामः, प्राजापत्या वै पशवः, प्रजापतिः पशूनां प्रजनयिता, तं एव भागधेयेनोपासरत् , सोऽस्मै पशून् प्रजनयति, बहुरूपो भवति, बहूनि वै पशूनां रूपाणि, पशूनां एवास्मै रूपाण्याप्त्वावरुन्धेहु, यामं शुकहरिमालभेत शुण्ठँ वा यः कामयेत, यमलोक ऋध्नुयां इति , एतेन वै यमोऽमुष्मिंल्लोक आर्नोपंत् , यमोऽमुष्य लोकस्याधिपत्यमानशे, तं एव भागधेयेनोपासरत् , स एनं अमुष्य लोकस्याधिपत्यं गमयति , एकधा वा एतेन यमलोक ऋध्नोति, परे वयसि यष्टव्यं , ताजग् घि प्रमीयते, शुण्ठो वा भवति शुकहरिर्वा , एष ह्येतस्य देवतया पशूनां समृद्धः ॥
इति मध्यमकाण्डे पशुबन्ध नाम पञ्चमः प्रपाठकः।।
</span></poem>
3dle4qq64avehi9jcipz83ajnid2f5w
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९७
104
82472
343206
197126
2022-08-11T12:07:55Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{runningHeader|center=तृतीयोऽङ्कः ।|right=८५}}</noinclude>भविस्सदि । सो वि समिद्धो होदु । एसो उम्मत्तओ अग्गिगिहं अहिमुहो
गच्छइ । ट्ठिदो मज्झहूणो । पुव्त्रहणे वि दाव अअं देसो सुञ्ञो भविस्सदि ।
जाव अहं वि इमाणि दक्खिणामासआणि मग्गगेहे णिक्खिविअ गच्छामि ।
एकस्स शाडिआए कय्यं अवरस्स मुळ्ळेण ।
{{center|(सर्वे अलिगृहं प्रविशन्ति ।)}}
{{rule}}
प्रतिग्रहीतानि । तानि भवतोऽप्युपायनं भविष्यति । सोऽपि समृद्धो भवतु ।
एष उन्मत्तकोऽग्निहमभिमुखो गच्छति । स्थितो मध्याह्नः। पूर्वाह्णोऽपि तावदये देशः शून्यो भविष्यति । यावदहमपीमान् दक्षिणामाषकान् मार्गगेहे
निक्षिप्य गच्छामि । एकस्य शाटिकया कार्यमपरस्य मूल्येन ।
{{rule}}
हीतानि प्रतिग्रहलब्धानि मोदकानि । तानि उपायनं तदूपं मोदकरूपम् उपायनम्
उपदा । भवतोऽपि भविष्यति, यथा तद्रूपम् उपायनं कौडुम्बिकदत्तं मम पूर्वं
भूतं, तथा मद्दत्तं तवापि भविष्यति । सोऽपि समृद्धो भवतु । कौडुम्बिकोऽपि स्वद्रव्यस्य मन्मुखेन त्वयि सत्पात्रे विनियोगसिद्धया कृतार्थो भवतु । अपिशब्दादहं
च कृतार्थो भवानि। इति बाह्योऽर्थः। मन्मनोगुप्तैः खन्देशैः क्ष्रावितैस्स्वां प्रीणयिष्यमि । ते हि सन्देशाः अत्मत्स्वामिसकाशाद् मया प्रतिग्राह्यद्रव्यवत् प्रीतिपूर्वे
गृहीताः ; श्रुताश्च मन्मुखाद् उपदापदार्था इव प्रमोदावहस्तव भविष्यन्ति । अस्मत्स्वामी च युवयोरुभयोरनुकूलवृत्तया निर्विन्घसंसिद्धमनोरथो भूयादिति आभ्यन्तरोऽर्थः ।
{{gap}}एसो इति । एष उन्मत्तकः । अभिमुखः मकार्यानुकूलः । अग्निगृहं गच्छति , पाकशीतापनयनाद्याग्नेयकर्मार्हे गृहम् अग्निगृहं तत् प्रविशति । मध्याह्नः ,
स्थितः निष्पन्नः। अयं देशः प्रदेशः । पूर्वाह्णेऽपि तावत् शून्यो भविष्यति, सौम्ये पूर्वाह्रसमयेऽपि रक्तचामुण्डासन्निधानभयादसन्निहितजनो भविष्यति, किं पुनरुग्रातपदुरासदे मध्याहे । एवञ्च चोरभयरहितो मन्त्रयोग्यश्चायं देशकाल इत्यभिप्रायः । अत
एवाह--अहमपि इमान् दक्षिणामाषकान् मार्गगेहे अर्थात् पुरोवर्तिनि, निक्षिप्य
यावद् गच्छामि अग्निगृहं गमिष्यामीति बाह्योऽर्थः । इमान् दक्षिणामाषकान् स्वामिसन्देशान् मार्गगेहे मार्गाणाम् उपायानां गेहे निकेतनभूते, अर्थात् सर्वविघोपायाचिन्तनप्रयोगनिपुणे यौगन्धरायणे । निक्षिप्य ’ यावद् गच्छामि इत्याभ्यन्तरः । दाक्षिणामाषकक्ष्चात्मप्रयोजनाय रक्षणीया इयप्रस्तुतप्रशंसाभञ्जयाह -- एकस्य शाटिकया
चस्त्रेण कार्ये, शाक्यभिक्षोर्बुभुक्षोर्मोदकेन प्रयोजनम् । अतो मोदकं तस्मै दास्यामि<noinclude></noinclude>
bcmmbu7hpknawvtzkvoiknl872vtdu9
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९८
104
82473
343299
188939
2022-08-12T08:19:50Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=८६}}</noinclude>{{gap}}'''यौगन्धरायणः'''-वसन्तक । शून्यमिदमग्निगृहम् ।
{{gap}}'''विदूषकः-''(क) आम भो ! सुजं खु इदं ।
{{gap}}'''यौगन्धरायणः'''-- तेन हि परिष्वजेतां भवन्तौ ।
{{gap}}'''उभौ'''– बाढम् । (परिष्वजेते )
{{gap}}'''यौगन्धरायणः''' भवतु भवतु । तुल्यपरिश्रमौ भवन्तौ । आस्त
भवान् ! भवानप्यास्ताम् ।
{{gap}}'''उभौ'''--बाढम् ।
{{center|(सर्वे उपविष्टः।)}}
{{rule}}
(क) आम भोः !२न्यं खल्विदम् ।
{{rule}}
न तु रक्षिष्यामीत्यभिप्रायः। अपरस्य मूल्येन कार्ये, मम दक्षिणभाषकैः प्रयोजनम् ।
अत आयस्यर्थं तान् राक्षितुमिच्छामीत्यभिप्रायः । इति बाह्योऽर्थः । स्वमिन इष्टमवश्यं सेवस्यतीति समर्थयितुमाह--एकस्य शाटिकया कार्ये, स्वामिनो वासवदत्तया प्रयोजनम् । अपरस्य मूल्येन कार्ये यौगन्धरायणस्य स्वामिना प्रयोजनम् ।
वासवदत्तया सहैव कौशाम्बीगमनं स्वामिन इष्टं, स्वामिकौशम्बीगमनं तु यौगन्धरायणस्येष्टमिति समुदितार्थः । एषोऽभिप्रायः -यथा शाटिकार्थितन्मूल्यार्थिनोर्मध्ये मुख्यार्थ शाटिकार्थिने शाटिकामप्रदाय मूल्यमात्मन इष्टं न लभते, तथा
स्वामिकौशाम्बीगमनार्थी यौगन्धरायणः वासवदत्तार्थिनः स्वामिनो वासवदत्तासाहित्यमघटयित्वात्मन इष्टं नैव लभत इति सोऽवश्यमात्मेष्टसिद्धये स्वामीष्टसिद्धिमुपायैर्घटयिष्यतीति । इत्याभ्यन्तरोऽर्थः ॥
सर्व इत्यादि ॥
{{gap}}इत्थं चामुण्डामन्दिरपरिसरगते कचन विरलजनगतागते शून्यशिवालये
सम्भूय देशकालाविस्रम्भालाभात् स्वस्ववेषसदृशैरेव संवादैरात्मकार्यरहस्यान्यन्योन्यमात्रवेदनीयया रीत्या गूढं व्यवहृत्य सम्प्रति समृचितदेशकालविस्त्रम्भळाभात् तानि
प्रकटं मिथो व्यवहर्तुं यौगन्धरायणादीनामारम्भः । तत्रादौ यौगन्धरायण आह---
वसन्तकेयादि । शून्यं विजने मन्त्रयोग्यम् ॥
{{gap}}विदूषक इति । इत आरभ्यङ्कावसानं यावद् विदूषकः इत्यस्य स्थाने ‘वसन्तकः' इति क्कचित् पठ्यते ॥
{{gap}}आमत्यादयः पञ्च संवादाः । परिष्वजेताम् 'आलिङ्गताम् , अर्थान्माम् १
तुल्यपरिश्रमौ स्वामिकार्यार्थे समानमनोवाक्कायायासविधायिनौ ॥<noinclude></noinclude>
26mgdfds1lgfw8be4l2xbj8g69smw7j
343300
343299
2022-08-12T08:20:13Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=८६}}</noinclude>{{gap}}'''यौगन्धरायणः'''-वसन्तक । शून्यमिदमग्निगृहम् ।
{{gap}}'''विदूषकः-''(क) आम भो ! सुजं खु इदं ।
{{gap}}'''यौगन्धरायणः'''-- तेन हि परिष्वजेतां भवन्तौ ।
{{gap}}'''उभौ'''– बाढम् । (परिष्वजेते )
{{gap}}'''यौगन्धरायणः''' भवतु भवतु । तुल्यपरिश्रमौ भवन्तौ । आस्त
भवान् ! भवानप्यास्ताम् ।
{{gap}}'''उभौ'''--बाढम् ।
{{center|(सर्वे उपविष्टः।)}}
{{rule}}
(क) आम भोः !२न्यं खल्विदम् ।
{{rule}}
न तु रक्षिष्यामीत्यभिप्रायः। अपरस्य मूल्येन कार्ये, मम दक्षिणभाषकैः प्रयोजनम् ।
अत आयस्यर्थं तान् राक्षितुमिच्छामीत्यभिप्रायः । इति बाह्योऽर्थः । स्वमिन इष्टमवश्यं सेवस्यतीति समर्थयितुमाह--एकस्य शाटिकया कार्ये, स्वामिनो वासवदत्तया प्रयोजनम् । अपरस्य मूल्येन कार्ये यौगन्धरायणस्य स्वामिना प्रयोजनम् ।
वासवदत्तया सहैव कौशाम्बीगमनं स्वामिन इष्टं, स्वामिकौशम्बीगमनं तु यौगन्धरायणस्येष्टमिति समुदितार्थः । एषोऽभिप्रायः -यथा शाटिकार्थितन्मूल्यार्थिनोर्मध्ये मुख्यार्थ शाटिकार्थिने शाटिकामप्रदाय मूल्यमात्मन इष्टं न लभते, तथा
स्वामिकौशाम्बीगमनार्थी यौगन्धरायणः वासवदत्तार्थिनः स्वामिनो वासवदत्तासाहित्यमघटयित्वात्मन इष्टं नैव लभत इति सोऽवश्यमात्मेष्टसिद्धये स्वामीष्टसिद्धिमुपायैर्घटयिष्यतीति । इत्याभ्यन्तरोऽर्थः ॥
{{gap}}सर्व इत्यादि ॥
{{gap}}इत्थं चामुण्डामन्दिरपरिसरगते कचन विरलजनगतागते शून्यशिवालये
सम्भूय देशकालाविस्रम्भालाभात् स्वस्ववेषसदृशैरेव संवादैरात्मकार्यरहस्यान्यन्योन्यमात्रवेदनीयया रीत्या गूढं व्यवहृत्य सम्प्रति समृचितदेशकालविस्त्रम्भळाभात् तानि
प्रकटं मिथो व्यवहर्तुं यौगन्धरायणादीनामारम्भः । तत्रादौ यौगन्धरायण आह---
वसन्तकेयादि । शून्यं विजने मन्त्रयोग्यम् ॥
{{gap}}विदूषक इति । इत आरभ्यङ्कावसानं यावद् विदूषकः इत्यस्य स्थाने ‘वसन्तकः' इति क्कचित् पठ्यते ॥
{{gap}}आमत्यादयः पञ्च संवादाः । परिष्वजेताम् 'आलिङ्गताम् , अर्थान्माम् १
तुल्यपरिश्रमौ स्वामिकार्यार्थे समानमनोवाक्कायायासविधायिनौ ॥<noinclude></noinclude>
92mvmlytw6el4n1vfnadwrfj0aa81bm
343301
343300
2022-08-12T08:20:36Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=८६}}</noinclude>{{gap}}'''यौगन्धरायणः'''-वसन्तक । शून्यमिदमग्निगृहम् ।
{{gap}}'''विदूषकः-'''(क) आम भो ! सुजं खु इदं ।
{{gap}}'''यौगन्धरायणः'''-- तेन हि परिष्वजेतां भवन्तौ ।
{{gap}}'''उभौ'''– बाढम् । (परिष्वजेते )
{{gap}}'''यौगन्धरायणः''' भवतु भवतु । तुल्यपरिश्रमौ भवन्तौ । आस्त
भवान् ! भवानप्यास्ताम् ।
{{gap}}'''उभौ'''--बाढम् ।
{{center|(सर्वे उपविष्टः।)}}
{{rule}}
(क) आम भोः !२न्यं खल्विदम् ।
{{rule}}
न तु रक्षिष्यामीत्यभिप्रायः। अपरस्य मूल्येन कार्ये, मम दक्षिणभाषकैः प्रयोजनम् ।
अत आयस्यर्थं तान् राक्षितुमिच्छामीत्यभिप्रायः । इति बाह्योऽर्थः । स्वमिन इष्टमवश्यं सेवस्यतीति समर्थयितुमाह--एकस्य शाटिकया कार्ये, स्वामिनो वासवदत्तया प्रयोजनम् । अपरस्य मूल्येन कार्ये यौगन्धरायणस्य स्वामिना प्रयोजनम् ।
वासवदत्तया सहैव कौशाम्बीगमनं स्वामिन इष्टं, स्वामिकौशम्बीगमनं तु यौगन्धरायणस्येष्टमिति समुदितार्थः । एषोऽभिप्रायः -यथा शाटिकार्थितन्मूल्यार्थिनोर्मध्ये मुख्यार्थ शाटिकार्थिने शाटिकामप्रदाय मूल्यमात्मन इष्टं न लभते, तथा
स्वामिकौशाम्बीगमनार्थी यौगन्धरायणः वासवदत्तार्थिनः स्वामिनो वासवदत्तासाहित्यमघटयित्वात्मन इष्टं नैव लभत इति सोऽवश्यमात्मेष्टसिद्धये स्वामीष्टसिद्धिमुपायैर्घटयिष्यतीति । इत्याभ्यन्तरोऽर्थः ॥
{{gap}}सर्व इत्यादि ॥
{{gap}}इत्थं चामुण्डामन्दिरपरिसरगते कचन विरलजनगतागते शून्यशिवालये
सम्भूय देशकालाविस्रम्भालाभात् स्वस्ववेषसदृशैरेव संवादैरात्मकार्यरहस्यान्यन्योन्यमात्रवेदनीयया रीत्या गूढं व्यवहृत्य सम्प्रति समृचितदेशकालविस्त्रम्भळाभात् तानि
प्रकटं मिथो व्यवहर्तुं यौगन्धरायणादीनामारम्भः । तत्रादौ यौगन्धरायण आह---
वसन्तकेयादि । शून्यं विजने मन्त्रयोग्यम् ॥
{{gap}}विदूषक इति । इत आरभ्यङ्कावसानं यावद् विदूषकः इत्यस्य स्थाने ‘वसन्तकः' इति क्कचित् पठ्यते ॥
{{gap}}आमत्यादयः पञ्च संवादाः । परिष्वजेताम् 'आलिङ्गताम् , अर्थान्माम् १
तुल्यपरिश्रमौ स्वामिकार्यार्थे समानमनोवाक्कायायासविधायिनौ ॥<noinclude></noinclude>
8452qku2fod61h6fxl5ivyd3erlx3gs
343302
343301
2022-08-12T08:21:26Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=८६}}</noinclude>{{gap}}'''यौगन्धरायणः'''-वसन्तक । शून्यमिदमग्निगृहम् ।
{{gap}}'''विदूषकः-'''(क) आम भो ! सुजं खु इदं ।
{{gap}}'''यौगन्धरायणः'''-- तेन हि परिष्वजेतां भवन्तौ ।
{{gap}}'''उभौ'''– बाढम् । (परिष्वजेते )
{{gap}}'''यौगन्धरायणः''' भवतु भवतु । तुल्यपरिश्रमौ भवन्तौ । आस्त
भवान् ! भवानप्यास्ताम् ।
{{gap}}'''उभौ'''--बाढम् ।
{{center|(सर्वे उपविष्टः।)}}
{{rule}}
(क) आम भोः !२न्यं खल्विदम् ।
{{rule}}
न तु रक्षिष्यामीत्यभिप्रायः। अपरस्य मूल्येन कार्ये, मम दक्षिणभाषकैः प्रयोजनम् ।
अत आयस्यर्थं तान् राक्षितुमिच्छामीत्यभिप्रायः । इति बाह्योऽर्थः । स्वमिन इष्टमवश्यं सेवस्यतीति समर्थयितुमाह--एकस्य शाटिकया कार्ये, स्वामिनो वासवदत्तया प्रयोजनम् । अपरस्य मूल्येन कार्ये यौगन्धरायणस्य स्वामिना प्रयोजनम् ।
वासवदत्तया सहैव कौशाम्बीगमनं स्वामिन इष्टं, स्वामिकौशम्बीगमनं तु यौगन्धरायणस्येष्टमिति समुदितार्थः । एषोऽभिप्रायः -यथा शाटिकार्थितन्मूल्यार्थिनोर्मध्ये मुख्यार्थ शाटिकार्थिने शाटिकामप्रदाय मूल्यमात्मन इष्टं न लभते, तथा
स्वामिकौशाम्बीगमनार्थी यौगन्धरायणः वासवदत्तार्थिनः स्वामिनो वासवदत्तासाहित्यमघटयित्वात्मन इष्टं नैव लभत इति सोऽवश्यमात्मेष्टसिद्धये स्वामीष्टसिद्धिमुपायैर्घटयिष्यतीति । इत्याभ्यन्तरोऽर्थः ॥
{{gap}}सर्व इत्यादि ॥
{{gap}}इत्थं चामुण्डामन्दिरपरिसरगते कचन विरलजनगतागते शून्यशिवालये
सम्भूय देशकालाविस्रम्भालाभात् स्वस्ववेषसदृशैरेव संवादैरात्मकार्यरहस्यान्यन्योन्यमात्रवेदनीयया रीत्या गूढं व्यवहृत्य सम्प्रति समृचितदेशकालविस्त्रम्भळाभात् तानि
प्रकटं मिथो व्यवहर्तुं यौगन्धरायणादीनामारम्भः । तत्रादौ यौगन्धरायण आह---
वसन्तकेयादि । शून्यं विजने मन्त्रयोग्यम् ॥
{{gap}}विदूषक इति । इत आरभ्यङ्कावसानं यावद् विदूषकः इत्यस्य स्थाने ‘वसन्तकः' इति क्कचित् पठ्यते ॥
{{gap}}आमत्यादयः पञ्च संवादाः । परिष्वजेताम् 'आलिङ्गताम् , अर्थान्माम् ।
तुल्यपरिश्रमौ स्वामिकार्यार्थे समानमनोवाक्कायायासविधायिनौ ॥<noinclude></noinclude>
c7khnd97dwcxn1jjf34ouivexntdzha
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/९९
104
82474
343306
197128
2022-08-12T09:40:21Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{runningHeader|center=तृतीयोऽङ्कः ।|right=८७}}</noinclude>{{gap}}'''यौगन्धरायणः'''-वसन्तक ! अपि दृष्टस्त्वया स्वाभी ।
{{gap}}'''विदूषकः'''-(क) आम भो ! दिठ्ठो ततभवं ।
{{gap}}'''यौगन्धरायणः'''-हन्तभोः , अतिक्रान्तयोगक्षेमा रात्रिः। दिवस
इदानीं प्रतिपाल्यते ।
{{gap}}अहः समुत्तीर्थ निशा प्रतीक्ष्यते शुभे प्रभाते दिवसोऽनुचिन्त्यते ।
{{gap}}अनागतार्थाभ्यशुभानि पश्यतां गतं गतं कालमवेक्ष्य निर्वृतिः ॥ २ ॥
{{gap}}'''रुमण्वान्'''--सम्यग् भवानाह । तुल्येऽपि कालविशेषे निशैव बहुदोषा बन्धनेषु । कुतः,
{{rule}}
{{gap}}(क) आम भोः ! दृष्टस्तत्रभवान् ।
{{rule}}
{{gap}}वसन्तकेत्यादि । त्वया स्वामिदर्शननियुक्तेनेत्यार्थम् । अपि दृष्टः दृष्टः किम् ॥
{{gap}}आमेत्यादि । तत्र भवान् पूज्यः ॥
{{gap}}रिपुनगरच्छन्नचर्यानियन्त्रणदशायामस्याममवरतानर्थशङ्कासमूत्थं चेतसोऽस्वास्थ्यमनुभूयमानमनुसन्धायाह -हन्तेति । हन्तभोः कष्टम् । रात्रिः, अतिक्रान्तयोगक्षेमा अतिक्रान्तः अतीतः योगक्षेमः विनानर्थं देहयात्रा यस्यां सा तथाभूता । दिष्टया सम्पन्नेति शेषः । इदानीं , दिवसः, प्रतिपाद्यते सुसम्पन्नयोगक्षेमो
भवेन्न वेत्यनुचिन्त्यते ।
{{gap}}रात्रिदिवसयोरित्थं पर्याथचिन्तनं चक्रवत् परिवर्तत इत्यभिप्रायेणाह--अहरिति । अहः प्रतिपाल्यमानं दिवसं । समुत्तीर्य विनानिष्टं कथमप्यतिवह्य ।
निश प्रतीक्ष्यते रात्रिः प्रतिपाल्यते । प्रभाते, शुभे, प्रत्यूषे मङ्गले दृष्टे अर्थात् प्रतीक्ष्यमाणायां निशायां शुंभप्रभातायां सत्यां । दिवसः अनुचिन्त्यते अपि विनानिष्टमवस्येदित्यौत्सुक्येन प्रतीक्ष्यते । चिन्तादुःखचकेऽस्मिन् निर्वृतिस्थानं किञ्चिदाह--अनागतार्थानि अनागताय भविष्यत्काथेमानि अर्थाद् भविष्यत्कालसम्बन्धीनि । अशुभानि, पश्यतां चिन्तयताम् अस्माकं । गतं गतं कालम् अवेक्ष्य शुभेनातीतं सर्व कालं स्मृत्वा । निर्वृतिः सुखम् । लब्धव्यमिति शेषः ॥ २ ॥
{{gap}}सम्यगिति । भवान् , सम्यग् युक्तम् । आह । कालविशेषे कालगते भेदे ।
तुल्येऽपि निशादिवसयोः समाने सत्यपि । बन्धनेषु नियन्त्रणेषु अर्थादस्मदनुभूयमानजातीयेषु मनोवाक्कायगुप्तिपूर्वकबहुविघच्छळप्रयोगसङ्कटेषु। नियैव, बहुदोषा
शङ्कनीयबहनर्या ।<noinclude></noinclude>
l51toww3ku7rrhpa5px2ncw4te8wma3
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१
104
85497
343280
329700
2022-08-12T06:59:18Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center='''आनन्दाश्रमसंस्कृतग्रन्थावलिः''' ।|right=}}</noinclude>{{rule|8em}}
{{center|'''ग्रन्थाङ्कः ४५'''}}
{{center|वेदव्यासप्रणीतमहाभारतान्तर्गता}}
{{center|<big>'''श्रीमद्भगवद्गीता ।'''</big>}}
{{rule|5em}}
{{Block center|<poem>श्रीमधुसूदनसरस्वतीविरचितया गूढार्थदीपिकाख्यया
व्याख्यया, तथा श्रीधरस्वामिविरचितसुबो-
धिन्याख्यया व्याख्यया समेता ।</poem>}}
{{center|एतत्पुस्तकम्}}
{{Block center|<poem>वे. शा० रा. “काशीनाथशास्त्री आगाशे
इत्येतैः संशोधितम् ।</poem>}}
{{center|तञ्च}}
{{center|हरि नारायण आपटे}}
{{center|इत्यनेन}}
{{center|पुण्याख्यपत्तने}}
{{center|'''आनन्दाश्रममुद्रणालये'''}}
{{center|आयसाक्षरैर्मुद्रयित्वा}}
{{center|प्रकाशितम् ।}}
{{rule|5em}}
{{center|शालिवाहनशकाब्दाः १८२३}}
ख्रिस्ताब्दाः १९०१{{center|
}}
{{rule|5em}}
{{center|( अस्य सर्वेऽधिकारी राजशासनानुसारेण स्वायत्तीकृताः )}}
{{center|मूल्यं रूपकपञ्चकं चत्वार आणकाश्च (५०४)।}}<noinclude></noinclude>
d4t9cvtsewzj1phssn280fw6c3i32yn
343281
343280
2022-08-12T07:00:04Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center='''आनन्दाश्रमसंस्कृतग्रन्थावलिः''' ।|right=}}</noinclude>{{rule|8em}}
{{center|'''ग्रन्थाङ्कः ४५'''}}
{{center|वेदव्यासप्रणीतमहाभारतान्तर्गता}}
{{center|<big>'''श्रीमद्भगवद्गीता ।'''</big>}}
{{rule|8em}}
{{Block center|<poem>श्रीमधुसूदनसरस्वतीविरचितया गूढार्थदीपिकाख्यया
व्याख्यया, तथा श्रीधरस्वामिविरचितसुबो-
धिन्याख्यया व्याख्यया समेता ।</poem>}}
{{center|एतत्पुस्तकम्}}
{{Block center|<poem>वे. शा० रा. “काशीनाथशास्त्री आगाशे
इत्येतैः संशोधितम् ।</poem>}}
{{center|तञ्च}}
{{center|हरि नारायण आपटे}}
{{center|इत्यनेन}}
{{center|पुण्याख्यपत्तने}}
{{center|'''आनन्दाश्रममुद्रणालये'''}}
{{center|आयसाक्षरैर्मुद्रयित्वा}}
{{center|प्रकाशितम् ।}}
{{rule|5em}}
{{center|शालिवाहनशकाब्दाः १८२३}}
{{center|ख्रिस्ताब्दाः १९०१{{center|}}
}}
{{rule|5em}}
{{center|( अस्य सर्वेऽधिकारी राजशासनानुसारेण स्वायत्तीकृताः )}}
{{center|मूल्यं रूपकपञ्चकं चत्वार आणकाश्च (५०४)।}}<noinclude></noinclude>
9ndm03iw7hrs0onkes9hlobwz6qdx8a
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२
104
85498
343286
333404
2022-08-12T07:16:40Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=आदर्शपुस्तकोल्लेखपत्रिका ।|right=}}</noinclude>{{gap}}अथास्याः श्रीमधुसूदनसरस्वतीश्रीधरस्वामिविरचितटीकाभ्य समेत
भगवद्गीतायाः पुस्तकानि यानि परहितैकपरतया संस्करणार्थं प्रदत्ता :
नामग्रामादिकं पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्ते ।
{{gap}}तत्र मधुसूदनसरस्वतीकृतटीकासहितपुस्तकानां नामादिकं लिख्यते---
क. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं मोहमय्यां मुद्रितम् ।
ख. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्युस्तकं पुण्यपत्तननिवासिन रा०
रा० ** भाऊसाहेब नगरकर'' इत्येतेषाम् ।
ग. इति संज्ञितम्--मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० ५ सदाशिव
विनायक परांजपे " इत्येतेषाम् ।
घ. इति संज्ञितम् मूलं सटीकं पूर्णम्, एतत्पुस्तकम्-इन्दूरपुरनिवासिनां
श्रीमतां किबे इत्युपाह्वानां भाऊसाहेब बाळासाहेब
इत्येतेषाम् ।
ङ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा०रा० निळोपंतवझे "
इत्येतेषाम् ।
च. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी रा०
रा० भाऊसाहेब जोग वकील'' इत्येतेषाम् ।
छ, इति संज्ञितम्-भूलं सटीकं पूर्णम्, एतत्पुस्तकं ६३७६ इत्येतदनुक्रमसं-
ख्याङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थम् ।
जः इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी कै०
रा० रा० * नारायण बाबाजी जोशी '' इत्येतेषाम् ।
झ. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिन
रा० रा० * कृष्णाजी महादेव पेणसे'' इत्येतेषाम् ।
ञ. इति संज्ञितम्--मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० * भास्कर रघु-
' नाथ दाते' इत्येतेषाम् ।
{{rule}}<noinclude></noinclude>
jfjd577164muheuiiazjdl4s8dp5uwu
343287
343286
2022-08-12T07:18:32Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=आदर्शपुस्तकोल्लेखपत्रिका ।|right=}}</noinclude>{{gap}}अथास्याः श्रीमधुसूदनसरस्वतीश्रीधरस्वामिविरचितटीकाभ्य समेत
भगवद्गीतायाः पुस्तकानि यानि परहितैकपरतया संस्करणार्थं प्रदत्ता :
नामग्रामादिकं पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्ते ।
{{gap}}तत्र मधुसूदनसरस्वतीकृतटीकासहितपुस्तकानां नामादिकं लिख्यते---
क. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं मोहमय्यां मुद्रितम् ।
ख. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्युस्तकं पुण्यपत्तननिवासिन रा०
रा० ** भाऊसाहेब नगरकर'' इत्येतेषाम् ।
ग. इति संज्ञितम्--मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० ५ सदाशिव
विनायक परांजपे " इत्येतेषाम् ।
घ. इति संज्ञितम् मूलं सटीकं पूर्णम्, एतत्पुस्तकम्-इन्दूरपुरनिवासिनां
श्रीमतां किबे इत्युपाह्वानां भाऊसाहेब बाळासाहेब
इत्येतेषाम् ।
ङ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा०रा० निळोपंतवझे "
इत्येतेषाम् ।
च. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी रा०
रा० भाऊसाहेब जोग वकील " इत्येतेषाम् ।
छ, इति संज्ञितम्-भूलं सटीकं पूर्णम्, एतत्पुस्तकं ६३७६ इत्येतदनुक्रमसं-
ख्याङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थम् ।
जः इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी कै०
रा० रा० " नारायण बाबाजी जोशी " इत्येतेषाम् ।
झ. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिन
रा० रा० "कृष्णाजी महादेव पेणसे " इत्येतेषाम् ।
ञ. इति संज्ञितम्--मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० * भास्कर रघुनाथ दाते' इत्येतेषाम् ।
{{rule|5em}}<noinclude></noinclude>
p8ivk4xmpuygjmnfdfuwpluxt8gn36y
343288
343287
2022-08-12T07:19:13Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=आदर्शपुस्तकोल्लेखपत्रिका ।|right=}}</noinclude>{{gap}}अथास्याः श्रीमधुसूदनसरस्वतीश्रीधरस्वामिविरचितटीकाभ्य समेत
भगवद्गीतायाः पुस्तकानि यानि परहितैकपरतया संस्करणार्थं प्रदत्ता :
नामग्रामादिकं पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्ते ।
{{gap}}तत्र मधुसूदनसरस्वतीकृतटीकासहितपुस्तकानां नामादिकं लिख्यते---
क. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं मोहमय्यां मुद्रितम् ।
ख. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्युस्तकं पुण्यपत्तननिवासिन रा०
रा० ** भाऊसाहेब नगरकर'' इत्येतेषाम् ।
ग. इति संज्ञितम्--मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० ५ सदाशिव
विनायक परांजपे " इत्येतेषाम् ।
घ. इति संज्ञितम् मूलं सटीकं पूर्णम्, एतत्पुस्तकम्-इन्दूरपुरनिवासिनां
श्रीमतां किबे इत्युपाह्वानां भाऊसाहेब बाळासाहेब
इत्येतेषाम् ।
ङ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा०रा० निळोपंतवझे "
इत्येतेषाम् ।
च. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी रा०
रा० भाऊसाहेब जोग वकील " इत्येतेषाम् ।
छ, इति संज्ञितम्-भूलं सटीकं पूर्णम्, एतत्पुस्तकं ६३७६ इत्येतदनुक्रमसंख्याङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थम् ।
जः इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी कै०
रा० रा० " नारायण बाबाजी जोशी " इत्येतेषाम् ।
झ. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिन
रा० रा० "कृष्णाजी महादेव पेणसे " इत्येतेषाम् ।
ञ. इति संज्ञितम्--मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० * भास्कर रघुनाथ दाते' इत्येतेषाम् ।
{{rule|5em}}<noinclude></noinclude>
119sd4y22iqe2uyuj62dk90n78cr87m
343297
343288
2022-08-12T07:45:31Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=आदर्शपुस्तकोल्लेखपत्रिका ।|right=}}</noinclude>{{gap}}अथास्याः श्रीमधुसूदनसरस्वतीश्रीधरस्वामिविरचितटीकाभ्य समेत
भगवद्गीतायाः पुस्तकानि यानि परहितैकपरतया संस्करणार्थं प्रदत्ता :
नामग्रामादिकं पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्ते ।
{{gap}}तत्र मधुसूदनसरस्वतीकृतटीकासहितपुस्तकानां नामादिकं लिख्यते---
क. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं मोहमय्यां मुद्रितम् ।
ख. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्युस्तकं पुण्यपत्तननिवासिन रा०
{{gap}}रा० ** भाऊसाहेब नगरकर'' इत्येतेषाम् ।
ग. इति संज्ञितम्--मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० ५ सदाशिव
विनायक परांजपे " इत्येतेषाम् ।
घ. इति संज्ञितम् मूलं सटीकं पूर्णम्, एतत्पुस्तकम्-इन्दूरपुरनिवासिनां
श्रीमतां किबे इत्युपाह्वानां भाऊसाहेब बाळासाहेब
इत्येतेषाम् ।
ङ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा०रा० निळोपंतवझे "
इत्येतेषाम् ।
च. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी रा०
{{gap}}रा० भाऊसाहेब जोग वकील " इत्येतेषाम् ।
छ. इति संज्ञितम्-भूलं सटीकं पूर्णम्, एतत्पुस्तकं ६३७६ इत्येतदनुक्रमसंख्याङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थम् ।
ज. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी कै०
{{gap}}रा० रा० " नारायण बाबाजी जोशी " इत्येतेषाम् ।
झ. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिन
{{gap}}रा० रा० "कृष्णाजी महादेव पेणसे " इत्येतेषाम् ।
ञ. इति संज्ञितम्--मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० " भास्कर रघुनाथ दाते' इत्येतेषाम् ।
{{rule|5em}}<noinclude></noinclude>
b7vo09qvaptoxmesqpszru0y94rhb51
343298
343297
2022-08-12T07:46:27Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=आदर्शपुस्तकोल्लेखपत्रिका ।|right=}}</noinclude>{{gap}}अथास्याः श्रीमधुसूदनसरस्वतीश्रीधरस्वामिविरचितटीकाभ्य समेत
भगवद्गीतायाः पुस्तकानि यानि परहितैकपरतया संस्करणार्थं प्रदत्ता :
नामग्रामादिकं पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्ते ।
{{gap}}तत्र मधुसूदनसरस्वतीकृतटीकासहितपुस्तकानां नामादिकं लिख्यते---
क. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं मोहमय्यां मुद्रितम् ।
ख. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्युस्तकं पुण्यपत्तननिवासिन रा०
{{gap}}रा० ** भाऊसाहेब नगरकर'' इत्येतेषाम् ।
ग. इति संज्ञितम्--मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० ५ सदाशिव
विनायक परांजपे " इत्येतेषाम् ।
घ. इति संज्ञितम् मूलं सटीकं पूर्णम्, एतत्पुस्तकम्-इन्दूरपुरनिवासिनां
श्रीमतां किबे इत्युपाह्वानां भाऊसाहेब बाळासाहेब
इत्येतेषाम् ।
ङ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा०रा० निळोपंतवझे "
इत्येतेषाम् ।
च. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी रा०
{{gap}}रा० भाऊसाहेब जोग वकील " इत्येतेषाम् ।
छ. इति संज्ञितम्-भूलं सटीकं पूर्णम्, एतत्पुस्तकं ६३७६ इत्येतदनुक्रमसंख्याङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थम् ।
ज. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनी कै०
{{gap}}रा० रा० " नारायण बाबाजी जोशी " इत्येतेषाम् ।
झ. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिन
{{gap}}रा० रा० "कृष्णाजी महादेव पेणसे " इत्येतेषाम् ।
ञ. इति संज्ञितम्--मूलं सटीकं पूर्णम्, एतत्पुस्तकं रा० रा० " भास्कर रघुनाथ दाते' इत्येतेषाम् ।
{{rule|5em}}<noinclude></noinclude>
ovgppr6czuju983v6yooe34w54y5bce
सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/गतनिधनबाभ्रवम्
0
115797
343219
298155
2022-08-12T02:07:51Z
Puranastudy
1572
/* */
wikitext
text/x-wiki
[[File:गतनिधनबाभ्रवम्(पवमानस्यजि) Gatanidhanabaabhravam.ogg|thumb|गतनिधनबाभ्रवम्.]]
[[File:गतनिधनबाभ्रवम्(पवमानस्यजि) Gatanidhanabaabhravam.jpg|thumb|600px|गतनिधनबाभ्रवम्.]]
<poem><span style="font-size: 14pt; line-height: 200%">पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ।। [https://sa.wikisource.org/s/3km १३१०] ।। ऋ. [[ऋग्वेदः सूक्तं ९.६६|९.६६.२५]]
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।
१८. गतनिधनबाभ्रवम् ।। बभ्रुःकौम्भ्यः । गायत्री। पवमानस्सोमः॥
पवमाना ॥ स्यजिघ्नाऽ२३ताः । हरेश्चन्द्राः। असृक्षाऽ२३ता ॥ जाइराऽ३हाइ । आजाऽ३इहाइ ॥ रशोऽ३होइ । चाऽ२इषाऽ२३४औहोवा ।। श्रीः॥ पवमानाः ॥ रथीताऽ२३माः । शुभ्रेभिश्शु। भ्रशस्ताऽ२३माः ॥ हाराऽ३इहाइ । चान्द्रोऽ३हाइ ॥ मरूऽ३द्धोइ । गाऽ२णाऽ२३४औहोवा ॥ श्रीः ॥ पवमाना ॥ वियश्नूऽ२३हाइ । रश्मिभिर्वा । जसाताऽ२३माः ॥ दाधाऽ३द्धाइ । स्तोत्रेऽ३हाइ ॥ सुवाऽ३ होइ । राऽ२याऽ२३४औहोवा ॥ ग्वाऽ२३४भीः ॥
.
दी. १५. उत् . ६. मा. २४. पी. ॥१७८।।
</span></poem>
९.६६.२५ पवमानस्य जङ्घ्नतो इति
[https://sa.wikisource.org/s/2gne अदारसृक्] १.९.१४
[https://sa.wikisource.org/s/2gnf सुरूपोत्तरम्] १.९.१५
[https://sa.wikisource.org/s/2gnd हरिश्रीनिधनम्] १.९.१६
[https://sa.wikisource.org/s/2gng सैन्धुक्षितम्] १.९.१७
[https://sa.wikisource.org/s/2gnh गतनिधनबाभ्रवम्] १.९.१८
[https://sa.wikisource.org/s/218q इडानां संक्षार]ः १.९.१९
[https://sa.wikisource.org/s/1zel ऋषभः पवमानः] १.९.२०
== ==
{{टिप्पणी|
पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत"इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै। पवमानस्य जिघ्नत"इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत"इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च। .....गतनिधनं वाभ्रवं भवति गत्यै। बभ्रुर्वा एतेन कौम्भ्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः। - तांब्रा. [https://sa.wikisource.org/s/tvt १५.३.१३]
पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै। पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः॥ इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। - जैब्रा. [https://sa.wikisource.org/s/eeq ३.२४५]
अथ बाभ्रवं ग्वाभिर्निधनं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। बभ्रुर् वै कुम्भ्यो ऽकामयत पशुभिस् सूयेयेति। स एतत् सामापश्यत्। तेनास्तुत। स ग्वाभिर् इत्य् एव निधनम् उपैत्। ततो वै स पशुभिर् असूयत। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। यद् उ बभ्रुः कुम्भ्यो ऽपश्यत् तस्माद् बाभ्रवम् इत्य् आख्यायते। - जै.ब्रा. [https://sa.wikisource.org/s/eeq ३.२५०]
}}
sd78pbpcwqpexbj3kdvcwths4mdj731
पृष्ठम्:अद्भुतसागरः.djvu/२७७
104
125752
343323
342942
2022-08-12T11:01:46Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२६३}}}}</noinclude><small>अथ वायव्यदिग्देशाः । तत्र पराशरः ।</small>
{{bold|{{gap}}अथ पश्चिमोत्तरस्यां दिशि गिरिमतिवेणुमतिरलमतिफाल्गुनकमाण्डव्यैकनेत्रमरुकुत्सतुषारताल <ref>तालमल्लहलउहलातर्वार्दलीनवीलन-इति अ ।</ref>फल-मद्रहलहंसवलाहानलानदीर्घकेशग्रीवाव्यङ्गाचर्मबङ्गखगशूलिगुरूहकुलाताः परमतः स्त्रीराष्ट्रम् - इति।}}
<small>मार्कण्डेयपुराणे तु ।</small>
{{bold|<poem>{{gap}}माण्डव्याश्च तुषाराश्च अश्वफाललतास्तथा ।
{{gap}}कुलूतालद्रुमाश्चैव स्त्रीराष्ट्रलोहिकास्तथा ।
{{gap}}नृसिंहा वेणुमत्याश्च वनावस्थास्तथा परे ।
{{gap}}चर्मबङ्गास्तथा लुकास्तन्त्रकूर्चास्तथा जनाः ॥
{{gap}}तथा फाल्गुनका घोरा गुरुहा शूलिकास्तथा ।
{{gap}}एकेक्षणा वाजिकेशा दीर्घग्रीवास्तथैव च ॥
{{gap}}वामपादे जनाश्चैते स्थिताः कूर्मस्य भागुरेः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दिशि पश्चिमस्योत्तरस्यां माण्डव्यतुषारतालहलमद्राः ।
{{gap}}अश्मककूलूतहलडाः स्त्रीराष्ट्रनृसिंहवनखस्थाः ॥
{{gap}}वेणुमती फल्गुलुका गुलुहा मरुकुत्स<ref>कुञ्च - इति अ</ref> चर्मरङ्गाख्याः ।
{{gap}}एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च ॥</poem>}}
<small>अत्र प्रधानदेशा वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}विश्वेश्वरादिशूलिकतालतुषारैकनेत्रमाण्डव्याः ।
{{gap}}स्त्रीराज्यचर्मरङ्गाश्महलारुहककल्गुलुकाः ॥</poem>}}
<small>अथोत्तर दिग्देशाः । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}उत्तरस्यां तु कैलासं मरुमुत्तरजान् कुरुन् ।</poem>}}
{{rule}}<noinclude></noinclude>
7g2x4ksp6vi9jj3oe4v2mizkz7fughm
343324
343323
2022-08-12T11:02:08Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२६३}}}}</noinclude><small>अथ वायव्यदिग्देशाः । तत्र पराशरः ।</small>
{{bold|{{gap}}अथ पश्चिमोत्तरस्यां दिशि गिरिमतिवेणुमतिरलमतिफाल्गुनकमाण्डव्यैकनेत्रमरुकुत्सतुषारताल <ref>तालमल्लहलउहलातर्वार्दलीनवीलन-इति अ ।</ref>फल-मद्रहलहंसवलाहानलानदीर्घकेशग्रीवाव्यङ्गाचर्मबङ्गखगशूलिगुरूहकुलाताः परमतः स्त्रीराष्ट्रम् - इति।}}
<small>मार्कण्डेयपुराणे तु ।</small>
{{bold|<poem>{{gap}}माण्डव्याश्च तुषाराश्च अश्वफाललतास्तथा ।
{{gap}}कुलूतालद्रुमाश्चैव स्त्रीराष्ट्रलोहिकास्तथा ।
{{gap}}नृसिंहा वेणुमत्याश्च वनावस्थास्तथा परे ।
{{gap}}चर्मबङ्गास्तथा लुकास्तन्त्रकूर्चास्तथा जनाः ॥
{{gap}}तथा फाल्गुनका घोरा गुरुहा शूलिकास्तथा ।
{{gap}}एकेक्षणा वाजिकेशा दीर्घग्रीवास्तथैव च ॥
{{gap}}वामपादे जनाश्चैते स्थिताः कूर्मस्य भागुरेः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दिशि पश्चिमस्योत्तरस्यां माण्डव्यतुषारतालहलमद्राः ।
{{gap}}अश्मककूलूतहलडाः स्त्रीराष्ट्रनृसिंहवनखस्थाः ॥
{{gap}}वेणुमती फल्गुलुका गुलुहा मरुकुत्स<ref>कुञ्च - इति अ</ref> चर्मरङ्गाख्याः ।
{{gap}}एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च ॥</poem>}}
<small>अत्र प्रधानदेशा वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}विश्वेश्वरादिशूलिकतालतुषारैकनेत्रमाण्डव्याः ।
{{gap}}स्त्रीराज्यचर्मरङ्गाश्महलारुहककल्गुलुकाः ॥</poem>}}
<small>अथोत्तर दिग्देशाः । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}उत्तरस्यां तु कैलासं मरुमुत्तरजान् कुरुन् ।</poem>}}
{{rule}}<noinclude></noinclude>
ghcpbguhgjqfo18fee2z681c6tl7pik
343325
343324
2022-08-12T11:02:27Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२६३}}}}</noinclude><small>अथ वायव्यदिग्देशाः । तत्र पराशरः ।</small>
{{bold|{{gap}}अथ पश्चिमोत्तरस्यां दिशि गिरिमतिवेणुमतिरलमतिफाल्गुनकमाण्डव्यैकनेत्रमरुकुत्सतुषारताल <ref>तालमल्लहलउहलातर्वार्दलीनवीलन-इति अ ।</ref>फल-मद्रहलहंसवलाहानलानदीर्घकेशग्रीवाव्यङ्गाचर्मबङ्गखगशूलिगुरूहकुलाताः परमतः स्त्रीराष्ट्रम् - इति।}}
<small>मार्कण्डेयपुराणे तु ।</small>
{{bold|<poem>{{gap}}माण्डव्याश्च तुषाराश्च अश्वफाललतास्तथा ।
{{gap}}कुलूतालद्रुमाश्चैव स्त्रीराष्ट्रलोहिकास्तथा ।
{{gap}}नृसिंहा वेणुमत्याश्च वनावस्थास्तथा परे ।
{{gap}}चर्मबङ्गास्तथा लुकास्तन्त्रकूर्चास्तथा जनाः ॥
{{gap}}तथा फाल्गुनका घोरा गुरुहा शूलिकास्तथा ।
{{gap}}एकेक्षणा वाजिकेशा दीर्घग्रीवास्तथैव च ॥
{{gap}}वामपादे जनाश्चैते स्थिताः कूर्मस्य भागुरेः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दिशि पश्चिमस्योत्तरस्यां माण्डव्यतुषारतालहलमद्राः ।
{{gap}}अश्मककूलूतहलडाः स्त्रीराष्ट्रनृसिंहवनखस्थाः ॥
{{gap}}वेणुमती फल्गुलुका गुलुहा मरुकुत्स<ref>कुञ्च - इति अ</ref> चर्मरङ्गाख्याः ।
{{gap}}एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च ॥</poem>}}
<small>अत्र प्रधानदेशा वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}विश्वेश्वरादिशूलिकतालतुषारैकनेत्रमाण्डव्याः ।
{{gap}}स्त्रीराज्यचर्मरङ्गाश्महलारुहककल्गुलुकाः ॥</poem>}}
<small>अथोत्तर दिग्देशाः । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}उत्तरस्यां तु कैलासं मरुमुत्तरजान् कुरुन् ।</poem>}}
{{rule}}<noinclude></noinclude>
da4iys9bsi3k5x5npz36k3dv8iudebc
पृष्ठम्:अद्भुतसागरः.djvu/२७८
104
125753
343326
342946
2022-08-12T11:04:25Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२६४|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>विशातयः क्षुद्रपीनाः क्रौञ्चोऽथ हिमवान् गिरिः ॥
कैकया यमुनाश्चैव भोगप्रस्थाः क्षुरा नगाः ।
आदर्शाश्च त्रिगर्त्ताश्च उत्तराः केशधारिणः ॥
तक्षशिलाः पिङ्गलकाः कण्ठधाराश्च मानवाः ।
पुष्करावतकैराताश्चिपिटानासिकाश्च ये
मालवाः पिङ्गलाधर्मा यौधेया दासमेयकाः ।
हूणा हयमुखाश्चैव गान्धारा हेममालकाः ॥
राजन्याः खेचरा गव्याः श्यामकाः क्षेमधूर्त्तकाः ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथोत्तरस्यां हिमवत्क्रौञ्चमधुमत्कैलाशवसुवन्मेरुनगोत्तरोत्तरमद्रपौरवयौधेयमालवशूरसेनराजन्यार्जुनायन त्रिगर्त्तकैकयक्षुद्रमालवकमत्स्यवसातिदर्भफलाफलाग्निस्थलपुस्थलशाकलक्षेमधूर्त्तदासमेयानहव्यमुरदण्डगव्यनव्यजनधानादाशेरकवाटधानान्तद्वीपगान्धारवन्दिसुरास्तुततक्षशिलालवणत्रिपुष्करावर्त्तयशोवतमणिवतिश्यामकशवरकोहलकनगरशरभूतिपुरकैरातकदशान्तदशपिङ्गलयामुनेयमणिकलद्गुणहेमतालाश्वमुखाः ।हिवद्वसुमत्कैलाशकौञ्चत्पपरमभिजना - इति ।}}
<small>मार्कण्डेयपुराणे तु ।</small>
{{bold|<poem>कैलासो हिमवाँश्चैव धनुष्मान् दर्दुरस्तथा ।
क्रौञ्चः कुरवकाश्चैव क्षुद्रमीनाश्च ये जनाः ॥
वशाभयः सकेकया भोगप्रस्थाः सयावनाः ।
अन्तर्द्वीपास्त्रिगर्त्ताश्च अग्निक्षामार्जुनायनाः ॥
तथैवाश्वमखाः प्रान्ताश्चिपिटा: केशधारिणः ।</poem>}}<noinclude></noinclude>
m3ltgnte5ik3p4j4bxafe9uaxuvwzva
343327
343326
2022-08-12T11:06:10Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२६४|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}विशातयः क्षुद्रपीनाः क्रौञ्चोऽथ हिमवान् गिरिः ॥
{{gap}}कैकया यमुनाश्चैव भोगप्रस्थाः क्षुरा नगाः ।
{{gap}}आदर्शाश्च त्रिगर्त्ताश्च उत्तराः केशधारिणः ॥
{{gap}}तक्षशिलाः पिङ्गलकाः कण्ठधाराश्च मानवाः ।
{{gap}}पुष्करावतकैराताश्चिपिटानासिकाश्च ये
{{gap}}मालवाः पिङ्गलाधर्मा यौधेया दासमेयकाः ।
{{gap}}हूणा हयमुखाश्चैव गान्धारा हेममालकाः ॥
{{gap}}राजन्याः खेचरा गव्याः श्यामकाः क्षेमधूर्त्तकाः ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथोत्तरस्यां हिमवत्क्रौञ्चमधुमत्कैलाशवसुवन्मेरुनगोत्तरोत्तरमद्रपौरवयौधेयमालवशूरसेनराजन्यार्जुनायन त्रिगर्त्तकैकयक्षुद्रमालवकमत्स्यवसातिदर्भफलाफलाग्निस्थलपुस्थलशाक-लक्षेमधूर्त्तदासमेयानहव्यमुरदण्डगव्यनव्यजनधानादाशेरकवाटधानान्त-द्वीपगान्धारवन्दिसुरास्तुततक्षशिलालवणत्रिपुष्करावर्त्तयशोवतमणिवति-श्यामकशवरकोहलकनगरशरभूतिपुरकैरातकदशान्तदशपिङ्गलयामुनेयमणिकलद्गुणहेमतालाश्वमुखाः ।हिवद्वसुमत्कैलाशकौञ्चत्पपरमभिजना - इति ।}}
<small>मार्कण्डेयपुराणे तु ।</small>
{{bold|<poem>{{gap}}कैलासो हिमवाँश्चैव धनुष्मान् दर्दुरस्तथा ।
{{gap}}क्रौञ्चः कुरवकाश्चैव क्षुद्रमीनाश्च ये जनाः ॥
{{gap}}वशाभयः सकेकया भोगप्रस्थाः सयावनाः ।
{{gap}}अन्तर्द्वीपास्त्रिगर्त्ताश्च अग्निक्षामार्जुनायनाः ॥
{{gap}}तथैवाश्वमखाः प्रान्ताश्चिपिटा: केशधारिणः ।</poem>}}<noinclude></noinclude>
l93ck20ss84a4ukb1dh7sinz66f1nuz
343328
343327
2022-08-12T11:07:19Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२६४|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}विशातयः क्षुद्रपीनाः क्रौञ्चोऽथ हिमवान् गिरिः ॥
{{gap}}कैकया यमुनाश्चैव भोगप्रस्थाः क्षुरा नगाः ।
{{gap}}आदर्शाश्च त्रिगर्त्ताश्च उत्तराः केशधारिणः ॥
{{gap}}तक्षशिलाः पिङ्गलकाः कण्ठधाराश्च मानवाः ।
{{gap}}पुष्करावतकैराताश्चिपिटानासिकाश्च ये
{{gap}}मालवाः पिङ्गलाधर्मा यौधेया दासमेयकाः ।
{{gap}}हूणा हयमुखाश्चैव गान्धारा हेममालकाः ॥
{{gap}}राजन्याः खेचरा गव्याः श्यामकाः क्षेमधूर्त्तकाः ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथोत्तरस्यां हिमवत्क्रौञ्चमधुमत्कैलाशवसुवन्मेरुनगोत्तरोत्तरमद्रपौरवयौधेयमालवशूरसेन-राजन्यार्जुनायन त्रिगर्त्तकैकयक्षुद्रमालवकमत्स्यवसातिदर्भफलाफलाग्निस्थलपुस्थलशाकलक्षेम-धूर्त्तदासमेयानहव्यमुरदण्डगव्यनव्यजनधानादाशेरकवाटधानान्तद्वीपगान्धारवन्दिसुरास्तुततक्षशिला-लवणत्रिपुष्करावर्त्तयशोवतमणिवतिश्यामकशवरकोहलकनगरशरभूतिपुरकैरातकदशान्तदशपिङ्गलयामुनेय-मणिकलद्गुणहेमतालाश्वमुखाः ।हिवद्वसुमत्कैलाशकौञ्चत्पपरमभिजना - इति ।}}
<small>मार्कण्डेयपुराणे तु ।</small>
{{bold|<poem>{{gap}}कैलासो हिमवाँश्चैव धनुष्मान् दर्दुरस्तथा ।
{{gap}}क्रौञ्चः कुरवकाश्चैव क्षुद्रमीनाश्च ये जनाः ॥
{{gap}}वशाभयः सकेकया भोगप्रस्थाः सयावनाः ।
{{gap}}अन्तर्द्वीपास्त्रिगर्त्ताश्च अग्निक्षामार्जुनायनाः ॥
{{gap}}तथैवाश्वमखाः प्रान्ताश्चिपिटा: केशधारिणः ।</poem>}}<noinclude></noinclude>
aeu9y4trufdz2dvbso1q70itzr1ngi5
343329
343328
2022-08-12T11:08:18Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२६४|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}विशातयः क्षुद्रपीनाः क्रौञ्चोऽथ हिमवान् गिरिः ॥
{{gap}}कैकया यमुनाश्चैव भोगप्रस्थाः क्षुरा नगाः ।
{{gap}}आदर्शाश्च त्रिगर्त्ताश्च उत्तराः केशधारिणः ॥
{{gap}}तक्षशिलाः पिङ्गलकाः कण्ठधाराश्च मानवाः ।
{{gap}}पुष्करावतकैराताश्चिपिटानासिकाश्च ये
{{gap}}मालवाः पिङ्गलाधर्मा यौधेया दासमेयकाः ।
{{gap}}हूणा हयमुखाश्चैव गान्धारा हेममालकाः ॥
{{gap}}राजन्याः खेचरा गव्याः श्यामकाः क्षेमधूर्त्तकाः ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथोत्तरस्यां हिमवत्क्रौञ्चमधुमत्कैलाशवसुवन्मेरुनगोत्तरोत्तरमद्रपौरवयौधेयमालवशूरसेन-राजन्यार्जुनायन त्रिगर्त्तकैकयक्षुद्रमालवकमत्स्यवसातिदर्भफलाफलाग्निस्थलपुस्थ-लशाकलक्षेमधूर्त्तदासमेयानहव्यमुरदण्डगव्यनव्यजनधानादाशेरकवाटधानान्तद्वीप-
गान्धारवन्दिसुरास्तुततक्षशिलालवणत्रिपुष्करावर्त्तयशोवतमणिवतिश्यामकशवरकोहलकनगर-शरभूतिपुरकैरातकदशान्तदशपिङ्गलयामुनेय-मणिकलद्गुणहेमतालाश्वमुखाः ।
हिवद्वसुमत्कैलाशकौञ्चत्पपरमभिजना - इति ।}}
<small>मार्कण्डेयपुराणे तु ।</small>
{{bold|<poem>{{gap}}कैलासो हिमवाँश्चैव धनुष्मान् दर्दुरस्तथा ।
{{gap}}क्रौञ्चः कुरवकाश्चैव क्षुद्रमीनाश्च ये जनाः ॥
{{gap}}वशाभयः सकेकया भोगप्रस्थाः सयावनाः ।
{{gap}}अन्तर्द्वीपास्त्रिगर्त्ताश्च अग्निक्षामार्जुनायनाः ॥
{{gap}}तथैवाश्वमखाः प्रान्ताश्चिपिटा: केशधारिणः ।</poem>}}<noinclude></noinclude>
qo4mbdehrqjngiwlyd98ug0ztemkknl
पृष्ठम्:अद्भुतसागरः.djvu/२७९
104
125754
343331
342956
2022-08-12T11:18:45Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२६५}}}}</noinclude>{{bold|<poem>{{gap}}दासेरका वाटधानाः शरधानास्तथैव च ॥
{{gap}}पुष्करावर्त्तकैरातास्तथा तक्षशिलाश्रयाः ।
{{gap}}असुरा मालवा मुण्डाः कैशिकाः शरदण्डकाः ॥
{{gap}}पिङ्गला माणहलका हूणाः कोहलकास्तथा ।
{{gap}}मण्डव्या भूतिपुलकाः शातका हेमतालकाः ॥
{{gap}}यशोमत्स्याः सगान्धाराः खचराः सव्यवामकाः ।
{{gap}}यौधेया दासमेयाश्च राजन्याः श्यामकास्तथा ॥
{{gap}}क्षेमधूर्त्ताश्च कूर्मस्य वामकुक्षिमुपाश्रिताः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}उत्तरतः कैलासो हिमवान् कुसुमान् गिरिधनुष्माँश्च ।
{{gap}}क्रौञ्चो मेरुः कुरवस्तथोत्तराः क्षुद्रमीनाश्च ॥
{{gap}}कैकेयवसातियामुनभोगप्रस्थार्जुनायानाम्बष्ठाः ।
{{gap}}आदर्शान्तर्द्वीपत्रिगर्त्ततुरगाननाः श्वमुखाः ॥
{{gap}}केशधरचिपिटनासिकदासेरकवाटधानशरधानाः ।
{{gap}}तक्षशिलपुष्कलावतकैरातककण्टधानाश्च ॥
{{gap}}अम्बरमद्रकमालवपौरवकच्छारदण्डपिङ्गलकाः ।
{{gap}}माणहलहूणकोहलशीतकमाण्डव्यभूतपुराः ॥
{{gap}}गान्धारयशोवतिहेमतालराजन्यखचरगव्याख्याः ।
{{gap}}यौधेयदासमेयाः श्यामाकाः क्षेमधूर्त्ताश्च ॥</poem>}}
<small>अथ प्रधानदिग्देशा वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}शतभिषगाद्ये कैकयगान्धारा दर्शयामुनाश्चीनाः <ref>नीन्ध्राः इति अ ।</ref>।
{{gap}}दासेयचिपिटनासार्जुनायना दण्डपिङ्गलकाः ॥</poem>}}
<ref></ref><noinclude></noinclude>
ljk4m0ztt14mlpbdpznjabxh4y6bexz
343332
343331
2022-08-12T11:19:24Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२६५}}}}</noinclude>{{bold|<poem>{{gap}}दासेरका वाटधानाः शरधानास्तथैव च ॥
{{gap}}पुष्करावर्त्तकैरातास्तथा तक्षशिलाश्रयाः ।
{{gap}}असुरा मालवा मुण्डाः कैशिकाः शरदण्डकाः ॥
{{gap}}पिङ्गला माणहलका हूणाः कोहलकास्तथा ।
{{gap}}मण्डव्या भूतिपुलकाः शातका हेमतालकाः ॥
{{gap}}यशोमत्स्याः सगान्धाराः खचराः सव्यवामकाः ।
{{gap}}यौधेया दासमेयाश्च राजन्याः श्यामकास्तथा ॥
{{gap}}क्षेमधूर्त्ताश्च कूर्मस्य वामकुक्षिमुपाश्रिताः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}उत्तरतः कैलासो हिमवान् कुसुमान् गिरिधनुष्माँश्च ।
{{gap}}क्रौञ्चो मेरुः कुरवस्तथोत्तराः क्षुद्रमीनाश्च ॥
{{gap}}कैकेयवसातियामुनभोगप्रस्थार्जुनायानाम्बष्ठाः ।
{{gap}}आदर्शान्तर्द्वीपत्रिगर्त्ततुरगाननाः श्वमुखाः ॥
{{gap}}केशधरचिपिटनासिकदासेरकवाटधानशरधानाः ।
{{gap}}तक्षशिलपुष्कलावतकैरातककण्टधानाश्च ॥
{{gap}}अम्बरमद्रकमालवपौरवकच्छारदण्डपिङ्गलकाः ।
{{gap}}माणहलहूणकोहलशीतकमाण्डव्यभूतपुराः ॥
{{gap}}गान्धारयशोवतिहेमतालराजन्यखचरगव्याख्याः ।
{{gap}}यौधेयदासमेयाः श्यामाकाः क्षेमधूर्त्ताश्च ॥</poem>}}
<small>अथ प्रधानदिग्देशा वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}शतभिषगाद्ये कैकयगान्धारा दर्शयामुनाश्चीनाः<ref>नीन्ध्राः इति अ ।</ref>।
{{gap}}दासेयचिपिटनासार्जुनायना दण्डपिङ्गलकाः ॥</poem>}}
{{rule}}<noinclude></noinclude>
3c07mm8v8ijezl6liwnd1xt0ywucmus
पृष्ठम्:अद्भुतसागरः.djvu/२८०
104
125811
343333
342959
2022-08-12T11:23:21Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२६६|center=अद्भुतसागरे}}}}</noinclude><small>अथैशानीदिग्देशाः । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}ऐशान्यां दिशि काश्मीरं दरदश्व सतङ्गणाः ।
{{gap}}अभिसारकुलूता ये सौहृद्यं नष्टराज्यकम् ॥
{{gap}}चीनाः किरातकाम्बोजाः कौलिन्दा वनराज्यकाः ।
{{gap}}ब्रह्मपुरदीर्घलोलं पह्लवा एकपादकाः ॥
{{gap}}सुवर्णं भूरत्नं विश्वावसु धनं च जटाधरः ।
{{gap}}दिविष्ठाश्च धरा ये च कुलटाः कुचिकारिणः ॥
{{gap}}पौरवाश्चीतवसनास्त्रिनेत्रा: पुञ्जगा नगाः ।
{{gap}}पशुपालगणाध्यक्षाः कनकाचलवासिनः ॥
{{gap}}गान्धर्वाः कीरदेशाख्यदासमेया जनास्तथा ।
{{gap}}एतं कुर्मविभागेन विषया भारते स्थिताः ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथ प्रागुत्तरस्यां कौलूतपुरब्रह्मपुरकुलिन्ददिनपारतनष्टराज्यनवराष्ट्रवैमकेणभल्ल-सिंहपुरचामरतङ्गणसार्यकमाषकपार्वतकाश्मीरदरददार्वाभिसारजटाधरलोलसैरि-न्ध्रिककारकौन्तलकिरातपशुपालचीनस्वर्णभूमिदेवस्थलदेवोद्यानानि ।}}
<small>मार्कण्डेयपुराणे तु ।</small>
{{bold|<poem>{{gap}}मेरुकं नष्टराज्यं च पशुपालं सचोलकम् ।
{{gap}}काश्मीरं च तथा राष्ट्रमभिसारजनस्तथा ॥
{{gap}}दरदास्तङ्गणाश्चैव कुलटा वनराष्ट्रकाः ।
{{gap}}गिरिष्ठा ब्रह्मपुरकास्तथैव वनराज्यकाः ॥
{{gap}}किराताश्चीनकालिन्दा जनाः पहवलोलजाः ।
{{gap}}दीर्घा डामरकाश्चैव कुलटाश्चानुदीनकाः ॥
{{gap}}एकपादाः खशा घोषाः स्वर्णभौमाः सविश्वकाः ।</poem>}}<noinclude></noinclude>
i40ke59cyfv8xodd61fdykh08x26w10
343334
343333
2022-08-12T11:23:46Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२६६|center=अद्भुतसागरे}}}}</noinclude><small>अथैशानीदिग्देशाः । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}ऐशान्यां दिशि काश्मीरं दरदश्व सतङ्गणाः ।
{{gap}}अभिसारकुलूता ये सौहृद्यं नष्टराज्यकम् ॥
{{gap}}चीनाः किरातकाम्बोजाः कौलिन्दा वनराज्यकाः ।
{{gap}}ब्रह्मपुरदीर्घलोलं पह्लवा एकपादकाः ॥
{{gap}}सुवर्णं भूरत्नं विश्वावसु धनं च जटाधरः ।
{{gap}}दिविष्ठाश्च धरा ये च कुलटाः कुचिकारिणः ॥
{{gap}}पौरवाश्चीतवसनास्त्रिनेत्रा: पुञ्जगा नगाः ।
{{gap}}पशुपालगणाध्यक्षाः कनकाचलवासिनः ॥
{{gap}}गान्धर्वाः कीरदेशाख्यदासमेया जनास्तथा ।
{{gap}}एतं कुर्मविभागेन विषया भारते स्थिताः ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथ प्रागुत्तरस्यां कौलूतपुरब्रह्मपुरकुलिन्ददिनपारतनष्टराज्यनवराष्ट्रवैमकेणभल्ल-सिंहपुरचामरतङ्गणसार्यकमाषकपार्वतकाश्मीरदरददार्वाभिसारजटाधरलोलसैरि-न्ध्रिककारकौन्तलकिरातपशुपालचीनस्वर्णभूमिदेवस्थलदेवोद्यानानि ।}}
<small>मार्कण्डेयपुराणे तु ।</small>
{{bold|<poem>{{gap}}मेरुकं नष्टराज्यं च पशुपालं सचोलकम् ।
{{gap}}काश्मीरं च तथा राष्ट्रमभिसारजनस्तथा ॥
{{gap}}दरदास्तङ्गणाश्चैव कुलटा वनराष्ट्रकाः ।
{{gap}}गिरिष्ठा ब्रह्मपुरकास्तथैव वनराज्यकाः ॥
{{gap}}किराताश्चीनकालिन्दा जनाः पहवलोलजाः ।
{{gap}}दीर्घा डामरकाश्चैव कुलटाश्चानुदीनकाः ॥
{{gap}}एकपादाः खशा घोषाः स्वर्णभौमाः सविश्वकाः ।</poem>}}<noinclude></noinclude>
0bdfpi6ulnoks5g69csd52usf50h9va
343335
343334
2022-08-12T11:24:09Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२६६|center=अद्भुतसागरे}}}}</noinclude><small>अथैशानीदिग्देशाः । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}ऐशान्यां दिशि काश्मीरं दरदश्व सतङ्गणाः ।
{{gap}}अभिसारकुलूता ये सौहृद्यं नष्टराज्यकम् ॥
{{gap}}चीनाः किरातकाम्बोजाः कौलिन्दा वनराज्यकाः ।
{{gap}}ब्रह्मपुरदीर्घलोलं पह्लवा एकपादकाः ॥
{{gap}}सुवर्णं भूरत्नं विश्वावसु धनं च जटाधरः ।
{{gap}}दिविष्ठाश्च धरा ये च कुलटाः कुचिकारिणः ॥
{{gap}}पौरवाश्चीतवसनास्त्रिनेत्रा: पुञ्जगा नगाः ।
{{gap}}पशुपालगणाध्यक्षाः कनकाचलवासिनः ॥
{{gap}}गान्धर्वाः कीरदेशाख्यदासमेया जनास्तथा ।
{{gap}}एतं कुर्मविभागेन विषया भारते स्थिताः ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथ प्रागुत्तरस्यां कौलूतपुरब्रह्मपुरकुलिन्ददिनपारतनष्टराज्यनवराष्ट्रवैमकेणभल्ल-सिंहपुरचामरतङ्गणसार्यकमाषकपार्वतकाश्मीरदरददार्वाभिसारजटाधरलोलसैरि-न्ध्रिककारकौन्तलकिरातपशुपालचीनस्वर्णभूमिदेवस्थलदेवोद्यानानि ।}}
<small>मार्कण्डेयपुराणे तु ।</small>
{{bold|<poem>{{gap}}मेरुकं नष्टराज्यं च पशुपालं सचोलकम् ।
{{gap}}काश्मीरं च तथा राष्ट्रमभिसारजनस्तथा ॥
{{gap}}दरदास्तङ्गणाश्चैव कुलटा वनराष्ट्रकाः ।
{{gap}}गिरिष्ठा ब्रह्मपुरकास्तथैव वनराज्यकाः ॥
{{gap}}किराताश्चीनकालिन्दा जनाः पहवलोलजाः ।
{{gap}}दीर्घा डामरकाश्चैव कुलटाश्चानुदीनकाः ॥
{{gap}}एकपादाः खशा घोषाः स्वर्णभौमाः सविश्वकाः ।</poem>}}<noinclude></noinclude>
gjqd5ns5m9i83rw2rlm9wt2rg9841y0
पृष्ठम्:अद्भुतसागरः.djvu/२८१
104
125812
343338
342960
2022-08-12T11:34:14Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२६७}}}}</noinclude>{{bold|<poem>{{gap}}तथा वसुवनादिस्थाश्चीनप्रावरणाश्च ये ॥
{{gap}}त्रिनेत्रा: पौरवाश्चैव गन्धर्वाश्च द्विजोत्तम ।
{{gap}}पूर्वोत्तरे तु कूर्मस्य पादमेते समाश्रिताः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}ऐशान्यां मेरुकनष्टराज्यपशुपालकीरकाश्मीराः ।
{{gap}}अभिसारदरदतङ्गणकुलूतसैरिन्ध्रवदनराष्ट्राः ॥
{{gap}}ब्रह्मपुरदीर्घडामरवनराज्यकिरातचीनकालिन्दाः ।
{{gap}}पह्लवलोलजटाघरकुलटाः खशघोषकुशिकाख्याः<ref>भल्ला: पटोलजटासुरकुनटखसघोषकुचिकाख्याः इति अ ।</ref> ॥
{{gap}}एकचरणान्ध्रविश्वाः<ref>एकचरणानुविद्धाः इति अ ।</ref> सुवर्णभूर्वसुधनं दिविष्ठाश्च ।
{{gap}}पौरवचीरविवसनासिनेत्रमुञ्जाद्रिगान्धर्वाः ॥</poem>}}
<small>अत्र प्रधानदेशा वटकणिकायाम् ।</small>
{{bold|<poem>पौष्णाद्ये काश्मीरार्णवश्च<ref>तङ्गणकिरातकीरा इति अ. ।</ref> दरदाभिसारचीनखशाः ।
तङ्गणकीरकुलूता<ref>काश्मीरत्रिगर्त्त - इति अ. ।</ref> ब्रह्मपुरजटासुराश्चेति ॥</poem>}}
<small>राशेस्तदधिपस्य पीडायामपि राशिदेशानां पीडा भवति ।</small>
<small>तथा च मार्कण्डेयपुराणे ।</small>
{{bold|<poem>{{gap}}कूर्म देशास्तथार्क्षाणि देशेष्वेतेषु वै द्विज ।
{{gap}}राशयश्च तथार्क्षेषु ग्रहराशिष्ववस्थिताः ॥
{{gap}}तस्माद्ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ।
{{gap}}यस्यर्क्षस्य पतिर्यो हि ग्रहस्तद्धानितो भयम् ॥
{{gap}}तद्देशस्य मुनिश्रेष्ठ तथोत्कर्षे शुभागमे ।
{{gap}}मेषादयस्तयोर्मध्ये मुखे द्वौ मिथनादिकौ ॥
{{gap}}प्राग्दक्षिणे तथा पादे कर्किसिंहै। व्यवस्थितौ ।</poem>}}
{{rule}}<noinclude></noinclude>
1stdr21eho5hk3rpqsv9jco4z10yz65
343339
343338
2022-08-12T11:34:40Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२६७}}}}</noinclude>{{bold|<poem>{{gap}}तथा वसुवनादिस्थाश्चीनप्रावरणाश्च ये ॥
{{gap}}त्रिनेत्रा: पौरवाश्चैव गन्धर्वाश्च द्विजोत्तम ।
{{gap}}पूर्वोत्तरे तु कूर्मस्य पादमेते समाश्रिताः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}ऐशान्यां मेरुकनष्टराज्यपशुपालकीरकाश्मीराः ।
{{gap}}अभिसारदरदतङ्गणकुलूतसैरिन्ध्रवदनराष्ट्राः ॥
{{gap}}ब्रह्मपुरदीर्घडामरवनराज्यकिरातचीनकालिन्दाः ।
{{gap}}पह्लवलोलजटाघरकुलटाः खशघोषकुशिकाख्याः<ref>भल्ला: पटोलजटासुरकुनटखसघोषकुचिकाख्याः इति अ ।</ref> ॥
{{gap}}एकचरणान्ध्रविश्वाः<ref>एकचरणानुविद्धाः इति अ ।</ref> सुवर्णभूर्वसुधनं दिविष्ठाश्च ।
{{gap}}पौरवचीरविवसनासिनेत्रमुञ्जाद्रिगान्धर्वाः ॥</poem>}}
<small>अत्र प्रधानदेशा वटकणिकायाम् ।</small>
{{bold|<poem>पौष्णाद्ये काश्मीरार्णवश्च<ref>तङ्गणकिरातकीरा इति अ. ।</ref> दरदाभिसारचीनखशाः ।
तङ्गणकीरकुलूता<ref>काश्मीरत्रिगर्त्त - इति अ. ।</ref> ब्रह्मपुरजटासुराश्चेति ॥</poem>}}
<small>राशेस्तदधिपस्य पीडायामपि राशिदेशानां पीडा भवति ।</small>
<small>तथा च मार्कण्डेयपुराणे ।</small>
{{bold|<poem>{{gap}}कूर्म देशास्तथार्क्षाणि देशेष्वेतेषु वै द्विज ।
{{gap}}राशयश्च तथार्क्षेषु ग्रहराशिष्ववस्थिताः ॥
{{gap}}तस्माद्ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ।
{{gap}}यस्यर्क्षस्य पतिर्यो हि ग्रहस्तद्धानितो भयम् ॥
{{gap}}तद्देशस्य मुनिश्रेष्ठ तथोत्कर्षे शुभागमे ।
{{gap}}मेषादयस्तयोर्मध्ये मुखे द्वौ मिथनादिकौ ॥
{{gap}}प्राग्दक्षिणे तथा पादे कर्किसिंहै। व्यवस्थितौ ।</poem>}}
{{rule}}<noinclude></noinclude>
9y2dhpyon4xx7hus9f2z9f1bemibbcu
पृष्ठम्:अद्भुतसागरः.djvu/२८६
104
125841
343318
343025
2022-08-12T10:13:31Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७२|center=ऋक्षाद्यद्भुतावर्त्तः ।}}}}</noinclude><small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सितगोक्षीरवृषभशकृन्मूत्रैः सह पूर्णकलशाद्यैः ।
{{gap}}स्नानं जन्मनि दुष्टेष्वाचारवतां हरति पापम् ॥</poem>}}
<small>कर्मर्क्षपीडायां शान्तिमाह । पराशरः ।</small>
{{bold|{{gap}}कर्मर्क्षे गौरसर्षपप्रियङ्गुशतपुष्पीशतावरीभिरभिषिक्तो मधुघृतमिश्रमग्नौ हुत्वा दशरात्रं ब्रह्मचारी मांसक्षारक्षौद्रमद्यानि वर्जयेत् ।}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}शतावर्या प्रियङ्का च गौरवर्णैश्च सर्षपैः ।
{{gap}}शतपुष्प्याऽभिषेक्तव्यं कर्मर्क्षं यस्य पीडितम् ॥
{{gap}}जुहुयान्मधुसर्पिभ्यामयुतं तु जितेन्द्रियः ।
{{gap}}मधुमासं न भुञ्जीत कट्वाम्ललवणानि च ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}सिद्धार्थकान् प्रियङ्गुं च शतपुष्पीं शतावरीम् ।
{{gap}}स्नातव्यमम्भसि क्षिप्त्वा कर्मर्क्षे तूपपीडिते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}कर्मणि मधुघृतहोमो दशाहमक्षारमद्यमांसादः ।
{{gap}}दूर्वाप्रियङ्गुसर्षपशतपुष्पशतावरीस्नानम् ॥</poem>}}
<small>अथ सांघातिकनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}सांघातिके प्रियङ्गुविल्वसितसर्षपशरलपिप्पलशतावरीचन्दनोदकैरभिषेकं कुर्यात् ।}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}प्रियङ्का सर्पपैर्विल्वैः पिप्पलैः शरलैर्यवैः ।
{{gap}}चन्दनेन शतावर्या स्नानं सांघातिके हते ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}प्रियङ्गुविल्वसिद्धार्थयवाश्वत्थासुरप्रियाः ।</poem>}}<noinclude></noinclude>
fx310a9qu61odulvs4rjs2yj63bnyzb
343319
343318
2022-08-12T10:14:04Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७२|center=ऋक्षाद्यद्भुतावर्त्तः ।}}}}</noinclude><small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सितगोक्षीरवृषभशकृन्मूत्रैः सह पूर्णकलशाद्यैः ।
{{gap}}स्नानं जन्मनि दुष्टेष्वाचारवतां हरति पापम् ॥</poem>}}
<small>कर्मर्क्षपीडायां शान्तिमाह । पराशरः ।</small>
{{bold|{{gap}}कर्मर्क्षे गौरसर्षपप्रियङ्गुशतपुष्पीशतावरीभिरभिषिक्तो मधुघृतमिश्रमग्नौ हुत्वा दशरात्रं ब्रह्मचारी मांसक्षारक्षौद्रमद्यानि वर्जयेत् ।}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}शतावर्या प्रियङ्का च गौरवर्णैश्च सर्षपैः ।
{{gap}}शतपुष्प्याऽभिषेक्तव्यं कर्मर्क्षं यस्य पीडितम् ॥
{{gap}}जुहुयान्मधुसर्पिभ्यामयुतं तु जितेन्द्रियः ।
{{gap}}मधुमासं न भुञ्जीत कट्वाम्ललवणानि च ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}सिद्धार्थकान् प्रियङ्गुं च शतपुष्पीं शतावरीम् ।
{{gap}}स्नातव्यमम्भसि क्षिप्त्वा कर्मर्क्षे तूपपीडिते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}कर्मणि मधुघृतहोमो दशाहमक्षारमद्यमांसादः ।
{{gap}}दूर्वाप्रियङ्गुसर्षपशतपुष्पशतावरीस्नानम् ॥</poem>}}
<small>अथ सांघातिकनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}सांघातिके प्रियङ्गुविल्वसितसर्षपशरलपिप्पलशतावरीचन्दनोदकैरभिषेकं कुर्यात् ।}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}प्रियङ्का सर्पपैर्विल्वैः पिप्पलैः शरलैर्यवैः ।
{{gap}}चन्दनेन शतावर्या स्नानं सांघातिके हते ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}प्रियङ्गुविल्वसिद्धार्थयवाश्वत्थासुरप्रियाः ।</poem>}}<noinclude></noinclude>
nnwjed692z6a9o6uybtmmvwmc7ctivc
पृष्ठम्:अद्भुतसागरः.djvu/२८७
104
125842
343314
343033
2022-08-12T10:05:38Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२७६}}}}</noinclude>{{bold|<poem>{{gap}}चन्दनोदकसंयुक्ताः स्नानं सांघातिके हते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सांघातिके तु तप्ते मांसमधुक्षौद्रमन्मथाँस्त्यक्त्वा ।
{{gap}}दान्तो दूर्वां जुहुयाद्दानं दद्याद्यथाशक्ति ॥</poem>}}
<small>अथ सामुदायिकनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}सामुदयिके सर्वगन्धसर्षपाक्षतैस्त्र्यहं स्नानं सुमनोभिर भिनवैः कुसुमैश्च द्विजानर्चयेत् ।}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}अक्षतैः सर्षपैः पुष्पैः सर्वगन्धसमन्वितैः ।
{{gap}}त्रिरात्रं स्नपने कुर्यात् सामुदये हतेऽशुभैः ॥</poem>}}
<small>गन्धशास्त्रे ।</small>
{{bold|<poem>{{gap}}अगरुं कुङ्कुमे चन्द्रं चन्दनं च चतुःसमम् ।
{{gap}}सर्वगन्धमिति प्राहुः समस्तसुरवल्लभम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सामुदायिके तु दद्यात् काञ्चनरजतान्युपद्रुते धिष्ण्ये ।</poem>}}
<small>अथ वेनाशिकनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}वैनाशिक वृषशृङ्गोद्धृतमृद्विल्वोत्पलसोमशतपुष्प्यम्भसाऽभिषेकं कुर्यात् ।}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}वैनाशिके वृषश्रृङ्गमृत्तिकोत्पलसंयुजा ।
{{gap}}शतपुष्प्या पूर्णकुम्भैः स्नानं दुरितनाशनम् ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}सर्वगन्धोदकैः स्नानं तथा सिद्धार्थकैः शुभैः ।
{{gap}}शतपुष्या ससोमाख्यैः स्नानं वैनाशिकं भवेत् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}वैनाशिकेऽन्नपानं वसुधां तु गुणान्वितां दद्यात् ।</poem>}}<noinclude></noinclude>
4882w9wnrwsdrtcreznregqgmi75ozf
343315
343314
2022-08-12T10:06:43Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२७६}}}}</noinclude>{{bold|<poem>{{gap}}चन्दनोदकसंयुक्ताः स्नानं सांघातिके हते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सांघातिके तु तप्ते मांसमधुक्षौद्रमन्मथाँस्त्यक्त्वा ।
{{gap}}दान्तो दूर्वां जुहुयाद्दानं दद्याद्यथाशक्ति ॥</poem>}}
<small>अथ सामुदायिकनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}सामुदयिके सर्वगन्धसर्षपाक्षतैस्त्र्यहं स्नानं सुमनोभिर भिनवैः कुसुमैश्च द्विजानर्चयेत् ।}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}अक्षतैः सर्षपैः पुष्पैः सर्वगन्धसमन्वितैः ।
{{gap}}त्रिरात्रं स्नपने कुर्यात् सामुदये हतेऽशुभैः ॥</poem>}}
<small>गन्धशास्त्रे ।</small>
{{bold|<poem>{{gap}}अगरुं कुङ्कुमे चन्द्रं चन्दनं च चतुःसमम् ।
{{gap}}सर्वगन्धमिति प्राहुः समस्तसुरवल्लभम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सामुदायिके तु दद्यात् काञ्चनरजतान्युपद्रुते धिष्ण्ये ।</poem>}}
<small>अथ वेनाशिकनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}वैनाशिक वृषशृङ्गोद्धृतमृद्विल्वोत्पलसोमशतपुष्प्यम्भसाऽभिषेकं कुर्यात् ।}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}वैनाशिके वृषश्रृङ्गमृत्तिकोत्पलसंयुजा ।
{{gap}}शतपुष्प्या पूर्णकुम्भैः स्नानं दुरितनाशनम् ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}सर्वगन्धोदकैः स्नानं तथा सिद्धार्थकैः शुभैः ।
{{gap}}शतपुष्या ससोमाख्यैः स्नानं वैनाशिकं भवेत् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}वैनाशिकेऽन्नपानं वसुधां तु गुणान्वितां दद्यात् ।</poem>}}<noinclude></noinclude>
b08b8cqlqcc402rdne1ul4v17ftz7t1
343316
343315
2022-08-12T10:07:28Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२७६}}}}</noinclude>{{bold|<poem>{{gap}}चन्दनोदकसंयुक्ताः स्नानं सांघातिके हते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सांघातिके तु तप्ते मांसमधुक्षौद्रमन्मथाँस्त्यक्त्वा ।
{{gap}}दान्तो दूर्वां जुहुयाद्दानं दद्याद्यथाशक्ति ॥</poem>}}
<small>अथ सामुदायिकनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}सामुदयिके सर्वगन्धसर्षपाक्षतैस्त्र्यहं स्नानं सुमनोभिर भिनवैः कुसुमैश्च द्विजानर्चयेत् ।}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}अक्षतैः सर्षपैः पुष्पैः सर्वगन्धसमन्वितैः ।
{{gap}}त्रिरात्रं स्नपने कुर्यात् सामुदये हतेऽशुभैः ॥</poem>}}
<small>गन्धशास्त्रे ।</small>
{{bold|<poem>{{gap}}अगरुं कुङ्कुमे चन्द्रं चन्दनं च चतुःसमम् ।
{{gap}}सर्वगन्धमिति प्राहुः समस्तसुरवल्लभम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सामुदायिके तु दद्यात् काञ्चनरजतान्युपद्रुते धिष्ण्ये ।</poem>}}
<small>अथ वेनाशिकनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}वैनाशिक वृषशृङ्गोद्धृतमृद्विल्वोत्पलसोमशतपुष्प्यम्भसाऽभिषेकं कुर्यात् ।}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}वैनाशिके वृषश्रृङ्गमृत्तिकोत्पलसंयुजा ।
{{gap}}शतपुष्प्या पूर्णकुम्भैः स्नानं दुरितनाशनम् ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}सर्वगन्धोदकैः स्नानं तथा सिद्धार्थकैः शुभैः ।
{{gap}}शतपुष्या ससोमाख्यैः स्नानं वैनाशिकं भवेत् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}वैनाशिकेऽन्नपानं वसुधां तु गुणान्वितां दद्यात् ।</poem>}}<noinclude></noinclude>
7fa44da69utha6914szw7ptrrr3ljj4
343317
343316
2022-08-12T10:07:51Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२७६}}}}</noinclude>{{bold|<poem>{{gap}}चन्दनोदकसंयुक्ताः स्नानं सांघातिके हते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सांघातिके तु तप्ते मांसमधुक्षौद्रमन्मथाँस्त्यक्त्वा ।
{{gap}}दान्तो दूर्वां जुहुयाद्दानं दद्याद्यथाशक्ति ॥</poem>}}
<small>अथ सामुदायिकनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}सामुदयिके सर्वगन्धसर्षपाक्षतैस्त्र्यहं स्नानं सुमनोभिर भिनवैः कुसुमैश्च द्विजानर्चयेत् ।}}
<small>काश्यपस्तु ।</small>
{{bold|<poem>{{gap}}अक्षतैः सर्षपैः पुष्पैः सर्वगन्धसमन्वितैः ।
{{gap}}त्रिरात्रं स्नपने कुर्यात् सामुदये हतेऽशुभैः ॥</poem>}}
<small>गन्धशास्त्रे ।</small>
{{bold|<poem>{{gap}}अगरुं कुङ्कुमे चन्द्रं चन्दनं च चतुःसमम् ।
{{gap}}सर्वगन्धमिति प्राहुः समस्तसुरवल्लभम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सामुदायिके तु दद्यात् काञ्चनरजतान्युपद्रुते धिष्ण्ये ।</poem>}}
<small>अथ वेनाशिकनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}वैनाशिक वृषशृङ्गोद्धृतमृद्विल्वोत्पलसोमशतपुष्प्यम्भसाऽभिषेकं कुर्यात् ।}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}वैनाशिके वृषश्रृङ्गमृत्तिकोत्पलसंयुजा ।
{{gap}}शतपुष्प्या पूर्णकुम्भैः स्नानं दुरितनाशनम् ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}सर्वगन्धोदकैः स्नानं तथा सिद्धार्थकैः शुभैः ।
{{gap}}शतपुष्या ससोमाख्यैः स्नानं वैनाशिकं भवेत् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}वैनाशिकेऽन्नपानं वसुधां तु गुणान्वितां दद्यात् ।</poem>}}<noinclude></noinclude>
pi56cr7e5xt16tw6n433db6xtno5we0
पृष्ठम्:अद्भुतसागरः.djvu/२८८
104
125843
343311
343034
2022-08-12T09:54:41Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७४|center=अद्भुतसागरे ।}}}}</noinclude><small>अथ मानसनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}मानसेऽश्वत्थसितचन्दनशिरीषकुञ्जरमदाम्भसा सुस्नातस्तो यभवैः कुसुमैः सोममभ्यर्चयेत् । व्रतं चान्द्रायणमाचरेत् ।}}
<small>काश्यपश्च ।</small>
{{bold|<poem>{{gap}}शिरोषं चन्दनं शुक्लं वारणस्य मदोदकम् ।
{{gap}}नीरजेैः फुल्लकह्लारैरुदकुम्भाभिषेचनम् ॥
{{gap}}व्रतं चान्द्रायणं कुर्यान्मानसे ह्युपतापिते ।</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}शिरीषचन्दनाश्वत्थगजदानाम्बुभिर्नरः ।
{{gap}}स्नातस्तु मानसे तप्ते तस्माद्दौषाद्विमुच्यते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}मानसतापे होमः सरोरुहै: पायसैर्द्विजा भोज्याः ।
{{gap}}गजमदशिरीषचन्दनबलातिबलवारिणा स्नानम् ॥</poem>}}
<small>अथाभिषेकदेशजातिनक्षत्रपीडायां शान्तिर्विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}पीडिते चाभिषकर्क्षे सर्वरत्नोदकैस्तथा ।
{{gap}}पीडिते देशनक्षत्रे मृद्भिः स्नानं विधीयते ॥
{{gap}}मृत्तिकाश्च प्रवक्ष्यामि गदतः शृणु मे नृप ।
{{gap}}नदीकूलद्वयान्नद्योः सङ्गमात् सरसस्तटात् ॥
{{gap}}अश्वस्थानाद्गजस्थानाद्गोस्थानाद्गिरिमस्तकात् ।
{{gap}}शकस्थानात् सवल्मीकाद्राजस्थानाद्वनालयात् ॥
{{gap}}गजशृङ्गोद्धृता चैव वृषशृङ्गोद्धृता तथा ।
{{gap}}सर्वबीजोदकस्नातो जातिनक्षत्रपीडनात् ॥
{{gap}}मुच्यते किल्विषाद्राजन् नात्र कार्या विचारणा ।</poem>}}
<small>देवीपुराणे सर्वबीजानि ।</small>
{{bold|{{gap}}यवगोधूममुद्गानि शालिः षष्टिक आढकी ।}}<noinclude></noinclude>
ax1lcmo8ncvfb3fpttn2lgdsftu54a9
343312
343311
2022-08-12T09:55:05Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७४|center=अद्भुतसागरे ।}}}}</noinclude><small>अथ मानसनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}मानसेऽश्वत्थसितचन्दनशिरीषकुञ्जरमदाम्भसा सुस्नातस्तो यभवैः कुसुमैः सोममभ्यर्चयेत् । व्रतं चान्द्रायणमाचरेत् ।}}
<small>काश्यपश्च ।</small>
{{bold|<poem>{{gap}}शिरोषं चन्दनं शुक्लं वारणस्य मदोदकम् ।
{{gap}}नीरजेैः फुल्लकह्लारैरुदकुम्भाभिषेचनम् ॥
{{gap}}व्रतं चान्द्रायणं कुर्यान्मानसे ह्युपतापिते ।</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}शिरीषचन्दनाश्वत्थगजदानाम्बुभिर्नरः ।
{{gap}}स्नातस्तु मानसे तप्ते तस्माद्दौषाद्विमुच्यते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}मानसतापे होमः सरोरुहै: पायसैर्द्विजा भोज्याः ।
{{gap}}गजमदशिरीषचन्दनबलातिबलवारिणा स्नानम् ॥</poem>}}
<small>अथाभिषेकदेशजातिनक्षत्रपीडायां शान्तिर्विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}पीडिते चाभिषकर्क्षे सर्वरत्नोदकैस्तथा ।
{{gap}}पीडिते देशनक्षत्रे मृद्भिः स्नानं विधीयते ॥
{{gap}}मृत्तिकाश्च प्रवक्ष्यामि गदतः शृणु मे नृप ।
{{gap}}नदीकूलद्वयान्नद्योः सङ्गमात् सरसस्तटात् ॥
{{gap}}अश्वस्थानाद्गजस्थानाद्गोस्थानाद्गिरिमस्तकात् ।
{{gap}}शकस्थानात् सवल्मीकाद्राजस्थानाद्वनालयात् ॥
{{gap}}गजशृङ्गोद्धृता चैव वृषशृङ्गोद्धृता तथा ।
{{gap}}सर्वबीजोदकस्नातो जातिनक्षत्रपीडनात् ॥
{{gap}}मुच्यते किल्विषाद्राजन् नात्र कार्या विचारणा ।</poem>}}
<small>देवीपुराणे सर्वबीजानि ।</small>
{{bold|{{gap}}यवगोधूममुद्गानि शालिः षष्टिक आढकी ।}}<noinclude></noinclude>
ec0r2nhckaeg55yyud7nt2epxuadnsh
343313
343312
2022-08-12T09:55:24Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७४|center=अद्भुतसागरे ।}}}}</noinclude><small>अथ मानसनक्षत्रपीडायां शान्तिमाह पराशरः ।</small>
{{bold|{{gap}}मानसेऽश्वत्थसितचन्दनशिरीषकुञ्जरमदाम्भसा सुस्नातस्तो यभवैः कुसुमैः सोममभ्यर्चयेत् । व्रतं चान्द्रायणमाचरेत् ।}}
<small>काश्यपश्च ।</small>
{{bold|<poem>{{gap}}शिरोषं चन्दनं शुक्लं वारणस्य मदोदकम् ।
{{gap}}नीरजेैः फुल्लकह्लारैरुदकुम्भाभिषेचनम् ॥
{{gap}}व्रतं चान्द्रायणं कुर्यान्मानसे ह्युपतापिते ।</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}शिरीषचन्दनाश्वत्थगजदानाम्बुभिर्नरः ।
{{gap}}स्नातस्तु मानसे तप्ते तस्माद्दौषाद्विमुच्यते ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}मानसतापे होमः सरोरुहै: पायसैर्द्विजा भोज्याः ।
{{gap}}गजमदशिरीषचन्दनबलातिबलवारिणा स्नानम् ॥</poem>}}
<small>अथाभिषेकदेशजातिनक्षत्रपीडायां शान्तिर्विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}पीडिते चाभिषकर्क्षे सर्वरत्नोदकैस्तथा ।
{{gap}}पीडिते देशनक्षत्रे मृद्भिः स्नानं विधीयते ॥
{{gap}}मृत्तिकाश्च प्रवक्ष्यामि गदतः शृणु मे नृप ।
{{gap}}नदीकूलद्वयान्नद्योः सङ्गमात् सरसस्तटात् ॥
{{gap}}अश्वस्थानाद्गजस्थानाद्गोस्थानाद्गिरिमस्तकात् ।
{{gap}}शकस्थानात् सवल्मीकाद्राजस्थानाद्वनालयात् ॥
{{gap}}गजशृङ्गोद्धृता चैव वृषशृङ्गोद्धृता तथा ।
{{gap}}सर्वबीजोदकस्नातो जातिनक्षत्रपीडनात् ॥
{{gap}}मुच्यते किल्विषाद्राजन् नात्र कार्या विचारणा ।</poem>}}
<small>देवीपुराणे सर्वबीजानि ।</small>
{{bold|{{gap}}यवगोधूममुद्गानि शालिः षष्टिक आढकी ।}}<noinclude></noinclude>
5267h66ul4ywp4cvy8mt35j9s8a41s6
पृष्ठम्:अद्भुतसागरः.djvu/२८९
104
125844
343307
343035
2022-08-12T09:42:32Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=275}}}}</noinclude>{{bold|{{gap}}तिलमाषाः प्रशान्ती च श्यामाकाशररालकः ॥}}
<small>आढकी तु रविप्रसारिनीवारः । रालकः कङ्गुः ।</small>
<small>विष्णुधर्मोत्तरे स्नानमन्त्रः ।</small>
{{bold|इदमापः प्रवृहतः स्नानमन्त्रः प्रकीर्त्तितः ।}}
{{bold|<poem>स्नानं तथैवं नृपचन्द्र पश्चात् स्नानं प्रकुर्याद्गृहसंप्रविष्टम् ।
पीडाकरस्याथ ततस्तु कार्यं नक्षत्रपीडाभिहितं यथावत् ॥
पीडाकरस्याथ ततस्तु कार्या पूजा ग्रहेन्द्रस्य नरेन्द्रचन्द्र ।
संपूजयेच्चाप्यथ चन्द्रयुक्तं ततः स दोषान् सकलान् जहाति ॥</poem>}}
<small>अथैकदैव पीडितषड्नक्षत्रपीडायां शान्तिः । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}उदुम्बरफलैर्विल्वेः शतावर्या प्रियङ्गुभिः ।
{{gap}}अथर्वशिरसा जप्तैस्तोयैः सर्वाभिषेचनम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सर्वेषां पीडायां दिनमेकमुपोषितोऽनलं जुहुयात् ।
{{gap}}सावित्र्या क्षोरितरोः समिद्भिरमरद्विजानुरतः ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यथानक्षत्रपूजां बल्युपहारमग्निहोमं च कुर्यात् ।
<small>अथ दिनरात्र्योस्तारकदर्शनादर्शनफलं बार्हस्पत्ये ।</small>
{{gap}}निर्निमित्तं ज्योतिषां चेद्दिवासंदर्शनं भवेत् ।
{{gap}}रात्रावनभ्रे यदि वाऽदर्शनं तद्विगर्हितम् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}व्यभ्रे निश्युडुनाशो दर्शनमपि वाऽह्नि दोषकरम् ।</poem>}}
<small>मत्स्यपुराणे तु ।</small>
{{bold|<poem>{{gap}}रात्रावनभ्रगगने भयं स्यादृक्षवर्जिते ।
{{gap}}दिवा सतारे गगने तथैव भयमादिशेत् ॥</poem>}}
<small>अरण्यकाण्डे खरवधनिमित्तम् ।</small>
{{bold|<poem>उदाभासद्दिवा चन्द्रस्तारागणसमन्वितः <ref>उत्पेतुःश्च विना रात्रिं ताराः खद्योतसप्रभाः- इति वाल्मीकोये उक्तस्थले उपलभ्यते ।</ref> ।</poem>}}
{{rule}}<noinclude></noinclude>
ihye7if8d2anfvorilqkrp02kez4k4h
343308
343307
2022-08-12T09:43:20Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=275}}}}</noinclude>{{bold|{{gap}}तिलमाषाः प्रशान्ती च श्यामाकाशररालकः ॥}}
<small>आढकी तु रविप्रसारिनीवारः । रालकः कङ्गुः ।</small>
<small>विष्णुधर्मोत्तरे स्नानमन्त्रः ।</small>
{{bold|इदमापः प्रवृहतः स्नानमन्त्रः प्रकीर्त्तितः ।}}
{{bold|<poem>स्नानं तथैवं नृपचन्द्र पश्चात् स्नानं प्रकुर्याद्गृहसंप्रविष्टम् ।
पीडाकरस्याथ ततस्तु कार्यं नक्षत्रपीडाभिहितं यथावत् ॥
पीडाकरस्याथ ततस्तु कार्या पूजा ग्रहेन्द्रस्य नरेन्द्रचन्द्र ।
संपूजयेच्चाप्यथ चन्द्रयुक्तं ततः स दोषान् सकलान् जहाति ॥</poem>}}
<small>अथैकदैव पीडितषड्नक्षत्रपीडायां शान्तिः । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}उदुम्बरफलैर्विल्वेः शतावर्या प्रियङ्गुभिः ।
{{gap}}अथर्वशिरसा जप्तैस्तोयैः सर्वाभिषेचनम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सर्वेषां पीडायां दिनमेकमुपोषितोऽनलं जुहुयात् ।
{{gap}}सावित्र्या क्षोरितरोः समिद्भिरमरद्विजानुरतः ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यथानक्षत्रपूजां बल्युपहारमग्निहोमं च कुर्यात् ।
<small>अथ दिनरात्र्योस्तारकदर्शनादर्शनफलं बार्हस्पत्ये ।</small>
{{gap}}निर्निमित्तं ज्योतिषां चेद्दिवासंदर्शनं भवेत् ।
{{gap}}रात्रावनभ्रे यदि वाऽदर्शनं तद्विगर्हितम् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}व्यभ्रे निश्युडुनाशो दर्शनमपि वाऽह्नि दोषकरम् ।</poem>}}
<small>मत्स्यपुराणे तु ।</small>
{{bold|<poem>{{gap}}रात्रावनभ्रगगने भयं स्यादृक्षवर्जिते ।
{{gap}}दिवा सतारे गगने तथैव भयमादिशेत् ॥</poem>}}
<small>अरण्यकाण्डे खरवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}उदाभासद्दिवा चन्द्रस्तारागणसमन्वितः <ref>उत्पेतुःश्च विना रात्रिं ताराः खद्योतसप्रभाः- इति वाल्मीकोये उक्तस्थले उपलभ्यते ।</ref> ।</poem>}}
{{rule}}<noinclude></noinclude>
1mcsmfmnnqp5x48ty636xq1j09ryell
343309
343308
2022-08-12T09:43:37Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=275}}}}</noinclude>{{bold|{{gap}}तिलमाषाः प्रशान्ती च श्यामाकाशररालकः ॥}}
<small>आढकी तु रविप्रसारिनीवारः । रालकः कङ्गुः ।</small>
<small>विष्णुधर्मोत्तरे स्नानमन्त्रः ।</small>
{{bold|इदमापः प्रवृहतः स्नानमन्त्रः प्रकीर्त्तितः ।}}
{{bold|<poem>स्नानं तथैवं नृपचन्द्र पश्चात् स्नानं प्रकुर्याद्गृहसंप्रविष्टम् ।
पीडाकरस्याथ ततस्तु कार्यं नक्षत्रपीडाभिहितं यथावत् ॥
पीडाकरस्याथ ततस्तु कार्या पूजा ग्रहेन्द्रस्य नरेन्द्रचन्द्र ।
संपूजयेच्चाप्यथ चन्द्रयुक्तं ततः स दोषान् सकलान् जहाति ॥</poem>}}
<small>अथैकदैव पीडितषड्नक्षत्रपीडायां शान्तिः । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}उदुम्बरफलैर्विल्वेः शतावर्या प्रियङ्गुभिः ।
{{gap}}अथर्वशिरसा जप्तैस्तोयैः सर्वाभिषेचनम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सर्वेषां पीडायां दिनमेकमुपोषितोऽनलं जुहुयात् ।
{{gap}}सावित्र्या क्षोरितरोः समिद्भिरमरद्विजानुरतः ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यथानक्षत्रपूजां बल्युपहारमग्निहोमं च कुर्यात् ।
<small>अथ दिनरात्र्योस्तारकदर्शनादर्शनफलं बार्हस्पत्ये ।</small>
{{gap}}निर्निमित्तं ज्योतिषां चेद्दिवासंदर्शनं भवेत् ।
{{gap}}रात्रावनभ्रे यदि वाऽदर्शनं तद्विगर्हितम् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}व्यभ्रे निश्युडुनाशो दर्शनमपि वाऽह्नि दोषकरम् ।</poem>}}
<small>मत्स्यपुराणे तु ।</small>
{{bold|<poem>{{gap}}रात्रावनभ्रगगने भयं स्यादृक्षवर्जिते ।
{{gap}}दिवा सतारे गगने तथैव भयमादिशेत् ॥</poem>}}
<small>अरण्यकाण्डे खरवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}उदाभासद्दिवा चन्द्रस्तारागणसमन्वितः <ref>उत्पेतुःश्च विना रात्रिं ताराः खद्योतसप्रभाः- इति वाल्मीकोये उक्तस्थले उपलभ्यते ।</ref> ।</poem>}}
{{rule}}<noinclude></noinclude>
hdx35ihh99k36hqe0n571bpp6pdlp9d
343310
343309
2022-08-12T09:44:11Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२७५}}}}</noinclude>{{bold|{{gap}}तिलमाषाः प्रशान्ती च श्यामाकाशररालकः ॥}}
<small>आढकी तु रविप्रसारिनीवारः । रालकः कङ्गुः ।</small>
<small>विष्णुधर्मोत्तरे स्नानमन्त्रः ।</small>
{{bold|इदमापः प्रवृहतः स्नानमन्त्रः प्रकीर्त्तितः ।}}
{{bold|<poem>स्नानं तथैवं नृपचन्द्र पश्चात् स्नानं प्रकुर्याद्गृहसंप्रविष्टम् ।
पीडाकरस्याथ ततस्तु कार्यं नक्षत्रपीडाभिहितं यथावत् ॥
पीडाकरस्याथ ततस्तु कार्या पूजा ग्रहेन्द्रस्य नरेन्द्रचन्द्र ।
संपूजयेच्चाप्यथ चन्द्रयुक्तं ततः स दोषान् सकलान् जहाति ॥</poem>}}
<small>अथैकदैव पीडितषड्नक्षत्रपीडायां शान्तिः । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}उदुम्बरफलैर्विल्वेः शतावर्या प्रियङ्गुभिः ।
{{gap}}अथर्वशिरसा जप्तैस्तोयैः सर्वाभिषेचनम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सर्वेषां पीडायां दिनमेकमुपोषितोऽनलं जुहुयात् ।
{{gap}}सावित्र्या क्षोरितरोः समिद्भिरमरद्विजानुरतः ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}यथानक्षत्रपूजां बल्युपहारमग्निहोमं च कुर्यात् ।
<small>अथ दिनरात्र्योस्तारकदर्शनादर्शनफलं बार्हस्पत्ये ।</small>
{{gap}}निर्निमित्तं ज्योतिषां चेद्दिवासंदर्शनं भवेत् ।
{{gap}}रात्रावनभ्रे यदि वाऽदर्शनं तद्विगर्हितम् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}व्यभ्रे निश्युडुनाशो दर्शनमपि वाऽह्नि दोषकरम् ।</poem>}}
<small>मत्स्यपुराणे तु ।</small>
{{bold|<poem>{{gap}}रात्रावनभ्रगगने भयं स्यादृक्षवर्जिते ।
{{gap}}दिवा सतारे गगने तथैव भयमादिशेत् ॥</poem>}}
<small>अरण्यकाण्डे खरवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}उदाभासद्दिवा चन्द्रस्तारागणसमन्वितः <ref>उत्पेतुःश्च विना रात्रिं ताराः खद्योतसप्रभाः- इति वाल्मीकोये उक्तस्थले उपलभ्यते ।</ref> ।</poem>}}
{{rule}}<noinclude></noinclude>
pf0iqjfcb01mecco3a03idtyh9fglfv
पृष्ठम्:अद्भुतसागरः.djvu/२९०
104
125845
343303
343036
2022-08-12T09:22:57Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२७६|center=अद्भुतसागरे ।}}</noinclude><small>गार्गीये ।</small>
{{bold|<poem>{{gap}}यस्मिन् देशे दिवा तारा दृश्यते दिवि कर्हि चित् ।
{{gap}}तस्य देशस्य यो राजा सराष्ट्र: स विनश्यति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}त्रिदशगुरौ नृपतिवधो दिया दृष्टे .................।}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}कदा चिद्दस्यते यत्र दिवा देवपुरोहितः ।
{{gap}}राजा च म्रियते तत्र सर्वदेशो विनश्यति ॥</poem>}}
{{bold|{{gap}}जन्मनक्षत्रादिस्थे बृहस्पतौ दिवा दृष्टे नृपवधः । अन्यत्र
तु देशनाशः}} <small>- इति ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}अकस्माद्यत्र दृश्येत दिवा देवपरोहितः ।
{{gap}}राजा वा म्रियते तत्र सर्वदेशो विनश्यति ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}अहः सर्वं यदा शुक्रो दृश्यते तु महाग्रहः ।
{{gap}}तदा नागन्तुभिर्ग्रामा बर्ध्यन्ते नगराणि च ॥</poem>}}
<small>अहः सर्वमिति शौकं सकलसावनमित्यर्थः । सकलसौरसावनदिने भार्गवदर्शनासम्भवात् ।</small>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}दृष्टो मस्तगतोऽर्को भयकृत् क्षद्रोगकृत् समस्तगतः ।
{{gap}}अर्धदिवसे तु सेन्दुर्नृपपुरबलभेदकृच्छुक्रः ॥</poem>}}
<small>मस्तगत इति पञ्चमुहूर्त्तोनप्रहरत्रयं यावत् । तत्रैव मस्तकस्थापयित्वादर्कस्य समस्तप्रहरिति प्रागेव व्याख्यातं तदयुक्तम् । अनस्तमितेऽपि सूर्ये सदैव पुष्टो भार्गवो दृश्यत एव यतः । अतो मस्तगत इत्येष एव पाठः ।</small>
<small>वटकणिकायाम् ।</small>
{{bold|<poem>यमारयोः पवनहुताशजं भयं ह्यदृष्टयोरसहितयोश्च सद्ग्रहैः ।</poem>}}<noinclude></noinclude>
m4y3sg69j4h6t8h7qv0ghga2s0n32u8
343304
343303
2022-08-12T09:25:08Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७६|center=अद्भुतसागरे ।}}}}</noinclude><small>गार्गीये ।</small>
{{bold|<poem>{{gap}}यस्मिन् देशे दिवा तारा दृश्यते दिवि कर्हि चित् ।
{{gap}}तस्य देशस्य यो राजा सराष्ट्र: स विनश्यति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}त्रिदशगुरौ नृपतिवधो दिया दृष्टे .................।}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}कदा चिद्दस्यते यत्र दिवा देवपुरोहितः ।
{{gap}}राजा च म्रियते तत्र सर्वदेशो विनश्यति ॥</poem>}}
{{bold|{{gap}}जन्मनक्षत्रादिस्थे बृहस्पतौ दिवा दृष्टे नृपवधः । अन्यत्र
तु देशनाशः}} <small>- इति ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}अकस्माद्यत्र दृश्येत दिवा देवपरोहितः ।
{{gap}}राजा वा म्रियते तत्र सर्वदेशो विनश्यति ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}अहः सर्वं यदा शुक्रो दृश्यते तु महाग्रहः ।
{{gap}}तदा नागन्तुभिर्ग्रामा बर्ध्यन्ते नगराणि च ॥</poem>}}
<small>अहः सर्वमिति शौकं सकलसावनमित्यर्थः । सकलसौरसावनदिने भार्गवदर्शनासम्भवात् ।</small>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}दृष्टो मस्तगतोऽर्को भयकृत् क्षद्रोगकृत् समस्तगतः ।
{{gap}}अर्धदिवसे तु सेन्दुर्नृपपुरबलभेदकृच्छुक्रः ॥</poem>}}
<small>{{gap}}मस्तगत इति पञ्चमुहूर्त्तोनप्रहरत्रयं यावत् । तत्रैव मस्तकस्थापयित्वादर्कस्य समस्तप्रहरिति प्रागेव व्याख्यातं तदयुक्तम् । अनस्तमितेऽपि सूर्ये सदैव पुष्टो भार्गवो दृश्यत एव यतः । अतो मस्तगत इत्येष एव पाठः ।</small>
<small>वटकणिकायाम् ।</small>
{{bold|<poem>यमारयोः पवनहुताशजं भयं ह्यदृष्टयोरसहितयोश्च सद्ग्रहैः ।</poem>}}<noinclude></noinclude>
9gc7nzvernb2vlhyjq48pzp0xpgzj5l
343305
343304
2022-08-12T09:25:37Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७६|center=अद्भुतसागरे ।}}}}</noinclude><small>गार्गीये ।</small>
{{bold|<poem>{{gap}}यस्मिन् देशे दिवा तारा दृश्यते दिवि कर्हि चित् ।
{{gap}}तस्य देशस्य यो राजा सराष्ट्र: स विनश्यति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}त्रिदशगुरौ नृपतिवधो दिया दृष्टे .................।}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}कदा चिद्दस्यते यत्र दिवा देवपुरोहितः ।
{{gap}}राजा च म्रियते तत्र सर्वदेशो विनश्यति ॥</poem>}}
{{bold|{{gap}}जन्मनक्षत्रादिस्थे बृहस्पतौ दिवा दृष्टे नृपवधः । अन्यत्र
तु देशनाशः}} <small>- इति ।</small>
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}अकस्माद्यत्र दृश्येत दिवा देवपरोहितः ।
{{gap}}राजा वा म्रियते तत्र सर्वदेशो विनश्यति ॥</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}अहः सर्वं यदा शुक्रो दृश्यते तु महाग्रहः ।
{{gap}}तदा नागन्तुभिर्ग्रामा बर्ध्यन्ते नगराणि च ॥</poem>}}
<small>अहः सर्वमिति शौकं सकलसावनमित्यर्थः । सकलसौरसावनदिने भार्गवदर्शनासम्भवात् ।</small>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}दृष्टो मस्तगतोऽर्को भयकृत् क्षद्रोगकृत् समस्तगतः ।
{{gap}}अर्धदिवसे तु सेन्दुर्नृपपुरबलभेदकृच्छुक्रः ॥</poem>}}
<small>{{gap}}मस्तगत इति पञ्चमुहूर्त्तोनप्रहरत्रयं यावत् । तत्रैव मस्तकस्थापयित्वादर्कस्य समस्तप्रहरिति प्रागेव व्याख्यातं तदयुक्तम् । अनस्तमितेऽपि सूर्ये सदैव पुष्टो भार्गवो दृश्यत एव यतः । अतो मस्तगत इत्येष एव पाठः ।</small>
<small>वटकणिकायाम् ।</small>
{{bold|<poem>यमारयोः पवनहुताशजं भयं ह्यदृष्टयोरसहितयोश्च सद्ग्रहैः ।</poem>}}<noinclude></noinclude>
1pedsq2lso69ube5wm0ut6xq47pkcf2
पृष्ठम्:अद्भुतसागरः.djvu/२९१
104
125846
343295
343082
2022-08-12T07:36:29Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२७७}}}}</noinclude><small>{{gap}}तारकाणां दिवा दर्शने रात्रावदर्शने च मत्स्यपुराणविष्णुधर्मोत्तरवराहसंहितोक्ताग्निवैकृतशान्तिः कर्त्तव्या । तां चान्यद्भतावर्त्ते लिखिष्यामः ।</small>
<small>अथ राश्यद्भुतानि । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}चतुःपञ्चद्विसप्तस्थो नवदिमुद्रगो गुरुः ।
{{gap}}यस्य राशेस्तदुक्तानां द्रव्याणां वृद्धिकृत् स्मृतः ॥
{{gap}}द्व्येकादशदशार्थाष्टसंस्थितः शशिजः शुभः ।
{{gap}}शुक्रेः सप्तरिपुस्थो वा हानिकृद्वद्धिगोऽन्यगः ॥
{{gap}}पापास्तूपचयस्थाश्च वृद्धिं कुर्वन्ति नान्यगाः ।</poem>}}
<small>वराहसंहितयोः ।</small>
{{bold|<poem>{{gap}}राशेश्चतुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः ।
{{gap}}द्व्येकादशपञ्चाष्टमसंस्थ: शशिजश्च वृद्धिकरः ॥
{{gap}}षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु ।
{{gap}}उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकरः ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}इष्टस्थाने स्थिताः सौम्या बलिनो येषु राशिषु ।
{{gap}}भवन्ति तद्भवानां तु द्रव्याणां शुभदाः स्मृताः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशोनाम् ।
तद्द्रव्याणां वृद्धिः सामर्धं सुलभताऽचैव ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>राशेरनिष्टस्थानेषु पापाश्च सबलाः स्थिताः ।
तद्द्रव्याणां नाशकरा दुर्लभास्ते भवन्ति च ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः ।
{{gap}}तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च ॥</poem>}}<noinclude></noinclude>
gorl26fyvdyt3rl5nk29mgama7tygeq
343296
343295
2022-08-12T07:37:51Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२७७}}}}</noinclude><small>{{gap}}तारकाणां दिवा दर्शने रात्रावदर्शने च मत्स्यपुराणविष्णुधर्मोत्तरवराहसंहितोक्ताग्निवैकृतशान्तिः कर्त्तव्या । तां चान्यद्भतावर्त्ते लिखिष्यामः ।</small>
<small>अथ राश्यद्भुतानि । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}चतुःपञ्चद्विसप्तस्थो नवदिमुद्रगो गुरुः ।
{{gap}}यस्य राशेस्तदुक्तानां द्रव्याणां वृद्धिकृत् स्मृतः ॥
{{gap}}द्व्येकादशदशार्थाष्टसंस्थितः शशिजः शुभः ।
{{gap}}शुक्रेः सप्तरिपुस्थो वा हानिकृद्वद्धिगोऽन्यगः ॥
{{gap}}पापास्तूपचयस्थाश्च वृद्धिं कुर्वन्ति नान्यगाः ।</poem>}}
<small>वराहसंहितयोः ।</small>
{{bold|<poem>{{gap}}राशेश्चतुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः ।
{{gap}}द्व्येकादशपञ्चाष्टमसंस्थ: शशिजश्च वृद्धिकरः ॥
{{gap}}षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु ।
{{gap}}उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकरः ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}इष्टस्थाने स्थिताः सौम्या बलिनो येषु राशिषु ।
{{gap}}भवन्ति तद्भवानां तु द्रव्याणां शुभदाः स्मृताः ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशोनाम् ।
{{gap}}तद्द्रव्याणां वृद्धिः सामर्धं सुलभताऽचैव ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>राशेरनिष्टस्थानेषु पापाश्च सबलाः स्थिताः ।
तद्द्रव्याणां नाशकरा दुर्लभास्ते भवन्ति च ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः ।
{{gap}}तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च ॥</poem>}}<noinclude></noinclude>
56ipj8csdv5gtu2wgpz9amvwuolu7kp
पृष्ठम्:अद्भुतसागरः.djvu/२९२
104
125847
343290
343087
2022-08-12T07:21:50Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२७८|center=अद्भुतसागरे}}</noinclude><small>अथ मेषादिराशीनां द्रव्याणि । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}मेषे सुवर्णस्थलजगोधूमाजाविकास्तथा ।</poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् ।
{{gap}}स्थलसम्भवौषधीनां कनकस्य च कीर्त्तितो मेषः ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>भूमेः कृषेः शस्यसुवर्णताम्रधात्वग्निजन्याहवसंभ्रमाणाम् ।
गजाश्वबालव्यजनातपत्रशक्तिध्वजस्तेनचमूपतीनाम् ॥
अजाविकातीक्ष्णकरद्रुमादित्वपत्रदग्धप्रहतक्षतानाम् ।
मनः शिलागैरिकरक्तयुक्तिद्रव्याधिकारो विहितोऽजराशिः ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}वृषे महिषगोवस्त्रशालयः पुष्पसम्भवः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>क्रीडाविहारस्त्रगपत्यनारी विद्यारतोद्यानसभाप्रपानाम् ।
सर्पिर्दधिक्षीररसस्य पुष्पमन्थानगोलाङ्गुलकर्षकाणाम ॥
युगाक्षशय्याशकटाक्षचक्रगन्धाक्षताम्भोमहिषर्षभाणाम् ।
सौभाग्यरत्नाम्बरदण्डकानां प्रभुर्वृषः कोषगृहाश्रमाणाम् ॥</poem>}}
<small>काश्यपः ।</small>
<small>{{gap}}मिथुने शारदं धान्यं वल्लीकार्पासशालुकाः ।</small>
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}मिथुनेऽपि धान्यशारदवल्लीशालूक कार्पासाः ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>पुंस्त्रीरतिद्यूतविहारशिल्पगन्धर्वगीतस्मितवादितानि ।
व्यायामचित्रायुधलेख्यपांशुसंवादसंमञ्जितपुस्तकानि ॥</poem>}}<noinclude></noinclude>
m3u96a0dqpu9f6emu2bew446lxwbltc
343291
343290
2022-08-12T07:22:44Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७८|center=अद्भुतसागरे}}}}</noinclude><small>अथ मेषादिराशीनां द्रव्याणि । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}मेषे सुवर्णस्थलजगोधूमाजाविकास्तथा ।</poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् ।
{{gap}}स्थलसम्भवौषधीनां कनकस्य च कीर्त्तितो मेषः ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>भूमेः कृषेः शस्यसुवर्णताम्रधात्वग्निजन्याहवसंभ्रमाणाम् ।
गजाश्वबालव्यजनातपत्रशक्तिध्वजस्तेनचमूपतीनाम् ॥
अजाविकातीक्ष्णकरद्रुमादित्वपत्रदग्धप्रहतक्षतानाम् ।
मनः शिलागैरिकरक्तयुक्तिद्रव्याधिकारो विहितोऽजराशिः ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}वृषे महिषगोवस्त्रशालयः पुष्पसम्भवः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>क्रीडाविहारस्त्रगपत्यनारी विद्यारतोद्यानसभाप्रपानाम् ।
सर्पिर्दधिक्षीररसस्य पुष्पमन्थानगोलाङ्गुलकर्षकाणाम ॥
युगाक्षशय्याशकटाक्षचक्रगन्धाक्षताम्भोमहिषर्षभाणाम् ।
सौभाग्यरत्नाम्बरदण्डकानां प्रभुर्वृषः कोषगृहाश्रमाणाम् ॥</poem>}}
<small>काश्यपः ।</small>
<small>{{gap}}मिथुने शारदं धान्यं वल्लीकार्पासशालुकाः ।</small>
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}मिथुनेऽपि धान्यशारदवल्लीशालूक कार्पासाः ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>पुंस्त्रीरतिद्यूतविहारशिल्पगन्धर्वगीतस्मितवादितानि ।
व्यायामचित्रायुधलेख्यपांशुसंवादसंमञ्जितपुस्तकानि ॥</poem>}}<noinclude></noinclude>
p4mdvye31u0zrj14o94rdqm7gzm7jt7
343292
343291
2022-08-12T07:23:42Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७८|center=अद्भुतसागरे}}}}</noinclude><small>अथ मेषादिराशीनां द्रव्याणि । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}मेषे सुवर्णस्थलजगोधूमाजाविकास्तथा ।</poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् ।
{{gap}}स्थलसम्भवौषधीनां कनकस्य च कीर्त्तितो मेषः ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>भूमेः कृषेः शस्यसुवर्णताम्रधात्वग्निजन्याहवसंभ्रमाणाम् ।
गजाश्वबालव्यजनातपत्रशक्तिध्वजस्तेनचमूपतीनाम् ॥
अजाविकातीक्ष्णकरद्रुमादित्वपत्रदग्धप्रहतक्षतानाम् ।
मनः शिलागैरिकरक्तयुक्तिद्रव्याधिकारो विहितोऽजराशिः ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}वृषे महिषगोवस्त्रशालयः पुष्पसम्भवः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>क्रीडाविहारस्त्रगपत्यनारी विद्यारतोद्यानसभाप्रपानाम् ।
सर्पिर्दधिक्षीररसस्य पुष्पमन्थानगोलाङ्गुलकर्षकाणाम ॥
युगाक्षशय्याशकटाक्षचक्रगन्धाक्षताम्भोमहिषर्षभाणाम् ।
सौभाग्यरत्नाम्बरदण्डकानां प्रभुर्वृषः कोषगृहाश्रमाणाम् ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}मिथुने शारदं धान्यं वल्लीकार्पासशालुकाः ।
}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}मिथुनेऽपि धान्यशारदवल्लीशालूक कार्पासाः ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>पुंस्त्रीरतिद्यूतविहारशिल्पगन्धर्वगीतस्मितवादितानि ।
व्यायामचित्रायुधलेख्यपांशुसंवादसंमञ्जितपुस्तकानि ॥</poem>}}<noinclude></noinclude>
hh6zy598mzcb0sd9ttxj665ihad72z2
343293
343292
2022-08-12T07:24:03Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७८|center=अद्भुतसागरे}}}}</noinclude><small>अथ मेषादिराशीनां द्रव्याणि । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}मेषे सुवर्णस्थलजगोधूमाजाविकास्तथा ।</poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् ।
{{gap}}स्थलसम्भवौषधीनां कनकस्य च कीर्त्तितो मेषः ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>भूमेः कृषेः शस्यसुवर्णताम्रधात्वग्निजन्याहवसंभ्रमाणाम् ।
गजाश्वबालव्यजनातपत्रशक्तिध्वजस्तेनचमूपतीनाम् ॥
अजाविकातीक्ष्णकरद्रुमादित्वपत्रदग्धप्रहतक्षतानाम् ।
मनः शिलागैरिकरक्तयुक्तिद्रव्याधिकारो विहितोऽजराशिः ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}वृषे महिषगोवस्त्रशालयः पुष्पसम्भवः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>क्रीडाविहारस्त्रगपत्यनारी विद्यारतोद्यानसभाप्रपानाम् ।
सर्पिर्दधिक्षीररसस्य पुष्पमन्थानगोलाङ्गुलकर्षकाणाम ॥
युगाक्षशय्याशकटाक्षचक्रगन्धाक्षताम्भोमहिषर्षभाणाम् ।
सौभाग्यरत्नाम्बरदण्डकानां प्रभुर्वृषः कोषगृहाश्रमाणाम् ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}मिथुने शारदं धान्यं वल्लीकार्पासशालुकाः ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}मिथुनेऽपि धान्यशारदवल्लीशालूक कार्पासाः ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>पुंस्त्रीरतिद्यूतविहारशिल्पगन्धर्वगीतस्मितवादितानि ।
व्यायामचित्रायुधलेख्यपांशुसंवादसंमञ्जितपुस्तकानि ॥</poem>}}<noinclude></noinclude>
hp4atx7jfyzuxeftkweivmcfwe5zeb6
343294
343293
2022-08-12T07:24:19Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७८|center=अद्भुतसागरे}}}}</noinclude><small>अथ मेषादिराशीनां द्रव्याणि । तत्र काश्यपः ।</small>
{{bold|<poem>{{gap}}मेषे सुवर्णस्थलजगोधूमाजाविकास्तथा ।</poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् ।
{{gap}}स्थलसम्भवौषधीनां कनकस्य च कीर्त्तितो मेषः ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>भूमेः कृषेः शस्यसुवर्णताम्रधात्वग्निजन्याहवसंभ्रमाणाम् ।
गजाश्वबालव्यजनातपत्रशक्तिध्वजस्तेनचमूपतीनाम् ॥
अजाविकातीक्ष्णकरद्रुमादित्वपत्रदग्धप्रहतक्षतानाम् ।
मनः शिलागैरिकरक्तयुक्तिद्रव्याधिकारो विहितोऽजराशिः ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}वृषे महिषगोवस्त्रशालयः पुष्पसम्भवः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>क्रीडाविहारस्त्रगपत्यनारी विद्यारतोद्यानसभाप्रपानाम् ।
सर्पिर्दधिक्षीररसस्य पुष्पमन्थानगोलाङ्गुलकर्षकाणाम ॥
युगाक्षशय्याशकटाक्षचक्रगन्धाक्षताम्भोमहिषर्षभाणाम् ।
सौभाग्यरत्नाम्बरदण्डकानां प्रभुर्वृषः कोषगृहाश्रमाणाम् ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}मिथुने शारदं धान्यं वल्लीकार्पासशालुकाः ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}मिथुनेऽपि धान्यशारदवल्लीशालूक कार्पासाः ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>पुंस्त्रीरतिद्यूतविहारशिल्पगन्धर्वगीतस्मितवादितानि ।
व्यायामचित्रायुधलेख्यपांशुसंवादसंमञ्जितपुस्तकानि ॥</poem>}}<noinclude></noinclude>
n2joo6wwrmwn5ademkrlzjt5kj6oost
पृष्ठम्:अद्भुतसागरः.djvu/२९३
104
125848
343282
343092
2022-08-12T07:05:54Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२७९}}}}</noinclude>{{bold|<poem>द्वन्द्वार्थयोगो मिथुनौषधादिज्ञानोपदेशव्यवहारधीराः ।
नैपुण्यवैकारिकदम्भजीवा राशेस्तृतीयस्य नटाः सधूर्त्ताः ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}कर्कटे फलदूर्वादि कोद्रवः कदली तथा ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>नारीतरस्विश्रुतवृद्धिविप्राः सरांसि वाप्यः कुमुदोत्पलानि ।
द्रव्याणि शीतानि मृदुद्रवाणि स्वादूनि संजीवनहर्षणानि ॥
नक्राः समण्डूककुलीरकूर्माः शाकानि पुष्पाणि च वारिजानि ।
फेनाः सकुन्ता जलजीविनश्च राशेश्चतुर्थस्य परिग्रहाः स्युः ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}सिंहे धान्यं सर्वरसाः सिंहादीनां त्वचो गुडः ।</poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}सिंहे तुषधान्यरसाः सिंहादीनां त्वचः सगुडाः ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>शैलाटवोशृङ्गविषास्थिकाष्ठत्वग्मांसरोमाजिनतान्तवानाम् ।
आरण्यजानां नखदन्तिशृङ्गिकुरुङ्गरूक्षोक्षुरसौषधीनाम् ॥
व्याधेष्टकृद्विप्रनृमुख्यभूभृन्मूर्छाग्निशौर्णिकञ्चनानाम् ।
ऋत्विग्भिषग्मन्त्रभृदुद्धतानां सिंहो निरुक्तो विभुरोजसां च ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}कन्या कुलत्थमुद्गानां नीवाराणां कलायकम् ।<ref>कन्यायां मुद्गनीवारकुलत्थाः सकला ययाः इति अ. ।</ref></poem>}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}षष्ठेऽतसीकलायाः कुलत्थगोधूमनिष्पावाः ।</poem>}}
{{rule}}<noinclude></noinclude>
60iahyuayxci9pb50hb8ufp43n4ioja
पृष्ठम्:अद्भुतसागरः.djvu/२९४
104
125849
343274
343107
2022-08-12T06:49:39Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२८०|center=अद्भुतसागरे}}</noinclude><small>यवनेश्वरस्तु ।</small>
{{bold|<poem>{{gap}}कन्यारतिप्रायिकसङ्गताग्निवनप्रलम्बिद्रवभूमिभूपाः ।
{{gap}}मुखेषु रागाञ्जनगात्रभूषाः स्त्रीक्रीडनादर्शसमुद्भवानि ॥
{{gap}}प्रदीपिकानौगिरिकोत्तरीयस्त्रोशिल्पकाव्यश्रुतिपार्थलेख्याः ।
{{gap}}विरागवासोमणिगन्धधूपाः संस्थानगीतादिकलाश्च षष्ठे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सप्तमराशौ भाषा यवगोधूमाश्च सर्षपाश्चैव ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>तुलादिमानापणपाथवीथीहिरण्यरत्नाम्बरमौक्तिकानाम् ।
उद्घोषकोद्देशिकसार्थमुख्यहारादिनैर्याणिकसूतिकानाम् ॥
विवादधूर्त्तानृतदम्भजीवपौण्याध्वकर्त्तृश्रुतिपण्डितानाम् ।
षड्गुण्यसेवादिकचातुराणां तुलाधरः संपठितोऽधिकारे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}वृश्चिकेक्षुरसं<ref>अलिनीक्षुरसम् इति अ. ।</ref>सैक्यमाजं लोहं सकांस्यकम् ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|{{gap}}अष्टमराशाविक्षुः सैक्यं लोहायजाविकं चापि ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>श्वित्राग्निवल्मीकविषाग्निशस्त्रप्रणष्टदष्टक्षतजाहतानि ।
सरीसृपावृश्चिकचक्रगोधासर्पादयो नक्तविहारिणोऽन्ये ॥
विहारिपापौपहतप्रदुष्टदीनार्त्तभग्नास्त्रविगर्हितानि ।
मांसोत्करावस्थितगुह्यमाण्डसाङ्गायुधास्त्रादि च वृश्चिके तु ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}धान्यं धनुषि वस्त्राणि लवणास्तुरगास्तथा ।</poem>}}
{{rule}}<noinclude></noinclude>
s4l910yk9v9wlytsahqq9klgox2dmee
343275
343274
2022-08-12T06:49:56Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२८०|center=अद्भुतसागरे}}</noinclude><small>यवनेश्वरस्तु ।</small>
{{bold|<poem>{{gap}}कन्यारतिप्रायिकसङ्गताग्निवनप्रलम्बिद्रवभूमिभूपाः ।
{{gap}}मुखेषु रागाञ्जनगात्रभूषाः स्त्रीक्रीडनादर्शसमुद्भवानि ॥
{{gap}}प्रदीपिकानौगिरिकोत्तरीयस्त्रोशिल्पकाव्यश्रुतिपार्थलेख्याः ।
{{gap}}विरागवासोमणिगन्धधूपाः संस्थानगीतादिकलाश्च षष्ठे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सप्तमराशौ भाषा यवगोधूमाश्च सर्षपाश्चैव ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>तुलादिमानापणपाथवीथीहिरण्यरत्नाम्बरमौक्तिकानाम् ।
उद्घोषकोद्देशिकसार्थमुख्यहारादिनैर्याणिकसूतिकानाम् ॥
विवादधूर्त्तानृतदम्भजीवपौण्याध्वकर्त्तृश्रुतिपण्डितानाम् ।
षड्गुण्यसेवादिकचातुराणां तुलाधरः संपठितोऽधिकारे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}वृश्चिकेक्षुरसं<ref>अलिनीक्षुरसम् इति अ. ।</ref>सैक्यमाजं लोहं सकांस्यकम् ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|{{gap}}अष्टमराशाविक्षुः सैक्यं लोहायजाविकं चापि ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>श्वित्राग्निवल्मीकविषाग्निशस्त्रप्रणष्टदष्टक्षतजाहतानि ।
सरीसृपावृश्चिकचक्रगोधासर्पादयो नक्तविहारिणोऽन्ये ॥
विहारिपापौपहतप्रदुष्टदीनार्त्तभग्नास्त्रविगर्हितानि ।
मांसोत्करावस्थितगुह्यमाण्डसाङ्गायुधास्त्रादि च वृश्चिके तु ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}धान्यं धनुषि वस्त्राणि लवणास्तुरगास्तथा ।</poem>}}
{{rule}}<noinclude></noinclude>
qd78jgd9no6jq70n0chd6j9v88gtes9
343276
343275
2022-08-12T06:50:22Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२८०|center=अद्भुतसागरे}}</noinclude><small>यवनेश्वरस्तु ।</small>
{{bold|<poem>{{gap}}कन्यारतिप्रायिकसङ्गताग्निवनप्रलम्बिद्रवभूमिभूपाः ।
{{gap}}मुखेषु रागाञ्जनगात्रभूषाः स्त्रीक्रीडनादर्शसमुद्भवानि ॥
{{gap}}प्रदीपिकानौगिरिकोत्तरीयस्त्रोशिल्पकाव्यश्रुतिपार्थलेख्याः ।
{{gap}}विरागवासोमणिगन्धधूपाः संस्थानगीतादिकलाश्च षष्ठे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सप्तमराशौ भाषा यवगोधूमाश्च सर्षपाश्चैव ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>तुलादिमानापणपाथवीथीहिरण्यरत्नाम्बरमौक्तिकानाम् ।
उद्घोषकोद्देशिकसार्थमुख्यहारादिनैर्याणिकसूतिकानाम् ॥
विवादधूर्त्तानृतदम्भजीवपौण्याध्वकर्त्तृश्रुतिपण्डितानाम् ।
षड्गुण्यसेवादिकचातुराणां तुलाधरः संपठितोऽधिकारे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}वृश्चिकेक्षुरसं<ref>अलिनीक्षुरसम् इति अ. ।</ref>सैक्यमाजं लोहं सकांस्यकम् ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|{{gap}}अष्टमराशाविक्षुः सैक्यं लोहायजाविकं चापि ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>श्वित्राग्निवल्मीकविषाग्निशस्त्रप्रणष्टदष्टक्षतजाहतानि ।
सरीसृपावृश्चिकचक्रगोधासर्पादयो नक्तविहारिणोऽन्ये ॥
विहारिपापौपहतप्रदुष्टदीनार्त्तभग्नास्त्रविगर्हितानि ।
मांसोत्करावस्थितगुह्यमाण्डसाङ्गायुधास्त्रादि च वृश्चिके तु ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}धान्यं धनुषि वस्त्राणि लवणास्तुरगास्तथा ।</poem>}}
{{rule}}<noinclude></noinclude>
7qc0z95l08aya8uy0h2zl9pa7mzwusa
343277
343276
2022-08-12T06:50:56Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२८०|center=अद्भुतसागरे}}</noinclude><small>यवनेश्वरस्तु ।</small>
{{bold|<poem>{{gap}}कन्यारतिप्रायिकसङ्गताग्निवनप्रलम्बिद्रवभूमिभूपाः ।
{{gap}}मुखेषु रागाञ्जनगात्रभूषाः स्त्रीक्रीडनादर्शसमुद्भवानि ॥
{{gap}}प्रदीपिकानौगिरिकोत्तरीयस्त्रोशिल्पकाव्यश्रुतिपार्थलेख्याः ।
{{gap}}विरागवासोमणिगन्धधूपाः संस्थानगीतादिकलाश्च षष्ठे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सप्तमराशौ भाषा यवगोधूमाश्च सर्षपाश्चैव ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>तुलादिमानापणपाथवीथीहिरण्यरत्नाम्बरमौक्तिकानाम् ।
उद्घोषकोद्देशिकसार्थमुख्यहारादिनैर्याणिकसूतिकानाम् ॥
विवादधूर्त्तानृतदम्भजीवपौण्याध्वकर्त्तृश्रुतिपण्डितानाम् ।
षड्गुण्यसेवादिकचातुराणां तुलाधरः संपठितोऽधिकारे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}वृश्चिकेक्षुरसं<ref>अलिनीक्षुरसम् इति अ. ।</ref>सैक्यमाजं लोहं सकांस्यकम् ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|{{gap}}अष्टमराशाविक्षुः सैक्यं लोहायजाविकं चापि ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>श्वित्राग्निवल्मीकविषाग्निशस्त्रप्रणष्टदष्टक्षतजाहतानि ।
सरीसृपावृश्चिकचक्रगोधासर्पादयो नक्तविहारिणोऽन्ये ॥
विहारिपापौपहतप्रदुष्टदीनार्त्तभग्नास्त्रविगर्हितानि ।
मांसोत्करावस्थितगुह्यमाण्डसाङ्गायुधास्त्रादि च वृश्चिके तु ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}धान्यं धनुषि वस्त्राणि लवणास्तुरगास्तथा ।</poem>}}
{{rule}}<noinclude></noinclude>
865u3cv13609vd7qd4gtn4jrd27rqw7
343278
343277
2022-08-12T06:51:36Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२८०|center=अद्भुतसागरे}}}}</noinclude><small>यवनेश्वरस्तु ।</small>
{{bold|<poem>{{gap}}कन्यारतिप्रायिकसङ्गताग्निवनप्रलम्बिद्रवभूमिभूपाः ।
{{gap}}मुखेषु रागाञ्जनगात्रभूषाः स्त्रीक्रीडनादर्शसमुद्भवानि ॥
{{gap}}प्रदीपिकानौगिरिकोत्तरीयस्त्रोशिल्पकाव्यश्रुतिपार्थलेख्याः ।
{{gap}}विरागवासोमणिगन्धधूपाः संस्थानगीतादिकलाश्च षष्ठे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}सप्तमराशौ भाषा यवगोधूमाश्च सर्षपाश्चैव ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>तुलादिमानापणपाथवीथीहिरण्यरत्नाम्बरमौक्तिकानाम् ।
उद्घोषकोद्देशिकसार्थमुख्यहारादिनैर्याणिकसूतिकानाम् ॥
विवादधूर्त्तानृतदम्भजीवपौण्याध्वकर्त्तृश्रुतिपण्डितानाम् ।
षड्गुण्यसेवादिकचातुराणां तुलाधरः संपठितोऽधिकारे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|{{gap}}वृश्चिकेक्षुरसं<ref>अलिनीक्षुरसम् इति अ. ।</ref>सैक्यमाजं लोहं सकांस्यकम् ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|{{gap}}अष्टमराशाविक्षुः सैक्यं लोहायजाविकं चापि ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>श्वित्राग्निवल्मीकविषाग्निशस्त्रप्रणष्टदष्टक्षतजाहतानि ।
सरीसृपावृश्चिकचक्रगोधासर्पादयो नक्तविहारिणोऽन्ये ॥
विहारिपापौपहतप्रदुष्टदीनार्त्तभग्नास्त्रविगर्हितानि ।
मांसोत्करावस्थितगुह्यमाण्डसाङ्गायुधास्त्रादि च वृश्चिके तु ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}धान्यं धनुषि वस्त्राणि लवणास्तुरगास्तथा ।</poem>}}
{{rule}}<noinclude></noinclude>
1pvrasltc87punbopvdi7uyflc3h4va
पृष्ठम्:अद्भुतसागरः.djvu/२९५
104
125850
343261
343110
2022-08-12T06:03:23Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|righ=२८१}}</noinclude><small>वराहसंहितायां तु ।</small>
{{bold|नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>हयद्विपाः शाकुनचक्रवाकवर्मास्त्रयोधायुधयप्रशाणाः ।
वेदाङ्गमन्त्रक्रतुहव्यभाण्डवेदान्तिकाचार्यमुनिक्रियाश्च
ज्ञानोपदेशागमवाग्वरिष्ठकाव्यस्मृतिव्याकृतिमङ्गलार्थाः ।
राष्ट्राण्यमात्यापुरमन्त्रिपौराः सुगन्धिनो यच्च सुगन्धि सत्त्वम् ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>मकरे शस्यसीनेच सुवर्णगुडधातवः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>मकरे तरुगुल्माद्ये सैक्येक्षुसुवर्णकृष्णलोहानि ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>वन्या मृगा मन्त्रबलेक्षुपादानलद्विजाश्च ऋिमिशैवलाद्याः ।
दंष्ट्राविशिष्टा मकरादयोऽन्ये ससीसलोहायसधातुधान्याः ॥
कुशस्य धान्यानि सकाञ्चनानि मादीनि च सेकजानि ।
वैराणि जीवा मृगपक्षिनिम्ना मृगाश्रये यच्च जलाधिवासे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>कुम्भे कुतुमचित्राणि हंसाश्च जलदोद्भवाः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|कुम्भे सलिलजफलकुसुमरत्नचित्राणि हंसाश्च<ref>रूपाणि इति अ. ।</ref>।}}
<small>यवनेश्वरः ।</small>
{{bold|<poem>तडागकूपप्रतिरोधबन्धसंप्रेक्ष्यचीनश्लथलोहिताङ्गाः ।
कुशस्यलोहायसकृष्णमांसश्वपाकचौरान्तरवद्धवृद्धाः
नपुंसकानौकृतिका जलोत्था विचित्रपुष्पाणि फलानि हंसाः ।
सुरासवाद्यम्बुचरा वकाद्या वटादयः कुम्भभृदाश्रयाः स्युः ॥</poem>}}
{{rule}}<noinclude></noinclude>
qjkhai92llu9wohxchin6aplt0dtrfh
343262
343261
2022-08-12T06:04:08Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|righ=२८१}}</noinclude><small>वराहसंहितायां तु ।</small>
{{bold|नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>हयद्विपाः शाकुनचक्रवाकवर्मास्त्रयोधायुधयप्रशाणाः ।
वेदाङ्गमन्त्रक्रतुहव्यभाण्डवेदान्तिकाचार्यमुनिक्रियाश्च
ज्ञानोपदेशागमवाग्वरिष्ठकाव्यस्मृतिव्याकृतिमङ्गलार्थाः ।
राष्ट्राण्यमात्यापुरमन्त्रिपौराः सुगन्धिनो यच्च सुगन्धि सत्त्वम् ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>मकरे शस्यसीनेच सुवर्णगुडधातवः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>मकरे तरुगुल्माद्ये सैक्येक्षुसुवर्णकृष्णलोहानि ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>वन्या मृगा मन्त्रबलेक्षुपादानलद्विजाश्च ऋिमिशैवलाद्याः ।
दंष्ट्राविशिष्टा मकरादयोऽन्ये ससीसलोहायसधातुधान्याः ॥
कुशस्य धान्यानि सकाञ्चनानि मादीनि च सेकजानि ।
वैराणि जीवा मृगपक्षिनिम्ना मृगाश्रये यच्च जलाधिवासे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>कुम्भे कुतुमचित्राणि हंसाश्च जलदोद्भवाः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|कुम्भे सलिलजफलकुसुमरत्नचित्राणि हंसाश्च<ref>रूपाणि इति अ. ।</ref>।}}
<small>यवनेश्वरः ।</small>
{{bold|<poem>तडागकूपप्रतिरोधबन्धसंप्रेक्ष्यचीनश्लथलोहिताङ्गाः ।
कुशस्यलोहायसकृष्णमांसश्वपाकचौरान्तरवद्धवृद्धाः
नपुंसकानौकृतिका जलोत्था विचित्रपुष्पाणि फलानि हंसाः ।
सुरासवाद्यम्बुचरा वकाद्या वटादयः कुम्भभृदाश्रयाः स्युः ॥</poem>}}
{{rule}}<noinclude></noinclude>
bdbmz9oiqpnimjj2acau87dp1qv07yp
343263
343262
2022-08-12T06:04:38Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|righ=२८१}}</noinclude><small>वराहसंहितायां तु ।</small>
{{bold|नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>हयद्विपाः शाकुनचक्रवाकवर्मास्त्रयोधायुधयप्रशाणाः ।
वेदाङ्गमन्त्रक्रतुहव्यभाण्डवेदान्तिकाचार्यमुनिक्रियाश्च
ज्ञानोपदेशागमवाग्वरिष्ठकाव्यस्मृतिव्याकृतिमङ्गलार्थाः ।
राष्ट्राण्यमात्यापुरमन्त्रिपौराः सुगन्धिनो यच्च सुगन्धि सत्त्वम् ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>मकरे शस्यसीनेच सुवर्णगुडधातवः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>मकरे तरुगुल्माद्ये सैक्येक्षुसुवर्णकृष्णलोहानि ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>वन्या मृगा मन्त्रबलेक्षुपादानलद्विजाश्च ऋिमिशैवलाद्याः ।
दंष्ट्राविशिष्टा मकरादयोऽन्ये ससीसलोहायसधातुधान्याः ॥
कुशस्य धान्यानि सकाञ्चनानि मादीनि च सेकजानि ।
वैराणि जीवा मृगपक्षिनिम्ना मृगाश्रये यच्च जलाधिवासे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>कुम्भे कुतुमचित्राणि हंसाश्च जलदोद्भवाः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|कुम्भे सलिलजफलकुसुमरत्नचित्राणि हंसाश्च<ref>रूपाणि इति अ. ।</ref>।}}
<small>यवनेश्वरः ।</small>
{{bold|<poem>तडागकूपप्रतिरोधबन्धसंप्रेक्ष्यचीनश्लथलोहिताङ्गाः ।
कुशस्यलोहायसकृष्णमांसश्वपाकचौरान्तरवद्धवृद्धाः
नपुंसकानौकृतिका जलोत्था विचित्रपुष्पाणि फलानि हंसाः ।
सुरासवाद्यम्बुचरा वकाद्या वटादयः कुम्भभृदाश्रयाः स्युः ॥</poem>}}
{{rule}}<noinclude></noinclude>
mde3mkf450rwz8fy0dkondq5cytz0ts
पृष्ठम्:अद्भुतसागरः.djvu/२९६
104
125851
343247
343112
2022-08-12T05:45:07Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२८२|center=अद्भुतसागरे}}}}</noinclude><small>काश्यपः ।</small>{{bold|
पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वरः ।}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>मीने कपालसम्भवरत्न्यान्यम्बूद्भवानि चित्राणि<ref>बज्राणि इति अ. ।</ref> ।
स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>गम्भीरतोयोदधितीर्थतोरनौपोतवाहास्तिमिमीनशङ्काः ।
नारी सरोगा जलजोपजीवी स्नानाम्बरस्नेहसदर्पणानि ॥
यज्ञा द्विजेष्टा मणिशुक्तिरत्नप्रवालहेमादिविभूषणानि ।
पुराणवेदब्रतनीतिधर्मद्रव्याणि मीनद्वयसंश्रयाणि ॥
द्रव्याण्यनेकाकृतिलक्षणानि ग्राह्याणि राशिप्रभवैर्विकारैः ।
अत्रानुक्तविशेषशान्तिषु राशेस्तदधिपस्योत्पातकर्त्तुश्च ग्रहस्य
पूजाजपहोमादिका शान्तिः कर्त्तव्या ।</poem>}}
<small>इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे ऋक्षाद्यद्भुतावर्त्तः ।</small>
{{bold|{{center|दिव्याश्रयः परिपूर्ण: ।}}}}<noinclude></noinclude>
gbho4bhq1eretqskg7496qut3y8ho5g
343248
343247
2022-08-12T05:46:05Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२८२|center=अद्भुतसागरे}}}}</noinclude><small>काश्यपः ।</small>
{{bold|
पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वरः ।}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>मीने कपालसम्भवरत्न्यान्यम्बूद्भवानि चित्राणि<ref>बज्राणि इति अ. ।</ref> ।
स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>गम्भीरतोयोदधितीर्थतोरनौपोतवाहास्तिमिमीनशङ्काः ।
नारी सरोगा जलजोपजीवी स्नानाम्बरस्नेहसदर्पणानि ॥
यज्ञा द्विजेष्टा मणिशुक्तिरत्नप्रवालहेमादिविभूषणानि ।
पुराणवेदब्रतनीतिधर्मद्रव्याणि मीनद्वयसंश्रयाणि ॥
द्रव्याण्यनेकाकृतिलक्षणानि ग्राह्याणि राशिप्रभवैर्विकारैः ।
अत्रानुक्तविशेषशान्तिषु राशेस्तदधिपस्योत्पातकर्त्तुश्च ग्रहस्य
पूजाजपहोमादिका शान्तिः कर्त्तव्या ।</poem>}}
<small>इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे ऋक्षाद्यद्भुतावर्त्तः ।</small>{{rule}}
{{bold|{{center|दिव्याश्रयः परिपूर्ण: ।}}}}<noinclude></noinclude>
spg5cvkq65dwjbmisc4wxfarmmhhldt
343250
343248
2022-08-12T05:47:00Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२८२|center=अद्भुतसागरे}}}}</noinclude>
<small>काश्यपः ।</small>
{{bold|पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वरः ।}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>मीने कपालसम्भवरत्न्यान्यम्बूद्भवानि चित्राणि<ref>बज्राणि इति अ. ।</ref> ।
स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>गम्भीरतोयोदधितीर्थतोरनौपोतवाहास्तिमिमीनशङ्काः ।
नारी सरोगा जलजोपजीवी स्नानाम्बरस्नेहसदर्पणानि ॥
यज्ञा द्विजेष्टा मणिशुक्तिरत्नप्रवालहेमादिविभूषणानि ।
पुराणवेदब्रतनीतिधर्मद्रव्याणि मीनद्वयसंश्रयाणि ॥
द्रव्याण्यनेकाकृतिलक्षणानि ग्राह्याणि राशिप्रभवैर्विकारैः ।
अत्रानुक्तविशेषशान्तिषु राशेस्तदधिपस्योत्पातकर्त्तुश्च ग्रहस्य
पूजाजपहोमादिका शान्तिः कर्त्तव्या ।</poem>}}
<small>इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे ऋक्षाद्यद्भुतावर्त्तः ।</small>{{rule}}
{{bold|{{center|दिव्याश्रयः परिपूर्ण: ।}}}}<noinclude></noinclude>
pqtcf3tmllr3i0vrxfi7gb54rldyilo
343254
343250
2022-08-12T05:49:43Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२८२|center=अद्भुतसागरे}}}}</noinclude>
<small>काश्यपः ।</small>
{{bold|पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वरः ।}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>मीने कपालसम्भवरत्न्यान्यम्बूद्भवानि चित्राणि<ref>बज्राणि इति अ. ।</ref> ।
स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>{{gap}}गम्भीरतोयोदधितीर्थतोरनौपोतवाहास्तिमिमीनशङ्काः ।
{{gap}}नारी सरोगा जलजोपजीवी स्नानाम्बरस्नेहसदर्पणानि ॥
{{gap}}यज्ञा द्विजेष्टा मणिशुक्तिरत्नप्रवालहेमादिविभूषणानि ।
{{gap}}पुराणवेदब्रतनीतिधर्मद्रव्याणि मीनद्वयसंश्रयाणि ॥
{{gap}}{{gap}}द्रव्याण्यनेकाकृतिलक्षणानि ग्राह्याणि राशिप्रभवैर्विकारैः ।
{{gap}}अत्रानुक्तविशेषशान्तिषु राशेस्तदधिपस्योत्पातकर्त्तुश्च ग्रहस्य
{{gap}}पूजाजपहोमादिका शान्तिः कर्त्तव्या ।</poem>}}
<small>{{gap}}{{gap}}इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे ऋक्षाद्यद्भुतावर्त्तः ।</small>{{rule}}
{{bold|{{center|दिव्याश्रयः परिपूर्ण: ।}}}}<noinclude></noinclude>
nfdv20j4t0ko7whc6lyz6mhx8hf9skv
343256
343254
2022-08-12T05:50:55Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२८२|center=अद्भुतसागरे}}}}</noinclude>
<small>काश्यपः ।</small>
{{bold|{{gap}}पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वरः ।}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}मीने कपालसम्भवरत्न्यान्यम्बूद्भवानि चित्राणि<ref>बज्राणि इति अ. ।</ref> ।
{{gap}}स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>{{gap}}गम्भीरतोयोदधितीर्थतोरनौपोतवाहास्तिमिमीनशङ्काः ।
{{gap}}नारी सरोगा जलजोपजीवी स्नानाम्बरस्नेहसदर्पणानि ॥
{{gap}}यज्ञा द्विजेष्टा मणिशुक्तिरत्नप्रवालहेमादिविभूषणानि ।
{{gap}}पुराणवेदब्रतनीतिधर्मद्रव्याणि मीनद्वयसंश्रयाणि ॥
{{gap}}{{gap}}द्रव्याण्यनेकाकृतिलक्षणानि ग्राह्याणि राशिप्रभवैर्विकारैः ।
{{gap}}अत्रानुक्तविशेषशान्तिषु राशेस्तदधिपस्योत्पातकर्त्तुश्च ग्रहस्य
{{gap}}पूजाजपहोमादिका शान्तिः कर्त्तव्या ।</poem>}}
<small>{{gap}}{{gap}}इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे ऋक्षाद्यद्भुतावर्त्तः ।</small>{{rule}}
{{bold|{{center|दिव्याश्रयः परिपूर्ण: ।}}}}<noinclude></noinclude>
2r2sn2lt8cpypc3u3m4ohi7m5utssw0
पृष्ठम्:अद्भुतसागरः.djvu/२९७
104
125852
343241
343114
2022-08-12T05:38:48Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=अथ}}}}</noinclude>{{center|{{bold|अन्तरिक्षाश्रये प्रतिसूर्याद्भुतावर्त्तः ।}}}}
<small>तत्र शुभसूचकप्रतिसूर्यलक्षणं वटकणिकायाम् ।</small>
{{bold|<poem>प्रतिसूर्यकः प्रशस्तो दिवसकृदनुवर्णपुप्रभास्निग्धः ।
वैडूर्यनिभः स्वच्छः क्षेमसुभिक्षाय शुक्लश्च ।</poem>}}
<small>अथ रवेरुदगादिषु प्रतिसूर्यफलं वराहसंहितायाम् ।</small>
{{bold|<poem>दिवसकृतः प्रतिसूर्यो जलकृदुग्दक्षिणे स्थितोऽनिलकृत् ।
उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|{{gap}}प्रतिसूर्यस्तदग्जलकृत् दक्षिणेनान्ताद्वातकृत् । उभयस्थितो महावर्षाय । उपरि राजमृत्यवे । अधस्ताज्जनविनाशाय । उभयतो महाभयाय । सर्वतस्त्रिभुवनपीडावहो भवति ।}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}तथा प्रतिसूर्यकेषु रवेः पूर्वतो युवराजस्य राज्ञो वधाय । दक्षिणपूर्वतोऽग्निवृद्धये । दक्षिणतो विग्रहाय । प्रत्यग्दक्षिणतो दस्युविनाशाय । प्रत्यग्वर्षदः । पश्चिमोत्तरतो वातवृष्टिदः । उत्तरतोऽतिवृष्टिकर: पूर्वोत्तरतश्च । सन्ध्यायां वहवश्च दृश्येरन् क्रमादिक्षु सकलनृपतिविनाशं कुमारवधं मरकभयं दस्युशस्यपीडामन्नक्षयं व्याधिशस्त्रकोपयजमानयाजकभयम् । पाखण्डिपीडां सप्रभे प्रतिसूर्ये । निष्प्रभे रवौ राष्ट्रवधं विद्यात् ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>उभयपार्श्वगतौ परिधी रवेः प्रचुरतोयकरौ वपुषाऽन्वितौ ।
अथ समस्तककुप्परिचारिणः परिधयस्तु कणोऽपि न वारिणः ॥</poem>}}<noinclude></noinclude>
eume6zos02lex82zrw3w4hk8a80cs2a
343242
343241
2022-08-12T05:39:50Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=अथ}}}}</noinclude>{{center|{{bold|अन्तरिक्षाश्रये प्रतिसूर्याद्भुतावर्त्तः ।}}}}
<small>तत्र शुभसूचकप्रतिसूर्यलक्षणं वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}प्रतिसूर्यकः प्रशस्तो दिवसकृदनुवर्णपुप्रभास्निग्धः ।
{{gap}}वैडूर्यनिभः स्वच्छः क्षेमसुभिक्षाय शुक्लश्च ।</poem>}}
<small>अथ रवेरुदगादिषु प्रतिसूर्यफलं वराहसंहितायाम् ।</small>
{{bold|<poem>दिवसकृतः प्रतिसूर्यो जलकृदुग्दक्षिणे स्थितोऽनिलकृत् ।
उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|{{gap}}प्रतिसूर्यस्तदग्जलकृत् दक्षिणेनान्ताद्वातकृत् । उभयस्थितो महावर्षाय । उपरि राजमृत्यवे । अधस्ताज्जनविनाशाय । उभयतो महाभयाय । सर्वतस्त्रिभुवनपीडावहो भवति ।}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}तथा प्रतिसूर्यकेषु रवेः पूर्वतो युवराजस्य राज्ञो वधाय । दक्षिणपूर्वतोऽग्निवृद्धये । दक्षिणतो विग्रहाय । प्रत्यग्दक्षिणतो दस्युविनाशाय । प्रत्यग्वर्षदः । पश्चिमोत्तरतो वातवृष्टिदः । उत्तरतोऽतिवृष्टिकर: पूर्वोत्तरतश्च । सन्ध्यायां वहवश्च दृश्येरन् क्रमादिक्षु सकलनृपतिविनाशं कुमारवधं मरकभयं दस्युशस्यपीडामन्नक्षयं व्याधिशस्त्रकोपयजमानयाजकभयम् । पाखण्डिपीडां सप्रभे प्रतिसूर्ये । निष्प्रभे रवौ राष्ट्रवधं विद्यात् ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>उभयपार्श्वगतौ परिधी रवेः प्रचुरतोयकरौ वपुषाऽन्वितौ ।
अथ समस्तककुप्परिचारिणः परिधयस्तु कणोऽपि न वारिणः ॥</poem>}}<noinclude></noinclude>
pkmxfpmz01h9y9mt82g73djdfzpghr1
पृष्ठम्:अद्भुतसागरः.djvu/२९८
104
125853
343234
343129
2022-08-12T05:31:04Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२८४|center=अद्भुतसागरे}}}}</noinclude><small>परिधिः प्रतिसूर्यः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|परिधेस्तु प्रतिसूर्यः}} <small>इति प्रतिसूर्यानुवृत्तौ ।</small>
<small>पराशरस्तु ।</small>
{{bold|{{gap}}परिधी उभयपार्श्वतः स्निग्धौ वर्षकरौ रुक्षौ विनाशनौ पृष्ठतो वा संग्रामाय । परिमण्डलाः कुम्भकुण्डाकृतयः प्रशस्ताः । विपरीता अन्ये शङ्खवैडूर्यपरिग्रहाः । स्निग्धाः प्रशस्ताः सन्निकृष्टाः प्रजाहिताय वर्षाय च पीते व्यायिभयं विद्यात् । ताम्रे शस्त्रकोपो भवति ।}}
{{bold|<poem>{{gap}}दीप्ताग्निवर्णः कनकप्रभो वा सन्ध्यासु चेद्भास्करमावृणोति ।
{{gap}}कम्पे तु भूः खात् प्रपतेन्महोल्का राजा विनश्येत् सहितः प्रजाभिः॥</poem>}}
<small>दीप्ताग्निवर्णः कनकप्रभो वा प्रतिसूर्यो भास्करमावृणोति तिरस्कुरुत इत्यर्थः ।</small>
<small>वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय ।
{{gap}}प्रतिसूर्याणां माला दस्युभयातङ्कतो नृपतिहन्त्री ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}सन्ध्यासपीपे यदि भास्करस्य दृश्येत माला प्रतिसूर्यकाणाम् ।
{{gap}}सूर्ये भवेयुः प्रचुराश्च वैरा रोगाश्च घोरा विविधप्रकाराः ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषाशान्तिषु प्रतिसूर्योत्पातेषु सावित्रीमश्रकलशदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिफललगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}उदीयमाने सूर्ये च दृश्यते च प्रतिसूर्यकः ।
{{gap}}त्रीण्यब्दानि भवेत् त्रासो मासार्धेन न संशयः ॥
{{gap}}अत्र साधारणी शान्तिः कर्त्तव्या भतिमिच्छता ।</poem>}}<noinclude></noinclude>
1628jfo9phspfi549150ziuhrlp04te
343236
343234
2022-08-12T05:31:45Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२८४|center=अद्भुतसागरे}}}}</noinclude><small>परिधिः प्रतिसूर्यः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|परिधेस्तु प्रतिसूर्यः}} <small>इति प्रतिसूर्यानुवृत्तौ ।</small>
<small>पराशरस्तु ।</small>
{{bold|{{gap}}परिधी उभयपार्श्वतः स्निग्धौ वर्षकरौ रुक्षौ विनाशनौ पृष्ठतो वा संग्रामाय । परिमण्डलाः कुम्भकुण्डाकृतयः प्रशस्ताः । विपरीता अन्ये शङ्खवैडूर्यपरिग्रहाः । स्निग्धाः प्रशस्ताः सन्निकृष्टाः प्रजाहिताय वर्षाय च पीते व्यायिभयं विद्यात् । ताम्रे शस्त्रकोपो भवति ।}}
{{bold|<poem>{{gap}}दीप्ताग्निवर्णः कनकप्रभो वा सन्ध्यासु चेद्भास्करमावृणोति ।
{{gap}}कम्पे तु भूः खात् प्रपतेन्महोल्का राजा विनश्येत् सहितः प्रजाभिः॥</poem>}}
<small>दीप्ताग्निवर्णः कनकप्रभो वा प्रतिसूर्यो भास्करमावृणोति तिरस्कुरुत इत्यर्थः ।</small>
<small>वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय ।
{{gap}}प्रतिसूर्याणां माला दस्युभयातङ्कतो नृपतिहन्त्री ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}सन्ध्यासपीपे यदि भास्करस्य दृश्येत माला प्रतिसूर्यकाणाम् ।
{{gap}}सूर्ये भवेयुः प्रचुराश्च वैरा रोगाश्च घोरा विविधप्रकाराः ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषाशान्तिषु प्रतिसूर्योत्पातेषु सावित्रीमश्रकलशदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिफललगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}उदीयमाने सूर्ये च दृश्यते च प्रतिसूर्यकः ।
{{gap}}त्रीण्यब्दानि भवेत् त्रासो मासार्धेन न संशयः ॥
{{gap}}अत्र साधारणी शान्तिः कर्त्तव्या भतिमिच्छता ।</poem>}}<noinclude></noinclude>
1lo85h62wbygf0na01xii35gx2t3iyj
343237
343236
2022-08-12T05:32:09Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२८४|center=अद्भुतसागरे}}}}</noinclude><small>परिधिः प्रतिसूर्यः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|परिधेस्तु प्रतिसूर्यः}} <small>इति प्रतिसूर्यानुवृत्तौ ।</small>
<small>पराशरस्तु ।</small>
{{bold|{{gap}}परिधी उभयपार्श्वतः स्निग्धौ वर्षकरौ रुक्षौ विनाशनौ पृष्ठतो वा संग्रामाय । परिमण्डलाः कुम्भकुण्डाकृतयः प्रशस्ताः । विपरीता अन्ये शङ्खवैडूर्यपरिग्रहाः । स्निग्धाः प्रशस्ताः सन्निकृष्टाः प्रजाहिताय वर्षाय च पीते व्यायिभयं विद्यात् । ताम्रे शस्त्रकोपो भवति ।}}
{{bold|<poem>{{gap}}दीप्ताग्निवर्णः कनकप्रभो वा सन्ध्यासु चेद्भास्करमावृणोति ।
{{gap}}कम्पे तु भूः खात् प्रपतेन्महोल्का राजा विनश्येत् सहितः प्रजाभिः॥</poem>}}
<small>दीप्ताग्निवर्णः कनकप्रभो वा प्रतिसूर्यो भास्करमावृणोति तिरस्कुरुत इत्यर्थः ।</small>
<small>वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय ।
{{gap}}प्रतिसूर्याणां माला दस्युभयातङ्कतो नृपतिहन्त्री ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}सन्ध्यासपीपे यदि भास्करस्य दृश्येत माला प्रतिसूर्यकाणाम् ।
{{gap}}सूर्ये भवेयुः प्रचुराश्च वैरा रोगाश्च घोरा विविधप्रकाराः ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषाशान्तिषु प्रतिसूर्योत्पातेषु सावित्रीमश्रकलशदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिफललगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}उदीयमाने सूर्ये च दृश्यते च प्रतिसूर्यकः ।
{{gap}}त्रीण्यब्दानि भवेत् त्रासो मासार्धेन न संशयः ॥
{{gap}}अत्र साधारणी शान्तिः कर्त्तव्या भतिमिच्छता ।</poem>}}<noinclude></noinclude>
9f5zcrv6hqie58wq7sb9ebtf13wafdn
पृष्ठम्:अद्भुतसागरः.djvu/२९९
104
125854
343230
343134
2022-08-12T05:23:50Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=परिवेषाद्भुतावर्त्तः ।|right=२८५}}}}</noinclude><small>अनुक्तफलपाकसमयविशेषाणामन्तरिक्षाद्भुतानां षाण्मासिक: फलपाकः पराशरेणोक्तः ।</small>
<small>इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेद्भुतसागरे प्रतिसूर्याद्भुतावर्त्तः ।</small>
{{bold|{{gap}}{{gap}}अथ परिवेषाद्भुतावर्त्तः ।}}
<small>तत्र परिवेषम्बरूपमाह पराशरः ।</small>
{{bold|{{gap}}अथ परिवेषा वाताभ्ररश्मि विकारसमुत्थाननं चन्द्रे सूर्ये वा सद्यः फलमादिशेदतः सप्तरात्राद्वा यावद्दर्शने भेदे ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सम्मूर्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः ।
{{gap}}नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषः ॥</poem>}}
<small>अत्र गवीन्द्वोरित्युपलक्षणम् । ग्रहाणां नक्षत्राणां चेति बोद्धव्यम् ।</small>
<small>तदुक्तं भार्गवीये ।</small>
{{bold|<poem>{{gap}}गृहीत्वा भूरजः सूक्ष्मवर्णं पांशुं नियम्य च ।
{{gap}}पीडामहति योगेन मरुता मण्डलीकृतात् ॥
{{gap}}हिता हितार्थलोकानां ज्योतींष्युपरुणद्धि वै ।
{{gap}}नक्षत्रग्रहताराणां शशिनो दिनपस्य च ॥
{{gap}}निविष्टो भाव आगन्तुः परिवेष इति स्मृतः ।</poem>}}
<small>रक्तवर्णादयः परिवेषा नव इन्द्रादिदिक्पालकृताः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}ते रक्तनीलपाण्डुरकापीताभ्राभशवलहरितशुक्लाः ।
{{gap}}इन्द्रयमवरुणनैर्ऋतिश्वसनेशपितामहाग्निकृताः ॥
{{gap}}धनदः करोति मेचकमन्योन्यगुणाश्रयेण चाप्यन्ये ।
</poem>}}<noinclude></noinclude>
sq5wqswda6lj3nvya0fyofzynywkzer
343231
343230
2022-08-12T05:25:02Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=परिवेषाद्भुतावर्त्तः ।|right=२८५}}}}</noinclude><small>अनुक्तफलपाकसमयविशेषाणामन्तरिक्षाद्भुतानां षाण्मासिक: फलपाकः पराशरेणोक्तः ।</small>
<small>इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेद्भुतसागरे प्रतिसूर्याद्भुतावर्त्तः ।</small>
{{bold|{{gap}}{{gap}}अथ परिवेषाद्भुतावर्त्तः ।}}
<small>तत्र परिवेषम्बरूपमाह पराशरः ।</small>
{{bold|{{gap}}अथ परिवेषा वाताभ्ररश्मि विकारसमुत्थाननं चन्द्रे सूर्ये वा सद्यः फलमादिशेदतः सप्तरात्राद्वा यावद्दर्शने भेदे ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सम्मूर्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः ।
{{gap}}नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषः ॥</poem>}}
<small>अत्र गवीन्द्वोरित्युपलक्षणम् । ग्रहाणां नक्षत्राणां चेति बोद्धव्यम् ।</small>
<small>तदुक्तं भार्गवीये ।</small>
{{bold|<poem>{{gap}}गृहीत्वा भूरजः सूक्ष्मवर्णं पांशुं नियम्य च ।
{{gap}}पीडामहति योगेन मरुता मण्डलीकृतात् ॥
{{gap}}हिता हितार्थलोकानां ज्योतींष्युपरुणद्धि वै ।
{{gap}}नक्षत्रग्रहताराणां शशिनो दिनपस्य च ॥
{{gap}}निविष्टो भाव आगन्तुः परिवेष इति स्मृतः ।</poem>}}
<small>रक्तवर्णादयः परिवेषा नव इन्द्रादिदिक्पालकृताः ।</small>
<small>तथा च वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}ते रक्तनीलपाण्डुरकापीताभ्राभशवलहरितशुक्लाः ।
{{gap}}इन्द्रयमवरुणनैर्ऋतिश्वसनेशपितामहाग्निकृताः ॥
{{gap}}धनदः करोति मेचकमन्योन्यगुणाश्रयेण चाप्यन्ये ।
</poem>}}<noinclude></noinclude>
ewxq54bh7lk6unxf3j9adqltg5wy9lk
पृष्ठम्:अद्भुतसागरः.djvu/३००
104
125855
343227
343138
2022-08-12T05:17:12Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२८६|center=अद्भुतसागरे}}}}</noinclude><small>भार्गवीये ।</small>
{{bold|<poem>{{gap}}अतः परं प्रवक्ष्यामि नक्षत्रेषु ग्रहेषु च ।
{{gap}}परिवेषान् बहुविधान् नानाविधफलोदयान् ॥
{{gap}}ऐन्द्रवारुणकौवेरान् रक्तपाण्डुरमेचकान् ।
{{gap}}पाण्डून् वभ्रूँश्च नीलाँश्चानलानिलयमात्मकान् ॥
{{gap}}प्राजापत्याँश्च रौद्राँश्च नैर्ऋत्याँश्चैव भार्गवान् ।
{{gap}}हरिच्छवलकापोतान् परिवेषानुवाच ह ॥
{{gap}}नवैते परिवेषाणां वर्णा दैवतयोनयः ।
{{gap}}बहुत्वमेते गच्छन्ति अन्योन्यगुणसंश्रयात् ॥</poem>}}
<small>एवं ते सर्व एव स्निग्धाः शुभावहा भवन्ति ।</small>
<small>तथा च काश्यपः ।</small>
{{bold|<poem>{{gap}}सितपीतैन्द्रनीलाभा रक्ताः कापोतवभ्रवः ।
{{gap}}शवलाग्निमेचकाः स्निग्धा विज्ञेयास्ते शुभवहाः ॥</poem>}}
<small>अथापरोऽपि वायुकृतः परिवेषो वराहसंहितायामुक्तो यथा ।</small>
{{bold|<poem>{{gap}}प्रविलीयते मुहुर्मुहुरल्पफलः सोऽपि वायुकृतः ।</poem>}}
<small>भार्गवीये तु ।</small>
{{bold|<poem>{{gap}}धूमकर्पूरमाञ्जिष्ठरक्तपीतासिताकृतिः ।
{{gap}}भवत्येकतरे पार्श्वे रूपणाविलमण्डलः ॥
{{gap}}तनुना वाऽभ्रजालेन समन्तात् परिवारितः ।
{{gap}}मुहुर्मुहुश्च विलयं सन्धानं वाऽपि गच्छति ॥
{{gap}}सोऽपि वायुकृतो ज्ञेयो मृदुमन्ददिवाकरः ।
{{gap}}परिवेषोऽल्पफलदो वातवृष्टद्युपबृहितः ॥
{{gap}}अथ चेद्वातवृष्टिस्तु त्रिरात्रान्नोपजायते ।
{{gap}}ज्वलज्ज्वलनचौराणां प्रादुर्भावः प्रजायते ॥</poem>}}<noinclude></noinclude>
eemdsu28izlrpniyhyjtiycdhf9d92f
पृष्ठम्:तपतीसंवरणम्.djvu/१७०
104
125913
343272
343119
2022-08-12T06:43:28Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
बहूए उग्गिण्णजीहं मुहं णिचळुप्फुळ्ळाए दिट्ठीए अज्ज
विभअं सूएदि । क्रूरसत्तवावादिअदुब्बळमिअकळेबरदुस्स-
ञ्चरो दुस्समपीडिअस्स जणपदस्स दसं अणुसरेदि एसो
पदेसो। किं बहुणा, मम दिट्ठी वि भअविहुरा एत्थे परि-
व्भमिदुं ण पारेदि, किं पुण चळणा। पागेव्व णअररच्छाअं
पि असहाओ गन्तुं भाआमि, किं पुण एत्थ महाडवीअं ।
ण उण सहाआणं सम्भवो । ता किं मे सरणं । का मे
गई। (भयकम्पितो दण्डकाष्ठमवलम्ब्य स्थितः)
(ततः प्रविशत्यमात्यः )
अमात्यः- (सवितर्कम्) अहो जघन्य एवायं जघन्यो वर्गः, येन
१५६
लोत्फुल्लया दृष्ट्याद्यापि भयं सूचयति । क्रूरसत्त्वव्यापादितदुर्बलमृगकले
बरदुस्सञ्चरो दुःषमपीडितस्य जनपदस्य दशामनुसरत्येष प्रदेशः । किं बहु-
ना, मम दृष्टिरपि भयविधुरात्र परिभ्रमितुं न पारयति, किं पुनश्चरणौ । प्रागेव
नगररथ्यायामप्यसहायो गन्तुं विभेमि, किं पुनरत्र महाटव्याम् । न पुनः सहा-
यानां सम्भवः । तत् किं मे शरणम् । का मे गतिः ।
त्त्वव्यापादितदुर्बलमृगकलेबरदुरसञ्चरो दुःषमपीडितस्य दुर्भिक्षपीडितस्य जनपदस्य
दशामनुसरत्येष प्रदेशः । क्रूरेत्यानुभयत्र साधारणम् । इदं भविष्यदर्थसूचकम् |
किंबहुना, मम दृष्टिः भयविधुरा अत्र परिभ्रमितुं न पारयति, किं पुनश्चरणौ
नगररथ्यायामप्यसहायो गन्तुं बिभेमि प्रागेव । महाटव्यां न पुनरत्र सहायानां
सम्भवः । का मे गतिः । किं मे शरणम् । गम्यत इति गतिः प्राप्यभूमिः कुत्र
गच्छामीत्यर्थः ॥
अथ राजानं नेतुममात्यस्य प्रवेशः । प्रविष्टः सः राज्ञः कामैकपरत्वेन
वैवश्यं निरूप्य सामान्येन तृतीयपुरुषार्थस्य कुत्सितत्वं साधयति - अहोतुखल्वि-
-
१ 'क' इति ग घ. पाठ:. २ 'त्थ महाडवीअं प' इति के पाठः. ३. 'णा । ण' इति
ख-घ. पाठ.. ४. 'त्या' इति घ. पाठ:. ५. 'मि पागेव्व । म' इति ख-घ. पाठः. ६.
‘णं एत्थ स' इति ख. पाठ: 'णं अत्थि स' इति घ. पाठ:. ७. 'ई। (द' इति ख. पाठः,
८. 'त्यः अ' इति घ. पाठ.. ९. 'विमर्शम्' इति ख पार:.
* 'होतुखलु' इति तु व्याख्यासम्मतः पाठः.<noinclude></noinclude>
959w87t4cfp0xbig4jx8hqj38550ozo
पृष्ठम्:तपतीसंवरणम्.djvu/१८५
104
125929
343207
343176
2022-08-11T12:46:55Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>(नेपथ्ये)
राजन् ऋक्षनन्दन !
विदूरस्थे नाथे पृथुमहसि पञ्चालपशुभि
स्त्वयि व्याप्तं राज्यं तव सकलममर्थकलुषैः ।
अतस्तूर्णं गत्वा कुरु निजपुरीमस्त विपदं
पुनस्ते भूयासुर्मनसि निहिताः कामगतयः ॥ १२ ॥
राजा - (अमर्षपरिवर्तिताक्षमाकर्णयन्) किं किं चालापशदैः परामृ
ष्टमस्मद्राज्यम् ।
क्षणं मम रणाङ्गणे परिणिधेहि पचालकान
कृतान्त ! यदि शक्नुयाः सरथपत्तिततिद्विपान् ।
क्षुरप्रमुख कुट्टितरफुटितसन्धिबन्धान् क्षणाद्
• यमक्षयकृत स्थितीन् परमरीन् निरक्षित्व तान् ॥ १३ ॥
अथामात्यो रसान्तरेणात्य चित्तं व्याक्षेषाद् व्यावर्तयितुं तिरोहितोऽश-
रीरिणीमेव वाचं प्रकाशयति – राजन् ऋक्षनन्दन ! मयि त्वाये विदूरस्थे
तव राज्यं सकलं पञ्चालपशुभिः व्यातम् । विदूरस्थतैवात्र निमित्तम् । यतः पृथु -
महसि उरुतरप्रतापे । तादृशस्य तव दूरस्थतैव तेषां प्रवृत्तिनिमित्तम् । पञ्चाल-
पशुभिः अतिकातरैः । अत्यन्तकलुषैः कोपव्याकुलचित्तै राज्यं सकलमाक्रान्तम् ।
अतस्तूर्णं गत्वा पुरीमस्तविपदं कुरु | शत्रुवधेनेति शेषः । ते मनसि निहिताः
साध्यतया सङ्गृहीताः | कामगतयः अभिप्रायप्रकाराः | पुनर्भूयासुः एतदनन्तरं
निर्विघ्नं भूयासुरित्याशिषि प्रयोगः ॥ १२ ॥
तां वाणीममर्षपरिवर्तिताक्षमाकर्णयन् आकर्णनसमय एवं मानित्वेना-
मर्षमवलम्बमानः कथयति - किं किं पञ्चालापशदैः: परिमुष्टमस्मद्राज्य-
मिति । अतिक्षुद्रैर्माण्डलिकैः । अस्मद्राज्यं सार्वभौमराज्य नित्यनौचित्यस्फुरणेन
सामर्षे दैवाभिमुख्यं प्रार्थयते - हे कृतान्त ! शक्तुया यदि पञ्चालकान् मम
रणाङ्गणे परिणिधेहि परितः स्थापय । सरथपत्तिसप्तिद्विपान् समग्रवलसमेतान् ।
-<noinclude></noinclude>
n3hbfr9jdfjwx19dqokld7ho8teil5e
पृष्ठम्:अद्भुतसागरः.djvu/४१८
104
125934
343249
343205
2022-08-12T05:46:07Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=भूमिकम्पाद्भुतावर्त्तः ।|right=४०७}}</noinclude><small>गदापर्वणि दुर्योधनवधनिमित्तम् ।</small>
{{bold|<poem>“चचाल च महाकम्पं पृथिवी सवनद्रुमाः ।</poem>}}
<small>विष्णुधर्मेत्तरे ।</small>
{{bold|<poem>सनिर्घाते दीर्घभूमिचाले राजमरणं स्यात् ।</poem>}}
<small>उद्योगपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>“रसते कम्पते भूमिर्व्यथतीव च सर्वशः” ।</poem>}}
<small>शल्यपर्वणि शल्यवधनिमित्तम् ।</small>
{{bold|<poem>“चचाल शब्दं कुर्वाणा सपर्वतवना मही” +।</poem>}}
<small>गदापर्वण पाण्डवशिविरक्षर्यानिमित्तम् ।</small>
“ससागरवना घोरा पृथिवो सचराचरा ।
चचालाश निनिदा दिशश्चैवा विला भवन्” ॥
<small>भार्गवीये ।</small>
यस्यां यस्यां दिशि धरा विरोति विकृतखरा ।
तस्यां तस्यां दिशि भयं सार्धं स्यादधिकारिभिः ॥
<small>अथ सन्ध्याकालिकभूमिकम्पफलं मयूरचित्रे |</small>
{{bold|<poem>सन्ध्ययोरुभयोर्भूतो भूकम्पो यदि जायते ।
सन्ध्योल्कापातवत् कार्या दिव्य । शान्तिश्चतुर्दशी ॥
यदि वा षोडशी दिव्या पूर्वा साधरणो शुभा ।</poem>}}
<small>अपरमपि मयूरचित्रे ।</small>
{{bold|<poem>सन्ध्ययोर्भूमिकम्पे तु नृपस्यादिवधः स्मृतः ।
प्रजापत्या ततः शान्तिः कृता चेच्छं भविष्यति ॥</poem>}}
<small>औशनसे ।</small>
{{bold|<poem>यदा कम्पेत वसुधा सर्वेषु दिवसेषु च ।
</poem>}}
५६ अ. १० लो । तत्र 'चतम्पे च' इति पाठः । + नोक्तस्थले उपलभ्यते
* ११ अ. १४ लो । तत्र 'मही चापि सपर्वता' - इति पाठः
९६४ अ. ४१-४२ श्लो। तत्र 'चचालाथ मनिहदा' इति पाठः | अविला-
अभवन्नित्यत्र अविला भवन्नित्याः |<noinclude></noinclude>
l7sh5ovd36r5mbt4jbi62yutb4zvd8m
343260
343249
2022-08-12T05:59:10Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=भूमिकम्पाद्भुतावर्त्तः ।|right=४०७}}</noinclude><small>गदापर्वणि दुर्योधनवधनिमित्तम् ।</small>
{{bold|<poem>“चचाल च महाकम्पं पृथिवी सवनद्रुमाः ।</poem>}}
<small>विष्णुधर्मेत्तरे ।</small>
{{bold|<poem>सनिर्घाते दीर्घभूमिचाले राजमरणं स्यात् ।</poem>}}
<small>उद्योगपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>“रसते कम्पते भूमिर्व्यथतीव च सर्वशः” ।</poem>}}
<small>शल्यपर्वणि शल्यवधनिमित्तम् ।</small>
{{bold|<poem>“चचाल शब्दं कुर्वाणा सपर्वतवना मही” +।</poem>}}
<small>गदापर्वण पाण्डवशिविरक्षर्यानिमित्तम् ।</small>
{{bold|<poem>“ससागरवना घोरा पृथिवो सचराचरा ।
चचालाश निनिदा दिशश्चैवा विला भवन्” ॥</poem>}}
<small>भार्गवीये ।</small>
{{bold|<poem>यस्यां यस्यां दिशि धरा विरोति विकृतस्वरा ।
तस्यां तस्यां दिशि भयं सार्धं स्यादधिकारिभिः ॥</poem>}}
<small>अथ सन्ध्याकालिकभूमिकम्पफलं मयूरचित्रे |</small>
{{bold|<poem>सन्ध्ययोरुभयोर्भूतो भूकम्पो यदि जायते ।
सन्ध्योल्कापातवत् कार्या दिव्य । शान्तिश्चतुर्दशी ॥
यदि वा षोडशी दिव्या पूर्वा साधरणो शुभा ।</poem>}}
<small>अपरमपि मयूरचित्रे ।</small>
{{bold|<poem>सन्ध्ययोर्भूमिकम्पे तु नृपस्यादिवधः स्मृतः ।
प्रजापत्या ततः शान्तिः कृता चेच्छं भविष्यति ॥</poem>}}
<small>औशनसे ।</small>
{{bold|<poem>यदा कम्पेत वसुधा सर्वेषु दिवसेषु च ।
</poem>}}
५६ अ. १० लो । तत्र 'चतम्पे च' इति पाठः । + नोक्तस्थले उपलभ्यते
* ११ अ. १४ लो । तत्र 'मही चापि सपर्वता' - इति पाठः
९६४ अ. ४१-४२ श्लो। तत्र 'चचालाथ मनिहदा' इति पाठः | अविला-
अभवन्नित्यत्र अविला भवन्नित्याः |<noinclude></noinclude>
d1siu9xzsiaxlzit30waqpvysgyvxlq
पृष्ठम्:तपतीसंवरणम्.djvu/१८६
104
125935
343208
2022-08-11T12:47:21Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
विदूषक:--- (स्वगतम्) (क) साहु के वसुमित्त ! साहु । अमच्चभा-
वाणुरूवं तुए उवकन्तं । दिद्विआ एसो परिवत्तिदो कामु-
म्मादादो रोसकुसेण । जाव अहं पि किञ्चि सन्धुक्खेमि
कोवाणळं । (प्रकाशम्) भो तेहिं दासीएवुत्तेहिं पञ्चाळेहिं
पुव्वं पि तुज्झ बाहुर्जुअळेण अणुभौविअभअरसेहिं अज्ज
वि अप्पविणासाअ एवं आढतं ।
राजा--- (सविमर्शन्) सखे ! किन्न खल्वसन्निहितस्तत्रभवान् वसु-
मित्रः, येनैतदेवमापतितम् ।
(प्रविश्य)
अमात्यः --- विजयतां देवः ।
(क) साधु रे वसुमित्र! साधु, अमात्यभावानुरूपं त्वयोपक्रान्तम् । दिष्ट्यैष
परिवर्तितः कामोन्मादाद् रोषाङ्कुशेन । यावदहमपि किञ्चित् संधुक्षे
कोपानलम् । भोः ! तैः दास्याःपुत्रैः पञ्चालैः पूर्वमपि तव बाहुयुगलेनानुभा-
बितभयरसैरद्याप्यात्मविनाशायैतदारब्धम् ।
सप्तयोऽश्वाः । तत्र शक्त्येदमेव सम्पादनीयम् । किं पुनः क्रियत इति चेत् ।
तान् अरीन् क्षुरप्रमुखकुट्टितस्फुटितसन्धिबन्धान् क्षुरप्रमुखैः कुट्टिताः छिन्नाः
स्फुटिता विशीर्णा हस्तपादादिसन्धिबन्धा येषां तान् । क्षणात्, न तु कालान्तरे ।
परं यमक्षयकृतस्थितीन् न स्वगृहस्थितीन केवलं यमावासकृतस्थितीन् निरीक्षस्व ।
रणाङ्गणे सङ्घटनस्यैव कालविलम्बः, उत्तरक्षण एव यमालयस्थितीन् पश्य ॥ १३ ॥
तच्छ्रुत्वा प्रोत्साहयति नर्मसचिवः - भोः तैः दास्याः पुत्रैः पञ्चालैः तव
बाहुयुगलेनानुभावितभयरसैरात्मविनाशायैतदारब्धम् इति ॥
p
-
तत्राह - सखे ! किमसन्निहितस्तत्रभवान् वसुमित्रः, येनैतदीदृशं व्यस-
नमापतितम् । तत्सन्निधान एवं नैव भवेदिति भावः ॥
१. 'पा' इति क. पाठः, २. 'बळे' इति क-ग. पाठः. ३. 'हा'गि पाठः.
४. 'खलु तस्मिन्नस' इति ग. पाठ:. ५. 'तम् । अ' इति क-घ. पाठः ६. 'त्यः-
(उपसृत्य) वि' इति क-घ. पाठः,<noinclude></noinclude>
0y1br1ukykj9y6bzqc0pljqn22ghmyn
343209
343208
2022-08-11T12:51:40Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
विदूषक:--- (स्वगतम्) (क) साहु के वसुमित्त ! साहु । अमच्चभा-
वाणुरूवं तुए उवक्कन्तं । दिद्विआ एसो परिवत्तिदो कामु-
म्मादादो रोसङ्कुसेण । जाव अहं पि किञ्चि सन्धुक्खेमि
कोवाणळं । (प्रकाशम्) भो तेहिं दासीएवुत्तेहिं पञ्चाळेहिं
पुव्वं पि तुज्झ बाहुजुअळेण अणुभाविअभअरसेहिं अज्ज
वि अप्पविणासाअ एवं आढत्तं ।
राजा--- (सविमर्शन्) सखे ! किन्नु खल्वसन्निहितस्तत्रभवान् वसु-
मित्रः, येनैतदेवमापतितम् ।
(प्रविश्य)
अमात्यः --- विजयतां देवः ।
(क) साधु रे वसुमित्र! साधु, अमात्यभावानुरूपं त्वयोपक्रान्तम् । दिष्ट्यैष
परिवर्तितः कामोन्मादाद् रोषाङ्कुशेन । यावदहमपि किञ्चित् संधुक्षे
कोपानलम् । भोः ! तैः दास्याःपुत्रैः पञ्चालैः पूर्वमपि तव बाहुयुगलेनानुभा-
बितभयरसैरद्याप्यात्मविनाशायैतदारब्धम् ।
सप्तयोऽश्वाः । तत्र शक्त्येदमेव सम्पादनीयम् । किं पुनः क्रियत इति चेत् ।
तान् अरीन् क्षुरप्रमुखकुट्टितस्फुटितसन्धिबन्धान् क्षुरप्रमुखैः कुट्टिताः छिन्नाः
स्फुटिता विशीर्णा हस्तपादादिसन्धिबन्धा येषां तान् । क्षणात्, न तु कालान्तरे ।
परं यमक्षयकृतस्थितीन् न स्वगृहस्थितीन् केवलं यमावासकृतस्थितीन् निरीक्षस्व ।
रणाङ्गणे सङ्घटनस्यैव कालविलम्बः, उत्तरक्षण एव यमालयस्थितीन् पश्य ॥ १३ ॥
तच्छ्रुत्वा प्रोत्साहयति नर्मसचिवः - भोः तैः दास्याः पुत्रैः पञ्चालैः तव
बाहुयुगलेनानुभावितभयरसैरात्मविनाशायैतदारब्धम् इति ॥
p
-
तत्राह - सखे ! किमसन्निहितस्तत्रभवान् वसुमित्रः, येनैतदीदृशं व्यस-
नमापतितम् । तत्सन्निधान एवं नैव भवेदिति भावः ॥
१. 'पा' इति क. पाठः, २. 'बळे' इति क-ग. पाठः. ३. 'हा'गि पाठः.
४. 'खलु तस्मिन्नस' इति ग. पाठ:. ५. 'तम् । अ' इति क-घ. पाठः ६. 'त्यः-
(उपसृत्य) वि' इति क-घ. पाठः,<noinclude></noinclude>
qugdse8nbu2aqa1ljl1e4a9pz0mwx6t
पृष्ठम्:तपतीसंवरणम्.djvu/१८७
104
125936
343228
2022-08-12T05:19:08Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>राजी— (विलोक्य) अये अमात्यो वसुमित्रः प्राप्तः । (परिष्वज्य)
सखे ! अप्रकाशितशरीरा वागभिहितवती कृतं जनपदोप-
रोधं शत्रुभिः । भवन्मतिथलनिरुडसराणां तेषां कुतोऽय-
मद्य प्रसङ्गः ।
अमात्यः- देव ! सत्यमशङ्कनीयपराक्रमा: केवलं पञ्चालाः । किन्तु
बहुशो भवहाहुबलनिर्जितैः सकलराजन्यचकैः सम्भूयैते
समुल्लङ्घ्य नम मतिबलं प्रतीक्षन्ते देवस्य पराक्रमम् । त-
दैनतिविलम्बितं तेषामभिलाष पूरयतु स्वामी |
विदूषकः -- (क) भो ! किं तुए सह बाहणं आणुजन्तं आणीदं,
जेण तुरिअं गच्छीअदि ।
(क) भोः किं त्वया सह वाहनमानुयात्रमानीतं, येन त्वरितं गम्यते ।
तदवसरे अमात्यः प्रविष्टः । विजयतां देव इति कृताचारं तं परिष्वज्य
श्रुतमर्थ बोधयति – अप्रकाशितशरीरा वागभिहितवती वक्तारं न पश्यामि वाचं
शृणोमि । अतः दैवकृतमिति मन्ये भवन्मतिबलनिरुद्धमसराणां तेषां कुतोऽय-
-
मद्य प्रसङ्गः ॥
तत्र शत्रुपरिभवमेव पोषयत्यमात्यः । राज्योपष्ठवेन सर्वधनाभिघातेऽनृत-
स्यापि न दोषरूपत्वमिति मत्वा परपरिभवं प्रकटयति – देव ! केवलं पञ्चाला
अनन्यसहायाश्चेद् अशङ्कनीयपराक्रमाः । किन्त्विति । इदानीं विशेषोऽस्ति । बहुशो
भवद्वाहुबलनिर्जितैः छिद्रान्वेषिभिः सकलराजसमूहै: सम्भूय मम मतिबलं समुल्ल-
इयैते देवस्य पराक्रमं प्रतीक्षन्ते प्रतिपालयन्ति । प्रथावितुमिति शेषः । तदविल-
म्बितं तेषामभिलाषं पूरयतु स्वामी ||
किं त्वया सह वाहनमानुयात्रमानीतं, येन त्वरितं गम्यते ॥
.१. 'जा-अ' इति क-ख-घ. पाठः २. 'ये व इति क. पाठ:. ३. 'गृडप्र' इति घ. पाठ:
४. 'दवि' इति ख. पाठ:. ५. 'कः - किं' इति क-ख-घ. पाठः<noinclude></noinclude>
c4vqowvl2akobcawqco94kl5xn7vtep
343229
343228
2022-08-12T05:22:42Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>राजी— (विलोक्य) अये अमात्यो वसुमित्रः प्राप्तः । (परिष्वज्य)
सखे ! अप्रकाशितशरीरा वागभिहितवती कृतं जनपदोप-
रोधं शत्रुभिः । भवन्मतिबलनिरुद्धसराणां तेषां कुतोऽय-
मद्य प्रसङ्गः ।
अमात्यः- देव ! सत्यमशङ्कनीयपराक्रमा: केवलं पञ्चालाः । किन्तु
बहुशो भवद्बाहुबलनिर्जितैः सकलराजन्यचकैः सम्भूयैते
समुल्लङ्घ्य मम मतिबलं प्रतीक्षन्ते देवस्य पराक्रमम् । त-
दनतिविलम्बितं तेषामभिलाषं पूरयतु स्वामी |
विदूषकः -- (क) भो ! किं तुए सह बाहणं आणुजन्तं आणीदं,
जेण तुरिअं गच्छीअदि ।
(क) भोः किं त्वया सह वाहनमानुयात्रमानीतं, येन त्वरितं गम्यते ।
तदवसरे अमात्यः प्रविष्टः । विजयतां देव इति कृताचारं तं परिष्वज्य
श्रुतमर्थ बोधयति – अप्रकाशितशरीरा वागभिहितवती वक्तारं न पश्यामि वाचं
शृणोमि । अतः दैवकृतमिति मन्ये भवन्मतिबलनिरुद्धमसराणां तेषां कुतोऽय-
-
मद्य प्रसङ्गः ॥
तत्र शत्रुपरिभवमेव पोषयत्यमात्यः । राज्योप्लवेन सर्वधनाभिघातेऽनृत-
स्यापि न दोषरूपत्वमिति मत्वा परपरिभवं प्रकटयति – देव ! केवलं पञ्चाला
अनन्यसहायाश्चेद् अशङ्कनीयपराक्रमाः । किन्त्विति । इदानीं विशेषोऽस्ति । बहुशो
भवद्वाहुबलनिर्जितैः छिद्रान्वेषिभिः सकलराजसमूहै: सम्भूय मम मतिबलं समुल्ल-
ङ्घयैते देवस्य पराक्रमं प्रतीक्षन्ते प्रतिपालयन्ति । प्रथावितुमिति शेषः । तदविल-
म्बितं तेषामभिलाषं पूरयतु स्वामी ||
किं त्वया सह वाहनमानुयात्रमानीतं, येन त्वरितं गम्यते ॥
.१. 'जा-अ' इति क-ख-घ. पाठः २. 'ये व इति क. पाठ:. ३. 'गृडप्र' इति घ. पाठ:
४. 'दवि' इति ख. पाठ:. ५. 'कः - किं' इति क-ख-घ. पाठः<noinclude></noinclude>
as4y62jaly9j1elmczzykbw36gfkcxm
पृष्ठम्:तपतीसंवरणम्.djvu/१८८
104
125937
343232
2022-08-12T05:27:01Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>१७४
तपतीसंवरणे
अमात्यः -- बाढम्, आनीतम् अपि तु क्वचिदितः कोशमात्रे
तु
सन्निवेश्य देवसमन्वेषणार्थमहमेकाकी प्राप्तः ।
ु
राजा --- किमानुयात्रेण । न खल्वयमखिलराजन्यप्राणामिषगृध्नु
र्मम दक्षिणभुजः क्षमते कालक्षेपम् । तदालोच्यतामस्मा-
कमम्बरगमनोपायः ।
(ततः प्रविशत्यम्बरयायिना रथेन सारथिः )
सारथिः- आदिष्टोऽहमरुणसारथिना भगवता । यथा 'हयसेन !
मम जामातुरसन्निधानादम्बुगर्भा अपि तज्जनपदे वर्षितु-
मक्षमा नाड्यः । तेन स दुःक्षामपीडितः समुत्सन्नप्रायो
वर्तते । संवरणोऽपि तपतीसङ्गमसुखविस्मृतकृत्यः हैमव
तानि स्वर्गोपवनसमानि वनानि समुत्सृज्य न प्रयातुं वा-
-
किमानुयात्रेणेति । कार्यमिति शेषः ।।
अथ राज्ञस्त्वरितगमनोपायसम्पादनाय देवदूतप्रवेशः । प्रविष्टः स सवितृ-
नियोगमनुचितत्वेनानिष्टतया समर्थयति-आदिष्टोऽहमित्यादिना | अरुणसारथिना
जगदनुग्रहसन्नद्धेन अहं नियुक्तः । यथेत्यादि तन्नियोगप्रकार: । हयसेन ! मम
जामातुरसन्निधानाद् अम्बुगर्भा अपि वर्षाधिकृता अपि । मम नाड्यः सिरा रश्मय
इत्यर्थः । नाडीनां चतुश्शतेन वर्षप्रवृत्तिरिति वर्षनियमिता नाड्यो निर्दिष्टाः
“सौरीभिरिव नाडीभिरमृताख्यामिरम्मयः" (रघु-स.१० - श्लो. ५८) इति, "अष्टमा-
सधृ(क्तू?तं) गर्भ भास्करस्य गभस्तिभिः” इति च प्रतिपादिता अत्र निर्दिश्यन्ते ।
तज्जनपदे वर्षितुमक्षमाः असमर्थाः । मम जामातुरसन्निधानात् मम जामातुरित्य
मेन नूतनेन सम्बन्धेन तस्मिन् वात्सल्यातिशयो व्यज्यते, तेनासन्निधानकृतं जन-
पदस्थाधर्मसम्बन्धं द्योतयति । अत एव अम्बुगर्भा अप्यक्षमा इत्युक्तम् । किं तेना-
पतितमित्यत्राह – तेन स इत्यादि । अवर्षणेन दुःक्षामपीडितत्वाद् दुर्भिक्षपीडित-
त्वादुत्सन्नप्रायो जनपदो वर्तते । तर्हि किमसन्निधानं तत्राह -संवरणोऽपीति ।
तपतीसङ्गमसुखविस्मृतकृत्यः विस्मृतकृत्यत्वम् अत्र दोषः । हैमवतानि वनानि समु-
१. 'आगतम्' इति क-ख-घ. पाठ:. २. 'त्रे तदखिलं निवे'. ख. पाठ:. ३. 'षग्रासगृ'
इति क-ग. पाठ:. ४. 'त्याकाशया' इति ग. पाठः, 'त्याकाशयानेन सा' इति क. पाठः.
५. 'दुर्भिक्ष' इति घ. पाठः ६. 'परित्यज्य' इति क-घ. पाठः, 'विहाय न' इति ख. पाठः<noinclude></noinclude>
3b07qrs3scahdr11pme5o3gwd8nb61g
पृष्ठम्:तपतीसंवरणम्.djvu/१८९
104
125938
343233
2022-08-12T05:30:51Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>पञ्चमोऽङ्कः ।
1
ञ्छति । तेन च कश्चित् कालं विघटनीयमेतन्मिथुनम् ।
साच पतिदेवता न जाग्रती शृणोति कथामपि विप्रवा-
सस्य | तन्निद्रायमाणे भर्तरि स्वपतीं तपती सपरिजनां
प्रापय सावित्रीकाशमि'ति । ततश्चाहं---
राज्ञः प्रियां पृथुपयोधरभारगुर्वी-
माक्षिप्य तां सहचरादिव चक्रवाकीम् ।
आज्ञाबलाद् दिनपतेरतिनीचवृत्ति-
रासं प्रवृद्धतमसां प्रथमः प्रदोषः ॥ १४ ॥
त्सृज्य प्रयातुं न वाञ्छति । स्वर्गोपचनसमानानीति हेतुः । तत् किं क्रियतां तत्रा-
ह - तेन कञ्चित् कालं विघटनीयं तन्मिथुनन् । विघटनीयं विश्लेषं नेतव्यम् ।
अस्मन्मतविरुद्धोऽयमित्युक्तं कञ्चित् कालमिति दुःक्षामपीडाशमावधि | कोऽत्र
विघटनोपायः । सा च पतिदेवता । सा चेति न केवलं सः | पतिदेवतेति युक्त
एवास्या निर्बन्ध इति प्रकाश्यते । जाग्रती न शृणोति कथामपि विप्रवासस्य कथा-
मपि न शृणोति, दूरे तदनुष्ठानम् | तन्निद्रायमाणे भर्तरि स्वपतीं तां द्वयोरपि वि
श्लेषबोधेऽसतीत्यर्थः । सपरिजनां तां सावित्रीसकाशं प्रापयेति निरालम्बनत्वेन तस्य
नैराश्यजननार्थम् । इतीति सूर्यनियोगप्रकारोपसंहारः । तदनुष्ठानं प्रकाशयति -त-
तश्चाहमित्यादि । तस्माद्धेतोः अहं तां प्रियां राज्ञ आक्षिप्य अतिनीचवृत्तिः प्रवृ-
द्धतमसां प्रथमः आसमित्यन्वयः । प्रियां तामित्यनेन तस्या अभ्यनुरागातिशयः
प्रकाश्यते । अत उभयोर्विश्लेषासहत्वे राज्ञः नरेन्द्राद् आक्षिप्य आकृप्यान्यत्र
नीत्वेत्यनेनानौचित्यप्रतिपादनम् । पृथुपयोधरभारगुर्वी भोगयोग्ये वयसि वर्तमानां
कान्तोरसि निहितस्तनभराम् । अपादानत्वेन ततो विश्लेषणमतीवायुक्तमिति
प्रकाशितम् । तत् स्फुटयति - सहचरात् चक्रवाकी मिवेति । चक्रवाकमिथुनसाम्येन
परस्परप्रेमगौरवं विश्लेषासहत्वं च प्रकाश्यते । दिनपतेराज्ञाबलादिति । स्वामिनि-
योगप्राबल्यमनुचितानुष्ठाने निमित्तम् । तेनाक्षेपक्रियानन्तरं फलितमतिनीच-
वृत्तित्वम् । अतिनीचा कुत्सिता वृत्तिः प्रवृत्तिः यस्य तादृशः । प्रवृद्धतमसां
१. 'मेव त' इति क·घ. पाठः, मेव चत' इति ख. पाठः, २. 'समीपमि' इति क. पाठः,
३. 'मप्र' इति क. पाठः
-<noinclude></noinclude>
mgu2mnn019yodpzic8eg7p4421dqawx
पृष्ठम्:तपतीसंवरणम्.djvu/१९०
104
125939
343235
2022-08-12T05:31:20Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवर
द्वितीयः पुनरैयमादेशो देवस्य 'यदसौ संवरण: स्वराष्ट्र-
गमनीय सचित्रेन सञ्चोदितस्त्वरितगमनोपायमजानान-
स्तिष्ठति । तदमुना स्यन्दनेन पूरणीयस्तस्याभिलाष' इति ।
तद् यावदवतरामि (अवतरणं नाटयै नधो विलोक्य) अहोतुखलु
क्रमादमुष्मिन्नवतरति स्यन्दने-
किं तोये लवते पलाशविततिनैव द्रुमेषु द्रुमा-
स्तास्वेवाप्सु न भूधरेषु गिरयः सिन्धौ न पृथ्वीतले ।
पृथ्वी सिन्धुनिचोलकुक्षिकुहरादुत्कृप्यते चक्षुषे-
१७६
and
7
त्युत्खातप्रतिरोपिता मम भवन्त्येता मनोवृत्तयः ॥ १५ ॥
प्रथम आसं प्रवृद्धतमा गुणानां मूढानामग्रगण्यो जातः । प्रदोषः प्रकृष्टदोषः छलेन
तादृशस्य मिथुनस्य विप्रयोगजननात् । एवं कृतं प्रत्यनुतापेन कथनम् । अत्र तम-
शब्दस्यान्धकारार्थे प्रदोषशब्दस्य रजनीमुखार्थे प्रथमशब्दस्य प्रतिपदर्थे च श-
ब्दशक्त्या प्रतीयमाने यथा प्रवृद्धतमसाम् अपरपक्षतिथीनां प्रथमः प्रदोषः तमो-
ग्राहको भवति, तथेत्यर्थो व्यज्यते ॥ १४ ॥ एवं नियोगानुष्ठानं प्रतिपाद्यानुष्ठेय-
नियोगान्तरं प्रस्तौति-द्वितीयः पुनरिति । तं प्रकारमाह - यदसौ संवरण: स्वराष्ट्र-
गमनाय पुरादागतेन सचिवेन सञ्चोदितस्त्वरितगमनोपायमजानानास्तिष्ठति । तद-
मुना स्यन्दनेन पूरणीयस्तदभिलाष इति द्वितीयो नियोगः । तदवतरामि । अवत-
रणवर्णनोपक्रमः अवतरणं नाटयन्नधो विलोक्येति । अवलोकनेन कौतुकं ध्वनितम् ।
अत एवाह - अहोतुखल्विति । क्रमादमुष्मिन् स्यन्दने अवतरति ममैता मनोवृत्तय
इति उत्खातप्रतिरोपिता भवन्तीत्यन्वयः । उत्खातप्रतिरोपिताः एतस्मात्
प्रतीतिप्रकारादुद्धृताः पुनरन्यत्र स्थापिताः पुनस्तन्निषिध्योद्धृताः पुनरन्यन्त्र
स्थापिता इत्यवतरणक्रमेण मनोवृत्तयो भवन्ति । तत्प्रकारमाह - किं तोय इति ।
सूर्यलोकादवतरणे प्रथमं व्याप्तस्यैव चक्षुर्गोचरत्वाद् जीपात् समुद्रस्य
व्याप्तत्वेन दृश्यमानत्वाद् जलमध्ये भूधरोपरि स्थितानां वृक्षाणामदृश्यत्वात् तदु-
-
१. ‘रादे' इति ख. पाठः,
३. 'यति) अ' इति ख, पाठ:
२. 'नोपायमजानानः सचिवेन सञ्चोदितस्ति' इति क. पाठः.
'यति वि' इति क. पाठ:<noinclude></noinclude>
syunj1yv609q5swltlpvw3jw1n7dlyw
343238
343235
2022-08-12T05:35:12Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
द्वितीयः पुनरयमादेशो देवस्य 'यदसौ संवरण: स्वराष्ट्र-
गमनीय सचित्रेन सञ्चोदितस्त्वरितगमनोपायमजानान-
स्तिष्ठति । तदमुना स्यन्दनेन पूरणीयस्तस्याभिलाष' इति ।
तद् यावदवतरामि (अवतरणं नाटयन्नधो विलोक्य) अहोतुखलु
क्रमादमुष्मिन्नवतरति स्यन्दने-
किं तोये प्लवते पलाशविततिर्नैव द्रुमेषु द्रुमा-
स्तास्वेवाप्सु न भूधरेषु गिरयः सिन्धौ न पृथ्वीतले ।
पृथ्वी सिन्धुनिचोलकुक्षिकुहरादुत्कृष्यते चक्षुषे-
१७६
and
7
त्युत्खातप्रतिरोपिता मम भवन्त्येता मनोवृत्तयः ॥ १५ ॥
प्रथम आसं प्रवृद्धतमा गुणानां मूढानामग्रगण्यो जातः । प्रदोषः प्रकृष्टदोषः छलेन
तादृशस्य मिथुनस्य विप्रयोगजननात् । एवं कृतं प्रत्यनुतापेन कथनम् । अत्र तम-
शब्दस्यान्धकारार्थे प्रदोषशब्दस्य रजनीमुखार्थे प्रथमशब्दस्य प्रतिपदर्थे च श-
ब्दशक्त्या प्रतीयमाने यथा प्रवृद्धतमसाम् अपरपक्षतिथीनां प्रथमः प्रदोषः तमो-
ग्राहको भवति, तथेत्यर्थो व्यज्यते ॥ १४ ॥ एवं नियोगानुष्ठानं प्रतिपाद्यानुष्ठेय-
नियोगान्तरं प्रस्तौति-द्वितीयः पुनरिति । तं प्रकारमाह - यदसौ संवरण: स्वराष्ट्र-
गमनाय पुरादागतेन सचिवेन सञ्चोदितस्त्वरितगमनोपायमजानानास्तिष्ठति । तद-
मुना स्यन्दनेन पूरणीयस्तदभिलाष इति द्वितीयो नियोगः । तदवतरामि । अवत-
रणवर्णनोपक्रमः अवतरणं नाटयन्नधो विलोक्येति । अवलोकनेन कौतुकं ध्वनितम् ।
अत एवाह - अहोतुखल्विति । क्रमादमुष्मिन् स्यन्दने अवतरति ममैता मनोवृत्तय
इति उत्खातप्रतिरोपिता भवन्तीत्यन्वयः । उत्खातप्रतिरोपिताः एतस्मात्
प्रतीतिप्रकारादुद्धृताः पुनरन्यत्र स्थापिताः पुनस्तन्निषिध्योद्धृताः पुनरन्यन्त्र
स्थापिता इत्यवतरणक्रमेण मनोवृत्तयो भवन्ति । तत्प्रकारमाह - किं तोय इति ।
सूर्यलोकादवतरणे प्रथमं व्याप्तस्यैव चक्षुर्गोचरत्वाद् जम्बूद्वीपात् समुद्रस्य
व्याप्तत्वेन दृश्यमानत्वाद् जलमध्ये भूधरोपरि स्थितानां वृक्षाणामदृश्यत्वात् तदु-
-
१. ‘रादे' इति ख. पाठः,
३. 'यति) अ' इति ख, पाठ:
२. 'नोपायमजानानः सचिवेन सञ्चोदितस्ति' इति क. पाठः.
'यति वि' इति क. पाठ:<noinclude></noinclude>
qjfzc6dx1ps1o2jp1yu3y9lwwl2f6ot
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१३
104
125940
343239
2022-08-12T05:36:16Z
Shubha
190
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{rh|left|center=अन्योक्तिमुक्तावली ।|right=५}}</noinclude>
::करान्प्रसार्य सूर्येण दक्षिणाशावलम्बिना ।
::न केवलमनेनात्मा दिवसोऽपि लघुकृतः ॥ ३८ ॥
:यच्छञ्जलमपि जलदो वल्लभतामेति सकललोकस्य ।
:नित्यं प्रसारितकरः करोति सूर्योऽपि परितापम् ॥ ३९ ॥
::उदेति सविता ताम्रस्ताग्र एवास्तमेति च ।
::संपत्तौ च विपत्तौ च महतामेकरूपता ॥ ४० ॥
::निमीलनाय पद्मानामुदयायाल्पतेजसाम् ।
::तमसामवकाशाय व्रजत्यस्तमहो रविः ॥ ४१ ॥
<poem>एतावत्सरसि सरोरुहस्य कृत्यं भित्त्वाम्भः सपदि बहिर्विनिर्गतं यत् ।
सौरभ्यं विकसनमिन्दिरानिवासस्तत्सर्वं दिनकरकृत्यमामनन्ति ॥ ४२ ॥</poem>
::देवो हरिर्वहतु वक्षसि कौस्तुभं तं
:::मन्ये न काचन पुनर्द्युमणेः प्रतिष्ठा ।
::यत्पादसंगतितरङ्गितसौरभाणि
:::धत्ते स एव शिरसा सरसीरुहाणि ॥ ४३ ॥
<poem>यो भृङ्गानां क्लिश्यतां पद्मकोशकारागारे मोक्षमर्कश्चकार ।
तन्मालिन्यादेव नोपेक्षतेऽसौ प्रायः साधुः सर्वलोकोपकारी ॥ ४४ ॥</poem>
:अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः ।
:मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ॥ ४५ ॥
::उदयमयते दिङ्मालिन्यं निराकुरुतेतरां
:::नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः ।
::रचयतितरां स्वैराचारप्रवर्तनकर्तनं
:::बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ ४६ ॥
::आगत्य संप्रति वियोगविसंस्थुलाङ्गी-
:::मम्भोजिनीं क्वचिदपि क्षपितत्रियामः ।
::एतां प्रसादयति पश्य शनैः प्रभाते
:::तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥ ४७ ॥<noinclude></noinclude>
7yz9evmkg6f57h3h91mth4efhk1iwz8
343240
343239
2022-08-12T05:36:30Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{rh|center=अन्योक्तिमुक्तावली ।|right=५}}</noinclude>
::करान्प्रसार्य सूर्येण दक्षिणाशावलम्बिना ।
::न केवलमनेनात्मा दिवसोऽपि लघुकृतः ॥ ३८ ॥
:यच्छञ्जलमपि जलदो वल्लभतामेति सकललोकस्य ।
:नित्यं प्रसारितकरः करोति सूर्योऽपि परितापम् ॥ ३९ ॥
::उदेति सविता ताम्रस्ताग्र एवास्तमेति च ।
::संपत्तौ च विपत्तौ च महतामेकरूपता ॥ ४० ॥
::निमीलनाय पद्मानामुदयायाल्पतेजसाम् ।
::तमसामवकाशाय व्रजत्यस्तमहो रविः ॥ ४१ ॥
<poem>एतावत्सरसि सरोरुहस्य कृत्यं भित्त्वाम्भः सपदि बहिर्विनिर्गतं यत् ।
सौरभ्यं विकसनमिन्दिरानिवासस्तत्सर्वं दिनकरकृत्यमामनन्ति ॥ ४२ ॥</poem>
::देवो हरिर्वहतु वक्षसि कौस्तुभं तं
:::मन्ये न काचन पुनर्द्युमणेः प्रतिष्ठा ।
::यत्पादसंगतितरङ्गितसौरभाणि
:::धत्ते स एव शिरसा सरसीरुहाणि ॥ ४३ ॥
<poem>यो भृङ्गानां क्लिश्यतां पद्मकोशकारागारे मोक्षमर्कश्चकार ।
तन्मालिन्यादेव नोपेक्षतेऽसौ प्रायः साधुः सर्वलोकोपकारी ॥ ४४ ॥</poem>
:अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः ।
:मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ॥ ४५ ॥
::उदयमयते दिङ्मालिन्यं निराकुरुतेतरां
:::नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः ।
::रचयतितरां स्वैराचारप्रवर्तनकर्तनं
:::बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ ४६ ॥
::आगत्य संप्रति वियोगविसंस्थुलाङ्गी-
:::मम्भोजिनीं क्वचिदपि क्षपितत्रियामः ।
::एतां प्रसादयति पश्य शनैः प्रभाते
:::तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥ ४७ ॥<noinclude></noinclude>
frn7qyk5qvofzgoawamjrb6o20w9cnz
पृष्ठम्:तपतीसंवरणम्.djvu/१९१
104
125941
343243
2022-08-12T05:41:44Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>पञ्चमोऽङ्कः ।
१७७
विदूषकः- (ऊर्ध्वमयलोक्य) (क) भो वयस्स ! एसो दे सोसुरो णो
हिअअसन्दावं अवणेढुं ओदरइ त्ति तक्केमि ।
राजो- अयं हि प्रभापटलदुर्विभाव्याभोगः कोडपिदिव्यः स्य-
न्दनः ।
अमात्यः- - सदा खलु स्वामिनश्चित्तानुवर्तिन्यो देवताः ।
• (नीचैर्दत्तदृष्टिः) अये अयं महाराजः संवरणः शैल-
सारथिः
(क) भो वयस्य ! एष ते श्वशुरो नो हृदयसन्तापमपनेतुमवतरतीति तर्कयामि ।
परि प्रसृतानि पलाशानि तोयश्लिष्टानीव दृश्यन्ते । तथा वितर्कयति - किं तोये
व्याप्ते पलाशविततिः प्लवते केवलं तोयोपरि निरन्तराणि प्लवमानानि पलाशानि
दृश्यन्ते किम् आधारस्यादृष्टत्वादिति प्रथमं प्रतीतिः । पुनः किञ्चिदधोगमने नैवेति
पूर्वप्रतीतेरपलापः । तोयेषु नैव, द्रुमेषु तोयव्यतिरेकेणैतदाधारत्वेन द्रुमा दृश्यन्ते ।
ते तास्वेवाप्सु नाधारान्तरमेषामिति पश्चात् प्रतीतिः । पुनश्चावतरणे तत्र निषेध-
प्रतीतिः नेति । अप्सु नेति पूर्वप्रतीत्युद्धरणम् । आधारान्तरमाह - भूधरेष्विति ।
द्रुमाणां भूधराः आधारत्वेन दृश्यन्ते । ते सिन्धौ भूधराणां सिन्धुराधारः । पुन-
श्चान्यथा प्रतीतिः नेति । सिन्धौ न । पुनः कुत्र | पृथिवीतले गिरीणामाधारत्वेन
पृथ्वीतलं दृश्यते । पुनरवतरणक्रमेण पृथ्व्या व्याप्तिः समुद्रस्य दूरीभावश्च । एवं
स्थिते पृथ्वी सिन्धुनिचोलकुक्षिकुहरात् । “निचोल: प्रच्छदपटः" इत्युक्तावपि
वस्त्रादिकृतं भाण्डावरणभाजनमिह विवक्ष्यते । सिद्धरूपस्य निचोलस्य कुक्षिकुह
राद् उदरकोटरात् तत्र पूर्णा चक्षुषा प्रसह्य उत्कृप्यते आकृप्यते । तत्रान्तर्गते
भाण्ड आकृष्यमाणे तस्य व्याप्तिः भाजनस्य सङ्कोचश्च दृश्यते । अत एवमुक्तिः ।
एवमवतरणे चक्षुषः प्रसरक्रमेणोत्खातप्रतिरोपिता मनोवृत्तयो भवन्ति ॥ १५ ॥
अवतर (न्तं रथ ? ति स्वय)
मागच्छतीति तर्कयामि । गगनगमनोपा-
यासिद्ध्या हृदयसन्तापः ॥
तद्भ्रममपनयति – अयं हि कोऽपि दिव्यः स्यन्दनः प्रभापटलेन दुर्विज्ञे-
-
यस्वरूपः ॥
-
तमालोक्य सूत आह
अये अयं महाराज इति । अन्विष्टो झटिति
१. 'क्य) एसो भअवो सूरो' इति ख-घ. पाठः. २. 'जा (विभाव्य) अ' इति ख. पाठः.<noinclude></noinclude>
t8u9jg5z7oxs0vjr366qd64ci0d20lf
पृष्ठम्:तपतीसंवरणम्.djvu/१९२
104
125942
343244
2022-08-12T05:42:12Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
राजकानने स्थितः । यद्यहममुष्मै भूतार्थ प्रकाशयेयम्,
असौ पृच्छेदप्यात्मदयितोदन्तं, ततश्चापतेयुः सङ्कटानि ।
तदेवं कथयामि । (अवतीर्योपेसृत्य) विजयतां मध्यमलोक-
पालः । अहमसक्कुदसुरविजयसाहाय्यसम्प्रीणितस्य भग-
वतः सङ्क्रन्दनस्य शासनादम्बरपथेन हस्तिनपुरमायु-
ष्मन्तं नेतुमागतोऽस्मि । तदारोहत्वायुष्मान् ।
राज--- (सप्रमोदम्) अनुगृहीतोऽस्मि भगवतां शतक्रतुना ।
( सर्वे रथारोहणं नाटयन्ति )
१७८
-
अमात्यः — भो सेनापते! सिंहघोष! अपरिबाधमानीयतामानु-
यात्रम् । किं ब्रवीषि तथा क्रियत इति ।
सारथिः - आयुष्मन् ! किं मुच्यन्तामभीशवः ।
-
दृष्ट इति प्रहर्षः । यद्यहममुष्मै भूतार्थं प्रकाशयेयम् अहं सूर्यसूतः त्वां नेतुमागत
इति भूतार्थः । तत्प्रकाशने दोषः- प्रियोदन्तं पृच्छेदिति । ततश्च सङ्कटान्यापतेयुः,
प्रियावृत्तान्तकथनें तद्दर्शनायैवायमुद्यच्छेद्, न राज्यगमनाय । ततो जनपदवि -
नाशः । तदन्यथा कथयामि । विजयतां मध्यमलोकपाल इत्याशीर्वचनेनैव व्या-
जस्य सङ्गतिमुद्भावयति । अहं सङ्क्रन्दनस्य शासनादायुष्मन्तं हस्तिनपुरं नेतुमा-
गतः । असकृदसुरविजयसाहायकसंप्रीणितस्येति नियोगयोग्यत्वम् । तदारोहत्वायु-
ष्मानित्यविलम्बप्रकाशनम् ॥
तच्छ्रुत्वा अनुगृहीतोऽस्मि भगवता सङ्क्रन्दनेनेत्यङ्गीकारपूर्व रथारोहणम् ॥
अथाकाशभाषितेनामात्यस्योक्तिः - सेनापते ! सिंहघोष! अपरिबाधमानी-
यतामानुयात्रमिति |
-
पाठः,
१- ‘तावदे' इति ख. पाठः २. 'र्य) वि' इति क-ख-घ. पाठः. ३. 'य्यकस' इति खन्ग.
४. 'जा— यदाज्ञापयति भगवान् सङ्कन्दनः । ( सर्वे रथमारोहन्ति' इति क. पाठः,
‘जा - यदाज्ञापयति भगवान् सड्कन्दनः । (स' इति घ. पाठः, 'जा- अ' इति ख. पाठः.
५. 'ता सङ्क्रन्दनेन (स' इति ख. पाठः.
इति ख-ग-घ. पाठः,
६. भो भोः से' इति क-घ पाठ:. ७, 'कच्चिन्मु'<noinclude></noinclude>
r79o9fblnjlaurohw7jggpmdqq511uh
343245
343244
2022-08-12T05:44:33Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
राजकानने स्थितः । यद्यहममुष्मै भूतार्थ प्रकाशयेयम्,
असौ पृच्छेदप्यात्मदयितोदन्तं, ततश्चापतेयुः सङ्कटानि ।
तदेवं कथयामि । (अवतीर्योपसृत्य) विजयतां मध्यमलोक-
पालः । अहमसकृदसुरविजयसाहाय्यसम्प्रीणितस्य भग-
वतः सङ्क्रन्दनस्य शासनादम्बरपथेन हस्तिनपुरमायु-
ष्मन्तं नेतुमागतोऽस्मि । तदारोहत्वायुष्मान् ।
राज--- (सप्रमोदम्) अनुगृहीतोऽस्मि भगवतां शतक्रतुना ।
( सर्वे रथारोहणं नाटयन्ति )
१७८
-
अमात्यः — भो सेनापते! सिंहघोष! अपरिबाधमानीयतामानु-
यात्रम् । किं ब्रवीषि तथा क्रियत इति ।
सारथिः - आयुष्मन् ! किं मुच्यन्तामभीशवः ।
-
दृष्ट इति प्रहर्षः । यद्यहममुष्मै भूतार्थं प्रकाशयेयम् अहं सूर्यसूतः त्वां नेतुमागत
इति भूतार्थः । तत्प्रकाशने दोषः- प्रियोदन्तं पृच्छेदिति । ततश्च सङ्कटान्यापतेयुः,
प्रियावृत्तान्तकथनें तद्दर्शनायैवायमुद्यच्छेद्, न राज्यगमनाय । ततो जनपदवि -
नाशः । तदन्यथा कथयामि । विजयतां मध्यमलोकपाल इत्याशीर्वचनेनैव व्या-
जस्य सङ्गतिमुद्भावयति । अहं सङ्क्रन्दनस्य शासनादायुष्मन्तं हस्तिनपुरं नेतुमा-
गतः । असकृदसुरविजयसाहायकसंप्रीणितस्येति नियोगयोग्यत्वम् । तदारोहत्वायु-
ष्मानित्यविलम्बप्रकाशनम् ॥
तच्छ्रुत्वा अनुगृहीतोऽस्मि भगवता सङ्क्रन्दनेनेत्यङ्गीकारपूर्व रथारोहणम् ॥
अथाकाशभाषितेनामात्यस्योक्तिः - सेनापते ! सिंहघोष! अपरिबाधमानी-
यतामानुयात्रमिति |
-
पाठः,
१- ‘तावदे' इति ख. पाठः २. 'र्य) वि' इति क-ख-घ. पाठः. ३. 'य्यकस' इति खन्ग.
४. 'जा— यदाज्ञापयति भगवान् सङ्कन्दनः । ( सर्वे रथमारोहन्ति' इति क. पाठः,
‘जा - यदाज्ञापयति भगवान् सड्कन्दनः । (स' इति घ. पाठः, 'जा- अ' इति ख. पाठः.
५. 'ता सङ्क्रन्दनेन (स' इति ख. पाठः.
इति ख-ग-घ. पाठः,
६. भो भोः से' इति क-घ पाठ:. ७, 'कच्चिन्मु'<noinclude></noinclude>
gd1jfapukqo21424j8l9ml72se8eq3h
पृष्ठम्:तपतीसंवरणम्.djvu/१९३
104
125943
343246
2022-08-12T05:45:02Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>पञ्चमोऽङ्कः ।
राजा - बाढम् । प्रथमः कल्पः ।
(सारथिस्तथा करोति)
विदूषकः - (क) भो वअस्स! पुव्वप्पत्थिअं अम्बरगमणं आसि
त्ति पीदी समुप्पण्णा । रहवेअघुण्णैिदक्खो छिष्णपादं प
डिस्सं ति भअं मे उप्पण्णं । ता दिढं तुमं ओळम्बिअ
चिट्ठिस्सं । (राजानमवलम्बते)
राजा - (रथवेगं निरूप्ये) अहोतुखल्वप्रतर्क्यक्रमोऽयमतिस्यदः स्य-
न्दनस्य । कुतः
कालः पातेष्वमीषां खुरपुटयुगयोर्मेघपृष्ठे हयाना-
मेकस्यैव क्षणस्य प्रथमचरमयोः पूर्वपाश्चात्यभागौ ।
www.on
१७९
(क) भो वयस्य ! पूर्वप्रार्थितमम्बरगमनमासीदिति प्रीतिः समुत्पन्ना । रथवेग-
घूर्णिताक्षश्छिन्नपातं पतिष्यामीति भयं मे उत्पन्नम् । तद् दृढं त्वामवलम्ब्य
स्थास्यामि ।
--
किं मुच्यन्तामभीशव इति तस्य प्रश्नमनुवदति – बाढं प्रथमः कल्प
इति । बाढमिति पूर्णानुवादे । तद्योग्यतया प्रथमः कल्प इति । मुख्यपक्षोऽयमि-
त्यर्थः ॥
-
अथ रथवेगं निरूप्य सविस्मयमाह. - अहोतुखल्विति । अयं स्यन्द-
नस्य अतिस्यदः अतिवेगः अप्रतर्क्यक्रमः विमर्शाशक्यपरिपाटीयुक्तः । कुत इति ।
कस्मादेवमतर्क्यत्वमित्याह – काल इति । अमीषां हयानां प्रथमचरमयोः
खुरपुटयुगयोः मेघष्पृष्ठे पातेषु कालः एकस्यैव क्षणस्य पूर्वपाश्चात्यभागावित्यन्वयः।
प्रथमचरमयोरग्रगतयोः पृष्ठगतयोश्च । पादद्वयाश्रयं खुरपुटम् अन्यपाद्वयाश्रयं चेति
खुरपुटयुगं, तयोः पुटयोरग्रभवयोः पश्चाद्भवयोश्च । मेघपृष्ठे पातेषु मेघोपरि पदवि-
न्यासेन गमनमङ्गीकृत्योक्तिः तत्र खुरपाते । कालः एकस्यैव क्षणस्य पूर्वपाश्चात्यभागौ,
न क्षणान्तरम् । एकक्षणस्य पूर्वभागेन प्रथमखुरपुटस्य पातः पश्चाद्भागेन चरमखु-
१. 'म्मि' इति कग, पाठ: २. 'सम्पज्जइ ।' इति ग. पाठः ३. 'म्व्य स्थितः) ' इति
ग. पाठ.. ४. 'पयन्) ' इति ख. पाठः. ५. 'तिरयः स्य' इति ख-ग. पाठः.<noinclude></noinclude>
tsw5zym7oatiqtit4kycoks61ufi541
343251
343246
2022-08-12T05:47:58Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>पञ्चमोऽङ्कः ।
राजा - बाढम् । प्रथमः कल्पः ।
(सारथिस्तथा करोति)
विदूषकः - (क) भो वअस्स! पुव्वप्पत्थिअं अम्बरगमणं आसि
त्ति पीदी समुप्पण्णा । रहवेअघुण्णैिदक्खो छिष्णपादं प
डिस्सं ति भअं मे उप्पण्णं । ता दिढं तुमं ओळम्बिअ
चिट्ठिस्सं । (राजानमवलम्बते)
राजा - (रथवेगं निरूप्य) अहोतुखल्वप्रतर्क्यक्रमोऽयमतिस्यदः स्य-
न्दनस्य । कुतः
कालः पातेष्वमीषां खुरपुटयुगयोर्मेघपृष्ठे हयाना-
मेकस्यैव क्षणस्य प्रथमचरमयोः पूर्वपाश्चात्यभागौ ।
www.on
१७९
(क) भो वयस्य ! पूर्वप्रार्थितमम्बरगमनमासीदिति प्रीतिः समुत्पन्ना । रथवेग-
घूर्णिताक्षश्छिन्नपातं पतिष्यामीति भयं मे उत्पन्नम् । तद् दृढं त्वामवलम्ब्य
स्थास्यामि ।
--
किं मुच्यन्तामभीशव इति तस्य प्रश्नमनुवदति – बाढं प्रथमः कल्प
इति । बाढमिति पूर्णानुवादे । तद्योग्यतया प्रथमः कल्प इति । मुख्यपक्षोऽयमि-
त्यर्थः ॥
-
अथ रथवेगं निरूप्य सविस्मयमाह. - अहोतुखल्विति । अयं स्यन्द-
नस्य अतिस्यदः अतिवेगः अप्रतर्क्यक्रमः विमर्शाशक्यपरिपाटीयुक्तः । कुत इति ।
कस्मादेवमतर्क्यत्वमित्याह – काल इति । अमीषां हयानां प्रथमचरमयोः
खुरपुटयुगयोः मेघष्पृष्ठे पातेषु कालः एकस्यैव क्षणस्य पूर्वपाश्चात्यभागावित्यन्वयः।
प्रथमचरमयोरग्रगतयोः पृष्ठगतयोश्च । पादद्वयाश्रयं खुरपुटम् अन्यपाद्वयाश्रयं चेति
खुरपुटयुगं, तयोः पुटयोरग्रभवयोः पश्चाद्भवयोश्च । मेघपृष्ठे पातेषु मेघोपरि पदवि-
न्यासेन गमनमङ्गीकृत्योक्तिः तत्र खुरपाते । कालः एकस्यैव क्षणस्य पूर्वपाश्चात्यभागौ,
न क्षणान्तरम् । एकक्षणस्य पूर्वभागेन प्रथमखुरपुटस्य पातः पश्चाद्भागेन चरमखु-
१. 'म्मि' इति कग, पाठ: २. 'सम्पज्जइ ।' इति ग. पाठः ३. 'म्व्य स्थितः) ' इति
ग. पाठ.. ४. 'पयन्) ' इति ख. पाठः. ५. 'तिरयः स्य' इति ख-ग. पाठः.<noinclude></noinclude>
9g2rbawfq3fzh7me4hec3v55egavuer
पृष्ठम्:तपतीसंवरणम्.djvu/१९४
104
125944
343252
2022-08-12T05:48:45Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>१८०
तपती संवरणे
वेगस्तब्धा इवामूः कनकवलयवद् व्याप्तपर्यन्तरेखं
नेमीरावर्त्तमानाः पिशुनयति तडिच्चक्रमाक्रान्तिलग्नम् ॥ १६ ॥
(इति निष्क्रान्ताः सर्वे)
इति पञ्चमोऽङ्कः ।
-
रपुटस्येति वेगातिशयः । अत्र क्षणशब्देनातिसूक्ष्मः कालो विवक्षितः । पुनः प्र-
कारान्तरेण वेगमाह – आक्रान्तिलग्नं तडिच्चक्रम् अमूः नेमीः आवर्त्तमानाः पिशुन-
यति । यतः वेगस्तब्धा इव वेगेन निश्चला इव अज्ञातपरिभ्रमणाः । आ-
क्रान्तिलग्नं नेमीनां मेघोपर्याक्रमणेन लग्नम् । तडितां मेघाभिघाते झटित्युदयात्
तदानीमेव नेमिषु (न?) लग्नम् | कनकवलयवन्नेमिषु व्याप्तपर्यन्तरेखम् । आवर्त्त-
मानाः भ्रमन्तीः । पिशुनयति । मेघाक्रमणे तडितां नेमिपर्यन्तवलनाद् इमा नेमयो
भ्रमन्तीति कल्पयितुं शक्यम् । अन्यथा वेगातिशयेन स्तब्धा इव दृश्यन्ते । एवं
वर्णितवेगेन रथेन झटिति पुरं प्राप्तः ॥ १६ ॥
इति पञ्चमोऽङ्कः ।<noinclude></noinclude>
dhecifhzz3nmfksxglx13xo0d8wdwpm
343253
343252
2022-08-12T05:49:37Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>१८०
तपती संवरणे
वेगस्तब्धा इवामूः कनकवलयवद् व्याप्तपर्यन्तरेखं
नेमीरावर्त्तमानाः पिशुनयति तडिच्चक्रमाक्रान्तिलग्नम् ॥ १६ ॥
(इति निष्क्रान्ताः सर्वे)
इति पञ्चमोऽङ्कः ।
-
रपुटस्येति वेगातिशयः । अत्र क्षणशब्देनातिसूक्ष्मः कालो विवक्षितः । पुनः प्र-
कारान्तरेण वेगमाह – आक्रान्तिलग्नं तडिच्चक्रम् अमूः नेमीः आवर्त्तमानाः पिशुन-
यति । यतः वेगस्तब्धा इव वेगेन निश्चला इव अज्ञातपरिभ्रमणाः । आ-
क्रान्तिलग्नं नेमीनां मेघोपर्याक्रमणेन लग्नम् । तडितां मेघाभिघाते झटित्युदयात्
तदानीमेव नेमिषु (न?) लग्नम् | कनकवलयवन्नेमिषु व्याप्तपर्यन्तरेखम् । आवर्त्त-
मानाः भ्रमन्तीः । पिशुनयति । मेघाक्रमणे तडितां नेमिपर्यन्तवलनाद् इमा नेमयो
भ्रमन्तीति कल्पयितुं शक्यम् । अन्यथा वेगातिशयेन स्तब्धा इव दृश्यन्ते । एवं
वर्णितवेगेन रथेन झटिति पुरं प्राप्तः ॥ १६ ॥
इति पञ्चमोऽङ्कः ।<noinclude></noinclude>
pl8mjrgki443xiituujcuyxdoo927w9
पृष्ठम्:तपतीसंवरणम्.djvu/१९५
104
125945
343255
2022-08-12T05:50:00Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>अथ षष्टोऽङ्कः ।
(ततः प्रविशति वृद्धकाञ्चुकीयः)
काञ्चुकीयः ---(सबिमर्शम्) अहो महानुभावता महाराजसंवरण
स्य, यदमुप्य रथह्यहेषितसमकालीनो घनाघनानां हु-
ङ्कारः, पादपद्मपरागैः समं भुवि पतिताः पयोवृष्टयः ।
अमुना प्रमोदातिभारेणाम्रेडितमङ्गानामपाटवम् । कुतः--
कुर्वन् नैकविधां गतिं प्रकटयन्नुङ्क्रान्ततारे दृशौ
चिन्ताग्लानिविषादविभ्रममुखान् भावान् समुद्भावयन् ।
-
अथ राजागमनापेक्षिणीं वर्षस्य सिद्धिं राज्ञः प्रासादारोहणं च विष्कम्भ-
पात्रेण स्थविरकञ्चुकिना सूचयति । प्रविष्टः सः स्वामिनो लोकोत्तरत्वं
प्रशंसति – महाराजस्य महानुभावता आश्चर्यभूता अघटमानघटनापटीय-
स्तानुभावः स लोकोत्तरः, यतः अमुष्य रथहयहेषितसमकालीनः आगमनकाले
रथहयानां हेषितेन समकालभवः नतु पश्चात् । घनाघनानां वर्षोद्यतानां
मेघानां हुङ्कारः गर्जितम् ।
“+प्रविवर्षुर्जलधरः प्रभिन्नः षाष्टिको गजः ।
देवश्च नमुचेर्हन्ता त्रयो ज्ञेया घनाघनाः ॥”
इति वर्षोद्यतमेघबाची घनाघनशब्दः । पुनः रथादवतीर्णस्य भूतलमलङ्कृत-
बतः पादपद्मपरागैः समं भुवि पंयोवृष्टयः पतिताः । अमुना प्रमोदाति-
भारेण एतन्निमित्तेन प्रमोदस्यातिभारेण स्वामिदर्शनेन वर्षेण च प्रवृद्धेन ।
अङ्गानामपाटवमाम्रेडितं द्विगुणितम् । आम्रेडितमित्यनेन पूर्वमेव वार्धककृत-
स्यापाटवस्य सूचनं कृतम् । तद्विवरणाय कुत इत्याद्युपक्रमः । कुतः पूर्व-
मपाटवमिति चेदुच्यत इत्यर्थः । कुर्वन्नित्यादि । सोऽयं वार्धक्यविस्फूर्जथुः
नर्त्तकवद् मां प्रनर्त्तयति । सोऽयमिति अतीतवर्तमानकालानुबद्धत्वेन चिर-
प्रवृद्धतां प्रकाशयति । अत एव वार्धक्यविस्फूर्जथुरित्युक्तम् । विस्फूर्जथुः प्रकर्षः।
नर्त्तकवद् मां प्रनर्तयति नर्तको नर्तकमिव प्रनर्तयति चेष्टयति अन्यत्र नृत्तं
+ 'विवर्षिषुरि' ति साधु.<noinclude></noinclude>
fo4irt4p4l2f01cosueu83yhm315ohr
343257
343255
2022-08-12T05:53:12Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>अथ षष्टोऽङ्कः ।
(ततः प्रविशति वृद्धकाञ्चुकीयः)
काञ्चुकीयः ---(सविमर्शम्) अहो महानुभावता महाराजसंवरण
स्य, यदमुष्य रथहयहेषितसमकालीनो घनाघनानां हु-
ङ्कारः, पादपद्मपरागैः समं भुवि पतिताः पयोवृष्टयः ।
अमुना प्रमोदातिभारेणाम्रेडितमङ्गानामपाटवम् । कुतः--
कुर्वन् नैकविधां गतिं प्रकटयन्नुद्भ्रान्ततारे दृशौ
चिन्ताग्लानिविषादविभ्रममुखान् भावान् समुद्भावयन् ।
-
अथ राजागमनापेक्षिणीं वर्षस्य सिद्धिं राज्ञः प्रासादारोहणं च विष्कम्भ-
पात्रेण स्थविरकञ्चुकिना सूचयति । प्रविष्टः सः स्वामिनो लोकोत्तरत्वं
प्रशंसति – महाराजस्य महानुभावता आश्चर्यभूता अघटमानघटनापटीय-
स्तानुभावः स लोकोत्तरः, यतः अमुष्य रथहयहेषितसमकालीनः आगमनकाले
रथहयानां हेषितेन समकालभवः नतु पश्चात् । घनाघनानां वर्षोद्यतानां
मेघानां हुङ्कारः गर्जितम् ।
“+प्रविवर्षुर्जलधरः प्रभिन्नः षाष्टिको गजः ।
देवश्च नमुचेर्हन्ता त्रयो ज्ञेया घनाघनाः ॥”
इति वर्षोद्यतमेघवाची घनाघनशब्दः । पुनः रथादवतीर्णस्य भूतलमलङ्कृत-
बतः पादपद्मपरागैः समं भुवि पंयोवृष्टयः पतिताः । अमुना प्रमोदाति-
भारेण एतन्निमित्तेन प्रमोदस्यातिभारेण स्वामिदर्शनेन वर्षेण च प्रवृद्धेन ।
अङ्गानामपाटवमाम्रेडितं द्विगुणितम् । आम्रेडितमित्यनेन पूर्वमेव वार्धककृत-
स्यापाटवस्य सूचनं कृतम् । तद्विवरणाय कुत इत्याद्युपक्रमः । कुतः पूर्व-
मपाटवमिति चेदुच्यत इत्यर्थः । कुर्वन्नित्यादि । सोऽयं वार्धक्यविस्फूर्जथुः
नर्त्तकवद् मां प्रनर्त्तयति । सोऽयमिति अतीतवर्तमानकालानुबद्धत्वेन चिर-
प्रवृद्धतां प्रकाशयति । अत एव वार्धक्यविस्फूर्जथुरित्युक्तम् । विस्फूर्जथुः प्रकर्षः।
नर्त्तकवद् मां प्रनर्तयति नर्तको नर्तकमिव प्रनर्तयति चेष्टयति अन्यत्र नृत्तं
+ 'विवर्षिषुरि' ति साधु.<noinclude></noinclude>
oszpz93c7mitu0wjefi851hds8camhl
पृष्ठम्:तपतीसंवरणम्.djvu/१९६
104
125946
343258
2022-08-12T05:53:33Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>METMINUTNI
ऊरू सन्नमयन् मुहुर्विचलयन् वक्षो वलीकञ्चुकं
सोऽयं नर्त्तकवत् प्रनर्त्तयति मां वार्धक्यविस्फूर्जथुः ॥ १ ॥
आदिष्टश्चाहं देवेन यथा “विनयत्रात! तूर्णं गत्वा प्रा-
वृषेण्याहरतिवाहनक्षमः कार्त्तिकेयावासपरिसरोद्यानगतः
सज्जीक्रियतां गङ्गालोकप्रासाद” इति । अनुष्ठितश्च मया
नियोगः । महाराजोऽपि तमारूढवान् । अतो नियोगा-
न्तरमनुतिष्ठामि (निष्क्रान्तः )
विष्कम्भकः ।
कारयति। तत्र प्रयोजकप्रवृत्त्या स्फुटयति -- कुर्वन्नित्यादि । नैकविधाम् अशक्त्या
बैबश्येन पदबिन्यासेन क्वचिद् द्रुतां कचिद् विलम्बितां कचिदुत्क्रान्तमार्गी बहु-
विधां गतिं कुर्वन् । नर्तकोऽपि रसपात्रादिविशेषानुगुण्येन नैकविधां गतिं कार-
यति । तथा उद्भ्रान्ततारे दृशौ प्रकटयन् शक्तिदौस्थ्येन श्वासोच्छ्वासनैरन्तर्येण
नयनतारकाभ्रमणम् । अन्योऽपि तत्तद्दृष्टिविशेषानुगुण्येन तारकाणामावर्तनं शि-
क्षयति । तथा चिन्ताग्लानिविषादविभ्रममुखान् भावान् समुद्भावयन् अन्तःपुरका-
र्यादिषु चिन्ता । अशक्त्या ग्लानिः । प्रारब्धस्यासामर्थ्येन विषादः । विभ्रमः व्याक्षेप-
कालादिविपर्ययप्रतीतिः । मुखशब्देन निर्वेदादयो विवक्षिताः । अन्योऽपि शृङ्गाः
रादिरसानुगुण्येन तत्र तत्र त्रयस्त्रिंशद्व्यभिचारिणः प्रयोजयति । तथा ऊरू सन्नम-
यन् पदविन्यासाशक्त्या वक्रीकुर्वन् । अन्योऽपि मण्डलादिस्थित्यपेक्षया ऊरू सन्न-
मयति । वक्षो मुहुर्विचलयन् कासश्वासनैरन्तर्येण । नर्तकोऽपि प्रयोगानुगुण्येन
वक्षोविचलनं करोति । वलीकञ्चुकं वल्यः सिरा एव कञ्चुको यस्य । एवं
वार्द्धकपीडितत्वेन कथनम् ॥ १ ॥ कृतं स्वाम्यादेशं प्रकाशयति —– आदिष्टो-
ऽहमिति । विनयत्रात ! इत्यादेशप्रकारः । प्रावृषेण्याहरतिवाहनक्षमः प्रावृषेण्याना-
महामतिवाहनयोग्यः वातादिरहितत्वात् । सज्जीक्रियताम् अवस्थानयोग्यः क्रियतां
गङ्गालोकप्रासाद इति । अनुष्ठितश्च मया नियोगः । महाराजोऽपि तमारूढवान्
इत्येवं राज्ञः प्रासादारोहणं कृत्वा निष्क्रान्तः ॥
w<noinclude></noinclude>
bj8ge2rs39uos8gkjvin9ctwmpt5u9u
343259
343258
2022-08-12T05:56:25Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>METMINUTNI
ऊरू सन्नमयन् मुहुर्विचलयन् वक्षो वलीकञ्चुकं
सोऽयं नर्त्तकवत् प्रनर्त्तयति मां वार्धक्यविस्फूर्जथुः ॥ १ ॥
आदिष्टश्चाहं देवेन यथा “विनयत्रात! तूर्णं गत्वा प्रा-
वृषेण्याहरतिवाहनक्षमः कार्त्तिकेयावासपरिसरोद्यानगतः
सज्जीक्रियतां गङ्गालोकप्रासाद” इति । अनुष्ठितश्च मया
नियोगः । महाराजोऽपि तमारूढवान् । अतो नियोगा-
न्तरमनुतिष्ठामि (निष्क्रान्तः )
विष्कम्भकः ।
कारयति। तत्र प्रयोजकप्रवृत्त्या स्फुटयति -- कुर्वन्नित्यादि । नैकविधाम् अशक्त्या
वैवश्येन पदविन्यासेन क्वचिद् द्रुतां क्वचिद् विलम्बितां क्वचिदुत्क्रान्तमार्गी बहु-
विधां गतिं कुर्वन् । नर्तकोऽपि रसपात्रादिविशेषानुगुण्येन नैकविधां गतिं कार-
यति । तथा उद्भ्रान्ततारे दृशौ प्रकटयन् शक्तिदौस्थ्येन श्वासोच्छ्वासनैरन्तर्येण
नयनतारकाभ्रमणम् । अन्योऽपि तत्तद्दृष्टिविशेषानुगुण्येन तारकाणामावर्तनं शि-
क्षयति । तथा चिन्ताग्लानिविषादविभ्रममुखान् भावान् समुद्भावयन् अन्तःपुरका-
र्यादिषु चिन्ता । अशक्त्या ग्लानिः । प्रारब्धस्यासामर्थ्येन विषादः । विभ्रमः व्याक्षेप-
कालादिविपर्ययप्रतीतिः । मुखशब्देन निर्वेदादयो विवक्षिताः । अन्योऽपि शृङ्गाः
रादिरसानुगुण्येन तत्र तत्र त्रयस्त्रिंशद्व्यभिचारिणः प्रयोजयति । तथा ऊरू सन्नम-
यन् पदविन्यासाशक्त्या वक्रीकुर्वन् । अन्योऽपि मण्डलादिस्थित्यपेक्षया ऊरू सन्न-
मयति । वक्षो मुहुर्विचलयन् कासश्वासनैरन्तर्येण । नर्तकोऽपि प्रयोगानुगुण्येन
वक्षोविचलनं करोति । वलीकञ्चुकं वल्यः सिरा एव कञ्चुको यस्य । एवं
वार्द्धकपीडितत्वेन कथनम् ॥ १ ॥ कृतं स्वाम्यादेशं प्रकाशयति —– आदिष्टो-
ऽहमिति । विनयत्रात ! इत्यादेशप्रकारः । प्रावृषेण्याहरतिवाहनक्षमः प्रावृषेण्याना-
महामतिवाहनयोग्यः वातादिरहितत्वात् । सज्जीक्रियताम् अवस्थानयोग्यः क्रियतां
गङ्गालोकप्रासाद इति । अनुष्ठितश्च मया नियोगः । महाराजोऽपि तमारूढवान्
इत्येवं राज्ञः प्रासादारोहणं कृत्वा निष्क्रान्तः ॥
w<noinclude></noinclude>
gn8xu2zoilj1i4tf73hopwom9vxai4d
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१४
104
125947
343264
2022-08-12T06:05:25Z
Shubha
190
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{rh|left=६|center=काव्यमाला ।}}</noinclude>
::धिष्ण्या निरेकि मुनिजोदयगर्जितानि
::दोषाबलेन शशखाञ्छनलालितानि ।
::प्रातः स एव समुदेष्यति चण्डभानु-
::र्यस्योदयेन रजनिर्न विधुर्न यूयम् ॥ ४८ ॥
::उद्यन्त्वमूनि सुबहूनि महामहांसि
::चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय ।
::सूर्यादृते न तदुदेति न चास्तमेति
::येनोदितेन दिनमस्तमिते च रात्रिः ॥ ४९॥
येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जग-
:च्चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा ।
तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो
:यद्बध्नाति दृशं शशाङ्कशकलालोके प्रदीपेऽथवा ॥ ५० ॥
पातः पूष्णो भवति महते नोपतापाय यस्मा-
:त्कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये ।
एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभि-
:स्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोवकाशः ॥ ५१ ॥
:गते तस्मिन्भानौ त्रिभुवनसमुन्मेषविरह-
::व्यथाश्चन्द्रो नेष्यत्यनुचितमतो नास्ति किमपि ।
:इदं चेतस्तापं जनयतितरामत्र यदमी
::प्रदीपाः संजातास्तिमिरहतिबद्धोद्भुरशिखाः ॥ ५२ ॥
:यत्पादाः शिरसा न केन विधृताः प्रध्वीभृतां मध्यत-
::स्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि ।
:खद्योतैः स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं
::घूकैरुत्थितमाः किमत्र करवै किं केन नो चेष्टितम् ॥ ५३ ॥
ध्वान्तं ध्वस्तं समस्तं विरहविगमनं चक्रवाकेषु चक्रे
:संकोचं मोचितं द्राग्वरकमलवनं धाम लुप्तं ग्रहाणाम् ।<noinclude></noinclude>
lsr36s5h3eiqr7zchmheihnkwsmnxj0
पृष्ठम्:तपतीसंवरणम्.djvu/१९७
104
125948
343265
2022-08-12T06:14:18Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>पठारक
(ततः प्रविशति राजा विदूषकश्च)
राजा - अहो ! निसर्गनिष्णातमतिभिरपि दुरैवबोधाः सचिवानां
मनोवृत्तयः । तैथा ह्यार्यवसुमित्रस्य-
यत् पञ्चालपराक्रमात् परिभवो दैवच्छलाद् व्याहृतः
सम्मोहादपवाहितोऽस्मि यदहं यद्वा पुरं प्रापितः ।
सज्जानां घनसम्पदामिह भुवि प्रायः पयो मेदुरा-
प्यूधांसि द्रुतमेव दोग्धुमखिलं सोऽयं किल प्रक्रमः ॥ २ ॥
१८९
अथ कञ्चुकिप्रतिपादितप्रकारेण प्रासादगतो नायकः निजसचिवस्य मति-
वैभवेन विस्मितः सामान्येन सचिवचित्तानां गौरवं प्रतिपादयति अहो निसर्गे-
त्यादिना । निसर्गनिष्णातमतिभिरपि स्वतः संस्कारं विनापि दुर्विज्ञेयज्ञानकुशलधी-
भिरपि, किं पुनः स्थूलधीभिः । सचिवानां मनोवृत्तयः सन्ध्यादिषु सामादिषु सा-
ध्यान्तरेषु च चेतःप्रसरणप्रकाराः । अतिदुरवबोधाः, अनुष्ठानेनैव ज्ञातुं शक्याः ।
तथाहीति विशेषे सङ्क्रमय्य व्याप्तिकथनाय । आर्यवसुमित्रस्य, न केवलं वसुमि-
त्रस्येति वक्तुं युक्तम् । आर्यवसुमित्रस्य सोऽयं प्रक्रमः इह भुवि सज्जानां धन-
सम्पदाम् ऊधांसि दोग्धुम् अखिलं पयः किलेत्यन्वयः । सज्जानां वर्षोद्यतानाम्
अस्मदागमनं प्रतीक्ष्य स्थितानामिव । धनसम्पदामिति गोत्वारोपशेषतया सम्पत्पदेन
स्त्रीत्वनिर्देशः इह भुवि अस्मद्राज्ये । प्रायः इदमेव साध्यं बाहुल्येन, नान्तरी-
यकतया साध्यान्तरमप्यस्तु । मेदुराणि पयोगर्भतया स्थूलानि । ऊधांसि उदर-
भागान् तान्येवोधांसि स्तनाधारान् । द्रुतमेव जनपदोपप्लवस्यासयतया । दोग्धुं
स्रावयितुं क्षारयितुं च । ऊवसामुपयोगनिमित्तत्वमिति तत्र क्रियासम्बन्धः ‘गां
दोग्धि पय’ इतिवत् । अखिलं निश्शेषम् । पय एव पयः क्षीरम् । अवृष्टिपीडाति-
शयेन अखिलमित्युक्तम् । सोऽयं प्रक्रमः प्रवृत्तिप्रकारः । किलेति पश्चात्
स्ववचनादन्यमुखाच्च ज्ञातं, पूर्व लेशतोऽपि नाभिप्रायो विदितः ! प्रक्रमप्रकार-
माह - पञ्चालपराक्रमात् परिभवो व्याहृतः । असमानां वैरिणां पराक्रमकथनम्
अमर्षोत्थापनाय । तत्रापि दैवच्छलाद् विश्वासाय स्वयमप्रकाशेन वाङ्मात्रप्रकाश-
www.
१. सखे ! इति मूलकोशेषु पाठ:. २. 'वगाहाः स' इति ख. पाठः ३. 'य' इति ख. पाठ:.
४, 'लः' इति ग घ. पाठ:.<noinclude></noinclude>
t98erem5ez2xzdqmujbv17axyzj9zi8
343266
343265
2022-08-12T06:21:07Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठोडङ्क
(ततः प्रविशति राजा विदूषकश्च)
राजा - अहो ! निसर्गनिष्णातमतिभिरपि दुरवबोधाः सचिवानां
मनोवृत्तयः । तथा ह्यार्यवसुमित्रस्य-
यत् पञ्चालपराक्रमात् परिभववच्छलाद् व्याहृतः
सम्मोहादपवाहितोऽस्मि यदहं यद्वा पुरं प्रापितः ।
सज्जानां घनसम्पदामिह भुवि प्रायः पयो मेदुरा-
ण्यूधांसि द्रुतमेव दोग्धुमखिलं सोऽयं किल प्रक्रमः ॥ २ ॥
१८९
अथ कञ्चुकिप्रतिपादितप्रकारेण प्रासादगतो नायकः निजसचिवस्य मति-
वैभवेन विस्मितः सामान्येन सचिवचित्तानां गौरवं प्रतिपादयति अहो निसर्गे-
त्यादिना । निसर्गनिष्णातमतिभिरपि स्वतः संस्कारं विनापि दुर्विज्ञेयज्ञानकुशलधी-
भिरपि, किं पुनः स्थूलधीभिः । सचिवानां मनोवृत्तयः सन्ध्यादिषु सामादिषु सा-
ध्यान्तरेषु च चेतःप्रसरणप्रकाराः । अतिदुरवबोधाः, अनुष्ठानेनैव ज्ञातुं शक्याः ।
तथाहीति विशेषे सङ्क्रमय्य व्याप्तिकथनाय । आर्यवसुमित्रस्य, न केवलं वसुमि-
त्रस्येति वक्तुं युक्तम् । आर्यवसुमित्रस्य सोऽयं प्रक्रमः इह भुवि सज्जानां धन-
सम्पदाम् ऊधांसि दोग्धुम् अखिलं पयः किलेत्यन्वयः । सज्जानां वर्षोद्यतानाम्
अस्मदागमनं प्रतीक्ष्य स्थितानामिव । धनसम्पदामिति गोत्वारोपशेषतया सम्पत्पदेन
स्त्रीत्वनिर्देशः इह भुवि अस्मद्राज्ये । प्रायः इदमेव साध्यं बाहुल्येन, नान्तरी-
यकतया साध्यान्तरमप्यस्तु । मेदुराणि पयोगर्भतया स्थूलानि । ऊधांसि उदर-
भागान् तान्येवोधांसि स्तनाधारान् । द्रुतमेव जनपदोपप्लवस्यासयतया । दोग्धुं
स्रावयितुं क्षारयितुं च । ऊवसामुपयोगनिमित्तत्वमिति तत्र क्रियासम्बन्धः ‘गां
दोग्धि पय’ इतिवत् । अखिलं निश्शेषम् । पय एव पयः क्षीरम् । अवृष्टिपीडाति-
शयेन अखिलमित्युक्तम् । सोऽयं प्रक्रमः प्रवृत्तिप्रकारः । किलेति पश्चात्
स्ववचनादन्यमुखाच्च ज्ञातं, पूर्व लेशतोऽपि नाभिप्रायो विदितः ! प्रक्रमप्रकार-
माह - पञ्चालपराक्रमात् परिभवो व्याहृतः । असमानां वैरिणां पराक्रमकथनम्
अमर्षोत्थापनाय । तत्रापि दैवच्छलाद् विश्वासाय स्वयमप्रकाशेन वाङ्मात्रप्रकाश-
www.
१. सखे ! इति मूलकोशेषु पाठ:. २. 'वगाहाः स' इति ख. पाठः ३. 'य' इति ख. पाठ:.
४, 'लः' इति ग घ. पाठ:.<noinclude></noinclude>
3veifwzto40nko48zwynqkx5p5a3uyv
पृष्ठम्:तपतीसंवरणम्.djvu/१९८
104
125949
343267
2022-08-12T06:21:52Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
विदूषकः ---(क) भो अप्पज्जो सो अमच्चो, जेण तुवं सअळमुव
णेक्कणाहो मेहदोहणत्थं वच्छो सम्पादिओ।
राजा - अलं परिहासेन । पञ्चालकोपस्तम्भितप्रसरो वियोगहुत-
• वो विशृङ्खलमधुना विजृम्भितुं प्रक्रमते । प्रवृत्तश्चायं
विरहिणामतिभयङ्करः कालः । पश्ये—
(क) भो अप्रज्ञः सोऽमात्यः, येन त्वं सकलभुवनेकनाथो मेघदोहनार्थं वत्सः स
म्पादितः ।
नाद् इयमशरीरिणी वागित्यस्माकं बुद्धिमुद्भाव्यत्यर्थः । पश्चात् सम्मोहादपवा-
हितोऽस्मि यत् सम्मोहनिमग्नो झटित्युद्धृतः 'मम मतिबलमतिक्रम्य ते प्रवृत्ता
अन्यैर्नृपतिभिः सहे'त्यायुक्तिभिः । एवमवस्थानिवेदनमेव न पूर्यतां तेषामभिलाष
इत्यादिना यियासामुद्भाव्य पुरं प्रापितः । यद्वा सोऽयं तदानीमारभ्यन्तं काल-
सचिवमनोवृत्तीनां दुर्विज्ञेयत्वमे
मविच्छिन्न उत्साह एतदर्थं किल । अतः
वेति ॥२॥
तद्वचनं श्रुत्वा
नर्मसचिव आह
- अमज्ञः सोऽमात्यः आवयोः सिद्धा-
न्तोऽतीव विरुद्धः । तस्य बुद्धिमत्त्वं भवता साधितम् । तेनैव मया मौढ्यं सा-
ध्यते । मेघदोहनार्थं तेनोपायैर्भवानानीत इत्युक्तम् । तत्र भवत्प्रयत्नस्याल्पत्वनि-
रूपणेनैवं स्फुरति - तेन मेघदोहनार्थ स्वयं दोग्धृत्वमवलम्ब्य सकलभुवननाथ-
• स्त्वं वत्सः सम्पादितः । वत्सस्य पयश्चलनमात्रमेव कृत्यं, क्षारणं दोग्धुः कर्म ।
एवमधिकारविशेषापरिज्ञानादयं मूढ इति मामकः पक्षः ॥
अलं परिहासेनेति नायं क्रीडालापस्य कालः । यतः वियोगहुतवहः प्रि-
यतमावियोगसन्तापाग्निः । पञ्चालकोपेन स्तम्भितप्रसरः निरुद्धप्रसरः, नतु निर्वाणः ।
स्तम्भितत्वेन पुनः प्रसरणेऽसह्यत्वं प्रकाशितम् । अत एवोक्तम् अधुना विशृङ्गलं
तिबन्धं कर्तुमारभते । सहकारिसामग्रयेणास्य प्राबल्यमेवेत्याह - प्रवृत्तश्चायमिति ।
विजृम्भितुं प्रक्रमत इति । अधुना कोपे शान्ते विच्छिन्न सेतुर्जलप्रवाह इव निष्प्र-
विरहिणामतिभयङ्करः कालान्तराद् भीतिजनकः । वषोरम्भस्य प्रकरणसिद्धत्वादय-
मित्येवोक्तम् । अयं प्रावृट्काल इत्यर्थः । कालस्वरूपं कार्येण प्रतिपादयति -
--
१. 'पणा' इति क. पाठ..
२. 'तथाहि' इति ग. पाठ: 'कुत' इति ख. पाठ..
-<noinclude></noinclude>
0pv0ui5l7hxcie2qrxbxpk31zgooemx
343268
343267
2022-08-12T06:33:01Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
विदूषकः ---(क) भो अप्पज्जो सो अमच्चो, जेण तुवं सअळमुव
णेक्कणाहो मेहदोहणत्थं वच्छो सम्पादिओ।
राजा - अलं परिहासेन । पञ्चालकोपस्तम्भितप्रसरो वियोगहुत-
• वहो विशृङ्खलमधुना विजृम्भितुं प्रक्रमते । प्रवृत्तश्चायं
विरहिणामतिभयङ्करः कालः । पश्य—
(क) भो अप्रज्ञः सोऽमात्यः, येन त्वं सकलभुवनेकनाथो मेघदोहनार्थं वत्सः स
म्पादितः ।
नाद् इयमशरीरिणी वागित्यस्माकं बुद्धिमुद्भाव्यत्यर्थः । पश्चात् सम्मोहादपवा-
हितोऽस्मि यत् सम्मोहनिमग्नो झटित्युद्धृतः 'मम मतिबलमतिक्रम्य ते प्रवृत्ता
अन्यैर्नृपतिभिः सहे'त्यायुक्तिभिः । एवमवस्थानिवेदनमेव न पूर्यतां तेषामभिलाष
इत्यादिना यियासामुद्भाव्य पुरं प्रापितः । यद्वा सोऽयं तदानीमारभ्यन्तं काल-
मविच्छिन्न उत्साह एतदर्थं किल । अतःसचिवमनोवृत्तीनां दुर्विज्ञेयत्वमे
वेति ॥२॥
तद्वचनं श्रुत्वा
नर्मसचिव आह
- अप्रज्ञः सोऽमात्यः आवयोः सिद्धा-
न्तोऽतीव विरुद्धः । तस्य बुद्धिमत्त्वं भवता साधितम् । तेनैव मया मौढ्यं सा-
ध्यते । मेघदोहनार्थं तेनोपायैर्भवानानीत इत्युक्तम् । तत्र भवत्प्रयत्नस्याल्पत्वनि-
रूपणेनैवं स्फुरति - तेन मेघदोहनार्थ स्वयं दोग्धृत्वमवलम्ब्य सकलभुवननाथ-
• स्त्वं वत्सः सम्पादितः । वत्सस्य पयश्चलनमात्रमेव कृत्यं, क्षारणं दोग्धुः कर्म ।
एवमधिकारविशेषापरिज्ञानादयं मूढ इति मामकः पक्षः ॥
अलं परिहासेनेति नायं क्रीडालापस्य कालः । यतः वियोगहुतवहः प्रि-
यतमावियोगसन्तापाग्निः । पञ्चालकोपेन स्तम्भितप्रसरः निरुद्धप्रसरः, नतु निर्वाणः ।
स्तम्भितत्वेन पुनः प्रसरणेऽसह्यत्वं प्रकाशितम् । अत एवोक्तम् अधुना विशृङ्गलं
विजृम्भितुं प्रक्रमत इति । अधुना कोपे शान्ते विच्छिन्न सेतुर्जलप्रवाह इव निष्प्र-
तन्धं कर्तुमारभते । सहकारिसामग्रयेणास्य प्राबल्यमेवेत्याह - प्रवृत्तश्चायमिति ।
विरहिणामतिभयङ्करः कालान्तराद् भीतिजनकः । वर्षारम्भस्य प्रकरणसिद्धत्वादय-
मित्येवोक्तम् । अयं प्रावृट्काल इत्यर्थः । कालस्वरूपं कार्येण प्रतिपादयति -
--
१. 'पणा' इति क. पाठ..
२. 'तथाहि' इति ग. पाठ: 'कुत' इति ख. पाठ..
-<noinclude></noinclude>
h5550kjxtc367tv53f1osl37tw2f3a6
पृष्ठम्:तपतीसंवरणम्.djvu/१९९
104
125950
343269
2022-08-12T06:37:14Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>
निश्शेषं वनमल्लिकासुमनसां शेषः समुच्छिद्यते
वृन्तेभ्यः पथिकोपरोध परुषैः पौरस्त्यवातैरयम् ।
प्रांशुकृत्य पिबन्त्यमा सहचरैः कण्ठप्रणालीरिमा-
श्चातक्यो हिमशर्कराशकलिनीमारम्भधारावलिम् ॥ ३ ॥
तत् किमिदानी मे शरणम् ।
(ततः प्रविशति मेनकारूपधारिणी नायिका)
नायिका- ( सविमर्शं दीर्घ निःश्वस्य) (क) अहं हि सहीरूवेण अय्य
उत्तं दक्खिअ अस्सासेमि त्ति सहीओ वञ्चिअ आअदङ्मि ।
ç
(क) अहं हि सखीरूपेणार्यपुत्रं दृष्ट्वाश्वसिमीति सख्यौ वञ्चयित्वागतास्मि ।
निश्शेषमित्यादि । वनमल्लिकासुमनसां ग्रीष्मोद्भवानाम् । शेषः कालपरिणत्या गत-
प्रायः । निश्शेषं साकल्येन वृन्तेभ्यः समुच्छिद्यते । पौरस्त्यवातैः प्रावृषेण्यैः ।
अयमित्यग्रे दर्शयित्वोक्तिः । तेन किं विरहिभयङ्करत्वं कालस्य | पथिकोपरो-
धकलुषैः विरहिणां पीडनेन क्रूरव्यापारैः । अत एव विजृम्भणोद्यतस्य वियोगहुत-
वहस्योद्दीपकत्वं भवेत् । इमाश्चातक्यः | कण्ठप्रणाली: प्रांशुकृत्य पिपासोदयेन
कण्ठ (ना)लानि दीर्घीकृत्य । सहचरैः सह । आरम्भधारावलिं वर्षारम्भधारावलिं
चञ्चूपुटमुत्तानीकृत्य पिबन्ति | हिमशर्कराशकलिनीमित्यारम्भधारावलिलक्षणम् ।
हिमशर्कराशकलानि वर्षोपलशकलानि तद्वतीम् अतिशैत्येन हृद्यां पिबन्ति ।
अत्र सहचरसहितानां चातकीनामिष्टभोगप्रवृत्तिदर्शनाद् अहो अस्माकम् एवं
न भाग्योदय इति सन्तापो भवेत् । अतश्च भयङ्करत्वम् || ३ || तत् किमिदानीं
मे शरणं किं सन्तापशमनालम्बनमित्यर्थः ॥
अथ विरहमसहमानाया नायिकाया: प्रवृत्तिप्रकार: स्ववचनेनैव प्रतिपा-
द्यते । सन्तापेन चिन्तया च दीर्घनिःश्वासः । अहं सखीरूपेणार्यपुत्रं प्रेक्ष्या-
श्वसिमीति सख्यौ वञ्चयित्वागतास्मि । अहमिति अतिप्रयत्नेन प्रियतमसमा-
१. 'षं' इति क. पाठ:. २. 'रिदम्' इति क. पाठ:. ३. 'लीम् 'इति क ख. पाठः.
'४. ‘का---अ' इति क. पाठः, 'का--(सचिन्तं निः' इति ख-घ. पाठः, ५. 'ण वि अ' इति ग-घ,
पाठः, ६. 'अ अत्ताणं अस्सा' इति घ. पाठः<noinclude></noinclude>
oe8wipundp0695qk09pfp00s220xo4k
पृष्ठम्:तपतीसंवरणम्.djvu/२००
104
125951
343270
2022-08-12T06:37:34Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>१८६
तपतीसंवरणे
एत्तिएर्ण वि तादसासणं ण ळङ्घि होइ । ता अय्यउ
त्तदंसणूसवं अणुभविस्सं । (परिक्रम्याधो विलोकयन्ती सानन्दम् )
एसो सो वअस्सेण सह पासादग्गभूमीअं णिसण्णो | ता
ओदरिस्सं दाव । (अवतरणं नाटयति)
विदूषक:~- (विलोक्य) (क) एसा तत्तहोदी तवदी सम्पत्ता |
इयत।पि तातशासनं न लङ्घितं भवति । तदार्यपुत्रदर्शनोत्सवमनुभविष्या-
मि । एष स वयस्येन सह प्रासादाग्रभूम्यां निषण्णः । तदवतरिष्यामि
तावत् ।
(क) एषा तत्रभवती तपती सम्प्राप्ता ।
गमे सिद्धेऽपि मन्दभाग्यतया दूरीभूता 'स्वशरीरं मन्नियोगं विना भर्त्तुर्न दर्शयित-
व्यमि'ति तातेन निरुद्धाच ( असहमाना ?) विश्लेषमसहमाना तूष्णीं स्थातुम-
शक्ता सखीरूपमवलम्ब्यार्यपुत्रं दृष्ट्वाश्वसिमि । दृष्टेत्यनेन स्पर्शाद्यभावेन खेदो
व्यज्यते । तद्रूपामृतपानेन नयनप्रीतिमपि तावत् करोमीति मत्वा सख्यौ
बञ्चयित्वा ताभ्यामदृष्टेत्यर्थः । बञ्चयित्वेत्यनेन तद्वञ्चनेऽनौचित्यमपि स्फुरति ।
आगतास्मि प्रियसन्निधिमिति शेषः । अत्रौत्सुक्यं व्यज्यते । अत्र तातशासनं ल-
ङ्घितं किं न भवेदिति शङ्कां निरस्यति - इयतापीति । आत्मा न दर्शयितव्य
इत्युक्ते किमनेनावगुण्ठनवासस्तुल्येन वेषान्तरपरिग्रहेण । अनेन प्रायः आत्मदर्श-
नमेव क्रियत इति शङ्कां परास्यति - इयता एतावन्मात्रेण वेषान्तरपरिग्रहेण अ-
तीव नसत्यरूपेण यद्यपि यथाकथञ्चित् तातशासनं न लङ्घितं भवति स्वरू
पाप्रकाशनादित्यभिप्रायः । एवं साध्यं निश्चित्याम्बरादवलोकयन्ती सानन्द-
माह - एष वयस्येन सह न त्वमात्यादिभिः । प्रासादाग्रभूम्यां नतु राजसभायाम् ।
निषण्णः न तु कार्यान्तरजागरूकः । अनेनावतरणदर्शनयोः सौकर्येण कृतार्थता
ब्यज्यते । अत एवोक्तं तदवतरिष्यामि तावदिति ॥
-
अथ नर्मसचिवः सहसा तां दृष्टा वस्तुवृत्तमजानन्नपि प्रौढवादेनोभयोर्भा-
वान्तरमुद्भावयति — एपा तत्रभवती तपती सम्प्राप्ता इति ॥
१. ‘ण ता' इति घ. पाठः, ३. 'णं पिण' इति ग. पाठ: ३. 'वणीअं' इति क. पाठः,
४. 'क:-(सहर्षम्) ए' इति ख-ग, पाठः,<noinclude></noinclude>
qrwavj5d87gltjhq4b56tj5xlb9y2kj
343271
343270
2022-08-12T06:40:38Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>१८६
तपतीसंवरणे
एत्तिएर्ण वि तादसासणं ण ळङ्घिअं होइ । ता अय्यउ
त्तदंसणूसवं अणुभविस्सं । (परिक्रम्याधो विलोकयन्ती सानन्दम् )
एसो सो वअस्सेण सह पासादग्गभूमीअं णिसण्णो | ता
ओदरिस्सं दाव । (अवतरणं नाटयति)
विदूषक:~- (विलोक्य) (क) एसा तत्तहोदी तवदी सम्पत्ता |
इयत।पि तातशासनं न लङ्घितं भवति । तदार्यपुत्रदर्शनोत्सवमनुभविष्या-
मि । एष स वयस्येन सह प्रासादाग्रभूम्यां निषण्णः । तदवतरिष्यामि
तावत् ।
(क) एषा तत्रभवती तपती सम्प्राप्ता ।
गमे सिद्धेऽपि मन्दभाग्यतया दूरीभूता 'स्वशरीरं मन्नियोगं विना भर्त्तुर्न दर्शयित-
व्यमि'ति तातेन निरुद्धा च ( असहमाना ?) विश्लेषमसहमाना तूष्णीं स्थातुम-
शक्ता सखीरूपमवलम्ब्यार्यपुत्रं दृष्ट्वाश्वसिमि । दृष्टेत्यनेन स्पर्शाद्यभावेन खेदो
व्यज्यते । तद्रूपामृतपानेन नयनप्रीतिमपि तावत् करोमीति मत्वा सख्यौ
वञ्चयित्वा ताभ्यामदृष्टेत्यर्थः । वञ्चयित्वेत्यनेन तद्वञ्चनेऽनौचित्यमपि स्फुरति ।
आगतास्मि प्रियसन्निधिमिति शेषः । अत्रौत्सुक्यं व्यज्यते । अत्र तातशासनं ल-
ङ्घितं किं न भवेदिति शङ्कां निरस्यति - इयतापीति । आत्मा न दर्शयितव्य
इत्युक्ते किमनेनावगुण्ठनवासस्तुल्येन वेषान्तरपरिग्रहेण । अनेन प्रायः आत्मदर्श-
नमेव क्रियत इति शङ्कां परास्यति - इयता एतावन्मात्रेण वेषान्तरपरिग्रहेण अ-
तीव नसत्यरूपेण यद्यपि यथाकथञ्चित् तातशासनं न लङ्घितं भवति स्वरू
पाप्रकाशनादित्यभिप्रायः । एवं साध्यं निश्चित्याम्बरादवलोकयन्ती सानन्द-
माह - एष वयस्येन सह न त्वमात्यादिभिः । प्रासादाग्रभूम्यां नतु राजसभायाम् ।
निषण्णः न तु कार्यान्तरजागरूकः । अनेनावतरणदर्शनयोः सौकर्येण कृतार्थता
व्यज्यते । अत एवोक्तं तदवतरिष्यामि तावदिति ॥
-
अथ नर्मसचिवः सहसा तां दृष्टा वस्तुवृत्तमजानन्नपि प्रौढवादेनोभयोर्भा-
वान्तरमुद्भावयति — एषा तत्रभवती तपती सम्प्राप्ता इति ॥
१. ‘ण ता' इति घ. पाठः, ३. 'णं पिण' इति ग. पाठ: ३. 'वणीअं' इति क. पाठः,
४. 'क:-(सहर्षम्) ए' इति ख-ग, पाठः,<noinclude></noinclude>
cogyer8waeb1vunlx3be4jkctshvgxw
पृष्ठम्:तपतीसंवरणम्.djvu/२०१
104
125952
343273
2022-08-12T06:43:57Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>राजा – कासौ कासौ ।
COVOR
षष्ठोऽङ्कः ।
नायिका – (सविषादम्) (क) हं जाणिदह्मि ।
विदूषकः -- (ख) दक्ख एसा मेणआरूवेण सम्पत्ता |
-
नायिका - (संविषादम्) (ग) अवस्सं जाणिदह्मि । सव्वहा अव-
रज्झझि तादस्स ।
राजा - (विलोक्य) अये सखी मेनका सम्प्राप्ता । सखे ! कथमेनां
मे प्रियां व्यपदिशसि ।
विदूषकः - (घ) एसा तिस्से सरीरहूदत्ति एव्वं मए भणिदं ।
(क) हं ज्ञातास्मि ।
(ख) पश्यैषा मेनकारूपेण सम्प्राप्ता ।
(ग) अवश्यं ज्ञातास्मि । सर्वथा अपराद्धास्मि तातस्य ।
(घ) एषा तस्याः शरीरभूतेत्येवं मया भणितम् ।
क्वासौ क्वासौ इति नायकस्यौत्सुक्यम् ||
ज्ञातास्मीति तस्या विषादः ॥
B
पश्यैषा मेनकारूपेण सम्प्राप्तेति तस्योपचारकथनम् ||
तत्र वेषान्तरपरिग्रहोऽप्यनेन ज्ञात इति विषाढत आह
अवश्यं ज्ञा-
तास्मीति । रूपपरिवर्त्तनस्यापि ज्ञातत्वादवश्यमित्युक्तम् । तेन दोषमाह - सर्वथा-
पराद्धास्मि तातस्य, तातं प्रतीत्यर्थः ॥
अथ नायकस्तामवलोक्य मेनकाबुद्ध्याह – अये मेनका सम्प्राप्ता ।
सखे ! कथमेनां मम प्रियां व्यपदिशसीति निश्चयः नेयं सेति, व्यपदेशस्य
किन्निमित्तमिति विचारः ॥
एषा तस्याः शरीरभूतातिसंश्लेषणेन स्वशरीरवदस्यां तस्या ऐक्यभा-
वनेति मयोपचरितम् ॥
१. 'का-- हं' इति क ख घ. पाठः. २. 'सविमर्शम्' इति क-ग. पाठ.. ३. 'द्ध' इति
क-ख. पाठः, ४. 'मन्तिदं' इति ख-ग, पाउँ<noinclude></noinclude>
d5p31qevbxlccpl47ki93hv5q67m5b6
पृष्ठम्:अद्भुतसागरः.djvu/४१९
104
125953
343279
2022-08-12T06:58:09Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ {{bold|<poem>शान्त्यर्थं योजयेद्विप्रान् प्रतिपूज्याश्च देवताः ॥</poem>}} <small>देवतास्ता एव मण्डलदेवता इत्यर्थः ।</br> पराशरः ।</small> {{bold|<poem>अभीक्ष्णा बहवोऽवनिपतिविग्रहाय भयाय च<sma... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=४०८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>शान्त्यर्थं योजयेद्विप्रान् प्रतिपूज्याश्च देवताः ॥</poem>}}
<small>देवतास्ता एव मण्डलदेवता इत्यर्थः ।</br>
पराशरः ।</small>
{{bold|<poem>अभीक्ष्णा बहवोऽवनिपतिविग्रहाय भयाय च<small> -इति ।</small></poem>}}
<small>भूकम्पदिवसात् तृतीये चतुर्थे सप्तमे वा पक्षे मासे सार्धमासे वा भूकम्पफलमाह
काश्यपः ।</small>
{{bold|<poem>अर्धमासे चतुर्थेऽह्नि मासे सार्धे हि सप्तमे ।
कम्पते धरणो चेत् स्यान्नृपतेः श्रेयसः क्षयः ॥</poem>}}
<small>श्रेष्टनृपतिविनाश इत्यर्थः ।</br>
पराशरः ।</small>
{{bold|<poem>त्रिचतुःसप्तरात्रे पक्षमासत्रिपक्षान्तरे प्रततानुभूकम्पिनः प्रवरनृपतिविनाशाय ।</poem>}}
<small>वराहसंहितायां च ।</small>
{{bold|<poem>त्रिचतुर्थे सप्तमदिने पक्षे मासेऽथ वा त्रिपक्षे च ।
यदि भवति भूमिकम्पः प्रधाननृपनाशनो ज्ञेयः ॥</poem>}}
<small>सकलभूकम्पादिदोपशान्तिमाह पराशरः ।</small>
{{bold|<poem>शमयान्त्यासप्ताहात् कम्पादिकृतं निमित्तमाश्चैव ।
अभिवर्षणोपवासव्रतदीक्षाजप्यहवनानि ॥</poem>}}
<small>अथ मण्डलानां भूकम्पयोजननिर्णयो भार्गवीये ।</small>
{{bold|<poem>वायव्यं विंशतिशतमाग्नेयं नवतिं चलेत् ।
अशीतिं तु चलेदैन्द्रं सप्ततिं वारुणं चलेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>चालयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम् ।
सलिलपतिरशीतिसंयुतं कुलिशधरोऽप्यधिकं च षष्टितः -<small>इति ।</small></poem>}}
<small>यां दिशं भूकम्पो गच्छति तां दिशं नृपतिरभियुञ्जीत ।</br>
तथा च मत्स्यपुराणे ।</small>
{{bold|<poem>भूचालो यां दिशं याति यां च केतुः प्रधूपयेत् ।</poem>}}<noinclude></noinclude>
gpsq27viwxt3qi9wol8qh6c2w5qwcg5
पृष्ठम्:भारतानुवर्णनम्.djvu/२८
104
125954
343283
2022-08-12T07:10:57Z
Shubha
190
/* अपरिष्कृतम् */ आमुखात् सिन्धुनदे नौः ९४२ <ref>द्विचत्वारिंशदाधिकानि नव शतानि.</ref> कोशान् उत्सर्पति ॥ सरस्वती <ref>Saraswati River.</ref>-’सरस्वत्याः' प्रभवः शुतुद्रियमुनयोर्मध्यवर्ती ` प्लक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{center|१५}}</noinclude>
आमुखात् सिन्धुनदे नौः ९४२ <ref>द्विचत्वारिंशदाधिकानि नव शतानि.</ref> कोशान् उत्सर्पति ॥
सरस्वती <ref>Saraswati River.</ref>-’सरस्वत्याः' प्रभवः शुतुद्रियमुनयोर्मध्यवर्ती ` प्लक्षप्रस्रवणो <ref>This is mentioned in the Mahabharata.</ref> ' नाम गिरिः । कुरुक्षेत्रस्योत्तरा <ref>Of Thaneswar</ref> सीमास्याः सरणिर्भवति । अस्यां वर्षास्वेव
स्रोतो लक्ष्यं भवति । अन्ते चैषा मरुसिकतासु अदर्शनं र्प्राप्नोति ।
अस्याः पावनानि तीर्थानि महर्षिभिर्भक्त्या
सेवितानि । अस्या माहात्म्यं महाभारते बलरामतीर्थयात्रायाम् उद्घुष्यते । ऋचोऽप्यस्या महिमानं स्तुवन्ति ।
अस्याः सोदर्या ’दृषद्वती <ref>Caggar River.</ref>’ नाम कापि नदी
हास्तिनिप ~
’हास्तिनपुरात्' <ref>हास्तिनपुरम्=Hastinpur</ref> पश्चिमोत्तरतो विद्यमानस्य अम्बालापुरस्य <ref>अम्बाला=Ambala</ref> परिसरे प्रवहन्त्यनया संयुज्यते ।
अस्त्यन्या सरस्वती <ref>This Saraswati flows through Guzarat.</ref>, यार्बुदाद् <ref>From Aravalli hill.</ref> उत्पद्य पाश्चमागब्धिम् आविशति ॥<noinclude></noinclude>
qsob5lh4xx9e17lxr04yf7zwly8hi76
343284
343283
2022-08-12T07:11:08Z
Shubha
190
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{center|१५}}</noinclude>
आमुखात् सिन्धुनदे नौः ९४२ <ref>द्विचत्वारिंशदाधिकानि नव शतानि.</ref> कोशान् उत्सर्पति ॥
सरस्वती <ref>Saraswati River.</ref>-’सरस्वत्याः' प्रभवः शुतुद्रियमुनयोर्मध्यवर्ती ` प्लक्षप्रस्रवणो <ref>This is mentioned in the Mahabharata.</ref> ' नाम गिरिः । कुरुक्षेत्रस्योत्तरा <ref>Of Thaneswar</ref> सीमास्याः सरणिर्भवति । अस्यां वर्षास्वेव
स्रोतो लक्ष्यं भवति । अन्ते चैषा मरुसिकतासु अदर्शनं र्प्राप्नोति ।
अस्याः पावनानि तीर्थानि महर्षिभिर्भक्त्या
सेवितानि । अस्या माहात्म्यं महाभारते बलरामतीर्थयात्रायाम् उद्घुष्यते । ऋचोऽप्यस्या महिमानं स्तुवन्ति ।
अस्याः सोदर्या ’दृषद्वती <ref>Caggar River.</ref>’ नाम कापि नदी
हास्तिनिप ~
’हास्तिनपुरात्' <ref>हास्तिनपुरम्=Hastinpur</ref> पश्चिमोत्तरतो विद्यमानस्य अम्बालापुरस्य <ref>अम्बाला=Ambala</ref> परिसरे प्रवहन्त्यनया संयुज्यते ।
अस्त्यन्या सरस्वती <ref>This Saraswati flows through Guzarat.</ref>, यार्बुदाद् <ref>From Aravalli hill.</ref> उत्पद्य पाश्चमागब्धिम् आविशति ॥<noinclude></noinclude>
pdz32pjao1fk8k5y355jhkic361q2t1
पृष्ठम्:अद्भुतसागरः.djvu/४२०
104
125955
343285
2022-08-12T07:11:49Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ {{bold|<poem>........ तां च यायान्नराधिपः -<small>इति सम्बन्धः</small> ॥ </poem>}} <small>विष्णुधर्मेत्तरे ।</small> {{bold|<poem>यां दिशं भूकम्पो याति तां च यायाद्राजा -<small>इति ।</small></poem>}} {{center|<poem>{{bold|इति श्रीमहारा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=जलाशयाद्भुतावर्त्तः ।|right=४०९}}</noinclude>{{bold|<poem>........ तां च यायान्नराधिपः -<small>इति सम्बन्धः</small> ॥
</poem>}}
<small>विष्णुधर्मेत्तरे ।</small>
{{bold|<poem>यां दिशं भूकम्पो याति तां च यायाद्राजा -<small>इति ।</small></poem>}}
{{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे भूमिकम्पाद्भुतावर्त्तः ।
अथ जलाशयाद्भुतावर्त्तः।}}</poem>}}
<small>तत्र पद्मपुराणे देवानां पराजयनिमित्तम् ।</small>
{{bold|<poem>"यथार्थमाहुः सरितो न च चुक्षुभिरेऽर्णवाः” * ।</poem>}}
<small>सुन्दरकाण्डे रामजयनिमित्तम् ।</small>
{{bold|<poem>“ प्रसन्नाः सुरसाश्चापः ........ +।</poem>}}
<small>बर्हस्पत्ये ।</small>
{{bold|<poem>विप्राणां भवति हि शुक्लमम्बुदोषो
राजानं सपदि निहन्ति लोहितं च ।
पीतं चेद्भवति निहन्ति वैश्यवर्गं ।
शद्राणां भवति हि कृष्णमम्बुदोषः ॥</poem>}}
<small>मत्स्यपुराणेऽसुरपराजयनिमित्तम् ।</small>
{{bold|<poem>“.........उद्भूताश्च महार्णवाः" +।</poem>}}
<small>स्कन्दपुराणे प्रह्लादपराज्यनिमित्तम् ।</small>
{{bold|<poem>वेलावलीसमाकीर्णा उद्भूताः सिन्धुसागराः ।</poem>}}
<small>उत्तरकाण्डे माल्यवदादिराक्षसवधनिमित्तम् ।</small>
{{bold|<poem>“वेलां समुद्रश्चोत्क्रान्तः....... ”।</poem>}}
*सृष्टिखण्डे ३८ अ. १६४ श्लो, तत्र 'न चुक्षुभे तथाऽर्णवः' इति ।
के ७ सर्गे ३२ श्लो ।
+ नोक्तस्थले उपलभ्यते ।
५२<noinclude></noinclude>
kq500ji8634vcj5zfpaacvtbx5ac6cb
343289
343285
2022-08-12T07:19:44Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=जलाशयाद्भुतावर्त्तः ।|right=४०९}}</noinclude>{{bold|<poem>{{gap}}........ तां च यायान्नराधिपः -<small>इति सम्बन्धः</small> ॥
</poem>}}
<small>विष्णुधर्मेत्तरे ।</small>
{{bold|<poem>{{gap}}यां दिशं भूकम्पो याति तां च यायाद्राजा -<small>इति ।</small></poem>}}
{{center|<poem>{{bold|<small>इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे भूमिकम्पाद्भुतावर्त्तः ।</small>
अथ जलाशयाद्भुतावर्त्तः।}}</poem>}}
<small>तत्र पद्मपुराणे देवानां पराजयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"यथार्थमाहुः सरितो न च चुक्षुभिरेऽर्णवाः” *<ref>* ५ सृष्टिखण्डे ३८ अ. १६४ श्लो, तत्र 'न चुक्षुभे तथाऽर्णवः'-इति ।</ref> ।</poem>}}
<small>सुन्दरकाण्डे रामजयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“प्रसन्नाः सुरसाश्चापः ........ +<ref>+ नोक्तस्थले उपलभ्यते ।</ref>।</poem>}}
<small>बर्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}विप्राणां भवति हि शुक्लमम्बुदोषो
{{gap}}{{gap}}राजानं सपदि निहन्ति लोहितं च ।
{{gap}}पीतं चेद्भवति निहन्ति वैश्यवर्गं ।
{{gap}}{{gap}}शद्राणां भवति हि कृष्णमम्बुदोषः ॥</poem>}}
<small>मत्स्यपुराणेऽसुरपराजयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“.........उद्भूताश्च महार्णवाः" +<ref>+ नोक्तस्थले उपलभ्यते ।</ref>।</poem>}}
<small>स्कन्दपुराणे प्रह्लादपराज्यनिमित्तम् ।</small>
{{bold|<poem>{{gap}}वेलावलीसमाकीर्णा उद्भूताः सिन्धुसागराः ।</poem>}}
<small>उत्तरकाण्डे माल्यवदादिराक्षसवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“वेलां समुद्रश्चोत्क्रान्तः....... ” <ref>७ सर्गे ३२ श्लो. ।</ref>।</poem>}}
{{rule}}<noinclude></noinclude>
m4rs7buhoehutbachirai9j3g5i3qiu
पृष्ठम्:अद्भुतसागरः.djvu/४२१
104
125956
343320
2022-08-12T10:18:03Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ <small>गदापर्वणि दुर्योधनवधनिमित्तम् ।</small> {{bold|<poem>"उदपानगताश्चापो व्यवर्धन्त समन्ततः" *<ref>* ५६ अ १४ श्लो ।</ref>।</poem>}} <small>उत्तरकाण्डे जगदुद्वेजकरावणौत्पत्तौ ।</small> {{bold|<poem>“अक्ष... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=४१०|center=अद्भुतसागरे}}</noinclude><small>गदापर्वणि दुर्योधनवधनिमित्तम् ।</small>
{{bold|<poem>"उदपानगताश्चापो व्यवर्धन्त समन्ततः" *<ref>* ५६ अ १४ श्लो ।</ref>।</poem>}}
<small>उत्तरकाण्डे जगदुद्वेजकरावणौत्पत्तौ ।</small>
{{bold|<poem>“अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः” +<ref>+ ९ मा ३२ श्लो.।</ref> ।</poem>}}
<small>भगवते हिरण्याक्षोत्पत्तौ ।</small>
{{bold|<poem>"चुक्रोश विमनाश्चाब्धिरूर्मिभिः क्षुभितोदरः ।
सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः "॥</poem>}}
<small>भागवते वासुदेवोत्क्रान्तिनिमित्तम् ।</small>
{{bold|<poem>"नद्यो नदाश्च क्षुभिताः सरासिं च मनांसि च" ।</poem>}}
<small>गार्गीये ।</small>
{{bold|<poem>जलाशयगतं वारि यत्र भ्राम्यति चक्रवत् ।
वर्धते हीयते वाऽपि तत्र राजवधो भवेत् ॥</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>नगरादपसर्पन्ते समीपमपयान्ति वा ।
अशोष्या वाऽपि शुष्यन्ति प्रतीपं प्रवहन्ति वा ॥
नद्यो ह्रदाः प्रस्रवणा विरसा वा भवन्ति तु ।
विवर्णं कलुषं तप्तं फेनवज्जन्तुसंकुलम् ॥
क्षीरस्नेहसुरारक्तं वहन्ते व्याकुलोदकाः ।
षण्मासाभ्यन्तरे तत्र परचक्रागमो भवेत् ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>नगरादपसर्पन्ते सरत्वन्तीऽथनिम्निगाः ।
अशोष्या अपि शुष्यन्ति विमार्गं प्रवहन्ति वा ॥
ह्नदपल्वलकूपानामुदधेर्वाऽपि नर्दनम् ।
अचिरात् तत् पुरं शून्यं भवतीत्यभिनिर्दिशेत् ॥
प्रतिस्रोतो वहन्ते वा विरसं चारुनिम्नगाः ।</poem>}}
{{rule}}
उपलभ्यते ।<noinclude></noinclude>
lw1shtxj1615z8gtk0judnew7npi59e
पृष्ठम्:अद्भुतसागरः.djvu/४२२
104
125957
343321
2022-08-12T10:37:20Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ {{bold|<poem>विवर्णं कलुषं तप्तं फेनवजन्तुसंकुलम् ॥ क्षीरस्नेहं सुरारक्तं वहन्ते व्याकुलोदकम् । षण्मासाभ्यन्तरे तत्र परचक्रागमं वदेत् ॥</poem>}} <small>वराहसंहितायाम् ।</small> {{... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=जलाशयाद्भुतावत्तेः ।|right=४११}}</noinclude>{{bold|<poem>विवर्णं कलुषं तप्तं फेनवजन्तुसंकुलम् ॥
क्षीरस्नेहं सुरारक्तं वहन्ते व्याकुलोदकम् ।
षण्मासाभ्यन्तरे तत्र परचक्रागमं वदेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते ।
शोषश्चाशोष्याणामन्येषां वा हृदादीनाम् ॥
स्नेहासृङ्यांसवहाः संकुलकलुषं प्रतीपगाश्चापि ।
परचक्रस्यागमनं नद्यः कथयन्ति षण्मासान् ॥</poem>}}
<small>बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>बहुतोयेऽपि संशोषः कृपेऽसृक्पूतिगन्धिता ।
राज्ञोऽब्दार्धाद्वधं कुर्यात् स्रोतोऽन्यत्वे परागमः ॥</poem>}}
कृपेऽसृकपूतिविस्त्रूतिरित्युत्पलेन लिखितम् |
<small>औशनसे ।</small>
{{bold|<poem>यस्य राज्ञो जनपदे नदी वहति कर्दमम् ।
काष्ठं तृणं चोपलं वा मृतकं मत्स्यजालकम् ॥
यस्य राज्ञो जनपदे प्रतिस्रोतो नदी वहेत् ।
अष्टमासाज्जनपदो हन्यते शस्त्रपाणिभिः ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|<poem>नोषयोग्यानां नदीकूपपल्वलानामपक्रमं परिशोषणमपां वैरस्यं
पुरविनाशाय सरितां प्रतिस्रोतोऽभिगमनं क्षीरस्नेहमधुसुरापूयशोणितकुणपमांसविण्मूत्रगन्धविलुलितसलिलप्रवणमहीयूकमपां गाधागाधपरिवर्त्तनमुच्छोषणं चापरचक्रागमनाय नरपतिभयाय वा ।</poem>}}
<small>गदापर्वणिपाण्डवशिविरक्षयनिमित्तम् ।</small>
{{bold|<poem>“नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन्” * ।</poem>}}
५८ अ. ५१ लो । अत्र 'वहा अभवश्वित्यत्र 'बद्दाऽभवन्'इत्यार्थः ।<noinclude></noinclude>
spevsdi29n03fc491sgvwwy9a1xzg5t
343330
343321
2022-08-12T11:16:39Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=जलाशयाद्भुतावत्तेः ।|right=४११}}</noinclude>{{bold|<poem>{{gap}}विवर्णं कलुषं तप्तं फेनवज्जन्तुसंकुलम् ॥
{{gap}}क्षीरस्नेहं सुरारक्तं वहन्ते व्याकुलोदकम् ।
{{gap}}षण्मासाभ्यन्तरे तत्र परचक्रागमं वदेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते ।
{{gap}}शोषश्चाशोष्याणामन्येषां वा ह्नदादीनाम् ॥
{{gap}}स्नेहासृङ्यांसवहाः संकुलकलुषं प्रतीपगाश्चापि ।
{{gap}}परचक्रस्यागमनं नद्यः कथयन्ति षण्मासान् ॥</poem>}}
<small>बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}बहुतोयेऽपि संशोषः कृपेऽसृक्पूतिगन्धिता ।
{{gap}}राज्ञोऽब्दार्धाद्वधं कुर्यात् स्रोतोऽन्यत्वे परागमः ॥</poem>}}
<small>कृपेऽसृकपूतिविस्त्रूतिरित्युत्पलेन लिखितम् |
औशनसे ।</small>
{{bold|<poem>{{gap}}यस्य राज्ञो जनपदे नदी वहति कर्दमम् ।
{{gap}}काष्ठं तृणं चोपलं वा मृतकं मत्स्यजालकम् ॥
{{gap}}यस्य राज्ञो जनपदे प्रतिस्रोतो नदी वहेत् ।
{{gap}}अष्टमासाज्जनपदो हन्यते शस्त्रपाणिभिः ॥</poem>}}
<small>पराशरस्तु ।</br> </small>
{{bold|नोषयोग्यानां नदीकूपपल्वलानामपक्रमं परिशोषणमपां वैरस्यं
पुरविनाशाय सरितां प्रतिस्रोतोऽभिगमनं क्षीरस्नेहमधुसुरापूयशोणितकुणपमांसविण्मूत्रगन्धविलुलितसलिलप्रवणमहीयूकमपां गाधागाधपरिवर्त्तनमुच्छोषणं चापरचक्रागमनाय नरपतिभयाय वा ।}}
<small>गदापर्वणिपाण्डवशिविरक्षयनिमित्तम् ।</small>
{{bold|<poem> {{gap}}“नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन्” *।<ref>* ५८ अ.५१ श्लो.। अत्र 'वहा अभवन्नित्यत्र 'बद्वाऽभवन्'इत्यार्षः ।</ref></poem>}}
{{rule}}<noinclude></noinclude>
c0jxtbl0dkuziy9w7fcmmxzylh8eg2e
343336
343330
2022-08-12T11:24:24Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=जलाशयाद्भुतावत्तेः ।|right=४११}}</noinclude>{{bold|<poem>{{gap}}विवर्णं कलुषं तप्तं फेनवज्जन्तुसंकुलम् ॥
{{gap}}क्षीरस्नेहं सुरारक्तं वहन्ते व्याकुलोदकम् ।
{{gap}}षण्मासाभ्यन्तरे तत्र परचक्रागमं वदेत् ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते ।
{{gap}}शोषश्चाशोष्याणामन्येषां वा ह्नदादीनाम् ॥
{{gap}}स्नेहासृङ्यांसवहाः संकुलकलुषं प्रतीपगाश्चापि ।
{{gap}}परचक्रस्यागमनं नद्यः कथयन्ति षण्मासान् ॥</poem>}}
<small>बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}बहुतोयेऽपि संशोषः कृपेऽसृक्पूतिगन्धिता ।
{{gap}}राज्ञोऽब्दार्धाद्वधं कुर्यात् स्रोतोऽन्यत्वे परागमः ॥</poem>}}
<small>कृपेऽसृकपूतिविस्त्रूतिरित्युत्पलेन लिखितम् |</br>
औशनसे ।</small>
{{bold|<poem>{{gap}}यस्य राज्ञो जनपदे नदी वहति कर्दमम् ।
{{gap}}काष्ठं तृणं चोपलं वा मृतकं मत्स्यजालकम् ॥
{{gap}}यस्य राज्ञो जनपदे प्रतिस्रोतो नदी वहेत् ।
{{gap}}अष्टमासाज्जनपदो हन्यते शस्त्रपाणिभिः ॥</poem>}}
<small>पराशरस्तु ।</br> </small>
{{bold|नोषयोग्यानां नदीकूपपल्वलानामपक्रमं परिशोषणमपां वैरस्यं
पुरविनाशाय सरितां प्रतिस्रोतोऽभिगमनं क्षीरस्नेहमधुसुरापूयशोणितकुणपमांसविण्मूत्रगन्धविलुलितसलिलप्रवणमहीयूकमपां गाधागाधपरिवर्त्तनमुच्छोषणं चापरचक्रागमनाय नरपतिभयाय वा ।}}
<small>गदापर्वणिपाण्डवशिविरक्षयनिमित्तम् ।</small>
{{bold|<poem> {{gap}}“नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन्” *।<ref>* ५८ अ.५१ श्लो.। अत्र 'वहा अभवन्नित्यत्र 'बद्वाऽभवन्'इत्यार्षः ।</ref></poem>}}
{{rule}}<noinclude></noinclude>
e2ab5ign996jbib7ok0cwyfpg53wpk0
पृष्ठम्:अद्भुतसागरः.djvu/४२३
104
125958
343337
2022-08-12T11:27:59Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ हरिवंशपद्मपुराणयोहिरण्यकशिपुवधनिमित्तम् । “नद्यश्च प्रतिलोमा हि वहन्ति कलुषोदकाः" * । अग्निपुराणे च । नधश्च प्रतिकुलं तु वहन्ति रुधिरोदकाः ॥ बार्हस्पत्ये ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=४१२|center=अद्भुतसागरे}}</noinclude>
हरिवंशपद्मपुराणयोहिरण्यकशिपुवधनिमित्तम् ।
“नद्यश्च प्रतिलोमा हि वहन्ति कलुषोदकाः" * ।
अग्निपुराणे च ।
नधश्च प्रतिकुलं तु वहन्ति रुधिरोदकाः ॥
बार्हस्पत्ये ।
महोर्मिभिः क्षोभिततोय वेगाः स्वकुलजान् वृक्षगणान् हरन्त्यः |
नद्यः प्रतीयाम्बुवहा यदा स्युस्तदा भयं विद्धि नरेश्वरस्य ॥
एतेन स्रोतोभिघातजातस्य प्रादेशिकाभिन्नदोषावहत्वमित्युक्तम् ।
उद्योगपर्वणि कुरुपाण्डव सैन्यक्षर्यानिमित्तम् ।
"उदपानाश्च कुम्भाश्च प्रासिञ्चन् शतशो जलम् ” ” ।
घराहसंहितायाम् ।
सलिलोत्पत्तिरवाते गन्धरसविपर्ययोऽत्र तोयानाम् ।
सलिलाशयविकृतौ वा महद्भयं तत्र शान्तिरियम् ॥
तथा च मत्स्यपुराणे |
जलशया विनिर्वृतिं प्रजल्पन्ति कथन्ति वा ।
प्रमुञ्चन्ति सुजिह्वां च ज्वालाधूमं सृजन्ति च ॥
अखाते वा जलोत्पतिमगन्धा वा जलाशयाः ।
संगीतशब्दाः श्रूयन्ते जनमारभयं भवेत् ॥
विष्णुधर्मोत्तरे |
जलाशया विनिर्दन्ति प्रजल्पन्ति कथन्ति च ।
विमुञ्चन्ति तथा ब्रह्मन् ज्वालाधूमरजांसि च ॥
<small>अन्यन्मत्स्यपुराणतुल्यम् ।
गदापर्वणि पाण्डवशिविरक्षयनिमित्तम् ।</small>
{{bold|<poem>"ह्नदाः कूपाश्च रुधिरमुद्वमुर्नृपसत्तम" ।</poem>}}
* भविष्यपर्वणि ४६ अ २१ लो । पद्मपुराणे ५ सृष्टिखण्डे ४२ अ. १३९ श्लो ।
तत्र 'नद्यश्च प्रतिकूलानि इति ।
+ ८४ अ, ७ श्लो, ।
के ५८ अ ५८ श्लो ।<noinclude></noinclude>
5vny990plmqgcxxyoljylzettvnr9u2