विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.23
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
विष्णुसहस्रनामस्तोत्रम्
0
269
343393
137809
2022-08-13T09:34:59Z
2401:4900:C0D:9F04:5AC1:41ED:4C20:982C
/* मूलपाठः */
wikitext
text/x-wiki
{{header
| title = श्रीविष्णुसहस्रनामस्तोत्रम्
| author =
| translator =
| section = [[विष्णुस्तोत्राणि]]
| previous =
| next =
| year =
| notes =
}}
==मूलपाठः==
ॐ सकलसौभाग्यदायकं श्रीविष्णुसहस्रनामस्तोत्रम् ॥
<poem>
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥१॥
यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम्।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये॥२॥
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥३॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः॥४॥
अविकाराय शुद्धाय नित्याय परमात्मने।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे॥५॥
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात्।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे॥६॥
ॐ नमो विष्णवे प्रभविष्णवे।
श्रीवैशम्पायन उवाच —
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत॥७॥
युधिष्ठिर उवाच —
किमेकं दैवतं लोके किं वाप्येकं परायणम्।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्॥८॥
को धर्मः सर्वधर्माणां भवतः परमो मतः।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्॥९॥
</poem>
भीष्म उवाच —
<poem>
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः॥१०॥
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च॥११॥
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्॥१२॥
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम्॥१३॥
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा॥१४॥
परमं यो महत्तेजः परमं यो महत्तपः।
परमं यो महद्ब्रह्म परमं यः परायणम्॥१५॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्।
दैवतं दैवतानां च भूतानां योऽव्ययः पिता॥१६॥
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये॥१७॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम्॥१८॥
यानि नामानि गौणानि विख्यातानि महात्मनः।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये॥१९॥
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः।
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः॥२०॥
अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते॥२१॥
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम्।
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं॥२२॥
</poem>
==पूर्वन्यासः==
<poem>
श्रीवेदव्यास उवाच ---
ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य॥
श्री वेदव्यासो भगवान ऋषिः।
अनुष्टुप् छन्दः।
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता।
अमृतांशूद्भवो भानुरिति बीजम्।
देवकीनन्दनः स्रष्टेति शक्तिः।
उद्भवः क्षोभणो देव इति परमो मन्त्रः।
शङ्खभृन्नन्दकी चक्रीति कीलकम्।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम्।
रथाङ्गपाणिरक्षोभ्य इति नेत्रम्।
त्रिसामा सामगः सामेति कवचम्।
आनन्दं परब्रह्मेति योनिः।
ऋतुः सुदर्शनः काल इति दिग्बन्धः॥
श्रीविश्वरूप इति ध्यानम्।
श्रीमहाविष्णुप्रीत्यर्थं सहस्रनामजपे विनियोगः॥
</poem>
==अथ न्यासः==
<poem>
ॐ शिरसि वेदव्यासऋषये नमः।
मुखे अनुष्टुप्छन्दसे नमः।
हृदि श्रीकृष्णपरमात्मदेवतायै नमः।
गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः।
पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः।
सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः।
करसंपूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः॥
इति ऋषयादिन्यासः॥
</poem>
==अथ करन्यासः==
<poem>
ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः।
अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः।
सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः।
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः।
रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः।
इति करन्यासः॥
</poem>
==अथ षडङ्गन्यासः==
<poem>
ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः।
अमृतांशूद्भवो भानुरिति शिरसे स्वाहा।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट्।
सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम्।
निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट्।
रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट्।
इति षडङ्गन्यासः॥
श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं करिष्ये इति सङ्कल्पः।
</poem>
==अथ ध्यानम्==
<poem>
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः॥१॥
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि॥२॥
ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥३॥
मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम्।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम्॥४॥
नमः समस्तभूतानामादिभूताय भूभृते।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे॥५॥
सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् |
सहारवक्षःस्थलकौस्तुभश्रियं
नमामि विष्णुं शिरसा चतुर्भुजम्॥६॥
छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलंकृतम् |
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये॥७॥
</poem>
==स्तोत्रम् ==
॥ हरिः ॐ ॥
<poem>
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः॥१॥
पूतात्मा परमात्मा च मुक्तानां परमा गतिः।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च॥२॥
योगो योगविदां नेता प्रधानपुरुषेश्वरः।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः॥३॥
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः॥४॥
स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः।
अनादिनिधनो धाता विधाता धातुरुत्तमः॥५॥
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः॥६॥
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्॥७॥
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः॥८॥
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥९॥
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः॥१०॥
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः॥११॥
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः॥१२॥
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः।
अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः॥१३॥
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः॥१४॥
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः॥१५॥
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥१६॥
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः॥१७॥
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अतीन्द्रियो महामायो महोत्साहो महाबलः॥१८॥
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्॥१९॥
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः॥२०॥
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥२१॥
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥२२॥
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः॥२३॥
अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्॥२४॥
आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः।
अहः संवर्तको वह्निरनिलो धरणीधरः॥२५॥
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः॥२६॥
असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः॥२७॥
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः॥२८॥
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः॥२९॥
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः॥३०॥
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः॥३१॥
भूतभव्यभवन्नाथः पवनः पावनोऽनलः।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः॥३२॥
युगादिकृद्युगावर्तो नैकमायो महाशनः।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित्॥३३॥
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः॥३४॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः॥३५॥
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः॥३६॥
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः॥३७॥
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः॥३८॥
अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः॥३९॥
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः।
महीधरो महाभागो वेगवानमिताशनः॥४०॥
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः।
करणं कारणं कर्ता विकर्ता गहनो गुहः॥४१॥
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः॥४२॥
रामो विरामो विरजो (or विरतो) मार्गो नेयो नयोऽनयः।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः॥४३॥
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः॥४४॥
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः॥४५॥
विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः॥४६॥
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः॥४७॥
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्॥४८॥
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः॥४९॥
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः॥५०॥
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः॥५१॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः॥५२॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः॥५३॥
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः।
विनयो जयः सत्यसंधो दाशार्हः सात्त्वतांपतिः॥५४॥
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः॥५५॥
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः॥५६॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत्॥५७॥
महावराहो गोविन्दः सुषेणः कनकाङ्गदी।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः॥५८॥
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः॥५९॥
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः॥६०॥
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः॥६१॥
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्॥६२॥
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः॥६३॥
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः॥६४॥
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः॥६५॥
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः॥६६॥
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः॥६७॥
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः॥६८॥
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः॥६९॥
कामदेवः कामपालः कामी कान्तः कृतागमः।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः॥७०॥
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः॥७१॥
महाक्रमो महाकर्मा महातेजा महोरगः।
महाक्रतुर्महायज्वा महायज्ञो महाहविः॥७२॥
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः॥७३॥
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः॥७४॥
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः॥७५॥
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः॥७६॥
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः॥७७॥
एको नैकः सवः कः किं यत् तत्पदमनुत्तमम्।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः॥७८॥
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी।
वीरहा विषमः शून्यो घृताशीरचलश्चलः॥७९॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः॥८०॥
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः॥८१॥
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्॥८२॥
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा॥८३॥
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः॥८४॥
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी॥८५॥
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः।
महाह्रदो महागर्तो महाभूतो महानिधिः॥८६॥
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः।
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः॥८७॥
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः॥८८॥
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः॥८९॥
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः॥९०॥
भारभृत् कथितो योगी योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः॥९१॥
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः॥९२॥
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः॥९३॥
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः॥९४॥
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः॥९५॥
सनात्सनातनतमः कपिलः कपिरव्ययः।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः॥९६॥
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः॥९७॥
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः॥९८॥
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः॥९९॥
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः॥१००॥
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः।
जननो जनजन्मादिर्भीमो भीमपराक्रमः॥१०१॥
आधारनिलयोऽधाता पुष्पहासः प्रजागरः।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः॥१०२॥
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः॥१०३॥
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः॥१०४॥
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक् यज्ञसाधनः।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च॥१०५॥
आत्मयोनिः स्वयंजातो वैखानः सामगायनः।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः॥१०६॥
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः॥१०७॥
सर्वप्रहरणायुध ॐ नम इति।
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु॥१०८॥
श्री वासुदेवोऽभिरक्षतु ॐ नम इति।
</poem>
==उत्तरन्यासः==
<poem>
भीष्म उवाच ---
इतीदं कीर्तनीयस्य केशवस्य महात्मनः।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्॥१॥
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्।
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः॥२॥
वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत्।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्॥३॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्।
कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाम्॥४॥
भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत्॥५॥
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्॥६॥
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः॥७॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः॥८॥
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः॥९॥
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्॥१०॥
न वासुदेवभक्तानामशुभं विद्यते क्वचित्।
जन्ममृत्युजराव्याधिभयं नैवोपजायते॥११॥
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः॥१२॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे॥१३॥
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः।
वासुदेवस्य वीर्येण विधृतानि महात्मनः॥१४॥
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्॥१५॥
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च॥१६॥
सर्वागमानामाचारः प्रथमं परिकल्पते।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः॥१७॥
ऋषयः पितरो देवा महाभूतानि धातवः।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम्॥१८॥
योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात्॥१९॥
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः॥२०॥
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च॥२१॥
विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्॥२२॥
न ते यान्ति पराभवम ॐ नम इति।
अर्जुन उवाच ---
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम।
भक्तानामनुरक्तानां त्राता भव जनार्दन॥२३॥
श्रीभगवानुवाच ---
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः॥२४॥
स्तुत एव न संशय ॐ नम इति।
व्यास उवाच ---
वासनाद्वासुदेवस्य वासितं भुवनत्रयम्।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते॥२५॥
श्री वासुदेव नमोऽस्तुत ॐ नम इति।
पार्वत्युवाच ---
केनोपायेन लघुना विष्णोर्नामसहस्रकम।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो॥२६॥
ईश्वर उवाच ---
श्रीराम राम रामेति रमे रामे मनोरमे।
सहस्रनाम तत्तुल्यं राम नाम वरानने॥२७॥
श्रीरामनाम वरानन ॐ नम इति।
ब्रह्मोवाच ---
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटि युगधारिणे नमः॥२८॥
सहस्रकोटि युगधारिणे ॐ नम इति।
सञ्जय उवाच ---
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥२९॥
श्रीभगवानुवाच ---
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥३०॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय संभवामि युगे युगे॥३१॥
आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः।
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्तु॥३२॥
कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात्।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि॥३३॥
</poem>
इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥
॥ॐ तत्सदिति ॥
==उपसंहारश्लोकाः==
<poem>
ॐ आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥
आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम्॥
नमः कोदण्डहस्ताय सन्धीकृतशराय च।
खण्डिताखिलदैत्याय रामायापन्निवारिणे॥
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा।
गच्छन्ममाग्रतो नित्यं रामः पातु सलक्ष्मणः॥
अच्युतानन्तगोविन्द नामोच्चारणभेषजात्।
नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम्॥
सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते।
वेदाच्छास्त्रं परं नास्ति न देवं केशवात्परम् ॥
शरीरे जर्झरीभूते व्याधिग्रस्ते कलेवरे।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः॥
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः।
इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत्।
तत्सर्व क्षम्यतां देव नारायण नमोऽस्तु ते ॥
विसर्गबिन्दुमात्राणि पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥
</poem>
==पर्यायोपसंहारश्लोकाः==
<poem>
नमः कमलनाभाय नमस्ते जलशायिने।
नमस्ते केशवानन्त वासुदेव नमोऽस्तुते॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च।
जगद्धिताय कृष्णाय गोविंदाय नमो नमः॥
आकाशात्पतितं तोयं यथा गच्छति सागरम्।
सर्वदेवनमस्कारः केशवं प्रति गच्छति॥
एष निष्कंटकः पन्था यत्र संपूज्यते हरिः।
कुपथं तं विजानीयाद् गोविन्दरहितागमम्॥
सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्।
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम्॥
यो नरः पठते नित्यं त्रिकालं केशवालये।
द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति॥
दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः।
विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते॥
येने ध्यातः श्रुतो येन येनायं पठ्यते स्तवः।
दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः॥
इह लोके परे वापि न भयं विद्यते क्वचित्।
नाम्नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ॥
शनैर्दहन्ति पापानि कल्पकोटिशतानि च।
अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम्॥
पठेन्नामसहस्रं तु गवां कोटिफलं लभेत्।
शिवालये पठेनित्यं तुलसीवनसंस्थितः॥
नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा।
ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति॥
विलयं यान्ति पापानि चान्यपापस्य का कथा।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति॥
</poem>
॥हरिः ॐ तत्सत्॥
==स्रोतः==
Converted from [http://www.aczone.com/itrans/online/ ITRANS] version at [https://sanskritdocuments.org/ Sanskrit Documents website].
==सम्बद्धानुबन्धाः==
#[[श्रीवेङ्कटेशसुप्रभातम्]]
#[[श्रीवेङ्कटेशस्तोत्रम्]]
#[[श्रीवेङ्कटेशप्रपत्तिः]]
#[[श्रीवेङ्कटेशमङ्गलशासनम्]]
#[[श्रीकामाक्षीसुप्रभातम्]]
#[[श्रीकाशीविश्वनाथसुप्रभातम्]]
#[[wikipedia:en:Vishnu sahasranama|Vishnu sahasranama]] (Wikipedia)
#[[श्रीविष्णुशतनामस्तोत्रम्]]
{{wikipediacat}}
res7cso4981exe6gbljasb2oxz7qafb
ऋग्वेदः सूक्तं ९.६३
0
543
343342
308702
2022-08-12T19:42:52Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ९|मण्डल ९]]
| author = निध्रुविः काश्यपः
| translator =
| section = सूक्तं ९.६३
| previous = [[ऋग्वेद: सूक्तं ९.६२|सूक्तं ९.६२]]
| next = [[ऋग्वेद: सूक्तं ९.६४|सूक्तं ९.६४]]
| notes = दे. पवमानः सोमः। गायत्री
}}
<poem><span style="font-size: 14pt; line-height: 200%">
आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् ।
अस्मे श्रवांसि धारय ॥१॥
इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः ।
चमूष्वा नि षीदसि ॥२॥
सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् ।
मधुमाँ अस्तु वायवे ॥३॥
एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः ।
सोमा ऋतस्य धारया ॥४॥
इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् ।
अपघ्नन्तो अराव्णः ॥५॥
सुता अनु स्वमा रजोऽभ्यर्षन्ति बभ्रवः ।
इन्द्रं गच्छन्त इन्दवः ॥६॥
अया पवस्व धारया यया सूर्यमरोचयः ।
हिन्वानो मानुषीरपः ॥७॥
अयुक्त सूर एतशं पवमानो मनावधि ।
अन्तरिक्षेण यातवे ॥८॥
उत त्या हरितो दश सूरो अयुक्त यातवे ।
इन्दुरिन्द्र इति ब्रुवन् ॥९॥
परीतो वायवे सुतं गिर इन्द्राय मत्सरम् ।
अव्यो वारेषु सिञ्चत ॥१०॥
पवमान विदा रयिमस्मभ्यं सोम दुष्टरम् ।
यो दूणाशो वनुष्यता ॥११॥
अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम् ।
अभि वाजमुत श्रवः ॥१२॥
सोमो देवो न सूर्योऽद्रिभिः पवते सुतः ।
दधानः कलशे रसम् ॥१३॥
एते धामान्यार्या शुक्रा ऋतस्य धारया ।
वाजं गोमन्तमक्षरन् ॥१४॥
सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः ।
पवित्रमत्यक्षरन् ॥१५॥
प्र सोम मधुमत्तमो राये अर्ष पवित्र आ ।
मदो यो देववीतमः ॥१६॥
तमी मृजन्त्यायवो हरिं नदीषु वाजिनम् ।
इन्दुमिन्द्राय मत्सरम् ॥१७॥
आ पवस्व हिरण्यवदश्वावत्सोम वीरवत् ।
वाजं गोमन्तमा भर ॥१८॥
परि वाजे न वाजयुमव्यो वारेषु सिञ्चत ।
इन्द्राय मधुमत्तमम् ॥१९॥
कविं मृजन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः ।
वृषा कनिक्रदर्षति ॥२०॥
वृषणं धीभिरप्तुरं सोममृतस्य धारया ।
मती विप्राः समस्वरन् ॥२१॥
पवस्व देवायुषगिन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा ॥२२॥
पवमान नि तोशसे रयिं सोम श्रवाय्यम् ।
प्रियः समुद्रमा विश ॥२३॥
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
नुदस्वादेवयुं जनम् ॥२४॥
पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
अभि विश्वानि काव्या ॥२५॥
पवमानास आशवः शुभ्रा असृग्रमिन्दवः ।
घ्नन्तो विश्वा अप द्विषः ॥२६॥
पवमाना दिवस्पर्यन्तरिक्षादसृक्षत ।
पृथिव्या अधि सानवि ॥२७॥
पुनानः सोम धारयेन्दो विश्वा अप स्रिधः ।
जहि रक्षांसि सुक्रतो ॥२८॥
अपघ्नन्सोम रक्षसोऽभ्यर्ष कनिक्रदत् ।
द्युमन्तं शुष्ममुत्तमम् ॥२९॥
अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा ।
इन्दो विश्वानि वार्या ॥३०॥
</span></poem>
{{सायणभाष्यम्|
‘आ पवस्व' इति त्रिंशदृचं तृतीयं सूक्तं काश्यपस्य निध्रुवेरार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तम्- आ पवस्व निध्रुविः काश्यपः' इति । गतो विनियोगः ॥
आ प॑वस्व सह॒स्रिणं॑ र॒यिं सो॑म सु॒वीर्यं॑ ।
अ॒स्मे श्रवां॑सि धारय ॥१
आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् । र॒यिम् । सो॒म॒ । सु॒ऽवीर्य॑म् ।
अ॒स्मे इति॑ । श्रवां॑सि । धा॒र॒य॒ ॥१
आ । पवस्व । सहस्रिणम् । रयिम् । सोम । सुऽवीर्यम् ।
अस्मे इति । श्रवांसि । धारय ॥१
हे "सोम त्वं “सहस्रिणं बहुसंख्याकं “सुवीर्यं शोभनवीर्यं “रयिं धनम् “आ “पवस्व आभिमुख्येन क्षर । अपि च “अस्मे अस्मासु “श्रवांसि अन्नानि “धारय स्थापय ॥
इष॒मूर्जं॑ च पिन्वस॒ इन्द्रा॑य मत्स॒रिन्त॑मः ।
च॒मूष्वा नि षी॑दसि ॥२
इष॑म् । ऊर्ज॑म् । च॒ । पि॒न्व॒से॒ । इन्द्रा॑य । म॒त्स॒रिन्ऽत॑मः ।
च॒मूषु॑ । आ । नि । सी॒द॒सि॒ ॥२
इषम् । ऊर्जम् । च । पिन्वसे । इन्द्राय । मत्सरिन्ऽतमः ।
चमूषु । आ । नि । सीदसि ॥२
हे सोम “मत्सरिन्तमः अतिशयेन मदयितृतमस्त्वम् “इन्द्राय इन्द्रार्थम् “इषम् अन्नम् “ऊर्जं रसं “च "पिन्वसे क्षरसि । अपि च “चमूषु चमसेषु “आ “नि “षीदसि तिष्ठसि ॥
सु॒त इन्द्रा॑य॒ विष्ण॑वे॒ सोमः॑ क॒लशे॑ अक्षरत् ।
मधु॑माँ अस्तु वा॒यवे॑ ॥३
सु॒तः । इन्द्रा॑य । विष्ण॑वे । सोमः॑ । क॒लशे॑ । अ॒क्ष॒र॒त् ।
मधु॑ऽमान् । अ॒स्तु॒ । वा॒यवे॑ ॥३
सुतः । इन्द्राय । विष्णवे । सोमः । कलशे । अक्षरत् ।
मधुऽमान् । अस्तु । वायवे ॥३
“इन्द्राय इन्द्रार्थं “विष्णवे विष्ण्वर्थं च “वायवे वाय्वर्थं च “सुतः अभिषुतः यः “सोमः “कलशे द्रोणकलशे "अक्षरत् क्षरति सोऽयं सोमः "मधुमान् मधुररसवान् “अस्तु भवतु ॥
ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां॑सि ब॒भ्रवः॑ ।
सोमा॑ ऋ॒तस्य॒ धार॑या ॥४
ए॒ते । अ॒सृ॒ग्र॒म् । आ॒शवः॑ । अति॑ । ह्वरां॑सि । ब॒भ्रवः॑ ।
सोमाः॑ । ऋ॒तस्य॑ । धार॑या ॥४
एते । असृग्रम् । आशवः । अति । ह्वरांसि । बभ्रवः ।
सोमाः । ऋतस्य । धारया ॥४
"बभ्रवः बभ्रुवर्णाः “आशवः शीघ्राः “एते इमे “सोमाः “ऋतस्य उदकस्य “धारया “असृग्रं सृज्यन्ते । "ह्वरांसि रक्षांस्यभिगच्छन्ति च ॥
इन्द्रं॒ वर्धं॑तो अ॒प्तुरः॑ कृ॒णवन्तो॒ विश्व॒मार्यं॑ ।
अ॒प॒घ्नन्तो॒ अरा॑व्णः ॥५
इन्द्र॑म् । वर्ध॑न्तः । अ॒प्ऽतुरः॑ । कृ॒ण्वन्तः॑ । विश्व॑म् । आर्य॑म् ।
अ॒प॒ऽघ्नन्तः॑ । अरा॑व्णः ॥५
इन्द्रम् । वर्धन्तः । अप्ऽतुरः । कृण्वन्तः । विश्वम् । आर्यम् ।
अपऽघ्नन्तः । अराव्णः ॥५
“इन्द्रं “वर्धन्तः वर्धयन्तः “अप्तुरः उदकस्य प्रेरकाः “विश्वं सोममस्मदीयकर्मार्थम् “आर्यं भद्रं “कृण्वन्तः कुर्वन्तः "अराव्णः अदातॄन "अपघ्नन्तः विनाशयन्तः । अभ्यर्षन्तीत्युत्तरया संबन्धः ॥ ॥ ३० ॥
सु॒ता अनु॒ स्वमा रजो॒ऽभ्य॑र्षन्ति ब॒भ्रवः॑ ।
इन्द्रं॒ गच्छं॑त॒ इन्द॑वः ॥६
सु॒ताः । अनु॑ । स्वम् । आ । रजः॑ । अ॒भि । अ॒र्ष॒न्ति॒ । ब॒भ्रवः॑ ।
इन्द्र॑म् । गच्छ॑न्तः । इन्द॑वः ॥६
सुताः । अनु । स्वम् । आ । रजः । अभि । अर्षन्ति । बभ्रवः ।
इन्द्रम् । गच्छन्तः । इन्दवः ॥६
“बभ्रवः बभ्रुवर्णाः “सुताः अभिषुताः “इन्दवः सोमाः “इन्द्रम् "आ “गच्छन्तः आभिमुख्येन प्राप्नुवन्तः “स्वं स्वकीयं “रजः स्थानम् “अनु प्रति “अभ्यर्षन्ति अभिगच्छन्ति ॥
अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो॑चयः ।
हि॒न्वा॒नो मानु॑षीर॒पः ॥७
अ॒या । प॒व॒स्व॒ । धार॑या । यया॑ । सूर्य॑म् । अरो॑चयः ।
हि॒न्वा॒नः । मानु॑षीः । अ॒पः ॥७
अया । पवस्व । धारया । यया । सूर्यम् । अरोचयः ।
हिन्वानः । मानुषीः । अपः ॥७
हे सोम “मानुषीः मनुष्याणां हितानि “अपः उदकानि “हिन्वानः प्रेरयंस्त्वं “यया धारया “सूर्यमरोचयः प्राकाशयः तया "अया अनया “धारया “पवस्व क्षर ॥
अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ ।
अं॒तरि॑क्षेण॒ यात॑वे ॥८
अयु॑क्त । सूरः॑ । एत॑शम् । पव॑मानः । म॒नौ । अधि॑ ।
अ॒न्तरि॑क्षेण । यात॑वे ॥८
अयुक्त । सूरः । एतशम् । पवमानः । मनौ । अधि ।
अन्तरिक्षेण । यातवे ॥८
"पवमानः पूयमानः सोमः “मनावधि। मनुर्मनुष्यः । तस्मिन् मनुष्य इत्यर्थः । “अन्तरिक्षेण “यातवे गन्तुं “सूरः सूर्यस्य “एतशम् अश्वम् । ‘एतग्वः एतशः' इत्यश्वनामसु पाठात् । “अयुक्त युङ्क्ते ॥
उ॒त त्या ह॒रितो॒ दश॒ सूरो॑ अयुक्त॒ यात॑वे ।
इंदु॒रिंद्र॒ इति॑ ब्रु॒वन् ॥९
उ॒त । त्याः । ह॒रितः॑ । दश॑ । सूरः॑ । अ॒यु॒क्त॒ । यात॑वे ।
इन्दुः॑ । इन्द्रः॑ । इति॑ । ब्रु॒वन् ॥९
उत । त्याः । हरितः । दश । सूरः । अयुक्त । यातवे ।
इन्दुः । इन्द्रः । इति । ब्रुवन् ॥९
“उत अपि च “इन्दुः सोमः “इन्द्र “इति “ब्रुवन् “त्याः ताः “दश दशसंख्याका: "हरितः दिशः प्रति “यातवे गन्तुं "सूरः सूर्यस्यैतशम् “अयुक्त युनक्ति ॥
परी॒तो वा॒यवे॑ सु॒तं गिर॒ इंद्रा॑य मत्स॒रं ।
अव्यो॒ वारे॑षु सिंचत ॥१०
परि॑ । इ॒तः । वा॒यवे॑ । सु॒तम् । गिरः॑ । इन्द्रा॑य । म॒त्स॒रम् ।
अव्यः॑ । वारे॑षु । सि॒ञ्च॒त॒ ॥१०
परि । इतः । वायवे । सुतम् । गिरः । इन्द्राय । मत्सरम् ।
अव्यः । वारेषु । सिञ्चत ॥१०
हे “गिरः स्तोतारः यूयं “वायवे वाय्वर्थम् “इन्द्राय इन्द्रार्थं च “सुतम् अभिषुतं “मत्सरं मदकरं सोमम् “इतः अभिषवदेशादुद्धृत्य “अव्यः अवेः “वारेषु वालेषु “परि “षिञ्चत ॥ ॥ ३१ ॥
पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टरं॑ ।
यो दू॒णाशो॑ वनुष्य॒ता ॥११
पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । दु॒स्तर॑म् ।
यः । दुः॒ऽनशः॑ । व॒नु॒ष्य॒ता ॥११
पवमान । विदाः । रयिम् । अस्मभ्यम् । सोम । दुस्तरम् ।
यः । दुःऽनशः । वनुष्यता ॥११
हे "पवमान °सोम "यः रयिः “वनुष्यता हिंसकेनं शत्रुणा “दूणाशः नाशयितुमशक्यः तं शत्रुभिः "दुष्टरं “रयिं धनम् “अस्मभ्यं “विदाः देहि ॥
अ॒भ्य॑र्ष सह॒स्रिणं॑ र॒यिं गोमं॑तम॒श्विनं॑ ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥१२
अ॒भि । अ॒र्ष॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।
अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥१२
अभि । अर्ष । सहस्रिणम् । रयिम् । गोऽमन्तम् । अश्विनम् ।
अभि । वाजम् । उत । श्रवः ॥१२
हे सोम त्वं “सहस्रिणं बहुसंख्याकं “गोमन्तं गोभिर्युक्तम् “अश्विनम् अश्ववन्तं “रयिं धनम् “अभ्यर्ष अस्मानभिगमय । "उत अपि च “वाजं बलं “श्रवः अन्नं चास्मान् “अभि गमय ।
सोमो॑ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः ।
दधा॑नः क॒लशे॒ रसं॑ ॥१३
सोमः॑ । दे॒वः । न । सूर्यः॑ । अद्रि॑ऽभिः । प॒व॒ते॒ । सु॒तः ।
दधा॑नः । क॒लशे॑ । रस॑म् ॥१३
सोमः । देवः । न । सूर्यः । अद्रिऽभिः । पवते । सुतः ।
दधानः । कलशे । रसम् ॥१३
“देवो “न देव इव "सूर्यः रोचमानः “सोमः "अद्रिभिः ग्रावभिः “सुतः अभिषुतः सन् “कलशे द्रोणकलशे “रसं “दधानः धारयन् “पवते धारया क्षरति ।।
ए॒ते धामा॒न्यार्या॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।
वाजं॒ गोमं॑तमक्षरन् ॥१४
ए॒ते । धामा॑नि । आर्या॑ । शु॒क्राः । ऋ॒तस्य॑ । धार॑या ।
वाज॑म् । गोऽम॑न्तम् । अ॒क्ष॒र॒न् ॥१४
एते । धामानि । आर्या । शुक्राः । ऋतस्य । धारया ।
वाजम् । गोऽमन्तम् । अक्षरन् ॥१४
“एते अभिषुताः इमे “शुक्राः दीप्ताः सोमाः "आर्या आर्याणां श्रेष्ठानां यजमानानां “धामानि गृहान् प्रति “गोमन्तं गोभिर्युक्तं “वाजम् अन्नम् "ऋतस्य उदकस्य “धारया "अक्षरन् क्षरन्ति ।।
सु॒ता इंद्रा॑य व॒ज्रिणे॒ सोमा॑सो॒ दध्या॑शिरः ।
प॒वित्र॒मत्य॑क्षरन् ॥१५
सु॒ताः । इन्द्रा॑य । व॒ज्रिणे॑ । सोमा॑सः । दधि॑ऽआशिरः ।
प॒वित्र॑म् । अति॑ । अ॒क्ष॒र॒न् ॥१५
सुताः । इन्द्राय । वज्रिणे । सोमासः । दधिऽआशिरः ।
पवित्रम् । अति । अक्षरन् ॥१५
“वज्रिणे वज्रवते “इन्द्राय इन्द्रार्थं “सुताः अभिषुताः “दध्याशिरः । दधि आशीराश्रयणद्रव्यं येषां ते दध्याशिरः । दधिसंस्कृताः “सोमासः सोमाः “पवित्रमति अतिक्रम्य “अक्षरन् धारया क्षरन्ति ॥ ॥ ३२ ॥
प्र सो॑म॒ मधु॑मत्तमो रा॒ये अ॑र्ष प॒वित्र॒ आ ।
मदो॒ यो दे॑व॒वीत॑मः ॥१६
प्र । सो॒म॒ । मधु॑मत्ऽतमः । रा॒ये । अ॒र्ष॒ । प॒वित्रे॑ । आ ।
मदः॑ । यः । दे॒व॒ऽवीत॑मः ॥१६
प्र । सोम । मधुमत्ऽतमः । राये । अर्ष । पवित्रे । आ ।
मदः । यः । देवऽवीतमः ॥१६
हे “सोम ते तव “यः "मदः रसः “मधुमत्तमः अत्यन्तं मधुमान् “देववीतमः अतिशयेन देवकामश्च तं रसं “राये अस्माकं धनार्थं “पवित्रे “प्र “आ “अर्ष धारया क्षर ।।
तमी॑ मृजंत्या॒यवो॒ हरिं॑ न॒दीषु॑ वा॒जिनं॑ ।
इंदु॒मिंद्रा॑य मत्स॒रं ॥१७
तम् । ई॒मिति॑ । मृ॒ज॒न्ति॒ । आ॒यवः॑ । हरि॑म् । न॒दीषु॑ । वा॒जिन॑म् ।
इन्दु॑म् । इन्द्रा॑य । म॒त्स॒रम् ॥१७
तम् । ईमिति । मृजन्ति । आयवः । हरिम् । नदीषु । वाजिनम् ।
इन्दुम् । इन्द्राय । मत्सरम् ॥१७
“हरिं हरितवर्णं “वाजिनं बलिनं “मत्सरं मदकरं “तं पवमानम् “ईम् एनम् “इन्दुं सोमम् “आयवः मनुष्या ऋत्विजः "नदीषु वसतीवरीषु "मृजन्ति मार्जयन्ति ।
आ प॑वस्व॒ हिर॑ण्यव॒दश्वा॑वत्सोम वी॒रव॑त् ।
वाजं॒ गोमं॑त॒मा भ॑र ॥१८
आ । प॒व॒स्व॒ । हिर॑ण्यऽवत् । अश्व॑ऽवत् । सो॒म॒ । वी॒रऽव॑त् ।
वाज॑म् । गोऽम॑न्तम् । आ । भ॒र॒ ॥१८
आ । पवस्व । हिरण्यऽवत् । अश्वऽवत् । सोम । वीरऽवत् ।
वाजम् । गोऽमन्तम् । आ । भर ॥१८
हे "सोम “त्वं “हिरण्यवत् सुवर्णोपेतम् “अश्ववत् अश्वयुक्तं च “वीरवत् पुत्राद्युपेतं च धनम् “आ “पवस्व अस्मान् प्रति क्षर । अपि च "गोमन्तं पशुभिरुपेतं "वाजम् अन्नम् “आ “भर अस्मभ्यमाहर ॥
परि॒ वाजे॒ न वा॑ज॒युमव्यो॒ वारे॑षु सिंचत ।
इंद्रा॑य॒ मधु॑मत्तमं ॥१९
परि॑ । वाजे॑ । न । वा॒ज॒ऽयुम् । अव्यः॑ । वारे॑षु । सि॒ञ्च॒त॒ ।
इन्द्रा॑य । मधु॑मत्ऽतमम् ॥१९
परि । वाजे । न । वाजऽयुम् । अव्यः । वारेषु । सिञ्चत ।
इन्द्राय । मधुमत्ऽतमम् ॥१९
“वाजयुं युद्धकामं "मधुमत्तमम् अतिशयेन मधुमन्तं सोमम् “इन्द्राय इन्द्रार्थं “अव्यः अवेः “वारेषु वालेषु दशापवित्रे "वाजे “न युद्ध इव हे ऋत्विजः “परि “षिञ्चत ॥
क॒विं मृ॑जंति॒ मर्ज्यं॑ धी॒भिर्विप्रा॑ अव॒स्यवः॑ ।
वृषा॒ कनि॑क्रदर्षति ॥२०
क॒विम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । धी॒भिः । विप्राः॑ । अ॒व॒स्यवः॑ ।
वृषा॑ । कनि॑क्रत् । अ॒र्ष॒ति॒ ॥२०
कविम् । मृजन्ति । मर्ज्यम् । धीभिः । विप्राः । अवस्यवः ।
वृषा । कनिक्रत् । अर्षति ॥२०
“अवस्यवः रक्षणकामाः “विप्राः मेधाविन ऋत्विजः “धीभिः अङ्गुलीभिः “मर्ज्यं मर्जनीयं “कविं क्रान्तकर्माणं यं सोमं “मृजन्ति मार्जयन्ति सोऽयं “वृषा सेचकः सोमः "कनिक्रत् शब्दं कुर्वन् “अर्षति धारया क्षरति ॥ ॥ ३३ ॥
वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या ।
म॒ती विप्राः॒ सम॑स्वरन् ॥२१
वृष॑णम् । धी॒भिः । अ॒प्ऽतुर॑म् । सोम॑म् । ऋ॒तस्य॑ । धार॑या ।
म॒ती । विप्राः॑ । सम् । अ॒स्व॒र॒न् ॥२१
वृषणम् । धीभिः । अप्ऽतुरम् । सोमम् । ऋतस्य । धारया ।
मती । विप्राः । सम् । अस्वरन् ॥२१
“विप्राः मेधाविन ऋत्विजः “वृषणं कामानां वर्षकम् “अप्तुरम् अपां प्रेरकं “सोमं “धीभिः अङ्गुलीभिः "मती मत्या स्तुत्या च “ऋतस्य उदकस्य “धारया “समस्वरन् प्रेरयन्ति ।।
पव॑स्व देवायु॒षगिंद्रं॑ गच्छतु ते॒ मदः॑ ।
वा॒युमा रो॑ह॒ धर्म॑णा ॥२२
पव॑स्व । दे॒व॒ । आ॒यु॒षक् । इन्द्र॑म् । ग॒च्छ॒तु॒ । ते॒ । मदः॑ ।
वा॒युम् । आ । रो॒ह॒ । धर्म॑णा ॥२२
पवस्व । देव । आयुषक् । इन्द्रम् । गच्छतु । ते । मदः ।
वायुम् । आ । रोह । धर्मणा ॥२२
हे “देव द्योतमान सोम “पवस्व धारया क्षर । अपि च “ते तव “मदः मदकरो रसः “आयुषक् अनुषक्तम् “इन्द्रं प्रति “गच्छतु । अपि च त्वं “वायुं “धर्मणा धारकेण रसेन “आ “रोह प्राप्नुहि ॥
पव॑मान॒ नि तो॑शसे र॒यिं सो॑म श्र॒वाय्यं॑ ।
प्रि॒यः स॑मु॒द्रमा वि॑श ॥२३
पव॑मान । नि । तो॒श॒से॒ । र॒यिम् । सो॒म॒ । श्र॒वाय्य॑म् ।
प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥२३
पवमान । नि । तोशसे । रयिम् । सोम । श्रवाय्यम् ।
प्रियः । समुद्रम् । आ । विश ॥२३
हे पवमान “सोम यस्त्वं “श्रवाय्यं श्रवणीयं “रयिं शत्रूणां धनं “नि "तोशसे नितरां पीडयसि स त्वं “प्रियः सन् "समुद्रं द्रोणकलशम् "आ "विश प्रविश ।।
अ॒प॒घ्नन्प॑वसे॒ मृधः॑ क्रतु॒वित्सो॑म मत्स॒रः ।
नु॒दस्वादे॑वयुं॒ जनं॑ ॥२४
अ॒प॒ऽघ्नन् । प॒व॒से॒ । मृधः॑ । क्र॒तु॒ऽवित् । सो॒म॒ । म॒त्स॒रः ।
नु॒दस्व॑ । अदे॑वऽयुम् । जन॑म् ॥२४
अपऽघ्नन् । पवसे । मृधः । क्रतुऽवित् । सोम । मत्सरः ।
नुदस्व । अदेवऽयुम् । जनम् ॥२४
हे “सोम “मत्सरः मदकरो यस्त्वं “मृधः हिंसकान् शत्रून् “अपघ्नन् मारयन् “क्रतुवित् अस्मभ्यं प्रज्ञां प्रयच्छन् "पवसे क्षरसि स त्वम् “अदेवयुम् अदेवकामं "जनं राक्षसवर्गं “नुदस्व प्रेरय ॥
पव॑माना असृक्षत॒ सोमाः॑ शु॒क्रास॒ इंद॑वः ।
अ॒भि विश्वा॑नि॒ काव्या॑ ॥२५
पव॑मानाः । अ॒सृ॒क्ष॒त॒ । सोमाः॑ । शु॒क्रासः॑ । इन्द॑वः ।
अ॒भि । विश्वा॑नि । काव्या॑ ॥२५
पवमानाः । असृक्षत । सोमाः । शुक्रासः । इन्दवः ।
अभि । विश्वानि । काव्या ॥२५
“शुक्रासः उज्ज्वलाः “इन्दवः दीप्ताः “पवमानाः क्षरन्तः “सोमाः “विश्वानि “काव्या काव्यानि स्तोत्राणि “अभि असृक्षत सृज्यन्त ऋत्विग्भिः ॥ ॥ ३४ ॥
पव॑मानास आ॒शवः॑ शु॒भ्रा अ॑सृग्र॒मिंद॑वः ।
घ्नंतो॒ विश्वा॒ अप॒ द्विषः॑ ॥२६
पव॑मानासः । आ॒शवः॑ । शु॒भ्राः । अ॒सृ॒ग्र॒म् । इन्द॑वः ।
घ्नन्तः॑ । विश्वाः॑ । अप॑ । द्विषः॑ ॥२६
पवमानासः । आशवः । शुभ्राः । असृग्रम् । इन्दवः ।
घ्नन्तः । विश्वाः । अप । द्विषः ॥२६
“आशवः शीघ्राः “शुभ्राः शोभमानाः “पवमानासः क्षरन्तः “इन्दवः दीप्ताः सोमाः “विश्वाः सर्वान् “द्विषः द्वेष्टॄन् शत्रून् “अप “घ्नन्तः मारयन्तः “असृग्रं सृज्यन्ते ॥
पव॑माना दि॒वस्पर्यं॒तरि॑क्षादसृक्षत ।
पृ॒थि॒व्या अधि॒ सान॑वि ॥२७
पव॑मानाः । दि॒वः । परि॑ । अ॒न्तरि॑क्षात् । अ॒सृ॒क्ष॒त॒ ।
पृ॒थि॒व्याः । अधि॑ । सान॑वि ॥२७
पवमानाः । दिवः । परि । अन्तरिक्षात् । असृक्षत ।
पृथिव्याः । अधि । सानवि ॥२७
“पवमानाः सोमाः "दिवः द्युलोकात् “अन्तरिक्षात् च “पृथिव्याः भूम्याः “अधि “सानवि समुच्छ्रिते देशे देवयजने “परि “असृक्षत सृज्यन्ते ॥
पु॒ना॒नः सो॑म॒ धार॒येंदो॒ विश्वा॒ अप॒ स्रिधः॑ ।
ज॒हि रक्षां॑सि सुक्रतो ॥२८
पु॒ना॒नः । सो॒म॒ । धार॑या । इन्दो॒ इति॑ । विश्वा॑ । अप॑ । स्रिधः॑ ।
ज॒हि । रक्षां॑सि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥२८
पुनानः । सोम । धारया । इन्दो इति । विश्वा । अप । स्रिधः ।
जहि । रक्षांसि । सुक्रतो इति सुऽक्रतो ॥२८
हे “इन्दो दीप्त “सुक्रतो सुकर्मन् “सोम “धारया “पुनानः पूयमानस्त्वं “विश्वाः सर्वान् “स्रिधः द्वेष्टॄन् शत्रून् "रक्षांसि राक्षसांश्च "अप "जहि मारय ॥
अ॒प॒घ्नन्त्सो॑म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् ।
द्यु॒मंतं॒ शुष्म॑मुत्त॒मं ॥२९
अ॒प॒ऽघ्नन् । सो॒म॒ । र॒क्षसः॑ । अ॒भि । अ॒र्ष॒ । कनि॑क्रदत् ।
द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥२९
अपऽघ्नन् । सोम । रक्षसः । अभि । अर्ष । कनिक्रदत् ।
द्युऽमन्तम् । शुष्मम् । उत्ऽतमम् ॥२९
हे “सोम त्वं “रक्षसः रक्षांसि “अपघ्नन् विनाशयन् "कनिक्रदत् शब्दं कुर्वन् “द्युमन्तं दीप्तिमन्तम् "उत्तमं श्रेष्ठं “शुष्मं बलम् “अभ्यर्ष अस्मान् प्रति पवस्व ॥
अ॒स्मे वसू॑नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा ।
इंदो॒ विश्वा॑नि॒ वार्या॑ ॥३०
अ॒स्मे इति॑ । वसू॑नि । धा॒र॒य॒ । सोम॑ । दि॒व्यानि॑ । पार्थि॑वा ।
इन्दो॒ इति॑ । विश्वा॑नि । वार्या॑ ॥३०
अस्मे इति । वसूनि । धारय । सोम । दिव्यानि । पार्थिवा ।
इन्दो इति । विश्वानि । वार्या ॥३०
हे “इन्दो दीप्त “सोम "दिव्यानि दिवि भवानि “पार्थिवा पार्थिवानि पृथिव्यां जातानि च “विश्वानि सर्वाणि “वार्या वार्याणि वरणीयानि “वसूनि “अस्मे अस्मासु “धारय प्रक्षिप ॥ ॥३५॥
}}
== ==
{{टिप्पणी|
९.६३.२२ पवस्व देवायुषक् इति
[https://sa.wikisource.org/s/2hnk सुरूपाद्यम्]
[https://sa.wikisource.org/s/2hnq भासम्]
[https://sa.wikisource.org/s/2hnr काक्षीवतम्]
[https://sa.wikisource.org/s/2hns वासिष्ठमासितम्]
[https://sa.wikisource.org/s/2hos स्वाशिरामर्कः]
}}
{{ऋग्वेदः मण्डल ९}}
1yo2bg0hc75ents844lciq25ogzjm8e
ऋग्वेदः सूक्तं ५.३०
0
972
343341
185628
2022-08-12T19:19:53Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ५|मण्डल ५]]
| author = बभ्रुरात्रेयः
| translator =
| section = सूक्तं ५.३०
| previous = [[ऋग्वेद: सूक्तं ५.२९|सूक्तं ५.२९]]
| next = [[ऋग्वेद: सूक्तं ५.३१|सूक्तं ५.३१]]
| notes = दे. इन्द्रः, १२-१५ ऋणंचयेन्द्रौ। त्रिष्टुप्।
}}
<poem><span style="font-size: 14pt; line-height:200%">
क्व स्य वीरः को अपश्यदिन्द्रं सुखरथमीयमानं हरिभ्याम् ।
यो राया वज्री सुतसोममिच्छन्तदोको गन्ता पुरुहूत ऊती ॥१॥
अवाचचक्षं पदमस्य सस्वरुग्रं निधातुरन्वायमिच्छन् ।
अपृच्छमन्याँ उत ते म आहुरिन्द्रं नरो बुबुधाना अशेम ॥२॥
प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः ।
वेददविद्वाञ्छृणवच्च विद्वान्वहतेऽयं मघवा सर्वसेनः ॥३॥
स्थिरं मनश्चकृषे जात इन्द्र वेषीदेको युधये भूयसश्चित् ।
अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणाम् ॥४॥
परो यत्त्वं परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् ।
अतश्चिदिन्द्रादभयन्त देवा विश्वा अपो अजयद्दासपत्नीः ॥५॥
तुभ्येदेते मरुतः सुशेवा अर्चन्त्यर्कं सुन्वन्त्यन्धः ।
अहिमोहानमप आशयानं प्र मायाभिर्मायिनं सक्षदिन्द्रः ॥६॥
वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्संचकानः ।
अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन् ॥७॥
युजं हि मामकृथा आदिदिन्द्र शिरो दासस्य नमुचेर्मथायन् ।
अश्मानं चित्स्वर्यं वर्तमानं प्र चक्रियेव रोदसी मरुद्भ्यः ॥८॥
स्त्रियो हि दास आयुधानि चक्रे किं मा करन्नबला अस्य सेनाः ।
अन्तर्ह्यख्यदुभे अस्य धेने अथोप प्रैद्युधये दस्युमिन्द्रः ॥९॥
समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन् ।
सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन् ॥१०॥
यदीं सोमा बभ्रुधूता अमन्दन्नरोरवीद्वृषभः सादनेषु ।
पुरंदरः पपिवाँ इन्द्रो अस्य पुनर्गवामददादुस्रियाणाम् ॥११॥
भद्रमिदं रुशमा अग्ने अक्रन्गवां चत्वारि ददतः सहस्रा ।
ऋणंचयस्य प्रयता मघानि प्रत्यग्रभीष्म नृतमस्य नृणाम् ॥१२॥
सुपेशसं माव सृजन्त्यस्तं गवां सहस्रै रुशमासो अग्ने ।
तीव्रा इन्द्रमममन्दुः सुतासोऽक्तोर्व्युष्टौ परितक्म्यायाः ॥१३॥
औच्छत्सा रात्री परितक्म्या याँ ऋणंचये राजनि रुशमानाम् ।
अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा ॥१४॥
चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने ।
घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तम्वादाम विप्राः ॥१५॥
</span></poem>
{{सायणभाष्यम्|
‘ क्व स्य वीरः' इति पञ्चदशर्चं षोडशं सूक्तम् । अत्रानुक्रमणिका–- क्व स्य बभ्रुर्ऋणंचयोऽप्यत्र राजा स्तुतः' इति । बभ्रुर्ऋषिः । अनुक्तत्वात् त्रिष्टुप् । इन्द्रो देवता । ऋणंचयनामा राजापि क्वचित् स्तूयते । अतः सोऽपि देवता । तीव्रसोमाख्ये एकाहे मरुत्वतीयशस्त्रे इदं सूक्तं निविद्धानम् । सूत्रित च- तीव्रसोमेनान्नाद्यकामः क्व स्य वीरः ' ( आश्व. श्रौ. ९. ७ ) इति ॥
क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिंद्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्यां ।
यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छंतदोको॒ गंता॑ पुरुहू॒त ऊ॒ती ॥१
क्व॑ । स्यः । वी॒रः । कः । अ॒प॒श्य॒त् । इन्द्र॑म् । सु॒खऽर॑थम् । ईय॑मानम् । हरि॑ऽभ्याम् ।
यः । रा॒या । व॒ज्री । सु॒तऽसो॑मम् । इ॒च्छन् । तत् । ओकः॑ । गन्ता॑ । पु॒रु॒ऽहू॒तः । ऊ॒ती ॥१
क्व । स्यः । वीरः । कः । अपश्यत् । इन्द्रम् । सुखऽरथम् । ईयमानम् । हरिऽभ्याम् ।
यः । राया । वज्री । सुतऽसोमम् । इच्छन् । तत् । ओकः । गन्ता । पुरुऽहूतः । ऊती ॥१
“वज्री वज्रवान् “पुरुहूतः बहुभिराहूतः “यः इन्द्रः "राया देयेन धनेन सह "सुतसोममिच्छन् अभिषुतसोमं यजमानमन्विच्छन् “ऊती ऊत्यै रक्षायै “तत् तस्य यजमानस्य “ओकः गृहं “गन्ता प्राप्तो भवति "वीरः विक्रान्तः “स्यः स इन्द्रः “क्व कुत्र विद्यते । “सुखरथं शोभनाक्षद्वारः रथो यस्य स सुखरथः । सुष्ठु खनति लिखति भूमिमिति वा सुखम् । तादृग्रथम् । ‘सुहितं खेभ्यः खं पुनः खनतेः ' ( निरु. ३. १३ ) इति यास्कः । "हरिभ्यां स्ववाहनाभ्याम् अश्वाभ्याम् “ईयमानं गच्छन्तम् "इन्द्रं कोऽपश्यत् कश्च ददृशे ॥
अवा॑चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा॑यमि॒च्छन् ।
अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिंद्रं॒ नरो॑ बुबुधा॒ना अ॑शेम ॥२
अव॑ । अ॒च॒च॒क्ष॒म् । प॒दम् । अ॒स्य॒ । स॒स्वः । उ॒ग्रम् । नि॒ऽधा॒तुः । अनु॑ । आ॒य॒म् । इ॒च्छन् ।
अपृ॑च्छम् । अ॒न्यान् । उ॒त । ते । मे॒ । आ॒हुः॒ । इन्द्र॑म् । नरः॑ । बु॒बु॒धा॒नाः । अ॒शे॒म॒ ॥२
अव । अचचक्षम् । पदम् । अस्य । सस्वः । उग्रम् । निऽधातुः । अनु । आयम् । इच्छन् ।
अपृच्छम् । अन्यान् । उत । ते । मे । आहुः । इन्द्रम् । नरः । बुबुधानाः । अशेम ॥२
“अस्य इन्द्रस्य “पदं स्थानम् “अवाचचक्षम् अहमवाद्राक्षम् । कीदृशम् । “सस्वः अन्तर्हितम् । “उग्रम् उद्गूर्णम् । किंच “इच्छन् इन्द्रमन्विच्छन्नहं “निधातुः स्वं स्थापयितुः अस्य इन्द्रस्य पदम् “अन्वायम् अन्वगमम् । “अन्यान् "उत अन्यान् विदुषोऽपि मार्गे इन्द्रम् “अपृच्छं पृष्टवानस्मि । पृष्टाः “ते “मे मह्यम् “इन्द्रम् “आहुः । किमाहुरित्युच्यते । “नरः यज्ञानां नेतारः “बुबुधानाः बुभुत्समाना वयम् “अशेम इन्द्रं प्राप्तवन्तः स्मः । यद्यपीन्द्रो विद्यते तथापि दुर्लभश्चेदनुपगन्तव्यः इति बुभुत्समानः स्वभावमपृच्छत् पृष्टैश्च सुलभः इत्युक्त इन्द्रप्राप्त्यर्थं सूक्तशेषमपश्यदित्यर्थः ॥
प्र नु व॒यं सु॒ते या ते॑ कृ॒तानींद्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः ।
वेद॒दवि॑द्वांछृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥३
प्र । नु । व॒यम् । सु॒ते । या । ते॒ । कृ॒तानि॑ । इन्द्र॑ । ब्रवा॑म । यानि॑ । नः॒ । जुजो॑षः ।
वेद॑त् । अवि॑द्वान् । शृ॒णव॑त् । च॒ । वि॒द्वान् । वह॑ते । अ॒यम् । म॒घऽवा॑ । सर्व॑ऽसेनः ॥३
प्र । नु । वयम् । सुते । या । ते । कृतानि । इन्द्र । ब्रवाम । यानि । नः । जुजोषः ।
वेदत् । अविद्वान् । शृणवत् । च । विद्वान् । वहते । अयम् । मघऽवा । सर्वऽसेनः ॥३
हे "इन्द्र “ते त्वदीयानि यानि “कृतानि कर्माणि सन्ति "नु अद्य “वयं स्तोतारः “सुते सोमेऽभिषुते सति तानि कर्माणि “प्र “ब्रवाम प्रकर्षेण वदाम । त्वमपि “नः अस्मदर्थं “यानि कर्माणि “जुजोषः असेवथाः तानि कर्माणि "अविद्वान् इतः पूर्वमजानन् जनः “वेदत् जानातु । “विद्वान् “शृणवच्च शृणुयाच्च । यद्वा विद्वान् जानन् पुरुषः शृणवच्च । अजानन्तमपि जनं श्रावयेच्च । “सर्वसेनः सर्वाभिः सेनाभिर्युक्तः “मघवा धनवान् विद्वान् जानन् “अयम् इन्द्रो जानतश्च शृण्वतश्च तान् जनान् प्रति "वहते अश्वैरुह्यते ॥ व्यत्ययेन कर्तृप्रत्ययः ॥ प्रापयति ॥
स्थि॒रं मन॑श्चकृषे जा॒त इं॑द्र॒ वेषीदेको॑ यु॒धये॒ भूय॑सश्चित् ।
अश्मा॑नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा॑मू॒र्वमु॒स्रिया॑णां ॥४
स्थि॒रम् । मनः॑ । च॒कृ॒षे॒ । जा॒तः । इ॒न्द्र॒ । वेषि॑ । इत् । एकः॑ । यु॒धये॑ । भूय॑सः । चि॒त् ।
अश्मा॑नम् । चि॒त् । शव॑सा । दि॒द्यु॒तः॒ । वि । वि॒दः । गवा॑म् । ऊ॒र्वम् । उ॒स्रिया॑णाम् ॥४
स्थिरम् । मनः । चकृषे । जातः । इन्द्र । वेषि । इत् । एकः । युधये । भूयसः । चित् ।
अश्मानम् । चित् । शवसा । दिद्युतः । वि । विदः । गवाम् । ऊर्वम् । उस्रियाणाम् ॥४
हे “इन्द्र “जातः उत्पन्नमात्र एव त्वं “स्थिरं चलनरहितं “मनः चित्तं "चकृषे चकर्थ । सर्वान् बलिष्ठान् जयेयमितीदृशम् । तथा हे इन्द्र “एकः “इत् असहाय एव त्वं “युधये युद्धाय “भूयसश्चित् बहुतरान् राक्षसादीनपि "वेषि अवेः अगमः। किंच “अश्मानं चित् गवामावरकं पर्वतमपि "शवसा बलेन “वि "दिद्युतः व्यभिनः । किंच "उस्रियाणां क्षीरमुत्सारयन्तीनां “गवां धेनूनाम् “ऊर्वं समूहं "विदः अवेदयः अलम्भयः ॥
प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् ।
अत॑श्चि॒दिंद्रा॑दभयंत दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥५
प॒रः । यत् । त्वम् । प॒र॒मः । आ॒ऽजनि॑ष्ठाः । प॒रा॒ऽवति॑ । श्रुत्य॑म् । नाम॑ । बिभ्र॑त् ।
अतः॑ । चि॒त् । इन्द्रा॑त् । अ॒भ॒य॒न्त॒ । दे॒वाः । विश्वाः॑ । अ॒पः । अ॒ज॒य॒त् । दा॒सऽप॑त्नीः ॥५
परः । यत् । त्वम् । परमः । आऽजनिष्ठाः । पराऽवति । श्रुत्यम् । नाम । बिभ्रत् ।
अतः । चित् । इन्द्रात् । अभयन्त । देवाः । विश्वाः । अपः । अजयत् । दासऽपत्नीः ॥५
“यत् यदा हे इन्द्र “परः परस्तादुपरिष्टात् स्थितः “परमः उत्कृष्टतमः “त्वं “परावति दूरे "श्रुत्यं श्रवणीयं “नाम नामधेयं “बिभ्रत् धारयन् “आजनिष्ठाः आ समन्तादजायथाः । शेषः परोक्षकृतः । “अतश्चित् अत आरभ्यैव “देवाः द्योतमानाः अग्न्यादयः “इन्द्रात् "अभयन्त बिभ्युः । "विश्वा “अपः सर्वाण्युदकानि इन्द्रः “अजयत् वशीचक्रे । कीदृशीः । “दासपत्नीः । दासो वृत्रः पतिः पालयिता यासामपां ता इति ॥ ॥ २६ ॥
तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्चं॑त्य॒र्कं सु॒न्वंत्यंधः॑ ।
अहि॑मोहा॒नम॒प आ॒शया॑नं॒ प्र मा॒याभि॑र्मा॒यिनं॑ सक्ष॒दिंद्रः॑ ॥६
तुभ्य॑ । इत् । ए॒ते । म॒रुतः॑ । सु॒ऽशेवाः॑ । अर्च॑न्ति । अ॒र्कम् । सु॒न्वन्ति॑ । अन्धः॑ ।
अहि॑म् । ओ॒हा॒नम् । अ॒पः । आ॒ऽशया॑नम् । प्र । मा॒याभिः॑ । मा॒यिन॑म् । स॒क्ष॒त् । इन्द्रः॑ ॥६
तुभ्य । इत् । एते । मरुतः । सुऽशेवाः । अर्चन्ति । अर्कम् । सुन्वन्ति । अन्धः ।
अहिम् । ओहानम् । अपः । आऽशयानम् । प्र । मायाभिः । मायिनम् । सक्षत् । इन्द्रः ॥६
“एते “मरुतः । महद्रवन्ति वदन्तीति' मरुतः स्तोतारः। "सुशेवाः । शेवमिति सुखनामैतत् । शोभनसुखाः सन्तः । स्तोत्रेण शोभनं सुखमुत्पादयन्त इत्यर्थः । हे इन्द्र “तुभ्येत् तुभ्यमेव “अर्कम् अर्चनीयं स्तोत्रम् "अर्चन्ति स्तुवन्ति कुर्वन्तीत्यर्थः । “अन्धः सोमलक्षणमन्नं 'सुन्वन्ति अभिषवं कुर्वन्ति । “इन्द्रः परमैश्वर्ययुक्तः 'मायाभिः स्वकीयाभिः शक्तिभिः "अहिं वृत्रं “प्र “सक्षत् अभ्यभवत् । कीदृशम् । “ओहानं देवान् बाधमानम् "अपः उदकानि “आशयानम् आवृत्य शयनं कुर्वन्तं “मायिनं कपटवन्तमिति ॥
वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः ।
अत्रा॑ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥७
वि । सु । मृधः॑ । ज॒नुषा॑ । दान॑म् । इन्व॑न् । अह॑न् । गवा॑ । म॒घ॒ऽव॒न् । स॒म्ऽच॒का॒नः ।
अत्र॑ । दा॒सस्य॑ । नमु॑चेः । शिरः॑ । यत् । अव॑र्तयः । मन॑वे । गा॒तुम् । इ॒च्छन् ॥७
वि । सु । मृधः । जनुषा । दानम् । इन्वन् । अहन् । गवा । मघऽवन् । सम्ऽचकानः ।
अत्र । दासस्य । नमुचेः । शिरः । यत् । अवर्तयः । मनवे । गातुम् । इच्छन् ॥७
हे "मघवन् धनवन्निन्द्र “संचकानः अस्माभिः स्तूयमानस्त्वम् ॥ संपूर्वः कायतिः शब्दकर्मा । तस्य लडर्थे लिटि रूपम् ॥ "दानं देवानां बाधकं वृत्रमसुरं “गवा वज्रेण “इन्वन् प्रेरयन् हिंसन् “जनुषा जन्मना “मृधः तदनुचरान् राक्षसादीन् शत्रून् “सु सुष्ठु “वि “अहन् विजघन्थ । इन्द्रस्यासुरा जन्मारभ्य शत्रव इत्यर्थः । हे इन्द्र त्वम् “अत्र अस्मिन् युद्धे “मनवे नमुचिनापहृतगोधनाय मह्यं “गातुं सुखम् “इच्छन् अभिलषन् “नमुचेः एतन्नामकस्य “दासस्य उपक्षपयितुरसुरस्य संबन्धि “शिरः शीर्षं “यत् यदा “अवर्तयः अचूर्णयः तदा शत्रून् विजघन्थेति पूर्वेण संबन्धः ॥
युजं॒ हि मामकृ॑था॒ आदिदिं॑द्र॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।
अश्मा॑नं चित्स्व॒र्यं१॒॑ वर्त॑मानं॒ प्र च॒क्रिये॑व॒ रोद॑सी म॒रुद्भ्यः॑ ॥८
युज॑म् । हि । माम् । अकृ॑थाः । आत् । इत् । इ॒न्द्र॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् ।
अश्मा॑नम् । चि॒त् । स्व॒र्य॑म् । वर्त॑मानम् । प्र । च॒क्रिया॑ऽइव । रोद॑सी॒ इति॑ । म॒रुत्ऽभ्यः॑ ॥८
युजम् । हि । माम् । अकृथाः । आत् । इत् । इन्द्र । शिरः । दासस्य । नमुचेः । मथायन् ।
अश्मानम् । चित् । स्वर्यम् । वर्तमानम् । प्र । चक्रियाऽइव । रोदसी इति । मरुत्ऽभ्यः ॥८
हे “इन्द्र त्वं “स्वर्यं स्वरेण सहितं “वर्तमानं भ्रमन्तम् “अश्मानं “चित् मेघमिव स्थितं “दासस्य उपक्षपयितुः “नमुचेः असुरस्य “शिरः “मथायन् चूर्णयन् “आदित् अनन्तरमेव “मां "युजं सखायम् “अकृथाः “हि चकृषे खलु । तदानीं “मरुद्धयः त्वत्सहायेभ्यः “रोदसी द्यावापृथिव्यौ “चक्रियेव चक्रे इव “प्र आस्ताम् ॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥
स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा॑ करन्नब॒ला अ॑स्य॒ सेनाः॑ ।
अं॒तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिंद्रः॑ ॥९
स्त्रियः॑ । हि । दा॒सः । आयु॑धानि । च॒क्रे । किम् । मा॒ । क॒र॒न् । अ॒ब॒लाः । अ॒स्य॒ । सेनाः॑ ।
अ॒न्तः । हि । अख्य॑त् । उ॒भे इति॑ । अ॒स्य॒ । धेने॒ इति॑ । अथ॑ । उप॑ । प्र । ऐ॒त् । यु॒धये॑ । दस्यु॑म् । इन्द्रः॑ ॥९
स्त्रियः । हि । दासः । आयुधानि । चक्रे । किम् । मा । करन् । अबलाः । अस्य । सेनाः ।
अन्तः । हि । अख्यत् । उभे इति । अस्य । धेने इति । अथ । उप । प्र । ऐत् । युधये । दस्युम् । इन्द्रः ॥९
"दासः उपक्षपयिता नमुचिरसुरः “स्त्रियः स्त्री: “आयुधानि युद्धसाधनानि “चक्रे “हि कृतवान् खलु । इन्द्रेण सह योद्धुं प्रहितवानित्यर्थः । “अस्य असुरस्य संबन्धिन्यः "अबलाः स्त्रीरूपाः “सेनाः “मा मां “किं “करन् । किं कुर्युरिति मन्यमान इन्द्रस्तासां मध्ये "अस्य असुरस्य “धेने प्रीणयित्र्यौ सुरूपे “उभे द्वे स्त्रियौ “अन्तः “अख्यत् “हि गृहमध्ये निदधे खलु । “अथ अनन्तरम् “इन्द्रः “दस्युं नमुचिं “युधये युद्धाय “उप “प्रैत् उपप्रागच्छत् ॥
समत्र॒ गावो॒ऽभितो॑ऽनवंते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् ।
सं ता इंद्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑सः॒ सुषु॑ता॒ अमं॑दन् ॥१०
सम् । अत्र॑ । गावः॑ । अ॒भितः॑ । अ॒न॒व॒न्त॒ । इ॒हऽइ॑ह । व॒त्सैः । विऽयु॑ताः । यत् । आस॑न् ।
सम् । ताः । इन्द्रः॑ । अ॒सृ॒ज॒त् । अ॒स्य॒ । शा॒कैः । यत् । ई॒म् । सोमा॑सः । सुऽसु॑ताः । अम॑न्दन् ॥१०
सम् । अत्र । गावः । अभितः । अनवन्त । इहऽइह । वत्सैः । विऽयुताः । यत् । आसन् ।
सम् । ताः । इन्द्रः । असृजत् । अस्य । शाकैः । यत् । ईम् । सोमासः । सुऽसुताः । अमन्दन् ॥१०
“यत् यदा “गावः “वत्सैर्वियुताः “आसन् वियुक्ता अभवन् “अत्र अस्मिन् काले “अभितः सर्वतो नमुचिनापहृता गावः “इहेह इह चेह च सर्वतः “सम् “अनवन्त अत्यन्तमगच्छन् । “यत् यदा "सुषुताः बभ्रुनाम्ना ऋषिणा सुष्ट्वभिषुताः “सोमासः सोमाः “ईम् एनमिन्द्रम् “अमन्दन् अमादयन् तदा “इन्द्रः “शाकैः शक्तैर्मरुद्भिः सह “अस्य बभ्रोः संबन्धिनीर्नमुचिनापहृताः “ताः गाः “सम् “असृजत् वत्सैः सह समयोजयत् ॥ ॥ २७ ॥
यदीं॒ सोमा॑ ब॒भ्रुधू॑ता॒ अमं॑द॒न्नरो॑रवीद्वृष॒भः साद॑नेषु ।
पु॒रं॒द॒रः प॑पि॒वाँ इंद्रो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्रिया॑णां ॥११
यत् । ई॒म् । सोमाः॑ । ब॒भ्रुऽधू॑ताः । अम॑न्दन् । अरो॑रवीत् । वृ॒ष॒भः । सद॑नेषु ।
पु॒र॒म्ऽद॒रः । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ । पुनः॑ । गवा॑म् । अ॒द॒दा॒त् । उ॒स्रिया॑णाम् ॥११
यत् । ईम् । सोमाः । बभ्रुऽधूताः । अमन्दन् । अरोरवीत् । वृषभः । सदनेषु ।
पुरम्ऽदरः । पपिऽवान् । इन्द्रः । अस्य । पुनः । गवाम् । अददात् । उस्रियाणाम् ॥११
“यत् यदा “बभ्रुधूताः बभ्रुणाभिषुताः “सोमाः “ईम् एनमिन्द्रम् “अमन्दन् अमादयन् तदा “वृषभः कामानां वर्षिता इन्द्रः “सदनेषु युद्धेषु “अरोरवीत् अत्यर्थं शब्दमकरोत् । “पुरंदरः पुरां दारयिता “अस्य इमं सोमं “पपिवान् पीतवान् “इन्द्रः “पुनः “उस्रियाणां क्षीरमुत्स्राविणीः “गवां गाः “अददात् बभ्रवे ददौ ॥
भ॒द्रमि॒दं रु॒शमा॑ अग्ने अक्र॒न्गवां॑ च॒त्वारि॒ दद॑तः स॒हस्रा॑ ।
ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णां ॥१२
भ॒द्रम् । इ॒दम् । रु॒शमाः॑ । अ॒ग्ने॒ । अ॒क्र॒न् । गवा॑म् । च॒त्वारि॑ । दद॑तः । स॒हस्रा॑ ।
ऋ॒ण॒म्ऽच॒यस्य॑ । प्रऽय॑ता । म॒घानि॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । नृऽत॑मस्य । नृ॒णाम् ॥१२
भद्रम् । इदम् । रुशमाः । अग्ने । अक्रन् । गवाम् । चत्वारि । ददतः । सहस्रा ।
ऋणम्ऽचयस्य । प्रऽयता । मघानि । प्रति । अग्रभीष्म । नृऽतमस्य । नृणाम् ॥१२
रुशम इति कश्चिज्जनपदविशेषः । अत्र रुशमशब्देन तत्रत्या जना उच्यन्ते । “रुशमाः ऋणंचयनाम्नो राज्ञः किंकराः हे “अग्ने 'भद्रं कल्याणम् “इदं कर्म “अक्रन् अकुर्वन् । कीदृशाः । “गवां धेनूनां “चत्वारि चतुःसंख्यायुक्तानि "सहस्रा सहस्राणि “ददतः मह्यं प्रयच्छन्तः । राज्ञा हि दीयमानानि धनानि राजपुरुषा एव प्रयच्छन्तीत्यर्थः । “नृणां नेतॄणां मध्ये "नृतमस्य अतिशयेन नेतृतमस्य “ऋणंच यस्य एतन्नामकेन राज्ञा “प्रयता प्रयतानि दत्तानि “मघानि गोरूपाणि धनानि वयं “प्रत्यग्रभीष्म प्रतिगृहीतवन्तः स्मः । पूजार्थं बहुवचनम् ॥
सु॒पेश॑सं॒ माव॑ सृजं॒त्यस्तं॒ गवां॑ स॒हस्रै॑ रु॒शमा॑सो अग्ने ।
ती॒व्रा इंद्र॑मममंदुः सु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ॥१३
सु॒ऽपेश॑सम् । मा॒ । अव॑ । सृ॒ज॒न्ति॒ । अस्त॑म् । गवा॑म् । स॒हस्रैः॑ । रु॒शमा॑सः । अ॒ग्ने॒ ।
ती॒व्राः । इन्द्र॑म् । अ॒म॒म॒न्दुः॒ । सु॒तासः॑ । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाः ॥१३
सुऽपेशसम् । मा । अव । सृजन्ति । अस्तम् । गवाम् । सहस्रैः । रुशमासः । अग्ने ।
तीव्राः । इन्द्रम् । अममन्दुः । सुतासः । अक्तोः । विऽउष्टौ । परिऽतक्म्यायाः ॥१३
हे "अग्ने “रुशमासः रुशमा ऋणंचयस्य किंकराः “सुपेशसं सुरूपमलंकाराच्छादनादिभिः संस्कृतं “मा माम् “अस्तं गृहं “गवां धेनूनां “सहस्रैः सह "अव "सृजन्ति प्रापयन्ति स्म । तदनन्तरमेव “तीव्राः रसवन्तः “सुतासः लब्धबहुधनेन मयाभिषुताः सोमाः “परितक्म्यायाः । तमसा भूतानि परितस्तकति गच्छतीति परितक्म्या । तस्याः "अक्तोः रात्रेः “व्युष्टौ व्युच्छने सति । उषःकाले इत्यर्थः । “इन्द्रम् "अममन्दुः अमादयन् । बभ्रुः गवां प्राप्त्यनन्तरमविलम्बितमेव सोमेनेजे इत्यर्थः ॥
औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नां ।
अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥१४
औच्छ॑त् । सा । रात्री॑ । परि॑ऽतक्म्या । या । ऋ॒ण॒म्ऽच॒ये । राज॑नि । रु॒शमा॑नाम् ।
अत्यः॑ । न । वा॒जी । र॒घुः । अ॒ज्यमा॑नः । ब॒भ्रुः । च॒त्वारि॑ । अ॒स॒न॒त् । स॒हस्रा॑ ॥१४
औच्छत् । सा । रात्री । परिऽतक्म्या । या । ऋणम्ऽचये । राजनि । रुशमानाम् ।
अत्यः । न । वाजी । रघुः । अज्यमानः । बभ्रुः । चत्वारि । असनत् । सहस्रा ॥१४
“रुशमानं रुशमनाम्नां जनानां “राजनि प्रभौ “ऋणंचये एतत्संज्ञके तत्समीप एव “या रात्रिः “परितक्म्या परितो गन्त्री भवति “सा “रात्री “औच्छत् व्युष्टाभवत् । “अत्यः सततगामी “वाजी “न अश्व इव “रघुः शीघ्रगामी "अज्यमानः प्रेर्यमाणः “बभ्रुः एतन्नामक ऋषिः “चत्वारि चतुःसंख्याकानि "सहस्रा सहस्राणि गोरूपाणि धनानि “असनत् अलभत ॥
चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने ।
घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्राः॑ ॥१५
चतुः॑ऽसहस्रम् । गव्य॑स्य । प॒श्वः । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । रु॒शमे॑षु । अ॒ग्ने॒ ।
घ॒र्मः । चि॒त् । त॒प्तः । प्र॒ऽवृजे॑ । यः । आसी॑त् । अ॒य॒स्मयः॑ । तम् । ऊं॒ इति॑ । आदा॑म । विप्राः॑ ॥१५
चतुःऽसहस्रम् । गव्यस्य । पश्वः । प्रति । अग्रभीष्म । रुशमेषु । अग्ने ।
घर्मः । चित् । तप्तः । प्रऽवृजे । यः । आसीत् । अयस्मयः । तम् । ऊं इति । आदाम । विप्राः ॥१५
हे अग्ने वयं “रुशमेषु एतत्संज्ञकेषु जनेषु “गव्यस्य गवात्मकस्य “पश्वः पशोः पशूनाम् । जातावेकवचनम् । “चतुःसहस्रं चत्वारि सहस्राणि प्रत्यग्रभीष्म प्रतिगृहीतवन्तः स्मः । “प्रवृजे प्रवृञ्जनार्थं “तप्तः संतप्तः शोभनवर्णः “घर्मश्चित् महावीर इव "अयस्मयः अयोमयो हिरण्मयः “यः कलशः “आसीत् अभवत् 'तमु दोहनार्थं कलशं च “विप्राः मेधाविनो वयं रुशमेषु “आदाम आदत्तवन्तः ॥ ॥ २८ ॥
}}
{{ऋग्वेदः मण्डल ५}}
sglubr6u3hfk1p702jyhv8svc36bi8z
शुक्लयजुर्वेदः/अध्यायः १६
0
17671
343343
343212
2022-08-13T00:34:53Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = शुक्लयजुर्वेदः
| author =
| translator =
| section = अध्यायः १६
| previous = [[../अध्यायः १५|अध्यायः १५]]
| next = [[../अध्यायः १७|अध्यायः १७]]
| year =
| notes =
}}
[https://www.youtube.com/watch?v=PTeUguFlybY श्रव्य सञ्चिका १]
<poem><span style="font-size: 14pt; line-height: 200%">
अध्याय 16 रुद्र सूक्तम्
अग्निचयने रुद्रः
16.1
नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः ।
बाहुभ्याम् उत ते नमः ॥
16.2
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।
तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि ॥
16.3
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥
16.4
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना ऽ असत् ॥
16.5
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीꣳश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव ॥
16.6
असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः ।
ये चैनꣳ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाꣳ हेड ऽ ईमहे ॥
16.7
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः ॥
16.8
नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥
16.9
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।
याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप ॥
16.10
विज्यं धनुः कपर्दिनो विशल्यो वाणवाꣳ२ऽ उत ।
अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः ॥
16.11
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः ।
तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज ॥
16.12
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।
अथो य ऽइषुधिस् तवारे ऽ अस्मन् नि धेहि तम् ॥
16.13
अवतत्य धनुष् ट्वꣳ सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥
16.14
नमस् त ऽ आयुधायानातताय धृष्णवे ।
उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥
16.15
मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् ।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः ॥
16.16
मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः ।
मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥
16.17
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥
16.18
नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥
16.19
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥
16.20
नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥
16.21
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाꣳसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥
16.22
नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमद्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः ॥
16.23
नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ॥
16.24
नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृꣳहतीभ्यश् च वो नमः ॥
16.25
नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ॥
16.26
नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः ॥
16.27
नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः ॥
16.28
नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥
16.29
नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥
16.30
नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च ॥
16.31
नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥
16.32
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥
16.33
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च ॥
16.34
नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥
16.35
नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
16.36
नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥
16.37
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥
16.38
नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च ॥
16.39
नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च ॥
16.40
नमः शंगवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय ॥
16.41
नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥
16.42
नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥
16.43
नमः सिकत्याय च प्रवाह्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च ॥
16.44
नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ॥
16.45
नमः शुष्क्याय च हरित्याय च नमः पाꣳसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च ॥
16.46
नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः ॥
16.47
द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित ।
आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत् ॥
16.48
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम् ॥
16.49
या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥
16.50
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।
अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥
16.51
मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि ॥
16.52
विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः ।
यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥
16.53
सहस्राणि सहस्रशो बाह्वोस् तव हेतयः ।
तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥
16.54
असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.55
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.56
नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा ऽ उपश्रिताः ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.57
नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.58
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.59
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.60
ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.61
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.62
ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.63
ये एतावन्तश् च भूयाꣳसश् च दिशो रुद्रा वितस्थिरे ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.64
नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.65
नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.66
नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
</span></poem>
{{ भाष्यम्(उवट-महीधर)|
<poem><span style="font-size: 14pt; line-height: 200%">षोडशोऽध्यायः।
तत्र [https://sa.wikisource.org/s/ecw प्रथमा।]
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नम॑: । बा॒हुभ्या॑मु॒त ते॒ नम॑: ।। १ ।।
उ० शतरुद्रियहोमः<ref>द्र.तै.सं. [https://sa.wikisource.org/s/1e29 ४.५.१]</ref> । 'अथातो यः शतरुद्रियं जुहोति' इत्युपक्रम्य ‘स एषोऽत्राग्निश्चितो बुभुक्षमाणो रुद्ररूपेणावतिष्ठते । तस्य तर्पणं देवैः कृतम् । द्वितीयं दर्शनम् । यद्वै शतरुद्रियं जुहोतीत्युपक्रम्य प्रजापतेर्विस्रस्तादित्यभिधाय मन्त्रार्थानुगुण्येन श्रुतिर्भवति । स एव शतशीर्षो रुद्रः समभवदिति । नमस्ते रुद्र मन्यवे रौद्रोऽध्यायः परमेष्ठिन आर्षं देवानां वा प्रजापतेर्वा आद्योऽनुवाकः षोडशभिर्ऋग्भिः । तत्र एको रुद्रो देवता एका गायत्री तिस्रोऽनुष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभौ द्वे जगत्यौ । नमोऽस्तु ते । हे रुद्र, ते तव संबन्धिने [https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%ae%e0%a4%a5-%e0%a4%ae%e0%a4%af/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%af%e0%a5%81/ मन्यवे] क्रोधाय । उत अपि च । ते तव संबन्धिने इषवे काण्डाय नमोऽस्तु । बाहुभ्याम् उत अपि ते तव संबन्धिभ्यां बाहुभ्यां नमोऽस्तु ॥ १ ॥
म० पञ्चदशे अध्याये चयनमन्त्रान् समाप्य षोडशे शतरुद्रियाख्यहोममन्त्रा उच्यन्ते । 'शतरुद्रियहोम उत्तरपक्षस्यापरस्याᳪं᳭ स्रक्त्यां परिश्रित्स्वर्कपर्णेनार्ककाष्ठेन शातयन्संततं जर्तिलमिश्रान् गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ्नमस्त इत्यध्यायेन त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे पञ्चान्ते च नाभिमात्रे प्राक् च प्रत्यवरोहेभ्यो मुखमात्रे प्रतिलोमं प्रत्यवरोहान् जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम्' ( का० १८ । १।१-५) । अस्यार्थः । हिरण्यशकलैरग्निप्रोक्षणानन्तरं शतरुद्रियसंज्ञो होमः तस्याहवनीये प्राप्तावपवादमाह । उत्तरपक्षपश्चिमकोणे याः परिश्रितो जङ्घामात्र्यादयः पूर्वं निखातास्तासु होमः । तत्र विधिः । जर्तिलैरारण्यतिलैर्मिश्रान् गवेधुकासक्तूनर्कपत्रेण जुहोति । किं कुर्वन् । अर्ककाष्ठेन संततं क्षारयन् परिश्रित्सु पातयन् अर्कपत्रं दक्षकरेणादायार्ककाष्ठं वामेनादाय तेन पातनीयम् । सक्तुस्थाने अजादुग्धमिति केचित् । उदङ्मुखो नमस्त इत्यध्यायेन । तत्रानुवाकत्रयान्ते 'अर्भकेभ्यश्च वो नमः' (क० २६ ) इत्यत्र जानुमात्रे परिश्रिति स्वाहाकारो विधेयः । पञ्चानुवाकान्ते 'सुधन्वने च' (क. ३६ ) इत्यत्र नाभिमात्रे परिश्रिति स्वाहाकारः । 'नमोऽस्तु रुद्रेभ्यः' (क० ६३) इति प्रत्यवरोहमन्त्राः तेभ्यः प्राक् मुखमात्रपरिश्रिति स्वाहाकारः । नमोऽस्त्विति कण्डिकात्रयेण प्रतिलोमं होमः। 'ये दिवि' (क० ६४ ) इति मुखमात्रे । 'येऽन्तरिक्षे (क० ६५ ) इति नाभिमात्रे । 'ये पृथिव्याम्' (क० ६६) इति जानुमात्रे । इति सूत्रार्थः । नमस्ते । षोडशर्चोऽनुवाकः एकरुद्रदेवत्यः आद्या गायत्री तिस्रोऽनुष्टुभः तिस्रः पङ्क्तयः सप्तानुष्टुभः द्वे जगत्यौ । अध्यायस्य परमेष्ठिदेवप्रजापतय ऋषयः । मा नः (क० १५-१६) इति द्वयोः कुत्सोऽपि ऋषिः । हे रुद्र, रुत् दुःखं द्रावयति रुद्रः । यद्वा 'रु गतौ' ये गत्यर्थास्ते ज्ञानार्थाः । रवणं रुत् ज्ञानं राति ददाति रुद्रः ज्ञानम् भावे क्विप् तुगागमः । रुत् ज्ञानप्रदः । यद्वा पापिनो नरान् दुःखभोगेन रोदयति रुद्रः । हे रुद्र, ते तव मन्यवे क्रोधाय नमः नमस्कारोऽस्तु । उतो अपिच ते तवेषवे वाणाय नमः । उतापि च ते तव बाहुभ्यां नमः । तव क्रोधबाणहस्ता अस्मदरिष्वेव प्रसरन्तु नास्मास्वित्यर्थः ॥ १॥
द्वितीया ।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ।। २ ।।
उ०. या ते तव हे रुद्र, शिवा शान्ता तनूः शरीरम् । अघोरा अविषमा। अपापकाशिनी पापमसुखं या प्रकाशयति सा पापकाशिनी पापप्रकाशिनी । न पापकाशिनी अपापकाशिनी । तया नः अस्मान् तन्वा शन्तमया सुखतमया सुखयितृतमया अतिशयेन सुखयित्र्या । गिरिशन्त गिरौ पर्वते कैलासाख्ये अवस्थितः शं सुखं तनोतीति गिरिशन्तः । यद्वा गिरि वाच्यवस्थितः सुखं तनोतीति । यद्वा गिरौ मेघेऽवस्थितो वृष्टिद्वारेण सुखं तनोतीति । तस्य संबोधनं हे गिरिशन्त । अभिचाकशीहि अभिपश्य । सुखयितुमिति शेषः । चाकशीतिः पश्यतिकर्मा ॥ २ ॥
म०. हे रुद्र, या ते तवेदृशी तनूः शरीरं हे गिरिशन्त, तया तन्वा नोऽस्मानभिचाकशीहि अभिपश्य । चाकशीतिः पश्यतिकर्मा ( नि० ३ । ११ । ८) । कीदृशी तनूः । शिवा शान्ता मङ्गलरूपा । यतोऽघोरा अविषमा सौम्या अतएवाऽपापकाशिनी पापमसुखं काशयति प्रकाशयति पापकाशिनी न पापकाशिनी अपापकाशिनी । या पुण्यफलमेव ददाति न पापफलमित्यर्थः । गिरौ कैलासे स्थितः शं सुखं प्राणिनां तनोति विस्तारयतीति गिरिशन्तः, गिरि वाचि स्थितः शं तनोतीति वा, गिरौ मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा, गिरौ शेते गिरिशः । अमति गच्छति जानातीत्यन्तः सर्वज्ञः । 'अम गतौ भजने शब्दे' कर्तरि क्तः । गिरिशश्वासावन्तश्च गिरिशन्तस्तत्संबुद्धिः । शकन्ध्वादित्वात्पररूपम् (पा० ६ । १ । ९४ ) कीदृश्या तन्वा । शन्तमया सुखतमया ॥२॥
तृतीया।
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑ᳪं᳭सी॒: पुरु॑षं॒ जग॑त् ।। ३ ।।
उ० यामिषुम् । याम् इषुं काण्डम् । हे गिरिशन्त गिरौ पर्वतेऽवस्थितः कैलासाख्ये सुखं तनोतीति गिरिशन्तः तस्य संबोधनं हे गिरिशन्त । हस्ते बिभर्षि धारयसि । अस्तवे असितुं क्षेप्तुमित्यर्थः । शिवां गिरित्र गिरौ कैलासेऽवस्थितः त्रायते भक्तानिति गिरित्रः तस्य संबोधनं हे गिरित्र । तां कुरु । किंच। माहिंसीः मावधीः पुरुषम् जगत् जङ्गमं च गवादि ॥ ३ ॥
म० हे गिरिशन्त, त्वं यामिषुं बाणं हस्ते बिभर्षि धारयसि । किं कर्तुम् । अस्तवे 'असु क्षेपणे' तुमर्थे तवेप्रत्ययः । असितुं शत्रून् क्षेप्तुमित्यर्थः । गिरित्र, गिरौ कैलासे स्थितो भूतानि त्रायत इति गिरित्रः तामिषुं शिवां कल्याणकारिणीं कुरु । किंच पुरुषं पुत्रपौत्रादिकं जगत् जङ्गममन्यदपि गवाश्वादिकं मा हिंसीः मा वधीः ॥ ३ ॥
चतुर्थी।
शि॒वेन॒ वच॑सा त्वा गिरि॒शाच्छा॑ वदामसि । यथा॑ न॒: सर्व॒मिज्जग॑दय॒क्ष्मᳪं᳭ सु॒मना॒ अस॑त् ।। ४ ।।
उ० शिवेन वचसा । शिवेन वचनेन त्वा त्वाम् । गिरिश गिरौ पर्वते कैलासाख्ये शेते इति गिरिशः तस्य संबोधनम् हे गिरिश । अच्छावदामसि । 'अच्छाभेराप्तुमिति शाकपूणिः' । 'इदन्तो मसि' । तथा अभिवदाम । यथा येन प्रकारेण नः अस्माकं सर्वम् इत् । इच्छब्द एवार्थे । सर्वमेव जगत् जङ्गमादि। अयक्ष्मम् । यक्ष्मा व्याधिः । व्याधिरहितम् सुमनाश्च शोभनमनस्कं च असत् भूयात् ॥ ४ ॥
म० गिरौ कैलासे शेते गिरिशः हे गिरिश, शिवेन वचसा मङ्गलेन स्तुतिरूपेण वचनेन त्वा अच्छ त्वां प्राप्तुं वयं वदामसि वदामः प्रार्थयामहे । 'अच्छाभेराप्तुमिति शाकपूणिः' (नि० ५। २८ ) संहितायां 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति दीर्घः । 'इदन्तो मसि' (पा. ७ । १ । ४६ )। किं वदाम इत्यत आह । नोऽस्माकं सर्वमित् सर्वमेव जगत् जङ्गमं नराः पश्वादि यथा येन प्रकारेण अयक्ष्मं नीरोगं सुमनाः शोभनमनस्कं च असत् भवति यथा कुर्विति शेषः । सुमनःशब्दे पुंस्त्वमार्षं जगद्विशेषणत्वात् । असदित्यत्र 'लेटोऽडाटौ' । (पा० ३ । ४ । ९४ ) इत्यट् इलोपः ॥ ४ ॥
पञ्चमी।
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अही॑ᳪं᳭श्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॒ऽध॒राची॒: परा॑ सुव ।। ५ ।।
उ० अध्यवोचत् । अधीत्युपरिभावमैश्वर्यं वा । अधिवदतु ब्रवीतु कंचित्स्वकीयं पुरुषम् भगवान् रुद्रः । अधिवक्ता ऐश्वर्येणैव यो वदितुं जानाति । प्रथमो दैव्यो भिषक् मुख्यो देवसंबन्धी भिषक् वैद्यः । किमधिवदत्वित्यत आह । अहींश्च सर्वान् जम्भयन् । 'जभिजृभी गात्रविनामे' । सर्वान् सर्वप्रकारान् नाशयन् । सर्वाश्च यातुधान्यः यातनाः दुःखं कष्टं तत्प्राणिषु धारयन्तीति यातुधान्यः राक्षसीः जम्भयन् । अधराचीः अधोञ्चनाः कृत्वा । परासुव पराक्षिप । यद्वा रुद्र एवोच्यते । अध्यवोचदधिवक्ता अधिवदतु ईश्वरो वक्ता । प्रथमो देवसंबन्धी भिषक् वैद्यः । अहींश्च सर्वान् । जम्भयन् सर्वाश्च यातुधान्यः अधराचीः कृत्वा परासुव क्षिप ॥ ५॥
म० रुद्रो मामध्यवोचत् अधिवक्तु मां सर्वाधिकं वदतु, तेनोक्ते मम सर्वाधिक्यं भवत्येवेत्यर्थः । कीदृशः । अधिवक्ता अधिकवदनशीलः । प्रथमः सर्वेषां मुख्यः पूज्यत्वात् । दैव्यः देवेभ्यो हितः । भिषक् रोगनाशकः स्मरणेनैव रोगनाशाद्भिषक्त्वम् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे रुद्र, सर्वा यातुधान्यः यातुधानीः राक्षसीः त्वं परासुव पराक्षिप अस्मभ्यो दूरीकुरु । किं कुर्वन् । सर्वानहीन् सर्पव्याघ्रादीन् जम्भयन् विनाशयन् । कीदृशीर्यातुधान्यः । अधराचीः अधरेऽधोदेशेऽञ्चन्ति ता अधराच्यः ताः अधोऽधोगमनशीलाः । चौ समुच्चये । सर्पनाशराक्षसीक्षेपौ सदैव कुर्वित्यर्थः ॥ ५॥
षष्ठी।
असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑: ।
ये चै॑नᳪं᳭ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ᳪं᳭ हेड॑ ईमहे ।। ६ ।।
उ० असौ यः । आदित्यरूपेणात्र रुद्रः स्तूयते । अभिनयेन दर्शयन्नाह । असौ यस्ताम्रः ताम्रवर्णः । उदयकाले अस्तमनकाले च । अरुणः अरुणवर्णः रक्तवर्णः । उत बभ्रः अपिच बभ्रुवर्णः कपिलवर्णः । सुमङ्गलः शोभनानि मङ्गलान्यस्येति सुमङ्गलः । अवास्य हेड ईमह इत्यनुषङ्गः। । ये च एनं भगवन्तमादित्यं रुद्राः रश्मयः । अभितः इतश्चेतश्च । दिक्षु सर्वासु च । श्रिताः स्थिताः सहस्रशः असंख्याताः अग्र एषां हेड ईमहे । अव ईमहे अवनयामः । एषां संबन्धी हेडः क्रोधः । हेड इति क्रोधनामसु पठितम् । यद्वा रुद्र एवोच्यते । असौ यस्ताम्रवर्णः अरुणवर्णः अपिच बभ्रुवर्णः सुमङ्गलः । अनेकानि हि रूपाणि रुद्रः करोति कार्यवशात् । समञ्जसमन्यत् ॥ ६॥
म० आदित्यरूपेणात्र रुद्रः स्तूयते । योऽसौ प्रत्यक्षो रुद्रो रविरूपः । च पुनरर्थे । रुद्रा एनमभितोदिक्षु प्राच्यादिषु श्रिताः किरणरूपेण सहस्रशोऽसंख्याः एषां हेडः क्रोधमस्मदपराधजं वयमेव ईमहे निवारयामः भक्त्या निराकुर्मः । हेड इति क्रोधनाम । 'अभिसर्वतसोः' (पा० २।३। २) द्वितीया । कीदृशोऽसौ । ताम्रः उदयेऽत्यन्तं रक्तः। अरुणः रक्तोऽस्तकाले । उतापि च बभ्रुः पिङ्गलवर्णोऽन्यदा । सुमङ्गलः शोभनानि मङ्गलानि यस्य मङ्गलरूपः रव्युदये सर्वमङ्गलप्रवर्तनात् ॥ ६ ॥
सप्तमी।
असौ॒ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः स दृ॒ष्टो मृ॑डयाति नः ।। ७ ।।
उ० असौ यः आदित्यः अवसर्पति अवाचीनं सर्पति गच्छति अस्तमयकाले । नीलग्रीवः नीलग्रीव इवास्तं गच्छन् लक्ष्यते । विलोहितः धारणाधनु(?)मात्रेणाप्राप्तविलोहितमण्डलाभिप्रायम् । उतैनं गोपा अदृश्रन् अथैनं गोपालाः अभिपश्यन्ति गवां प्रवेशनकालं मन्यमानाः । अदृश्रन्नुदहार्यः। दृशेरुडागमश्छान्दसः । पश्यन्ति च उदकहार्यः कुम्भदास्यः। आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । स दृष्टो दृष्टमात्रो मृडयाति । 'मृड सुखने' सुखयति । नः अस्मान् । अत्यन्तं मृदुहृदयतम इत्यभिप्रायः । यद्वा रुद्र एवोच्यते । ऋषिराह । असौ यः अवाचीनं सर्पति अभिमुखं गच्छति । नीलग्रीवो नीलकण्ठः विलोहितः विगतकलुषभावः । उतैनं गोपा अदृश्रन्नुदहार्य इति गोपालाङ्गनादिप्रसिद्धिं दर्शयति । समञ्जसमन्यत् ॥ ७ ॥
म० योऽसावादित्यरूपोऽवसर्पति उदयास्तमयौ कुर्वन्निरन्तरं गच्छति । एनं गोपा उत गोपाला अपि वेदोक्तसंस्कारहीनाः अदृश्रन् पश्यन्ति । उदहार्यः उदकं हरन्ति ता उदहार्यः 'मन्थौदन-' (पा० ६ । ३ । ६०) इत्यादिना उदकस्योदादेशः। जलहारिण्यो योषितोऽप्येनमदृश्रन् पश्यन्ति । आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । दृशेर्लुङि 'इरितो वा' (पा. ३ । १।५७) इति च्लेरङ् रुगागमश्छान्दसः कीदृशः । नीलग्रीवः विषधारणेन नीला ग्रीवा कण्ठो यस्य अस्तमये नीलकण्ठ इव लक्ष्यः । विलोहितः विशेषेण रक्तः । स रुद्रो दृष्टः सन्नोऽस्मान्मृडयाति सुखयतु । असौ मण्डलवर्ती रुद्र एव तपतीति ज्ञातः सुखं करोत्वित्यर्थः ॥७॥
अष्टमी।
नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नम॑: ।। ८ ।।
उ० नमोऽस्तु नमस्कारोऽस्तु । नीलग्रीवाय नीलकण्ठाय सहस्राक्षाय बह्वक्षाय । मीढुषे 'मिह सेचने' । सेक्त्रे तरुणाय । अविपरिणामीति स्तूयते । अथो अपिच ये अस्य सत्वानः सत्वभूता रुद्राः अहं तेभ्यः अकरम् अकरवम् करोमि । नमस्कारम् ॥ ८॥
म० नीलग्रीवाय नीलकण्ठाय रुद्राय नमोऽस्तु नमस्कारो भवतु । कीदृशाय । सहस्राक्षाय सहस्रमक्षीणि यस्य इन्द्रस्वरूपिणे । मीढुषे मिमेहेति मीढ्वन् तस्मै ‘मिह सेचने' 'दाश्वान्साह्वान्मीढ्वांश्च' ( पा० ६ । १ । १२) इति क्वसन्तो निपातः । सेक्त्रे वृष्टिकर्त्रे पर्जन्यरूपायेत्यर्थः । तरुणाय वा । अथो अपिच अस्य रुद्रस्य ये सत्वानः प्राणिनो भृत्यास्तेभ्योऽहं नमो नमस्कारमकरं करोमि । 'कृञ् कृतौ' शप् लङि उत्तमैकवचनम् ॥ ८ ॥
नवमी।
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑व॒: परा॒ ता भ॑गवो वप ।। ९ ।।
उ० प्रमुञ्च धन्वनः धनुषः त्वमुभयोः आर्त्न्योर्धनुरन्तयोः ज्यां गुणम् । याश्च ते तव हस्ते इषवः । परा ता भगवो वप परावप पराक्षिप ताः हे भगवन् महदैश्वर्ययुक्त ॥ ९॥
म० हे भगवः भगं षड्विधमैश्वर्यमस्यास्तीति भगवान् । 'मतुवसो रुः संबुद्धौ छन्दसि' (पा० ८।३।१) इति रुत्वम् । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' इत्युक्तेः । हे भगवन् धन्वनः धनुष उभयोरार्त्न्योः द्वयोः कोट्योः स्थितां ज्यां मौर्वीं त्वं प्रमुञ्च दूरीकुरु । याश्च ते तव हस्ते इषवः बाणाः ता इषूः परावप पराक्षिप ॥ ९ ॥
दशमी।
विज्यं॒ धनु॑: कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ उ॒त । अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ।। १०।।
उ० विज्यं धनुः विगतगुणं धनुः । कपर्दोऽस्यास्तीति कपर्दी । कपर्दोऽस्य जटाबन्धः । विशल्यः शल्यरहितः । बाणवान् इषुधिः । उत अपिच । अनेशन् 'णश अदर्शने' । नष्टा । अस्य या इषवः आभुः रिक्तः अस्य निषङ्गधिः खड्गनिक्षेपः । निषज्यत इति निषङ्गः खड्ग उच्यते तद्यस्मिन्धीयते स निषङ्गधिः । न्यस्तसर्वशस्त्र इत्यभिप्रायः ॥१०॥
म० कपर्दो जटाजूटोऽस्यास्तीति कपर्दी रुद्रस्तस्य धनुः विज्यं मौवींरहितमस्तु । विगता ज्या यस्य तत् । उतापि बाणवान् बाणा अस्मिन् सन्तीति बाणवान् इषुधिः विशल्यो विफलोऽस्तु । बाणाग्रगतो लोहभागः शल्यम् इषुधिर्निरग्रबाणोऽस्तु । अस्य रुद्रस्य या इषवः ता अनेशन् नश्यन्तु 'णश अदर्शने' नशेरत एत्वम् अङि वेत्येत्वम् पुषादित्वात् च्लेरङ् । अस्य रुद्रस्य निषङ्गधिः निषज्यत इति निषङ्गः खड्गः स धीयतेऽस्मिन्निति निषड्गधिः कोशः स आभुः रिक्तः खड्गरहितोऽस्तु । रुद्र अस्मान् प्रति न्यस्तसर्वशस्त्रोऽस्त्वित्यर्थः ॥१०॥
एकादशी।
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑: । तया॒ऽस्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑भुज ।। ११ ।।
उ० या ते या ते तव हेतिरायुधम् हे मीढुष्टम 'मिह सेचने' । सेक्तृतम युवतम । परिणामनिषेधद्वारेण स्तुतिः । अस्मात्सर्वं भवति । हस्ते बभूव भूता । ते इति निरर्थकः । धनुरिति हेतिविशेषणम् । तया हेत्या अस्मान्विश्वतः सर्वतः त्वम् अयक्ष्मया । यक्ष्मा व्याधिः । व्याधिरहितया परिभुज परिपालय ॥ ११ ॥
म० अतिशयेन मीढ्वान्मीढुष्टमः 'तसौ मत्वर्थे' ( पा० १। ४ । १९) इति भसंज्ञायां 'वसोः संप्रसारणम्' (पा० ६ । ४। १३१ ) इति संप्रसारणम् । षत्वष्टुत्वे । हे मीढुष्टम सेक्तृतम वर्षुक, ते तव हस्ते या धनुः हेतिः धनूरूपमायुधं बभूव अस्ति । एकं तेपदं पादपूरणाय । तया धनूरूपया हेत्या विश्वतः सर्वतोऽस्मान् परिभुज परिपालय । भुजेर्विकरणव्यत्यये शप्रत्ययः । कीदृश्या तया । अयक्ष्मया नास्ति यक्ष्मा रोगो यस्यास्तया निरुपद्रवया दृढया अनुपद्रवकारिण्या वा ॥ ११॥
द्वादशी।
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑: । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ।। १२ ।।
उ० परि ते । परिवृणक्तु परिवर्जयतु । ते तव धन्वनः धनुषः संबन्धिनी हेतिः आयुधं काण्डलक्षणम् अस्मान् विश्वतः सर्वतः । अथो अपिच । य इषुधिर्बाणवान् तव आरे दूरे अस्मत् अस्मत्तः निधेहि स्थापय तम् इषुधिम् ॥ १२ ॥
म०. हे रुद्र, ते तव धन्वनो हेतिः। धनुःसंबन्धि आयुधं विश्वतः सर्वतोऽस्मान् परिवृणक्तु त्यजतु । मा हन्त्वित्यर्थः । 'वृजी वर्जने' रुधादित्वात् श्नम् । अथो अपिच यस्तव इषुधिस्तमस्मत्सकाशात् आरे दूरे निधेहि अस्मत्तो दूरे स्थापय ॥१२॥
त्रयोदशी।
अ॒व॒तत्य॒ धनु॒ष्ट्वᳪं᳭ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑: सु॒मना॑ भव ।। १३ ।।
उ० अवतत्य अवतार्य धनुः त्वम् हे सहस्राक्ष शतेषुधे शतशब्दो बहुपर्यायः । निशीर्य शल्यानां मुखा शातयित्वा फलानां मुखानि । शिवः शान्तः नः अस्माकं सुमनाः शोभनमनस्कश्च भव ॥ १३॥
म० सहस्रमक्षीणि यस्य शतमिषुधयो यस्य हे सहस्राक्ष, हे शतेषुधे, त्वं नोऽस्मान् प्रति शिवः शान्तः सुमनाः शोभनचित्तश्च भव । अनुगृहाणेत्यर्थः । किं कृत्वा । धनुरवतत्य अपज्याकं कृत्वा शल्यानां मुखा मुखानि बाणफलाग्राणि निशीर्य शीर्णानि कृत्वा 'शॄ हिंसायाम्' 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' 'ऋत इद्धातोः' (पा० ७ । १।१००) इति ॥ १३ ॥
चतुर्दशी।
नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।। १४ ।।
उ० नमस्ते नमोऽस्तु ते तव आयुधाय अनातताय अवतारिताय । धृष्णवे धर्षणशीलाय प्रगल्भाय । उभाभ्याम् - उत अपिच । ते तव नमोऽस्तु । बाहुभ्यां तव धन्वने । धनुषे नम इत्यनुवर्तते ॥ १४ ॥ |
म० हे रुद्र, ते तवायुधाय नमोऽस्तु बाणाय नतिरस्तु । कीदृशाय । अनातताय धनुष्यनारोपिताय । धृष्णवे धर्षणशीलाय । धृषेः क्नुप्रत्ययः । रिपून् हन्तुं प्रगल्भाय । उतापि च ते तवोभाभ्यां बाहुभ्यां नमः तव धन्वने धनुषेऽपि नमोऽस्तु । तस्यापि विशेषणम् अनातताय अवतारितमौर्वीकाय ॥ १४ ॥
पञ्चदशी।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा न॑: प्रि॒यास्त॒न्वो॒ रुद्र रीरिषः ।। १५ ।।
उ० मा नः मावधीः नः अस्माकं महान्तं वृद्धं वयःप्रभृतिभिः । उत मा नो अर्भकम् अपि च मावधीः नः अस्माकमर्भकमल्पम् । मा न उक्षन्तम् मावधीः नः अस्माकमुक्षन्तम् । 'उक्ष सेचने' । सिञ्चन्तं तरुणमिति यावत् । उत मा न उक्षितम् । अपिच मावधीः नः अस्माकमुक्षितं सिक्तं गर्भस्थमित्यर्थः । मा नो वधीः पितरम् मावधीः नः अस्माकं पितरम् । आदरार्थं पुनर्वचनम् । महान्तमिति सिद्धत्वात् । मोत मातरम् मावधीः अपि च मातरम् । मा नः प्रियास्तन्वः रुद्र रीरिषः । रिषतिर्हिंसार्थः । मारीरिषः माहिंसीः। नः अस्माकं प्रियास्तन्वः प्रियाणि शरीराणि पुत्रपौत्रलक्षणानि । हे रुद्र ॥ १५ ॥
म० हे रुद्र, नोऽस्माकं महान्तं वृद्धं गुरुपितृव्यादिकं मा वधीः मा हिंसीः । उतापि नोऽस्माकमर्भकं बालं मा वधीः । नोऽस्माकमुक्षन्तं सिञ्चन्तं तरुणं मा वधीः । उतापि नोऽस्माकमुक्षितं सिक्तं गर्भस्थं च मा वधीः । नः पितरं जनकं मा वधीः । उतापि नो मातरं जननीं मा वधीः । महान्तमित्यनेन सिद्धयोर्मातापित्रोः पुनरादानमादरार्थम् । नोऽस्माकं प्रिया वल्लभाः तन्वः तनूः शरीराणि पुत्रपौत्ररूपाणि मा रीरिषः मा हिंसीः । रिषतिर्हिंसाकर्मा ॥ १५ ॥
षोडशी।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्त॒: सद॒मित् त्वा॑ हवामहे ।। १६ ।।
उ० मा नः । मा रीरिषः । रिषतिहिंसाकर्मा । मा हिंसीः नः अस्माकम् । तोके पुत्रविषये । मा हिंसीः तनये पौत्रविषये । मा हिंसीः नः अस्माकम् आयुषि विषयभूते । मा नो गोषु मा हिंसीः नः अस्माकं गोषु विषयभूतासु । मा नो अश्वेषु मा हिंसीः नः अस्माकमश्वेषु विषयभूतेषु । यद्वा विभक्तिव्यत्ययेन व्याख्यानम् । मारीरिषः अस्माकं तोकं तनयमायुर्गा अश्वानिति । मा नो वीरान रुद्रभामिनो वधीः मावधीः नः अस्माकं वीरान हे रुद्र, भामिनः । 'भाम क्रोधे' । क्रोधसंयुक्तान् । कः प्रत्युपकार इति चेत् । हविष्मन्तः हविषा संयुक्ताः सदं सदाकालम् । इच्छब्द एवार्थे । त्वामेवाह्वयामहे आह्वयामो यागार्थम् । अनन्यशरणा वयमित्यभिप्रायः ॥ १६ ॥
म० हे रुद्र, नोऽस्माकं तोके पुत्रे तनये पौत्रे मा रीरिषः मा हिंसीः । नः आयुषि जीवने मा हिंसीः । नो गोषु धेनुषु मा रीरिषः । नोऽश्वेषु तुरगेषु । मा रीरिषः । विभक्तिव्यत्ययो वा । तोकं तनयमायुर्गा अश्वान्मा हिंसीः । 'भाम क्रोधे । भामिनः क्रोधयुतानपि नोऽस्माकं वीरान् भृत्यान्मा वधीः । क उपकार इति चेत् । हविष्मन्तः हविर्युक्ताः सदमित् सदैव त्वां वयं हवामहे यागायाह्वयामः । त्वदेकशरणा वयमिति भावः ॥ १६ ॥
सप्तदशी।
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॒ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नम॑: श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नम॑: ।। १७ ।।
उ० नमो हिरण्यबाहवे । इतउत्तरं यजूंषि द्रापे अन्धसस्पते इति यावत् । द्वयोर्द्वयो रुद्रयोश्च स्तुतिः । तिस्रोशीतयो रुद्राणां कण्डिकायां कण्डिकायामष्टावष्टौ रुद्राः तेषां चोभयतोनमस्काराः अन्ये अन्यतरतोनमस्कारा अन्ये रुद्रास्ते घोरतरा अशान्ततराः यत उभयतोनमस्करा इति । नमोस्तु हिरण्यालंकारभूपितबाहवे । सेनान्ये च सेनां नयतीति सेनानीः । दिशां च पतये नमः । नमो वृक्षेभ्यो हरिकेशेभ्यः वृक्षरूपेभ्यो रुद्रेभ्यो नमस्कार इति । हरितानि पर्णानि केशा इव येषां लक्ष्यन्ते । पशूनां पतये नमः । नमः शष्पिञ्जराय नवप्ररूढानि तृणानि शष्पं तद्वर्णाय । त्विषीमते । त्विषिर्दीप्तिः । पथीनां पतये नमः । पथामिति प्राप्ते छान्दसम् । नमो हरिकेशाय लोहितकेशाय । उपवीतिने यज्ञोपवीतिने पुष्टानां समृद्धानां पतये नमः ॥ १७ ॥
म० 'नमो हिरण्यबाहव इत्युत्तरं द्रापे इति' (क० ४७) ऋक्पर्यन्तं सर्वाणि यजूंषि । तत्र नमो हिरण्यबाहव इत्यादीनां धनुष्कृद्भ्यश्च वो नम इत्यन्तानां (क० ४६ ) चत्वारिंशदधिकद्विशतसंख्याकानां यजुषां तावन्तो रुद्रा देवताः नमो वः किरिकेभ्य इत्यादिचतुर्णां (क० ४६) अग्निवायुसूर्या देवताः रुद्राणां प्रधानभूताः । छन्दांसि तु चतुरक्षरं दैवी बृहती पञ्चाक्षरं दैवी पङ्क्तिः षडक्षरं यजुर्गायत्री सप्ताक्षरं यजुरुष्णिक् अष्टाक्षरं यजुरनुष्टुप् नवाक्षरं यजुर्बृहती दशाक्षरं यजुःपङ्क्तिः एकादशाक्षरं यजुस्त्रिष्टुप् द्वादशाक्षरं यजुर्जगती चतुर्दशाक्षरं सामोष्णिगेकमेव किरिकेभ्य इति । एतान्येवात्र छन्दांसि । तद्रुद्रमध्ये केचनोभयतोनमस्काराः । पदद्वयात्पूर्वमेव पदोच्चारणात्पश्चाच्च नमःपदं येषां ते उभयतोनमस्काराः हिरण्यबाहवे इत्यादि श्वपतिभ्यश्च वो नम इत्यन्ताः । (क० २८) ततोऽन्यतरतोनमस्काराः अन्यतरत आदावेव यजुर्द्वयस्य नमस्कारो येषां ते नमो भवायेत्यादि (क. २८) प्रखिदते चेत्यन्ताः (क. ४६) । इषुमद्भ्य इत्यादि (क० २२) श्वपतिभ्यश्च इत्यन्ताः (क० २८) प्रत्यक्षाः व इति युष्मच्छब्दयोगात् । इषुकृद्भ्य इति । (क. ४६) उभयतोनमस्काराः सभाभ्य इति (क० २४ ) जातसंज्ञा रुद्राः । उभयतोनमस्काराः शान्ततमाः अन्यतरतोनमस्कारा घोरतराः । तेषां मन्त्राणामर्थ उच्यते । एकैकस्यां कण्डिकायामष्टावष्टौ रुद्राः । हिरण्यमाभरणरूपं बाह्वोर्यस्य स हिरण्यबाहुः । स च सेनां नयतीति सेनानीः तस्मै रुद्राय नमः । दिशां पतये पालकाय रुद्राय नमः । हरयो हरितवर्णाः केशाः पर्णरूपा येषां ते हरिकेशास्तेभ्यो वृक्षेभ्यो वृक्षरूपरुद्रेभ्यो नमः । पशूनां जीवानां पतये पालकाय रुद्राय नमः । शष्पिञ्जराय शष्पं बालतृणं तद्वत्पिञ्जराय पीतरक्तवर्णाय टिलोपश्छान्दसः। विषिर्दीप्तिरस्यास्तीति त्विषिमान् । संहितायां त्विषिशब्दस्य दीर्घः । ईदृशाय रुद्राय नमः । पथीनां मार्गाणां पालकाय नमः । पथिशब्दो मार्गवाची । उत्तरदक्षिणतृतीयामार्गाः श्रुतावुक्ताः । हरिकेशाय नीलवर्णकेशाय जरारहितायोपवीतिने मङ्गलार्थयज्ञोपवीतधारिणे रुद्राय नमः । पुष्टानां गुणपूर्णानां नराणां पतये स्वामिने नमः ॥ १७ ॥
अष्टादशी।
नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नम॑: सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नम॑: ।। १८ ।।
उ० नमो बभ्लुशाय बभ्रुवर्णाय । बभ्रुः कपिलः। व्याधिने विध्यतीति व्याधी । अन्नानां पतये नमः । नमो भवस्य हेत्यै । भवः संसारः । हेतिरायुधम् । संसारस्य छेत्त्रे । जगतां पतये नमः जगतां जङ्गमानाम् । नमो रुद्राय आततायिने । आततेन धनुषा एतीत्याततायी उद्यतायुधाय। क्षेत्राणां पतये नमः । नमः सूताय सूतोऽश्वसारथिः । अहन्त्यै अहन्त्रे । नहि सूतः कंचिदपि हन्ति । वनानां पतये नमः ॥ १८ ॥
म० बभ्लुशः कपिलवर्णः । यद्वा बिभर्ति रुद्रमिति बभ्लुर्वृषभस्तस्मिन् शेते स बभ्लुशः । विध्यति शत्रूनिति व्याधी तस्मै रुद्राय नमः । अन्नानां पालकाय नमः । भवस्य संसारस्य हेत्यै आयुधाय संसारनिवर्तकाय रुद्राय नमः । जगतां पालकाय रुद्राय नमः । आततेन विस्तृतेन धनुषा सह एति गच्छतीति आततायी उद्यतायुधस्तस्मै रुद्राय नमः । क्षेत्राणां देहानां पालकाय नमः । न हन्तीत्यहन्तिस्तस्मै अहन्त्रे सूताय सारथये तद्रूपाय रुद्राय नमः । सारथिर्न हन्ति वनानां पालकाय नमः ॥ १८ ॥
एकोनविंशी।
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नम॑: ।। १९ ।।
उ० नमो रोहिताय । वर्णतो निर्देशः । स्थपतये स्थपतिर्गृहादीनां चेता। चयनं करोति विश्वकर्मरूपेण । वृक्षाणां पतये नमः । नमो भुवन्तये भुवं पृथिवीं तनोति विस्तारयतीति भुवन्तिः । वारिवस्कृताय वरिवो धनम् तत्कृतं येन स वारिवस्कृतः । दीर्घत्वं छान्दसम् । ओषधीनां पतये नमः । नमो मन्त्रिणे । प्रसिद्ध एव मन्त्री । वाणिजः वणिगेव वाणिजः । कक्षाणां पतये नमः । नदीकक्षः पर्वतकक्षो वा । नम उच्चैर्घोषाय महाशब्दाय । आक्रन्दयते आक्रन्दः प्रसिद्धः । पत्तीनां पतये नमः । हस्त्यश्वरथपदातिसंख्या पत्तिः ॥ १९॥
म० रोहितो लोहितवर्णः स्थपतिर्गृहादिकर्ता विश्वकर्मरूपेण तस्मै नमः । वृक्षाणां पालकाय नमः । भुवं तनोतीति भुवन्तिर्भूमण्डलविस्तारकः । वरिवो धनं करोतीति वरिवस्कृत् स एव वारिवस्कृतः स्वार्थेऽण् । स्थानभोग्यकराय नमः । ओषधीनां ग्राम्यारण्यानां पालकाय नमः । आलोचनकुशलो मन्त्री । वणिगेव वाणिजः व्यापारकर्ता तद्रूपाय नमः । वनगता गुल्मवीरुधादयः कक्षास्तेषां पालकाय नमः । उच्चैर्घोषो ध्वनिर्यस्य स उच्चैर्घोषः । आक्रन्दयति रोदयतीत्याक्रन्दयन् युद्धे महाशब्दाय रिपुरोदकाय नमः । पत्तीनां सेनाविशेषाणां पदातीनां वा पालकाय नमः । ‘एको रथो गजश्चाश्वास्त्रयः पञ्च पदातयः । एष सेनाविशेषोऽयं पत्तिरित्यभिधीयते' इति व्यासोक्तेः (भार० १ । २८९) ॥ १९ ॥
विंशी।
नम॑: कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नम॒: सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नम॑: ।।२० ।।
उ० नमः कृत्स्नायतया । कृत्स्नायततायेति प्राप्ते तकारलोपश्छान्दसः । कृत्स्नं चासावायतं च कृत्स्नायतः पूरितधनुः तस्य भावः कृत्स्नायतया तया हेतुभूतया धावते । आकर्णपूरितधनुषेत्यर्थः । सत्वनां सत्वानां पतये नमः । नमः सहमानाय अभिभवनशीलाय निव्याधिने नितरां विध्यतीति निव्याधी । आव्याधिनीनां पतये नमः आविध्यन्ति याः सेनास्ता आव्याधिन्यः । नमो निषङ्गिणे निषङ्गः | खड्गम् । ककुभाय ककुभ इति महन्नामसु पठितम् । | स्तेनानां पतये नमः स्तेनश्चौरः । नमो निचेरवे नितरां चेरतीति निचेरुः । परिचराय सर्वतोगन्रेआव । अरण्यानां पतये नमः ॥ २० ॥
म० कृत्स्नं समग्रमायतं विस्तृतम् अर्थाद्धनुः यस्य स कृत्स्नायतस्तस्य भावः कृत्स्नायतता तया आकर्णपूर्णधनुष्ट्वेन धावते युद्धे शीघ्रं गच्छते रुद्राय नमः । शीघ्रगतौ सरतेर्धावादेशः तलोपश्छान्दसः । यद्वा कृत्स्नः । सर्व आयो लाभो यस्य स कृत्स्नायस्तस्य भावः कृत्स्नायतता तया धावते सर्वलाभप्रापकत्वेन धावते । यत्र गच्छति तत्र सर्वेष्टं लाभं प्राप्नोतीत्यर्थः । सत्वन्शब्दः प्राणिवाची । सत्वानः सात्विकाः शरणागताः प्राणिनस्तेषां पालकाय नमः । सहतेऽरीनभिभवतीति सहमानः । नितरां विध्यति हन्ति शत्रूनिति निव्याधी तस्मै नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यः शूरसेनास्तासां पालकाय नमः । निषङ्गः खड्गः सोऽस्यास्तीति निषङ्गी ककुभो महान् तस्मै रुद्राय नमः । ककुभ इति महन्नामसु पठितम् । स्तेना गुप्तचोरास्तेषां पालकाय नमः । अपहारबुद्ध्या निरन्तरं चरतीति निचेरुः । परित आपणवाटिकादौ हरणेच्छया चरतीति परिचरः तस्मै नमः । अरण्यानां वनानां पतये नमः । रुद्रो लीलया चोरादिरूपं धत्ते । यद्वा | रुद्रस्य जगदात्मकत्वाच्चोरादयो रुद्रा एव ध्येयाः । यद्वा स्तेनादिशरीरे जीवेश्वररूपेण रुद्रो द्विधा तिष्ठति तत्र जीवरूपं स्तेनादिशब्दवाच्यं तदीश्वररुद्ररूपं लक्षयति यथा शाखाग्रं चन्द्रस्य लक्षकम् । किं बहुना लक्ष्यार्थविवक्षया मन्त्रेषु लौकिकाः शब्दाः प्रयुक्ताः ॥ २० ॥
एकविंशी।
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नम॑: सृका॒यिभ्यो॒ जिघा॑ᳪं᳭सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नम॑: ।। २१ ।।
उ० नमो वञ्चते । वञ्चतिर्गत्यर्थः गन्त्रे । परिवञ्चते सर्वतोगन्त्रे स्तायूनां पतये नमः । स्तायुश्चौर एव । नमो निषङ्गिणे खड्गिणे इषुधिमते इषुधिरस्यास्तीति इषुधिमान् । तस्कराणां पतये नमः । तस्करश्चौर एव । नमः सृकायिभ्यः। सृक इति वज्रनामसु पठितम् । सृकेण गृहीतेन एतुं शीलमेषामिति सृकायिणः । जिघांसद्यः हन्तुमिच्छद्भ्यः मुष्णतां पतये नमः । 'मुष स्तेये' नमोऽसिमद्भ्यः । असिः खड्गं तत्संयुक्तेभ्यः नक्तंचरद्भ्यः रात्रौ गच्छद्भ्यः विकृन्तानां पतये नमः । विकर्तनशीला विकृन्ताः ॥ २१ ॥
म० वञ्चति प्रतारयतीति वञ्चन् परि सर्वतो वञ्चति परिवञ्चन् तस्मै नमः । स्वामिन आप्तो भूत्वा व्यवहारे कुत्रचित्तदीयं धनमपह्नुते तद्वञ्चनम् सर्वव्यवहारे धनापह्नवः परिवञ्चनम् । गुप्तचोरा द्विविधाः । रात्रौ गृहे खातादिना द्रव्यहर्तारः स्वीया एवाहर्निशमज्ञाता हर्तारश्च । पूर्व स्तेनाः उत्तरे स्तायवः तेषां पतये नमः । निषङ्गः खड्गो बाणो वा सोऽस्यास्तीति इषुधिर्बाणाधारोस्यास्तीतीषुधिमान् तदुभयरूपाय नमः। तस्कराः प्रकटचोरास्तेषां पतये नमः । सृक इति वज्रनाम । सृकेन वज्रेण सह यन्ति गच्छन्तीत्येवंशीलाः सृकायिणः अतएव शत्रून् हन्तुमिच्छन्ति जिघांसन्तीति जिघांसन्तः । हन्तेः शत्रन्ताच्छतृप्रत्ययः तेभ्यो रुद्रेभ्यो नमः । क्षेत्रादिषु धान्यापहर्तारो मुष्णन्तस्तेषां पालकाय नमः । असयः खड्गाः सन्ति येषां तेऽसिमन्तः नक्तं रात्रौ चरन्ति ते नक्तंचरन्तः खड्गं धृत्वा रात्रौ वीथिनिर्गतप्राणिघातकास्तेभ्यो रुद्रेभ्यो नमः । विकृन्तन्ति छिन्दन्ति ते विकृन्ताः छित्त्वापहरन्तस्तेषां पतये नमः ॥ २१ ॥
द्वाविंशी।
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्य॑: प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो ऽस्य॑द्भ्यश्च वो॒ नम॑: ।। २२ ।।
उ० नमः उष्णीषिणे उष्णीषोऽस्यास्तीत्युष्णीषी । उष्णीषः शिरोवेष्टनम् । गिरिचराय गिरौ पर्वते चरतीति गिरिचरः । कुलुञ्चानां पतये नमः । कुत्सितं लुञ्चति कुलानि वा लुञ्चतीति कुलुञ्चः । नम इषुमद्भ्यः धन्वायिभ्यश्च वो नमः । व्याख्यायां बहुवचनधर्मः प्रदृश्यते । नमोस्तु ये यूयमिषुमन्तस्तेभ्य इषुमद्भ्यः । धनुषा गृहीतेन एतुं शीलमेषामिति धन्वायिनः । 'वा संज्ञायाम्' इति धनुषो धन्वन् धन्वायिभ्यः । चकारः समुच्चयार्थीयः । वः युष्मभ्यं नमः । आतन्वानेभ्यः उत्क्षिप्तज्याकानि धनूंषि कुर्वाणेभ्यः । प्रतिदधानेभ्यश्च वो नमः । प्रतिदधानाः संधानं कुर्वाणाः । नम आयच्छन्भ्यः् आकर्षद्भ्यो धनूंषि । अस्यद्भ्यश्च वो नमः । 'असु क्षेपणे' काण्डानि क्षिपद्भ्यः ॥ २२ ॥
म० उष्णीषं शिरोवेष्टनमस्यास्तीत्युष्णीषी उष्णीषेण शिरःप्रावृत्य ग्रामेऽपहर्तुं प्रवृत्तः गिरौ चरति गिरिचरः अध्वन्यानां वस्त्राद्यपहर्तुं पर्वतादिविषमस्थानचारी तदुभयरूपाय रुद्राय नमः । कुं भूमिं क्षेत्रगृहादिरूपां लुञ्चन्ति हरन्ति कुलुञ्चाः कुत्सितं लुञ्चन्ति वा तेषां पालकाय नमः । इषवो विद्यन्ते येषां ते इषुमन्तः जनान्भीषयितुं बाणधारिणस्तेभ्यो नमः । धन्वना धनुषा सह यन्ति गच्छन्ति धन्वायिनः हे रुद्राः, धनुर्धारिभ्यो वो युष्मभ्यं नमः । चकारो मन्त्रभेदज्ञापनार्थः । एवमग्रेऽपि । आतन्वन्त्यारोपयन्ति ज्यां धनुषीत्वातन्वानास्तद्रूपेभ्यो नमः । प्रतिदधते संदधते बाणं धनुषीति संदधानास्तेभ्यो वो युष्मभ्यं नमः । आयच्छन्त्याकर्षन्ति धनूंषि ते आयच्छन्तः तेभ्यो नमः । अस्यन्ति क्षिपन्ति बाणानित्यस्यन्तस्तेभ्यो नमः । 'असु क्षेपणे' दिवादिः ॥ २२ ॥
त्रयोविंशी।
नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॑: स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒: शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नम॑: ।। २३ ।।
उ० नमो विसृजद्भ्यः काण्डानि क्षिपद्भ्यः योद्धारं प्रति । विध्यद्भ्यश्च वो नमः । विध्यन्ति ताडयन्ति ये शरैस्तेभ्यो विध्यद्भ्यः । नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमः । नमः शयानेभ्य आसीनेभ्यश्च वो नमः । नमः तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः । शतृशानजन्तान्येतानि पदानि ऋजून्येव ॥ २३ ॥
म० विसृजन्ति विमुञ्चन्ति बाणानरिष्विति विसृजन्तः तेभ्यो नमः । विध्यन्ति ताडयन्ति शत्रूनिति विध्यन्तस्तेभ्यो वो नमः । मुक्तस्य बाणस्य लक्ष्ये प्रवेशो वेधः । स्वपन्ति ते स्वपन्तः स्वप्नावस्थामनुभवन्तस्तेभ्यो नमः । जाग्रति ते जाग्रतः जाग्रदवस्थावन्तस्तेभ्यो वो नमः । शेरते ते शयानाः सुषुप्त्यवस्थावन्तस्तेभ्यो नमः । आसते आसीना उपविशन्तस्तेभ्यश्च वो नमः । तिष्ठन्ति ते तिष्ठन्तो गतिनिवृत्तास्तेभ्यो नमः । धावन्ति ते धावन्तो वेगवद्गतयस्तेभ्यो वो नमः ॥ २३ ॥
चतुर्विंशी।
नम॑: स॒भाभ्य॑: स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृᳪं᳭ह॒तीभ्य॑श्च वो॒ नम॑: ।। २४ ।।
उ० इतउत्तरं जातेभ्यो जुहोति । जाता जातिविशेषाः त इहोच्यन्ते रुद्राद्वैतप्रतिपादनाय । रुद्रलोके किलेत्थंभूता रुद्राः सन्ति । तदुक्तम् । 'अथो एवᳪं᳭हैतानि रुद्राणां जातानि' इति । नमः सभाभ्यः । सभादिभ्यो रुद्रदृष्टिः कर्तव्येति तात्पर्यार्थः । सभापतिभ्यश्च वो नमः । नम अश्वेभ्यः अश्वपतिभ्यश्च वो नमः । नम आव्याधिनीभ्यः आविध्यन्तीत्याव्याधिन्यः सेनाः विविध्यन्तीभ्यश्च वो नमः । विविधं विध्यन्तीति विग्रहे सेना एवाभिधेया । नम उगणाभ्यः उदुपसर्गस्यान्त्यलोपः । उद्गूर्णगणाः समूहा यासु सेनासु ता एवमुच्यन्ते । तृᳪं᳭हतीभ्यश्च वो नमः । तृंहतिर्हिंसाकर्मा । हिंसन्तीभ्यः ॥ २४ ॥
म० अथ जातसंज्ञा रुद्रा रुद्रलोके सन्ति ते कथ्यन्ते रुद्राद्वैतप्रतिपादनाय । 'अथो एवᳪं᳭ हैतानि रुद्राणां जातानि' (९।१ । १९) इति श्रुतेः । सभारूपेभ्यो रुद्रेभ्यो नमः । सभादिषु रुद्रदृष्टिः कर्तव्येति तात्पर्यम् । सभायाः पतिभ्यो नमः । अश्वास्तुरगास्तेभ्यो वो नमः । अश्वानां पतिभ्यो वो नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यो देव्यः सेना वा ताभ्यो नमः । विशेषेण विध्यन्ति विविध्यन्त्यस्ताभ्यो वो नमः । उत्कृष्टा गणा भृत्यसमूहा यासां ता उगणाः । उपसर्गान्त्यलोपः पृषोदरादित्वात् । ब्राह्या उद्या मातरस्ताभ्यो नमः । तृंहन्ति घ्नन्ति तृंहत्यः 'तृहि हिंसायां' हन्तुं समर्था दुर्गादयस्ताभ्यो वो नमः ॥ २४ ॥
पञ्चविंशी।
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नम॑: ।। २५ ।।
उ० नमो गणेभ्यः । गणः समूहः । गणपतिभ्यश्च वो नमः । नमो व्रातेभ्यः । व्रातमर्हन्ति ते व्राता गणविशेषाः । व्रातपतिभ्यश्च वो नमः । नमो गृत्सेभ्यः गृत्सो मेधावी । गृत्सपतिभ्यश्च वो नमः । नमो विरूपेभ्यः निकृष्टरूपेभ्यः नानारूपेभ्यो वा । विश्वरूपेभ्यश्च वो नमः । विश्वरूपाः सर्वरूपाः ॥ २५॥
म० देवानुचरा भूतविशेषा गणास्तेभ्यो नमः । गणानां पालका गणपतयस्तेभ्यो वो नमः । व्राता नानाजातीयानां सङ्घास्तेभ्यो नमः । व्रातपालका व्रातपतयस्तेभ्यो वो नमः । गृध्यन्ति वाञ्छन्ति गृत्सा विषयलम्पटाः गृत्सा मेधाविनो वा तेभ्यो नमः । गृत्सपतयस्तत्पालकास्तेभ्यो वो नमः । विकृतं रूपं येषां ते विरूपा नग्नमुण्डजटिलादयस्तेभ्यो वो नमः । | विश्वं सर्वं नानाविधं रूपं येषां ते विश्वरूपास्तुरङ्गवदनहयग्रीवादयस्तेभ्यो वो नमः ॥ २५ ॥
षड्विंशी।
नम॒: सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒थेभ्य॑श्च वो॒ नमो॒ नम॑: क्ष॒त्तृभ्य॑: संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नम॑: ।। २६ ।।
उ० नमः सेनाभ्यः । सेना चमूः । सेनानिभ्यश्च वो नमः । सेना नयतीति सेनानीः । नमो रथिभ्यः रथा येषां सन्ति ते रथिनः । अरथेभ्यश्च वो नमः । अरथा रथवर्जिता योद्धारः । नमः क्षत्तृभ्यः रथानामधिष्ठातारः क्षत्तारः संग्रहीतृभ्यश्च वो नमः । संग्रहीतारः सारथयः । नमो महद्भ्यः महान्तो जातिविद्यादिभिरुत्कृष्टाः । अर्भकेभ्यश्च वो नमः । अर्भका अल्पकाः प्रमाणादिभिः ॥ २६ ॥
म० सेनारूपेभ्यो नमः । सेनां नयन्ति ते सेनान्यः सेनापतयस्तद्रूपेभ्यो वो नमः । ह्रस्वश्छान्दसः । रथाः सन्ति येषां ते रथिनः तेभ्यो नमः । नास्ति रथो येषां ते अरथास्तेभ्यो वो नमः । 'क्षि निवासगत्योः' तुदादिः । क्षियन्ति निवसन्ति | रथेष्विति क्षत्तारः । यद्वा ‘क्षिप प्रेरणे' क्षिपन्ति प्रेरयन्ति सारथीनिति क्षत्तारः रथाधिष्ठातारः 'नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृजामातृपितृदुहितृ' इत्यौणादिकसूत्रेण तृचप्रत्ययान्तो निपातः। तेभ्यो नमः । संगृह्णन्त्यश्वानिति संग्रहीतारः सारथयः ‘ण्वुल्। तृचौ' ( पा० ३ । १ । १३३) इति तृच् । तेभ्यो नमः । महान्तो जाति विद्यादिभिरुत्कृष्टान्तेभ्यो नमः । अर्भकाः प्रमाणादिभिरल्पाः तेभ्यो नमः ॥ २६ ॥
सप्तविंशी।
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नम॒: कुला॑लेभ्यः क॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्य॑: पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नम॑: श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नम॑: ।। २७ ।।
उ० नमः तक्षभ्यो रथकारेभ्यश्च वो नमः । रथकारो रथं करोतीति तक्ष्णो विशेषएव । नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः । कुलालाः कुम्भकाराः । कर्मारा लोहकाराः । नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमः । निषादा मात्सिकाः । पुञ्जिष्ठा जात्यन्तरसंबद्धाः पुल्कसादयः । नमः श्वनिभ्यः । शुनो नयन्तीति श्वन्यः तेभ्यः श्वनिभ्यः । नयतेर्ह्रस्वत्वं छन्दसम् । श्वगणिका उच्यन्ते । मृगयुभ्यश्च वो नमः । 'इदंयुरिदंकामयमानः' इति यास्कः । मृगान् कामयन्तीति मृगयवः पापर्द्धिकाः तेभ्यो मृगयुभ्यः ॥२७॥
म० तक्षाणः शिल्पजातयस्तेभ्यो नमः । रथं कुर्वन्तीति रथकाराः सूत्रधारविशेषास्तेभ्यो वो नमः । कुलालाः कुम्भकारास्तेभ्यो नमः । कर्मारा लोहकारास्तेभ्यो वो नमोऽस्तु । निषादा गिरिचरा मांसाशिनो भिल्लास्तेभ्यो नमः । पुञ्जिष्ठाः पक्षिपुञ्जघातकाः पुल्कसादयस्तेभ्यो वो नमः । शुनो नयन्ति ते श्वन्यः श्वकण्ठबद्धरज्जुधारकाः श्वगणिनः । नयतेर्ह्रस्व आर्षः तेभ्यो नमः । मृगान् कामयन्ते ते मृगयवः । 'इदंयुरिदंकामयमानः' (निरु० ६ । ३१) इति यास्कोक्तेः । 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इति क्यच् 'क्यचि च' (पा. ७ । ४ । ३३ ) इति प्राप्तस्येत्वस्य 'न छन्दस्यपुत्रस्य' (पा. ७ । ४ । ३५) इति निषेधः। मृगयवो लुब्धकास्तेभ्यो वो नमः ॥ २७ ॥
अष्टाविंशी।
नम॒: श्वभ्य॒: श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑: श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ।। २८ ।।
उ० नमः श्वभ्यः श्वपतिभ्यश्च वो नमः इत्युभयतोनमस्काराः समाप्ताः । नम इषुमद्भ्यो धन्वायिभ्यश्च वो नम इत्यारभ्य ये वःशब्दा अतिक्रान्ताः ते पूजावचना वा न युष्मदादेशाः । इतउत्तरं रुद्रनामानि । नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च । नमो नीलग्रीवाय च शितिकण्ठाय च । नीलग्रीवः कृष्णग्रीवः । शितिकण्ठः श्वेतकण्ठः ॥ २८ ॥
म० श्वानः कुक्कुरास्तद्रूपेभ्यो नमः । शुनां पतयः श्वपतयः श्वपालकास्तेभ्यो वो युप्मभ्यं नमः । श्वपतयः किरातवेषस्य रुद्रस्यानुचराः । नम इषुमद्भ्यो धन्वायिभ्य इत्यारभ्य ( क०. २२) ये वः शब्दास्ते पूजावाचका वा न युष्मदादेशाः । इत्युभयतोनमस्कारमन्त्राः समाप्ताः ॥ ॥ अथ नमस्कारोपक्रमानाम मन्त्रा उच्यन्ते । भवन्त्युत्पद्यन्ते जन्तवोऽस्मादिति भवस्तस्मै नमः । रुत् दुःखं द्रावयति नाशयति रुद्रस्तस्मै नमः । शृणाति हिनस्ति पापमिति शर्वस्तस्मै नमः । पशून् अज्ञान् पाति रक्षतीति पशुपतिस्तस्मै नमः । विषभक्षणेन नीला नीलवर्णा ग्रीवा कण्ठैकदेशो यस्य स नीलग्रीवस्तस्मै नमः । शितिः श्वेतः कण्ठो नीलातिरिक्तभागो यस्य शितिकण्ठस्तस्मै नमः । 'शिती धवलमेचकौ' ॥ २८ ॥
एकोनत्रिंशी।
नम॑: कप॒र्दिने॑ च॒ व्यु॒प्तकेशाय च॒ नम॑: सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ।। २९ ।।
उ० नमः कपर्दिने च व्युप्तकेशाय च । [https://vedastudy.weebly.com/kapardi.html कपर्दी] जटामुकुटधारी । व्युप्ता मुण्डिताः केशा यस्य व्युप्तकेशः । नमः सहस्राक्षाय च शतधन्वने च बह्वक्षाय बहुधनुष्काय च । नमो गिरिशयाय च शिपिविष्टाय च गिरौ शेत इति गिरिशयः। शिपिविष्टः शिप इव निर्वेष्टितः खलतिरित्यभिधेयः प्रजननवत् वेष्टनरहितः । यद्वा उदितमात्र आदित्य उच्यते । शिपिशब्देन च बालरश्मय उच्यन्ते । नमो मीढुष्टमाय चेषुमते च । मीढुष्टमः सेक्तृतमः युवा परिणामरहित इत्यर्थः । इषुमान् इषुसंयुक्तः ॥ २९ ॥
म०. कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै नमः । पाशुपतादिवेषेण । चकाराः सर्वे समुच्चयार्था ज्ञेयाः । व्युप्ता मुण्डिताः केशा यस्य स व्युप्तकेशस्तस्मै नमः । इत्यादिरूपेण मुण्डितत्वम् । सहस्रमक्षीणि यस्य सहस्राक्षस्तस्मै इन्द्ररूपाय । नमः । शतं धनूंषि यस्य शतधन्वा 'धनुषश्च' (पा० ५।४। | १३२ ) इत्यानङ् तस्मै बहुधनुर्धारिणे नमः । गिरौ कैलासे शेतेऽसौ गिरिशयस्तस्मै नमः । शिपिविष्टाय विष्णुरूपाय 'विष्णुः शिपिविष्टः' इति श्रुतेः । यद्वा शिपिषु पशुषु विष्टः प्रविष्टः 'पशवो वै शिपिः' इति श्रुतेः । सर्वप्राणिष्वन्तर्यामितया स्थित इत्यर्थः । यद्वा 'यज्ञो वै शिपिः' यज्ञेऽधिदेवतात्वेन प्रविष्टः शिपिरादित्यो वा मण्डलाधिष्ठातेत्यर्थः । तस्मै नमः । शिपयोऽत्र रश्मय उच्यन्ते तैराविष्टो भवतीति यास्कोक्तेः अतिशयेन मीढ़्वान् मेघरूपेण सेक्ता मीढुष्टमः तस्मै नमः । इषवो बाणाः सन्त्यस्येतीषुमान् तस्मै नमः ॥ २९ ॥
त्रिंशी।
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च ।। ३० ।।
उ० नमो ह्रस्वाय च वामनाय च । रूपतोनमस्काराः । । ह्रस्वो लघुप्रमाणः । वामनः संकुचितावयवः। नमो बृहते च वर्षीयसे च । बृहते महते वर्षीयसे वृद्धतराय च सवृधे च । वृद्धः प्रसिद्धः सवृधः तेन समानवयाः । नमो sग्र्याय च प्रथमाय च । अग्रेभवोऽग्र्यः प्रथमो मुख्यः ॥३०॥
म० रूपतो नमस्काराः । ह्रस्वोऽल्पशरीरस्तस्मै नमः । वामनः सङ्कुचितावयवस्तस्मै नमः । बृहन् प्रौढाङ्गस्तस्मै नमः । वर्षीयानतिशयेन वृद्धः 'प्रस्थस्फ-' (पा० ६ । ४ । १५७ ) इत्यादिना वर्षादेशः तस्मै नमः । वृद्धो वयसाधिकः तस्मै नमः । वर्धन्ते विद्याविनयादिगुणैस्ते वृद्धाः पण्डिताः क्विप तैः सह वर्तत इति सवृत् तस्मै नमः । जगतामग्रे भवोऽग्र्यस्तस्मै नमः । 'अग्राद्यत्' । सर्वत्र मुख्यः प्रथमस्तस्मै नमः ॥ ३० ॥
एकत्रिंशी।
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नम॒: शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॒य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ।। ३१ ।।
उ० नम आशवे चाजिराय च शीघ्रनामनी । आशुरध्वनो व्यापारः । अजिरः 'अज गतिक्षेपणयोः' । अजतीत्यजिरः । नमः शीघ्र्याय च शीभ्याय च । शीघ्रशीभशब्दौ क्षिप्रनामनी । एवं तत्र भव इति छान्दसो यत्प्रत्ययः अधिष्ठातृदेवतावचनः । उपरितनेष्वेवमेव योज्यम् । नम ऊर्म्याय चावस्वन्याय च । ऊर्मिर्जलकल्लोलः । अवाचीनमुदकस्य गच्छतः स्वनो ध्वनिः अवस्वनः । नमो नादेयाय च द्वीप्याय च । नद्यां भवः द्वीपे भवः । द्वीपो नद्या मध्ये उदकरहितः प्रदेशः ॥ ३१ ॥
म० अश्नुते जगद्व्याप्नोतीत्याशुस्तस्मै नमः । अजति गच्छतीत्यजिरो गतिशीलस्तस्मै नमः । शीघे वेगवद्वस्तुनि भवः शीघ्र्यः । 'तत्र भवः' ( पा० ४ । ३ । ५३ ) इति यत्सर्वत्र । 'शीभृ कत्थने' शीभते कथ्यते इति शीभः आत्मश्लाघी पचाद्यच् तत्र भवः शीभ्यः । शीभो जलप्रवाहो वा शीभः क्षिप्रो वा तत्र भवाय नमः । ऊर्मिषु कल्लोलेषु भव ऊर्म्यः तस्मै नमः । अवगतः स्वनो यस्मात्तदवस्वनं स्थिरजलम् । यद्वा अव नीचैर्गर्तादौ स्वनोऽवस्वनस्तत्र भवाय । नद्यां भवो नादेयस्तस्मै नमः । 'स्त्रीभ्यो ढक्' (पा० ४ । १ । १२० ) । द्वीपे जलान्तर्वर्तिनिर्जलभूमौ भवो द्वीप्यस्तस्मै नमः ॥ ३१॥
द्वात्रिंशी।
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नम॑: पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॒य च बु॒ध्न्या॒य च ।। ३२ ।।
उ० नमो ज्येष्ठाय च कनिष्ठाय च । वयोवस्थाभिप्रायाः षट्नमस्काराः । नमः पूर्वजाय चापरजाय च । पूर्वो जातः पूर्वजः अपरो जातः अपरजः । नमो मध्यमाय चापगल्भाय च। मध्ये भवो मध्यमः अपगतगर्भः अपगल्भः । एकगर्भान्तरितः । नमो जघन्याय च बुध्न्याय च । जघनः पश्चाद्भागः बुध्नमादिः तत्र भवः । इति द्वादश यत्प्रत्ययान्ता रुद्राः ॥ ३२ ॥
म० वयोवस्थाविशेषाभिधायकाः षट् नमस्काराः । अत्यन्तं प्रशस्यो ज्येष्ठस्तस्मै नमः । 'ज्य च' (पा० ५। ३।६१) इति प्रशस्यशब्दस्येष्ठनि ज्यादेशः । अत्यन्तं युवाल्पो वा कनिष्ठस्तस्मै नमः । 'युवाल्पयोः कनन्यतरस्याम्' ( पा० ५ । ३ । ६४ ) इति कनादेशः । पूर्व जगदादौ हिरण्यगर्भरूपेणोत्पन्नः पूर्वजस्तस्मै नमः । अपरस्मिन् काले प्रलये कालाग्निरूपेण जातोऽपरजस्तस्मै नमः । मध्ये सृष्टिसंहारान्तर्देवतिर्यगादिरूपेण भवो मध्यमस्तस्मै नमः 'मध्यान्मः' । 'गल्भ धार्ष्ट्ये' गल्भनं गल्भो धार्ष्ट्यम् । अपगतो गल्भो यस्मात्सोऽपगल्भोऽप्रगल्भोऽऽव्युत्पन्नेन्द्रियस्तद्रूपाय नमः । एकगर्भान्तरितोऽपगल्भो वा जघनं गवादीनां पश्चाद्भागस्तत्र भवो जघन्यस्तस्मै नमः । बुध्ने वृक्षादिमूले भवो बुध्न्यस्तस्मै नमः ॥ ३२ ॥
त्रयस्त्रिंशी।
नम॒: सोभ्या॑य च प्रतिस॒र्या॒य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॒: श्लोक्या॑य चावसा॒न्या॒य च॒ नम॑ उर्व॒र्या॒य च॒ खल्या॑य च ।। ३३ ।।
उ० नमः सोभ्याय च प्रतिसर्याय च । सोभ इति गन्धर्वनगरं सुभमिति वा । अभिचारकर्मसरः प्रतिसरः प्रत्यभिचारः । नमो याम्याय च क्षेम्याय च । नमः श्लोक्याय चावसान्याय च । श्लोकः शब्दः । अवसानं समाप्तिः । नम उर्वर्याय च खल्याय च । उर्वरः सीतयोः सर्वसस्याढ्ययोः सीतयोर्लाङ्गलमार्गद्वयोरन्तरम् । खलो धान्यखलः ॥ ३३ ॥
म० सोभं गन्धर्वनगरं तत्र भवः सोभ्यः । यद्वा उभाभ्यां पुण्यपापाभ्यां सहितः सोभो मनुष्यलोकः । 'पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यां मनुष्यलोकं' (प्रश्नो० १) इत्याथर्वणश्रुतेः । तत्र भवः सोभ्यस्तस्मै नमः । प्रतिसरो विवाहोचितं हस्तसूत्रमभिचारो वा तत्र भवः प्रतिसर्यः तस्मै नमः । 'आहुः प्रतिसरं हस्तसूत्रे माल्यस्य मण्डने । व्रणशुद्धौ चमूपृष्ठे नियोज्यारक्षके तथा । कर्णेथ मन्त्रभेदेऽपि' इति विश्वः । यमे भवो याम्यः पापिनां नरकार्तिदाता तस्मै नमः । क्षेमे कुशले भवः क्षेम्यस्तस्मै नमः । श्लोका वैदिकमन्त्रा यशो वा तत्र भवः श्लोक्यस्तस्मै नमः । अवसानं समाप्तिर्वेदान्तो वा तत्र भवोऽवसान्यस्तस्मै नमः । उर्वरा सर्वसस्याढ्या भूः तत्र धान्यरूपेण भव उर्वर्यस्तस्मै नमः । खलो धान्य विवेचनदेशः तत्र भवः खल्यस्तस्मै नमः । 'खलः कल्के भुवि धान्ये पूरे कर्णे जयेऽधमे' इत्युक्तेः ॥ ३३ ॥
चतुस्त्रिंशी।
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नम॑: श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नम॒: शूरा॑य चावभे॒दिने॑ च ।। ३४ ।।
उ० नमो वन्याय च कक्ष्याय च । वनं वृक्षसमूह उदकं वा । कक्षो नदीकक्षः पर्वतकक्षो वा । नमः श्रवाय च प्रतिश्रवाय च श्रवः शब्दः प्रतिश्रवः प्रतिशब्दः । नम आशुषेणाय चाशुरथाय च । आशुसेनः शीघ्रसेनः। आशुरथः शीघ्ररथः। नमः शूराय चावभेदिने च । शूरः शवतेः । अवाचीनं भेत्तुं शीलमस्येत्यवभेदी ॥ ३४ ॥
म० वने वृक्षादिरूपेण भवो वन्यस्तस्मै नमः । वनं वृक्षौघो जलं वा । 'वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने' । कक्षं तृणं वल्ली वा तत्र भवः कश्यस्तस्मै नमः । 'कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे' । श्रूयत इति श्रवः शब्दस्तद्रूपाय नमः । प्रतिश्रवः प्रतिशब्दस्तद्रूपाय नमः । आशुः शीघ्रा सेना यस्य स आशुषेणः तस्मै नमः । आशु शीघ्रो रथो यस्यासावाशुरथस्तस्मै नमः । शूराय युद्धधीराय नमः । अवभिनत्ति रिपून्नीचैर्विदारयतीत्यवभेदी तस्मै नमः ॥ ३४ ॥
पञ्चत्रिंशी।
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नम॑: श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च ।। ३५ ।।
उ० नमो बिल्मिने च कवचिने च । बिल्ममस्यास्तीति बिल्मी । बिल्मं भासनम् उत्तराङ्गमुच्यते । कवचं पट्टस्यूतं कर्पासगर्भम् । नमो वर्मिणे च वरूथिने च । वर्म लौहं वरूथं हस्तिन उपरि गृहाकारः कोष्टकः । नमः श्रुताय च श्रुतसेनाय च । श्रुताय सर्वलोकविदिताय । श्रुतसेना प्रसिद्धा च सूर्यस्य । नमो दुन्दुभ्याय च आहनन्याय च । दुन्दुभौ भवः । दुन्दुभ्यः आहनने भव आहनन्यः ॥ ३५॥
म० बिल्मं शिरस्त्राणमस्यास्तीति बिल्मी तस्मै नमः । पटस्यूतं कर्पासगर्भं देहरक्षकं कवचं तदस्यास्तीति कवची तस्मै नमः । लोहमयं शरीररक्षकं वर्म तदस्यास्तीति वर्मी तस्मै नमः । गजोपरिस्थो गजाकारः कोष्ठो वरूथः रथगुप्तिर्वा सोऽस्यास्ति वरूथी तस्मै नमः । 'वरूथं तु तनुत्राणे रथगोपनवेश्मनोः' । श्रुताय प्रसिद्धाय नमः । श्रुता प्रसिद्धा सेना यस्य स श्रुतसेनः तस्मै । दुन्दुभौ भेर्यां भवो दुन्दुभ्यः तस्मै । 'दुन्दुभिस्तु भेर्यां दितिसुते विषे' । आहन्यते ताड्यतेऽनेनेत्याहननं वाद्यसाधनं दण्डादि तत्र भव आहनन्यः तस्मै ॥ ३५॥
षट्त्रिंशी।
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑: स्वायु॒धाय॑ च सु॒धन्व॑ने च ।। ३६ ।।
उ० नमो धृष्णवे च प्रमृशाय च धृष्णुः प्रगल्भः। प्रमृशः सर्वं परिमृशति । पण्डित इत्यर्थः । नमो निषङ्गिणे चेषुधिमते च । निषङ्गं खड्गं तदस्यास्तीति निषङ्गी इषुधिमान् । इषवः धीयन्ते अस्मिन्निति इषुधिः । नमः तीक्ष्णेषवे चायुधिने च । तीक्ष्णा इषवोऽस्य विद्यन्त इति तीक्ष्णेषुः। आयुधमस्या-स्तीत्यायुधी । नमः स्वायुधाय च सुधन्वने च । शोभनायुधः स्वायुधः । शोभनधनुः सुधन्वा ॥ ३६ ॥
म० धृष्णोतीत्येवंशीलो धृष्णुः प्रगल्भः तस्मै । प्रमृशति विचारयति प्रमृशः पण्डितः तस्मै । 'इगुपध-' (पा० ३ । । १ । १३५) इति कः । निषङ्गिणे खड्गयुताय नमः । इषुधिमते तूणयुताय नमः । तीक्ष्णा असह्या इषवो बाणा यस्य । सः तीक्ष्णेषुः तस्मै । आयुधान्यन्यान्यपि सन्तीति आयुधी तस्मै । शोभनमायुधं त्रिशूलं यस्य स स्वायुध तस्मै । शोभनं धनुः पिनाकं यस्य स सुधन्वा तस्मै ॥ ३६ ॥
सप्तत्रिंशी।
नम॒: स्रुत्या॑य च॒ पथ्या॑य च॒ नम॒: काट्या॑य च॒ नीप्या॑य च॒ नम॒: कुल्या॑य च सर॒स्या॒य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ।। ३७ ।।
सप्तत्रिंशी। नमः स॒त्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ।। ३७ ।।
उ० नमः स्रुत्याय च पथ्याय च । नद्या एकदिशोदकवाहिनी स्रुतिस्तत्रभवः स्रुत्यः । पथि भवः पथ्यः । नमः काट्याय च नीप्याय च । काटे भवः काट्यः । काटः कूपः। नीचैर्यन्ति यत्रापः स नीपः तत्र भवो नीप्यः । नमः कुल्याय च सरस्याय च । कुल्यायां भवः कुल्यः । सरसि भवः सरस्यः। नमो नादेयाय च वैशन्ताय च । नद्यां भवो नादेयः। 'स्त्रीभ्यो ढक्' । वेशन्तः तडागः तत्र भवो वैशन्तः ॥ ३७ ॥
म० स्रुतिः क्षुद्रः क्षुद्रमार्गो वा तत्र भवः स्रुत्यः तस्मै । पन्था रथाश्वादियोग्यो मार्गस्तत्र भवः पथ्यः तस्मै । कुत्सितमटति जनो यत्रेति काटो विषममार्गः तत्र भवः काट्यः तस्मै । काटः कुल्याप्रदेशो वा । नीचैः पतन्त्यापो यत्रेति नीपो गिर्यधोभागः । 'ऋक्पूरब्धूःपथाम्-' (पा० ५। ४ । ७४) इत्यप्रत्ययः 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' (पा० ६ । ३ । ९७) इत्यप्शब्दस्येकारः तत्र भवो नीप्यः तस्मै । कुल्या कृत्रिमा सरित्तत्र भवः कुल्यः, कुलेषु देहेषु वान्तर्यामिरूपेण भवः कुल्यः तस्मै । 'कुलं देहेऽन्वये गणे' । सरसि भवः सरस्यः तस्मै । नद्यां भवो नादेयः तस्मै नदीजलरूपाय नमः । वेशन्तोऽल्पसरः तत्र भवो वैशन्तः तस्मै ॥ ३७ ॥
अष्टत्रिंशी।
नम॒: कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॒य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॒य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।। ३८ ।।
उ० नमः कूप्याय चावट्याय च । कूपे भवः कूप्यः । अवटे भवः अवट्यः । अवटो गर्तः । नमो वीध्र्याय चातप्याय च । 'इन्धी दीप्तौ' विगतदीप्तिर्वीध्रः घनागमः तत्र भवो वीध्र्यः । आतपे भव आतप्यः । नमो मेध्याय च विद्युत्याय च । निगदव्याख्यानम् । नमो वर्ष्याय चावर्ष्याय च । वर्षे भवः वर्ष्यः । अवर्षे भवः अवर्ष्यः ॥ ३८ ॥
म० कूपे भवः कूप्यः तस्मै । अवटो गर्तस्तत्र भवोऽवट्यः तस्मै । 'इन्धी दीप्तौ' विशेषेण इध्रं वीध्रं निर्मलं शरदभ्रं तत्र भवो वीध्र्यः । यद्वा विगत इध्रो दीप्तिर्यस्मात्स वीध्रो घनागमः तत्र भवाय नमः । आतपे भव आतप्यः तस्मै । मेघे भवो मेघ्यः तस्मै । विद्युति भवो विद्युत्यः तस्मै । वर्षे वृष्ट्यां भवो वर्ष्यः तस्मै । अवर्षे वृष्टिप्रतिबन्धे भवोऽवर्ष्यः तस्मै ॥ ३८ ॥
एकोनचत्वारिंशी।
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॒य च वास्तु॒पाय॑ च॒ नम॒: सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ।। ३९ ।।
उ० नमो वात्याय च रेष्म्याय च । वाते भवो वात्यः । रिषतिर्हिंसार्थः । 'अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । रेष्म। तत्र भवो रेष्म्यः । नमो वास्तव्याय च वास्तुपाय च वास्तु गृहं तत्र भवो वास्तव्यः वास्तुपतिर्वास्तुपः । नमः सोमाय च रुद्राय च नामतो नमस्काराः । नमस्ताम्राय च वर्णतो नमस्काराः ॥ ३९ ॥
म० वाते भवो वात्यः तस्मै । रिष्यन्ते नश्यन्ति भूतान्यत्रेति रेष्मा प्रलयकालः । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३। २ । ७५) इति मनिन् । तत्र भवो रेष्म्यः । प्रलयेऽपि विद्यमानायेत्यर्थः । वास्तुनि गृहभुवि भवो वास्तव्यः तस्मै । 'वेश्मभूर्वास्तुरस्त्रियाम्' । वास्तुं गृहभुवं पाति वास्तुपः तस्मै । उमया सहितः सोमः तस्मै । रुत् दुःखं द्रावयति रुद्रो दुःखनाशकः तस्मै । ताम्रो रक्तवर्णः उदयद्रविरूपेण तस्मै । अरुण ईषद्रक्त उदयोत्तरकालीनार्करूपेण ॥ ३९ ॥
चत्वारिंशी।
नम॑: श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ।। ४० ।।
उ० नमः शंगवे च पशुपतये च । शं सुखं गवां करोतीति शंगुः । पशूनां पतिः । नम उग्राय च भीमाय च । उग्र उद्गूर्णः । भीमो भीषणः । नमोऽग्रेवधाय च दूरेवधाय च । अग्रेस्थितो हन्ति अग्रेवधः । दूरेस्थितो हन्ति दूरेवधः । नमो हन्त्रे च हनीयसे च । हन्तीति हन्ता हनीयान्हन्तृतमः । नमो वृक्षेभ्यो हरिकेशेभ्यः । हरितवर्णानि येषां वृक्षाणां पत्राणि त एवमुच्यन्ते । नमस्ताराय तारयति उत्तारयति संसारात् तारः ॥ ४० ॥
म० शं सुखं गमयति प्रापयति शङ्गुः, शं सुखरूपा गावो वाचो वेदरूपा यस्येति वा तस्मै । पशूनां प्राणिनां पतिः पालकः तस्मै । उग्र उद्गूर्णायुधः शत्रून् हन्तुं तस्मै । भीमः शत्रुभयोत्पादकः । अग्रे पुरो वर्तमानो हन्तीत्यग्रेवधः तस्मै । दूरे वर्तमानो हन्तीति दूरेवधः तस्मै । हन्तीति हन्ता तस्मै । लोके यो हन्ति तद्रूपेण रुद्र एव हन्तीत्यर्थः । अतिशयेन हन्ता हनीयान् तस्मै । 'तुरिष्ठेमेयःसु' (पा. ६।५। १५४) इति तृचो लोपः। प्रलये सर्वहन्तेत्यर्थः । हरयो हरिताः केशाः पत्ररूपा येषां तेभ्यो वृक्षेभ्यः कल्पतरुरूपेभ्यो नमः । तारयति संसारमिति तारः तस्मै ॥ ४० ॥
एकचत्वारिंशी।
नम॑: शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नम॑: शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च ।। ४१ ।।
उ० नमः शं भवाय च मयोभवाय च । 'शम उपशमे'। अस्य । शं सुखनाम । शंभावयतीति शंभवः । यद्वा । शमा सुखेन वा भावयतीति शंभवः । शं च आनन्दरूपश्च । कालदेशानवच्छिन्नं भवनं तच्छक्तिश्च । आनन्दविज्ञान इत्यर्थः । इयमेव व्याख्या मयोभुवशब्दस्य । नमः शंकराय च मयस्कराय च। शं करोतीति शंकरः । मयः करोतीति मयस्करः । नमःशिवाय च शिवतराय च शिवः शान्तो निर्विकारः । शिवतरस्ततोऽप्यधिको निरतिशयसर्वज्ञबीजः ॥ ११ ॥
म० शं सुखं भवत्यस्मादिति शंभवः । यद्वा शं सुखरूपश्चासौ भवः संसाररूपश्च मुक्तिरूपो भवरूपश्च तस्मै । । मयः सुखं भवत्यस्मान्मयोभवः संसारसुखप्रदः तस्मै । शं लौकिकसुखं करोति शंकरः तस्मै । मयो मोक्षसुखं करोति मयस्करः तस्मै । स्रक्चन्दनादिरूपेण लौकिकसुखकारित्वं शास्त्रादिरूपेण ज्ञानप्रदत्वान्मोक्षसुखकारित्वमित्यर्थः । एताभ्यां पदाभ्यां साक्षात्सुखकारित्वं पूर्वपदाभ्यां तद्द्वारा कारयितृत्वमिति विवेकः । शिवः कल्याणरूपो निष्पापः तस्मै । शिवतरोऽत्यन्तं शिवो भक्तानपि निप्पापान्करोति तस्मै । अस्यां कण्डिकायां षट् यजूंषि पूर्वस्यां दशोक्तेः ॥ ४१ ॥
द्विचत्वारिंशी।
नम॒: पार्या॑य चावा॒र्या॒य च॒ नम॑: प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नम॒: शष्प्या॑य च॒ फेन्या॑य च ।। ४२ ।।
उ० नमः पार्याय चावार्याय च । पारे भवः पार्यः । अवारे भवः अवार्यः । नमः प्रतरणाय चोत्तरणाय च । प्रतरन्ति येन तत्प्रतरणम् उदकमुच्यते । उत्तरन्ति येन तदुत्तरणम् नौरुच्यते । नमस्तीर्थ्याय च कूल्याय च । तीर्थे भवस्तीर्थ्यः । कूले भवः कूल्यः । नमः शष्प्याय च फेन्याय च । प्ररूढानि तृणानि शष्पमुच्यन्ते तत्र भवः शष्प्यः । फेने भवः फेन्यः ॥ ४२॥
म०. पारे संसाराब्धेः परतीरे जीवन्मुक्तरूपेण भवः पार्यः तस्मै । अवारे अर्वाक्तीरे संसारमध्ये संसारित्वेन भवोऽवार्यः तस्मै । 'पारावारे परार्वाची तीरे पात्रं यदन्तरम्' इति कोषः । प्रकर्षेण मन्त्रजपादिना पापतरणहेतुः प्रतरणः तस्मै । उत्कृष्टेन तत्त्वज्ञानेन संसारोत्तरणहेतुरुत्तरणः तस्मै । तीर्थे प्रयागादौ भवः तीर्थ्यः तस्मै । कूले तटे भवः कूल्यः तस्मै । शष्पं बालतृणं गङ्गातीरोत्पन्नं कुशाङ्कुरादि तत्र भवः शष्प्यः तस्मै । फेने डिण्डीरे भवः फेन्यः तस्मै ॥ ४२ ॥
त्रिचत्वारिंशी।
नम॑: सिक॒त्या॒य च प्रवा॒ह्या॒य च॒ नम॑: किᳪं᳭शि॒लाय॑ च क्षय॒णाय॑ च॒ नम॑: कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च ।।४३।।
उ० नमः सिकत्याय च प्रवाह्याय च । सिकतासु भवः सिकत्यः । प्रवाहे भवः प्रवाह्यः । किᳪं᳭शिलाय च क्षयणाय च किमेतदुदकं हिमीभूतमुत शिलेति यत्र वितर्कः स किंशिलः । यद्वा किंशिलो उत कर्करः । क्षयन्त्यस्मिन्नाप इति क्षयणः । नमः कपर्दिने च पुलस्तये च । कपर्दी जटामुकुटधारी । पुरस्तिष्ठतीति पुलस्तिः शुभाशुभदिदृक्षया । नम इरिण्याय च प्रपथ्याय । इरिणे भव इरिण्यः। निरुदकप्रदेश इरिणम् । प्रपथे भवः प्रपथ्यः ॥ ४३ ॥
म० सिकतासु भवः सिकत्यः तस्मै । प्रवाहे स्रोतसि भवः प्रवाह्यः तस्मै । कुत्सिताः क्षुद्राः शिलाः शर्करारूपाः पाषाणा यत्र प्रदेशे स किंशिलः तद्रूपाय नमः । क्षियन्ति निवसन्त्यापो यत्र स क्षयणः स्थिरजलप्रदेशः तस्मै । कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै । पुरोऽग्रे तिष्ठति पुलस्तिः । थस्य तत्वं रस्य लत्वं च छान्दसम् । यद्वा पूर्षु शरीरेषु अस्तिः सत्ता यस्य स पुलस्तिः सर्वान्तर्यामी तस्मै । इरिणमूषरं वितृणदेशस्तत्र भव इरिण्यः तस्मै । प्रकृष्टः पन्थाः प्रपथो बहुसेवितो मार्गस्तत्र भवः प्रपथ्यः तस्मै ॥ ४३ ॥
चतुश्चत्वारिंशी।
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॒य च निवे॒ष्प्या॒य च॒ नम॒: काट्या॑य च गह्वरे॒ष्ठाय॑ च ।। ४४ ।।
उ० नमो व्रज्याय च गोष्ठ्याय च व्रजे भवो व्रज्यः । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः तत्र भवो गोष्ठ्यः । नमस्तल्प्याय च गेह्याय च । तल्पः शयनम् । गेहं गर्भगृहम् 'तत्र भवः' इति तद्धितः । नमो हृदय्याय च निवेष्प्याय च । हृदये भवो हृदय्यः । निवेष्पे भवो निवेष्प्यः । निवेष्प आवर्तः। भ्रमः । नमः काट्याय च गह्वरेष्ठाय च । काटे भवः काट्यः काटः कूपः । गह्वरे तिष्ठति गह्वरेष्ठः । गह्वरं महदुदकम् ॥ ४४ ॥
म० व्रजे गोसमूहे भवो व्रज्यः तस्मै । ‘गोष्ठाध्वनिवहा व्रजाः' । गावस्तिष्ठन्ति यत्रेति तद्गोष्ठं तत्र भवो गोष्ठ्यस्तस्मै । तल्पं शय्या तत्र भवस्तल्प्यस्तस्मै । गेहे गृहे भवो गेह्यस्तस्मै । हृदये भवो हृदय्यो जीवस्तस्मै । निवेष्प आवर्तो नीहारजलं वा तत्र भवो निवेष्प्यः तस्मै । कुत्सितमटन्ति गच्छन्ति जना यत्र स काटो दुर्गारण्यदेशः काटः कूपो वा तत्र भवः काट्यः तस्मै । गह्वरे विषमे गिरिगुहादौ गम्भीरे जले वा तिष्ठति गह्वरेष्ठः तस्मै । 'गह्वरं बिलदम्भयोः ॥ ४४ ॥
पञ्चचत्वारिंशी।
नम॒: शुष्क्या॑य च हरि॒त्या॒य च॒ नम॑: पाᳪं᳭स॒व्या॒य च रज॒स्या॒य च॒ नमो॒ लोप्या॑य चोल॒प्या॒य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ।। ४५ ।।
उ०. नमः शुष्क्याय च हरित्याय च । शुष्के भवः शुष्क्यः। हरिते भवो हरित्यः हरितमार्द्रम् । नमः पाᳪं᳭सव्याय च रजस्याय च पांसुषु भवः पांसव्यः । रजसि भवो रजस्यः। नमो लोप्याय चोलप्याय च । लोपे भवो लोप्यः । लुप्यत इति लोपः । उलपे भव उलप्यः । ऊर्ध्वं लप्यते उच्चार्यते नतु लोप इवाश्रवणमुपैति उलप्यः । नम ऊर्व्याय च । ऊर्वे भव ऊर्व्यः । ऊर्वो वडवाग्निः । स एव शोभन: सूर्वः तत्र भवः सूर्व्यः ॥१५॥
म० शुष्के काष्ठादौ भवः शुष्क्यः तस्मै । हरिते आर्द्रे काष्ठादौ भवः हरित्यः तस्मै । पांसुषु धूलिषु भवः पांसव्यः तस्मै । ओर्गुणः । रजसि गुणे परागे वा भवो रजस्यः तस्मै । 'रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च' । लुप्यते नश्यति गमनादि यत्रेति लोपोऽगम्यप्रदेशस्तत्र भवो लोप्यः तस्मै । लोपः संहारो वा । उलपा बल्वजादितृणविशेषास्तत्र भव उलप्यः तस्मै । 'उलपस्तु गुल्मिनीतृणभेदयोः' । उर्व्या भूमौ भव उर्व्यः तस्मै । दीर्घ आर्षः । ऊर्वो वडवानलो वा । शोभन ऊर्वः कल्पानलस्तत्र भवः सूर्व्यः तस्मै ॥ ४५ ॥
षट्चत्वारिंशी।
नम॑: प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ᳪं᳭ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्य॑: ।। ४६ ।।
उ० नमः पर्णाय च पर्णशदाय च । पर्ण प्रसिद्धम् । पर्णशब्दः पतितपर्णावस्थानवान् । नम उद्गुरमाणाय चाभिनते च । उद्गुरमाण उद्यमनशीलः । अभिघ्नते अभिहननं कुर्वते । नम आखिदते च 'खिद दैन्ये' दैन्यभावं कुरुते । अभक्तानां प्रकर्षेण दैन्यभावं कुरुते निषिद्धसेविनाम् । नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमः । इषून्ये कुर्वन्ति ते इषुकृतः तेभ्यो नमः । ये यूयं धनुष्कृतः तेभ्यो युष्मभ्यो नमः। युष्मदादेशयोगात्प्रत्यक्षा एते रुद्राः। समाप्तास्तिस्रोऽशीतयः । इदानीं रुद्राणां हृदयभूतानामग्निवायुसूर्याणां संबन्धीनि यजूंषि उच्यन्ते । नमो वः किरिकेभ्यः । नमो वः युग्मभ्यं ये यूयं किरिकाः कुर्वन्तीदं जगत् वृष्ट्याद्युपकारेण किरिकाः अग्निवायुसूर्याः देवानाᳪं᳭ हृदयेभ्यः रुद्राणां हृदयभूताः । नमो विचिन्वत्केभ्यः । विचिन्वन्ति पृथक्कुर्वन्ति धर्मकारिणं पापकारिणं च ते विचिन्वत्काः । नमो विक्षिणत्केभ्यः । विविधं क्षिण्वन्ति हिंसन्ति ये ते विक्षिणत्काः । नम आनिर्हतेभ्यः हन्तिर्गत्यर्थः । एते ह्यग्निवायुसूर्याः सर्गादावाभिमुख्येनैतेभ्यो लोकेभ्यो निर्गताः ॥ ४६॥
म० तरूणां पत्ररूपाय नमः । 'शद्लृ शातने' शदनं शदः शातनम् । यद्वा पर्णानि शीर्यन्ते शात्यन्ते पक्वानि पतन्ति यत्र स पर्णशदः पतितपर्णस्थितिदेशस्तद्रूपाय नमः । 'गुरी उद्यमे' 'तुदादिभ्यः शः' । उद्गुरते उद्यमं करोति उद्गुरमाण उद्यमी तम्मै । अभिहन्ति शत्रूनित्यभिग्नन् तस्मै । आ समन्तात् खिद्यते दैन्यं करोत्यभक्तानामित्याखिदन् तस्मै । प्रकर्षेण खेदयति पापिन इति प्रखिदन् तस्मै । इषून् बाणान् कुर्वन्ति ते इषुकृतस्तेभ्यो रुद्रेभ्यो नमः । धनूंषि चापानि कुर्वन्ति ते धनुष्कृतः तेभ्यो वो युष्मभ्यं नमः । युप्मदादेशयोगात्प्रत्यक्षा एते रुद्राः । तिस्रोऽशीतयो रुद्राणां समाप्ताः । एवं चत्वारिंशदधिकशतद्वयमन्त्रैः रुद्रस्य सर्वात्मलमुक्तम् । अथ रुद्रेषु प्रधानभूतानामग्निवायुसूर्याणां संबन्धीनि चत्वारि यजूंष्युच्यन्ते । चतुर्णामादौ नमःशब्दाच्चवार्यव यजूंपि आद्यं चतुर्दशाक्षरं त्रीणि सप्ताक्षराणि तानि व्याहृतिसंज्ञानि । नमो व इति । देवानां हृदयेभ्यो रुद्राणां हृदयवत्प्रधानभूतेभ्योऽग्निवायुसूर्यभ्यो वो युष्मभ्यं नमः । 'देवानां हृदयेभ्य इत्यनिर्वायुरादित्य एतानि ह तानि देवाना हृदयानि' ( ९ । १।१ । २३ ) इति श्रुतेः । हृदयानीव हृदयानि यथागानां हृदयं प्रधानमेवमेते रुद्राणां प्रधाना इत्यर्थः । कीदृशेभ्यस्तेभ्यः । किरिकेभ्यः । वृष्ट्यादिद्वारा जगत् कुर्वन्ति किरिकास्तेभ्यः । एते हीद, सर्वं कुर्वन्ति' ( ९ । १।१।२३) इति श्रुतेः । विचिन्वन्ति पृथक् कुर्वन्ति धर्मिष्ठं पापिष्ठं चेति विचिन्वत्कास्तेभ्योऽग्न्यादिभ्यो नमः । विविधं क्षिण्वन्ति हिंसन्ति पापमिति विक्षिणत्कास्तेभ्योऽझ्यादिभ्यो नमः । आ समन्तान्निर्हता निर्गताः सर्गादौ लोकेभ्य इत्यानिर्हतास्तेभ्यो रुद्रावतारेभ्योऽग्निवायुसूर्येभ्यो नमः । हन्तिर्गत्यर्थः । 'तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतीᳪं᳭ष्यजायन्ताग्निर्योऽयं पवते सूर्यः' इति श्रुतेः॥४६॥
सप्तचत्वारिंशी
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित ।
आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ न॒: किंच॒नाम॑मत् ।। ४७ ।।
उ०. द्रापे अन्धसस्पते । सप्तकण्डिका एकरुद्रस्तुतिः । । उपरिष्टाद्बृहती । हे द्रापे । 'द्रा कुत्सायांगतौ' । द्रापयतीति द्रापिः । अयथोक्तकारिणं कुत्सितां गतिं नयति । हे अन्धसस्पते सोमस्य पते । हे दरिद्र हे निष्परिग्रह । हे नीललोहित । 'नीलानि चास्यैतानि रूपाणि च' इति श्रुतिः । । एवं संबोध्य रुद्रं अथेदानीमभयं याचते । आसां प्रजानाम् अस्मदीयानाम् एषां पशूनां मा त्वं भैषीः। मारोक् अबिभ्यश्च । मा त्वं रुजः मा भाङ्क्षीः । मो च नः किंचनाममत् । मा च नः अस्माकं किंचन अपत्यादिकम् । आममत् 'अम रोगे'। मा चास्माकमपत्यादिकं रोगसंयुक्तं कृथा इत्यर्थः ॥ ४७ ॥
म० सप्त ऋच एकरुद्रदेवत्याः आद्योपरिष्टाद्बृहती सप्ताष्टदशद्वादशार्णपादा । हे द्रापे, 'द्रा कुत्सायां गतौ' द्रापयति कुत्सितां गतिं पापिनः प्रापयतीति द्रापिः । हे अन्धसः सोमस्य पते पालक, 'अन्धसस्पत इति सोमस्य पत इत्येतत्' ( ९।१।१ । २४ ) इति श्रुतेः । हे दरिद्र निष्परिग्रह, -अद्वितीयत्वादिति भावः । हे नीललोहित, कण्ठे नीलोऽन्यत्र लोहितः हे शिव, नोऽस्माकमासां प्रजानां पुत्रादीनामेषां पशूनां गवादीनां त्वं मा भेः भयं मा कुरु । 'बहुलं छन्दसि'(पा० २ । ४ । ७३ ) इति शपो लुक् । मा रोक् 'रुजो भङ्गे' प्रजापशूनां भङ्गं मा कार्षीः । कर्मणि षष्ठ्यौ । च पुनर्नोऽस्माकं किंचन किमपि द्विपदचतुप्पदादिकं मो मा आममत् रुग्णं मा कार्षीत् । यद्वा रुग्णं मास्तु । 'अम् रोगे' लङि धातोरमागम आर्षः ॥ ४७ ॥
अष्टचत्वारिंशी ।
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।। ४८ ।।
उ० इमा रुद्राय । जगती । इमाः मतीः याभिः स्तूयते ता रुद्राय । तवसे महसे बलवते वा । उभयत्र हि तवः शब्दः पठ्यते । कपर्दिने जटामुकुटधारिणे । क्षयद्वीराय क्षयन्ति वसन्त्यस्मिन्वीरा इति क्षयद्वीरस्तस्मै क्षयद्वीराय । प्रभरामहे प्रेरयामः । तथा वयं प्रेरयामः । यथा येन प्रकारेण । शमसत् द्विपदे चतुष्पदे । शं सुखम् असत् भवति द्विपदां चतुष्पदां । यथा विश्वं सर्वं पुष्टं समृद्धं ग्रामे अस्मिन् अनातुरम् आपद्रहितं स्वस्थं भवति ॥ ४८॥
म०. कुत्सदृष्टा जगती । वयमिमा अस्मदीया मतीः बुद्धीः रुद्राय शंकराय प्रभरामहे प्रहरामहे समर्पयामः । रुद्रं स्मराम इत्यर्थः । हृग्रहोर्भः । कीदृशाय । तवसे महते बलवते वा। उभयत्र तवःशब्दः पठितः । कपर्दिने जटिलाय । क्षयद्वीराय क्षयन्तो निवसन्तो वीराः शूराः यत्र स क्षयद्वीरः तस्मै । शूरायेत्यर्थः । क्षयन्तो नश्यन्तो वीरा रिपवो यस्मादिति वा। द्विपदे पुत्रादये चतुष्पदे गवादिपशवे । सप्तमी वा द्विपदचतुष्पदविषये। यथा येन प्रकारेण शं सुखमसत् भवति अस्मिन् ग्रामे अस्मिन् वासस्थाने विश्वं सर्वं प्राणिजातं पुष्टं समृद्धमनातुरं निरुपद्रवं स्वस्थं च यथा असत् तथा मतिं हरे समर्पयाम इत्यर्थः ॥४८॥
एकोनपञ्चाशी।
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी । शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।। ४९ ।।
उ० या ते रुद्र । अनुष्टुप् । हे रुद्र, या तव शिवा शान्ता तनूः शरीरम् । शिवा । अतिशयार्थं पुनर्वचनम् । विश्वाहा भेषजी सर्वदा भिषक्त्वेन वर्तते । शिवा रुतस्य व्याधेः भेषजी । रुतशब्दो व्याधिवचनः । यद्वा शिवारुतस्य शिवाफेत्कृतस्य शब्दस्य भेषजी। अपशकुनहन्त्रीत्यर्थः । तया तन्वा नः अस्मान् मृड सुखय । जीवसे जीवनाय ॥ ४९॥
म० अनुष्टुप् । हे रुद्र, या ते तव ईदृशी तनूः शरीरं तया तन्वा नोऽस्मान् जीवसे जीवितुं मृड सुखय । कीदृशी । शिवा शान्ता अघोरा । विश्वाहा विश्वानि च तान्यहानि च विश्वाहा 'कालाध्वनोरत्यन्तसंयोगे' (पा० २ । ३ । ५) इति द्वितीया । तस्या आकारः । सर्वेष्वहःसु सर्वदा शिवा कल्याणकारणी भेषजी औषधरूपा संसारव्याधिनिवर्तिका । रुतस्य शारीरव्याधेः शिवा समीचीना भेषजी निवर्तकौषधिः ॥ ४९ ॥
पञ्चाशी।
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ।। ५०।।
उ० परि नः अनुष्टुप् । परिवृणक्तु परिवर्जयतु नः अस्मान् रुद्रस्य हेतिः आयुधं परित्वेषस्य दुर्मतिरघायोः परिवृणक्तु त्वेषस्य क्रोधिनो ज्वलितस्य दुर्मतिः दुष्टा मतिः । अघायोः अघं पापं यः कामयते परस्मै कर्तुं स अघायुः तस्य अघायोः । उत्तरोऽर्धर्चः प्रत्यक्षकृतो द्वितीयं वाक्यम् । अवस्थिरा मघवद्भ्यस्तनुष्व अवतनुष्व अवतारय शिथिलीकुरु । स्थिरा स्थिराणि धनूंषि । केभ्योऽर्थाय अवतनुष्व । मघवद्भ्यः मघं धनं हविर्लक्षणं येषामस्ति ते मघवन्तः तेभ्यो मघवद्भ्यो यजमानेभ्योऽर्थाय । नतु अयागशीलेभ्यः प्रतिषिद्धसेविभ्यः। किंच । हे मीढ्वः 'मिह सेचने' सेक्तः । मध्यस्थानो वा वृष्टिकर्मणा स्तूयते । युवा वा कृत्वा अपरिणामित्वेन स्तूयते । तोकाय तनयाय मृड । तोकाय पुत्राय तनयाय पौत्राय । मृड सुखय ॥ ५० ॥
म० त्रिष्टुप् । रुद्रस्य शिवस्य हेतिरायुधं नोऽस्मान् परिवृणक्तु परितो वर्जयतु । अस्मान्मा हन्त्वित्यर्थः । त्वेषस्य क्रुद्धस्य अघायोः द्रोग्धुर्दुर्मतिर्दुष्टमतिर्द्रोहबुद्धिश्चास्मान्परिवृणक्तु । त्वेषति क्रोधेन ज्वलति त्वेषस्तस्य पचाद्यच् । अघं पापं परस्येच्छति अघायुः 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इत्यत्र परेच्छायामपि वाच्यमिति क्यच् । 'क्यचि च' (पा० ७ । ४ । ३३) इतीत्वे प्राप्ते 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्याकारः 'क्याच्छन्दसि' (पा० ३ । २ । १७० ) इत्युप्रत्ययः । मेहति सिञ्चतीति मीढ्वान् हे मीढ्वः कामाभिवर्षुक, स्थिरा स्थिराणि दृढानि धनूंषि त्वमवतनुष्व अवतारय ज्यारहितानि कुरु । किमर्थं । मघवद्भ्यः । मघमिति धननाम । मघं हविर्लक्षणं धनं विद्यते येषां ते मघवन्तो यजमानास्तदर्थम् । यजमानानां भयनिवृत्तये इत्यर्थः । किंच तोकाय पुत्राय तनयाय पौत्राय च मृड पुत्रं पौत्रं च सुखय । कर्मणि चतुर्थ्यौ ॥ ५० ॥
एकपञ्चाशी।
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑: सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ।। ५१ ।।
उ० मीढुष्टम । यवमध्या त्रिष्टुप् । हे मीढुष्टम सेक्तृतम । हे शिवतम, शिवो नः अस्माकं सुमनाः शोभनमनस्कश्च भव । किंच । परमे वृक्षे दूरदेशावस्थायिनि आयुधं निधाय स्थापयित्वा । कृत्तिं चर्मं वसानः । आचर आचरणमनुष्ठानम् । पिनाकं बिभ्रत् पिनाकं कोदण्डः तं धारयन् आगहि आगच्छ ॥ ५१ ॥
म० इयमेकोना यवमध्या त्रिष्टुप् तृतीय एकादशार्णः चत्वारोऽन्येष्टार्णाः पञ्चपादा । अतिशयेन मीढ्वान् मीढुष्टमः । अत्यन्तं शिवः शिवतमः । हे मीढुष्टम अतिशयेन कामसेक्तः, हे शिवतम अत्यन्तं कल्याणकर्तः, नोऽस्मान् प्रति शिवः शान्तः सुमनाः हृष्टचित्तश्च भव । किंच परमे दूरस्थे उन्नते वा वृक्षे वटादौ आयुधं त्रिशूलादिकं निधाय संस्थाप्य कृत्तिं चर्म वसानः परिदधानः सन् आचर आगच्छ तपश्चरेति वा । आगच्छन्नपि पिनाकं धनुर्बिभ्रत् धारयन्सन् आगहि आगच्छ । ज्याशरहीनं धनुर्मात्रं शोधार्थं धारयन्नागच्छेत्यर्थः ॥ ५१ ॥
द्विपञ्चाशी।
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्र॑ᳪं᳭ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः ।। ५२ ।।
उ० विकिरिद्र । द्वे वनुष्टभौ। हे विकिरिद्र विकिरन्निषून्द्रावयतीति विकिरिद्रः विलोहित विगतकल्मषभाव । नमस्ते अस्तु हे भगवन् । एवमभिष्टुत्य अथ याचते । यास्तव सहस्रं हेतयः। हेतिरायुधम् । सहस्रशब्दोऽनन्तवचनः । अन्यस्मिनिवपन्तु ताः अस्मत्तोऽन्यं पुरुषं निवपन्तु ताः ॥ ५२ ॥
म० द्वे अनुष्टुभौ । विविधं किरिं घाताद्युपद्रवं द्रावयति नाशयति विकिरिद्रः हे विकिरिद्र, हे विलोहित, विगतं लोहितं कल्मषं यस्मात् स विलोहितः हे शुद्धस्वरूप, भगवः भगवन् , ते तुभ्यं नमोऽस्तु । हे रुद्र, ते तव याः सहस्रं हेतयोऽसंख्यान्यायुधानि ता हेतयोऽस्मदन्यमस्मद्व्यतिरिक्तं निवपन्तु घ्नन्तु ॥ ५२ ॥
त्रिपञ्चाशी।
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तय॑: । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।। ५३ ।।
उ० सहस्राणि बहूनि सहस्रशः । 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् । असंख्यातानि सहस्राणि । अनन्तत्वप्रतिपादनार्थम् । बाह्वोस्तव हेतयः आयुधानि तासां हेतीनाम् ईशानः सन् हे भगवः, 'मतुवसोरुः संबुद्धौ छन्दसि' इति विसर्जनीयः । हे भगवन् । पराचीनानि पराञ्चितानि पराङ्मुखानि मुखा मुखानि कृधि कुरु ॥ ५३ ॥
म० हे भगवः भगवन् , षड्गुणैश्वर्यसंपन्न, तव बाह्वोर्हस्तयोः याः सहस्राणि सहस्रशः हेतयः सन्ति तासां हेतीनां मुखा मुखानि शल्यानि पराचीना अस्मत्तः पराङ्मुखानि त्वं कृधि कुरु । करोतेः शपि लुप्ते 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) इति हेर्धिः । कीदृशस्त्वम् । ईशानः ईष्ट इतीशानः जगन्नाथः । सहस्राणि सहस्रसंख्यानि धनुः खड्गः शूलं वर्मेत्यादिभेदेन सहस्रसंख्यत्वम् । सहस्रं सहस्रमिति सहस्रशः 'संख्यैकवचनाच्च वीप्सायाम्' (पा० ५। ४ । ४३ ) इति शस्प्रत्ययः । धनुरादीनां प्रत्येकं सहस्रसंख्यत्वमित्यर्थः ॥ ५३॥
चतुःपञ्चाशी।
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५४ ।।
उ० असंख्याता । बहुरुद्रदेवत्या दशानुष्टुभः । पृथिवीस्थानां नमस्कारः । असंख्यातानि सहस्राणि ये रुद्रा अधिभूम्याम् भूम्यामुपरि स्थिताः । तेषां सहस्रयोजनेऽध्वनि अवस्थितानामनेन हविषा अवधन्वानि तन्मसि अवतन्मसि अवतनुमः अवतारयामः । धन्वानि धनूंषि ॥ ५४ ॥
म०. बहुरुद्रदेवत्या दशानुष्टुभोऽवतानसंज्ञाः । भूमिस्था रुद्रा उच्यन्ते । असंख्याता असंख्यातानि सहस्राणि अमिता ये रुद्रा भूम्यामधि भूमेरुपरि स्थिताः । तेषां रुद्राणां धन्वानि धनूंषि सहस्रयोजने सहस्रं योजनानि यस्मिंस्तादृशे पथि सहस्रयोजनव्यवहिते मार्गे वयमवतन्मसि अवतन्मः अवतारयामः ।। अपज्यानि कृत्वास्मत्तो दूरं क्षिपाम इत्यर्थः ॥ ५४ ॥
पञ्चपञ्चाशी।
अ॒स्मिन् म॑ह॒त्य॒र्ण॒वे ऽन्तरि॑क्षे भ॒वा अधि॑ । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५५ ।।
उ० अस्मिन्महति मध्यस्थानाः । अस्मिन्महति अर्णवे । अर्णः उदकनामसु पठितम् वो मत्वर्थीयः । अर्णवति अन्तरिक्षे भवा रुद्राः । अधि उपरि स्थिताः ये तेषामिति कृतव्याख्यानम् ॥ ५५॥
म० अन्तरिक्षस्था रुद्रा उच्यन्ते । अस्मिन्नन्तरिक्षे अधिश्रित्य ये भवा रुद्राः स्थिताः तेषां धन्वान्यवतन्मसीति पूर्ववत् । कीदृशेऽन्तरिक्षे । महति विशाले । अर्णवे अर्णांसि जलानि विद्यन्ते यत्र तदर्णवम् मेघाधारत्वात् । 'अर्णसो लोपश्च' (पा० ५। २ । १०९-२) इति वप्रत्ययोऽन्तलोपश्च ॥ ५५॥
षट्पञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ᳪं᳭ रु॒द्रा उप॑श्रिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५६ ।।
उ०. नीलग्रीवाः । द्युस्थाना उच्यन्ते । नीलग्रीवाः । कृष्णवचनो नीलशब्दः। शितिकण्ठाः शितिशब्दः श्वेतवचनः। दिवं द्युलोकं रुद्रा उपश्रिताः अधिष्ठिताः अध्याश्रिताः ये तेषामित्युक्तम् ॥ ५६ ॥
म० द्युस्था रुद्रा उच्यन्ते । ये रुद्रा दिवं द्युलोकमुपश्रिताः स्वर्गस्थास्तेषामिति पूर्ववत् । कीदृशाः । नीलग्रीवाः नीला श्यामा ग्रीवा येषां ते । शितिः श्वेतः कण्ठो येषां ते । विषग्रासात्कियान्कण्ठभागः कृष्णः कियान्श्वेत इत्यर्थः ॥ ५६ ॥
सप्तपञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॑: श॒र्वा अ॒धः क्ष॑माच॒राः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५७ ।।
उ० नीलग्रीवाः । पृथिव्या अधो ये रुद्रास्त उच्यन्ते । नीलग्रीवाः शितिकण्ठाः शर्वाः रुद्रा अधः क्षमाचराः अधः पृथिव्यां संचरन्ति ये तेषामिति कृतव्याख्यानम् ॥ ५७ ॥
म० पातालस्था रुद्रा उच्यन्ते । अधोभागे ये शर्वा रुद्राः क्षमाचराः क्षमाया भुवोऽधोभागे चरन्ति गच्छन्ति ते क्षमाचराः पाताले वर्तमानाः तेषामित्युक्तम् । नीलग्रीवाः शितिकण्ठा इति पूर्ववद्विशेषणे ॥ ५७ ॥
अष्टपञ्चाशी ।
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५८ ।।
उ०. ये वृक्षेषु आसते शष्पिञ्जराः शष्पिञ्जरवर्णाः । नवप्ररूढानि तृणानि शष्पशब्देनोच्यन्ते । नीलग्रीवाः विलोहिताः विगतकलुषभावाः । विविधं वा लोहिताः । लोहित शब्देन वा धातवो लक्ष्यन्ते । त्वग्लोहितमज्जादिविमुक्तेत्यर्थः। तेषामित्युक्तम् ॥ ५८ ॥
म० ये रुद्रा वृक्षेषु अश्वत्थादिषु स्थिताः । कीदृशाः । शष्पिञ्जराः शष्पं बालतृणं तद्वत्पिञ्जरा हरितवर्णाः । नीलग्रीवाः नीला ग्रीवा येषां ते कण्ठे नीलवर्णाः । तथा केचन विलोहिताः विशेषेण रक्तवर्णाः । यद्वा विगतं लोहितं रुधिरं येषां ते । लोहितपदं मांसादीनामुपलक्षणम् । विगतलोहितादिधातवस्तेजोमयशरीरा इत्यर्थः । तेषामित्याद्युक्तम् ॥ ५८ ॥
एकोनषष्टी।
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑: कप॒र्दिन॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५९ ।।
उ० ये भूतानां प्राणिनामधिपतय ईश्वराः । विशिखासः विशिखा एव विशिखासः । सर्वमुण्डा इत्यर्थः । कपर्दिनः जटिलाः तेषामित्युक्तम् ॥ ५९॥
म०. ये ईदृशा रुद्रास्तेषां धन्वानीति पूर्ववत् । कीदृशाः । भूतानां देव विशेषाणामधिपतयः अन्तर्हितशरीराः सन्तो मनुष्योपद्रवकरा भूतास्तेषां पालकाः । तत्र केचिद्विशिखासः विगता शिखा येषां ते । शिखाशब्दः केशोपलक्षकः । मुण्डितमुण्डा इत्यर्थः । अन्ये कदर्पिनः जटाजूटयुताः ॥ ५९ ॥
षष्टी।
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा आ॑यु॒र्युध॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६० ।।
उ० ये पथाम् ये रुद्राः पथां मार्गाणाम् अधिपतय इति शेषः । ये च पथिरक्षयः पन्थानं ये रक्षन्ति । ऐलबृदाः इलानामन्नानां समूह ऐलम् तत् ये बिभ्रति ते ऐलभृतः सन्तोपि परोक्षवृत्तिना शब्देन ऐलबृदा इत्युच्यन्ते । आयुर्युधः आयुर्जीवनं पणीकृत्य ये युध्यन्ति ते आयुर्युधः चौरादयो वा रुद्रा वा तेषामित्युक्तम् ॥ ६० ॥
म० ये चेदृशा रुद्रास्तेषामित्युक्तम् । कीदृशाः । पथां लौकिकवैदिकमार्गाणामधिपतय इति पूर्वर्चोनुषङ्गः । तथा पथिरक्षसः पथो मार्गास्तानेवान्यानपि रक्षन्ति पालयन्ति ते पथिरक्षसः । ऐलबृदाः इलानामन्नानां समूह ऐलमन्नसमूहः । यद्वा इला पृथ्वी तस्या इदमैलमन्नं तद्बिभ्रति ते ऐलभृतः त एव परोक्षवृत्त्या ऐलबृदा उच्यन्ते । अन्नैर्जन्तूनां पोषका इत्यर्थः । आयुयुधः आयुषा जीवनेन युध्यन्ते ते यावज्जीवयुद्धकराः । यद्वा आयुर्जीवनं पणीकृत्य युध्यन्ते ते आयुर्युधः ॥ ६०॥
एकषष्टी।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिण॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६१ ।।
उ०. ये तीर्थानि । ये रुद्राः तीर्थानि प्रयागप्रभृतीनि । प्रचरन्ति सृकाहस्ताः सृका इत्यायुधनाम । आयुधहस्ता निषङ्गिणः खड्गिनः । तेषामित्युक्तम् ॥ ६१ ॥
म० ये रुद्रास्तीर्थानि प्रयागकाश्यादीनि प्रचरन्ति गच्छन्ति । कीदृशाः । सृकाहस्ताः सृकेत्यायुधनाम । सृका आयुधानि हस्ते येषां ते । निषङ्गिणः निषङ्गाः खड्गा विद्यन्ते येषां ते । सृकाहस्तत्वेऽपि निषङ्गित्वोक्तिः खड्गप्राधान्याय ॥ ६१ ॥
द्विषष्टी।
येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६२ ।।
उ० येऽन्नेषु ये अन्नेषु अवस्थिताः विविध्यन्ति अतिशयेन विध्यन्ति ताडयन्ति । येषामयमधिकारः अन्नस्य भक्षयितारो व्याधिभिर्गृहीतव्या इति । पात्रेषु व्यवस्थिताः पिबतो जनान् ये विविध्यन्ति तेषामित्युक्तम् ॥ ६२ ॥ |
म० ये रुद्रा अन्नेषु भुज्यमानेषु स्थिताः सन्तो जनान् विविध्यन्ति विशेषेण ताडयन्ति । धातुवैषम्यं कृत्वा रोगानुत्पादयन्तीत्यर्थः । तथा पात्रेषु पात्रस्थक्षीरोदकादिषु स्थिताः सन्तः पिबतः क्षीरादिपानं कुर्वतो जनान् विविध्यन्ति । अन्नोदकभोक्तरो व्याधिभिः पीडनीया इति तेषामधिकार इति भावः । तेषामिति पूर्ववत् ॥ ६२ ॥
त्रिषष्टी।
य ए॒ताव॑न्तश्च॒ भूया॑ᳪं᳭सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६३ ।।
उ० य एतावन्तश्च ये रुद्रा एतावन्तश्च भूयांसश्च बहुतराश्चोक्तेभ्यः । दिशः रुद्राः वितस्थिरे विष्टभ्य स्थिताः तेषामित्युक्तम् ॥ ६३॥
म० ये रुद्रा एतावन्तः एतत्प्रमाणं येषां ते अतिशयेन बहवो भूयांसः उक्तेभ्योऽतिबहवश्व ये रुद्राः दिशो दश वितस्थिरे आश्रिताः दश दिशो व्याप्य स्थिताः तेषां धनूंषि अवतन्मसीति पूर्ववत् ॥ ६३ ॥
चतुःषष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६४ ।।
उ० इत उत्तरं त्रीणि यजूंषि त्रिस्थानाश्च रुद्राः स्तूयन्ते। नमोऽस्तु । नमः अस्तु रुद्रेभ्यः ये दिवि द्युलोके स्थिताः येषां रुद्राणां वर्षं वृष्टिः इषवः आयुधस्थानीयम् तेभ्यो रुद्रेभ्यः दश प्राचीः अङ्गुलीः करोमि नमस्कारार्थम् इति सर्वत्र संबध्यते । दश दक्षिणा दश प्रतीचीः दश उदीचीः दश ऊर्ध्वाः तेभ्यः नमः अस्तु ते नः अस्मान् अवन्तु रक्षन्तु ते नः अस्मान् मृडयन्तु सुखयन्तु । ते च संतर्पिताः सन्तः। यं पुरुषं द्विष्मः यश्च नः अस्मान् द्वेष्टि । तं तेषां रुद्राणां जम्भे मुखे दध्मः । यद्वा ते रुद्रा वयं च यं द्विष्मः यश्च नः द्वेष्टि । तमेषां रुद्राणां जम्भे दध्मः । समञ्जसमेव सर्वम् ॥ ६४ ॥
म० कण्डिकात्रयात्मिकानि त्रीणि यजूंषि प्रत्यवरोहसंज्ञानि धृतिच्छन्दस्कानि बहुरुद्रदेवत्यानि । त्रिलोकस्था रुद्रा उच्यन्ते । दिवि द्युलोके ये रुद्राः वर्तन्ते येषां च रुद्राणां वर्षं वृष्टिरेव इषवः बाणाः । आयुधस्थानीया वृष्टिः । अतिवृष्ट्यादीतिभिः प्राणिनो घ्नन्ति तेभ्यो रुद्रेभ्यो नमो नमस्कारोऽस्तु । तेभ्यो रुद्रेभ्यो दशसंख्याकाः प्राचीः प्रागभिमुखा अङ्गुलीः कुर्वे इति शेषः । प्राङ्मुखाञ्जलिकरणे प्राच्यो दशाङ्गुलयो भवन्ति । दक्षिणाः दक्षिणाभिमुखाः दशाङ्गुलीः कुर्वे । प्रतीचीः प्रत्यङ्मुखाः दशाङ्गुलीः कुर्वे । उदीचीरुदङ्मुखाः दशाङ्गुलीः कुर्वे । ऊर्ध्वाः उपरि दशाङ्गुलीः कुर्वे । अञ्जलिं बद्ध्वा सर्वदिक्षु नमस्करोमीत्यर्थः । तेभ्यो रुद्रेभ्यो नमोऽस्तु अञ्जलिपूर्वनतिरस्तु । 'दश वा अञ्जलेरङ्गुलयो दिशि दिश्येवैभ्य एतदञ्जलिं करोति' (९ । १ । १ । ३९ ) इति श्रुतेः । ते रुद्रा नोऽस्मानवन्तु रक्षन्तु । ते रुद्रा नोऽस्मान् मृडयन्तु सुखयन्तु । किंच ते रुद्रा यं पुरुषं द्विषन्तीति शेषः । वयं च यं द्विष्मो यस्य द्वेषं कुर्मः च । पुनर्यो नरो नोऽस्मान् द्वेष्टि तं पुरुषमेषां पूर्वोक्तानां रुद्राणां जम्भे दंष्ट्राकराले मुखे दध्मः स्थापयामः । अस्मद्विषमस्मद्द्वेष्यं च नरं रुद्राः पूर्वोक्ता भक्षयन्त्वित्यर्थः । अस्मांश्चावन्तु च ॥ ६४ ॥
पञ्चषष्टी ।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ येऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६५ ।।
म० ये अन्तरिक्षे रुद्रा वर्तन्ते तेभ्यो रुद्रेभ्यो नमोऽस्तु । येषां रुद्राणां वात इषवः वायुरायुधस्थानीयः कुवातेनान्नं विनाश्य वातरोगं वोत्पाद्य जनान्घ्नन्ति । तेभ्योऽन्तरिक्षस्थेभ्यो वातेभ्यो रुद्रेभ्यो नमोऽस्तु । शिष्टं व्याख्यातम् ॥ ६५॥
षट्षष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६६ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां षोडशोऽध्यायः ॥ १६ ॥
उ० द्वे कण्डिके उक्तार्थे ॥ ६५ ॥ ६६ ॥ ।
इति उवटकृतौ मन्त्रभाष्ये षोडशोऽध्यायः ॥ १६ ॥
म० ये पृथिव्यां रुद्रा वर्तन्ते येषामन्नमिषवः । अन्नमदनीयं वस्तु आयुधम् अयथान्नभक्षणे कदन्नभक्षणे चौर्ये वा प्रवर्त्य रोगमुत्पाद्य जनान् घ्नन्ति तेभ्यः पृथिवीस्थेभ्योऽन्नायुधेभ्यो रुद्रेभ्यो नमोऽस्तु । तेऽस्मानवन्त्वित्यादि पूर्ववत् । एते प्रत्यवरोहमन्त्राः । 'अथ प्रत्यवरोहान् जुहोति' ( ९ । १। ३२ ) इति व्यवहाराय संज्ञाकरणम् ॥ ६६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
शतरुद्रियहोमोऽयं षोडशोऽध्याय ईरितः ॥ १६ ॥
</span></poem>
}}
22sfpqv5dff6k4b7n3kzmq5pv48p695
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१००
104
82475
343387
197129
2022-08-13T08:51:44Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=८८}}</noinclude>{{block center|<poem>व्यवहारेष्वसाध्यानां लोके वायतिरज्यताम् ।
प्रभाते दृष्टदोषाणां वैरिणां रजनी भयम् ॥ ३ ॥</poem>}}
{{gap}}'''यौगन्धरायणः'''-वसन्तक ! स्वामिना सह कथितं ननु ।
{{gap}}'''विदूषकः'''-(क) आम भो ! चिरं एव्व च ह्नि तत्तहोदा ओवज्झो । अज्ज
चउद्दसी इणअमाणो पडिवाळिदो अ ।
{{gap}}'''यौगन्धरायणः'''-- स्नातः स्वामी ।
{{rule}}
{{gap}}(क) आम भोः ! चिरमेव चास्मि तत्रभवतावबद्धः। अद्य चतुदेशीं त्रायमानः प्रतिपालितश्च ।
{{rule}}
{{gap}}व्यवहारेष्विति । व्यवहारेषु असाध्यानां साधयितुं गुणतो निर्णेतुमशक्यानां , छलव्यवहारित्वात् ‘इंइशं ह्टदथमेषामित्यसंप्रधारणीयहृदयानामित्यर्थः
एतेन लोकविद्वेषसामग्रसित्तोंक्ता । लोके जने । अप्रतिरज्यतां वा उदासीनवृत्तिस्वीकारत् स्नेहमकुर्वतां च । वाशब्दक्ष्चर्थे । चेत्येव वा पाठः । एतेन मित्रहीनत्वमुक्तम् । प्रभाते दृष्टदोषाणां दिवा कथञ्चित् परविज्ञातचर्याच्छलानाम् । अत
एव वैरिणां शत्रूणां स्पष्टीभूतशत्रुभावानां पुंसां । रजनी रात्रिः । भयं प्राणभयहेतुः । छलव्यवहारिणो जनेष्त्रस्निग्घवृत्तथश्च पूरुषाः यदि कदाचिद् दिवा केनचिद् उपलब्धच्छलदोषाः स्युः, तान् स शत्रून् निश्चित्य रात्रावविज्ञातोऽवश्यं
हन्यादित्याभिप्रायः ॥ ३ ॥
{{gap}}स्वामिवृत्तान्तं पृच्छति. -वसन्तकेति । वसन्तक ! स्वामिना सह कथितं
ननु, स्वामिसभाषणं ते जातं किम् । मत्सन्देशः स्वामिने निवेदितः किमित्याशयः ।
{{gap}}आमेत्यादि । अवबद्धः कथयानुबद्धः । एवञ्च दीर्घश्चणळाभाद् भवत्सन्दे
शो विस्तरेण स्वामिने निवेदित इत्याशयः । चतुर्दशीं तिथिविशेषं प्रतिपालन
क्रिथात्यन्तसंयोगे द्वितीया । स्नायमानः ऐदम्पर्येण स्नायन् । अर्थात् स्वामी। ‘ष्णै
शौचे "इत्यस्माच्चानश् । प्रतिपालितश्च मयान्वसनेन प्रतीक्षितश्च ॥
{{gap}}स्नात इत्यादि । प्रश्नकाकुरत्र । इह स्नाने परं प्रक्ष्नः कृतः । ‘कौशाम्बीप्रयाणोपायं श्रुतवता किमुत्तरं प्रतिपस्त्रं स्वामिना ’ इति तु प्रक्ष्नो न कृतो यौगन्धरायणेन, यतः स्ववशवर्ती स्वामी अङ्गीकारवचनातिरेकेण तत्र न किञ्चिद् विरु
द्धमभिधास्यतीति तस्य विस्रम्भः । इति बोद्धव्यम् ।<noinclude></noinclude>
02ccwou611fyzudc2cgtiyuyve515ln
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१०१
104
82476
343390
197133
2022-08-13T09:24:19Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{runningHeader|center=तृतीयोऽङ्कः।|right=८९}}</noinclude>{{gap}}'''वेदूषकः'''-(क) इणादो अत्तभवं ।
{{gap}}'''योगन्धरायणः''' -कृतं देवकार्यम् ।
{{gap}}'''विदूषकः'''-(ख) आम भो ! पणाममत्तेण पूइदा देवदा ।
{{gap}}'''यौगन्धरायणः''' - एतामपि बहुमतामवस्थां प्राप्तः स्वामी । कुतः ,
{{block center|<poem>स्त्रतस्य यस्य समुपस्थितदैवतस्य पुण्याहघेषविरमे पटहा नदन्ति ।
तस्यैव कालविभवात् तिथिपूजनेषु दैवप्रणामचलिता निगाः स्वनन्ति ॥ ४ ॥</poem>}}
{{gap}}'''रुमण्वान्''' - भवत इदानीं प्रयत्न उचितं तिथिसत्कारमानेष्यति
स्वामिनः ।
{{gap}}'''यौगन्धरायणः'''-वसन्तक ! गच्छ. भूयः स्वामिनं पश्य ; विज्ञाप्य-
{{rule}}
{{gap}}(क) स्नातोऽत्रभवान् ।
{{gap}}(ख) आम भो ! प्रणाममात्रेण पूजिता देवताः ।
{{rule}}
{{gap}}हणादो इस्यादि ।
{{gap}}कृतमिति । देवकार्यं कृतं देवतावूजा कृता किम् ॥
{{gap}}आमेत्यादि । प्रणाममात्रेण नमस्कारेणैव, न तु पुष्पार्चनादिना ।
{{gap}}एतामिति । बहुमतां विपत्कालेऽपनुवर्त्यमानतया लोक
क्ष्कलाघिताम् । एतागपि वक्ष्यमाणगुणमपि । अवस्थां देवपूजनदशां प्राप्तः ।
{{gap}}स्नातस्येति स्नतस्य , समुपस्थितदैनतस्य स्नानोत्तरकाले पूजितदैवतस्य ।
यस्य स्वामिनःपुण्याहघोषविरमे पूजाङ्गपुण्याहवाचन कर्मावसाने । पटहा वाद्यविशेषाः । नदन्ति शब्दायन्ते । तस्यैव, तिथिपूजनेषु चतुर्दश्यादितिथिविशेषनि
मित्तेषु देवपूजनेषु । कालविभत्रत्व काळशक्त्या । निगलाः पादबद्धाः शृङ्खलाः ।
दैवप्रणाम चलिताः सन्तः स्वनन्ति ॥ ४ ॥
{{gap}}भवत इति । भवतः प्रयत्नः , स्वामिन , उचितं पुण्याहवाचनपटहवादनादिमङ्गलघोषानुयातं । तिथिसत्कारं तिथिनिमित्तं देवपूजनम् । इदानीम् आनेष्यति,
अविलम्बं प्रतिग्रपयिष्यति । स्वामिनं बन्धनात् क्षिप्रं मोचयित्वेत्यार्थम् । इह
इदानीमिति कालासन्त्नवं वदता रुमण्वता यौगन्धरायणनिर्णीतः स्वामिमोचनभ्युपायस्य प्रकारो न केवलं, किन्तु प्रयोगकालोऽप्यवगत इति गम्यते ॥
{{gap}}अत एव रुमण्वद्धचनादुपजातत्वरः पूर्वसन्देशप्रेषणोत्तरकालनिर्धारितं सन्दिष्ठार्थप्रयोगकालं स्वामिने निवेदयितुं वसन्तकं चोदयति-वसन्क! गच्छेत्यादि ।<noinclude></noinclude>
p144p5zv9i5idb0i829qfp8e075h315
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३
104
85499
343409
333405
2022-08-13T10:01:59Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=[ २ ]|right=}}
{{rh|left=|center=अथ श्रीधरस्वामिकृतटीकासहित पुस्तकानां नामादिकं लिख्यते--|right=}}
{{rule|5em}}</noinclude>
क. इति संज्ञितम्---मूलं सटीक पूर्णम्, एतत्पुस्तकं मोहमय्यां निर्णयसागराख्यमुद्रणालये मुद्रितम् ॥
ख. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं ० ० * मल्हारराव
पुरंदरे '' इत्येतेषाम् ।
ग. इति संज्ञितम्-मूलं सटीकं पूर्णम् , एतत्पुस्तकम्--इन्दूरपुरनिवासिना
र० स० * गोपाळराव हरी बक्षी " इत्येतेषाम् ।
घ. इति संज्ञितम्-मूलं सटीकं पूर्णम् , एतत्पुस्तकं पुण्यपत्तननिवासिनां रा०
रा० "कृष्णाजी महादेव पेणसे'' इत्येतेषाम् ।
ङ्. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं १३७० इत्यनुक्रमसंख्या
ङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थम् ।
च. इति संज्ञितम्-मूल सटीकं पूर्णम् , एतत्पुस्तकम्---इन्दूरपुर निवासिन किवें
इत्युपाद्वानां ५ भाऊसाहेब बाळासाहेब ' इत्येतेषाम् ।
छ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं १०९९ इत्येतदनुक्रमसंख्याङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थं गुरुजी
इत्युपाह्वानाम् ।
ज. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं १५५५ इत्येतदनुक्रमसंरूयाङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थं " विसाजी रघुनाथ " इत्येतेषाम् ।
झ. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं : ठाणेग्रामनिवासिनां रा०
रा० " लक्ष्मणराव जोगळेकर वकील " इत्येतेषाम् ।
ञ. इति संज्ञितम्-मूलं सटीकं त्रुटितं त्रयोदशाध्यायस्थषोडशश्लोकपर्यन्तम्,
एतत्पुस्तकं शिलामुद्रणयत्रे मुद्रितं रा० रा० " भास्कर
रघुनाथ दाते " इत्येतेषाम् ।
{{center|समाप्तेयं श्रीमधुसूदनसरस्वतश्रीधरस्वामिविरचितटीकासमेतश्रीमद्भगवद्गीताया आदर्शपुस्तकोल्लेखपत्रिका ॥}}<noinclude></noinclude>
dnxp0my76a2xg935jc5mpctmhxtyhtq
343412
343409
2022-08-13T10:04:45Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=[ २ ]|right=}}
{{rh|left=|center=अथ श्रीधरस्वामिकृतटीकासहित पुस्तकानां नामादिकं लिख्यते--|right=}}
{{rule|5em}}</noinclude>
क. इति संज्ञितम्---मूलं सटीक पूर्णम्, एतत्पुस्तकं मोहमय्यां निर्णयसागराख्यमुद्रणालये मुद्रितम् ॥
ख. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं ० ० " मल्हारराव
पुरंदरे " इत्येतेषाम् ।
ग. इति संज्ञितम्-मूलं सटीकं पूर्णम् , एतत्पुस्तकम्--इन्दूरपुरनिवासिना
र० स० " गोपाळराव हरी बक्षी " इत्येतेषाम् ।
घ. इति संज्ञितम्-मूलं सटीकं पूर्णम् , एतत्पुस्तकं पुण्यपत्तननिवासिनां रा०
रा० "कृष्णाजी महादेव पेणसे" इत्येतेषाम् ।
ङ्. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं १३७० इत्यनुक्रमसंख्या
ङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थम् ।
च. इति संज्ञितम्-मूल सटीकं पूर्णम् , एतत्पुस्तकम्---इन्दूरपुर निवासिन किवें
इत्युपाद्वानां " भाऊसाहेब बाळासाहेब '" इत्येतेषाम् ।
छ. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं १०९९ इत्येतदनुक्रमसंख्याङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थं गुरुजी
इत्युपाह्वानाम् ।
ज. इति संज्ञितम्-मूलं सटीकं पूर्णम्, एतत्पुस्तकं १५५५ इत्येतदनुक्रमसंरूयाङ्कान्वितमानन्दाश्रमसंस्कृतग्रन्थसंग्रहालयस्थं " विसाजी रघुनाथ " इत्येतेषाम् ।
झ. इति संज्ञितम्---मूलं सटीकं पूर्णम्, एतत्पुस्तकं : ठाणेग्रामनिवासिनां रा०
रा० " लक्ष्मणराव जोगळेकर वकील " इत्येतेषाम् ।
ञ. इति संज्ञितम्-मूलं सटीकं त्रुटितं त्रयोदशाध्यायस्थषोडशश्लोकपर्यन्तम्,
एतत्पुस्तकं शिलामुद्रणयत्रे मुद्रितं रा० रा० " भास्कर
रघुनाथ दाते " इत्येतेषाम् ।
{{center|समाप्तेयं श्रीमधुसूदनसरस्वतश्रीधरस्वामिविरचितटीकासमेतश्रीमद्भगवद्गीताया आदर्शपुस्तकोल्लेखपत्रिका ॥}}<noinclude></noinclude>
63ot6sfgfgvoxuwk920zrxo5yk6f278
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४
104
85500
343420
333332
2022-08-13T10:52:31Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center='''<big>श्रीमद्भगवद्गीता ।</big>'''|right=}}
{{rh|left=|center=तत्र प्रथमोऽध्यायः ।|right=}}
{{rh|left=|center=( मधुसूदनसरस्वतीकृत टीका । )|right=}}</noinclude>
{{Block center|<poem>भगवत्पादभाष्यार्थमालोच्यातिप्रयत्नतः ॥
प्रायः प्रतिपदं कुर्वे गीतागूढार्थदीपिकाम् ॥ १ ॥
सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम् ॥
परं निःश्रेयसं गीताशास्त्रस्योक्तं प्रयोजनम् ॥ २ ॥
सच्चिदानन्दरूपं तत्पूर्णं विष्णाः परं पदम् ॥
यत्प्राप्तये समारब्धा वेदाः काण्डत्रयात्मकाः ॥ ३ ॥
कर्मोपास्तिस्तथा ज्ञानमिति काण्डत्रयं क्रमात् ।।
तद्रूपाष्टादशाध्यायी गीता काण्डत्रयात्मिका ॥ ४ ॥
एकमेकेन षट्केन काण्डमत्रोपलक्षयेत् ॥
कर्मनिष्ठाज्ञाननिष्ठे कथिते प्रथमान्त्ययः ॥ ९ ॥
यतः समुच्चयो नास्ति तयोरतिविरोधतः ॥
भगवद्भक्तिनिष्ठा तु मध्यमे परिकीर्तिता ॥ ६ ॥
उभयानुगता सा हि सर्वविघ्नापनोदिनी ॥
कर्ममिश्रा च शुद्धा च ज्ञानमिश्रा च सा त्रिधा ॥ ७ ॥
तत्र तु प्रथमे काण्डे कमेतत्यागवर्त्मना ॥
त्वंपदार्थो विशुद्धात्मा सोपपर्तिनिरूप्यते ॥ ८ ॥
द्वितीये भगवद्भक्तिनिष्ठावर्णनवर्त्मना ॥
भगवान्परमानन्दस्तत्पदार्थोऽवधार्यते ॥ ९ ॥
तृतीये तु तयोरैक्यं वाक्यार्थो वर्ण्यते स्फुटम् ॥
एवमप्यत्र काण्डानां संबन्धोऽस्ति परस्परम् ॥ १० ॥</poem>}}
{{rule}}
{{gap}}१ क, ख, घ, ङ, छ, ज, अ, प्रत्यक्षरं । २ ज. त्रयक' । ३ क. °ध्यायैर्गीता । ४ ज, झ
त्ति निरू' ।<noinclude></noinclude>
f8v0k0txuajdarla9glnoxv2n298vnn
343421
343420
2022-08-13T11:00:13Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{center|{{bold|ॐ तत्सद्द्रझणे नमः ।}}}}
{{center|क्ष्रीमधुसूदनसरस्वतीकृतफ़गूढार्थदीपिकाक्ष्रीधरस्वामिकृतबालबोघिनीभ्यां समेता ।}}</noinclude>{{rh|left=|center='''<big>श्रीमद्भगवद्गीता ।</big>'''|right=}}
{{rh|left=|center=तत्र प्रथमोऽध्यायः ।|right=}}
{{rh|left=|center=( मधुसूदनसरस्वतीकृत टीका । )|right=}}
{{Block center|<poem>भगवत्पादभाष्यार्थमालोच्यातिप्रयत्नतः ॥
प्रायः प्रतिपदं कुर्वे गीतागूढार्थदीपिकाम् ॥ १ ॥
सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम् ॥
परं निःश्रेयसं गीताशास्त्रस्योक्तं प्रयोजनम् ॥ २ ॥
सच्चिदानन्दरूपं तत्पूर्णं विष्णाः परं पदम् ॥
यत्प्राप्तये समारब्धा वेदाः काण्डत्रयात्मकाः ॥ ३ ॥
कर्मोपास्तिस्तथा ज्ञानमिति काण्डत्रयं क्रमात् ।।
तद्रूपाष्टादशाध्यायी गीता काण्डत्रयात्मिका ॥ ४ ॥
एकमेकेन षट्केन काण्डमत्रोपलक्षयेत् ॥
कर्मनिष्ठाज्ञाननिष्ठे कथिते प्रथमान्त्ययः ॥ ९ ॥
यतः समुच्चयो नास्ति तयोरतिविरोधतः ॥
भगवद्भक्तिनिष्ठा तु मध्यमे परिकीर्तिता ॥ ६ ॥
उभयानुगता सा हि सर्वविघ्नापनोदिनी ॥
कर्ममिश्रा च शुद्धा च ज्ञानमिश्रा च सा त्रिधा ॥ ७ ॥
तत्र तु प्रथमे काण्डे कमेतत्यागवर्त्मना ॥
त्वंपदार्थो विशुद्धात्मा सोपपर्तिनिरूप्यते ॥ ८ ॥
द्वितीये भगवद्भक्तिनिष्ठावर्णनवर्त्मना ॥
भगवान्परमानन्दस्तत्पदार्थोऽवधार्यते ॥ ९ ॥
तृतीये तु तयोरैक्यं वाक्यार्थो वर्ण्यते स्फुटम् ॥
एवमप्यत्र काण्डानां संबन्धोऽस्ति परस्परम् ॥ १० ॥</poem>}}
{{rule}}
{{gap}}१ क, ख, घ, ङ, छ, ज, अ, प्रत्यक्षरं । २ ज. त्रयक' । ३ क. °ध्यायैर्गीता । ४ ज, झ
त्ति निरू' ।<noinclude></noinclude>
7yepzlnn3205j1i3kvzkd8xzzrky4sz
343422
343421
2022-08-13T11:01:35Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{center|{{bold|ॐ तत्सद्द्रझणे नमः ।}}}}
{{center|क्ष्रीमधुसूदनसरस्वतीकृतगूढार्थदीपिकाक्ष्रीधरस्वामिकृतबालबोघिनीभ्यां समेता ।}}</noinclude>{{rh|left=|center='''<big>श्रीमद्भगवद्गीता ।</big>'''|right=}}
{{rh|left=|center=तत्र प्रथमोऽध्यायः ।|right=}}
{{rh|left=|center=( मधुसूदनसरस्वतीकृत टीका । )|right=}}
{{Block center|<poem>भगवत्पादभाष्यार्थमालोच्यातिप्रयत्नतः ॥
प्रायः प्रतिपदं कुर्वे गीतागूढार्थदीपिकाम् ॥ १ ॥
सहेतुकस्य संसारस्यात्यन्तोपरमात्मकम् ॥
परं निःश्रेयसं गीताशास्त्रस्योक्तं प्रयोजनम् ॥ २ ॥
सच्चिदानन्दरूपं तत्पूर्णं विष्णाः परं पदम् ॥
यत्प्राप्तये समारब्धा वेदाः काण्डत्रयात्मकाः ॥ ३ ॥
कर्मोपास्तिस्तथा ज्ञानमिति काण्डत्रयं क्रमात् ।।
तद्रूपाष्टादशाध्यायी गीता काण्डत्रयात्मिका ॥ ४ ॥
एकमेकेन षट्केन काण्डमत्रोपलक्षयेत् ॥
कर्मनिष्ठाज्ञाननिष्ठे कथिते प्रथमान्त्ययः ॥ ९ ॥
यतः समुच्चयो नास्ति तयोरतिविरोधतः ॥
भगवद्भक्तिनिष्ठा तु मध्यमे परिकीर्तिता ॥ ६ ॥
उभयानुगता सा हि सर्वविघ्नापनोदिनी ॥
कर्ममिश्रा च शुद्धा च ज्ञानमिश्रा च सा त्रिधा ॥ ७ ॥
तत्र तु प्रथमे काण्डे कमेतत्यागवर्त्मना ॥
त्वंपदार्थो विशुद्धात्मा सोपपर्तिनिरूप्यते ॥ ८ ॥
द्वितीये भगवद्भक्तिनिष्ठावर्णनवर्त्मना ॥
भगवान्परमानन्दस्तत्पदार्थोऽवधार्यते ॥ ९ ॥
तृतीये तु तयोरैक्यं वाक्यार्थो वर्ण्यते स्फुटम् ॥
एवमप्यत्र काण्डानां संबन्धोऽस्ति परस्परम् ॥ १० ॥</poem>}}
{{rule}}
{{gap}}१ क, ख, घ, ङ, छ, ज, अ, प्रत्यक्षरं । २ ज. त्रयक' । ३ क. °ध्यायैर्गीता । ४ ज, झ
त्ति निरू' ।<noinclude></noinclude>
dud74f2xkijg1a24x2pmwoejwv7i6qr
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५
104
85501
343423
329703
2022-08-13T11:03:30Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center=मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-[उपोद्घातः ]|right=}}</noinclude>
{{Block center|<poem>प्रत्यध्यायं विशेषस्तु तत्र तत्रैव वक्ष्यते ॥
मुक्तिसाधनपदं शास्त्रार्थत्वेन कथ्यते ॥ ११ ॥
निष्कामकर्मानुष्ठानं त्यागात्काम्यनिषिद्धयोः ॥
तत्रापि परमो धर्मों जपस्तुत्यादिकं हरेः ॥ १२ ॥
क्षीणपापस्य चित्तस्य विवेके योग्यता यदा ॥
नित्यानित्यविवेकस्तु जायते सुदृढस्तदा ॥ १३ ॥
इहामुत्रार्थवैराग्यं वशीकाराभिधं कमात् ॥
ततः शमादिसंपत्त्या संन्यासो निष्ठितो भवेत् ॥ १४ ॥
एवं सर्वपरित्यागान्मुमुक्षा जायते दृढा ॥
ततो गुरूपसदनमुपदेशग्रहस्ततः ॥ १५ ॥
ततः संदेहहानाय वेदान्तश्रवणादिकम् ॥
सर्वमुत्तरमीमांसाशास्त्रमत्रोपयुज्यते ॥ १६ ॥
ततस्तत्परिपाकेण निदिध्यासननिष्ठता ॥
योगशास्त्रं तु संपूर्णमुपक्षीणं भवेदिह ॥ १७ ॥
क्षीणदोषे ततश्चित्ते वाक्यात्तत्त्वमतिर्भवेत् ॥
साक्षात्कारो निर्विकल्पः शब्दादेवोपजायते ॥ १८ ॥
अविद्याविनिवृत्तिस्तु तत्त्वज्ञानोदये भवेत् ॥
तत आवरणे क्षीणे क्षीयते भ्रमसंशयौ ॥ १९ ॥
अनारब्धानि कर्माणि नश्यन्त्येव समन्ततः ॥
न चाऽऽगामीनि जायन्ते तत्त्वज्ञानप्रभावतः ॥ २० ॥
प्रारब्धकर्मविक्षेपाद्वासना तु न नश्यति ॥
सा सर्वतो बलवता संयमेनोपशाम्यति ॥ २१ ॥
संयमो धारणा ध्यानं समाधिरिति यञ्चिकम् ॥
यमादिपञ्चकं पूर्वं तदर्थमुपयुज्यते ॥ २२ ॥
ईश्वरप्रणिधानात्तु समाधिः सिध्यति द्रुतम् ॥
ततो भवेन्मनोनाशो वासनाक्षय एव च ॥ २३ ॥
तत्त्वज्ञानं मनोनाशो वासनाक्षय इत्यपि ॥
युगपत्रितयाभ्यासाज्जीवन्मुक्तिदृढा भवेत् ॥ २४ ॥
विद्वत्संन्यासकथनमेतदर्थं श्रुतौ कृतम् ॥
प्रागसिद्धो य एवांशो यत्नः स्यात्तस्य साधने ॥ २५ ॥</poem>}}
{{rule}}
{{gap}}१ ख. च, छ. झ. 'स्वमिति । २ क, छ, न त्यागा।<noinclude></noinclude>
rup0z7wznn1aaacrlct0jof4ue9qzox
343424
343423
2022-08-13T11:03:52Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-[उपोद्घातः ]'''|right=}}</noinclude>
{{Block center|<poem>प्रत्यध्यायं विशेषस्तु तत्र तत्रैव वक्ष्यते ॥
मुक्तिसाधनपदं शास्त्रार्थत्वेन कथ्यते ॥ ११ ॥
निष्कामकर्मानुष्ठानं त्यागात्काम्यनिषिद्धयोः ॥
तत्रापि परमो धर्मों जपस्तुत्यादिकं हरेः ॥ १२ ॥
क्षीणपापस्य चित्तस्य विवेके योग्यता यदा ॥
नित्यानित्यविवेकस्तु जायते सुदृढस्तदा ॥ १३ ॥
इहामुत्रार्थवैराग्यं वशीकाराभिधं कमात् ॥
ततः शमादिसंपत्त्या संन्यासो निष्ठितो भवेत् ॥ १४ ॥
एवं सर्वपरित्यागान्मुमुक्षा जायते दृढा ॥
ततो गुरूपसदनमुपदेशग्रहस्ततः ॥ १५ ॥
ततः संदेहहानाय वेदान्तश्रवणादिकम् ॥
सर्वमुत्तरमीमांसाशास्त्रमत्रोपयुज्यते ॥ १६ ॥
ततस्तत्परिपाकेण निदिध्यासननिष्ठता ॥
योगशास्त्रं तु संपूर्णमुपक्षीणं भवेदिह ॥ १७ ॥
क्षीणदोषे ततश्चित्ते वाक्यात्तत्त्वमतिर्भवेत् ॥
साक्षात्कारो निर्विकल्पः शब्दादेवोपजायते ॥ १८ ॥
अविद्याविनिवृत्तिस्तु तत्त्वज्ञानोदये भवेत् ॥
तत आवरणे क्षीणे क्षीयते भ्रमसंशयौ ॥ १९ ॥
अनारब्धानि कर्माणि नश्यन्त्येव समन्ततः ॥
न चाऽऽगामीनि जायन्ते तत्त्वज्ञानप्रभावतः ॥ २० ॥
प्रारब्धकर्मविक्षेपाद्वासना तु न नश्यति ॥
सा सर्वतो बलवता संयमेनोपशाम्यति ॥ २१ ॥
संयमो धारणा ध्यानं समाधिरिति यञ्चिकम् ॥
यमादिपञ्चकं पूर्वं तदर्थमुपयुज्यते ॥ २२ ॥
ईश्वरप्रणिधानात्तु समाधिः सिध्यति द्रुतम् ॥
ततो भवेन्मनोनाशो वासनाक्षय एव च ॥ २३ ॥
तत्त्वज्ञानं मनोनाशो वासनाक्षय इत्यपि ॥
युगपत्रितयाभ्यासाज्जीवन्मुक्तिदृढा भवेत् ॥ २४ ॥
विद्वत्संन्यासकथनमेतदर्थं श्रुतौ कृतम् ॥
प्रागसिद्धो य एवांशो यत्नः स्यात्तस्य साधने ॥ २५ ॥</poem>}}
{{rule}}
{{gap}}१ ख. च, छ. झ. 'स्वमिति । २ क, छ, न त्यागा।<noinclude></noinclude>
hvtg73fzppj6fdctd7t2ty9yrw46jni
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/६
104
85502
343425
329704
2022-08-13T11:07:58Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[ उपोद्घातः ]|center=श्रीमद्भगवद्गीता ।|right=}}</noinclude>{{Block center|<poem>निरुद्धे चेतसि पुरा सविकल्पसमाधिना ॥
निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः ॥ २६ ॥
व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः ॥
अन्त्ये व्युत्तिष्ठते नैव सदा भवति तन्मयः ॥ २७ ॥
एवंभूतो ब्राह्मणः स्याद्वरिष्ठो ब्रह्मवादिनाम् ॥
गुणातीतः स्थितप्रज्ञो विष्णुभक्तश्च कथ्यते ॥ २८ ॥
अतिवर्णाश्रमी जीवन्मुक्त आत्मरतिस्तथा ॥
एतस्य कृतकृत्यत्वाच्छास्त्रमस्मान्निवर्तते ॥ २९ ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ३० ॥
इत्यादिश्रुतिमानेन कायेन मनसा गिरा ॥
सर्वावस्थासु भगवद्भक्तिरत्रोपयुज्यते ॥ ३१ ॥
पूर्वभूमौ कृता भक्तिरुत्तरां भूमिमानयेत् ॥
अन्यथा विघ्नबाहुल्यात्फलसिद्धिः सुदुर्लभा ॥ ३२ ॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ॥
अनेकजन्मसंसिद्ध इत्यादि च वचो हरेः ॥ ३३ ॥
यदि प्राग्भवसंस्कारस्याचिन्त्यत्वात्तु कश्चन ॥
प्रागेव कृतकृत्यः स्यादाकाशफलपातवत् ॥ ३४ ॥
न तं प्रति कृतार्थत्वाच्छास्त्रमारब्धुमिष्यते ॥
प्राक्सिद्धसाधनाभ्यासाद्दुर्ज्ञेया भगवत्कृपा ॥ ३९ ॥
एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये ॥
विधेया भगवद्भक्तिस्तां विना सा न सिध्यति ॥ ३६ ॥
जीवन्मुक्तिदशायां तु न भक्तेः फलकल्पना ॥
अद्वैष्टृत्वादिवत्तेषां स्वभावो भजनं हरेः ॥ ३७ ॥
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।।
कुर्वन्त्य हैतुकीं भक्तिमित्थंभूतगुणो हरिः ॥ ३८ ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥
इत्यादिवचनात्प्रेमभक्तोऽयं मुख्य उच्यते ॥ ३९ ॥ .
एतत्सर्वं भगवता गीताशास्त्रे प्रकाशितम् ॥
अतो व्याख्यातुमेतन्मे मन उत्सहते भृशम् ॥ ४० ॥
निष्कामकर्मानुष्ठानं मूलं मोक्षस्य कीर्तितम् ॥
शोकादिरासुरः पाप्मा तस्य च प्रतिबन्धकः ॥ ४१ ॥</poem>}}<noinclude></noinclude>
m9xf8bjekh6636j04t0372lvucgcyup
343426
343425
2022-08-13T11:08:30Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[ उपोद्घातः ]|center='''श्रीमद्भगवद्गीता ।'''|right=}}</noinclude>{{Block center|<poem>निरुद्धे चेतसि पुरा सविकल्पसमाधिना ॥
निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः ॥ २६ ॥
व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः ॥
अन्त्ये व्युत्तिष्ठते नैव सदा भवति तन्मयः ॥ २७ ॥
एवंभूतो ब्राह्मणः स्याद्वरिष्ठो ब्रह्मवादिनाम् ॥
गुणातीतः स्थितप्रज्ञो विष्णुभक्तश्च कथ्यते ॥ २८ ॥
अतिवर्णाश्रमी जीवन्मुक्त आत्मरतिस्तथा ॥
एतस्य कृतकृत्यत्वाच्छास्त्रमस्मान्निवर्तते ॥ २९ ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ३० ॥
इत्यादिश्रुतिमानेन कायेन मनसा गिरा ॥
सर्वावस्थासु भगवद्भक्तिरत्रोपयुज्यते ॥ ३१ ॥
पूर्वभूमौ कृता भक्तिरुत्तरां भूमिमानयेत् ॥
अन्यथा विघ्नबाहुल्यात्फलसिद्धिः सुदुर्लभा ॥ ३२ ॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ॥
अनेकजन्मसंसिद्ध इत्यादि च वचो हरेः ॥ ३३ ॥
यदि प्राग्भवसंस्कारस्याचिन्त्यत्वात्तु कश्चन ॥
प्रागेव कृतकृत्यः स्यादाकाशफलपातवत् ॥ ३४ ॥
न तं प्रति कृतार्थत्वाच्छास्त्रमारब्धुमिष्यते ॥
प्राक्सिद्धसाधनाभ्यासाद्दुर्ज्ञेया भगवत्कृपा ॥ ३९ ॥
एवं प्राग्भूमिसिद्धावप्युत्तरोत्तरभूमये ॥
विधेया भगवद्भक्तिस्तां विना सा न सिध्यति ॥ ३६ ॥
जीवन्मुक्तिदशायां तु न भक्तेः फलकल्पना ॥
अद्वैष्टृत्वादिवत्तेषां स्वभावो भजनं हरेः ॥ ३७ ॥
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ॥
कुर्वन्त्य हैतुकीं भक्तिमित्थंभूतगुणो हरिः ॥ ३८ ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥
इत्यादिवचनात्प्रेमभक्तोऽयं मुख्य उच्यते ॥ ३९ ॥ .
एतत्सर्वं भगवता गीताशास्त्रे प्रकाशितम् ॥
अतो व्याख्यातुमेतन्मे मन उत्सहते भृशम् ॥ ४० ॥
निष्कामकर्मानुष्ठानं मूलं मोक्षस्य कीर्तितम् ॥
शोकादिरासुरः पाप्मा तस्य च प्रतिबन्धकः ॥ ४१ ॥</poem>}}<noinclude></noinclude>
dftdcpz95qjw1mq2xvzgrojjhtncadv
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/७
104
85503
343428
329705
2022-08-13T11:12:26Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />
{{rh|left=४|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-[अ० १०१ ]''|right=}}</noinclude>
{{Block center|<poem>यतः स्वधर्मविभ्रंशः प्रतिषिद्धस्य सेवनम् ॥
फलाभिसंधिपूर्वा वा साहंकारा क्रिया भवेत् ॥ ४२ ॥
आविष्टः पुरुषो नित्यमेवमासुरपाप्मभिः ॥
पुमर्थलाभायोग्यः सल्लँभते दुःखसंततिम् ॥ ४३ ॥
दुःखं स्वभावतो द्वेष्यं सर्वेषां प्राणिनामिह ॥
अतस्तत्साधनं त्याज्यं शोकमोहादिकं सदा ॥ ४४ ॥
अनादिभवसंताननिरूढं दुःखकारणम् ॥
दुस्त्यजं शोकमोहादि केनोपायेन हीयताम् ॥ ४५ ॥
एवमाकाङ्क्षयाऽऽविष्टं पुरुषार्थोन्मुखं नरम् ॥
बुबोधयिषुराहेदं भगवाञ्शास्त्रमुत्तमम् ॥ १६ ॥</poem>}}
{{gap}}तत्राशोच्यानन्वशोचस्त्वमित्यादिना शोक मोहादिसर्वासुरपाप्मनिवृत्युपायोपदेशेन
स्वधर्मानुष्ठानात्पुरुषार्थः प्राप्यतामिति भगवदुपदेशः सर्वसाधारणः । भगवदर्जुनसंवाद-
रूपा चाऽऽख्यायिका विद्यास्तुत्यर्था जनक याज्ञवल्क्यसंवादादिवदुपनिषत्सु । कथं,
प्रसिद्धमहानुभावोऽप्यर्जुनो राज्यगुरुपुत्रमित्रादिष्वहमेषां ममैत इत्येवंप्रत्ययनिमित्तस्ने-
हनिमित्ताभ्यां शोकमोहाभ्यामभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि
तस्माद्युद्धादुपरराम परधर्मं च भिक्षाजीवनादि क्षत्रियं प्रति प्रतिषिद्धं कर्तुं प्रववृते ।
तथा च महत्यनर्थे मग्नोऽभूत् । भगवदुपदेशाच्चेमां विद्यां लब्ध्वा शोकमोहावपनीय
पुनः स्वधर्मे प्रवृत्तः कृतकृत्यो बभूवेति प्रशस्ततरेयं महाप्रयोजना विद्येति स्तूयते ।
अर्जुनापदेशेन चोपदेशाधिकारी दर्शितः । तथा च व्याख्यास्यते । स्वधर्मप्रवृत्तौ।
जातायामापे तत्प्रच्युतिहेतुभूतौ शोकमोहौ कथं भीष्ममहं संख्ये '' इत्यादिनाऽ-
जुनेन दशितौ । अर्जुनस्य युद्धाख्ये स्वधर्मे विनाऽपि विवेकं किंनिमित्ता प्रवृत्तिरिति
दृष्ट्वा तु पाण्डवानीकामित्यादिना परसैन्यचेष्टितं तन्निमित्तमुक्तम् । तदुपोद्घातत्वेन
धृतराष्ट्रप्रश्नः संजयं प्रति धर्मक्षेत्र इत्यादिना श्लोकेन । तत्र धृतराष्ट्र उवाचेति वैश-
म्पायनवाक्यं जनमेजयं प्रति । पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्य
भ्रंशाद्भीतो धृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन्-
{{Block center|<poem>धृतराष्ट्र उवाच-
{{gap}}धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ॥
{{gap}}मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ १ ॥</poem>}}
पूर्वं युयुत्सवो योद्भुमिच्छवोऽपि सन्तः कुरुक्षेत्रे समवेताः संगता मामका मदीया
१ ख, ज. 'भयसं। २ क. निनाई।<noinclude></noinclude>
t3ionvpxtbkg9kpnwcqxc2g189s2xwg
343429
343428
2022-08-13T11:12:44Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />
{{rh|left=४|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-[अ० १०१ ]'''|right=}}</noinclude>
{{Block center|<poem>यतः स्वधर्मविभ्रंशः प्रतिषिद्धस्य सेवनम् ॥
फलाभिसंधिपूर्वा वा साहंकारा क्रिया भवेत् ॥ ४२ ॥
आविष्टः पुरुषो नित्यमेवमासुरपाप्मभिः ॥
पुमर्थलाभायोग्यः सल्लँभते दुःखसंततिम् ॥ ४३ ॥
दुःखं स्वभावतो द्वेष्यं सर्वेषां प्राणिनामिह ॥
अतस्तत्साधनं त्याज्यं शोकमोहादिकं सदा ॥ ४४ ॥
अनादिभवसंताननिरूढं दुःखकारणम् ॥
दुस्त्यजं शोकमोहादि केनोपायेन हीयताम् ॥ ४५ ॥
एवमाकाङ्क्षयाऽऽविष्टं पुरुषार्थोन्मुखं नरम् ॥
बुबोधयिषुराहेदं भगवाञ्शास्त्रमुत्तमम् ॥ १६ ॥</poem>}}
{{gap}}तत्राशोच्यानन्वशोचस्त्वमित्यादिना शोक मोहादिसर्वासुरपाप्मनिवृत्युपायोपदेशेन
स्वधर्मानुष्ठानात्पुरुषार्थः प्राप्यतामिति भगवदुपदेशः सर्वसाधारणः । भगवदर्जुनसंवाद-
रूपा चाऽऽख्यायिका विद्यास्तुत्यर्था जनक याज्ञवल्क्यसंवादादिवदुपनिषत्सु । कथं,
प्रसिद्धमहानुभावोऽप्यर्जुनो राज्यगुरुपुत्रमित्रादिष्वहमेषां ममैत इत्येवंप्रत्ययनिमित्तस्ने-
हनिमित्ताभ्यां शोकमोहाभ्यामभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि
तस्माद्युद्धादुपरराम परधर्मं च भिक्षाजीवनादि क्षत्रियं प्रति प्रतिषिद्धं कर्तुं प्रववृते ।
तथा च महत्यनर्थे मग्नोऽभूत् । भगवदुपदेशाच्चेमां विद्यां लब्ध्वा शोकमोहावपनीय
पुनः स्वधर्मे प्रवृत्तः कृतकृत्यो बभूवेति प्रशस्ततरेयं महाप्रयोजना विद्येति स्तूयते ।
अर्जुनापदेशेन चोपदेशाधिकारी दर्शितः । तथा च व्याख्यास्यते । स्वधर्मप्रवृत्तौ।
जातायामापे तत्प्रच्युतिहेतुभूतौ शोकमोहौ कथं भीष्ममहं संख्ये '' इत्यादिनाऽ-
जुनेन दशितौ । अर्जुनस्य युद्धाख्ये स्वधर्मे विनाऽपि विवेकं किंनिमित्ता प्रवृत्तिरिति
दृष्ट्वा तु पाण्डवानीकामित्यादिना परसैन्यचेष्टितं तन्निमित्तमुक्तम् । तदुपोद्घातत्वेन
धृतराष्ट्रप्रश्नः संजयं प्रति धर्मक्षेत्र इत्यादिना श्लोकेन । तत्र धृतराष्ट्र उवाचेति वैश-
म्पायनवाक्यं जनमेजयं प्रति । पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्य
भ्रंशाद्भीतो धृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन्-
{{Block center|<poem>धृतराष्ट्र उवाच-
{{gap}}धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ॥
{{gap}}मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ १ ॥</poem>}}
पूर्वं युयुत्सवो योद्भुमिच्छवोऽपि सन्तः कुरुक्षेत्रे समवेताः संगता मामका मदीया
१ ख, ज. 'भयसं। २ क. निनाई।<noinclude></noinclude>
9p9hqnija1wbay0l745e5dz1sb0cxt6
343430
343429
2022-08-13T11:13:15Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />
{{rh|left=४|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-[अ० १०१ ]'''|right=}}</noinclude>
{{Block center|<poem>यतः स्वधर्मविभ्रंशः प्रतिषिद्धस्य सेवनम् ॥
फलाभिसंधिपूर्वा वा साहंकारा क्रिया भवेत् ॥ ४२ ॥
आविष्टः पुरुषो नित्यमेवमासुरपाप्मभिः ॥
पुमर्थलाभायोग्यः सल्लँभते दुःखसंततिम् ॥ ४३ ॥
दुःखं स्वभावतो द्वेष्यं सर्वेषां प्राणिनामिह ॥
अतस्तत्साधनं त्याज्यं शोकमोहादिकं सदा ॥ ४४ ॥
अनादिभवसंताननिरूढं दुःखकारणम् ॥
दुस्त्यजं शोकमोहादि केनोपायेन हीयताम् ॥ ४५ ॥
एवमाकाङ्क्षयाऽऽविष्टं पुरुषार्थोन्मुखं नरम् ॥
बुबोधयिषुराहेदं भगवाञ्शास्त्रमुत्तमम् ॥ ४६ ॥</poem>}}
{{gap}}तत्राशोच्यानन्वशोचस्त्वमित्यादिना शोक मोहादिसर्वासुरपाप्मनिवृत्युपायोपदेशेन
स्वधर्मानुष्ठानात्पुरुषार्थः प्राप्यतामिति भगवदुपदेशः सर्वसाधारणः । भगवदर्जुनसंवाद-
रूपा चाऽऽख्यायिका विद्यास्तुत्यर्था जनक याज्ञवल्क्यसंवादादिवदुपनिषत्सु । कथं,
प्रसिद्धमहानुभावोऽप्यर्जुनो राज्यगुरुपुत्रमित्रादिष्वहमेषां ममैत इत्येवंप्रत्ययनिमित्तस्ने-
हनिमित्ताभ्यां शोकमोहाभ्यामभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि
तस्माद्युद्धादुपरराम परधर्मं च भिक्षाजीवनादि क्षत्रियं प्रति प्रतिषिद्धं कर्तुं प्रववृते ।
तथा च महत्यनर्थे मग्नोऽभूत् । भगवदुपदेशाच्चेमां विद्यां लब्ध्वा शोकमोहावपनीय
पुनः स्वधर्मे प्रवृत्तः कृतकृत्यो बभूवेति प्रशस्ततरेयं महाप्रयोजना विद्येति स्तूयते ।
अर्जुनापदेशेन चोपदेशाधिकारी दर्शितः । तथा च व्याख्यास्यते । स्वधर्मप्रवृत्तौ।
जातायामापे तत्प्रच्युतिहेतुभूतौ शोकमोहौ कथं भीष्ममहं संख्ये '' इत्यादिनाऽ-
जुनेन दशितौ । अर्जुनस्य युद्धाख्ये स्वधर्मे विनाऽपि विवेकं किंनिमित्ता प्रवृत्तिरिति
दृष्ट्वा तु पाण्डवानीकामित्यादिना परसैन्यचेष्टितं तन्निमित्तमुक्तम् । तदुपोद्घातत्वेन
धृतराष्ट्रप्रश्नः संजयं प्रति धर्मक्षेत्र इत्यादिना श्लोकेन । तत्र धृतराष्ट्र उवाचेति वैश-
म्पायनवाक्यं जनमेजयं प्रति । पाण्डवानां जयकारणं बहुविधं पूर्वमाकर्ण्य स्वपुत्रराज्य
भ्रंशाद्भीतो धृतराष्ट्रः पप्रच्छ स्वपुत्रजयकारणमाशंसन्-
{{Block center|<poem>धृतराष्ट्र उवाच-
{{gap}}धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ॥
{{gap}}मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ १ ॥</poem>}}
पूर्वं युयुत्सवो योद्भुमिच्छवोऽपि सन्तः कुरुक्षेत्रे समवेताः संगता मामका मदीया
१ ख, ज. 'भयसं। २ क. निनाई।<noinclude></noinclude>
0f5pppnmu28fnntzoyjwy0lavlail4w
पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५१४
104
116866
343340
324141
2022-08-12T13:21:05Z
Geeta g hegde
6704
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|center=तृतीयोद्द्योतः|right=४३३}}
{{rule}}</noinclude>
व्यङ्गयं विना न व्यवतिष्ठते । गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्गयमा.
त्राश्रयेण चाभेदोपचाररूपा सम्भवति, यथा- - तीक्ष्णस्वादग्निर्माणवकः,
आह्लादकत्वाचन्द्र एवास्या मुखमित्यादौ । यथा च 'प्रिये जने नास्ति
पुनरुक्तम्' इत्यादौ । यापि लक्षणरूपा गुणवृत्तिः साप्युपलक्षणीयार्थसंब.
न्धमात्राश्रयेण चारुरूपव्यङ्गयप्रतीतिं विनापि सम्भवत्येव, यथा--मच्चाः
क्रोशन्तीत्यादौ विषये ।
{{rule}}
{{center|{{bold|लोचनम्}}}}
त्वं चेति। वाच्यधर्मेति । वाच्यविषयो यो धर्मोऽभिधाव्यापारस्तस्या-
श्रयेण तदुपबृंहणायेत्यर्थः । श्रुतार्थापत्ताविवार्थान्तरस्याभिधेयार्थोपपादान एव पर्यवसा.
नादिति भावः । तत्र गौणस्योदाहरणमाह-यथेति । द्वितीयमपि प्रकारं व्यञ्जकत्व.
शून्यं निदर्शयितुमुपक्रमते-यापीति । चारुरूपं विश्रान्तिस्थानं, तदभावे स व्यञ्ज.
कत्वव्यापारो नैवोन्मीलति, प्रत्यावृत्त्य वाच्य एव विश्रान्तेः, क्षणदृष्टनष्टदिव्यविभवः
प्राकृतपुरुषवत् ।
{{center|{{bold|बालप्रिया}}}}
वाच्यविषयो यो धर्म इति । वाचकस्येति शेषः। भावार्थविवरणम्-तदुपबृंह-
णायेति । अभिधेयार्थोपबृंहणायेत्य: । कथं गुणवृत्तेस्तदुपबृंहणार्थत्वमित्यतस्सदृष्टान्त-
-श्रुतेत्यादि । यथा पीनो देवदत्तो दिवा न भुङ्क्त इत्यादौ श्रुतस्य पीनत्वादे
रुपपादकतया रात्रिभोजनादिकं कल्प्यते । कल्पितस्य तस्यार्थान्तरस्य पीनत्वाद्युपपा.
दन एव पर्यवसानञ्च तथा गुणवृत्तिस्थलेऽर्थान्तरस्य लक्ष्यस्य पदान्तराभिधेयार्थोप.
पादन एव वर्यवसितिर्यतस्तस्मादित्यर्थः । वृत्तौ व्यङ्गयमात्राश्रयेणे'त्यत्र मात्रपदेन
चारुत्वहेतुर्मुख्यव्यङ्गयं व्यावर्त्य॑ते । 'प्रिये जन इति । प्रिय इति तीक्ष्णत्वादित्यादिव.
द्गुणरूपहेतुकथनं पुनरुक्तपदेनानुपादेयत्वं लक्ष्यत इति पूर्वमेवोक्तम् । एषूदाहरणेषु
तीक्ष्णत्वादिगुणानामाधिक्यं व्यङ्गयं, तत्तु न चारूत्वकारीति भावः । 'उपलक्षणीयेति ।
उपलणीयो लक्ष्यो योऽर्थो मञ्चस्थबालकादिस्तेन सह यस्सम्बन्ध भाधाराधेयभावा-
दिर्मश्चादिपदमुख्यार्थस्य तन्मात्राश्रयेणेत्यर्थः । मात्रपदव्यावर्त्यकथनं 'चारूरूपे'.
त्यादि । 'मच्चा' इति । अत्र मञ्चस्थबालकानां बहुत्वादिकं व्यङ्गधं तदपि न चारुत्व-
कारि । 'चारुरूप मित्येतद्विवृणोति लोचने-विश्रान्तीति । ननु विनापि चाव्यमय-
प्रतीतिं व्यन्जनाव्यापारो भवत्वित्यत आह-तभाव इत्यादि । तदभावे चारु-
व्यङ्गयाभावे । सः लक्षणामूलकः । उन्मीलति प्रकाशते । कुत इत्यत आह-प्रत्या.
वृत्येत्यादि । क्षणेति । क्षण एव दृष्टो नष्टश्च दिव्यविभवो यस्य सः तथाविधो यः
प्राकृतो दरिद्रः पुरुषः तद्वत् । तस्य यथा प्रत्यावृत्य प्राकृतविभव एव तथा व्यञ्जना.
५५ ध्व<noinclude></noinclude>
gzpxugtq7hksm725h7b4dzh3wbj2yaw
पृष्ठम्:अद्भुतसागरः.djvu/२८२
104
125813
343346
342963
2022-08-13T05:31:15Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२६८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}सिंहः कन्या तुलश्चैव कुक्षौ राशित्रयं स्मृतम् ॥
{{gap}}तुला च वृश्चिकश्चोभौ पादे दक्षिणपश्चिमे ।
{{gap}}पृष्ठेच वृश्चिकश्चैव सहधन्वी व्यवस्थितः ॥
{{gap}}वायव्ये चास्य वै पादे धनुग्रहादिकं त्रयम् ।
{{gap}}कुम्भमीनौ तथैवास्य उत्तरं कुक्षिमाश्रितौ ।
{{gap}}मीनमेषौ द्विजश्रेष्ठ पदे पूर्वोत्तरे स्थितौ ।
{{gap}}तस्माद्विज्ञाय देशर्क्षग्रहपीडां तथाऽऽत्मनः ॥
{{gap}}कुर्वीत शान्ति मेधावी लोकवादाँश्च सत्तम ।
{{gap}}आकाशाद्देवतानां च देशादीनां च दौर्हृदाः ॥
{{gap}}पृथिव्यां पतिता लोके लोकवादा इति स्मृताः ।
{{gap}}ताँस्तथैव बुधः कुर्याल्लोकवादान् न हापयेत् ॥
{{gap}}तेषां तु करणान्नृणामुक्तो दृष्टृाऽऽगमक्षयः ।
{{gap}}तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ॥
{{gap}}लोकवादाँश्च शान्तिं च ग्रहपीडासु कारयेत् ।
{{gap}}भूदोहानुपवासाँश्च शस्त्रचैत्यादिवन्दनम् ॥
{{gap}}जपं होमं तथा दानं स्नानं क्रोधादिवर्जनम् ।</poem>}}
<small>दानं प्रभूतकनकादीनाम् ।</small>
{{gap}}अक्रोत्रं सर्वभूतेषु मैत्रं कुर्यात् तु पण्डितः ।
{{gap}}वर्जयेदसतीं वाचमभिवादाँस्तथैव च ॥
{{gap}}ग्रहपूजां च कुर्वीत सर्वपीडासु मानवः ।
{{gap}}एवं शमन्त्यशेषाणि घोराणि द्विजसत्तम ॥
{{gap}}प्रयतानां मनुष्याणां ग्रहर्क्षत्थान्यसंशयम् ।</poem>}}
<small>{{gap}}अथ कृत्तिकादीनामष्टमासिकः प्राकावर्त्तोक्तः फलपाकसमयः । राशेस्तु सामान्योक्तः संवत्सरः ।</small><noinclude></noinclude>
p1xobk8d0e6k62632ogs94rvp8ursvn
343347
343346
2022-08-13T05:31:43Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२६८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}सिंहः कन्या तुलश्चैव कुक्षौ राशित्रयं स्मृतम् ॥
{{gap}}तुला च वृश्चिकश्चोभौ पादे दक्षिणपश्चिमे ।
{{gap}}पृष्ठेच वृश्चिकश्चैव सहधन्वी व्यवस्थितः ॥
{{gap}}वायव्ये चास्य वै पादे धनुग्रहादिकं त्रयम् ।
{{gap}}कुम्भमीनौ तथैवास्य उत्तरं कुक्षिमाश्रितौ ।
{{gap}}मीनमेषौ द्विजश्रेष्ठ पदे पूर्वोत्तरे स्थितौ ।
{{gap}}तस्माद्विज्ञाय देशर्क्षग्रहपीडां तथाऽऽत्मनः ॥
{{gap}}कुर्वीत शान्ति मेधावी लोकवादाँश्च सत्तम ।
{{gap}}आकाशाद्देवतानां च देशादीनां च दौर्हृदाः ॥
{{gap}}पृथिव्यां पतिता लोके लोकवादा इति स्मृताः ।
{{gap}}ताँस्तथैव बुधः कुर्याल्लोकवादान् न हापयेत् ॥
{{gap}}तेषां तु करणान्नृणामुक्तो दृष्टृाऽऽगमक्षयः ।
{{gap}}तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ॥
{{gap}}लोकवादाँश्च शान्तिं च ग्रहपीडासु कारयेत् ।
{{gap}}भूदोहानुपवासाँश्च शस्त्रचैत्यादिवन्दनम् ॥
{{gap}}जपं होमं तथा दानं स्नानं क्रोधादिवर्जनम् ।</poem>}}
<small>दानं प्रभूतकनकादीनाम् ।</small>
{{bold|<poem>{{gap}}अक्रोत्रं सर्वभूतेषु मैत्रं कुर्यात् तु पण्डितः ।
{{gap}}वर्जयेदसतीं वाचमभिवादाँस्तथैव च ॥
{{gap}}ग्रहपूजां च कुर्वीत सर्वपीडासु मानवः ।
{{gap}}एवं शमन्त्यशेषाणि घोराणि द्विजसत्तम ॥
{{gap}}प्रयतानां मनुष्याणां ग्रहर्क्षत्थान्यसंशयम् ।</poem>}}
<small>{{gap}}अथ कृत्तिकादीनामष्टमासिकः प्राकावर्त्तोक्तः फलपाकसमयः । राशेस्तु सामान्योक्तः संवत्सरः ।</small><noinclude></noinclude>
l3yb397hjmw7gd7pqjpi4wy90bcmv96
पृष्ठम्:अद्भुतसागरः.djvu/२८३
104
125814
343388
342967
2022-08-13T09:22:00Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२६९}}}}</noinclude><small>अथ नाडीनक्षत्रपीडाफलम् । तत्र पराशरः ।</small>
{{bold|<poem>{{gap}}ग्ररैरुपहतं यस्य नक्षत्रमिह दृश्यते ।
{{gap}}विद्यात् पराभवं तस्य कर्म चास्य विपद्यते ॥ ·
{{gap}}चतुर्थं जन्मनक्षत्रं यस्मात् तन्मानसं भवेत् ।
{{gap}}सांघातिकं षोडशकं यदृक्षं प्रसवर्क्षतः ॥
{{gap}}यन्मानसर्क्षादेकोनविंशं सामुदयं स्मृतम् ।
{{gap}}दशमं जन्मनक्षत्रान्नक्षत्रं कर्मसंज्ञितम् ॥
{{gap}}वैनाशिकं तु नक्षत्रं कर्मक्षयच्चतुर्दशम् ।</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}यस्मिन् भे जननं यस्य जन्मर्क्षं तस्य तत् स्मृतम् ।
{{gap}}चतुर्थं जन्मनक्षत्रं यस्मात् तन्मानसं भवेत् ॥
{{gap}}दशमं जन्मन्नक्षत्रान्नक्षत्रं कर्मसंज्ञितम् ।
{{gap}}सांघातिक षोडशं स्यान्नक्षत्रं प्रसवर्क्षतः ॥
{{gap}}यन्मानसर्क्षादेकोनविंशं सामुदयं स्मृतम् ।
{{gap}}वैनाशिकं तु नक्षत्रं कर्मर्क्षाद्यच्चतुर्दशम् ॥
{{gap}}यन्नक्षत्रस्तु पुरुषः सर्वप्रोक्तो महीयते ।
{{gap}}राजा तु नवनक्षत्रान्नक्षत्रत्रितयं शृणु ॥
{{gap}}नित्यमभ्यधिकं षड्भ्यः पार्थिवस्य नृपोत्तम ।
{{gap}}देशाभिषेकनक्षत्रे जातिनक्षत्रमेव च ॥
{{gap}}जात्याश्रितानि वक्ष्यामि नक्षत्राणि तवानघ।
{{gap}}पूर्वात्रयं तथाऽग्नेयं ब्राह्मणानां प्रकीर्त्तितम् ॥
{{gap}}आदित्यमाश्विनं हस्तं शुद्राणामभिजित् तथा ।
{{gap}}{{gap}}सार्पं विशाखा याम्यं च वैष्णवं च नराधिप ।
</poem>}}<noinclude></noinclude>
2nnyr7l6prnh86rod22bp5kmxdkdg6w
343389
343388
2022-08-13T09:22:22Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२६९}}}}</noinclude><small>अथ नाडीनक्षत्रपीडाफलम् । तत्र पराशरः ।</small>
{{bold|<poem>{{gap}}ग्ररैरुपहतं यस्य नक्षत्रमिह दृश्यते ।
{{gap}}विद्यात् पराभवं तस्य कर्म चास्य विपद्यते ॥ ·
{{gap}}चतुर्थं जन्मनक्षत्रं यस्मात् तन्मानसं भवेत् ।
{{gap}}सांघातिकं षोडशकं यदृक्षं प्रसवर्क्षतः ॥
{{gap}}यन्मानसर्क्षादेकोनविंशं सामुदयं स्मृतम् ।
{{gap}}दशमं जन्मनक्षत्रान्नक्षत्रं कर्मसंज्ञितम् ॥
{{gap}}वैनाशिकं तु नक्षत्रं कर्मक्षयच्चतुर्दशम् ।</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}यस्मिन् भे जननं यस्य जन्मर्क्षं तस्य तत् स्मृतम् ।
{{gap}}चतुर्थं जन्मनक्षत्रं यस्मात् तन्मानसं भवेत् ॥
{{gap}}दशमं जन्मन्नक्षत्रान्नक्षत्रं कर्मसंज्ञितम् ।
{{gap}}सांघातिक षोडशं स्यान्नक्षत्रं प्रसवर्क्षतः ॥
{{gap}}यन्मानसर्क्षादेकोनविंशं सामुदयं स्मृतम् ।
{{gap}}वैनाशिकं तु नक्षत्रं कर्मर्क्षाद्यच्चतुर्दशम् ॥
{{gap}}यन्नक्षत्रस्तु पुरुषः सर्वप्रोक्तो महीयते ।
{{gap}}राजा तु नवनक्षत्रान्नक्षत्रत्रितयं शृणु ॥
{{gap}}नित्यमभ्यधिकं षड्भ्यः पार्थिवस्य नृपोत्तम ।
{{gap}}देशाभिषेकनक्षत्रे जातिनक्षत्रमेव च ॥
{{gap}}जात्याश्रितानि वक्ष्यामि नक्षत्राणि तवानघ।
{{gap}}पूर्वात्रयं तथाऽग्नेयं ब्राह्मणानां प्रकीर्त्तितम् ॥
{{gap}}आदित्यमाश्विनं हस्तं शुद्राणामभिजित् तथा ।
{{gap}}सार्पं विशाखा याम्यं च वैष्णवं च नराधिप ।
</poem>}}<noinclude></noinclude>
9gagztowwg0uu6rd84pry3fyu9tmqwq
पृष्ठम्:अद्भुतसागरः.djvu/२८४
104
125815
343391
342968
2022-08-13T09:31:09Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७०|center=अद्भुतसागरे ।}}}}</noinclude>{{bold|<poem>प्रतिलोमभवानां तु सर्वेषां परिकीर्त्तितम् ।</poem>}}
<small>योगयात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}जन्मर्क्षमाद्यं दशमं च कर्म सांघातिकं षोडशमृक्षमाद्यात् ।
{{gap}}अष्टादशं स्यात् समुदायसंज्ञं वैनाशिकं विंशतिभिस्त्रिभिश्च ॥
{{gap}}यत् पञ्चविंशं खलु मानसं च यदृक्ष एवं पुरुषस्तु सर्वः ।
{{gap}}राज्ञो नवर्क्षाणि विदन्ति जातिदेशाभिषेकैः सहितानि तानि ॥
{{gap}}कूर्मोपदेशादिह देशभानि राज्ञोऽभिषेकेऽहनि चाभिषेकम् ।
{{gap}}"पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि ॥
{{gap}}सपौष्णमेत्रं पितृदैवतं न प्रजापतेर्भं च कृषीवलानाम् ।
{{gap}}आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रभवन्ति तानि ॥
{{gap}}मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ।
{{gap}}सौम्यं तु चित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि ॥
{{gap}}सार्पं विशाखाश्रवणा भरण्यश्चाण्डालजातेरभिनिर्दिशन्ति”<ref>“इदं श्लोकत्रयं बृहत्संहितायामप्युपलभ्यते तदर्थ द्रष्टव्यम्" अ. पुस्तकस्य पृ. ३०४ ।</ref> ।</poem>}}
<small>बृहद्यात्रायां च वराहः ।</small>
{{bold|<poem>{{gap}}जन्माद्यं कर्म ततो दशमं सांघातिकं च षोडशभम्।
{{gap}}समुदयमष्टादशभं विनाशसंज्ञं त्रयोविंशम् ॥
{{gap}}नामानुरूपमेषां सदसत्फलमिष्टपापगुणदोषात् ।</poem>}}
<small>ज्योतिः पराशर विष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}इह देहार्थहानिः स्याजन्मर्क्ष उपतापिते ।
{{gap}}कर्मर्क्षे कर्मणां हानिः पीडा मनसि मानसे ॥
{{gap}}मूर्त्तिद्रविणवन्धूनां हानिः सांघातिके हते ।
{{gap}}संतप्ते सामुदायिके मित्रभृत्यार्थसंचयः ॥
{{gap}}वैनाशिक विनाशः स्याद्देहद्रविणसम्पदाम् ।</poem>}}
{{rule}}<noinclude></noinclude>
0rsgk730euoh5pf3rs10pzevgciuh7g
343392
343391
2022-08-13T09:31:28Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२७०|center=अद्भुतसागरे ।}}}}</noinclude>{{bold|<poem>{{gap}}प्रतिलोमभवानां तु सर्वेषां परिकीर्त्तितम् ।</poem>}}
<small>योगयात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}जन्मर्क्षमाद्यं दशमं च कर्म सांघातिकं षोडशमृक्षमाद्यात् ।
{{gap}}अष्टादशं स्यात् समुदायसंज्ञं वैनाशिकं विंशतिभिस्त्रिभिश्च ॥
{{gap}}यत् पञ्चविंशं खलु मानसं च यदृक्ष एवं पुरुषस्तु सर्वः ।
{{gap}}राज्ञो नवर्क्षाणि विदन्ति जातिदेशाभिषेकैः सहितानि तानि ॥
{{gap}}कूर्मोपदेशादिह देशभानि राज्ञोऽभिषेकेऽहनि चाभिषेकम् ।
{{gap}}"पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि ॥
{{gap}}सपौष्णमेत्रं पितृदैवतं न प्रजापतेर्भं च कृषीवलानाम् ।
{{gap}}आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रभवन्ति तानि ॥
{{gap}}मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ।
{{gap}}सौम्यं तु चित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि ॥
{{gap}}सार्पं विशाखाश्रवणा भरण्यश्चाण्डालजातेरभिनिर्दिशन्ति”<ref>“इदं श्लोकत्रयं बृहत्संहितायामप्युपलभ्यते तदर्थ द्रष्टव्यम्" अ. पुस्तकस्य पृ. ३०४ ।</ref> ।</poem>}}
<small>बृहद्यात्रायां च वराहः ।</small>
{{bold|<poem>{{gap}}जन्माद्यं कर्म ततो दशमं सांघातिकं च षोडशभम्।
{{gap}}समुदयमष्टादशभं विनाशसंज्ञं त्रयोविंशम् ॥
{{gap}}नामानुरूपमेषां सदसत्फलमिष्टपापगुणदोषात् ।</poem>}}
<small>ज्योतिः पराशर विष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}इह देहार्थहानिः स्याजन्मर्क्ष उपतापिते ।
{{gap}}कर्मर्क्षे कर्मणां हानिः पीडा मनसि मानसे ॥
{{gap}}मूर्त्तिद्रविणवन्धूनां हानिः सांघातिके हते ।
{{gap}}संतप्ते सामुदायिके मित्रभृत्यार्थसंचयः ॥
{{gap}}वैनाशिक विनाशः स्याद्देहद्रविणसम्पदाम् ।</poem>}}
{{rule}}<noinclude></noinclude>
b3a1w4lddic32rg3baidce83jej1pwn
पृष्ठम्:अद्भुतसागरः.djvu/२८५
104
125840
343395
343020
2022-08-13T09:40:03Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२७१}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}एतेष्वनुपतप्तेषु मानवो नोपतप्यते ।
{{gap}}ऋक्षेषु षट्सु युगपत् संतप्तेष्वाशु नश्यति ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}पीडिते चाभिषेकर्क्षे राष्ट्रभ्रंशे विनिदिशेत् ।
{{gap}}देशर्क्षे पीडिते पीडां देशस्य च पुरस्य च ॥
{{gap}}{{gap}}पीडिते जातिनक्षत्रे राज्ञां व्याधिं विनिर्दिशेत् ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}रोगाभ्यागमवित्तनाशकलहाः संपीडिते जन्मभे
{{gap}}सिद्धिं कर्म न याति कर्मणि हते भेदस्तु सांघातिके ।
{{gap}}वित्तस्योपचितस्य सामुदायिके संपीडिते संक्षये
{{gap}}वैनाशे तु भवन्ति कायविपदश्चिन्तासुखं मानसे ॥
{{gap}}निरुपद्रुतभो निरामयः सुखभुङ्तष्टरिपुर्धनान्वितः ।
{{gap}}षडुपद्रुतभो विनश्यति त्रिभिरन्यैश्च सहावनीश्वरः ॥</poem>}}
<small>योगयात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}न भवति शरीरपीडा यस्य विना शान्तिभिः पीडा ।
{{gap}}{{gap}}तस्य शरीरविपत्ति पाकान्ते देवलः प्राहः ॥</poem>}}
<small>अथ शान्तिमाह पराशरः ।</small>
{{bold|<poem>{{gap}}तत्र जन्मर्क्षोपतापे श्वेतवृषभस्य शकृन्मूत्रं तद्वर्णायाश्च गोः
{{gap}}पयः कुशाँश्चोदकुम्भे निधायाभिषेचनं कुर्यात् ।</poem>}}
<small>काश्यपश्च ।</small>
{{bold|<poem>{{gap}}श्वेतदन्तिशकुन्मत्रैः श्वेतगोपयसा कुशैः ।
{{gap}}कलशैरभिषेक्तव्यो जन्मर्क्षं यस्य पीडितम् ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु</small>
{{bold|<poem>{{bold|}}शकृन्मूत्रे च संगृह्य श्वेतस्य वृषभस्य तु ।
श्वेतगोपयसा सार्धं स्नातव्यं शभवारिणा
</poem>}}<noinclude></noinclude>
ct2030dwfkkuile7ffsdlb1d9nknmhy
343396
343395
2022-08-13T09:41:05Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|right=२७१}}}}</noinclude><small>पराशरस्तु ।</small>
{{bold|<poem>{{gap}}एतेष्वनुपतप्तेषु मानवो नोपतप्यते ।
{{gap}}ऋक्षेषु षट्सु युगपत् संतप्तेष्वाशु नश्यति ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु ।</small>
{{bold|<poem>{{gap}}पीडिते चाभिषेकर्क्षे राष्ट्रभ्रंशे विनिदिशेत् ।
{{gap}}देशर्क्षे पीडिते पीडां देशस्य च पुरस्य च ॥
{{gap}}{{gap}}पीडिते जातिनक्षत्रे राज्ञां व्याधिं विनिर्दिशेत् ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}रोगाभ्यागमवित्तनाशकलहाः संपीडिते जन्मभे
{{gap}}सिद्धिं कर्म न याति कर्मणि हते भेदस्तु सांघातिके ।
{{gap}}वित्तस्योपचितस्य सामुदायिके संपीडिते संक्षये
{{gap}}वैनाशे तु भवन्ति कायविपदश्चिन्तासुखं मानसे ॥
{{gap}}निरुपद्रुतभो निरामयः सुखभुङ्तष्टरिपुर्धनान्वितः ।
{{gap}}षडुपद्रुतभो विनश्यति त्रिभिरन्यैश्च सहावनीश्वरः ॥</poem>}}
<small>योगयात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}न भवति शरीरपीडा यस्य विना शान्तिभिः पीडा ।
{{gap}}{{gap}}तस्य शरीरविपत्ति पाकान्ते देवलः प्राहः ॥</poem>}}
<small>अथ शान्तिमाह पराशरः ।</small>
{{bold|<poem>{{gap}}तत्र जन्मर्क्षोपतापे श्वेतवृषभस्य शकृन्मूत्रं तद्वर्णायाश्च गोः
{{gap}}पयः कुशाँश्चोदकुम्भे निधायाभिषेचनं कुर्यात् ।</poem>}}
<small>काश्यपश्च ।</small>
{{bold|<poem>{{gap}}श्वेतदन्तिशकुन्मत्रैः श्वेतगोपयसा कुशैः ।
{{gap}}कलशैरभिषेक्तव्यो जन्मर्क्षं यस्य पीडितम् ॥</poem>}}
<small>विष्णुधर्मोत्तरे तु</small>
{{bold|<poem>{{gap}}शकृन्मूत्रे च संगृह्य श्वेतस्य वृषभस्य तु ।
{{gap}}श्वेतगोपयसा सार्धं स्नातव्यं शभवारिणा
</poem>}}<noinclude></noinclude>
mmnroym02jlhh7t4r2pvpad8f75jyxk
पृष्ठम्:अद्भुतसागरः.djvu/२९५
104
125850
343397
343263
2022-08-13T09:43:10Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|center=ऋक्षाद्यद्भुतावर्त्तः ।|righ=२८१}}</noinclude><small>वराहसंहितायां तु ।</small>
{{bold|{{gap}}नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ।}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>हयद्विपाः शाकुनचक्रवाकवर्मास्त्रयोधायुधयप्रशाणाः ।
वेदाङ्गमन्त्रक्रतुहव्यभाण्डवेदान्तिकाचार्यमुनिक्रियाश्च
ज्ञानोपदेशागमवाग्वरिष्ठकाव्यस्मृतिव्याकृतिमङ्गलार्थाः ।
राष्ट्राण्यमात्यापुरमन्त्रिपौराः सुगन्धिनो यच्च सुगन्धि सत्त्वम् ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}मकरे शस्यसीनेच सुवर्णगुडधातवः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}मकरे तरुगुल्माद्ये सैक्येक्षुसुवर्णकृष्णलोहानि ।</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>वन्या मृगा मन्त्रबलेक्षुपादानलद्विजाश्च ऋिमिशैवलाद्याः ।
दंष्ट्राविशिष्टा मकरादयोऽन्ये ससीसलोहायसधातुधान्याः ॥
कुशस्य धान्यानि सकाञ्चनानि मादीनि च सेकजानि ।
वैराणि जीवा मृगपक्षिनिम्ना मृगाश्रये यच्च जलाधिवासे ॥</poem>}}
<small>काश्यपः ।</small>
{{bold|<poem>{{gap}}कुम्भे कुतुमचित्राणि हंसाश्च जलदोद्भवाः ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|{{gap}}कुम्भे सलिलजफलकुसुमरत्नचित्राणि हंसाश्च<ref>रूपाणि इति अ. ।</ref>।}}
<small>यवनेश्वरः ।</small>
{{bold|<poem>तडागकूपप्रतिरोधबन्धसंप्रेक्ष्यचीनश्लथलोहिताङ्गाः ।
कुशस्यलोहायसकृष्णमांसश्वपाकचौरान्तरवद्धवृद्धाः
नपुंसकानौकृतिका जलोत्था विचित्रपुष्पाणि फलानि हंसाः ।
सुरासवाद्यम्बुचरा वकाद्या वटादयः कुम्भभृदाश्रयाः स्युः ॥</poem>}}
{{rule}}<noinclude></noinclude>
esfe8ycf3tsi4uyt1pwaugwe2utg6d7
पृष्ठम्:तपतीसंवरणम्.djvu/२०१
104
125952
343348
343273
2022-08-13T05:31:54Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>
षष्ठोऽङ्कः ।
राजा – क्वासौ क्वासौ ।
नायिका – (सविषादम्) (क) हं जाणिदह्मि ।
विदूषकः -- (ख) दक्ख एसा मेणआरूवेण सम्पत्ता |
-
नायिका - (सविषादम्) (ग) अवस्सं जाणिदह्मि । सव्वहा अव-
रज्झझि तादस्स ।
राजा - (विलोक्य) अये सखी मेनका सम्प्राप्ता । सखे ! कथमेनां
मे प्रियां व्यपदिशसि ।
विदूषकः - (घ) एसा तिस्से सरीरहूदत्ति एव्वं मए भणिदं ।
(क) हं ज्ञातास्मि ।
(ख) पश्यैषा मेनकारूपेण सम्प्राप्ता ।
(ग) अवश्यं ज्ञातास्मि । सर्वथा अपराद्धास्मि तातस्य ।
(घ) एषा तस्याः शरीरभूतेत्येवं मया भणितम् ।
क्वासौ क्वासौ इति नायकस्यौत्सुक्यम् ||
ज्ञातास्मीति तस्या विषादः ॥
B
पश्यैषा मेनकारूपेण सम्प्राप्तेति तस्योपचारकथनम् ||
तत्र वेषान्तरपरिग्रहोऽप्यनेन ज्ञात इति विषादत आह
अवश्यं ज्ञा-
तास्मीति । रूपपरिवर्त्तनस्यापि ज्ञातत्वादवश्यमित्युक्तम् । तेन दोषमाह - सर्वथा-
पराद्धास्मि तातस्य, तातं प्रतीत्यर्थः ॥
अथ नायकस्तामवलोक्य मेनकाबुद्ध्याह – अये मेनका सम्प्राप्ता ।
सखे ! कथमेनां मम प्रियां व्यपदिशसीति निश्चयः नेयं सेति, व्यपदेशस्य
किन्निमित्तमिति विचारः ॥
एषा तस्याः शरीरभूतातिसंश्लेषणेन स्वशरीरवदस्यां तस्या ऐक्यभा-
वनेति मयोपचरितम् ॥
१. 'का-- हं' इति क ख घ. पाठः. २. 'सविमर्शम्' इति क-ग. पाठ.. ३. 'द्ध' इति
क-ख. पाठः, ४. 'मन्तिदं' इति ख-ग, पाउँ<noinclude></noinclude>
91hbnwb51g15cdz5w1fnu4mi0f0x3rr
पृष्ठम्:अद्भुतसागरः.djvu/४२३
104
125958
343344
343337
2022-08-13T04:51:15Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=४१२|center=अद्भुतसागरे}}</noinclude><small>हरिवंशपद्मपुराणयोर्हिरण्यकशिपुवधनिमित्तम् ।</small>
“नद्यश्च प्रतिलोमा हि वहन्ति कलुषोदकाः" * ।
<small>अग्निपुराणे च ।</small>
{{bold|<poem>नद्यश्च प्रतिकुलं तु वहन्ति रुधिरोदकाः ॥</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>महोर्मिभिः क्षोभिततोयवेगाः स्वकूलजान् वृक्षगणान् हरन्त्यः |
नद्यः प्रतीयाम्बुवहा यदा स्युस्तदा भयं विद्धि नरेश्वरस्य ॥</poem>}}
एतेन स्रोतोभिघातजातस्य प्रादेशिकाभिन्नदोषावहत्वमित्युक्तम् ।
<small>उद्योगपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>"उदपानाश्च कुम्भाश्च प्रासिञ्चन् शतशो जलम् ”+ ।
</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>सलिलोत्पत्तिरवाते गन्धरसविपर्ययोऽत्र तोयानाम् ।
सलिलाशयविकृतौ वा महद्भयं तत्र शान्तिरियम् ॥</poem>}}
<small>तथा च मत्स्यपुराणे |</small>
{{bold|<poem>जलशया विनिर्वृतिं प्रजल्पन्ति कथन्ति वा ।
प्रमुञ्चन्ति सुजिह्वां च ज्वालाधूमं सृजन्ति च ॥
अखाते वा जलोत्पतिमगन्धा वा जलाशयाः ।
संगीतशब्दाः श्रूयन्ते जनमारभयं भवेत् ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>जलाशया विनिर्दन्ति प्रजल्पन्ति कथन्ति च ।
विमुञ्चन्ति तथा ब्रह्मन् ज्वालाधूमरजांसि च ॥</poem>}}
<small>अन्यन्मत्स्यपुराणतुल्यम् ।</br>
गदापर्वणि पाण्डवशिविरक्षयनिमित्तम् ।</small>
{{bold|<poem>"ह्नदाः कूपाश्च रुधिरमुद्वमुर्नृपसत्तम" ।</poem>}}
* भविष्यपर्वणि ४६ अ २१ लो । पद्मपुराणे ५ सृष्टिखण्डे ४२ अ. १३९ श्लो ।
तत्र 'नद्यश्च प्रतिकूलानि इति ।
+ ८४ अ, ७ श्लो, ।
के ५८ अ ५८ श्लो ।<noinclude></noinclude>
0v9uogffch1idwxohltjc672ypnid8y
343345
343344
2022-08-13T05:09:18Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४१२|center=अद्भुतसागरे}}</noinclude><small>हरिवंशपद्मपुराणयोर्हिरण्यकशिपुवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“नद्यश्च प्रतिलोमा हि वहन्ति कलुषोदकाः" * <ref>*भविष्यपर्वणि ४६ अ. २१ श्लो । पद्मपुराणे ५ सृष्टिखण्डे ४२ अ, १३९ श्लो. तत्र 'नद्यश्च प्रतिकूलानि इति ।</ref>। ।</poem>}}
<small>अग्निपुराणे च ।</small>
{{bold|<poem>{{gap}}नद्यश्च प्रतिकुलं तु वहन्ति रुधिरोदकाः ॥</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}महोर्मिभिः क्षोभिततोयवेगाः स्वकूलजान् वृक्षगणान् हरन्त्यः |
{{gap}}नद्यः प्रतीयाम्बुवहा यदा स्युस्तदा भयं विद्धि नरेश्वरस्य ॥</poem>}}
<small>एतेन स्रोतोभिघातजातस्य प्रादेशिकाभिन्नदोषावहत्वमित्युक्तम् ।</br>
उद्योगपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"उदपानाश्च कुम्भाश्च प्रासिञ्चन् शतशो जलम् ”+ <ref>+ ८४ अ, ७ श्लो, ।</ref>।
</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सलिलोत्पत्तिरवाते गन्धरसविपर्ययोऽत्र तोयानाम् ।
{{gap}}सलिलाशयविकृतौ वा महद्भयं तत्र शान्तिरियम् ॥</poem>}}
<small>तथा च मत्स्यपुराणे |</small>
{{bold|<poem>{{gap}}जलशया विनिर्वृतिं प्रजल्पन्ति कथन्ति वा ।
{{gap}}प्रमुञ्चन्ति सुजिह्वां च ज्वालाधूमं सृजन्ति च ॥
{{gap}}अखाते वा जलोत्पतिमगन्धा वा जलाशयाः ।
{{gap}}संगीतशब्दाः श्रूयन्ते जनमारभयं भवेत् ॥</poem>}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}जलाशया विनिर्दन्ति प्रजल्पन्ति कथन्ति च ।
{{gap}}विमुञ्चन्ति तथा ब्रह्मन् ज्वालाधूमरजांसि च ॥</poem>}}
<small>अन्यन्मत्स्यपुराणतुल्यम् ।</br>
गदापर्वणि पाण्डवशिविरक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"ह्नदाः कूपाश्च रुधिरमुद्वमुर्नृपसत्तम" <ref>५८ अ, ५८ श्लो ।</ref>।</poem>}}
{{rule}}<noinclude></noinclude>
8umbtm71vzi0u3f42vbgjdb21zksu9l
पृष्ठम्:तपतीसंवरणम्.djvu/२०२
104
125959
343349
2022-08-13T05:32:32Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
नायिका – (क) दिद्विआ दाणि समस्ससिद्धि । (उपसृत्य) जेदु
महाराओ।
राजा - स्वागतं सख्यै । (गाढ स्पर्श रूपयन्नात्मगतम्)
आश्लेषेष्विव देव्याः कण्टकितेयं मुधा तनुः कस्मात् ।
अस्यां तस्याः स्पर्शः शङ्के संश्लेषसङ्क्रान्तः ॥ ४ ॥
(प्रकाशम् ) सखि मेनके ! अपि कुशलमस्मदसूनाम् ।
(क) दिष्ट्येदानीं समाश्वसितास्मि । जयतु महाराजः ।
एवमुक्ते तस्या विषादोपशमः । अत एवाह -- दिष्टचेदानीं समाश्व-
(स्ता ? सिता) स्मीति । जयतु महाराज इत्युक्तिः वेषानुगुण्येन ||
-
स्वागतं सख्यै इति सखीबुच्या वचनं गाढमालिङ्गनं च । तत्र
"मनो हि जात्यन्तरसङ्गतिज्ञम् " इत्युक्तवद् अन्तःकरणस्य प्रियतमास्पर्शा-
नुभवे स्वतः सिद्धे स्पर्शप्रकारं निरूप्य स्वयमेव विकल्पयति - आश्लेषेष्वि-
त्यादि । देव्या आश्लेषेषु यदायदाश्लेषः तदातदानेकवारं परिपूर्णतादृष्टा ।
एतदालिङ्गनेऽपि इयं तद्वत् कण्टकिता । देव्याश्लेषनिमित्तमन्याश्लेषे न घ-
टते तादृशस्य स्पर्शान्तरस्याभावात् । तर्हि देवीसमाश्लेष इति वक्तुमपि न शक्यम्
अस्यास्तत्सखीत्वात् । अतः मुधा निमित्तं विना । कारणं विना कार्यस्यानुदयात्
तत्रापि शङ्कते–कस्मादिति । कस्मादेवं जातं कारणस्यानुदयः कार्यस्य परिस्फु
टत्वं चेति । अत्राहमेवं वितर्कयामि | देवीस्पर्श विना तनोः कण्टकितत्वं न
घटते । अस्याः स्पर्शे कण्टकिता च । अतस्तस्याः स्पर्शोऽस्यां संश्लेषेण शयनास-
नादिषु देहसम्मेलनेन सङ्क्रान्तः । एतदङ्गलमस्तत्स्पर्श आश्लेषे तनुं कण्टकयति ।
यथा समुद्गकादिषु मृगमदसंश्लेषेण वासितत्वात् तदभावेऽप्यामोदसम्बन्धः तदाघ्रा-
तुर्मृगमदानुभूतिश्च, एवमिहापि घटते || ४ || एवं निरूप्य तां प्रियावृत्तान्तं
पृच्छति---अपि कुशलमस्मदसूनामिति । अस्मदसूनामित्युक्ते एतद्वियोगे असु-
विरहित इवाहं यथाकथञ्चिज्जीवामि जीवकार्यहीनत्वादिति प्रकाशितम् ॥
।
१. 'मालिङ्गय' इति क-घ- पाठः. २. 'निरूप्यात्म' इति क. पाठः, 'निरूप्य स्वगतम्
इति घ. पाठः.<noinclude></noinclude>
c7cy0vnkqf7nr2wf337jhmkxupuo25k
343350
343349
2022-08-13T05:36:10Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
नायिका – (क) दिद्विआ दाणिं समस्ससिद्धि । (उपसृत्य) जेदु
महाराओ।
राजा - स्वागतं सख्यै । (गाढ स्पर्शं रूपयन्नात्मगतम्)
आश्लेषेष्विव देव्याः कण्टकितेयं मुधा तनुः कस्मात् ।
अस्यां तस्याः स्पर्शः शङ्के संश्लेषसङ्क्रान्तः ॥ ४ ॥
(प्रकाशम् ) सखि मेनके ! अपि कुशलमस्मदसूनाम् ।
(क) दिष्ट्येदानीं समाश्वसितास्मि । जयतु महाराजः ।
एवमुक्ते तस्या विषादोपशमः । अत एवाह -- दिष्ट्येदानीं समाश्व-
(स्ता ? सिता) स्मीति । जयतु महाराज इत्युक्तिः वेषानुगुण्येन ||
-
स्वागतं सख्यै इति सखीबुद्ध्या वचनं गाढमालिङ्गनं च । तत्र
"मनो हि जात्यन्तरसङ्गतिज्ञम् " इत्युक्तवद् अन्तःकरणस्य प्रियतमास्पर्शा-
नुभवे स्वतः सिद्धे स्पर्शप्रकारं निरूप्य स्वयमेव विकल्पयति - आश्लेषेष्वि-
त्यादि । देव्या आश्लेषेषु यदायदाश्लेषः तदातदानेकवारं परिपूर्णतादृष्टा ।
एतदालिङ्गनेऽपि इयं तद्वत् कण्टकिता । देव्याश्लेषनिमित्तमन्याश्लेषे न घ-
टते तादृशस्य स्पर्शान्तरस्याभावात् । तर्हि देवीसमाश्लेष इति वक्तुमपि न शक्यम्
अस्यास्तत्सखीत्वात् । अतः मुधा निमित्तं विना । कारणं विना कार्यस्यानुदयात्
तत्रापि शङ्कते–कस्मादिति । कस्मादेवं जातं कारणस्यानुदयः कार्यस्य परिस्फु
टत्वं चेति । अत्राहमेवं वितर्कयामि | देवीस्पर्शं विना तनोः कण्टकितत्वं न
घटते । अस्याः स्पर्शे कण्टकिता च । अतस्तस्याः स्पर्शोऽस्यां संश्लेषेण शयनास-
नादिषु देहसम्मेलनेन सङ्क्रान्तः । एतदङ्गलमस्तत्स्पर्श आश्लेषे तनुं कण्टकयति ।
यथा समुद्गकादिषु मृगमदसंश्लेषेण वासितत्वात् तदभावेऽप्यामोदसम्बन्धः तदाघ्रा-
तुर्मृगमदानुभूतिश्च, एवमिहापि घटते || ४ || एवं निरूप्य तां प्रियावृत्तान्तं
पृच्छति---अपि कुशलमस्मदसूनामिति । अस्मदसूनामित्युक्ते एतद्वियोगे असु-
विरहित इवाहं यथाकथञ्चिज्जीवामि जीवकार्यहीनत्वादिति प्रकाशितम् ॥
।
१. 'मालिङ्गय' इति क-घ- पाठः. २. 'निरूप्यात्म' इति क. पाठः, 'निरूप्य स्वगतम्
इति घ. पाठः.<noinclude></noinclude>
h0z7oxwni5xxoqyum3dp5zki7jyale9
पृष्ठम्:तपतीसंवरणम्.djvu/२०३
104
125960
343351
2022-08-13T05:36:36Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>षष्टोऽङ्कः ।
नायिका – (क) महाराअ ! सम्पदं कुसळं ।
राजा - कथं साम्प्रतमिति ।
•
१८९
नायिका - (ख) सुणादु महाराओ। तदा तुए सह तवणवणे पसु-
त्ता सा सावित्तीए सआसे पबुद्धा । तदो तुमं अदक्खिअ
मुच्छिदं तं समस्सासिअ सावित्तीए भणिअं 'वच्छे ! मा
सन्तप्प | तुइ गाढाणुराअस्स भत्तुणो असण्णिहाणादो
अणाविठ्ठीपीडिओ आसी जणपदो त्ति तादणिउत्तेण सा-
रहिणा आणीदासि । तेण च्चिअ दे भत्ता विरहुम्मादपर-
(क) महाराज ! साम्प्रतं कुशलम् ।
(ख) शृणोतु महाराज: । तदा त्वया सह तपनवने प्रसुप्ता सा सावित्र्याः सका-
शे प्रबुद्धा । ततस्त्वामदृष्ट्वा मूर्छितां तां समाश्वास्य सावित्र्या भणितं ‘वत्से !
मा सन्तप्यस्व । त्वयि गाढानुरागस्य भर्तुरसन्निधानादनावृष्टिपीडितं आसी-
ज्जनपद इति तातनियुक्तेन सारथिनानीतासि । तेनैव ते भर्त्ता विरहोन्माद-
तच्छ्रुत्वोत्तरमाह - साम्प्रतं कुशलमिति । अत्र प्रेमविवशाया नायि-
कायाः कान्तसम्मुखीनाया वेषविवर्त्तनस्यैव शक्तिः । दृष्टिपातादिषु प्रेमानुबन्ध
एव । अतः वचनेऽपि ताटस्थ्यं यथाकथञ्चिद् भवति ॥
अथ साम्प्रतं कुशलमित्युत्तरकथने बियोगखिन्नाया मम त्वदर्शनसमाश्ले-
षाभ्याम् इदानीं कुशलमिति वस्तुवृत्तेन कथितम् । कथं साम्प्रतमिति प्रश्नेन
वृत्तान्तकथनपुरस्सरमन्यथा योजयति – शृणोतु महाराज इति । (य ? त) दे-
त्यादि । तपनवने प्रसुप्ता सावित्रीसकाशे प्रबुद्धा इत्यनेन वियोगस्याबुद्धिपूर्वत्वं
प्रकाशितम् । अत एव मूर्छितां तां समाश्वास्य सावित्र्या भणितम् । त्वर्यात्यादि
तस्या उक्तिः । गाढानुरागत्वमसन्निधाने हेतुः तेनानावृष्टिपीडितो जनपद इति ।
(आनीतासीति) । त्वद्वियोगं सम्पाद्य तं नेतुमित्यर्थः । अत एव तेनैव विरहोन्मा-
१. 'मुच्छन्ति स' इति ख. पाठः. २. 'वि' इनि ग. पाठः
३. 'त' इति क-ग. पाठः.<noinclude></noinclude>
207fog5eutynxxuwd86celzo93kin0a
343352
343351
2022-08-13T05:38:58Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्टोऽङ्कः ।
नायिका – (क) महाराअ ! सम्पदं कुसळं ।
राजा - कथं साम्प्रतमिति ।
•
१८९
नायिका - (ख) सुणादु महाराओ। तदा तुए सह तवणवणे पसु-
त्ता सा सावित्तीए सआसे पबुद्धा । तदो तुमं अदक्खिअ
मुच्छिदं तं समस्सासिअ सावित्तीए भणिअं 'वच्छे ! मा
सन्तप्प | तुइ गाढाणुराअस्स भत्तुणो असण्णिहाणादो
अणाविठ्ठीपीडिओ आसी जणपदो त्ति तादणिउत्तेण सा-
रहिणा आणीदासि । तेण च्चिअ दे भत्ता विरहुम्मादपर-
(क) महाराज ! साम्प्रतं कुशलम् ।
(ख) शृणोतु महाराज: । तदा त्वया सह तपनवने प्रसुप्ता सा सावित्र्याः सका-
शे प्रबुद्धा । ततस्त्वामदृष्ट्वा मूर्छितां तां समाश्वास्य सावित्र्या भणितं ‘वत्से !
मा सन्तप्यस्व । त्वयि गाढानुरागस्य भर्तुरसन्निधानादनावृष्टिपीडितं आसी-
ज्जनपद इति तातनियुक्तेन सारथिनानीतासि । तेनैव ते भर्त्ता विरहोन्माद-
तच्छ्रुत्वोत्तरमाह - साम्प्रतं कुशलमिति । अत्र प्रेमविवशाया नायि-
कायाः कान्तसम्मुखीनाया वेषविवर्त्तनस्यैव शक्तिः । दृष्टिपातादिषु प्रेमानुबन्ध
एव । अतः वचनेऽपि ताटस्थ्यं यथाकथञ्चिद् भवति ॥
अथ साम्प्रतं कुशलमित्युत्तरकथने बियोगखिन्नाया मम त्वदर्शनसमाश्ले-
षाभ्याम् इदानीं कुशलमिति वस्तुवृत्तेन कथितम् । कथं साम्प्रतमिति प्रश्नेन
वृत्तान्तकथनपुरस्सरमन्यथा योजयति – शृणोतु महाराज इति । (य ? त) दे-
त्यादि । तपनवने प्रसुप्ता सावित्रीसकाशे प्रबुद्धा इत्यनेन वियोगस्याबुद्धिपूर्वत्वं
प्रकाशितम् । अत एव मूर्छितां तां समाश्वास्य सावित्र्या भणितम् । त्वयीत्यादि
तस्या उक्तिः । गाढानुरागत्वमसन्निधाने हेतुः तेनानावृष्टिपीडितो जनपद इति ।
(आनीतासीति) । त्वद्वियोगं सम्पाद्य तं नेतुमित्यर्थः । अत एव तेनैव विरहोन्मा-
१. 'मुच्छन्ति स' इति ख. पाठः. २. 'वि' इनि ग. पाठः
३. 'त' इति क-ग. पाठः.<noinclude></noinclude>
psu1qafwued7qji0pwfp54rma3gn0wl
पृष्ठम्:तपतीसंवरणम्.djvu/२०४
104
125961
343353
2022-08-13T05:39:27Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतासवरण
वसो णअरं पाविदो । ण किळ तादणिओअं विणा अत्ता
दंसइदव्य'त्ति ।
MU
राजा — सखे! सोऽपि सवितृसारथिः संवृत्तः । ततस्ततः ।
नायिका - (क) तदो तिस्से वुत्तन्तं विओअजणिअं च दुक्खं
णिवेदिउं आअच्छन्तीए मए विट्ठी उवळक्खिआ । तदो
देवो वि अणुजाणादि त्ति सम्पदं कुसळं ति मए भणिअं ।
विदूषकः - (ख) भो ! जाणिदा देवीमोसआ कुम्भीळा ।
राजां--- (निःश्वस्य) इदानीं नष्टः सन्देहः । सखि ! मेनके! नाहं
क्षणमपि तां विना स्थातुमुत्सहे । तदभ्युपगमय्य देव-
मानीयतां तव सखी ।
परवशो नगरं प्रापितः। न किल तातनियोगं विनात्मा दर्शयितव्य' इति ।
(क) ततस्तस्या वृत्तान्तं वियोगजनितं च दुःखं निवेदयितुमागच्छन्त्या मया वृ-
ष्टिरुपलक्षिता। ततो देवोऽप्यनुजानातीति साम्प्रतं कुशलमिति मया भाणितम् ।
(ख) भो ज्ञाता देवीमोषकाः कुम्भीराः ।
दपरवशस्ते भर्त्ता नगरं प्रापितश्च । अतःपरं तातनियोगं विना आत्मा भर्तुर्न
दर्शयितव्यः इयत्पर्यन्तं सावित्रीवचनम् ||
एवं कथामध्ये अशरीरवचनवद् अन्यथा निरूपितमन्यथा समर्थयति
सोऽपि सवितृसारथिः संवृत्तः । इन्द्रसारथिरिति तेनोक्तम् । अपीति अस्मत्सिद्धेषु
सर्वेषु विपर्ययो दृश्यत इति ॥
तत इत्यादि । देवोऽप्यनुजानातीति । अवृष्टिपीडाशमनार्थं पूर्व वियोज-
नम् । तस्य सिद्धत्वाद् भर्त्तुसन्निधिगमनं प्रति देवोऽप्यनुजानातीति साम्प्रतं कुश-
लमित्युक्तम् ॥
कुम्भीरस्तस्करः ।।
इदानीं नष्टः सन्देह इति । पूर्व वियोगे कथमेवं जातमिति विकल्पः,
इदानीं वस्तुवृत्तश्रवणान्नष्टः सन्देह इत्यर्थः । सखि ! मेनके इत्यादि । अभ्युपग-
मय्य अङ्गीकार्य । देवस्यानुमतिं लब्ध्वेत्यर्थः । तव सखीति । त्वदधीनमेव तस्याः
समानयनमिति भावः ॥
१. 'ततः' इति ख. पाठ: २'जा -इ' इति क. पाठ,<noinclude></noinclude>
jdzmg1401h4desgoitpdczyxxjkuyj9
343354
343353
2022-08-13T05:41:53Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
वसो णअरं पाविदो । ण किळ तादणिओअं विणा अत्ता
दंसइदव्य'त्ति ।
MU
राजा — सखे! सोऽपि सवितृसारथिः संवृत्तः । ततस्ततः ।
नायिका - (क) तदो तिस्से वुत्तन्तं विओअजणिअं च दुक्खं
णिवेदिउं आअच्छन्तीए मए विट्ठी उवळक्खिआ । तदो
देवो वि अणुजाणादि त्ति सम्पदं कुसळं ति मए भणिअं ।
विदूषकः - (ख) भो ! जाणिदा देवीमोसआ कुम्भीळा ।
राजां--- (निःश्वस्य) इदानीं नष्टः सन्देहः । सखि ! मेनके! नाहं
क्षणमपि तां विना स्थातुमुत्सहे । तदभ्युपगमय्य देव-
मानीयतां तव सखी ।
परवशो नगरं प्रापितः। न किल तातनियोगं विनात्मा दर्शयितव्य' इति ।
(क) ततस्तस्या वृत्तान्तं वियोगजनितं च दुःखं निवेदयितुमागच्छन्त्या मया वृ-
ष्टिरुपलक्षिता। ततो देवोऽप्यनुजानातीति साम्प्रतं कुशलमिति मया भाणितम् ।
(ख) भो ज्ञाता देवीमोषकाः कुम्भीराः ।
दपरवशस्ते भर्त्ता नगरं प्रापितश्च । अतःपरं तातनियोगं विना आत्मा भर्तुर्न
दर्शयितव्यः इयत्पर्यन्तं सावित्रीवचनम् ||
एवं कथामध्ये अशरीरवचनवद् अन्यथा निरूपितमन्यथा समर्थयति
सोऽपि सवितृसारथिः संवृत्तः । इन्द्रसारथिरिति तेनोक्तम् । अपीति अस्मत्सिद्धेषु
सर्वेषु विपर्ययो दृश्यत इति ॥
तत इत्यादि । देवोऽप्यनुजानातीति । अवृष्टिपीडाशमनार्थं पूर्व वियोज-
नम् । तस्य सिद्धत्वाद् भर्त्तुसन्निधिगमनं प्रति देवोऽप्यनुजानातीति साम्प्रतं कुश-
लमित्युक्तम् ॥
कुम्भीरस्तस्करः ।।
इदानीं नष्टः सन्देह इति । पूर्व वियोगे कथमेवं जातमिति विकल्पः,
इदानीं वस्तुवृत्तश्रवणान्नष्टः सन्देह इत्यर्थः । सखि ! मेनके इत्यादि । अभ्युपग-
मय्य अङ्गीकार्य । देवस्यानुमतिं लब्ध्वेत्यर्थः । तव सखीति । त्वदधीनमेव तस्याः
समानयनमिति भावः ॥
१. 'ततः' इति ख. पाठ: २'जा -इ' इति क. पाठ,<noinclude></noinclude>
kyrzmfcwewu5i2tn8k51av3n2rgq71n
पृष्ठम्:तपतीसंवरणम्.djvu/२०५
104
125962
343355
2022-08-13T05:42:17Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
१९१
नायिका - (राजानं सस्पृहमले कती) (क) महाराअ ! तुह दंस-
णसुहं कञ्चिकाळं अणुभविअ गमिस्सं ।
राजा – (सवितर्कमात्मगतम्)
-
द्वैत्योचितं प्रियजने प्रतिवेदनीयं
कामं सखीप्रणयपेशलमस्तु वाक्यम् ।
विष्यन्दमानरतिरागरसप्रवाह-
मालोकितं पुनरलक्षितपूर्वमस्याः ॥ ५ ॥
(प्रकाशम्) अलं स्वैरासिकासुखेन । मम पर्युत्सुकं मन-
स्त्वरयति भवतीं गमनाय |
नायिका – (जलवरध्वनिं श्रुत्वा प्रस्तुतं विस्मरन्ती) (ख) हं भीदसि ।
अय्यउत्त! गाढं मं आङ्गेिहि ।
(क) महाराज ! तब दर्शनसुखं कञ्चित् कालमनुभूय गमिष्यामि ।
(ख) हं भीतास्मि । आर्यपुत्र ! गाढं मामालिङ्ग ।
w
एवमुक्ते प्रेम्णा प्रकृतं विस्मृत्य सानुराग (पू ?) दृष्टिपातपूर्वे महाराज ! तव
दर्शनं कञ्चित् कालमनुभूय गमिष्यामीति तद्वचनमाकर्ण्य सवितर्कमाह - दूत्यो
चितमित्यादि । प्रियतमाया दूतीत्वेनेयमागता । अस्या वचसि दृष्टिपाते च
अन्यथात्वं दृश्यते । तत्र दूत्योचितं दूतभावोचितम् । दृतेन दूत्या वा कथनीय-
मित्यर्थः । प्रियजने प्रतिवेदनीयं समर्पणीयं तप्रियजनस्य सन्देशरूपं वाक्यम्
अस्यां वर्त्तमानम् । सखीप्रणयेन सख्यामस्याः प्रणयेन स्नेहेन तद्वन्मयोक्तेऽस्य
विश्वासो भवेदिति पेशलं सुन्दरं तद्वचनवदनुरागमिलितमस्तु कामम् । एत-
दनिच्छयाप्यनुमोदे । अत्र नातीवानुपपत्तिः । विष्यन्दमानरतिरागरसप्रवाहं
रतौ भोगे रागः अभिलाषः स एव रसप्रवाहः, विष्यन्दमानः अविच्छिन्नप्रसरः
१. 'णूसवसु' इति घ. पाठ:.
२. 'दौ' इति क-ख. पाठः, ३. 'नि' इति ख.घ. पाठः
४. 'न। प' इति ख. पाठः,
५. ‘कं मे म' इति ख, पाठः ६. 'न्ती) भी' इति क-घ. पाठः,<noinclude></noinclude>
smufje0di5oa4yqm0zwt70lnz3vl6ji
343356
343355
2022-08-13T05:45:40Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
१९१
नायिका - (राजानं सस्पृहमवलोकयन्ती) (क) महाराअ ! तुह दंस-
णसुहं कञ्चित्काळं अणुभविअ गमिस्सं ।
राजा – (सवितर्कमात्मगतम्)
-
दूत्योचितं प्रियजने प्रतिवेदनीयं
कामं सखीप्रणयपेशलमस्तु वाक्यम् ।
विष्यन्दमानरतिरागरसप्रवाह-
मालोकितं पुनरलक्षितपूर्वमस्याः ॥ ५ ॥
(प्रकाशम्) अलं स्वैरासिकासुखेन । मम पर्युत्सुकं मन-
स्त्वरयति भवतीं गमनाय |
नायिका – (जलवरध्वनिं श्रुत्वा प्रस्तुतं विस्मरन्ती) (ख) हं भीदह्मि ।
अय्यउत्त! गाढं मं आळिङ्गेहि ।
(क) महाराज ! तब दर्शनसुखं कञ्चित् कालमनुभूय गमिष्यामि ।
(ख) हं भीतास्मि । आर्यपुत्र ! गाढं मामालिङ्ग ।
w
एवमुक्ते प्रेम्णा प्रकृतं विस्मृत्य सानुराग (पू ?) दृष्टिपातपूर्वे महाराज ! तव
दर्शनं कञ्चित् कालमनुभूय गमिष्यामीति तद्वचनमाकर्ण्य सवितर्कमाह - दूत्यो
चितमित्यादि । प्रियतमाया दूतीत्वेनेयमागता । अस्या वचसि दृष्टिपाते च
अन्यथात्वं दृश्यते । तत्र दूत्योचितं दूतभावोचितम् । दृतेन दूत्या वा कथनीय-
मित्यर्थः । प्रियजने प्रतिवेदनीयं समर्पणीयं तत्प्रियजनस्य सन्देशरूपं वाक्यम्
अस्यां वर्त्तमानम् । सखीप्रणयेन सख्यामस्याः प्रणयेन स्नेहेन तद्वन्मयोक्तेऽस्य
विश्वासो भवेदिति पेशलं सुन्दरं तद्वचनवदनुरागमिलितमस्तु कामम् । एत-
दनिच्छयाप्यनुमोदे । अत्र नातीवानुपपत्तिः । विष्यन्दमानरतिरागरसप्रवाहं
रतौ भोगे रागः अभिलाषः स एव रसप्रवाहः, विष्यन्दमानः अविच्छिन्नप्रसरः
१. 'णूसवसु' इति घ. पाठ:.
२. 'दौ' इति क-ख. पाठः, ३. 'नि' इति ख.घ. पाठः
४. 'न। प' इति ख. पाठः,
५. ‘कं मे म' इति ख, पाठः ६. 'न्ती) भी' इति क-घ. पाठः,<noinclude></noinclude>
8508hm2ydx4xzukqcrzy4m23andq2ve
पृष्ठम्:तपतीसंवरणम्.djvu/२०६
104
125963
343357
2022-08-13T05:46:13Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>१९२
तपतीसंवरणे
-
राजा - (सक्रोधम् ) आः पापे ! किमनार्यमाचरसि' । नायमभिमत-
दयितागुणनिगलितहृदयो जनस्तथौ मन्तव्यः, यथा त्वं
तर्कयसि ।
नायिका --- (सरोषम्) (क) जुत्त एंदें । तुमं अणुरूवाए देवीए
सङ्गच्छिअ सेरं विहरेहि । अहं पुण अत्थाणबद्धसिणेहा
अत्तणो अणुरूवं करिस्सं । (निष्क्रान्ता)
विदूषकः --- (ख) भो वअस्स ! किं एसा रक्खसी । सा खु मेणआ
सिविणे वि ण एव्वं कुणइ ।
(क) युक्तमेतत् । त्वमनुरूपया देव्या सङ्गम्य स्वैरं विहरस्व । अहं पुनरस्थान-
बद्धस्नेहा आत्मनोऽनुरूपं करिष्यामि ।
(ख) भो वयस्य ! किमेषा राक्षसी । सा खलु मेनका स्वप्नेऽपि नैवं करोति ।
रतिरागरसप्रवाहः यस्मिन्। प्रवाहस्य सेतुशिलादिना प्रतिहतिर्दृश्यत इति प्रवाहस्या-
विच्छेदाय विष्यन्दमानेत्युक्तम् । एवम्भूतमस्या आलोकितम् अलक्षितपूर्वम्, इदा-
नीमेवैवं दृष्टम् । दूतीनां तद्वचनं घटताम् । सानुरागदृष्टिपातादिकं प्रियाया एव
युज्यते न दूत्या इत्यनुपपत्तिः । एवं निरूप्य तामाह--- अलं स्वैरासिकासुखेनेति ।
स्वैरासिकासुखं तव गमनविलम्बहेतुः । मनस्त्वां त्वरयति ॥
एवमुक्ते सहसा जलदध्वनिश्रवणेन आर्यपुत्र ! गाढं मामालिङ्गेति प्रकृतं
विस्मृत्य तस्या वचनं श्रुत्वा आः पापे ! का त्वमेवमनार्यमाचरसि । नाहमभिमत-
दयितागुणनिगलितहृदयस्तथा मन्तव्यः, यथा त्वं तर्कयसि ॥ इत्युक्ते (मालिनिं ?
ममालिङ्गनं) प्रत्यस्य वचनमिति निरूप्य कोपेनाह - युक्तमेतत् । त्वमनुरूपया
देव्या सह विहरस्व । अहमस्थानबद्धस्नेहा अस्थाने अन्यथासक्तत्वेनानुचिते
विषये बद्धस्नेहा । तत्सदृशमनुष्ठास्यामीति प्राणत्यागं हृदि निधाय निष्क्रान्ता ||
भो वयस्य! किमेषा राक्षसी । सा खलु मेनका स्वप्नेऽप्येवं न करोति ॥
१. 'सि । अभि' इति क. पाठः. २ 'योऽयं ज' इति क. पाठः, ३. 'था नावम' इति
क. पाठः, ४. 'त्तं तव ए' इति क-घ. पाठ:. ५. 'दं । अ' इति क. पादः, ६. 'हंपिअ'
इति क-ख-घ. पाठः.<noinclude></noinclude>
2cfoj2nin9shl8ol5bw6c9tyjhiln2p
343358
343357
2022-08-13T05:48:37Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>१९२
तपतीसंवरणे
-
राजा - (सक्रोधम् ) आः पापे ! किमनार्यमाचरसि' । नायमभिमत-
दयितागुणनिगलितहृदयो जनस्तथौ मन्तव्यः, यथा त्वं
तर्कयसि ।
नायिका --- (सरोषम्) (क) जुत्त एदं । तुमं अणुरूवाए देवीए
सङ्गच्छिअ सेरं विहरेहि । अहं पुण अत्थाणबद्धसिणेहा
अत्तणो अणुरूवं करिस्सं । (निष्क्रान्ता)
विदूषकः --- (ख) भो वअस्स ! किं एसा रक्खसी । सा खु मेणआ
सिविणे वि ण एव्वं कुणइ ।
(क) युक्तमेतत् । त्वमनुरूपया देव्या सङ्गम्य स्वैरं विहरस्व । अहं पुनरस्थान-
बद्धस्नेहा आत्मनोऽनुरूपं करिष्यामि ।
(ख) भो वयस्य ! किमेषा राक्षसी । सा खलु मेनका स्वप्नेऽपि नैवं करोति ।
रतिरागरसप्रवाहः यस्मिन्। प्रवाहस्य सेतुशिलादिना प्रतिहतिर्दृश्यत इति प्रवाहस्या-
विच्छेदाय विष्यन्दमानेत्युक्तम् । एवम्भूतमस्या आलोकितम् अलक्षितपूर्वम्, इदा-
नीमेवैवं दृष्टम् । दूतीनां तद्वचनं घटताम् । सानुरागदृष्टिपातादिकं प्रियाया एव
युज्यते न दूत्या इत्यनुपपत्तिः । एवं निरूप्य तामाह--- अलं स्वैरासिकासुखेनेति ।
स्वैरासिकासुखं तव गमनविलम्बहेतुः । मनस्त्वां त्वरयति ॥
एवमुक्ते सहसा जलदध्वनिश्रवणेन आर्यपुत्र ! गाढं मामालिङ्गेति प्रकृतं
विस्मृत्य तस्या वचनं श्रुत्वा आः पापे ! का त्वमेवमनार्यमाचरसि । नाहमभिमत-
दयितागुणनिगलितहृदयस्तथा मन्तव्यः, यथा त्वं तर्कयसि ॥ इत्युक्ते (मालिनिं ?
ममालिङ्गनं) प्रत्यस्य वचनमिति निरूप्य कोपेनाह - युक्तमेतत् । त्वमनुरूपया
देव्या सह विहरस्व । अहमस्थानबद्धस्नेहा अस्थाने अन्यथासक्तत्वेनानुचिते
विषये बद्धस्नेहा । तत्सदृशमनुष्ठास्यामीति प्राणत्यागं हृदि निधाय निष्क्रान्ता ||
भो वयस्य! किमेषा राक्षसी । सा खलु मेनका स्वप्नेऽप्येवं न करोति ॥
१. 'सि । अभि' इति क. पाठः. २ 'योऽयं ज' इति क. पाठः, ३. 'था नावम' इति
क. पाठः, ४. 'त्तं तव ए' इति क-घ. पाठ:. ५. 'दं । अ' इति क. पादः, ६. 'हंपिअ'
इति क-ख-घ. पाठः.<noinclude></noinclude>
k8h7tpncw2m69nfwck0ktewtu4cmw18
पृष्ठम्:तपतीसंवरणम्.djvu/२०७
104
125964
343359
2022-08-13T05:50:40Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
राजा--- ईदृश एवं स्त्रीस्वभावः । पश्य
नैवाभिजात्यं न गुरून् न बन्धून्
नातिप्ररूढं गणयन्ति सख्यम् ।
शक्यं च रोदुं ध्रुवमङ्गनाना-
• मिच्छानुसारीणि न मानसानि ॥ ६ ॥
सा तु तपस्विनी स्वच्छहृदया पुंश्चलीमेनामज्ञानात प्रहि-
तवती । विनोदनत्वेनाभिमता सेयमीदृशी संवृत्त । तदा-
नीयतां कर्णपूरः ।
विदूषकः --- (क) एव्वं होदु। (निष्क्रान्तः)
(क) एवं भवतु ।
इति तस्यानुपपत्तिं परिहरति ईदृश एवेत्यादि । स्त्रीस्वभावः
सर्वत्रैवंरूप एव । पश्य विमृश । अहं बोधयामि । नैवेत्यादि । स्त्रीणां
मानसानि इच्छानुसारीणि इच्छापरतन्त्राणि । यत्रेच्छा तत्रैव प्रवर्तन्ते । तत्रा-
भिजन्मविरुद्धेच्छा चेत् कथं तदनुसारित्वम् अत्रांह---नैवाभिजात्यम् । आभि-
जात्यं नैव गणयन्ति न निरूपयन्ति । निरूप्य परित्यागोऽपि नेत्येवशब्दः। न
गुरून् । गणयन्तीति सर्वत्र योज्यम् । न बन्धून् न सम्बन्धिनः । अतिप्ररूढं
सख्यं च न गणयन्ति । एवं स्वतन्त्रप्रवृत्तिरस्तु, प्रयत्नेन निरोधे नेच्छानुसरीणी-
त्यत्राह --- रोधुं च न शक्यम् । इदं न कर्तव्यम् अत्र दोषाः सन्तीति निरोद्धुं च
न शक्यानि । शक्यमित्यव्ययं “शक्यमञ्जलिभिः पातुं वाता” इतिवत् । अन्यथा
गणयन्तीत्यत्र अङ्गनानामित्यस्य विपरिणामो वा ॥ ६॥ विनोदनत्वेनाभिमता
(नि !)निजवृत्तान्तकथनेनात्मव्यसनापनयनसहकारिणीत्वेनाभिमता इयमीदृशी सं-
वृत्ता । एतत् तिष्ठतु, कर्णपूर आनीयताम् । सन्तापविनोदनायेति शेषः ॥
-
१. 'वः नै' इति ख. पाठ:. २. 'ती । से' इति ख. पाठः ३. 'त्ता | विनोदवत्वेनाभि-
मतं त' इति ख. पाठः<noinclude></noinclude>
k3jcgatlu2es2nbiny19ldr3ypt1edf
पृष्ठम्:तपतीसंवरणम्.djvu/२०८
104
125965
343360
2022-08-13T05:51:19Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
(ततः प्रविशति रम्भारूपधारिणी राक्षसी )
राक्षसी ---- (क) पुव्वं भिउणो कम्मप्पभावेण हिमगिळिकाणणे
दुक्खळा मे माओ एदश ळाओपशदश्श वशे आशी।
ता दाणि एव्व एदश कुळक्खअं कळिश्शं । (उपसृत्य
राज्ञः पादयोश्छिन्नपातं पैतित्वा रोदिति)
राजा ----(ससम्भ्रममुत्थाप्य ) सखि ! किमेवं मामाकुलयसि । आवेद्य-
तां विषादहेतुः ।
-
राक्षसी --- (सवाष्पगद्गदम्) (ख) पिअसही मे तवदी तादणिरोह -
दुक्खरसङ्गमा तुह विरहाणळं असहन्ती अत्ताणं, अदो
वरं ण पारेमि भणिदुं । अहं पि अत्ताणं वावादइस्सं ।
(निष्कान्ता)
राजा ---- हा प्रिये ! (इति मूर्छितः पतति । चिरात् प्रत्यागय) हा दिवस-
करोत्सङ्गलालिते! जनमिममाज्ञाकरमपहाय व प्रयासि ।
(क) पूर्वे भृगोः कर्मप्रभावेन हिमगिरिकानने दुष्करा मे माया एतस्य राजापश-
दस्य वशे आसीत् । तदिदानीमेवैतस्य कुलक्षयं करिष्यामि ।
(ख) प्रियसखी मे तपती तातनिरोधदुष्करसङ्गमा तव विरहानलमसहमानात्मा-
नम्, अतः परं न पारयामि भणितुम् । अहमप्यात्मानं व्यापादयिष्यामि ।
ततः मायाप्रयोगोद्यमेन . रम्भारूपधारिणी राक्षसी विमृशति -- पूर्व
भृगोः कर्मप्रभावेन हिमगिरिकानने दुष्करा मे माया एतस्य राजापशदस्य वशे
आसीत् । दुष्करापि भृगोः कर्मप्रभावेनेमं व्यामोहयितुं न समर्थासीदित्यर्थः ।
तदिदानीमेव भृगुकर्मराहित्येनाशक्तस्यास्य कुलक्षयं करिष्यामीति निरूप्य च्छि-
न्नवृक्षादिपतनवद् राजसमीपे पतित्वा रोदिति ॥
अथ राजा तस्या मायाप्रलापेन प्रेयसीविनाशमाकर्ण्य सहसा मोहमुपगतः,
प्रबुद्धः प्रलपति – हा दिवसकरोत्सङ्गलालिते ! जन्मनः प्रभृत्यादरस्यैव पात्रभूता
-
१.
‘आ आशी ए' इति ग घ. पाठः,
३. 'पतति' इति क. पाठ:. ४. 'तः चि' इति क.घ. पाठः,
२. अहदअश्श वशे । ता' इति ग घ. पाठः,<noinclude></noinclude>
asou57os16uk47jkcju36a5wnd20lz1
343361
343360
2022-08-13T05:54:29Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
(ततः प्रविशति रम्भारूपधारिणी राक्षसी )
राक्षसी ---- (क) पुव्वं भिउणो कम्मप्पभावेण हिमगिळिकाणणे
दुक्खळा मे माओ एदश्श ळाओपशदश्श वशे आशी।
ता दाणिं एव्व एदश्श कुळक्खअं कळिश्शं । (उपसृत्य
राज्ञः पादयोश्छिन्नपातं पतित्वा रोदिति)
राजा ----(ससम्भ्रममुत्थाप्य ) सखि ! किमेवं मामाकुलयसि । आवेद्य-
तां विषादहेतुः ।
-
राक्षसी --- (सबाष्पगद्गदम्) (ख) पिअसही मे तवदी तादणिरोह -
दुक्खरसङ्गमा तुह विरहाणळं असहन्ती अत्ताणं, अदो
वरं ण पारेमि भणिदुं । अहं पि अत्ताणं वावादइस्सं ।
(निष्कान्ता)
राजा ---- हा प्रिये ! (इति मूर्छितः पतति । चिरात् प्रत्यागत्य) हा दिवस-
करोत्सङ्गलालिते! जनमिममाज्ञाकरमपहाय क्व प्रयासि ।
(क) पूर्वे भृगोः कर्मप्रभावेन हिमगिरिकानने दुष्करा मे माया एतस्य राजापश-
दस्य वशे आसीत् । तदिदानीमेवैतस्य कुलक्षयं करिष्यामि ।
(ख) प्रियसखी मे तपती तातनिरोधदुष्करसङ्गमा तव विरहानलमसहमानात्मा-
नम्, अतः परं न पारयामि भणितुम् । अहमप्यात्मानं व्यापादयिष्यामि ।
ततः मायाप्रयोगोद्यमेन . रम्भारूपधारिणी राक्षसी विमृशति -- पूर्वं
भृगोः कर्मप्रभावेन हिमगिरिकानने दुष्करा मे माया एतस्य राजापशदस्य वशे
आसीत् । दुष्करापि भृगोः कर्मप्रभावेनेमं व्यामोहयितुं न समर्थासीदित्यर्थः ।
तदिदानीमेव भृगुकर्मराहित्येनाशक्तस्यास्य कुलक्षयं करिष्यामीति निरूप्य च्छि-
न्नवृक्षादिपतनवद् राजसमीपे पतित्वा रोदिति ॥
अथ राजा तस्या मायाप्रलापेन प्रेयसीविनाशमाकर्ण्य सहसा मोहमुपगतः,
प्रबुद्धः प्रलपति – हा दिवसकरोत्सङ्गलालिते ! जन्मनः प्रभृत्यादरस्यैव पात्रभूता
-
१.
‘आ आशी ए' इति ग घ. पाठः,
३. 'पतति' इति क. पाठ:. ४. 'तः चि' इति क.घ. पाठः,
२. अहदअश्श वशे । ता' इति ग घ. पाठः,<noinclude></noinclude>
pq0dcagznx71e3c5m1lk2sg4s94hsxc
पृष्ठम्:तपतीसंवरणम्.djvu/२०९
104
125966
343362
2022-08-13T05:54:52Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
भगवन् ! वैवस्वत !
कलत्रतां मे मिहिरात्मजात्व-
मचिन्तयित्वा सहजन्मतां ते ।
आमृष्टमायुभवता मृगाक्ष्या
मन्ये ततो मानसमायसं ते ॥ ७ ॥
कथमहमसुलोलुप इव केवलमश्रूणि मुञ्चामि । तदधुना
•प्रायोपवेशनाय प्रक्रमिष्ये (प्रासादादवतरणं नाटयित्वा परिक्रामन् )
अमुना शुचिमणिबद्धसोपानेन तीर्थेनावतीर्य जाह्नवी-
माप्लुततनुरारभे प्रस्तुतम् । (स्नानं नाटयति)
-
आज्ञाकरमिमं जनमपहाय क्व प्रयासि । आज्ञाकरमित्यनेन त्वत्साध्येषु
कुत्रापि मम न प्रवृत्तिकुण्ठनं, तथापि परित्यज्य यासीत्यनुचितम् । एवं
प्रलप्य यमं प्रति प्रलपति- - भगवन् ! वैवस्वत ! इति स्वोत्पत्तिनिरूपणेऽत्यन्त-
मनुचितम् कृतम् । तत् प्रतिपादयति - कलत्रतामित्यादिना । मे धर्मैकशर-
णस्य भार्यात्वम् । मिहिरात्मजात्वं पितृगौरवम् । ते सहजन्मतां सौभ्रात्रं चाचि-
न्तयित्वा । तेषामेकैकस्य निरूपणे अनुचितं, किं पुनः सर्वेषाम्। मृगाक्ष्याः लोको-
त्तररमणीयरूपायाः । आयुर्भवता आमृष्टम् आयुराश्रयाः प्राणा अपहृताः । ततस्ते
मानसमायसं मन्ये, जडत्वेन काठिन्येन चायोमयत्वम् । उक्तप्रकारविमर्शराहित्येन
जडत्वं तरुणीं प्रति करुणार्द्रताभावेन काठिन्यं च कथ्यते ॥ ७ ॥ कथमहमसु
लोलुप इवेति । असुलोलुपः जीवनापेक्षी । तेषामेवाथुमोचनेन दुःखापनयनप्र-
यासः । मुमूर्षुरहं तदुपायं पर्यालोचयामि । तीर्थेन अवतरणमार्गेण । तद्विशेषणं
शुचिमणिबद्धसोपानेन स्फटिकमणिभिर्बद्धारोहणपटलेन । अनेनावतरणसौकर्य प्रति-
पादितम् ||
अथ राक्षसीमायावञ्चिताया नायिकाया देहत्यागप्रकारः - गङ्गाजलैरुह्य -
१. ‘ते। (पतति। (प्रत्यागतः) क ' इति क -ख. पाठः २. 'यति । परिक्रम्य ) अ' इति क-घ.पाठः,
'यन्' इति ख. पाठ:. ३. 'पानती' इति ख' पाट:. ४. 'तथा करोति' इति ख-घ. पाट:.<noinclude></noinclude>
j05dt0e1x139560ahq5fb9tny8q2pu8
343363
343362
2022-08-13T05:57:07Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
भगवन् ! वैवस्वत !
कलत्रतां मे मिहिरात्मजात्व-
मचिन्तयित्वा सहजन्मतां ते ।
आमृष्टमायुभवता मृगाक्ष्या
मन्ये ततो मानसमायसं ते ॥ ७ ॥
कथमहमसुलोलुप इव केवलमश्रूणि मुञ्चामि । तदधुना
•प्रायोपवेशनाय प्रक्रमिष्ये (प्रासादादवतरणं नाटयित्वा परिक्रामन् )
अमुना शुचिमणिबद्धसोपानेन तीर्थेनावतीर्य जाह्नवी-
माप्लुततनुरारभे प्रस्तुतम् । (स्नानं नाटयति)
-
आज्ञाकरमिमं जनमपहाय क्व प्रयासि । आज्ञाकरमित्यनेन त्वत्साध्येषु
कुत्रापि मम न प्रवृत्तिकुण्ठनं, तथापि परित्यज्य यासीत्यनुचितम् । एवं
प्रलप्य यमं प्रति प्रलपति- - भगवन् ! वैवस्वत ! इति स्वोत्पत्तिनिरूपणेऽत्यन्त-
मनुचितम् कृतम् । तत् प्रतिपादयति - कलत्रतामित्यादिना । मे धर्मैकशर-
णस्य भार्यात्वम् । मिहिरात्मजात्वं पितृगौरवम् । ते सहजन्मतां सौभ्रात्रं चाचि-
न्तयित्वा । तेषामेकैकस्य निरूपणे अनुचितं, किं पुनः सर्वेषाम्। मृगाक्ष्याः लोको-
त्तररमणीयरूपायाः । आयुर्भवता आमृष्टम् आयुराश्रयाः प्राणा अपहृताः । ततस्ते
मानसमायसं मन्ये, जडत्वेन काठिन्येन चायोमयत्वम् । उक्तप्रकारविमर्शराहित्येन
जडत्वं तरुणीं प्रति करुणार्द्रताभावेन काठिन्यं च कथ्यते ॥ ७ ॥ कथमहमसु
लोलुप इवेति । असुलोलुपः जीवनापेक्षी । तेषामेवाथुमोचनेन दुःखापनयनप्र-
यासः । मुमूर्षुरहं तदुपायं पर्यालोचयामि । तीर्थेन अवतरणमार्गेण । तद्विशेषणं
शुचिमणिबद्धसोपानेन स्फटिकमणिभिर्बद्धारोहणपटलेन । अनेनावतरणसौकर्यं प्रति-
पादितम् ||
अथ राक्षसीमायावञ्चिताया नायिकाया देहत्यागप्रकारः - गङ्गाजलैरुह्य -
१. ‘ते। (पतति। (प्रत्यागतः) क ' इति क -ख. पाठः २. 'यति । परिक्रम्य ) अ' इति क-घ.पाठः,
'यन्' इति ख. पाठ:. ३. 'पानती' इति ख' पाट:. ४. 'तथा करोति' इति ख-घ. पाट:.<noinclude></noinclude>
4bptscuo398rzs80cimw39cvlzofujs
पृष्ठम्:तपतीसंवरणम्.djvu/२१०
104
125967
343364
2022-08-13T05:57:32Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
(ततः प्रविशति गङ्गाजलैरुह्यमाना नायिका)
नायिका ---(क) सहि ! मन्दाइणि ! उवरदं अय्यउत्तं सोदूण इह
विवज्जिदुकामाए कीस मम कण्ठादो भारो तुए अव-
णीदो | ता तुरिअं पाणेहि विहडिओ उवरदेण अय्यउत्तेण
मं मेळावेहि ।
राजा-~-~- (शब्दानुसारेण विलोकयन्)
कालुष्यभाजं कमलाभिरामां
परिस्फुरन्मीनविलोलनेत्राम् ।
कां नु स्त्रियं जह्वसुता वहन्ती
वहत्यसावात्मसमानरूपाम् ॥ ८ ॥
(क) सखि मन्दाकिनि ! उपरतमार्यपुत्रं श्रुत्वेह विपत्तकामया: कस्मान्मम क.
ण्ठाद् भारस्त्वयापनीतः । तत् त्वरितं प्राणैर्विघटय्योपरतेनार्यपुत्रेण मां
मेलय ।
मानेति । अवमज्जनाभावाय जलैरुपरि धार्यमाणा ॥
अत एवाधिक्षेपपूर्वं मन्दाकिनीं प्रार्थयते - सखि ! मन्दाकिनि ! उपरत-
मार्यपुत्रं श्रुत्वेह् विपत्तुकामाया: कस्मान्मम कण्ठात् त्वया भारोऽपनीतः ।
उपरतं श्रुत्वेत्यनेन विपत्तेर्योग्यता । अत एव भारापनयनेन तन्निवारणं न
युक्तम् । झटित्यवमजनाय कण्ठे शिलादिभारो बद्धः । “हार ” इति पाठेऽपि
हारस्य गौरवेणावमज्जनार्थमेव बन्धनम् । तदपनयने साध्यविरोधात् खेदः । अतः
प्रार्थयते – तत् त्वरितं प्राणैर्विघटय्योपरतेनार्यपुत्रेण मां मेलय संयोजयेति ।
""
-
एतच्छब्दानुसारेण बिलोकयन्नाह -- कालुष्य भाजमित्यादि । वहन्ती
स्रवन्ती वहेरर्थान्तरवृत्या अकर्मकत्वम् । इयं जहूनुसुता कां नु स्त्रियं वहति
धारयति । स्त्रियमिति ज्ञातुं शक्यम् । कामित्येव वितर्कः । आत्मस-
मानरूपाम् । एतदवस्थाया गङ्गासाम्यं कल्प्यते । कालुष्यभाजं व्याकुलतायुक्तां
१' 'अअ' इति ग, पाठः<noinclude></noinclude>
3k20hkk742mq9scte04n9eyva3zkj6n
343365
343364
2022-08-13T05:59:49Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
(ततः प्रविशति गङ्गाजलैरुह्यमाना नायिका)
नायिका ---(क) सहि ! मन्दाइणि ! उवरदं अय्यउत्तं सोदूण इह
विवज्जिदुकामाए कीस मम कण्ठादो भारो तुए अव-
णीदो | ता तुरिअं पाणेहि विहडि उवरदेण अय्यउत्तेण
मं मेळावेहि ।
राजा-~-~- (शब्दानुसारेण विलोकयन्)
कालुष्यभाजं कमलाभिरामां
परिस्फुरन्मीनविलोलनेत्राम् ।
कां नु स्त्रियं जह्वसुता वहन्ती
वहत्यसावात्मसमानरूपाम् ॥ ८ ॥
(क) सखि मन्दाकिनि ! उपरतमार्यपुत्रं श्रुत्वेह विपत्तकामया: कस्मान्मम क.
ण्ठाद् भारस्त्वयापनीतः । तत् त्वरितं प्राणैर्विघटय्योपरतेनार्यपुत्रेण मां
मेलय ।
मानेति । अवमज्जनाभावाय जलैरुपरि धार्यमाणा ॥
अत एवाधिक्षेपपूर्वं मन्दाकिनीं प्रार्थयते - सखि ! मन्दाकिनि ! उपरत-
मार्यपुत्रं श्रुत्वेह् विपत्तुकामाया: कस्मान्मम कण्ठात् त्वया भारोऽपनीतः ।
उपरतं श्रुत्वेत्यनेन विपत्तेर्योग्यता । अत एव भारापनयनेन तन्निवारणं न
युक्तम् । झटित्यवमजनाय कण्ठे शिलादिभारो बद्धः । “हार ” इति पाठेऽपि
हारस्य गौरवेणावमज्जनार्थमेव बन्धनम् । तदपनयने साध्यविरोधात् खेदः । अतः
प्रार्थयते – तत् त्वरितं प्राणैर्विघटय्योपरतेनार्यपुत्रेण मां मेलय संयोजयेति ।
""
-
एतच्छब्दानुसारेण विलोकयन्नाह -- कालुष्य भाजमित्यादि । वहन्ती
स्रवन्ती वहेरर्थान्तरवृत्या अकर्मकत्वम् । इयं जहूनुसुता कां नु स्त्रियं वहति
धारयति । स्त्रियमिति ज्ञातुं शक्यम् । कामित्येव वितर्कः । आत्मस-
मानरूपाम् । एतदवस्थाया गङ्गासाम्यं कल्प्यते । कालुष्यभाजं व्याकुलतायुक्तां
१' 'अअ' इति ग, पाठः<noinclude></noinclude>
09oeo2yr5899xcjkpjvmn1y9gihh053
पृष्ठम्:तपतीसंवरणम्.djvu/२११
104
125968
343366
2022-08-13T06:00:10Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
अलं वितर्केण । एषा मुञ्चति पुरा प्राणान् । अवलम्बे
तावदेनाम् (सत्वरमवलम्बते)
नायिका – (सरोषम् ) (क) को मं हत्थफरिसेण दूसेदि ।
राजो --- (निरूप्य) कथमियं देवी संवृत्ता। भगवति ! जाह्नवि !
सोऽयमतिप्रसादो, यदहमेवं प्रस्थितानंपि प्रत्यर्पयन्त्या
प्राणान् प्राणितोऽस्मि । प्रिये ! मा शङ्केथाः । सोऽहमेव
पातकिनामग्रेसरः संवरणः, यद्वियोगान्मरणं व्यवसित-
वती ।
नायिका – (ख) हैं अय्यउत्तो । जेदु अय्यउत्तो । (सप्रमोदं गाढं
परिष्वज्य) अय्यउत्त! किं सिविणो आदु परमत्थो ।
राजा. • अहमप्यत्र सन्दिहे । तदुत्तीर्य तीरं विचारयावः ।
नायिकां--(कम्पं रूपयँन्ती) (ग) अय्यउत्त! वेवन्ति मे गत्ताणि ।
ता दिढं मं ओळम्बिअ गच्छ ।
(क) को मां हस्तस्पर्शेन दूषयति ।
(ख) हे आर्यपुत्रः । जयत्वार्यपुत्रः । आर्यपुत्र ! किं स्वप्न आहोस्वित् परमार्थः ।
(ग) आर्यपुत्र ! वेपन्ते मे गात्राणि । तद् दृढं मामवलम्ब्य गच्छ।
गङ्गापयः कालुप्यं तटावपतनादिना शाबल्यम् । कमलाभिरामाम् । परिस्फु-
रन्मीनविलोलनेत्रां परिस्फुरन्मीनवद् विलोलनेत्राम्, अन्यत्र परिस्फुरन्मीन-
रूपविलोलनेत्राम् । अत्रात्मसमानरूपतया वात्सल्येन वहतीवेत्युत्प्रेक्षा व्य-
ज्यते ॥ ८ ॥
एषा मुञ्चति पुरा प्राणानिति इदानीमेव मोक्ष्यति । ततः
प्रागवलम्बे इत्यर्थः ||
३. 'न्त्या प्राणि'
१. 'जा क' इति ख. पाठ.. २. 'नपि प्राणान् प्र' इति क घ. पाठः.
इति क. पाठः. 'न्त्या त्वया प्राणि' इति घ. पाठः ४. 'अह्मो अ' इति ख. पाठ: ५. 'त्तो ।
(स' इति ग. पाठः, ‘त्तो। (गा' इति क-ख-घ. पाठः ६. 'का --अ' इति ख. पाठः. ७. ‘यित्वा)’
इति घ. पाठः ८. 'न्ति विअ मे' इति घ. पाठः ९. 'णि । दि' इति क-ख-घ पाठः,<noinclude></noinclude>
a4xjvp9cp7uyjgpnvk8r6fhqf21451q
343368
343366
2022-08-13T06:02:01Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
अलं वितर्केण । एषा मुञ्चति पुरा प्राणान् । अवलम्बे
तावदेनाम् (सत्वरमवलम्बते)
नायिका – (सरोषम् ) (क) को मं हत्थफरिसेण दूसेदि ।
राजो --- (निरूप्य) कथमियं देवी संवृत्ता। भगवति ! जाह्नवि !
सोऽयमतिप्रसादो, यदहमेवं प्रस्थितानंपि प्रत्यर्पयन्त्या
प्राणान् प्राणितोऽस्मि । प्रिये ! मा शङ्केथाः । सोऽहमेव
पातकिनामग्रेसरः संवरणः, यद्वियोगान्मरणं व्यवसित-
वती ।
नायिका – (ख) हं अय्यउत्तो । जेदु अय्यउत्तो । (सप्रमोदं गाढं
परिष्वज्य) अय्यउत्त! किं सिविणो आदु परमत्थो ।
राजा. • अहमप्यत्र सन्दिहे । तदुत्तीर्य तीरं विचारयावः ।
नायिकां--(कम्पं रूपयँन्ती) (ग) अय्यउत्त! वेवन्ति मे गत्ताणि ।
ता दिढं मं ओळम्बिअ गच्छ ।
(क) को मां हस्तस्पर्शेन दूषयति ।
(ख) हे आर्यपुत्रः । जयत्वार्यपुत्रः । आर्यपुत्र ! किं स्वप्न आहोस्वित् परमार्थः ।
(ग) आर्यपुत्र ! वेपन्ते मे गात्राणि । तद् दृढं मामवलम्ब्य गच्छ।
गङ्गापयः कालुप्यं तटावपतनादिना शाबल्यम् । कमलाभिरामाम् । परिस्फु-
रन्मीनविलोलनेत्रां परिस्फुरन्मीनवद् विलोलनेत्राम्, अन्यत्र परिस्फुरन्मीन-
रूपविलोलनेत्राम् । अत्रात्मसमानरूपतया वात्सल्येन वहतीवेत्युत्प्रेक्षा व्य-
ज्यते ॥ ८ ॥
एषा मुञ्चति पुरा प्राणानिति इदानीमेव मोक्ष्यति । ततः
प्रागवलम्बे इत्यर्थः ||
३. 'न्त्या प्राणि'
१. 'जा क' इति ख. पाठ.. २. 'नपि प्राणान् प्र' इति क घ. पाठः.
इति क. पाठः. 'न्त्या त्वया प्राणि' इति घ. पाठः ४. 'अह्मो अ' इति ख. पाठ: ५. 'त्तो ।
(स' इति ग. पाठः, ‘त्तो। (गा' इति क-ख-घ. पाठः ६. 'का --अ' इति ख. पाठः. ७. ‘यित्वा)’
इति घ. पाठः ८. 'न्ति विअ मे' इति घ. पाठः ९. 'णि । दि' इति क-ख-घ पाठः,<noinclude></noinclude>
h4ny1225ssey2e3no35yzjk32e1uvka
पृष्ठम्:अद्भुतसागरः.djvu/४२४
104
125969
343367
2022-08-13T06:00:35Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=जलाशयाद्भुतावर्त्तः ।|right=४१३}}</noinclude><small>गार्गीये ।</small>
{{bold|<poem>{{gap}}ज्वलेद्धूमोऽथ वा वह्निर्यस्मिन् देशे प्रतीयते ।
{{gap}}तत्र राजविनाशः स्यात् क्षिप्रमेव न संशयः ॥</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“फेतायमानाः कूपाश्च नर्दन्ति वृषभा इव"*<ref>*३ अ, ३४ श्लो, तत्र नर्दन्तीत्यत्र कूर्दन्तीति पाठः ।</ref> ।</poem>}}
<small>वारहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}ज्वालाधूमक्वाथारुदितोत्कुष्टानि चैव कृपानाम् ।
{{gap}}गीतप्रजल्पितानि च जनमरकाय प्रदिष्टानि ॥</poem>}}
<small>गार्गीये ।</small>
{{bold|<poem>{{gap}}उत्तिष्ठन्ति घटाः कृपादकस्माद्यत्र कुत्र चित् ।
{{gap}}तत्र प्रधाननाशः स्यादिति वेदविदो विदुः ॥</poem>}}
<small>अत्र शान्तिर्मत्स्यपुराणे ।</small>
{{bold|<poem>{{gap}}जलाशयविकारे च वारुणी शान्तिरुच्यते ।</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}सलिलविकारे कुर्यात् पूजां वरुणस्य वारुणैर्मन्त्रैः ।
{{gap}}तैरेव च जपहोमं शममेवं पापमुपयाति ॥</poem>}}
<small>विष्णेधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}जलाशयानां वैकृत्यप्रयतस्तु जलाशये ।
{{gap}}स्थालीपाकेन पशुना वरुणं पूजयेद्द्विजः ॥</poem>}}
{{bold|<poem>{{gap}}विष्णुधर्मोत्तरमत्स्यपुराणयोः ।</poem>}}
{{bold|<poem>{{gap}}दिव्यमम्भःपयःसर्पिर्मधुनाऽचमनेन च ।
{{gap}}जप्तव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत् ॥</poem>}}
{{bold|<poem>मध्वाज्ययुक्तं परमान्नमत्र देयं द्विजानां द्विजभोजनार्थम् ।
गावश्च देयाः सितवस्त्रयुक्तास्तथोदकुम्भाः सलिलाघशान्त्यै ॥</poem>}}
{{rule}}<noinclude></noinclude>
8js9py0jvbvrrjlj66vi0r7hhirr4iv
पृष्ठम्:तपतीसंवरणम्.djvu/२१२
104
125970
343369
2022-08-13T06:04:02Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
(राजा तथा कुर्वन् परिक्रामति)
(नेपथ्ये)
(क) सहि ! मेणए ! महाराअं सहिं च विणा ण खणं पि
सरीरं उव्वहामि । तो मम कण्ठे पास अप्पेहि ।
नायिका - हं ।
(पुनरपि नेपथ्ये )
(ख) सहि ! रम्भे ! तुज्झवि मरण मं सन्दावेइ । अहं एव्व
पुव्वं विवज्जिस्सं ।
G
नायिका – (ग) हद्धि सहीओ विवज्जन्ति । तुवरदु तुवरदु अ-
य्यउत्तो ।
राजा--(ससम्भ्रममुपसर्पन्) मा साहसं कुरुतमत्रभवत्यौ । एतावावां
ध्रियावहे। (निष्क्रम्य ताभ्यां सह प्रविश्य) प्रिये ! एते ते कुश-
लिन्यौ सख्यौ ।
नायिका- (घ) सहीओ! दिढं मं परिस्सज्जह ।
(सबाष्पमन्योन्यं परिष्वजन्ते)
2010
राजा - तदिदानीं भवत्याः पद्धतिमुद्रिते ह्यमुष्मिन् मरतकशि-
लातले मुहूर्त्त विश्रग्य गमिष्यामः ।
-
(क) सखि ! मेनके ! महाराजं सखी च विना न क्षणमपि शरीरमुद्हामि । तन्मम
कण्ठे पाशमर्पय ।
(ख) सखि ! रम्भे ! तवापि मरणं मां सन्तापयति । अहमेव पूर्व विपत्स्ये ।
(ग) हा धिक् सख्यौ विपद्येते । त्वरतां त्वरतामार्यपुत्रः ।
(घ) सख्यौ ! दृढं मां परिष्वजेथाम् ।
२. 'ता क' इति क. पाठ:. ३. 'नर्ने' इति क-ख. पाठः.
१. 'करोति' इति घ. पाठ:
४. 'णंण दंसेमि' इति क. पाठः,
क-घ. पाठः ६. 'सृत्य') इति ख.
'णं मं दंसेसि' इति ख. पाठः. ५. 'सत्वरमुपसृत्य’) इति
पाठः ७. 'एत्थ दि' इति क-ख-घ. पाठः ८. 'तदा' इति
क-ग-घ. पाठ.. ९. 'श्राम्यामः . ) इति क. पाठः, 'श्रभिष्यामः' इति ग. पाठः.<noinclude></noinclude>
0li32idbc2zttnr7l23f2repovyndei
पृष्ठम्:तपतीसंवरणम्.djvu/२१३
104
125971
343370
2022-08-13T06:04:24Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
नायिका ... (क) जं अय्यउत्तो आणवेदि ।
(सर्वे उपविशन्ति )
राजा --- प्रिये ! केथमिहं भागीरथ्यां तव देहोत्सर्गप्रसङ्गः ।
नायिका --- (ख) सुणादु अय्यउत्तो । अहं सहीए मेणआए
रूवेण उवडिदा राअन्धदाए विसुमरिअ पत्थुदं आळि-
ङ्गिदुकामा ओहरिदा अय्यउत्तेण ।
मेनका --- (सलज्ज सरोषं च ) (ग) णं तुए मं ळहूँकरन्तीए सहिप्प -
णयाणुरूवं किदं ।
१९९
राजा - (सशिर:कम्पम् ) एवमिदम् । ततस्ततः ।
-
नायिका --- (घ) तदो किदमरणववसाआए पुणो वि सुमरिअसही-
(क) यदार्यपुत्र आज्ञापयति ।
(ख) शृणोत्वार्यपुत्रः । अहं सख्या मेनकाया रूपेणोपस्थिता रागान्धतया वि-
स्मृत्य प्रस्तुतमालिङ्गितुकामावधीरितार्यपुत्रेण ।
(ग) ननु त्वया मां लघूकुर्वत्या सखीप्रणयानुरूपं कृतम् ।
(घ) ततः कृतमरणव्यवसायायाः पुनरपि स्मृतसखीरूपाया गुरुकेणानुतापेन
शृणोत्वार्यपुत्रः । अहं सख्या मेनकायाः रूपं गृहीत्वागता रागान्धतया
विस्मृत्य प्रस्तुतम् आलिङ्गितुकामावधीरितार्यपुत्रेण ।
तच्छ्रुत्वा मेनका आत्मवेषेण दुर्विनयः कृत इति सलज्जमाह - ननु त्वया
मां लघूकुर्वत्या सखीप्रणयानुरूपं कृतम् । मद्वेषेणाकृत्याचरणे मम लघुत्वं भवेत् |
एतत् कृतं सखीस्नेहसदृशम् | नन्वित्यधिक्षेपः ॥
सशिरःकम्पमिति । पूर्वमात्मनो बितर्कस्योपत्तिसिद्ध्या शिरःकम्पनम् ।
एवमिदमिति । घटत इति शेषः । ततस्तत इति शेषबुभुत्सया प्रश्नः ॥
ततः कृतमरणव्यवसायायाः पुनरपि स्मृतसखीरूपायाः गुरुकेणानुतापेन
१. 'किं तव भागीरथ्यां दे' इति घ. पाठः. २. 'व' इति ख. पाठ:.
३. 'हुक्कर' इति
४. 'णो सु' इति क ख घ. पाठः,
फ. पाठः.<noinclude></noinclude>
exn8m9qsb9lwrtjlug6q0jemfqngpkc
343371
343370
2022-08-13T06:06:42Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
नायिका ... (क) जं अय्यउत्तो आणवेदि ।
(सर्वे उपविशन्ति )
राजा --- प्रिये ! कथमिहं भागीरथ्यां तव देहोत्सर्गप्रसङ्गः ।
नायिका --- (ख) सुणादु अय्यउत्तो । अहं सहीए मेणआए
रूवेण उवट्ठिदा राअन्धदाए विसुमरिअ पत्थुदं आळि-
ङ्गिदुकामा ओहरिदा अय्यउत्तेण ।
मेनका --- (सलज्जं सरोषं च ) (ग) णं तुए मं ळहूँकरन्तीए सहिप्प -
णयाणुरूवं किदं ।
१९९
राजा - (सशिर:कम्पम् ) एवमिदम् । ततस्ततः ।
-
नायिका --- (घ) तदो किदमरणववसाआए पुणो वि सुमरिअसही-
(क) यदार्यपुत्र आज्ञापयति ।
(ख) शृणोत्वार्यपुत्रः । अहं सख्या मेनकाया रूपेणोपस्थिता रागान्धतया वि-
स्मृत्य प्रस्तुतमालिङ्गितुकामावधीरितार्यपुत्रेण ।
(ग) ननु त्वया मां लघूकुर्वत्या सखीप्रणयानुरूपं कृतम् ।
(घ) ततः कृतमरणव्यवसायायाः पुनरपि स्मृतसखीरूपाया गुरुकेणानुतापेन
शृणोत्वार्यपुत्रः । अहं सख्या मेनकायाः रूपं गृहीत्वागता रागान्धतया
विस्मृत्य प्रस्तुतम् आलिङ्गितुकामावधीरितार्यपुत्रेण ।
तच्छ्रुत्वा मेनका आत्मवेषेण दुर्विनयः कृत इति सलज्जमाह - ननु त्वया
मां लघूकुर्वत्या सखीप्रणयानुरूपं कृतम् । मद्वेषेणाकृत्याचरणे मम लघुत्वं भवेत् |
एतत् कृतं सखीस्नेहसदृशम् | नन्वित्यधिक्षेपः ॥
सशिरःकम्पमिति । पूर्वमात्मनो वितर्कस्योपत्तिसिद्ध्या शिरःकम्पनम् ।
एवमिदमिति । घटत इति शेषः । ततस्तत इति शेषबुभुत्सया प्रश्नः ॥
ततः कृतमरणव्यवसायायाः पुनरपि स्मृतसखीरूपायाः गुरुकेणानुतापेन
१. 'किं तव भागीरथ्यां दे' इति घ. पाठः. २. 'व' इति ख. पाठ:.
३. 'हुक्कर' इति
४. 'णो सु' इति क ख घ. पाठः,
फ. पाठः.<noinclude></noinclude>
s6q9dd9lrqj6i9nvw8dnnnqhyfyf7u4
पृष्ठम्:तपतीसंवरणम्.djvu/२१४
104
125972
343372
2022-08-13T06:09:19Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
रूवाए गरुण अणुदावेण पडिणिवत्तन्तए मम इमाए
रम्भाए बफ्फपुण्णमुहीए अय्यउत्तरस अच्चाहिदं आळ-
विअ मरणाअ उचक्कन्तं । मए वि एव्वं किदं ।
रम्भा --- (सविषादम्) (क) का रम्भा णाम ।
२००
नायिका --- (ख) तुम एव्व ।
रम्भ --- (ग) हं। एत्थ असण्णिहिदाए मए एव्वं किदं ।
राजा -- कथमसन्निहितासि । यया त्वयैव मम देव्योममङ्गलवच-
नमभिहितम् ।
रम्भा-[[सदस्यः:Shardashah|Shardashah]] ([[सदस्यसम्भाषणम्:Shardashah|सम्भाषणम्]]) (सत्रासं उरसि हस्तं दत्वा) (घ) हद्धि किं एवंं । ( मेनकां वीक्षते)
मेनका ---(ङ) महाराअ ! ण एदं जुज्जइ । दुवे वि अह्मे अज्ज पिअ-
सहिं अण्णेसिउं आअच्छन्तीओ अन्तरा परुण्णाए आ-
अच्छन्तीए जम्बूणदिआए मुहादो सहीए विवत्तिं महा-
प्रतिनिवर्त्तमानाया ममानया रम्भया बाष्पपूर्णमुख्यायपुत्रस्यात्साहितमालप्य
मरणायोपक्रान्तम् । मयाप्येवं कृतम् ।
(क) का रम्भा नाम ।
(ख) त्वमेव ।
(ग) हं। अत्रासन्निहितया मयैवं कृतम् ।
(घ) हा धिक् किमेतत् ।
(ङ) महाराज! नैतद् युज्यते । द्वे अप्यावामद्य प्रियसखीमन्वेष्टुमागच्छन्त्यौ
अन्तरा प्ररुदिताया आगच्छन्त्या जम्बूनद्या मुखात् सख्या विपत्ति महारा-
प्रतिनिवर्तमानायाः मम । मयीति वा पाठः । तदा विशेषणान्यपि तथा योजनी-
यानि कृतमरणव्यवसायायामित्यादि । एतया रम्भया बाष्पपूर्णमुख्यार्यपुत्रस्यात्या-
हितमालप्य मरणायोपक्रान्तम् । मयाप्येवं कृतमिति ।
१. 'म्भा - का' इति क, पाठः. २. 'म्भा-कहं' इति क ख घ. पाठ:.
इति ग. पाठ:. ४. 'सं) ह' इति क ख घ. पाठः.
३. 'व्या अम'<noinclude></noinclude>
dipzo5zn6b3q7il007b2opwr80d1s6s
पृष्ठम्:तपतीसंवरणम्.djvu/२१५
104
125973
343373
2022-08-13T06:09:53Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
२०१
राअस्स पाओपवेसणं च सुणिअ इह विवज्जन्तीओ महा-
राएण परिताद |
of
नायिका -- (ससाध्वसम्) (क) अह्मो अय्यउत्तेण वि उवकन्तं एव्वं
साहसं । ण उण एत्थ जम्बूणदिआ आअदा । किं एदं ।
राजा --- ( सविमर्शम् )
इयमपि मोहिनिकायास्तस्या मन्ये मृगाक्षि ! मायेति ।
तपनवनेऽपि' ययाहं राक्षस्या मोहितः पूर्वम् ॥ ९ ॥
-
नायिका - (स्मृत्वा सशोकम् ) (ख) एत्तिअं वेळं अत्ताणं पआसन्तीए
मूढाए मए ळधिदो गुरुणिओओ। ता विसज्जेदु मं अ-
य्यउत्तो ।
राजा - कोऽयमकाण्डेऽशनिः । (विषण्णस्तिष्टति)
सख्यौ - (ग) मा खु मा खु विसीदह । आणीदो अह्मेहि भअ-
वदो आदेसो "अज्जप्पहुति सहअरेण अविरहिआ होदु
तवदि" त्ति । अण्णं च एदाणि अविष्पवासअणामाणि
जस्य प्रायोपवेशनं च श्रुत्वेह विपद्यमाने महाराजेन परित्राते स्वः ।
(क) अहो आर्यपुत्रेणाप्युपक्रान्तमेवं साहसम् । न पुनरत्र जम्बूनदिकागता ।
किमेतत् ।
(ख) इयतीं वेलामात्मानं प्रकाशयन्त्या मूढया मया लाचतो गुरुनियोगः । तद्
विसर्जयतु मामार्यपुत्रः ।
(ग) मा खलु मा खलु विपीदतम् । आनीत आवाभ्यां भगवत आदेश: "अद्य
प्रभृति सहचरेणाविरहिता भवतु तपती" इति । अन्यच्चैते अविप्रवासक-
इयमपीत्यादि । सर्वेपामस्माकं वञ्चनरूपा प्रवृत्तिः । अपिशब्दसगृहीत-
माह - यया पूर्वमहं तपनवनेऽपि वञ्चितः सङ्केतकल्पनादिना वञ्चयितुमारब्ध
इत्यर्थः ॥ ९ ॥
१. 'हि' इति ग. पाठः,
२. 'सणा' इति क ख घ. पाठ:. ३. 'णामहेआणि' इति घ. पाठः,<noinclude></noinclude>
ix2ge1x0446v5votbcx0rx1votboffe
343374
343373
2022-08-13T06:11:23Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
२०१
राअस्स पाओपवेसणं च सुणिअ इह विवज्जन्तीओ महा-
राएण परिताह्म |
of
नायिका -- (ससाध्वसम्) (क) अह्मो अय्यउत्तेण वि उक्कन्तं एव्वं
साहसं । ण उण एत्थ जम्बूणदिआ आअदा । किं एदं ।
राजा --- ( सविमर्शम् )
इयमपि मोहिनिकायास्तस्या मन्ये मृगाक्षि ! मायेति ।
तपनवनेऽपि' ययाहं राक्षस्या मोहितः पूर्वम् ॥ ९ ॥
-
नायिका - (स्मृत्वा सशोकम् ) (ख) एत्तिअं वेळं अत्ताणं पआसन्तीए
मूढाए मए ळधिदो गुरुणिओओ। ता विसज्जेदु मं अ-
य्यउत्तो ।
राजा - कोऽयमकाण्डेऽशनिः । (विषण्णस्तिष्टति)
सख्यौ - (ग) मा खु मा खु विसीदह । आणीदो अह्मेहि भअ-
वदो आदेसो "अज्जप्पहुति सहअरेण अविरहिआ होदु
तवदि" त्ति । अण्णं च एदाणि अविष्पवासअणामाणि
जस्य प्रायोपवेशनं च श्रुत्वेह विपद्यमाने महाराजेन परित्राते स्वः ।
(क) अहो आर्यपुत्रेणाप्युपक्रान्तमेवं साहसम् । न पुनरत्र जम्बूनदिकागता ।
किमेतत् ।
(ख) इयतीं वेलामात्मानं प्रकाशयन्त्या मूढया मया लाचतो गुरुनियोगः । तद्
विसर्जयतु मामार्यपुत्रः ।
(ग) मा खलु मा खलु विपीदतम् । आनीत आवाभ्यां भगवत आदेश: "अद्य
प्रभृति सहचरेणाविरहिता भवतु तपती" इति । अन्यच्चैते अविप्रवासक-
इयमपीत्यादि । सर्वेपामस्माकं वञ्चनरूपा प्रवृत्तिः । अपिशब्दसगृहीत-
माह - यया पूर्वमहं तपनवनेऽपि वञ्चितः सङ्केतकल्पनादिना वञ्चयितुमारब्ध
इत्यर्थः ॥ ९ ॥
१. 'हि' इति ग. पाठः,
२. 'सणा' इति क ख घ. पाठ:. ३. 'णामहेआणि' इति घ. पाठः,<noinclude></noinclude>
65sf5780fbsq9a4r7fq7c3ryo9frcof
पृष्ठम्:तपतीसंवरणम्.djvu/२१६
104
125974
343375
2022-08-13T06:11:48Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
वासोजुअळाणि पेसिदाणि । ता वसह एदाणि ।
(उभौ तथा कुरुत:)
नायिकां--- (सहर्षम् ) (क) जीवाविद तादरस पसादेण।
राजा---(सानन्दम.) भवत्योर्वागतेन निर्वृतौ स्वः ।
मेनका -- (स्मृत्वा सभयम् ) (ख) सहि ! रम्भे ! जम्बूणदिआरूवेण
रक्खसी गुरूणं पिकिं पि करेदि । ता गदुअ णिवेदिअ
परमत्थं आअच्छा ।
( निष्क्रान्ते )
२०२
(नेपथ्ये *)
(ग) भो ओसकह ओसकह एदं दावग्गिपडिज्जन्तं
अञ्जणसेळसिहरं अम्बरादो णिवडइ ।
नायिका ---(समयम्) (घ) अय्यउत्त! परित्ताआहि परित्ताआहि ।
(राजानमवलम्बते)
राजा - भीरु ! मा भैषीः । ध्रुवमनेन पाराशर्यस्य भ्रमेण भवि-
तव्यम् ।
नामनी वासोयुगले प्रेषिते । तद् वसायामेते ।
(क) जीवितास्मि तातस्य प्रसादेन ।
(ख) सखि! रम्भे ! जम्बूनदिकारूपेण राक्षसी गुरूणामपि किमपि करोति । तद्
गत्वा निवेद्य परमार्थमागच्छावः ।
(ग) भो अपसर्पत अपसर्पत । एतद् दावाग्निप्रदीप्यमानमञ्जनशैलशिखरमम्व-
रान्त्रिपतति ।
(घ) आर्यपुत्र ! परित्रायस्व परित्रायस्व ।
ओसक्कह ओसकह अपसर्पत अपसर्पत । एतद् दावाग्निप्रदीप्यमानमञ्जन -
शैलशिखरमम्बरान्निपततीति राक्षसीं दृष्ट्वा भ्रमेण विदूषकस्य वचनम् ||
१. 'का--जी' इति क घ. पाठः. २. 'ह्मि ।रा' इति क. ख-घ. पाठ:. ३. 'जा--भ' इति
क.घ. पाठ.. ४, ‘थ्ये) ओ' इति क'ख-घ, पाठः,<noinclude></noinclude>
5tku2yj0djeftpphfuxccj44ue3qgnd
343377
343375
2022-08-13T06:14:31Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
वासोजुअळाणि पेसिदाणि । ता वसह एदाणि ।
(उभौ तथा कुरुत:)
नायिकां--- (सहर्षम् ) (क) जीवाविह्मि तादस्स पसादेण।
राजा---(सानन्दम.) भवत्योर्वागतेन निर्वृतौ स्वः ।
मेनका -- (स्मृत्वा सभयम् ) (ख) सहि ! रम्भे ! जम्बूणदिआरूवेण
रक्खसी गुरूणं पि किं पि करेदि । ता गदुअ णिवेदिअ
परमत्थं आअच्छा ।
( निष्क्रान्ते )
२०२
(नेपथ्ये *)
(ग) भो ओसक्कह ओसक्कह एदं दावग्गिपडिज्जन्तं
अञ्जणसेळसिहरं अम्बरादो णिवडइ ।
नायिका ---(सभयम्) (घ) अय्यउत्त! परित्ताआहि परित्ताआहि ।
(राजानमवलम्बते)
राजा - भीरु ! मा भैषीः । ध्रुवमनेन पाराशर्यस्य भ्रमेण भवि-
तव्यम् ।
नामनी वासोयुगले प्रेषिते । तद् वसायामेते ।
(क) जीवितास्मि तातस्य प्रसादेन ।
(ख) सखि! रम्भे ! जम्बूनदिकारूपेण राक्षसी गुरूणामपि किमपि करोति । तद्
गत्वा निवेद्य परमार्थमागच्छावः ।
(ग) भो अपसर्पत अपसर्पत । एतद् दावाग्निप्रदीप्यमानमञ्जनशैलशिखरमम्व-
रान्निपतति ।
(घ) आर्यपुत्र ! परित्रायस्व परित्रायस्व ।
ओसक्कह ओसक्कह अपसर्पत अपसर्पत । एतद् दावाग्निप्रदीप्यमानमञ्जन -
शैलशिखरमम्बरान्निपततीति राक्षसीं दृष्ट्वा भ्रमेण विदूषकस्य वचनम् ||
१. 'का--जी' इति क घ. पाठः. २. 'ह्मि ।रा' इति क. ख-घ. पाठ:. ३. 'जा--भ' इति
क.घ. पाठ.. ४, ‘थ्ये) ओ' इति क'ख-घ, पाठः,<noinclude></noinclude>
fbgcbka2o89stog9mskm5qx8twmps33
पृष्ठम्:अद्भुतसागरः.djvu/४२५
104
125975
343376
2022-08-13T06:13:38Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४१४|center=अद्भुतसागरे}}</noinclude><small>मयूरचित्रे तु ।</small>
{{bold|<poem>{{gap}}वापीकूपतडागानामतिवारि यदा भवेत् ।
{{gap}}दुर्भिक्षं मरणं चैव जायते च तदा भयम् ॥
{{gap}}अन्यस्तत्र भवेद्राजा तथैवान्यः पुरोहितः ।
{{gap}}शान्तिस्तु षोडशी कार्या या सा दिव्यप्रचोदिता ॥
{{gap}}वरुणस्येति मन्त्रेण वृद्धौ वाप्यादिकस्य वा ।
{{gap}}अपामार्गस्य जुहुयात् समिधो भूश्च दक्षिणा ॥
{{gap}}गायत्रीजपहोमौ वा कूपस्योद्गिरणे स्मृतः ।
{{gap}}भोजयेद्ब्राह्मणांँश्चैव घृतक्षीरगुडोदनैः ॥
{{gap}}पायसैर्मधुसंयुक्तैः क्षीरशान्तिं च कारयेत् ।</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}प्रतिस्रोतो वहानद्यः कूलान्यपहरन्ति च ।
{{gap}}तथा उन्मार्गगामिन्यः शुष्यन्ति च जलाशयाः ॥
{{gap}}प्रद्रवन्ति सफेनाश्च वधाय नृपतेर्मताः ।
{{gap}}उद्गिरन्ति जलं कूपाः पुष्करिण्यो ह्नदास्तथा ॥
{{gap}}यदि वाऽप्यथ वा धूमस्तेभ्यः संदृश्यते यदि ।
{{gap}}गर्जत्यम्बुदनिर्घोषो राज्ञो निधनमादिशेत् ॥
{{gap}}दुर्भिक्षं मरकं चैव ग्रामस्योत्सादनं भवेत् ।
{{gap}}एकादशी ततः शान्तिः कर्त्तव्या दिव्यचोदिता च ॥</poem>}}
<small>आत्रेये ।</small>
{{bold|<poem>{{gap}}उद्गिरत्युदक्तं यत्र कर्करीकलशादिकम् ।
{{gap}}वरुणं पूजयेत् तत्र वारुणीं शान्तिमाचरेत् ॥
{{gap}}महाव्याहृतिभिर्होम आपुष्पैरपराजितैः ।
{{gap}}चन्द्रस्वस्तिकमन्त्रेण चाज्यं हुत्वा विशेषतः ॥</poem>}}<noinclude></noinclude>
0hrm3j7afddtuy75e6ck4lfhtxt952w
पृष्ठम्:तपतीसंवरणम्.djvu/२१७
104
125976
343378
2022-08-13T06:14:58Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>पष्टोऽङ्कः ।
(प्रविश्य कर्णपूरहस्तः सम्भ्रान्तो विदूषकः )
विदूषकः - (पुनस्तदेव पठति)
(ततः प्रविशति शरपञ्जरनिरुद्धा पतन्ती राक्षसी)
२०३
राक्षसी ---(राजानमवलोक्य) (क) ळक्खदु मं महाळाए ळक्खर्दु ।
मं
(राज्ञः पादयोः पतति)
विदूषकः - (ख) पढमं एदाए सव्वभक्खाए मुहादो रक्खदु मं
वअस्सो, पञ्चा गैं| (राज्ञः पश्चादात्मानं व्यवदधाति)
नायिका --- (ग) अय्यउत्त! वेवन्ति मे गत्ताणि । तुरिअं विस-
ज्जीअदु एसा रक्खसी ।
राज-- प्रिये ! अलं भयेन । नन्वहमस्मि । (राक्षसीमवलोक्य) कासि ।
कुतस्ते व्यसनम् ।
राक्षसी --- (आत्मगतम्) (घ) शचप्पिए एशे। ता शचं एव्व भ
णिअ अत्ताणं मुञ्चावइश्शं । (प्रकाशम्) शुणादु महाळाए ।
(क) रक्षतु मां महाराजो रक्षतु ।
(ख) प्रथममतस्याः सर्वभक्षाया मुखाद्रक्षतु मां वयस्यः, पश्चादेनाम् ।
(ग) आर्यपुत्र! वेपन्ते मे गात्राणि । त्वरितं विसृज्यतामेषा राक्षसी ।
(घ) सत्यप्रिय एषः । तत् सत्यमेव भणित्वात्मानं मोचयिष्यामि । शृणोतु महाराजः ।
ततः शरपञ्जरनिरुद्धा राक्षसी राजानं शरणं प्रार्थयते - रक्षतु रक्षतु मां
महाराजः ।।
पूर्वमेतस्याः सर्वभक्षायाः मुखान्मां रक्षतु, पश्चादेनाम् ॥
ततो राक्षसीं पृच्छ(ति – का) सि कुतस्ते व्यसनमिति ॥
ततः सा निरूपयति - सत्यप्रिय एषः । तत् सत्यमेव भणित्वात्मानं
---
क-ख-घ. पाठ.,
१. 'सी- (सभयम् ) ळ' इति ग. पाठः, 'सी-ळ' इति ख. पाठ:. २. 'दु । वि' इति
३. 'णं । ना' इति क-ख. पाठः, ४. 'जा--अ' इति क ख घ. पाठः,
५. 'अलमलं' इति ख. पाठः,<noinclude></noinclude>
8z9ev3zlw0xmkcfupn2d6ewkt0ot2gm
343379
343378
2022-08-13T06:17:00Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>पष्टोऽङ्कः ।
(प्रविश्य कर्णपूरहस्तः सम्भ्रान्तो विदूषकः )
विदूषकः - (पुनस्तदेव पठति)
(ततः प्रविशति शरपञ्जरनिरुद्धा पतन्ती राक्षसी)
२०३
राक्षसी ---(राजानमवलोक्य) (क) ळक्खदु मं महाळाए ळक्खदु ।
(राज्ञः पादयोः पतति)
विदूषकः - (ख) पढमं एदाए सव्वभक्खाए मुहादो रक्खदु मं
वअस्सो, पञ्चा णं। (राज्ञः पश्चादात्मानं व्यवदधाति)
नायिका --- (ग) अय्यउत्त! वेवन्ति मे गत्ताणि । तुरिअं विस-
ज्जीअदु एसा रक्खसी ।
राज-- प्रिये ! अलं भयेन । नन्वहमस्मि । (राक्षसीमवलोक्य) क्वासि ।
कुतस्ते व्यसनम् ।
राक्षसी --- (आत्मगतम्) (घ) शचप्पिए एशे। ता शच्चं एव्व भ
णिअ अत्ताणं मुञ्चावइश्शं । (प्रकाशम्) शुणादु महाळाए ।
(क) रक्षतु मां महाराजो रक्षतु ।
(ख) प्रथममतस्याः सर्वभक्षाया मुखाद्रक्षतु मां वयस्यः, पश्चादेनाम् ।
(ग) आर्यपुत्र! वेपन्ते मे गात्राणि । त्वरितं विसृज्यतामेषा राक्षसी ।
(घ) सत्यप्रिय एषः । तत् सत्यमेव भणित्वात्मानं मोचयिष्यामि । शृणोतु महाराजः ।
ततः शरपञ्जरनिरुद्धा राक्षसी राजानं शरणं प्रार्थयते - रक्षतु रक्षतु मां
महाराजः ।।
पूर्वमेतस्याः सर्वभक्षायाः मुखान्मां रक्षतु, पश्चादेनाम् ॥
ततो राक्षसीं पृच्छ(ति – का) सि कुतस्ते व्यसनमिति ॥
ततः सा निरूपयति - सत्यप्रिय एषः । तत् सत्यमेव भणित्वात्मानं
---
क-ख-घ. पाठ.,
१. 'सी- (सभयम् ) ळ' इति ग. पाठः, 'सी-ळ' इति ख. पाठ:. २. 'दु । वि' इति
३. 'णं । ना' इति क-ख. पाठः, ४. 'जा--अ' इति क ख घ. पाठः,
५. 'अलमलं' इति ख. पाठः,<noinclude></noinclude>
1grwkz1j9zd0f3w2h7knpkxsms8lpmj
पृष्ठम्:तपतीसंवरणम्.djvu/२१८
104
125977
343380
2022-08-13T06:17:25Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
अहं मोहिणिआ णाम ळक्खशी तुए वावादिअपुत्तशदो
तहिं इशिप्पभावपाडेहदकम्मा अज्ज एत्थ आअच्छिअ
ळम्भाए जम्बूणदिभाए अ रूवेण शआणि शशहीअणं
तुमं किदमळणववशाअं कळिअ शूळळोअं गच्छन्ती अ-
न्तळा तुह तणअं वशिट्टेण शह आअच्छन्तं खाइदुकामा
णिळुद्धम्बळगमणशत्तीहिं शळेहिं तेण एव्वं काळिदमि ।
ता माळशेढुं एवं महाळाए ।
विदूषकः --- (ससम्म जनान्तिकम् ) (क) भो वअस्स ! किं अज्ज
एदाए किदं ।
राजां--(कण) एवमिव ।
अहं मोहिनिका नाम राक्षसी त्वया व्यापादितपुत्रशता तस्मिन् ऋषिप्रभा-
वप्रतिहतकर्माद्यात्रागत्य रम्भाया जम्बूनदिकायाश्च रूपेण सजानिं ससखीजनं
त्वां कृतमरणव्यवसायं कृत्वा सूर्यलोकं गच्छन्ती अन्तरा तव तनयं वसि-
ष्टेन सहागच्छन्तं खादितुकामा निरुद्धाम्बरगमनशक्तिभिः शरैस्तेनैवं कारि-
तास्मि । तन्मर्पयत्वेतन्महाराजः ।
(क) भो वयस्य ! किमयैतया कृतम् ।
मोचयिष्यामि इति । पुन: प्रकाशमाह --- शृणोतु महाराजः । अहं मोहिनिका
नाम राक्षसी त्वया व्यापदितपुत्रशता तस्मिन् ऋषिप्रभावप्रतिहतकर्माद्यात्रा-
गत्य रम्भाया जम्बूनदिकायाश्च रूपेण सजानिं ससखीजनं त्वां कृतमरणव्यव-
सायं कृत्वा सूर्यलोकं गच्छन्ती अन्तरा तव तनयं वसिष्ठेन सहागच्छन्तं खादि-
तुकामा निरुद्धाम्बरगमनशक्तिभिः शरैः तेनैवं कारितास्मि । तन्मर्षयत्वेतन्महा-
राजः ॥
तच्छ्रुत्वा
भो वयस्य ! किमेतया कृतमिति तत्कृतमजानानः पृच्छति ॥
एवमिवेति तदवस्थानिवेदनम् ||
१. 'दा विउणिअलीशा त' इति क. घ. पाठः २. 'दुमं म' इति पाठ 'दु म' इति
ख. पाठ:. ३. 'मं) भो ' इति ख. पाठः, 'मं) वअस्स! किं एत्थ ए' इति क. पाठ: ४. 'एत्थ ए'
इति घ. पाठ:. ५. 'जा--ए' इति ख. पाठ:.<noinclude></noinclude>
ryard3jct6kllh4lr0ye2m7koeihiki
343381
343380
2022-08-13T06:20:36Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
अहं मोहिणिआ णाम ळक्खशी तुए वावादिअपुत्तशदा
तहिं इशिप्पभावपडिहदकम्मा अज्ज एत्थ आअच्छिअ
ळम्भाए जम्बूणदिभाए अ रूवेण शआणि शशहीअणं
तुमं किदमळणववशाअं कळिअ शूळळोअं गच्छन्ती अ-
न्तळा तुह तणअं वशिट्टेण शह आअच्छन्तं खाइदुकामा
णिळुद्धम्बळगमणशत्तीहिं शळेहिं तेण एव्वं काळिदह्मि ।
ता मळिशेढुं एवं महाळाए ।
विदूषकः --- (ससम्भ्रमं जनान्तिकम् ) (क) भो वअस्स ! किं अज्ज
एदाए किदं ।
राजां--(कण) एवमिव ।
अहं मोहिनिका नाम राक्षसी त्वया व्यापादितपुत्रशता तस्मिन् ऋषिप्रभा-
वप्रतिहतकर्माद्यात्रागत्य रम्भाया जम्बूनदिकायाश्च रूपेण सजानिं ससखीजनं
त्वां कृतमरणव्यवसायं कृत्वा सूर्यलोकं गच्छन्ती अन्तरा तव तनयं वसि-
ष्टेन सहागच्छन्तं खादितुकामा निरुद्धाम्बरगमनशक्तिभिः शरैस्तेनैवं कारि-
तास्मि । तन्मर्षयत्वेतन्महाराजः ।
(क) भो वयस्य ! किमयैतया कृतम् ।
मोचयिष्यामि इति । पुन: प्रकाशमाह --- शृणोतु महाराजः । अहं मोहिनिका
नाम राक्षसी त्वया व्यापदितपुत्रशता तस्मिन् ऋषिप्रभावप्रतिहतकर्माद्यात्रा-
गत्य रम्भाया जम्बूनदिकायाश्च रूपेण सजानिं ससखीजनं त्वां कृतमरणव्यव-
सायं कृत्वा सूर्यलोकं गच्छन्ती अन्तरा तव तनयं वसिष्ठेन सहागच्छन्तं खादि-
तुकामा निरुद्धाम्बरगमनशक्तिभिः शरैः तेनैवं कारितास्मि । तन्मर्षयत्वेतन्महा-
राजः ॥
तच्छ्रुत्वा
भो वयस्य ! किमेतया कृतमिति तत्कृतमजानानः पृच्छति ॥
एवमिवेति तदवस्थानिवेदनम् ||
१. 'दा विउणिअलीशा त' इति क. घ. पाठः २. 'दुमं म' इति पाठ 'दु म' इति
ख. पाठ:. ३. 'मं) भो ' इति ख. पाठः, 'मं) वअस्स! किं एत्थ ए' इति क. पाठ: ४. 'एत्थ ए'
इति घ. पाठ:. ५. 'जा--ए' इति ख. पाठ:.<noinclude></noinclude>
iwh2aeb64gqhlntktyibfs2vcb6wxej
पृष्ठम्:तपतीसंवरणम्.djvu/२१९
104
125978
343382
2022-08-13T06:21:21Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>षष्टोऽङ्कः ।
२०५
विदूषक:--- (क) अहो अचाहिं । (राक्षसीमक्लोक्य) हदासे ! एत्तिअं
उवआरं करन्ती तुमं अरक्खिन कहं चिट्ठा |
नायिका---(आत्मगतम्) (ख) कहं अणवच्चाए मम तणओ । अहव
बहुपरिग्गहो अय्यउन्तो।
राजा--- (सस्मितम्) सकलमेतदुपपन्नम् । कः पुनर्मम तनयप्रसङ्गः ।
(ततः प्रविशति वसिष्टश्चापहस्तः कुमारश्च )
वसिष्ठः --- अहं तावत् -
क्षीराम्भोधौ प्रथमपुरुषं ब्रह्मलोके विरिवं
कैलासाद्रौ विषमनयनं नाकपृष्ठे महेन्द्रम् ।
कृत्वा साक्षादथ च मिहिरं तस्य दौहित्रमेनं
दातुं पित्रोः पुरसुपगतः पौरवीयामिदानीम् ॥ १० ॥
(क) अहो अत्याहितम् । हताशे ! इयन्तमुपकारं कुर्वती त्यामरक्षित्वा कथं
तिष्ठामः ।
(ख) कथमनपत्याया मम तनयः । अथवा बहुपरिग्रह आर्यपुत्रः ।
हताशे ! इयन्तमुपकारं कुर्वतीं त्वामरक्षित्वा कथं तिष्टाम इति विरुद्ध-
लक्षणयाक्षेपः ॥
--
तत्र नायिका विमृशति – कथमनपत्याया मम तनयोत्पत्तिः । अथवा
बहुपरिग्रह आर्यपुत्रः, अतोऽन्यस्यामपि पुत्रोत्पत्तिर्घटते ।।
सकलमेतदुपपन्नमिति । अनयोक्ते कुत्रापि नानुपपत्तिः । मम तनय-
प्रसङ्गः पुनः कः । मम तनयप्रस्तावः तव तनयमागच्छन्तमित्युक्तं कथं
घटत इति विमर्शः ॥
अथ कुमारमानेतुं प्राप्तो वसिष्ठः स्वामवस्थां प्रस्तौति - अहं तावदित्या-
दि । अहं तावदिदानीं पौरवीयां पुरमुपगतः । इदानीं प्राप्तावसरतया तदेव
प्रतिपादयति – क्षीराम्भोधौ प्रथमपुरुषं साक्षात्कृत्य प्रथम पुरुष प्रथमपुरुषत्वेन
श्रुतिप्रसिद्धं नारायणं प्रत्यक्षीकृत्य पुनर्ब्रह्मलोके स्थितं विरिञ्चम् । तदनन्तरं
-
१. 'णअप्पसङ्गो ।' ख-घ. पाठः.<noinclude></noinclude>
q53jdfxgb41nbz007vonbgu1vo6c609
343383
343382
2022-08-13T06:23:49Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्टोऽङ्कः ।
२०५
विदूषक:--- (क) अहो अच्चाहिदं । (राक्षसीमवलोक्य) हदासे ! एत्तिअं
उवआरं करन्ती तुमं अरक्खिन कहं चिट्ठह्म |
नायिका---(आत्मगतम्) (ख) कहं अणवच्चाए मम तणओ । अहव
बहुपरिग्गहो अय्यउन्तो।
राजा--- (सस्मितम्) सकलमेतदुपपन्नम् । कः पुनर्मम तनयप्रसङ्गः ।
(ततः प्रविशति वसिष्टश्चापहस्तः कुमारश्च )
वसिष्ठः --- अहं तावत् -
क्षीराम्भोधौ प्रथमपुरुषं ब्रह्मलोके विरिञ्चं
कैलासाद्रौ विषमनयनं नाकपृष्ठे महेन्द्रम् ।
कृत्वा साक्षादथ च मिहिरं तस्य दौहित्रमेनं
दातुं पित्रोः पुरमुपगतः पौरवीयामिदानीम् ॥ १० ॥
(क) अहो अत्याहितम् । हताशे ! इयन्तमुपकारं कुर्वती त्यामरक्षित्वा कथं
तिष्ठामः ।
(ख) कथमनपत्याया मम तनयः । अथवा बहुपरिग्रह आर्यपुत्रः ।
हताशे ! इयन्तमुपकारं कुर्वतीं त्वामरक्षित्वा कथं तिष्टाम इति विरुद्ध-
लक्षणयाक्षेपः ॥
--
तत्र नायिका विमृशति – कथमनपत्याया मम तनयोत्पत्तिः । अथवा
बहुपरिग्रह आर्यपुत्रः, अतोऽन्यस्यामपि पुत्रोत्पत्तिर्घटते ।।
सकलमेतदुपपन्नमिति । अनयोक्ते कुत्रापि नानुपपत्तिः । मम तनय-
प्रसङ्गः पुनः कः । मम तनयप्रस्तावः तव तनयमागच्छन्तमित्युक्तं कथं
घटत इति विमर्शः ॥
अथ कुमारमानेतुं प्राप्तो वसिष्ठः स्वामवस्थां प्रस्तौति - अहं तावदित्या-
दि । अहं तावदिदानीं पौरवीयां पुरमुपगतः । इदानीं प्राप्तावसरतया तदेव
प्रतिपादयति – क्षीराम्भोधौ प्रथमपुरुषं साक्षात्कृत्य प्रथम पुरुष प्रथमपुरुषत्वेन
श्रुतिप्रसिद्धं नारायणं प्रत्यक्षीकृत्य पुनर्ब्रह्मलोके स्थितं विरिञ्चम् । तदनन्तरं
-
१. 'णअप्पसङ्गो ।' ख-घ. पाठः.<noinclude></noinclude>
95p8rihb7nidhlrh3xp1jpbbtubqncf
पृष्ठम्:अद्भुतसागरः.djvu/४२६
104
125979
343384
2022-08-13T06:23:53Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ संपातानानयेत् पात्रे तैलपूर्ण ततो जलम् । हुत्वा शान्त्युदकं तत्र तेनाभ्युक्षेच्च सर्वतः ॥ तिलधेनुर्दक्षिणाऽत्र होत्रे देया यथाविधि । उददानं त देवाय स्वस्था... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=जलाशयाद्भुतावर्त्तः ।|right=४१५}}</noinclude>संपातानानयेत् पात्रे तैलपूर्ण ततो जलम् ।
हुत्वा शान्त्युदकं तत्र तेनाभ्युक्षेच्च सर्वतः ॥
तिलधेनुर्दक्षिणाऽत्र होत्रे देया यथाविधि ।
उददानं त देवाय स्वस्थाने विनिवेशयेत् ॥
ध्रुवोऽसीत्यादिमन्त्रेण पूरयेदुदकेन तत् ।
हिरण्यवर्णा इत्यादि सूक्रेन द्दिजपुङ्गव ॥
<small>वैजवाय: * ।</small>
कूपप्रपतने सौम्यां शान्तिं कुर्याद्यथाविधि ।
सोमं संपूजयेत् सम्यग्वरुणं च जलाधिपम् ॥
<small>अथर्वमुनिः ।</small>
कृपस्योगिरणेऽकस्माद्गर्जने शोषणे तथा ।
धूमायति ज्वलयति कुम्भे च स्वयमुत्थिते ॥
शुक्राद्भुतं विजानीयात् तहारे तं प्रपूजयेत् ।
दधिमध्वाज्यसहिता येनाचरदिति स्फुटम् ॥
उदुम्बरस्य समिधो जुहुयाद्घृतमेव च ।
वस्त्रं सुवर्णधेनुं च दद्याद्विप्राय दक्षिणाम् इति ॥
<small>फलपाकसमयो मयूरचित्रे ।</small>
मासत्रयस्य च मध्ये जनक्षयः इति ।
<small>वराहसंहितायाम् ।</small>
“शोषश्चाशोष्याणां स्रोतोऽन्यत्वं च वर्षार्धम् ।
लोष्टस्य चाम्बुतरणं त्रिभिरेव विपच्यते मासैः”+ ॥
<small>पराशरस्तु ।</small>
मासात् फलति नादेयम्............।
{{rule}}
* विलक्षणमिदं नाम । अस्यास्मिन् ग्रन्थे बहुत्र प्रमाणम् ।
+ नेदम् अ, पुस्तके उपलभ्यते ।<noinclude></noinclude>
poha9g2dxuwgws21d6bu8uyu8s5tjxc
पृष्ठम्:तपतीसंवरणम्.djvu/२२०
104
125980
343385
2022-08-13T06:27:21Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२०६ तपती संचरणे
कुमार:--- (सकौतुकम् )
पूर्वं निर्जेतुर्दानवीयां च सेना-
मासीन्मन्नैवं सा पुष्पवृष्ट्या सुराणाम् ।
प्रीतिं गात्राणामद्य यामावहेयुः
पित्रोः पादानां पांसवो मामकानाम् ॥ ११ ॥
(उभौ परिक्रामतः)
कैलासाद्रौ विषमनयनम् । नाकपृष्ठे महेन्द्रम् । साक्षात्कृत्येत्यनेन तत्तदधिष्ठान-
स्थितानामीश्वराणां साक्षात्कारेण कृतार्थता व्यज्यते । अथचैतदनन्तरं मिहिरं
साक्षात्कृत्य तस्य दौहित्रमेनं पित्रोतुं समर्पयितुम् । अर्थात् तदादेशादिति
सिद्धम् । एतत् सर्वं कृत्वेदानीं पौरवसम्बन्धिनीं पुरमुपगतः । अत्र धर्मरक्ष-
काणामनुग्रह करणं परोपकारदीक्षितानामस्माकं कृत्यमेवेति निरूप्य कृतार्थतया
कथनम् ॥ १० ॥
अथ कुमारः पितृसङ्गमेनासन्नं प्रीतिप्रकर्षं निरूप्याह - - पूर्वमित्यादि ।
अद्य पित्रोः पादानां पांसवो मामकानां गात्राणां यां प्रीतिमावहेयुः । सा पूर्व दान-
वीयां सेनां निर्जेतुः सुराणां पुष्पवृष्ट्यैवं नासीत् । अद्य न तु कालान्तरे ।
पित्रोः पादानां पांसवः तत्पदाम्बुजनमस्कारे पवित्रतया सर्वाङ्गसृताः पादपांसवः ।
गात्राणां यां प्रीतिमावहेयुः । अन्तःकरणप्रीतिपरिपोषेण गात्राणां प्रीतिरित्यु-
क्तम् । अत्राखिलपुरुषार्थमूलभूतेऽस्मज्जन्मफलभूते पितृचरणाम्बुरुहवन्दने भा-
विनः प्रीतिप्रकर्षस्य न सदृशमन्यत् । अतः पादपांसुजानता । पूर्वी मातामहनियो
गेन दानवीयां सेनां निर्जेतुः साधु निर्जेतुः । साधुकारिणि तॄन् । अत एव पुष्प-
वृष्ट्युपपत्तिः । जितवत इत्यर्थः । सुराणां पुष्पवृष्टा शत्रुजयेन प्रहृष्टानां देवानां
पुष्पवृष्ट्या प्रीतिरासीत् । सा तादृशी न | तस्या अन्यत्रासम्भवात् । भूतभावि-
न्योः प्रीत्योर्निरूप्यमाणयोर्भाविन्या एव प्रकर्षः पूर्वमेव सम्भाव्यते एवमिति ।
सा एवं नासीदिति समन्वये सा इत्यनेनैव प्रस्तुतप्रकर्षस्य प्रतिपादनाद् एवमिति
नापेक्षितम् । तथापि पूर्व तादृशी प्रीतिर्यथाकथञ्चित् समापि एवं नासीदिति
योज्यम् । अथवा एवमिमां राक्षसीमिव पूर्वं दानवीं सेनां निर्जेतुरिति
सम्बन्धः ॥ ११ ॥
१, 'तः) राक्षसी-महाळाअ ! विमजीअदु एसा ळक्खसी । वि' इति क. पाठ:<noinclude></noinclude>
kgecc8itixwsp71hkw0vx327i9txwaz
पृष्ठम्:अद्भुतसागरः.djvu/४२७
104
125981
343386
2022-08-13T06:27:37Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ तथा । अनुक्तेष्वपि चान्येषु परं संवत्सरात् फलम् । {{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वलालसेनदेव विरचितेऽद्भुतसागरे जलाशयाद्भुतावर्त्तः । अ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=४१६|center=अद्भुतसागरे}}</noinclude>तथा ।
अनुक्तेष्वपि चान्येषु परं संवत्सरात् फलम् ।
{{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वलालसेनदेव विरचितेऽद्भुतसागरे जलाशयाद्भुतावर्त्तः ।
अथाग्न्यद्भुतावर्त्तः ।}}</poem>}}
<small>तत्र पराशरः ।</small>
अनग्निज्वननमग्नेरज्वालनमवनिपतिविनाशाय-इति ।
<small>अग्नेरज्वलनमिन्धनवतोऽप्यग्नेरज्वलनमित्यर्थः ।</br>
वराहसंहितायां तु ।</small>
राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान् ।
मनुजेश्वरस्य पोडा तस्य सराष्ट्रस्य विज्ञेया ।
तस्य पीडा विनाशरूपा प्रदीप्यत इति प्रशब्देन सातिशयं ज्वलनमाह ।
अतोऽग्निज्वलने पुसां व्याधिराश्वेव जायते ।
इति बृहद्यात्रावचनमीषज्ज्वलनपरम् ।
औशनसे तु ।
अनग्निर्ज्वलते यत्र देशे तूर्णमनिन्धनः ।
यो राजा तस्य देशस्य सदेशः स विनश्यति ॥
वृद्धगर्गसंहितामत्स्यपुराणविष्णुधर्मोत्तरेषु च ।
अनग्निदीप्यते यत्र राष्ट्र भृशमनिन्धनः ।
न दीप्यते वेन्धेनवान् सराष्ट्र: पीडयते नृपः ॥
यत्र राष्ट्रेऽनग्निर्दीप्यतेऽनग्निर्वा निरन्धनो दीप्यते । इन्धनवान् वा न
फलमिति । यदा त्वनिन्धनज्वलनमल्पं भवति तदा राष्ट्रपीडामात्रं फलम् ।
तथा च बार्हस्पत्ये ।
अग्निस्तु दीप्यते राष्ट्रे यत्राकस्माद्दिनेन्धनम् ।
न दीप्यते चेन्धनवान् सराष्ट्रः पीडयते नृपः ॥<noinclude></noinclude>
rou7k93huyxf6afsyxt2iz71pp5af95
343416
343386
2022-08-13T10:13:07Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४१६|center=अद्भुतसागरे}}</noinclude><small>तथा ।</small>
{{bold|<poem>{{gap}}अनुक्तेष्वपि चान्येषु परं संवत्सरात् फलम् ।
</poem>}}{{center|<poem>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वलालसेनदेव विरचितेऽद्भुतसागरे जलाशयाद्भुतावर्त्तः ।
अथाग्न्यद्भुतावर्त्तः ।}}</poem>}}
<small>तत्र पराशरः ।</small>
{{bold|<poem>{{gap}}अनग्निज्वननमग्नेरज्वालनमवनिपतिविनाशाय-<small> इति</small> ।</poem>}}
<small>अग्नेरज्वलनमिन्धनवतोऽप्यग्नेरज्वलनमित्यर्थः ।</br>
वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान् ।
{{gap}}मनुजेश्वरस्य पीडा तस्य सराष्ट्रस्य विज्ञेया ॥</poem>}}
<small>तस्य पीडा विनाशरूपा प्रदीप्यत इति प्रशब्देन सातिशयं ज्वलनमाह ।</small>
{{bold|<poem>{{gap}}अतोऽग्निज्वलने पुसां व्याधिराश्वेव जायते ।</poem>}}
<small>इति बृहद्यात्रावचनमीषज्ज्वलनपरम् ।</br>
औशनसे तु ।</small>
{{bold|<poem>{{gap}}अनग्निर्ज्वलते यत्र देशे तूर्णमनिन्धनः ।
{{gap}}यो राजा तस्य देशस्य सदेशः स विनश्यति ॥</poem>}}
<small>{{gap}}वृद्धगर्गसंहितामत्स्यपुराणविष्णुधर्मोत्तरेषु च ।</small>
{{bold|<poem>{{gap}}अनग्निदीप्यते यत्र राष्ट्र भृशमनिन्धनः ।
{{gap}}न दीप्यते वेन्धेनवान् सराष्ट्र: पीडयते नृपः ॥</poem>}}
<small>यत्र राष्ट्रेऽनग्निर्दीप्यतेऽनग्निर्वा निरन्धनो दीप्यते । इन्धनवान् वा न
फलमिति । यदा त्वनिन्धनज्वलनमल्पं भवति तदा राष्ट्रपीडामात्रं फलम् ।</br>
तथा च बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}अग्निस्तु दीप्यते राष्ट्रे यत्राकस्माद्विनेन्धनम् ।
{{gap}}न दीप्यते चेन्धनवान् सराष्ट्रः पीडयते नृपः ॥
</poem>}}<noinclude></noinclude>
62iytohr01881gtlwa0pnp9rqsxjsbj
343417
343416
2022-08-13T10:13:45Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४१६|center=अद्भुतसागरे}}</noinclude><small>तथा ।</small>
{{bold|<poem>{{gap}}अनुक्तेष्वपि चान्येषु परं संवत्सरात् फलम् ।
</poem>}}{{center|<poem>{{bold|<small>इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वलालसेनदेव विरचितेऽद्भुतसागरे जलाशयाद्भुतावर्त्तः ।</small>
अथाग्न्यद्भुतावर्त्तः ।}}</poem>}}
<small>तत्र पराशरः ।</small>
{{bold|<poem>{{gap}}अनग्निज्वननमग्नेरज्वालनमवनिपतिविनाशाय-<small> इति</small> ।</poem>}}
<small>अग्नेरज्वलनमिन्धनवतोऽप्यग्नेरज्वलनमित्यर्थः ।</br>
वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान् ।
{{gap}}मनुजेश्वरस्य पीडा तस्य सराष्ट्रस्य विज्ञेया ॥</poem>}}
<small>तस्य पीडा विनाशरूपा प्रदीप्यत इति प्रशब्देन सातिशयं ज्वलनमाह ।</small>
{{bold|<poem>{{gap}}अतोऽग्निज्वलने पुसां व्याधिराश्वेव जायते ।</poem>}}
<small>इति बृहद्यात्रावचनमीषज्ज्वलनपरम् ।</br>
औशनसे तु ।</small>
{{bold|<poem>{{gap}}अनग्निर्ज्वलते यत्र देशे तूर्णमनिन्धनः ।
{{gap}}यो राजा तस्य देशस्य सदेशः स विनश्यति ॥</poem>}}
<small>{{gap}}वृद्धगर्गसंहितामत्स्यपुराणविष्णुधर्मोत्तरेषु च ।</small>
{{bold|<poem>{{gap}}अनग्निदीप्यते यत्र राष्ट्र भृशमनिन्धनः ।
{{gap}}न दीप्यते वेन्धेनवान् सराष्ट्र: पीडयते नृपः ॥</poem>}}
<small>यत्र राष्ट्रेऽनग्निर्दीप्यतेऽनग्निर्वा निरन्धनो दीप्यते । इन्धनवान् वा न
फलमिति । यदा त्वनिन्धनज्वलनमल्पं भवति तदा राष्ट्रपीडामात्रं फलम् ।</br>
तथा च बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}अग्निस्तु दीप्यते राष्ट्रे यत्राकस्माद्विनेन्धनम् ।
{{gap}}न दीप्यते चेन्धनवान् सराष्ट्रः पीडयते नृपः ॥
</poem>}}<noinclude></noinclude>
8frxuqpix8vs5ez90hkpn15lwav1lbs
पृष्ठम्:तपतीसंवरणम्.djvu/२२१
104
125982
343394
2022-08-13T09:39:27Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
२०७
विदूषके: - (स्मृत्वॉ) (क) रक्खसीसम्मलेण एत्तिअं वेळं विसु-
मरिदो एसो कण्णेउरो ।
राजौ – (सस्मितम्) अनवसरे वर्णितः कर्णपूरः । अथवाय-
मेव वावसरः । अयं हि ---
सुरभिः सुकुमारो मे कण्टकयन् गात्रयष्टिमाश्लेषात् ।
भूयोऽप्यात्मसमस्ते वतंसको यातु कणीन्तम् ॥ १२ ॥
(कर्णपूरमर्पयति)
राक्षसी --- (ख) महाळाअ ! विशज्जीअदु एशा ळैक्खशी ।
राजा --- अपेहि तावत् (अस्त्रबन्धं मुञ्चति)
राक्षसी ---(ग) चिळं जीवह । (निष्क्रान्ता)
(क) राक्षसीसम्भ्रमेणेयती वेलां विस्मृत एष कर्णपूरः ।
(ख) महाराज ! विसृज्यतामेषा राक्षसी ।
(ग) चिरं जीवतम् ।
गतयोर्विदूषकः स्वप्रवृत्तिमाह -राक्षसीसम्भ्रमंत
कालं विस्मृतः कर्णपूरः, तत आनीतोऽपि न प्रकाशितः । तद् गृह्यतामिति शेषः ॥
---
अनवसरे दर्शित इति । अस्य नायमवसरः विरहस्यातीतत्वादिति भावः ।
अथवायमेव वावसर इति । स्वस्थानप्राप्तेरिति शेषः । ततः प्रियाभिमुखं
बदति – सुरभिरित्यादि । अयं वतंसकः भूयोऽपि ते कर्णा(न्तं)यातु । यतः
आत्मसमः त्वत्समः । साम्यमुपपादयति - सुरभि: नाणेन्द्रियप्रीतिकरः । त्वमपि
तथा । सुकुमारः मृदुतरमन्दारपल्लवकल्पितत्वादतिसुकुमारः । त्वमपि सौकुमार्या -
धिदेवता । आश्लेषात् मे गात्रयष्टिं कण्टकयन् त्वदलाभे सन्तापशान्तये समा-
लिष्टो मे गात्रयष्टिं कण्टकयन् | त्वं तथेति किमुच्यते । सर्वथात्मसमस्यास्य
स्वस्थानस्थितिरेव शोभतेतराम् इत्युक्ता कर्णपूरं तत्कर्णे समर्पयति ॥ १२ ॥
१. 'कः --र' इति क ख घ. पाठ:. २. 'त्वा) एत्तिअं वेळ रक्खसीसम्भमेण वि' इति ग. पाठः,
३. 'जा-अ' इति ख, पाठः, ४. ‘रक्खसी ।' इति ग. पाठः ५. 'व (नि' इति ख-घ, पाठः<noinclude></noinclude>
9kyv30zpdg4tfnti0rsjrdrxohw1qks
343398
343394
2022-08-13T09:43:49Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
२०७
विदूषके: - (स्मृत्वा) (क) रक्खसीसम्मलेण एत्तिअं वेळं विसु-
मरिदो एसो कण्णेउरो ।
राजा – (सस्मितम्) अनवसरे वर्णितः कर्णपूरः । अथवाय-
मेव वावसरः । अयं हि ---
सुरभिः सुकुमारो मे कण्टकयन् गात्रयष्टिमाश्लेषात् ।
भूयोऽप्यात्मसमस्ते वतंसको यातु कर्णान्तम् ॥ १२ ॥
(कर्णपूरमर्पयति)
राक्षसी --- (ख) महाळाअ ! विशज्जीअदु एशा ळक्खशी ।
राजा --- अपेहि तावत् (अस्त्रबन्धं मुञ्चति)
राक्षसी ---(ग) चिळं जीवह । (निष्क्रान्ता)
(क) राक्षसीसम्भ्रमेणेयती वेलां विस्मृत एष कर्णपूरः ।
(ख) महाराज ! विसृज्यतामेषा राक्षसी ।
(ग) चिरं जीवतम् ।
अथ तयोरनागतयोर्विदूषकः स्वप्रवृत्तिमाह -राक्षसीसम्भ्रेणेयन्तं
कालं विस्मृतः कर्णपूरः, तत आनीतोऽपि न प्रकाशितः । तद् गृह्यतामिति शेषः ॥
---
अनवसरे दर्शित इति । अस्य नायमवसरः विरहस्यातीतत्वादिति भावः ।
अथवायमेव वावसर इति । स्वस्थानप्राप्तेरिति शेषः । ततः प्रियाभिमुखं
वदति – सुरभिरित्यादि । अयं वतंसकः भूयोऽपि ते कर्णा(न्तं)यातु । यतः
आत्मसमः त्वत्समः । साम्यमुपपादयति - सुरभि: नाणेन्द्रियप्रीतिकरः । त्वमपि
तथा । सुकुमारः मृदुतरमन्दारपल्लवकल्पितत्वादतिसुकुमारः । त्वमपि सौकुमार्या -
धिदेवता । आश्लेषात् मे गात्रयष्टिं कण्टकयन् त्वदलाभे सन्तापशान्तये समा-
श्लिष्टो मे गात्रयष्टिं कण्टकयन् | त्वं तथेति किमुच्यते । सर्वथात्मसमस्यास्य
स्वस्थानस्थितिरेव शोभतेतराम् इत्युक्ता कर्णपूरं तत्कर्णे समर्पयति ॥ १२ ॥
१. 'कः --र' इति क ख घ. पाठ:. २. 'त्वा) एत्तिअं वेळ रक्खसीसम्भमेण वि' इति ग. पाठः,
३. 'जा-अ' इति ख, पाठः, ४. ‘रक्खसी ।' इति ग. पाठः ५. 'व (नि' इति ख-घ, पाठः<noinclude></noinclude>
evgv2rurn0dgqc0u1m0mublvabkh7qm
पृष्ठम्:तपतीसंवरणम्.djvu/२२२
104
125983
343399
2022-08-13T09:44:10Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>२०८
तपतीसंवरणे
वसिष्ठः- (अधोबिखोक्य) वत्स ! एतौ ते पितरौ तिष्ठतः । तदेह्य-
बतरावेः । (अवतरणं नाटयतः)
राजां--- (बिटोक्य) अये गुरवः सम्प्राप्ताः । (उपसृत्य) भगवन् !
अभिवादये ।
नायिका - (क) भअवं वन्दामि।
वसिष्ठः --- (उभाववलोक्य )
परिवृद्धरसानुकूलभावं गुणवत् प्रोज्ज्वलसन्धि सम्प्रहर्षम् ।
ललितं ललिताङ्गमङ्गभाजां तपतीसंवरणं तनोतु दीर्घम् ॥ १३ ॥
(क) भगवन् ! वन्दे ।
अथ वसिष्ठोऽयो विलोक्य एतौ ते पितरौ तिष्ठतः । तदेयवतराव इत्यु-
क्त्वावतीर्णः ॥
अथ राजा सम्भ्रमेण दृष्टा अये गुरवः सम्प्राप्ता इत्युक्त्वोपसृत्य भगव-
न्नभिवादय इति समुद्राचारं प्रयुक्तवान् ||
नायिका च भगवन् ! वन्दे इति (मनस्तु ? नमस्कृ) तवती ॥
-
अथ वसिष्ठस्तावभिमुखीकृत्याशिमं प्रयु । परिदृद्धेत्यादि । तपती-
संवरणं तपती च संवरणश्चेति द्वन्द्वैकवद्भावेन निर्देशः । तेनैव नपुंसकत्वम् ।
तपतीसंवरणाख्यमिदं मिथुनम् अङ्गभाजां सर्वेषामेव देहिनां दीर्घं चिरकालमवि-
च्छिन्नं सम्प्रहर्षं सम्यञ्चं दुःखामिश्रं प्रहर्षे तनोतु । सम्यक्परिपालनेन प्रजाप्रीति-
रेवास्य मुख्यकर्तव्यमिति तदेवाशास्यते । किमस्य मिथुनस्यातिलोभनीयत्वमि-
त्यत्राह – परिवृद्धरसानुकूलभावं परिवृद्धस्य निरोधकाभावेन परितः प्रवृद्धस्य
रसस्य परस्परानुरागस्यानुकूलो भावो मनोवृत्तिर्यस्य तादृशम् । तथा गुणवत्
सौशील्यादिप्रशस्तसकलगुणयुक्तम् । तथा प्रोज्ज्वलसन्धि सन्धिः संश्लेषः स
वंशेन वयसा गुणैश्च प्रोज्ज्वलः शिवयोरिव यस्य तत् । तथा ललितं मधुरस्वभा
वम् । ललिताङ्गं सुन्दरसुकुमारकरचरणादिसमेधितम् । एवम्भूतत्वाल्लोकोत्तरमि-
थुनमनेकं कालमवनितलमलङ्करोत्वित्यर्थः । अत्र शब्दशक्त्या कवेः स्व-
१. 'वः । रा' इति ख. पाठः. २. 'जा-अ' इति क ख घ. पाठः<noinclude></noinclude>
i6ez4yhodzpgnv5pseg8n1sp90b8sdt
343400
343399
2022-08-13T09:47:21Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२०८
तपतीसंवरणे
वसिष्ठः- (अधो विखोक्य) वत्स ! एतौ ते पितरौ तिष्ठतः । तदेह्य-
वतरावेः । (अवतरणं नाटयतः)
राजां--- (विलोक्य) अये गुरवः सम्प्राप्ताः । (उपसृत्य) भगवन् !
अभिवादये ।
नायिका - (क) भअवं वन्दामि।
वसिष्ठः --- (उभाववलोक्य )
परिवृद्धरसानुकूलभावं गुणवत् प्रोज्ज्वलसन्धि सम्प्रहर्षम् ।
ललितं ललिताङ्गमङ्गभाजां तपतीसंवरणं तनोतु दीर्घम् ॥ १३ ॥
(क) भगवन् ! वन्दे ।
अथ वसिष्ठोऽयो विलोक्य एतौ ते पितरौ तिष्ठतः । तदेयवतराव इत्यु-
क्त्वावतीर्णः ॥
अथ राजा सम्भ्रमेण दृष्टा अये गुरवः सम्प्राप्ता इत्युक्त्वोपसृत्य भगव-
न्नभिवादय इति समुद्राचारं प्रयुक्तवान् ||
नायिका च भगवन् ! वन्दे इति (मनस्तु ? नमस्कृ) तवती ॥
-
अथ वसिष्ठस्तावभिमुखीकृत्याशिषं प्रयुङ्के । परिदृद्धेत्यादि । तपती-
संवरणं तपती च संवरणश्चेति द्वन्द्वैकवद्भावेन निर्देशः । तेनैव नपुंसकत्वम् ।
तपतीसंवरणाख्यमिदं मिथुनम् अङ्गभाजां सर्वेषामेव देहिनां दीर्घं चिरकालमवि-
च्छिन्नं सम्प्रहर्षं सम्यञ्चं दुःखामिश्रं प्रहर्षं तनोतु । सम्यक्परिपालनेन प्रजाप्रीति-
रेवास्य मुख्यकर्तव्यमिति तदेवाशास्यते । किमस्य मिथुनस्यातिलोभनीयत्वमि-
त्यत्राह – परिवृद्धरसानुकूलभावं परिवृद्धस्य निरोधकाभावेन परितः प्रवृद्धस्य
रसस्य परस्परानुरागस्यानुकूलो भावो मनोवृत्तिर्यस्य तादृशम् । तथा गुणवत्
सौशील्यादिप्रशस्तसकलगुणयुक्तम् । तथा प्रोज्ज्वलसन्धि सन्धिः संश्लेषः स
वंशेन वयसा गुणैश्च प्रोज्ज्वलः शिवयोरिव यस्य तत् । तथा ललितं मधुरस्वभा
वम् । ललिताङ्गं सुन्दरसुकुमारकरचरणादिसमेधितम् । एवम्भूतत्वाल्लोकोत्तरमि-
थुनमनेकं कालमवनितलमलङ्करोत्वित्यर्थः । अत्र शब्दशक्त्या कवेः स्व-
१. 'वः । रा' इति ख. पाठः. २. 'जा-अ' इति क ख घ. पाठः<noinclude></noinclude>
bc6haqiiitiyyguhkul55c12tta5onx
पृष्ठम्:तपतीसंवरणम्.djvu/२२३
104
125984
343401
2022-08-13T09:47:41Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
वत्स ! वन्दस्व पितरौ ।
कुमार:- (सप्रणामधू )
मूर्ध्ना नम्रेण ताम्राणि पादपङ्केरुहाणि वाम् ।
तापत्यो वन्दते पित्रोरेष सांवरणिः कुरुः ॥ १४ ॥
राजौ--- (सस्पृहमवलोक्यै सरोमाञ्चम् ) वत्स ! योऽसि कोऽसि, चक्र-
वर्त्ती भूयाः 1
प्रबन्धस्य प्रसरणाशंसा व्यज्यते । तत्र तपतीसंवरणाख्यं नाटकम् अङ्गभाजां
“देवानामिदमामनन्ती "त्युक्तवत् सर्वेषामेव तत्तदधिकारोचितरससमर्पणेन पर-
मानन्दं तनोतु । एतदस्य मुख्यं फलं, यद् रसचर्वणेन सामाजिकाना-
मानन्दकरत्वम् । तादृशं गुणसामग्रचमाह परिवृद्धानां तत्तदुचितवि-
भावानुभावव्यभिचारिसमेधितस्थायिरूपाणां रसानां शृङ्गारादीनामङ्गाङ्गिभावस्थि-
तानाम् अनुकूला भावा निर्वेदादयो यत्र । तथा गुणवत् काव्यनाटकोचितशब्दा-
र्थरसाश्रयगुणसम्पन्नम् । तथा प्रोज्ज्वलाः तत्तदितिवृत्तांशनिर्व्यूढाः । आरम्भयत्न-
प्राप्त्याशानियतातिफलागमरूपाय स्थापञ्चकबीजबिन्दुपता का प्रकारी कार्यलक्षणार्थप्रकृ-
तिपञ्चकविभक्तमुखप्रतिमुखगर्भावमर्शनिर्वहणरूपसन्धिपञ्चकविशिष्टम् । ललितं
ललिताख्यनाटकजातिरूपम् । ललिताङ्गं ललितसन्ध्याश्रयचतुष्षष्ट्यङ्गयुक्तम् ।
अथवा ललिताङ्गानि षट्त्रिंशदूभूषणानि । अङ्गभाजाम् अङ्गप्रयोगभाजां नाट्योप-
जीविनामिति च विवक्षितम् ।
Bayar
“पूर्ण चैव प्रशान्तं च भास्वरं ललितं तथा ।
समग्रमिति विज्ञेया नाटके पञ्च जातयः " ॥
इत्युक्तत्वादयमर्थः कवेरभिप्रायरूपो व्यज्यते ॥ १३ ॥
बन्दस्व पितराविति मुनिनिर्दिष्टः कुमारः स्वस्वरूपप्रकाशनपूर्वे नमति–
एप सांवरणिः कुरुस्तापत्यः पित्रोर्वी पादपङ्केरुहाणि नम्रेण मूर्ध्ना वन्दते । एष
सांवरणिरिति परीकृत्य वचनं विनयेन, अहमित्युक्ते औद्धत्यप्रतीतेः । मूर्ध्ना नो-
णेति मूर्ध्नोऽभिवादने करणत्वम्, तत्रापि नम्रस्यैव । ताम्राणीति परुहत्वारोप-
१. 'र:- मू' इति क.ख. घ. पाठ:. २. 'जा-व' इति क. घ. पाठः ३. 'क्य) व ' इति ख
पाठ.<noinclude></noinclude>
a4l682ojiug6sobkkcsiimzuko6bstr
343402
343401
2022-08-13T09:51:16Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
वत्स ! वन्दस्व पितरौ ।
कुमार:- (सप्रणामम् )
मूर्ध्ना नम्रेण ताम्राणि पादपङ्केरुहाणि वाम् ।
तापत्यो वन्दते पित्रोरेष सांवरणिः कुरुः ॥ १४ ॥
राजा--- (सस्पृहमवलोक्य सरोमाञ्चम् ) वत्स ! योऽसि कोऽसि, चक्र-
वर्त्ती भूयाः 1
प्रबन्धस्य प्रसरणाशंसा व्यज्यते । तत्र तपतीसंवरणाख्यं नाटकम् अङ्गभाजां
“देवानामिदमामनन्ती "त्युक्तवत् सर्वेषामेव तत्तदधिकारोचितरससमर्पणेन पर-
मानन्दं तनोतु । एतदस्य मुख्यं फलं, यद् रसचर्वणेन सामाजिकाना-
मानन्दकरत्वम् । तादृशं गुणसामग्रयमाह परिवृद्धानां तत्तदुचितवि-
भावानुभावव्यभिचारिसमेधितस्थायिरूपाणां रसानां शृङ्गारादीनामङ्गाङ्गिभावस्थि-
तानाम् अनुकूला भावा निर्वेदादयो यत्र । तथा गुणवत् काव्यनाटकोचितशब्दा-
र्थरसाश्रयगुणसम्पन्नम् । तथा प्रोज्ज्वलाः तत्तदितिवृत्तांशनिर्व्यूढाः । आरम्भयत्न-
प्राप्त्याशानियताप्तिफलागमरूपाय स्थापञ्चकबीजबिन्दुपता का प्रकारी कार्यलक्षणार्थप्रकृ-
तिपञ्चकविभक्तमुखप्रतिमुखगर्भावमर्शनिर्वहणरूपसन्धिपञ्चकविशिष्टम् । ललितं
ललिताख्यनाटकजातिरूपम् । ललिताङ्गं ललितसन्ध्याश्रयचतुष्षष्ट्यङ्गयुक्तम् ।
अथवा ललिताङ्गानि षट्त्रिंशदूभूषणानि । अङ्गभाजाम् अङ्गप्रयोगभाजां नाट्योप-
जीविनामिति च विवक्षितम् ।
Bayar
“पूर्ण चैव प्रशान्तं च भास्वरं ललितं तथा ।
समग्रमिति विज्ञेया नाटके पञ्च जातयः " ॥
इत्युक्तत्वादयमर्थः कवेरभिप्रायरूपो व्यज्यते ॥ १३ ॥
बन्दस्व पितराविति मुनिनिर्दिष्टः कुमारः स्वस्वरूपप्रकाशनपूर्वे नमति–
एष सांवरणिः कुरुस्तापत्यः पित्रोर्वा पादपङ्केरुहाणि नम्रेण मूर्ध्ना वन्दते । एष
सांवरणिरिति परीकृत्य वचनं विनयेन, अहमित्युक्ते औद्धत्यप्रतीतेः । मूर्ध्ना नो-
णेति मूर्ध्नोऽभिवादने करणत्वम्, तत्रापि नम्रस्यैव । ताम्राणीति परुहत्वारोप-
१. 'र:- मू' इति क.ख. घ. पाठ:. २. 'जा-व' इति क. घ. पाठः ३. 'क्य) व ' इति ख
पाठ.<noinclude></noinclude>
bq20j1iuf6fwbavvhpn95kg4d51ahzp
पृष्ठम्:तपतीसंवरणम्.djvu/२२४
104
125985
343403
2022-08-13T09:51:51Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>२१०
तपतीसंवरणे
-
नायिका – (सानन्दम् ) (क) वच्छ ! सिणेहो तुमं जाणइ, ण उण
अहं । दिग्घाऊ होहि ।
विदूषकः --- (ख) णत्थि मे सन्देहो। दुप्पणे णिक्खित्तो विअ
तुह्माणं एसो पडिबिम्बो ।
वसिष्ठः – अलं विचिकित्सया । श्रूयतामस्योदन्तः ।
राजो- (सादरम) अवहितोऽस्मि ।
वसिष्ठः -- पुरैषा तपनवने गर्भभरणानन्तरमात्मप्रभावादात्मज-
जमिमं प्रसूतवती ।
राजो-ततस्ततः ।
वसिष्ठः- ततः सुरैरवध्यानामसुराणां निग्रहार्थमस्य तेजोबलश-
रीवर्धनैरभौमैराहारैः पोषणार्थं चानघिगतपुत्रविरहवेद-
(क) वत्स ! स्नेहस्त्वां जानाति, न पुनरहम् । दीर्घायुर्भव ।
(ख) नास्ति मे सन्देहः । दर्पणे निक्षिप्त इव युवयोरेष प्रतिबिम्बः ।
शेषतया । तापत्यः तपतीतनयः । सांवरणिः संवरणात्मजः । पूर्व सिद्धस्वरूपयोस्त-
योर्युवां मे पितराविति बोधनपूर्वे नमस्कारः । कुरुरिति स्वनामकथनम् ॥ १४ ॥
विश्वासमनबलम्बमानोऽप्युक्तार्थोचितामाशिषं प्रयुङ्क्ते – योऽसि को-
ऽसि चक्रवर्ती भूयाः । अस्मत्पुत्रतायामिदमेवाशास्यमिति भावः ॥
अथ नायिकाया उक्ति:- - वत्स ! स्नेहस्त्वां जानाति, न पुनरहं, स्नेह-
रूपा मनोवृत्तिस्त्वयि प्रसरत्येव । अतो जानातीत्युक्तम् । सर्वथा दीर्घायुर्भव ॥
एवं तयोर्विकल्पं निरस्यति विदूषकः - नास्ति मे सन्देहः । दर्पणे नि-
क्षिप्त इव युवयोरेष प्रतिबिम्बः ॥
-
एवं तद्वितर्फे श्रुत्वा वसिष्ठस्तत्त्वं बोधयति - अलं वितर्केण श्रूयतामस्यो-
दन्तः । पुरैषा तपनवन इत्यादिना तस्योदन्तकथनम् ||
१. 'जा-अ' इति ख. पाठः. २. ‘जा(सहर्षे)त' इति ख. पाठः,<noinclude></noinclude>
catjbhhsczgvzncfzpz2am9h5go8wcy
343404
343403
2022-08-13T09:53:50Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२१०
तपतीसंवरणे
-
नायिका – (सानन्दम् ) (क) वच्छ ! सिणेहो तुमं जाणइ, ण उण
अहं । दिग्घाऊ होहि ।
विदूषकः --- (ख) णत्थि मे सन्देहो। दुप्पणे णिक्खित्तो विअ
तुह्माणं एसो पडिबिम्बो ।
वसिष्ठः – अलं विचिकित्सया । श्रूयतामस्योदन्तः ।
राजो- (सादरम्) अवहितोऽस्मि ।
वसिष्ठः -- पुरैषा तपनवने गर्भभरणानन्तरमात्मप्रभावादात्मज-
जमिमं प्रसूतवती ।
राजो-ततस्ततः ।
वसिष्ठः- ततः सुरैरवध्यानामसुराणां निग्रहार्थमस्य तेजोबलश-
रीवर्धनैरभौमैराहारैः पोषणार्थं चानघिगतपुत्रविरहवेद-
(क) वत्स ! स्नेहस्त्वां जानाति, न पुनरहम् । दीर्घायुर्भव ।
(ख) नास्ति मे सन्देहः । दर्पणे निक्षिप्त इव युवयोरेष प्रतिबिम्बः ।
शेषतया । तापत्यः तपतीतनयः । सांवरणिः संवरणात्मजः । पूर्व सिद्धस्वरूपयोस्त-
योर्युवां मे पितराविति बोधनपूर्वे नमस्कारः । कुरुरिति स्वनामकथनम् ॥ १४ ॥
विश्वासमनबलम्बमानोऽप्युक्तार्थोचितामाशिषं प्रयुङ्क्ते – योऽसि को-
ऽसि चक्रवर्ती भूयाः । अस्मत्पुत्रतायामिदमेवाशास्यमिति भावः ॥
अथ नायिकाया उक्ति:- - वत्स ! स्नेहस्त्वां जानाति, न पुनरहं, स्नेह-
रूपा मनोवृत्तिस्त्वयि प्रसरत्येव । अतो जानातीत्युक्तम् । सर्वथा दीर्घायुर्भव ॥
एवं तयोर्विकल्पं निरस्यति विदूषकः - नास्ति मे सन्देहः । दर्पणे नि-
क्षिप्त इव युवयोरेष प्रतिबिम्बः ॥
-
एवं तद्वितर्कं श्रुत्वा वसिष्ठस्तत्त्वं बोधयति - अलं वितर्केण श्रूयतामस्यो-
दन्तः । पुरैषा तपनवन इत्यादिना तस्योदन्तकथनम् ||
१. 'जा-अ' इति ख. पाठः. २. ‘जा(सहर्षे)त' इति ख. पाठः,<noinclude></noinclude>
62fdc5rks19y1kj29c02vvkn4wy4j1v
पृष्ठम्:तपतीसंवरणम्.djvu/२२५
104
125986
343405
2022-08-13T09:54:08Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
नयोरेव युवयोः सूर्यशासनात् प्रसवसमय एवं विमोह्यैनां
रम्भया गूढमेव सावित्रीसकाशं नीतः । तदेवानया स्वप्न-
दर्शन मिवानुभूतम् ।
राजा--- ततस्ततः ।
वसिष्ठः---- ततः कतिपयदिनजनितदेहमहिमानममुमसुरविजयार्थ
प्रार्थितं सुत्राम्णा "कुरु सुरकार्यमिति समादिदेश मा
तामहः । ततश्चायं कुरुरभवत् ।
राजा ---- ततस्ततः ।
वसिष्ठः---अवसितसुरकार्यामिममद्यात्मसमीपे वर्तमानं मया सह
प्रहितवानहिमभानुः ।
राज ----(सबापगद्गदं) एहि वत्स ! | (परिष्वज्य मूर्युपाघ्रायाङ्कमारोपयति )
नायिकों----(क) अय्यउत्त! अहो दे अत्तम्भेरिदा । (तस्योत्सङ्गाद्
बलादाकृष्यालिङ्गन्ती स्तन्यमित्रैरानन्दा
श्रुभिरभिषिञ्चति)
राजां----(विदूषकं दर्शयित्वा) वत्स ! वन्दस्व पितरम् ।
(क) आर्यपुत्र ! अहो ते आत्मम्भरिता ।
एवं मुनेः कुमारोदन्तं श्रुत्वा कृतार्थो नायकः प्रथमप्रस्तुतस्य 'प्रियतनये'
(अङ्क. १. श्लो. ४)त्यादिना सूचितस्य सन्तापस्यापनयनेन कृतार्थस्तमङ्कमारोपयति ॥
तदाश्लेषोत्सुका नायिका लीलया कान्तमधिक्षिपति- आर्यपुत्र ! अहो ते
आत्मम्भरिता स्वभागप्रवणत्वम् । अहो इति साधारणे वस्तुनि ममैवायमिति भा-
वनं न युक्तम् । अहमवसरं न प्रतिपालयामीत्यभिप्रायेण तदुत्सङ्गादाकृष्य पुत्र-
मालिङ्ग्य स्तन्य मिश्रैरश्रभिरभिषिञ्चतीत्यनेनोभयोः कृतार्थता प्रकाश्यते ॥
-
२.
बन्दस्व पितरमिति । पितृवयस्यस्यापि पितृत्वं सौहार्देनेत्युक्तम् ॥
१. 'नाद् विमोह्यैनां प्रसवसमय एव रम्भ' इति क-घ. पाठ:.
'तदन' इति क- ख.
पाठः, 'तदेवान' इति घ. पाठः, ३. 'जा-ए' इति ख. पाठः, 'जा--- (सहर्षवा' इति ख-घ. पाठः.
४. 'का- अहो' इति ख. पाठ: ५. 'रितणं (ब' इति ख. पाठ:. ६. 'जा-व' इति क-घ. पाठः.<noinclude></noinclude>
9ezd5wnj1d98t4a7kpq4g8yddge4ocz
343406
343405
2022-08-13T09:57:21Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
नयोरेव युवयोः सूर्यशासनात् प्रसवसमय एवं विमोह्यैनां
रम्भया गूढमेव सावित्रीसकाशं नीतः । तदेवानया स्वप्न-
दर्शन मिवानुभूतम् ।
राजा--- ततस्ततः ।
वसिष्ठः---- ततः कतिपयदिनजनितदेहमहिमानममुमसुरविजयार्थ
प्रार्थितं सुत्राम्णा "कुरु सुरकार्यमिति समादिदेश मा
तामहः । ततश्चायं कुरुरभवत् ।
राजा ---- ततस्ततः ।
वसिष्ठः---अवसितसुरकार्यामिममद्यात्मसमीपे वर्तमानं मया सह
प्रहितवानहिमभानुः ।
राज ----(सबाष्पगद्गदं) एहि वत्स ! | (परिष्वज्य मूर्ध्न्युपाघ्रायाङ्कमारोपयति )
नायिकों----(क) अय्यउत्त! अहो दे अत्तम्भेरिदा । (तस्योत्सङ्गाद्
बलादाकृष्यालिङ्गन्ती स्तन्यमित्रैरानन्दा
श्रुभिरभिषिञ्चति)
राजां----(विदूषकं दर्शयित्वा) वत्स ! वन्दस्व पितरम् ।
(क) आर्यपुत्र ! अहो ते आत्मम्भरिता ।
एवं मुनेः कुमारोदन्तं श्रुत्वा कृतार्थो नायकः प्रथमप्रस्तुतस्य 'प्रियतनये'
(अङ्क. १. श्लो. ४)त्यादिना सूचितस्य सन्तापस्यापनयनेन कृतार्थस्तमङ्कमारोपयति ॥
तदाश्लेषोत्सुका नायिका लीलया कान्तमधिक्षिपति- आर्यपुत्र ! अहो ते
आत्मम्भरिता स्वभागप्रवणत्वम् । अहो इति साधारणे वस्तुनि ममैवायमिति भा-
वनं न युक्तम् । अहमवसरं न प्रतिपालयामीत्यभिप्रायेण तदुत्सङ्गादाकृष्य पुत्र-
मालिङ्ग्य स्तन्यमिश्रैरश्रुभिरभिषिञ्चतीत्यनेनोभयोः कृतार्थता प्रकाश्यते ॥
-
२.
वन्दस्व पितरमिति । पितृवयस्यस्यापि पितृत्वं सौहार्देनेत्युक्तम् ॥
१. 'नाद् विमोह्यैनां प्रसवसमय एव रम्भ' इति क-घ. पाठ:.
'तदन' इति क- ख.
पाठः, 'तदेवान' इति घ. पाठः, ३. 'जा-ए' इति ख. पाठः, 'जा--- (सहर्षवा' इति ख-घ. पाठः.
४. 'का- अहो' इति ख. पाठ: ५. 'रितणं (ब' इति ख. पाठ:. ६. 'जा-व' इति क-घ. पाठः.<noinclude></noinclude>
m8qdetw0vcrmaziubomw2yfv8u9m38q
पृष्ठम्:तपतीसंवरणम्.djvu/२२६
104
125987
343407
2022-08-13T09:59:57Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
(कुमारस्तथा करोति)
विदूषकः - (हर्षकम्पिताभ्यां कराभ्यामालिङ्ग्य) (क) वच्छ! सोत्थि होदु ।
(विलोक्याकाशे) उप्पाळिए ! कीस तुवं आअदा । किं भणासि
देवीए सळ्ळराअपुत्तीए पुत्तसड़गदं महाराअं सम्भावेदुं
पेसित्ति । एसो कुमारो पणमिदुं आअच्छइ । गच्छ
दाणिं तुवं ।
वसिष्ठः - किं ते भूयः प्रियमुपहरामि ।
राजा
AGE
मिहिरदुहिता किं नानीता परेतपतेः पुरा-
दिह भगवता किं वा दत्तो न वंशकरः सुतः ।
(क) वत्स ! स्वस्ति भवतु । उत्पलिके! कस्मात् त्वमागता । किं भणसि
देव्या साल्वराजपुच्या पुत्रसङ्गतं महाराजं सम्भावयितुं प्रेषितेति । एष
कुमारः प्रणन्तुमागच्छति। गच्छेदानीं त्वम् ।
तदभिवादने स्वस्ति भवत्वित्याशिषं प्रयुज्याकाशभाषितेन पूर्वनायिका-
वृत्तमासूत्रयति - उत्पलिके कस्मात् त्वमागता । किं भणसि देव्या साल्वराज-
पुत्र्या पुत्रसङ्गतं महाराजं सम्भावयितुं प्रेषितास्मीति । एतदाकाशभाषितमङ्गीकृ
त्योत्तरमाह -- एष कुमारः प्रणन्तुमागच्छति । गच्छेदानीं त्वमिति । अनेन नाय-
कस्य पुत्रोत्पत्तिस्तयाङ्गीकृतेत्यनेन पूर्वप्रस्तुतमत्व दाक्षिण्यं निर्व्यूढम् ||
www
एवं परोपकारनिरतो वसिष्ठस्तत्साध्यं संसाध्य पुनरपि पृच्छति - किं ते
भूयः प्रियमुपहरामीति । इदं प्रियं निर्व्यूढम् । प्रियान्तरमप्यस्ति चेत् कथय
तदपि साधयामीत्यभिप्रायः ॥
एवमुक्तः सिद्धानि वस्तूनि प्रत्येकं निर्दिश्य कृतार्थतया साध्यान्तरनिरपे-
क्षत्वं प्रकाशयति – मिहिरदुहितेत्यादि । इह भगवता मिहिरदुहिता परेतपतेः
१. 'रः - अभिवादये' इति क घ. पाठः. २. 'क: - (सहर्षमालिङ्गन) व' इति ख. पाठः,
‘कः-व' इति क. पाठः, ३. 'दाव' इति ग. पाठ, ४. 'ट:-- भो राजन् किं' इति ख, पाठः.<noinclude></noinclude>
ivcogjby16m7jow2y6bsk8i9m6uok0c
पृष्ठम्:तपतीसंवरणम्.djvu/२२७
104
125988
343408
2022-08-13T10:00:17Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
मम शतमखो राज्ये वृष्टीरभीष्टविधायिनी-
रपि न कृतवान् भूयः प्रार्थ्य न वेद्मि फलान्तरम् ॥१५॥
तथाप्येतावदाशंसामहे' (भरतवाक्यम् )
अन्योन्यं जगतामपाकविरसा मूर्छन्तु मैत्रीरसाः
सगृह्णन्तु गुणान् कवेः कृतधियां मात्सर्यवन्ध्या धियः ।
पुरात् किं नानीता । भगवतेति भगवदनुग्रह एव सवार्थसिद्धौ निमित्तं, नत्वस्म-
त्पौरुषादिकम् । मिहिरदुहिता त्रैलोक्यदीपस्य भगवतः पुत्री । अनेन विपदोऽस-
ह्यत्वं प्रकाश्यते । परेतपतेः पुरादिति । मरणाय जलं प्रविष्टा कथञ्चिजीविता ।
अतः परेतपतिपुरादाकृष्य भगवतः प्रसादेनानीता। किन्नेति निषेधस्याक्षेपाद् विधेः
परिस्फुटत्वं प्रकाश्यते । आनीतैवेत्यर्थः । तथा भगवता वंशकरो वंशोदयहेतुभूतः
सुतः किं न दत्तः पूर्वमशरणं मामालक्ष्य *भ (ग) वत्सन्निधिं प्राप्य तदनुवादपुर-
स्सरं मां परिणाय्य तादृशानुग्रहेण लब्धं कुमारमिदानी मिहिरसन्निधेरानीय मम
समर्पयता भगवता दत्त एवायम् । पुनःपुनर्भगवदनुग्रहेण शतमखो धर्मसाक्षी मम
राज्ये अभीष्टविधायिनीर्वृष्टीः किं न कृतवान् | अभीष्टविधायिनीरिति । पूर्वमना-
वृष्टिपीडिते जनपदे अभीष्टसिद्ध्यभावान्नष्टप्राये इदानीमभीष्टविधायिनीः त्रीह्यादि-
साधनसम्पादनेनाखिलत्रिवर्गहेतुभूता वृष्टीः यावत्परितोषं पुनःपुनः प्रवृत्ता अपि न
कृतवान् । अपीति प्रश्ने । कृतवानेवेत्यर्थः । भूय उक्तभ्योऽन्यत् फलान्तरमेभ्योऽपे-
क्षणीयं न वेझीति ॥ १५॥ तथापीति | निर्वहणान्तयोग्यस्य शुभशंसनस्य प्रस्तावा-
याकाङ्क्षाशेषं प्रस्तौति -- तथापीति । एतावदाशंसामहे इति । सकलसाध्येषु सिद्धे-
ष्वपि भगवतोऽनुग्रहोन्मुखत्वं दृष्ट्वेयन्मात्रमाशंसामहे । एतत् प्रकृतनायकाभेदेन नाट-
कान्ते भरतस्य नटस्य वचनम् । अन्योन्यमित्यादि । जगतामन्योन्यं मैत्रीरसाः
मैत्री मित्रभावः परस्परं ममत्वरूपम् अत्र रसा अनुरागा मूर्छन्तु वर्द्धन्ताम् । अत्र
परस्परद्वेषोऽधर्मादिहेतुतया विनाशहेतुरिति तद्विरुद्धमैत्रीरसो जगदनुग्रहार्थमा-
शास्यते । तत्रापि विशेष: अपाकविरसाः पाके कालपरिणतौ अनिष्टाचरणा-
दिना आस्वादरहितत्वमप्राप्ता एकरूपा एव वर्धन्तामित्यर्थः । तथा कृतधियां
१. 'हे अ' क-ग. पाठ:.
* भगवांश्च भास्वान् ।<noinclude></noinclude>
hxslcrbpwr9t21sckd00w18bw7jf2yc
343410
343408
2022-08-13T10:03:43Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>षष्ठोऽङ्कः ।
मम शतमखो राज्ये वृष्टीरभीष्टविधायिनी-
रपि न कृतवान् भूयः प्रार्थ्य न वेद्मि फलान्तरम् ॥१५॥
तथाप्येतावदाशंसामहे' (भरतवाक्यम् )
अन्योन्यं जगतामपाकविरसा मूर्छन्तु मैत्रीरसाः
सङ्गृह्णन्तु गुणान् कवेः कृतधियां मात्सर्यवन्ध्या धियः ।
पुरात् किं नानीता । भगवतेति भगवदनुग्रह एव सवार्थसिद्धौ निमित्तं, नत्वस्म-
त्पौरुषादिकम् । मिहिरदुहिता त्रैलोक्यदीपस्य भगवतः पुत्री । अनेन विपदोऽस-
ह्यत्वं प्रकाश्यते । परेतपतेः पुरादिति । मरणाय जलं प्रविष्टा कथञ्चिजीविता ।
अतः परेतपतिपुरादाकृष्य भगवतः प्रसादेनानीता। किन्नेति निषेधस्याक्षेपाद् विधेः
परिस्फुटत्वं प्रकाश्यते । आनीतैवेत्यर्थः । तथा भगवता वंशकरो वंशोदयहेतुभूतः
सुतः किं न दत्तः पूर्वमशरणं मामालक्ष्य *भ (ग) वत्सन्निधिं प्राप्य तदनुवादपुर-
स्सरं मां परिणाय्य तादृशानुग्रहेण लब्धं कुमारमिदानी मिहिरसन्निधेरानीय मम
समर्पयता भगवता दत्त एवायम् । पुनःपुनर्भगवदनुग्रहेण शतमखो धर्मसाक्षी मम
राज्ये अभीष्टविधायिनीर्वृष्टीः किं न कृतवान् | अभीष्टविधायिनीरिति । पूर्वमना-
वृष्टिपीडिते जनपदे अभीष्टसिद्ध्यभावान्नष्टप्राये इदानीमभीष्टविधायिनीः व्रीह्यादि-
साधनसम्पादनेनाखिलत्रिवर्गहेतुभूता वृष्टीः यावत्परितोषं पुनःपुनः प्रवृत्ता अपि न
कृतवान् । अपीति प्रश्ने । कृतवानेवेत्यर्थः । भूय उक्तभ्योऽन्यत् फलान्तरमेभ्योऽपे-
क्षणीयं न वेद्मीति ॥ १५॥ तथापीति | निर्वहणान्तयोग्यस्य शुभशंसनस्य प्रस्तावा-
याकाङ्क्षाशेषं प्रस्तौति -- तथापीति । एतावदाशंसामहे इति । सकलसाध्येषु सिद्धे-
ष्वपि भगवतोऽनुग्रहोन्मुखत्वं दृष्ट्वेयन्मात्रमाशंसामहे । एतत् प्रकृतनायकाभेदेन नाट-
कान्ते भरतस्य नटस्य वचनम् । अन्योन्यमित्यादि । जगतामन्योन्यं मैत्रीरसाः
मैत्री मित्रभावः परस्परं ममत्वरूपम् अत्र रसा अनुरागा मूर्छन्तु वर्द्धन्ताम् । अत्र
परस्परद्वेषोऽधर्मादिहेतुतया विनाशहेतुरिति तद्विरुद्धमैत्रीरसो जगदनुग्रहार्थमा-
शास्यते । तत्रापि विशेष: अपाकविरसाः पाके कालपरिणतौ अनिष्टाचरणा-
दिना आस्वादरहितत्वमप्राप्ता एकरूपा एव वर्धन्तामित्यर्थः । तथा कृतधियां
१. 'हे अ' क-ग. पाठ:.
* भगवांश्च भास्वान् ।<noinclude></noinclude>
q0m1lpcrew02yd7gr0nqt6kum7jxqjp
पृष्ठम्:तपतीसंवरणम्.djvu/२२८
104
125989
343411
2022-08-13T10:04:06Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>२१४
तपतीसंवरणे
विश्लिष्यद्विषयानुषङ्गकलुषीभावा
घनश्यामले
भक्तिर्मे परिपच्यतामहरहः श्रेयस्करी श्रीधरे ॥ १६ ॥ .
( इति निष्कान्ताः सर्वे )
इति षष्ठोऽङ्कः ।
समाप्तमिदं तपतीसंवरणं नाम नाटकम् ।
विदुषाम् । घियः मात्सर्यवन्ध्याः परोत्कर्षेऽसहमानत्वं मात्सर्ये तद्रहिताः । कवेः
प्रबन्धकर्तुः । गुणान् प्रतिभादीन् । सङ्गृह्णन्तु अङ्गीकुर्वन्तु । अन्यथा कविभाग -
तीनामरण्यरुदितायमानत्वं भवेत् । पुनश्च श्रीधरे मे भक्तिः परिपच्यताम् । सक-
लसम्पज्जनन्या लक्ष्म्या समाश्लिष्टे भगवति मे भेदभ्रमेण संसारयन्त्रजाले वर्तमा
नस्य भक्तिः बहुमतिपूर्वा अहरहः परिपच्यतां दिनेदिने स्वयमेव परिपाकं
व्रजतु । तत्रापि विशेषोऽपेक्षितः । विश्लिष्यद्विषयानुषङ्गकलुषीभावा विश्लिष्यन्
प्रतिदिनं शिथिलीभवन् विषयानुषङ्गेण (कलुषीभावो यया सा) | विषयेच्छानुषङ्ग-
कलुषीभावविश्लेषस्य च तदाश्रयत्वात् कालुप्यापचये भक्तिवृद्धिर्भवेद् भक्तिव-
र्धनेन कालुष्यविश्लेष इत्यन्योन्योपकारकत्वम् । अत आत्मनः श्रेयोविघातकवि-
षयानुषङ्गकालुण्यं विना भक्तिरेव वर्धतामित्यर्थः । भक्त्यालम्बनस्य दिङ्मात्रं प्रका-
शयति -- घनश्यामले इति । नीरदवत् श्यामले अनुसन्धान वि (ग्रह ? षय) स्य भग-
वद्विग्रहस्य स्मरणे वर्णस्य प्राथम्यमिति श्यामल इत्युक्तम् । उपलक्षणत्वेन
पीताम्बरमकरकुण्डलकिरीटकौस्तुभवनमालाशङ्खचक्रादिपरिशोभिते एवम्भूते श्रीधरे
भक्तिः स्वयमेव परिपच्यताम् । तत्फलं प्रकाशयति - श्रेयस्करी श्रेयः प्राप्तिहे-
तुभूता संसारार्णवे परिवर्तमानस्य जन्तोः श्रीमन्नारायणपदाम्बुरुहसायुज्यमेव श्रेयः
तद्धेतुभूता । अत्र भक्तिज्ञानवैराग्येषु भक्तेरेव प्राबल्यम् । सा ज्ञानवैराग्ये समा-
कर्षतीति भक्तेरेव श्रेयस्करीत्वमुक्तम् । एवं नाटकावसाने जगदनुग्रहाय शुभशंसनं
कृतम् || शिवम् ||
इति षष्ठोऽङ्कः ।
इति तपतीसंवरणविवरणं समाप्तम् ।<noinclude></noinclude>
bfftrh8d7rsplxf133sx0flm4ikt9c4
343413
343411
2022-08-13T10:06:41Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२१४
तपतीसंवरणे
विश्लिष्यद्विषयानुषङ्गकलुषीभावा
घनश्यामले
भक्तिर्मे परिपच्यतामहरहः श्रेयस्करी श्रीधरे ॥ १६ ॥ .
( इति निष्कान्ताः सर्वे )
इति षष्ठोऽङ्कः ।
समाप्तमिदं तपतीसंवरणं नाम नाटकम् ।
विदुषाम् । घियः मात्सर्यवन्ध्याः परोत्कर्षेऽसहमानत्वं मात्सर्ये तद्रहिताः । कवेः
प्रबन्धकर्तुः । गुणान् प्रतिभादीन् । सङ्गृह्णन्तु अङ्गीकुर्वन्तु । अन्यथा कविभणि -
तीनामरण्यरुदितायमानत्वं भवेत् । पुनश्च श्रीधरे मे भक्तिः परिपच्यताम् । सक-
लसम्पज्जनन्या लक्ष्म्या समाश्लिष्टे भगवति मे भेदभ्रमेण संसारयन्त्रजाले वर्तमा
नस्य भक्तिः बहुमतिपूर्वा अहरहः परिपच्यतां दिनेदिने स्वयमेव परिपाकं
व्रजतु । तत्रापि विशेषोऽपेक्षितः । विश्लिष्यद्विषयानुषङ्गकलुषीभावा विश्लिष्यन्
प्रतिदिनं शिथिलीभवन् विषयानुषङ्गेण (कलुषीभावो यया सा) | विषयेच्छानुषङ्ग-
कलुषीभावविश्लेषस्य च तदाश्रयत्वात् कालुप्यापचये भक्तिवृद्धिर्भवेद् भक्तिव-
र्धनेन कालुष्यविश्लेष इत्यन्योन्योपकारकत्वम् । अत आत्मनः श्रेयोविघातकवि-
षयानुषङ्गकालुष्यं विना भक्तिरेव वर्धतामित्यर्थः । भक्त्यालम्बनस्य दिङ्मात्रं प्रका-
शयति -- घनश्यामले इति । नीरदवत् श्यामले अनुसन्धान वि (ग्रह ? षय) स्य भग-
वद्विग्रहस्य स्मरणे वर्णस्य प्राथम्यमिति श्यामल इत्युक्तम् । उपलक्षणत्वेन
पीताम्बरमकरकुण्डलकिरीटकौस्तुभवनमालाशङ्खचक्रादिपरिशोभिते एवम्भूते श्रीधरे
भक्तिः स्वयमेव परिपच्यताम् । तत्फलं प्रकाशयति - श्रेयस्करी श्रेयः प्राप्तिहे-
तुभूता संसारार्णवे परिवर्तमानस्य जन्तोः श्रीमन्नारायणपदाम्बुरुहसायुज्यमेव श्रेयः
तद्धेतुभूता । अत्र भक्तिज्ञानवैराग्येषु भक्तेरेव प्राबल्यम् । सा ज्ञानवैराग्ये समा-
कर्षतीति भक्तेरेव श्रेयस्करीत्वमुक्तम् । एवं नाटकावसाने जगदनुग्रहाय शुभशंसनं
कृतम् || शिवम् ||
इति षष्ठोऽङ्कः ।
इति तपतीसंवरणविवरणं समाप्तम् ।<noinclude></noinclude>
hhukcqc6ojoli8v2u0clz0loij3ccsq
पृष्ठम्:तपतीसंवरणम्.djvu/२२९
104
125990
343414
2022-08-13T10:11:24Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>कथासारः ।
प्रथमाङ्के-
· श्रीमतो हस्तिनपुराधीश्वरस्य संवरणस्यानपत्यतया दुर्मनाय-
मानस्य देवीं साल्वराजपुत्रीं पुत्रीयान्नियमादभावनिश्चयेन निवर्त्यागते विदूषके
पूर्वरात्रे स्वदृष्टस्य स्वप्नस्य निवेदनं, तस्य च शुभोदर्कत्वे विदूषकेण निरूपिते
नियमक्लिष्टाया देव्या दर्शनाय प्रस्थितस्य पूर्वमेव स्वस्मिन् निबद्धहृदयायास्त
पत्याः कर्णपूरस्याधिगमः, तद्दर्शनेनादृष्टायामपि तस्यामनुरागोदयश्च प्रतिपाद्यते ||
UNCU
द्वितीयाङ्के - मृगयाप्रसङ्गेन तपनवनं गतो राजा विदूषकेण सह विनो-
दक्षमं देशमन्विप्यन् क्वचिद् विविक्ते स्फाटिकमण्डपान्तः कामयमानावस्थां तपतीं
प्रत्यक्षतो दृष्ट्वा समिद्धरागो बभूव । अथ तस्यास्तत्सख्योश्च स्वैरालापेन
तदवस्थायाः स्वविषयकत्वे निर्धारिते तद्विषयः संवरणस्यानुरागः परां कोटिमा-
रुरोह ||
तृतीयाङ्के --- तत्रैव मण्डपे विदूषकेण शिशिरोपचारैरुपचर्यमाणस्य राज्ञः
प्रलापं निशम्य तद्विरहव्यथां स्वविषयां तपती निश्चित्यानन्दाम्बुधौ निममज्ज ।
मेनकामुखाच्च सूर्यमाराध्य तस्मादेव तपत्या ग्रहीतव्यतां विज्ञाय राजा स्वस्य सूर्यो-
पस्थानं प्रतिजज्ञे ||
तृतीयाङ्के --- सूर्यप्रसादादधिगतया तपत्या विहरति राज्ञि वस्तुत उत्प-
न्नेsपि पुत्रे रम्भामायया तत्र तपत्याः स्वप्नभ्रमः, मोहिनिकाख्यया राक्षस्या राज्ञा
व्यापादितपुत्रशतया राजानं वञ्चयितुं प्रयुक्ताया मायाया वैफल्यं च प्रपञ्च्यते ॥
पञ्चमाङ्के ---- सूर्यनियोगाद् देवलोकं प्रापितायां तपत्यां ततइतस्तामन्वि-
प्यन् राजा विदूषकेण सहामात्यवसुमित्रप्रार्थनया दुर्भिक्षनिवृत्तये सूर्यसारथिनोप-
नीतं रथमारुह्य हस्तिनपुरं जगाम ||
----
पष्टाङ्के - मोहिनिकाया मायया मर्तु व्यवसितानां तपती-संवरण-
मेनका-
रम्भाणां तत्साहसनिवृत्तिपूर्वकमेकत्र मेलनं, संवरणपुत्रेण कुरुणा शरपञ्जरनिरुद्धा-
यास्तत्त्वनिवेदनपूर्वकं राजानं शरणं गताया मोहिनिकाया मोचनं, वसिष्ठप्रसादात्
स्वपुत्रस्य कुरोः संप्राप्त्या नायकयोः सर्वाभीष्टसिद्धिश्चोपवर्ण्यते ॥<noinclude></noinclude>
1gnnu5xi588lom1yus55i4btpuxdcx9
पृष्ठम्:तपतीसंवरणम्.djvu/२३१
104
125991
343415
2022-08-13T10:12:33Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>अंसस्थेन
अकुटिल
अखिलभुवन
अन्योन्यं
अपाङ्गपात
अपि कुशलि
अप्रत्यरत
अप्रत्यूह
अबहुल
अभिनव
अभिलषति
अम्लानाम्
अरुणमणि
अधीभ्युद्गत
अलमलम्
अहके कोश
आचराम्य
आदत्ते धनु
आन्त्रत्रात
आपाटलम्
आयासिता
आराद् दृष्टम्
आरामलक्ष्मी
आरूढप्र
आश्लेषेवि
इयमपि
उत्तम घोम्
उयुक्ता वा
एषा सा
कम्रैः कैश्चिद
श्लोकानुक्रमणिका |
१५२
२१३
३१
१६८
११५
९४
४०
८८
९२
१२६
१४३
१२९
५१
घृ
७८
१६
२२
१८८
२०१
५
१५९
१६२
२८
कलत्रतां मे
काल: पाते
कालुष्यभाजं
किं कुणइ
किं तोये
कुचसरसिज
कुवन् नक
क्रोडकोड
क्षणं मम
राम्भोध
चकितनयनं
चलितवृति
तनयसमु
तस्यास्
तुहिनगिरि
दयितां तव
दशरथ
इत्योचितं
धन्यैर्मधु
घृतापाढं
न चरति
निर्भियन्तां
निश्शेषं वन
नेत्रान्तवान्ता
नैवाभिजालं
परिवृद्धरसा
पवनविजय
पाकृत
पूर्व निर्जंतु
पृथुनितम्ब
वृ
१९५
१७९
१३९
१८१
५०
१७१
२०५
११२
१२२
७
१७०
८५
१६७
१९१
९९
६१
४०
९०
१८५
१६६
१९३
२०८
१५
१०१
२०६
१४४<noinclude></noinclude>
g5xi1mc05oh356adiwn3aarm8tkefcl
343418
343415
2022-08-13T10:16:02Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>अंसस्थेन
अकुटिल
अखिलभुवन
अन्योन्यं
अपाङ्गपातै
अपि कुशलि
अप्रत्यरत
अप्रत्यूह
अबहुल
अभिनव
अभिलषति
अम्लानाम्
अरुणमणि
अधीभ्युद्गत
अलमलम्
अहके कोश
आचराम्य
आदत्ते धनु
आन्त्रत्रात
आपाटलम्
आयासिता
आराद् दृष्टम्
आरामलक्ष्मी
आरूढप्र
आश्लेषेवि
इयमपि
उत्तम घोम्
उयुक्ता वा
एषा सा
कम्रैः कैश्चिद
श्लोकानुक्रमणिका |
१५२
२१३
३१
१६८
११५
९४
४०
८८
९२
१२६
१४३
१२९
५१
घृ
७८
१६
२२
१८८
२०१
५
१५९
१६२
२८
कलत्रतां मे
काल: पाते
कालुष्यभाजं
किं कुणइ
किं तोये
कुचसरसिज
कुवन् नक
क्रोडंकोड
क्षणं मम
क्षीराम्भोधी
चकितनयनं
चलितवृति
तनयसमु
तस्यास्ते
तुहिनगिरि
दयितां तव
दशरथ
इत्योचितं
धन्यैर्मधु
घृतापाढं
न चरति
निर्भिद्यन्तां
निश्शेषं वन
नेत्रान्तवान्ता
नैवाभिजालं
परिवृद्धरसा
पवनविजय
पाकृत
पूर्व निर्जंतु
पृथुनितम्ब
वृ
१९५
१७९
१३९
१८१
५०
१७१
२०५
११२
१२२
७
१७०
८५
१६७
१९१
९९
६१
४०
९०
१८५
१६६
१९३
२०८
१५
१०१
२०६
१४४<noinclude></noinclude>
bxkt30b9yxvo279rhcdwc0ipk5nrp0g
पृष्ठम्:अद्भुतसागरः.djvu/४२८
104
125992
343419
2022-08-13T10:35:42Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ {{bold|<poem>प्रज्वलतेदम्बु मांसं वा तथाऽऽर्द्रं वाऽपि किं चन । अग्निं विना च शुष्काणि नियतं नृपतेर्वधः ॥</poem>}} <small>विनांऽग्निना यदा दह्येदिति शुष्ककाष्ठादिकमित्यन्वयः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=अग्न्यद्भुतावत्तः ।|right=४१७}}</noinclude>{{bold|<poem>प्रज्वलतेदम्बु मांसं वा तथाऽऽर्द्रं वाऽपि किं चन ।
अग्निं विना च शुष्काणि नियतं नृपतेर्वधः ॥</poem>}}
<small>विनांऽग्निना यदा दह्येदिति शुष्ककाष्ठादिकमित्यन्वयः ।</br>
वराहसंहितयाम् ।</small>
{{bold|<poem>जलमांसार्द्रज्वलने नृपतिवधः ......।</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>प्रासादतोरणद्वारनृपवेश्मसुरालयम् ।
एतानि यत्र दह्यन्ते तत्र राजभयं भवेत् ॥
विद्युता वाऽपि दह्यन्ते तत्रापि नृपतेर्भयम् ।</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>प्रासादभवनतोरणकत्वादिषु चानलेन दग्धेषु ।
तडिता वा षण्मासात् परचक्रस्यागमो नियमात् ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>प्रासादतोरणद्वारं प्राकारं काश्यपं गृहम् ।
शयनासनपानं च ध्वजं छत्रं सचामरम् ॥
यद्यनग्निः प्रदहते वैद्युतो वाऽपि निर्दहेत् ।
सप्ताहाभ्यन्तरे तत्र नृपतेर्नियतं वधः ॥</poem>}}
<small>नृपसम्बन्धिप्रासादादिपरमेतत् ।</br>
वराहसंहितायाम् ।</small>
{{bold|<poem>नगरचतुष्पादण्डजमनुजानां भयकरं ज्वलनमाहुः ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>पुरवाहनयानानां ज्वलनं च मुहुर्मुहुः ।
दृश्यते यत्र सप्ताहात् तत्राप्याशु भयं भवेत् ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>पुरवाहनयानेषु ज्वलन्नग्निर्मुहुर्मुहुः ।
दृश्यतेऽतीव सहसा तथाऽप्यग्निभयं भवेत् ॥</poem>}}
वृद्धगर्गः ।
{{bold|<poem>प्रदीप्यते न सहसा चतुष्पात् पक्षिमानुषः ।
</poem>}}<noinclude></noinclude>
g97qirjxkmbija8jdgln02h35jsjxmp
343427
343419
2022-08-13T11:12:21Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=अग्न्यद्भुतावत्तः ।|right=४१७}}</noinclude>{{bold|<poem>प्रज्वलतेदम्बु मांसं वा तथाऽऽर्द्रं वाऽपि किं चन ।
अग्निं विना च शुष्काणि नियतं नृपतेर्वधः ॥</poem>}}
<small>विनांऽग्निना यदा दह्येदिति शुष्ककाष्ठादिकमित्यन्वयः ।</br>
वराहसंहितयाम् ।</small>
{{bold|<poem>जलमांसार्द्रज्वलने नृपतिवधः ......।</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>प्रासादतोरणद्वारनृपवेश्मसुरालयम् ।
एतानि यत्र दह्यन्ते तत्र राजभयं भवेत् ॥
विद्युता वाऽपि दह्यन्ते तत्रापि नृपतेर्भयम् ।</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>प्रासादभवनतोरणकत्वादिषु चानलेन दग्धेषु ।
तडिता वा षण्मासात् परचक्रस्यागमो नियमात् ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>प्रासादतोरणद्वारं प्राकारं काश्यपं गृहम् ।
शयनासनपानं च ध्वजं छत्रं सचामरम् ॥
यद्यनग्निः प्रदहते वैद्युतो वाऽपि निर्दहेत् ।
सप्ताहाभ्यन्तरे तत्र नृपतेर्नियतं वधः ॥</poem>}}
<small>नृपसम्बन्धिप्रासादादिपरमेतत् ।</br>
वराहसंहितायाम् ।</small>
{{bold|<poem>नगरचतुष्पादण्डजमनुजानां भयकरं ज्वलनमाहुः ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>पुरवाहनयानानां ज्वलनं च मुहुर्मुहुः ।
दृश्यते यत्र सप्ताहात् तत्राप्याशु भयं भवेत् ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>पुरवाहनयानेषु ज्वलन्नग्निर्मुहुर्मुहुः ।
दृश्यतेऽतीव सहसा तथाऽप्यग्निभयं भवेत् ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>प्रदीप्यते न सहसा चतुष्पात् पक्षिमानुषः ।</poem>}}<noinclude></noinclude>
676u669ikye0rv487i1zunz4lbaffxt
पृष्ठम्:अद्भुतसागरः.djvu/४२९
104
125993
343431
2022-08-13T11:40:13Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ {{bold|<poem>{{gap}}वृक्षा वा पर्वता वाऽपि परचक्रभयं भवेत् ॥</poem>}} <small>पराशरश्च ।</small> {{bold|<poem>चतुष्पदपक्षिमनुष्याणामङ्गेषु धूमादिदर्शनं परचक्रागमनाय । </poem>}} <small>औशनसे तु ।</small> {{bold|<poem>{{... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=४१८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}वृक्षा वा पर्वता वाऽपि परचक्रभयं भवेत् ॥</poem>}}
<small>पराशरश्च ।</small>
{{bold|<poem>चतुष्पदपक्षिमनुष्याणामङ्गेषु धूमादिदर्शनं परचक्रागमनाय ।
</poem>}}
<small>औशनसे तु ।</small>
{{bold|<poem>{{gap}}पुमानश्वो गजो वाऽपि यदाऽकस्मात् प्रदीप्यते ।
{{gap}}दशमासात् परं तत्र जानीयाद्राष्ट्रसंभ्रमम् ॥</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}पुरवाहनयानेषु मनुष्यमृगपक्षिषु ।
{{gap}}विनाऽग्निं विस्फुलिङ्गदृश्यते यत्र कुत्र चित् ॥</poem>}}
<small>तत्र संग्राममादिशेदिति सम्बन्धः ।</br>
पराशरः ।</small>
{{bold|<poem>{{gap}}प्रासादचैत्यधूमप्रादुर्भावो महते भयाय ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}प्रासादादिषु चैत्येषु यदि धूमो विनाऽग्निना ।
{{gap}}भवन्ति वा विना धूमैरग्नयो वा भयाय ते ॥</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>छत्रे गृहे वाऽथ रथे ध्वजे वा धूमः समुत्तिष्ठति यस्य तूर्णम् ।
स पार्थिवः साश्वमनुष्यकोषः पराभवं याति जनक्षयश्च ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सैन्यग्रामपुरेषु तु नाशो वह्नेर्भयं कुरुते ।</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}शयनासनयानेषु केशप्रावरणेषु च ।
{{gap}}दृश्यतेऽग्निस्फुलिङ्गो वा धूमो वा मरणाय तत् ॥</poem>}}
<small>यस्य शयनासनादौ तस्य मरणाय ।</br>
वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}धूमाग्निविस्फुलिङ्गैः शस्याम्बरमूर्धजैर्मृत्युः ।</poem>}}<noinclude></noinclude>
eqkdlpjegi7njupnjfmegvx01qeynwi
343432
343431
2022-08-13T11:40:39Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४१८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}वृक्षा वा पर्वता वाऽपि परचक्रभयं भवेत् ॥</poem>}}
<small>पराशरश्च ।</small>
{{bold|<poem>चतुष्पदपक्षिमनुष्याणामङ्गेषु धूमादिदर्शनं परचक्रागमनाय ।
</poem>}}
<small>औशनसे तु ।</small>
{{bold|<poem>{{gap}}पुमानश्वो गजो वाऽपि यदाऽकस्मात् प्रदीप्यते ।
{{gap}}दशमासात् परं तत्र जानीयाद्राष्ट्रसंभ्रमम् ॥</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}पुरवाहनयानेषु मनुष्यमृगपक्षिषु ।
{{gap}}विनाऽग्निं विस्फुलिङ्गदृश्यते यत्र कुत्र चित् ॥</poem>}}
<small>तत्र संग्राममादिशेदिति सम्बन्धः ।</br>
पराशरः ।</small>
{{bold|<poem>{{gap}}प्रासादचैत्यधूमप्रादुर्भावो महते भयाय ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}प्रासादादिषु चैत्येषु यदि धूमो विनाऽग्निना ।
{{gap}}भवन्ति वा विना धूमैरग्नयो वा भयाय ते ॥</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>छत्रे गृहे वाऽथ रथे ध्वजे वा धूमः समुत्तिष्ठति यस्य तूर्णम् ।
स पार्थिवः साश्वमनुष्यकोषः पराभवं याति जनक्षयश्च ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सैन्यग्रामपुरेषु तु नाशो वह्नेर्भयं कुरुते ।</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}शयनासनयानेषु केशप्रावरणेषु च ।
{{gap}}दृश्यतेऽग्निस्फुलिङ्गो वा धूमो वा मरणाय तत् ॥</poem>}}
<small>यस्य शयनासनादौ तस्य मरणाय ।</br>
वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}धूमाग्निविस्फुलिङ्गैः शस्याम्बरमूर्धजैर्मृत्युः ।</poem>}}<noinclude></noinclude>
qgeqvwti7dlx1sbf5wy6xv8jaldi9r2
पृष्ठम्:अद्भुतसागरः.djvu/४३०
104
125994
343433
2022-08-13T11:42:00Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ अथाग्न्यद्भुतशान्तिः । तत्र वृद्धगर्गः । समिद्भिः क्षीरवृक्षाणां शर्षपेण ससपिंषा । होतव्योऽग्निः स्वकैर्मन्त्रैः सुवर्ण चात्र दक्षिणा || वराहसंहितायाम् । म... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left|center=अग्न्यद्भुतावत्तः ।|right}}</noinclude>अथाग्न्यद्भुतशान्तिः । तत्र वृद्धगर्गः ।
समिद्भिः क्षीरवृक्षाणां शर्षपेण ससपिंषा ।
होतव्योऽग्निः स्वकैर्मन्त्रैः सुवर्ण चात्र दक्षिणा ||
वराहसंहितायाम् ।
मन्त्रैराग्नेयैः क्षीरवृक्षात् समिद्भिहतिव्योऽग्निः सर्पिषा वाऽपि यत्नात्।
अग्न्यादीनां कृते शान्तिरेवं देयं चास्मिन् काञ्चनं ब्राह्मणेभ्यः ॥
बार्हस्पत्ये तु।
समिद्भिः क्षीरवृक्षोत्थैः शर्षपैश्च घृतेन च ।
होतव्योऽग्निः स्वकैर्मन्त्रैः सुवर्णं चात्र दक्षिणा |
घराहसंहितायां च ।
अग्निर्भूम्यामिति तिस्त्र आग्नेयीस्तत्र कारयेत् ।
गुरवे पार्थिवो दद्यात् प्रियाण्याभरणानि च ॥
पायसं सर्पिषा मिश्रं ब्राह्मणानपि भोजयेत् ।
तेषामपि यथान्यायं दक्षिणां दापयेत् ततः ||
मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
४१९
त्रिरात्रोपोषितश्चात्र पुरोधाः सुसमाहितः ।
समिद्भिः क्षीरवृक्षाणां शर्षपैश्च घृतेन च ॥
अग्निलिङ्गेश्च जुहुयाहहु श्वेताम्बरः शुचिः ।
दद्यात् सुवर्णं च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा नवीनम् ।
एवं कृते पापमुपैति नाशं यदग्निवैकृत्यभवं नरेन्द्र ॥
बैजवायः |
अनग्नावग्नज्वलने अनग्नौ धूमसम्भवे ।
आममांसस्य ज्वलने दाहे च नववाससः ॥
अग्यपत्यभये चैत्र हेम्नो वृद्धिविनाशयोः ।
एष्वद्भुतेषु विधिवदाग्नेयीं शान्तिमाचरेत् ॥<noinclude></noinclude>
8i0ior47nloo2hx32lyf3b8xf3x1pzr