विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.23
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
महाभारतम्-05-उद्योगपर्व-043
0
3199
343540
20809
2022-08-16T10:30:52Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[महाभारतम्]]
| author = वेदव्यासः
| translator =
| section = ''पञ्चमपर्व''<br>'''महाभारतम्-05-उद्योगपर्व-043'''
| previous = [[महाभारतम्-05-उद्योगपर्व-042|उद्योगपर्व-042]]
| next = [[महाभारतम्-05-उद्योगपर्व-044|उद्योगपर्व-044]]
| notes =
}}
{{महाभारतम्}}
सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ।। 1 ।।
<poem><span style="font-size: 14pt; line-height: 200%">
धृतराष्ट्र उवाच।
कस्यैष मौनः कतरन्नु मौनं
प्रब्रूहि विद्वन्निह मौनभावम्।
मौनेन विद्वानुत याति मौनं
कथं मुने मौनमिहाचरन्ति ।।5-43-1
सनत्सुजात उवाच।
यतो न वेदा मनसा सहैन-
मनुप्रविशन्ति ततोऽथ मौनम्।
यत्रोत्थितो वेदशब्दस्तथायं
स तन्मयत्वेन विभाति राजन् ।।5-43-2
धृतराष्ट्र उवाच।
ऋचो यजूंषि यो वेद सामवेदं च वेद यः।
पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते ।।5-43-3
सनत्सुजात उवाच।
नैनं सामान्यृचो वापि न यजूंष्यविचक्षणम्।
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ।।5-43-4
न च्छन्दांसि वृजिनात्तारयन्ति
मायाविनं मायया सर्वमानम्।
नीडं शकुन्ता इव जातपक्षा-
श्छन्दांस्येनं प्रजहत्यन्तकाले ।।5-43-5
धृतराष्ट्र उवाच।
न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण।
अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ।।5-43-6
सनत्सुजात उवाच।
तस्यैव नामादिविशेषरूपै-
रिदं जगद्भाति महानुभाव ।
निर्दिश्य सम्यक्प्रवदन्ति वेदा-
स्तद्विश्ववैरूप्यमुदाहरन्ति ।।5-43-7
तदर्थयुक्तं तप एतदिज्या
ताभ्यामसौ पुण्यमुपैति विद्वान्।
पुण्येन पापं विनिहत्य पश्चा-
त्संजायते ज्ञानविदीपितात्मा ।।5-43-8
ज्ञानेन चात्मानमुपैति विद्वा-
नथान्यथा वर्गफलानुकाङ्क्षी।
अस्मिन्कृतं तत्परिगृह्य सर्व-
ममुत्र भुङ्क्ते पुनरेति मार्गम् ।।5-43-9
अस्मिँल्लोके तपस्तप्तं फलमन्यत्र भुज्यते।
ब्राह्मणानामिमे लोका वृद्धे तपसि संयताः ।।5-43-10
ब्राह्मणानां तपः स्वृद्धमन्येषां तावदेव तत्।
एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ।।5-43-11
धृतराष्ट्र उवाच।
कथं समृद्धमप्यृद्धं तपो भवति केवलम्।
सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ।।5-43-12
सनत्सुजात उवाच।
निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते।
एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ।।5-43-13
तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय।
तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः ।।5-43-14
धृतराष्ट्र उवाच।
कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः।
सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् ।।5-43-15
सनत्सुजात उवाच।
क्रोधादयो द्वादश यस्य दोषा-
स्तथा नृशंसानि दश त्रि राजन्।
धर्मादयो द्वादशैते पितॄणां
शास्त्रे गुणा ये विदिता द्विजानाम् ।।5-43-16
क्रोधः कामो लोभमोहौ विधित्सा-
ऽकृपाऽसूये मानशोकौ स्पृहा च।
ईर्ष्या जुगुप्सा च मनुष्यदोषा
वर्ज्याः सदा द्वादशैते नराणाम् ।।5-43-17
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते।
लिप्समानोन्तरं तेषां मृगाणामिव लुब्धकः ।।5-43-18
विकत्थनः स्पृहयालुर्मनस्वी
बिभ्रत्कोषं चपलो रोषणश्च।
एतान्पापाः षण्णराः पापधर्मान्
प्रकुर्वते नो त्रसन्तः सुदुर्गे ।।5-43-19
संभोगसंविद्विषमोऽतिमानी
दत्तानुतापी कृपणो बलीयान्।
वर्गप्रशंसी वनितासु द्वेष्टा
एते परे सप्त नृशंसवर्गाः ।।5-43-20
धर्मश्च सत्यं च दमस्तपश्च
आमात्सर्यं ह्रीस्तितिक्षानसूया।
यज्ञश्च दानं च धृतिः श्रुतं च
व्रतानि वै द्वादश ब्राह्मणस्य ।।5-43-21
यस्त्वेतेभ्यः प्रभवेद्द्वादशभ्यः
सर्वामपीमां पृथिवीं स शिष्यात्।
त्रिभिर्द्वाभ्यामेकतो वार्थितो य-
स्तस्य स्वमस्तीति स वेदितव्यः ।।5-43-22
दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम्।
तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ।।5-43-23
दमोऽष्टादशदोषः स्यात्प्रातिकूल्यं कृते भवेत् ।
अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा।।5-43-24
क्रोधः शोकस्तथा तृष्णा लोभः पैशून्यमेव च।
मत्सरश्च विहिंसा च परितापस्तथाऽरतिः ।।5-43-25
अपस्मारश्चातिवादस्तथा संभावनात्मनि।
एतैर्विमुक्तो दोषैर्यः स दान्तः सद्भिरुच्यते ।।5-43-26
मदोऽष्टादशदोषः स्यात्त्यागो भवति षड्विधः।
विपर्ययाः स्मृता एते मददोषा उदाहृताः ।
दोषा दमस्य ये प्रोक्तास्तान्दोषान्परिवर्जयेत् ।।5-43-27
श्रेयांस्तु षड्विधस्त्यागस्तृतीयो दुष्करो भवेत् ।
तेन दुःखं तरत्येव भिन्नं तस्मिञ्जितं कृते ।।5-43-28
श्रेयांस्तु षड्विधस्त्यागः श्रियं प्राप्य न हृष्यति ।
इष्टापूर्ते द्वितीयं स्यान्नित्यवैराग्ययोगतः ।।5-43-29
कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः ।।
अप्यवाच्यं वदन्त्येतं स तृतीयो गुणः स्मृतः ।।5-43-30
त्यक्तैर्द्रव्यैर्यद्भवति नोपयुक्तैश्च कामतः।
न च द्रव्यैस्तद्भवति नोपयुक्तैश्च कामतः ।।5-43-31
न च कर्मस्वसिद्धेषु दुःखं ते न च न ग्लपेत्।
सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ।।5-43-32
अप्रिये च समुत्पन्ने व्यथां जातु न गच्छति।
इष्टान्पुत्रांश्च दारांश्च न याचेत कदाचन ।।5-43-33
अर्हते याचमानाय प्रदेयं तच्छुभं भवेत्।
अप्रमादी भवेदेतैः स चाप्यष्टगुणो भवेत् ।।5-43-34
सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च।
अस्तेयं ब्रह्मचर्यं च तथाऽसंग्रहमेव च।।5-43-35
एवं दोषा मदस्योक्तास्तान्दोषान्परिवर्जयेत्।
तथा त्यागोऽप्रमादश्च स चाप्यष्टगुणो मतः ।।5-43-36
अष्टौ दोषाः प्रमादस्य तान्दोषान्परिवर्जयेत्।
इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत।
अतीतानागतेभ्यश्च मुक्त्युपेतः सुखी भवेत् ।।5-43-37
सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः।
तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् ।।5-43-38
निवृत्तेनैव दोषेण तपो व्रतमिहाचरेत्।
एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम् ।।5-43-39
दोषैरेतैर्वियुक्तस्तु गुणैरेतैः समन्वितः ।
एतत्समृद्धमत्यर्थं तपो भवति केवलम् ।।5-43-40
यन्मां पृच्छसि राजेन्द्र संक्षेपात्प्रब्रवीमि ते।
एतत्पापहरं पुण्यं जन्ममृत्युजरापहम् ।।5-43-41
धृतराष्ट्र उवाच।
आख्यानप़ञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः।
तथा चान्ये चतुर्वेदास्त्रिधेदाश्च तथा परे ।।5-43-42
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे।
तेषां तु कतरः स स्याद्यमहं वेद वै द्विजम् ।।5-43-43
सनत्सुजात उवाच।
एकस्य वेस्याज्ञानाद्वेदास्ते बहवः कृताः।
सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ।।5-43-44
एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते।
दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते।।5-43-45
सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत्।
ततो यज्ञः प्रतायेत सत्यस्यानवधारणात् ।।5-43-46
मनसान्यस्य भवति वाचान्यस्याथ कर्मणा।
सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ।।5-43-47
अनैभृत्येन चैतस्य दीक्षितव्रतमाचरेत्।
नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम्।।5-43-48
ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः।
विद्याद्बहु पठन्तं तु द्विजं वै बहुपाठिनम् ।।5-43-49
तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव वै द्विजम्।
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ।।5-43-50
छन्दांसि नाम क्षत्रिय तान्यथर्वा
पुरा जगौ महर्षिसङ्घ एषः
छन्दोविदस्ते य उत नाधीतवेदा
न वेदवेद्यस्य विदुर्हि तत्त्वम् ।।5-43-51
छन्दांसि नाम द्विपदां वरिष्ठ
स्वच्छन्दयोगेन भवन्ति तत्र।
छन्दोविदस्ते न च तानधीत्य
गता न वेदस्य न वेद्यमार्याः ।।5-43-52
न वेदानां वेदिता कश्चिदस्ति
कश्चित्त्वेतान्बुद्ध्यते वापि राजन्।
यो वेद वेदान्न स वेद वेद्यं
सत्ये स्थितो यस्तु स वेद वेद्यम् ।।5-43-53
न वेदानां वेदिता कश्चिदस्ति
वेद्येन वेदं न विदुर्न वेद्यम् ।
यो वेद वेदं स च वेद वेद्यं
यो वेद वेद्यं न स वेद सत्यम् ।।5-43-54
यो वेद वेदान्स च वेद वेद्यं
न तं विदुर्वेदविदो न वेदाः।
तथापि वेदेन विदन्ति वेदं
ये ब्राह्मणा वेदविदो भवन्ति।।5-43-55
धामांशभागस्य तथा हि वेदा
यथा च शाखा हि महीरुहस्य।
संवेदने चैव यथामनन्ति
तस्मिन्हि सत्ये परमात्मनोऽर्थे ।।5-43-56
अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम्।
यश्छिन्नविचिकित्सः स व्याचष्टे सर्वसंशयान्।।5-43-57
नास्य पर्येषणं गच्छेत्प्रचीनं नोत दक्षिणम्।
नार्वाचीनं कुतस्तिर्यङ्गादिशन्तु कथञ्चन ।।5-43-58
तस्य पर्येषणं गच्छेत्प्रत्यर्थिषु कथञ्चन।
अविचिन्वन्निमं वेदे तपः पश्यति तं प्रभुम् ।।5-43-59
तूष्णींभूत उपासीत न चेष्टेन्मनसापि च।
उपावर्तस्व तद्ब्रह्म अन्तरात्मनि विश्रुतम् ।।5-43-60
मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ।।5-43-61
सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते।
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ।।5-43-62
प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ।
सत्ये वै ब्राह्मणस्तिष्ठंस्तद्विद्वान्सर्वविद्भवेत् ।।5-43-63
धर्मादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति।
वेदानां चानुपूर्व्येण एतद्बुद्ध्या ब्रवीमि ते ।।5-43-64
।।इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि त्रिचत्वारिंशोऽध्यायः ।।
</span></poem>
{{footer
| previous = [[महाभारतम्-05-उद्योगपर्व-042|उद्योगपर्व-042]]
| next = [[महाभारतम्-05-उद्योगपर्व-044|उद्योगपर्व-044]]
}}
jsxhtpk4qjf5n7vxaxu2kuey65e7cib
विकिस्रोतः:समुदायद्वारम्
4
5283
343486
340771
2022-08-15T15:05:42Z
MediaWiki message delivery
1204
/* Invitation to join the fifth Wikisource Triage meeting (18th August 2022) */ नवीनविभागः
wikitext
text/x-wiki
अहं संगणक यन्त्रस्य एकः भाषायं उपरि एकः लेखनीं लिकितवन्तः| तस्य भाषस्य नामः आर प्रोग्रामः इति|
आविश्वे अत्यधिकतया उपयोगं कुर्वन्ति सन्ति|सङ्गणकस्य भाषा प्रोग्रंमिन्ग इति|अद्यत्वे विद्यमान बहु मोउल्ययुत विषयः अस्ति विशयानां विज्ञानं|तादृशान पण्डितान जनान् अन्वेद्रुष्टुं बहव्यह सम्स्तहा वर्तन्ते|
एषा सरलभाश अस्ति सुलभतय अवगम्यते |पटीतुं कार्यगतं कर्तुं च सुलभमस्ति|एतस्मिन् सफलतां प्राप्तुं सङ्गणकस्य तता गनितशस्त्रय्स संयोजनस्य आवश्यकं अस्ति|इतःआ पूर्वं एषा भाषा मोउल्यरहित भाषासीत किन्तुः इतः परम् |
==Wikisource Advance Training 2019 host for Bid & Application open==
''Call for bids to host Wikisource Advance Training 2019 & participation of the program.''
''Apologies for writing in English, please consider translating the message.''
''Hello everyone,''
It gives us great pleasure to inform that the Wikisource Advance Training 2019 programme organised by CIS-A2K is going to be held from 11 October & 13 October 2019.This year CIS-A2K is seeking expressions of interest from interested communities in India for hosting the Wikisource Advance Training 2019.Wikisource Advance Training is a 3 (three) days residential training program for which attempts to aims to groom experienced Wiki-librarians for Indic language Wikisource to proofread even better quality content on Wikisource.
<big>'''If you're interested in hosting the program, Following are the per-requests to propose a bid:'''</big>
*Active local community which is willing to support conducting the event.
*At least 4 active Wikimedian ( not specific for Wikisource contributor) community members should come together and propose the city. They should reside in the city/nearby or states.
*Women Wiki-librarian in organizing team is highly recommended.
*City should have at least a national airport.
*Venue and accommodations should be available for the event dates.
*Participants size of Wikisource Advance Training generally will be around 22.
*Needed a venue which will have good internet connectivity and conference space for the above mentioned size of participants.
*Discussions/announcement with the local community by mailing list/village pump.
<big>'''For participation in this program, you should apply here:'''</big>
*The selection will be done by each Indic Wikisource community.
*We may select maximum 2 (two) Wiki-librarian from each language community.
*'''Eligibility criteria for supporting a candidate for a participation:''' He/she should have a minimum 50 proofread in their languages Wikisource before 15th August 2019.
*The applicant for participation in this program should have a minimum 500 proofread in their languages Wikisource before 15th August 2019.
*Self nomination can be done at with a new section.
*We encourage for female participants.
Please learn more about the Wikisource Advance Training program please visit [[:meta:CIS-A2K/Events/Wiki Advanced Training/2019|this page]] and to submit your bid please visit [[:meta:CIS-A2K/Events/Wikisource Advance Training/Bids|this page]]. Feel free to reach to me for more information or email jayanta@cis-india.org.
Best!
[[सदस्यः:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]] ([[सदस्यसम्भाषणम्:Jayanta (CIS-A2K)|सम्भाषणम्]]) १७:३०, १४ अगस्त २०१९ (UTC)
== Update on the consultation about office actions ==
Hello all,
Last month, the Wikimedia Foundation's Trust & Safety team [[:en:Wikipedia:Village_pump_(policy)/Archive_152#Announcement_of_forthcoming_temporary_and_partial_ban_tool_consultation|announced]] a future consultation about partial and/or temporary [[m:Special:MyLanguage/office actions|office actions]]. We want to let you know that the '''draft version''' of this consultation has now been [[:m:Office_actions/Community_consultation_on_partial_and_temporary_office_actions/draft|posted on Meta]].
This is a '''draft'''. It is not intended to be the consultation itself, which will be posted on Meta likely in early September. Please do not treat this draft as a consultation. Instead, we ask your assistance in forming the final language for the consultation.
For that end, we would like your input over the next couple of weeks about what questions the consultation should ask about partial and temporary Foundation office action bans and how it should be formatted. '''[[:m:Talk:Office_actions/Community_consultation_on_partial_and_temporary_office_actions/draft|Please post it on the draft talk page]]'''. Our goal is to provide space for the community to discuss all the aspects of these office actions that need to be discussed, and we want to ensure with your feedback that the consultation is presented in the best way to encourage frank and constructive conversation.
Please visit [[:m:Office_actions/Community_consultation_on_partial_and_temporary_office_actions/draft|the consultation draft on Meta-wiki]] and leave your comments on the draft’s talk page about what the consultation should look like and what questions it should ask.
Thank you for your input! -- The [[m:Special:MyLanguage/Trust and Safety|Trust & Safety team]] ०८:०३, १६ अगस्त २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Non-Technical_Village_Pumps_distribution_list&oldid=19175143 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== New tools and IP masking ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr"><div class="plainlinks">
<div lang="en" dir="ltr" class="mw-content-ltr">
Hey everyone,
The Wikimedia Foundation wants to work on two things that affect how we patrol changes and handle vandalism and harassment. We want to make the tools that are used to handle bad edits better. We also want to get better privacy for unregistered users so their IP addresses are no longer shown to everyone in the world. We would not hide IP addresses until we have better tools for patrolling.
We have an idea of what tools ''could'' be working better and how a more limited access to IP addresses would change things, but we need to hear from more wikis. You can read more about the project [[m:IP Editing: Privacy Enhancement and Abuse Mitigation|on Meta]] and [[m:Talk:IP Editing: Privacy Enhancement and Abuse Mitigation|post comments and feedback]]. Now is when we need to hear from you to be able to give you better tools to handle vandalism, spam and harassment.
You can post in your language if you can't write in English.
[[User:Johan (WMF)|Johan (WMF)]]</div></div></div> १४:१९, २१ अगस्त २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Johan_(WMF)/Tools_and_IP_message/Distribution&oldid=19315232 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Wikimedia Strategy Draft Recommendation Discussion Salon ==
''Please translate this message to your language if possible.''
[[File:Talk-icon-Tamil-yesNO.svg|right|120px]]
Greetings,<br>
You know Strategy Working Groups have published [[:m:Strategy/Wikimedia movement/2018-20/Working Groups/Diversity/Recommendations|draft recommendations]] at the beginning of August. On 14–15 September we are organising a strategy salon/conference at Bangalore/Delhi (exact venue to be decided) It'll be a 2 days' residential event and it aims to provide a discussion platform for experienced Wikimedians in India to learn, discuss and comment about the draft recommendations. Feedback and discussions will be documented.
If you are a Wikipedian from India, and want to discuss the draft recommendations, or learn more about them, or share your valuable feedback you may apply to participate in the event.
Please have a look at the '''[[:m:Wikimedia_movement_strategy_recommendations_India_salon|event page for more details]]''' The last date of application is 5 September.
It would be great if you share this information who needs this. For questions, please write on the event talk page, or email me at tito+indiasalon@cis-india.org
Regards. --[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०७:५०, २९ अगस्त २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=19330710 पर मौजूद सूची का प्रयोग कर के User:Ananth (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
:'''Event page can be seen for more details at [[:m:CIS-A2K/Events/Wikimedia movement strategy recommendations India salon|Wikimedia movement strategy recommendations India salon]]'''--[[सदस्यः:Ananth (CIS-A2K)|Ananth (CIS-A2K)]] ([[सदस्यसम्भाषणम्:Ananth (CIS-A2K)|सम्भाषणम्]]) ०३:२५, ३ सितम्बर २०१९ (UTC)
==Wikisource Advance Training 2019 Application open==
''Call for application for participation in Wikisource Advanced Training 2019. Apologies for writing in English, please consider translating the message.''
Hello everyone,
It gives us great pleasure to inform that the Wikisource Advance Training 2019 program organized by CIS-A2K is going to be held from 11 October & 13 October 2019 at Pune.
Wikisource Advance Training is a 3 (three) days residential training program for which attempts to aims to groom experienced Wiki-librarians for Indic language Wikisources to proofread even better quality content on Wikisource.
Interested candidates are requested to apply with the following registration link:
https://docs.google.com/forms/d/1Uhab4qpMUZYMnO_VeHRfN0FinbhNiCwiooSxHFPGxpI/edit
Please learn more about the [[:meta:CIS-A2K/Events/Wiki Advanced Training/2019|Wikisource Advance Training]] program and Other details will be updated from time to time on this page.
Feel free to reach me for more information or email jayanta@cis-india.org.
Best! [[सदस्यः:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]] ([[सदस्यसम्भाषणम्:Jayanta (CIS-A2K)|सम्भाषणम्]]) १७:३४, १२ सितम्बर २०१९ (UTC)
== The consultation on partial and temporary Foundation bans just started ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
<div class="plainlinks">
Hello,
In a [[:en:Wikipedia:Community_response_to_the_Wikimedia_Foundation%27s_ban_of_Fram/Official_statements#Board_statement|recent statement]], the Wikimedia Foundation Board of Trustees [[:en:Wikipedia:Community_response_to_the_Wikimedia_Foundation%27s_ban_of_Fram/Official_statements#Board_statement|requested that staff hold a consultation]] to "re-evaluat[e] or add community input to the two new office action policy tools (temporary and partial Foundation bans)".
Accordingly, the Foundation's Trust & Safety team invites all Wikimedians [[:m:Office actions/Community consultation on partial and temporary office actions/09 2019|to join this consultation and give their feedback]] from 30 September to 30 October.
How can you help?
* Suggest how partial and temporary Foundation bans should be used, if they should (eg: On all projects, or only on a subset);
* Give ideas about how partial and temporary Foundation bans should ideally implemented, if they should be; and/or
* Propose changes to the existing Office Actions policy on partial and temporary bans.
We offer our thanks in advance for your contributions, and we hope to get as much input as possible from community members during this consultation!
</div>
</div>-- [[user:Kbrown (WMF)|Kbrown (WMF)]] १७:१४, ३० सितम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=19302497 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
==संविकिस्रोतसः मुखपुटस्य पुनर्निर्माणम्==
[https://meta.wikimedia.org/wiki/CIS-A2K/Events/Wiki_Advanced_Training/2019 भारतीयविकिस्रोतप्रशिक्षणवर्गे] (२०१९) संविकिपक्षतः द्वौ ([[user: Sayant Mahato| Sayant Mahato]] and [[user:Soorya Hebbar| Soorya Hebbar]]) भागं गृहीतवन्तौ । तत्र मुखपुटविषये किञ्चन सत्रम् आसीत् यत्र सर्वैः मुखपुटस्य विषयक्रमः चर्चितः । अतः संविकिसदस्यानां कृते प्रार्थ्यते यत् भवन्तः मुखपुटस्य परिवर्तनाय स्वाभिप्रायान् सूचयन्तु।--[[सदस्यः:Sayant Mahato|Sayant Mahato]] ([[सदस्यसम्भाषणम्:Sayant Mahato|सम्भाषणम्]]) ०७:३५, ११ अक्तूबर २०१९ (UTC)
===अभिप्रायाः===
[https://ta.wikisource.org/wiki/%E0%AE%AE%E0%AF%81%E0%AE%A4%E0%AE%B1%E0%AF%8D_%E0%AE%AA%E0%AE%95%E0%AF%8D%E0%AE%95%E0%AE%AE%E0%AF%8D तमिलुविकिस्रोतोमुखपुटात्] अनेके अंशाः स्वीकर्तुं शक्याः।[[सदस्यः:Soorya Hebbar|Soorya Hebbar]] ([[सदस्यसम्भाषणम्:Soorya Hebbar|सम्भाषणम्]]) ०४:११, १२ अक्तूबर २०१९ (UTC)
===समर्थनम्===
#{{support}}[[सदस्यः:Soorya Hebbar|Soorya Hebbar]] ([[सदस्यसम्भाषणम्:Soorya Hebbar|सम्भाषणम्]]) ०४:१५, १२ अक्तूबर २०१९ (UTC)
#{{support}}[[सदस्यः:Surekha Kamath|Surekha Kamath]] ([[सदस्यसम्भाषणम्:Surekha Kamath|सम्भाषणम्]]) ०८:४८, १२ अक्तूबर २०१९ (UTC)
==अखिलभारतीयविकिसम्मेलनम् २०२० भाग्यनगरम्==
{| bgcolor="#f8f8ff" align=center style="width:100% !important; -moz-border-radius: 1em;-webkit-border-radius:1em;border-radius:1em; border:1px solid #999999;"
|
<div class="tabber horizTabBox" style="width: 100% !important;">
प्रिय बन्धो!
:: अहम् आन्ध्रप्रदेश-तेलङ्गणा-विकिसदस्यानां पक्षतः इमं सन्देशं लिखामि । भवत्सु केचन पूर्वमेव जानीयुः यत् अखिलभारतीयविकिसम्मेलनम् २०२० तमे वर्षे भाग्यनगरे आयोजयितुं सन्नद्धाः स्मः। एषा राष्ट्रियसंगोष्ठी अन्यविकिसमुदायैः सह सम्पर्कार्थं साहाय्यं करोति। ज्ञानस्य विनिमयः, नूतनज्ञानस्य प्राप्तिः एवं विकिपरिवारस्य निकटसम्बन्धेन अस्माकं विकि वर्धते। पूर्वतन संगोष्ठी २०१६ तमे वर्षे संजाता ततः गतेषु त्रिषु वर्षेषु किमपि संगोष्ठ्यादयः नाभवन् । एतादृशकार्यक्रमाणाम् अभावात् विकिपरिवारे समुदायेषु परस्परसम्बन्धः विनश्यति येन विकिवर्धनम् अवरुद्धं भवति। अयं विकिसम्मेलनार्थं सुसमयः। कोऽपि गतेषु त्रिषु वर्षेषु संगोष्ठी आयोजने अग्रेसरः नासीत् तथा च भाग्यनगरं सुगमं वर्तते। अयं विषयः समर्थयितुं योग्यः इत्यहं मन्ये। अस्मिन् विषये अग्रे गमनात् पूर्वं सर्वसमूदायानां सहमतिः स्यात्। अधिकारिणां वैय्यक्तिकनिर्णयापेक्षया समुदायानां समन्वयनेन निर्णयस्वीकारे औचित्यं वर्तते। अतः संगोष्ठ्याः आयोजनदृष्ट्या सर्वेषां सहकारः अपेक्षितः।
::[https://meta.wikimedia.org/wiki/WikiConference_India_2020:_Initial_conversations मेटाविकिप्रकल्पपुटे] कार्ययोजनाविषये स्पष्टं विवरणं वर्तते। अन्यसमुदायानां समर्थनम् [https://meta.wikimedia.org/wiki/WikiConference_India_2020:_Initial_conversations#Community_endorsements अत्र] द्रष्टुं शक्यते । कृपया पुटम् अवलोक्य भवदीयं समर्थनं करोतु येन अस्मिन् उद्यमे भवतः/भवत्याः सहभागः भवति। यावच्छीघ्रम् अस्माकं समुदायः एनम् उद्यमं समर्थयेत् येन आयोजकाः अग्रे विना विलम्बं(१८ अक्टोबर् अभ्यन्तरे) कार्यं कर्तुं प्रभवन्ति। डिसेम्बर्-मासाभ्यन्तरे धनसाहाय्यं प्राप्तव्यम्। प्रस्तावनिर्माणात् प्राग् नवेम्बर् मासे समुदायसर्वेक्षणम् अपि करणीयम्।--[[सदस्यः:Sayant Mahato|Sayant Mahato]] ([[सदस्यसम्भाषणम्:Sayant Mahato|सम्भाषणम्]]) १६:४६, ११ अक्तूबर २०१९ (UTC)
|}
===समर्थनम्===
#{{support}}- विकिसम्मेलनं सर्वेषां विकिपरिवारसदस्यानां कृते लाभदायकं वर्तते। सर्वैः अवश्यम् एतादृशस्य कार्यक्रमस्य समर्थनं करणीयम्।--[[सदस्यः:Sayant Mahato|Sayant Mahato]] ([[सदस्यसम्भाषणम्:Sayant Mahato|सम्भाषणम्]]) १७:००, ११ अक्तूबर २०१९ (UTC)
#{{support}} विकिसम्मेलनात् अस्माकं समुदायस्य वर्धनंभवितुमर्हति। सम्मेलनम् अवश्यं भवेत्।[[सदस्यः:Soorya Hebbar|Soorya Hebbar]] ([[सदस्यसम्भाषणम्:Soorya Hebbar|सम्भाषणम्]]) ०४:०६, १२ अक्तूबर २०१९ (UTC)
#{{support}} विकिसम्मेलनम् अवश्यं भवेत् । [[सदस्यः:Surekha Kamath|Surekha Kamath]] ([[सदस्यसम्भाषणम्:Surekha Kamath|सम्भाषणम्]]) ०८:५१, १२ अक्तूबर २०१९ (UTC)
==PORTAL Namespace for saWikisource==
संस्कृतविकिस्रोतसः संवर्धनदृष्ट्या 'लेखकः', तथा च 'प्रवेशद्वार'पुटानां सृष्टिः अपेक्षिता वर्तते । We need to create namespaces which are missing on Sanskrit Wikisource. like - <br>
#"Portal" is "प्रवेशद्वारम्" in Sanskrit and "Portal Talk" is "प्रवेशद्वारसम्भाषणम्" ।
We are going to put a request on Phabricator regarding this. Please support us for the betterment of the sawikisource. --[[सदस्यः:Sayant Mahato|Sayant Mahato]] ([[सदस्यसम्भाषणम्:Sayant Mahato|सम्भाषणम्]]) ०७:४६, १२ अक्तूबर २०१९ (UTC)
===समर्थनम्/Support===
# {{support}} - --[[सदस्यः:Sayant Mahato|Sayant Mahato]] ([[सदस्यसम्भाषणम्:Sayant Mahato|सम्भाषणम्]]) ०७:४६, १२ अक्तूबर २०१९ (UTC)
# {{support}} - बहु पूर्वमेव एतदर्थं चिन्तितम् आसीत्। इदम् अवश्यं भवेदेव। --[[सदस्यः:Soorya Hebbar|Soorya Hebbar]] ([[सदस्यसम्भाषणम्:Soorya Hebbar|सम्भाषणम्]]) ०७:५४, १२ अक्तूबर २०१९ (UTC)
# {{support}} उत्तमविचारः [[सदस्यः:Surekha Kamath|Surekha Kamath]] ([[सदस्यसम्भाषणम्:Surekha Kamath|सम्भाषणम्]]) ०८:५३, १२ अक्तूबर २०१९ (UTC)
===विरोधः/Oppose===
===चर्चा /Discussion===
== Feedback wanted on Desktop Improvements project ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
{{Int:Please-translate}}
{{int:Hello}}. The Readers Web team at the WMF will work on some [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|improvements to the desktop interface]] over the next couple of years. The goal is to increase usability without removing any functionality. We have been inspired by changes made by volunteers, but that currently only exist as local gadgets and user scripts, prototypes, and volunteer-led skins. We would like to begin the process of bringing some of these changes into the default experience on all Wikimedia projects.
We are currently in the research stage of this project and are looking for ideas for improvements, as well as feedback on our current ideas and mockups. So far, we have performed interviews with community members at Wikimania. We have gathered lists of previous volunteer and WMF work in this area. We are examining possible technical approaches for such changes.
We would like individual feedback on the following:
* Identifying focus areas for the project we have not yet discovered
* Expanding the list of existing gadgets and user scripts that are related to providing a better desktop experience. If you can think of some of these from your wiki, please let us know
* Feedback on the ideas and mockups we have collected so far
We would also like to gather a list of wikis that would be interested in being test wikis for this project - these wikis would be the first to receive the updates once we’re ready to start building.
When giving feedback, please consider the following goals of the project:
* Make it easier for readers to focus on the content
* Provide easier access to everyday actions (e.g. search, language switching, editing)
* Put things in logical and useful places
* Increase consistency in the interface with other platforms - mobile web and the apps
* Eliminate clutter
* Plan for future growth
As well as the following constraints:
* Not touching the content - no work will be done in terms of styling templates or to the structure of page contents themselves
* Not removing any functionality - things might move around, but all navigational items and other functionality currently available by default will remain
* No drastic changes to the layout - we're taking an evolutionary approach to the changes and want the site to continue feeling familiar to readers and editors
Please give all feedback (in any language) at [[mw:Talk:Reading/Web/Desktop Improvements|mw:Talk:Reading/Web/Desktop Improvements]]
After this round of feedback, we plan on building a prototype of suggested changes based on the feedback we receive. You’ll hear from us again asking for feedback on this prototype.
{{Int:Feedback-thanks-title}} [[mw:User:Quiddity (WMF)|Quiddity (WMF)]] ([[mw:User talk:Quiddity (WMF)|talk]])
</div> ०७:१५, १६ अक्तूबर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Quiddity_(WMF)/Global_message_delivery_split_2&oldid=19462801 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
==Kalki Puran==
Can you upload the original text of complete Kalki Puranam please? [[सदस्यः:Lazy-restless|Lazy-restless]] ([[सदस्यसम्भाषणम्:Lazy-restless|सम्भाषणम्]]) १४:२१, १ नवम्बर २०१९ (UTC)
== Community Wishlist 2020 ==
[[File:Magic Wand Icon 229981 Color Flipped.svg|right|48px]]
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
The '''[[m:Special:MyLanguage/Community Wishlist Survey 2020|2020 Community Wishlist Survey]]''' is now open! This survey is the process where communities decide what the [[m:Community Tech|Community Tech]] team should work on over the next year. We encourage everyone to submit proposals until the deadline on '''November 11, 2019''', or comment on other proposals to help make them better.
'''This year, we’re exclusively focusing on smaller projects (i.e., Wikibooks, Wiktionary, Wikiquote, Wikisource, Wikiversity, Wikispecies, Wikivoyage, and Wikinews).''' We want to help these projects and provide meaningful improvements to diverse communities. If you’re a member of any of these projects, please participate in the survey! To submit proposals, see the guidelines on the [[m:Special:MyLanguage/Community Wishlist Survey 2020#Guidelines|survey page]]. You can write proposals in any language, and we will translate them for you. Thank you, and we look forward to seeing your proposals!
</div>
[[:m:user:IFried (WMF)|IFried (WMF)]] १९:३०, ४ नवम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Trizek_(WMF)/sandbox/temp_MassMessage_list&oldid=19523495 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [WikiConference India 2020] Invitation to participate in the Community Engagement Survey ==
This is an invitation to participate in the Community Engagement Survey, which is one of the key requirements for drafting the Conference & Event Grant application for WikiConference India 2020 to the Wikimedia Foundation. The survey will have questions regarding a few demographic details, your experience with Wikimedia, challenges and needs, and your expectations for WCI 2020. The responses will help us to form an initial idea of what is expected out of WCI 2020, and draft the grant application accordingly. Please note that this will not directly influence the specificities of the program, there will be a detailed survey to assess the program needs post-funding decision.
*Please fill the survey at https://docs.google.com/forms/d/e/1FAIpQLSd7_hpoIKHxGW31RepX_y4QxVqoodsCFOKatMTzxsJ2Vbkd-Q/viewform
*The survey will be open until 23:59 hrs of 22 December 2019.
[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०९:०६, १८ दिसम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=19330710 पर मौजूद सूची का प्रयोग कर के User:KCVelaga@metawiki द्वारा भेजा गया सन्देश -->
== Wikimedia Movement Strategy: 2020 Community Conversations ==
Dear Wikimedians, <br>
Greetings! Wishing you a very happy new year! <br>
We have an update for the next steps of the [[:m:Strategy/Wikimedia movement/2018-20| Movement Strategy]]! We're preparing for a final round of community conversations with Wikimedia affiliates and online communities around a synthesized set of draft recommendations to start around late/mid January. In the meantime, recommendations’ writers and strategy team has been working on integrating community ideas and feedback into these recommendations. Thank you, for all of your contributions!<br>
===What's New?===
The recommendations writers have been working to consolidate the 89 recommendations produced by the working groups. They met in Berlin a few weeks back for an in-person session to produce a synthesized recommendations document which will be shared for public comment around late/mid January. A number of common areas for change were reflected in the recommendations, and the writers assessed and clustered them around these areas. The goal was to outline the overall direction of the change and present one set that is clearly understood, implementable and demonstrates the reasoning behind each.<br>
===What's Next?===
We will be reaching out to you to help engage your affiliate in discussing this new synthesized version. Your input in helping us refine and advance key ideas will be invaluable, and we are looking forward to engaging with you for a period of thirty days from late/mid January. Our final consultation round is to give communities a chance to "review and discuss" the draft recommendations, highlighting areas of support and concern as well as indicating how your community would be affected. <br>
Please share ideas on how you would like to meet and discuss the final draft recommendations when they are released near Mid January whether through your strategy salons, joining us at global and regional events, joining online conversations, or sending in notes from affiliate discussions. We couldn't do this without you, and hope that you will enjoy seeing your input reflected in the next draft and final recommendations. This will be an opportunity for the movement to review and respond to the recommendations before they are finalized. <br>
If possible, we'd love if you could feature a discussion of the draft recommendations at the next in-person meeting of your affiliate, ideally between the last week of January and the first week of February. If not, please let us know how we can help support you with online conversations and discussing how the draft recommendations fit with the ideas shared at your strategy salon (when applicable).<br>
The input communities have shared so far has been carefully documented, analyzed, and folded into the synthesized draft recommendations. Communities will be able to see footnotes referencing community ideas. What they share again in January/February will be given the same care, seriousness, and transparency. <br>
This final round of community feedback will be presented to the Board of Trustees alongside the final recommendations that will be shared at the Wikimedia Summit.<br>
Warmly -- [[User:RSharma (WMF)|User:RSharma (WMF)]] १५:५८, ४ जनवरी २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:RSharma_(WMF)/Mass_Message&oldid=19681129 पर मौजूद सूची का प्रयोग कर के User:RSharma (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Wiki Loves Folklore ==
[[File:WLL Subtitled Logo (transparent).svg|100px|right|frameless]]
'''Hello Folks,'''
Wiki Loves Love is back again in 2020 iteration as '''[[:c:Commons:Wiki Loves Folklore|Wiki Loves Folklore]]''' from 1 February, 2020 - 29 February, 2020. Join us to celebrate the local cultural heritage of your region with the theme of folklore in the international photography contest at [https://commons.wikimedia.org/w/index.php?title=Special:UploadWizard&campaign=wllove Wikimedia Commons]. Images, videos and audios representing different forms of folk cultures and new forms of heritage that haven’t otherwise been documented so far are welcome submissions in Wiki Loves Folklore. Learn more about the contest at [[m:Wiki Loves Folklore|Meta-Wiki]] and [[:c:Commons:Wiki Loves Folklore|Commons]].
'''Kind regards,'''<br/>
[[:c:Commons:Wiki Loves Folklore/International Team|'''Wiki Loves Folklore International Team''']]<br/>
<small>— [[User:Tulsi Bhagat|<font color="black">'''Tulsi Bhagat'''</font>]] <small>([[Special:Contributions/Tulsi Bhagat|<font color="black">contribs</font>]] | [[User talk:Tulsi Bhagat|<font color="black">talk</font>]])</small><br/>
sent using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०६:१५, १८ जनवरी २०२० (UTC)</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Tiven2240/wll&oldid=19716850 पर मौजूद सूची का प्रयोग कर के User:Tulsi Bhagat@metawiki द्वारा भेजा गया सन्देश -->
== Wikimedia 2030: Movement Strategy Community conversations are here! ==
Dear Affiliate Representatives and community members, <br>
The launch of our final round of community conversation is finally here! We are excited to have the opportunity to invite you to take part. <br>
The recommendations have been published! Please take time over the next five weeks to review and help us understand how your organization and community would be impacted.<br>
'''What Does This Mean?'''<br>
The [[:m:Strategy/Wikimedia movement/2018-20/Recommendations|core recommendations document]] has now been published on Meta in Arabic, English, French, German, Hindi, Portuguese, and Spanish. This is the result of more than a year of dedicated work by our working groups, and we are pleased to share the evolution of their work for your final consideration. <br>
In addition to the recommendations text, you can read through key documents such as [[:m:Strategy/Wikimedia movement/2018-20/Recommendations/Principles|Principles]], [[:m:Strategy/Wikimedia movement/2018-20/Recommendations/Process|Process]], and [[:m:Strategy/Wikimedia movement/2018-20/Recommendations/Writers' Reflections|the Writer’s Reflections]], which lend important context to this work and highlight the ways that the recommendations are conceptually interlinked.<br>
We also have a [[:m:Strategy/Wikimedia movement/2018-20/Recommendations/Cover note|brief Narrative of Change]] [5] which offers a summary introduction to the recommendations material. <br>
'''How Is My Input Reflected In This Work?'''<br>
Community input played an important role in the drafting of these recommendations. The core recommendations document reflects this and cites community input throughout in footnotes.
I also encourage you to take a look at our [[:m:Strategy/Wikimedia movement/2018-20/Recommendations/Community input|community input summaries]]. These texts show a further analysis of how all of the ideas you shared last year through online conversations, affiliate meetings, and strategy salons connect to recommendations. Many of the community notes and reports not footnoted in the core recommendations document are referenced here as evidence of the incredible convergence of ideas that have brought us this far. <br>
'''What Happens Now?'''<br>
Affiliates, online communities, and other stakeholders have the next five weeks to discuss and share feedback on these recommendations. In particular, we’re hoping to better understand how you think they would impact our movement - what benefits and opportunities do you foresee for your affiliate, and why? What challenges or barriers would they pose for you? Your input at this stage is vital, and we’d like to warmly invite you to participate in this final discussion period.<br>
We encourage volunteer discussion co-ordinators for facilitating these discussions in your local language community on-wiki, on social media, informal or formal meet ups, on-hangouts, IRC or the village pump of your project. Please collect a report from these channels or conversations and connect with me directly so that I can be sure your input is collected and used. Alternatively, you can also post the feedback on the meta talk pages of the respective recommendations.
After this five week period, the Core Team will publish a summary report of input from across affiliates, online communities, and other stakeholders for public review before the recommendations are finalized. You can view our updated [https://meta.wikimedia.org/wiki/Strategy/Wikimedia_movement/2018-20/Frequently_asked_questions#/media/File:Community_Conversations_Timeline,_January_to_March_2020.png timeline] here as well as an updated [https://meta.wikimedia.org/wiki/Strategy/Wikimedia_movement/2018-20/Frequently_asked_questions#Movement_Strategy_Community_Conversations_in_Early_2020 FAQ section] that addresses topics like the goal of this current period, the various components of the draft recommendations, and what’s next in more detail. <br>
Thank you again for taking the time to join us in community conversations, and we look forward to receiving your input. (Please help us by translating this message into your local language). Happy reading! [[User:RSharma (WMF)|RSharma (WMF)]] [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) २१:३१, २० जनवरी २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:RSharma_(WMF)/southasian_Mass_Message&oldid=19732371 पर मौजूद सूची का प्रयोग कर के User:RSharma (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Movement Learning and Leadership Development Project ==
Hello
The Wikimedia Foundation’s Community Development team is seeking to learn more about the way volunteers learn and develop into the many different roles that exist in the movement. Our goal is to build a movement informed framework that provides shared clarity and outlines accessible pathways on how to grow and develop skills within the movement. To this end, we are looking to speak with you, our community to learn about your journey as a Wikimedia volunteer. Whether you joined yesterday or have been here from the very start, we want to hear about the many ways volunteers join and contribute to our movement.
To learn more about the project, [[:m:special:MyLanguage/Movement Learning and Leadership Development Project|please visit the Meta page]]. If you are interested in participating in the project, please complete [https://docs.google.com/forms/d/e/1FAIpQLSegM07N1FK_s0VUECM61AlWOthwdn5zQOlVsa2vaKcx13BwZg/viewform?usp=sf_link this simple Google form]. Although we may not be able to speak to everyone who expresses interest, we encourage you to complete this short form if you are interested in participating!
-- [[user:LMiranda (WMF)|LMiranda (WMF)]] ([[user talk:LMiranda (WMF)|talk]]) १९:०१, २२ जनवरी २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Trizek_(WMF)/sandbox/temp_MassMessage_list&oldid=19738989 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Additional interface for edit conflicts on talk pages ==
''Sorry, for writing this text in English. If you could help to translate it, it would be appreciated.''
You might know the new interface for edit conflicts (currently a beta feature). Now, Wikimedia Germany is designing an additional interface to solve edit conflicts on talk pages. This interface is shown to you when you write on a discussion page and another person writes a discussion post in the same line and saves it before you do. With this additional editing conflict interface you can adjust the order of the comments and edit your comment. We are inviting everyone to have a look at [[m:WMDE Technical Wishes/Edit Conflicts#Edit conflicts on talk pages|the planned feature]]. Let us know what you think on our [[mw:Help talk:Two Column Edit Conflict View|central feedback page]]! -- For the Technical Wishes Team: [[m:User:Max Klemm (WMDE)|Max Klemm (WMDE)]] १४:१५, २६ फरवरी २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=WMDE_Technical_Wishes/Technical_Wishes_News_list_all_village_pumps&oldid=19845780 पर मौजूद सूची का प्रयोग कर के User:Max Klemm (WMDE)@metawiki द्वारा भेजा गया सन्देश -->
== शुक्%E2%80%8Dलयजुर्वेदः इति सङ्केतस्य शोधनम् ==
नमामि! https://sa.wikisource.org/s/a8v इति वीक्षध्वम्। तत्र सङ्केतः https://sa.wikisource.org/wiki/शुक्%E2%80%8Dलयजुर्वेदः अथवा https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%95%E0%A5%8D%E2%80%8D%E0%A4%B2%E0%A4%AF%E0%A4%9C%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83 इति दृश्यते। तदनुचितम्। https://sa.wikisource.org/wiki/शुक्लयजुर्वेदः इति दृश्येत। शोधयतु। [[सदस्यः:Vishvas vasuki|Vishvas vasuki]] ([[सदस्यसम्भाषणम्:Vishvas vasuki|सम्भाषणम्]]) ०९:४७, ५ एप्रिल् २०२० (UTC)
::[[सदस्यः:Vishvas vasuki|Vishvas vasuki]] महोदय, पृष्ठं परिष्कृतमस्ति | [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:३१, ९ एप्रिल् २०२० (UTC)
== सायणभाष्यं नोदनं विना दृश्येत ==
https://sa.wikisource.org/s/1wtl इति पृष्ठं वीक्षध्वम्। तत्र सायणभाष्ये त्रैस्वर्ययुक्तः पाठो दृश्यत इति नाज्ञासिषम्! कुतः [https://www.google.com/search?client=firefox-b-1-d&q=%E0%A4%86%E0%A4%AF%E0%A4%AE%E0%A5%91%E0%A4%97%E0%A4%A8%E0%A5%8D%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%AE%E0%A5%92%E0%A4%A3%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AC%E0%A5%92%E0%A4%B2%E0%A5%80 गूगलन्वेषणे] ऽपि न दृग्गोचरताम् आयाति!? चित्रमेतत्। जिज्ञासूनाञ्च हानये। अतो मम तीव्रमभ्यर्थनम् - तादृशेषु पृष्ठेषु यथा "सायणभाष्यम्" इति पदस्य नोदनं विनैव सायणभाष्यगतभागो दृश्येत, तथा विधेयम्। अत्र प्रायेण यन्त्रं किञ्चन निर्माय चालनीयम्। भवतां ज्ञातिषु पृच्छन्तु। [[सदस्यः:Vishvas vasuki|Vishvas vasuki]] ([[सदस्यसम्भाषणम्:Vishvas vasuki|सम्भाषणम्]]) १२:४५, ८ एप्रिल् २०२० (UTC)
: आह् अवगतम् - सस्वरमन्त्रा [https://sa.wikisource.org/w/index.php?title=%E0%A4%85%E0%A4%A5%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83%2F%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%82_%E0%A5%A9%2F%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%8D_%E0%A5%A6%E0%A5%AB&type=revision&diff=229695&oldid=218010 ऽधुनैव] योजिता इति हेतुना गूगलन्वेषणे नायाति। चिन्ता मास्तु तर्हि। [[सदस्यः:Vishvas vasuki|Vishvas vasuki]] ([[सदस्यसम्भाषणम्:Vishvas vasuki|सम्भाषणम्]]) १४:२७, ८ एप्रिल् २०२० (UTC)
== Indic language Wikisource Skill Share ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello all,
As '''[[:m:COVID-19|COVID-19]]''' has forced the Wikimedia communities to stay at home and like many other affiliates, CIS-A2K has decided to suspend all offline activities till 15th September 2020 (or till further notice). I present to you for an online training session for future coming months.
1. '''[[Indic Wikisource Helpdesk/Skill sharing|Wikisource Skill Share]]''', a capacity-building initiative, where Indic Wikisource contributors, both newcomers and experienced, can share knowledge and skills with each other and clear confusions. Most of the time, it will be done online on 1:1 basis, so it is just the right time to participate there if you have not planned to do it or done it already. Let's learn Wikisource together! I would like to invite experienced Indic Wikisource contributors and sign your name at '''[[:m:Indic_Wikisource_Helpdesk/Skill_sharing#Willing_to_respond|Willing to respond section]]'''. Newcomer or any Indic Wikisource contributors are welcome to join the session with your queries and doubts.
2. '''[[:m:Indic Wikisource Helpdesk/Intensive Personalized Training|Intensive Personalized Training (or IPT)]]''', this also a capacity-building initiative, where Indic Wikisource contributors, especially newcomers could come with his/her queries and doubts. I, myself will share my knowledge and skills with each contributor and clear confusions. It will be done online on a 1:1 basis, so it is just the right time to participate there if you have not planned to do so.
3. Online Proofread-edithon for all 12 Indic Wikisource language projects. We are planning for an indic level online proofreadthon from 1 May 2020 to 10 May 2020. The book of the subject will be the classical literature of your languages. We’ll share details about this in a separate email/announcement in a couple of days.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/VP&oldid=19969392 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== font-समस्या ==
https://sa.wikisource.org/s/1zdk इति दृश्यताम्। तत्र क्वचित् https://i.imgur.com/MN7CBwh.png इत्यक्षरविशेषः सम्यङ् न दृश्यते। तत्र कारणं नाम विकिस्रोतसो ऽक्षरमुखे (font) दोषः। https://sa.wikisource.org/w/load.php?lang=sa&modules=ext.dismissableSiteNotice.styles%7Cext.echo.styles.badge%7Cext.uls.interlanguage%7Cext.visualEditor.desktopArticleTarget.noscript%7Cext.wikimediaBadges%7Coojs-ui.styles.icons-alerts%7Cskins.vector.styles.legacy%7Cwikibase.client.init&only=styles&skin=vector इत्यनेनानुचितं किञ्चनाक्षरमुखं प्रयुज्यते। कृपया ऽधिकृतान् पृष्ट्वा समीकुर्यात्। [[सदस्यः:Vishvas vasuki|Vishvas vasuki]] ([[सदस्यसम्भाषणम्:Vishvas vasuki|सम्भाषणम्]]) १२:३३, १३ एप्रिल् २०२० (UTC)
== Indic Wikisource Proofreadthon ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello all,
As '''[[:m:COVID-19|COVID-19]]''' has forced the Wikimedia communities to stay at home and like many other affiliates, CIS-A2K has decided to suspend all offline activities till 15th September 2020 (or till further notice). I present to you for an online training session for future coming months. The CIS-A2K have conducted a [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] to enrich our Indian classic literature in digital format.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some classical literature your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon/Book list|event page book list]].
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon/Participants|Participants]] section if you wish to participant this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community member, please spread the news to all social media channel, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 May 2020 00.01 to 10 May 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/VP&oldid=19969392 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== कथासरित्सागरे पृष्ठनामपरिवर्तनम् ==
https://sa.wikisource.org/wiki/%E0%A4%95%E0%A4%A5%E0%A4%BE%E0%A4%B8%E0%A4%B0%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A4%BE%E0%A4%97%E0%A4%B0%E0%A4%83/%E0%A4%B2%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A4%95%E0%A4%83_%E0%A5%A7 इत्यत्र तरङ्गद्वयस्य नामनी - तरङ्ः २, तरङ्ः ४ इति कृते। तत्र गकारो ऽधिको निक्षिप्यताम्। शोध्येताम्। [[सदस्यः:Vishvas vasuki|Vishvas vasuki]] ([[सदस्यसम्भाषणम्:Vishvas vasuki|सम्भाषणम्]]) १०:००, १७ एप्रिल् २०२० (UTC)
:: [[सदस्यः:Vishvas vasuki|Vishvas vasuki]] महोदय, परिष्कृतमस्ति । ’इतिहासः दृश्यताम्’ इत्यस्य पार्श्वे ’अधिकम्’ इत्यस्य अधः शीर्षकं परिवर्त्यताम् इत्यत्र परिवर्तयितुं शक्यम् । धन्यवादः [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:००, १७ एप्रिल् २०२० (UTC)
== The 2030 movement strategy recommendations are here! ==
Greetings! We are pleased to inform that the [[:m:Strategy/Wikimedia_movement/2018-20/Recommendations|2030 movement strategy recommendations]] have been published on Meta-wiki. Over the last two years, our movement has worked tirelessly to produce these ideas to change our shared future. Many of you participated in the online conversations, hosted strategy salons, attended regional events, and connected with us in-person at Wikimania. These contributions were invaluable, and will help make our movement stronger for years to come. <br>
The finished set of 10 recommendations emphasizes many of our core values, such as equity, innovation, safety, and coordination, while tasking us jointly to turn this vision into a reality. These recommendations clarify and refine the previous version, which was published in January this year. They are at a high strategic level so that the ideas are flexible enough to be adapted to different global and local settings and will allow us to navigate future challenges. Along with the recommendations, we have outlined 10 underlying [[:m:Strategy/Wikimedia_movement/2018-20/Recommendations/Movement_Strategy_Principles|principles]], [[:m:Wikimedia_movement/2018-20/Recommendations/Summary|a narrative of change]], and a [[:m:Strategy/Wikimedia_movement/2018-20/Recommendations/Glossary|glossary]] of key terms for better context.<br>
The recommendations are available in numerous languages, including Arabic, German, Hindi, English, French, Portuguese, and Spanish for you to read and share widely. We encourage you to read the recommendations in your own time and at your own pace, either [[:m:Strategy/Wikimedia_movement/2018-20/Recommendations|online]] or in a [https://commons.wikimedia.org/wiki/File:Wikimedia_2030_Movement_Strategy_Recommendations_in_English.pdf PDF]. There are a couple of other formats for you to take a deeper dive if you wish, such as a one-page summary, slides, and office hours, all collected on Meta. If you would like to comment, you are welcome to do so on the Meta talk pages. However, please note that these are the final version of the recommendations. No further edits will be made. This final version of the recommendations embodies an aspiration for how the Wikimedia movement should continue to change in order to advance that direction and meet the Wikimedia vision in a changing world. <br>
In terms of next steps, our focus now shifts toward implementation. In light of the cancellation of the Wikimedia Summit, the Wikimedia Foundation is determining the best steps for moving forward through a series of virtual events over the coming months. We will also be hosting live [[:m:Strategy/Wikimedia_movement/2018-20/Recommendations#Join_the_movement_strategy_office_hours|office hours]] in the next coming few days, where you can join us to celebrate the Strategy and ask questions! Please stay tuned, and thank you once again for helping to drive our movement forward, together. [[User:RSharma (WMF)|RSharma (WMF)]]
<!-- https://meta.wikimedia.org/w/index.php?title=User:RSharma_(WMF)/southasian_Mass_Message&oldid=20082498 पर मौजूद सूची का प्रयोग कर के User:RSharma (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [Small wiki toolkits – Indic workshop series 2020] Register now! ==
Greetings, hope this message finds you all in the best of your health, and you are staying safe amid the ongoing crisis.
Firstly, to give you context, [[m:Small wiki toolkits|Small wiki toolkits]] (SWT) is an initiative to support [[m:Small_and_large_wikis#Small_wikis|small wiki]] communities, to learn and share technical and semi-technical skills to support, maintain, and grow. We are happy to inform you that the SWT group has planned a series of [[m:SWT Indic Workshop Series 2020/Overview|four online workshops for Indic Wikimedia community members]] during June & July 2020. These workshops have been specifically designed and curated for Indic communities, based on a [[:c:File:Community Engagement Survey report, WikiConference India 2020.pdf|survey conducted]] early this year. The four workshops planned in this regard are;
*'''Understanding the technical challenges of Indic language wikis (by [[m:User:BMueller (WMF)|Birgit]]):''' Brainstorming about technical challenges faced by contributors to Indic language Wikimedia projects.
*'''Writing user scripts & gadgets (by [[m:User:Jayprakash12345|Jayprakash12345]]):''' Basics to intermediate-level training on writing [[mw:Manual:Interface/JavaScript#Personal_scripts|user scripts]] (Javascript and jQuery fundamentals are prerequisites).
*'''Using project management & bug reporting tool Phabricator (by [[m:User:AKlapper (WMF)|Andre]]):''' Introduction to [[mw:Phabricator|Phabricator]], a tool used for project management and software bug reporting.
*'''Writing Wikidata queries (by [[m:User:Mahir256|Mahir256]]): '''Introduction to the Wikidata Query Service, from writing simple queries to constructing complex visualizations of structured data.
:''You can read more about these workshops at: [[m:SWT Indic Workshop Series 2020/Workshops|SWT Indic Workshop Series 2020/Workshops]]'' -- exact dates and timings will be informed later to selected participants.
Registration is open until 24 May 2020, and you can register yourself by visiting [[m:SWT Indic Workshop Series 2020/Registration|this page]]! These workshops will be quite helpful for Indic communities to expand their technical bandwidth, and further iterations will be conducted based on the response to the current series. Looking forward to your participation! If you have any questions, please contact us on the [[m:Talk:SWT Indic Workshop Series 2020/Overview|talk page here]]. [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १७:३८, १६ मे २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=19330710 पर मौजूद सूची का प्रयोग कर के User:KCVelaga@metawiki द्वारा भेजा गया सन्देश -->
== Community Tech Launches Wikisource Improvement Initiative ==
''This message is in English, but we encourage translation into other languages. Thank you!''
Hello everyone,
We hope you are all healthy and safe in these difficult times.
The [[Community Tech|Community Tech team]] has just launched a new initiative to improve Wikisource. We will be addressing five separate wishes, which came out of the [[Community Wishlist Survey 2020|2020 Community Wishlist Survey]], and we want you to be a part of the process! The projects include the following:
*[[Community Wishlist Survey 2020/Wikisource/Improve export of electronic books|Improve ebook export]]
*[[Community Wishlist Survey 2020/Wikisource/New OCR tool|Improve OCR tools]]
*[[Community Wishlist Survey 2020/Wikisource/Migrate Wikisource specific edit tools from gadgets to Wikisource extension|Migrate Wikisource specific edit tools from gadgets to Wikisource extension]]
*[[Community Wishlist Survey 2020/Wikisource/Inter-language link support via Wikidata|Inter-language link support via Wikidata]]
*[[Community Wishlist Survey 2020/Wiktionary/Insert attestation using Wikisource as a corpus|Insert attestation on Wiktionary using Wikisource as a corpus]]
For the first project, the team will focus on the #1 wish: improve ebook exports. We have created a [[Community Tech/Ebook Export Improvement|project page]], which includes an analysis of the ebook export process. We now invite everyone to visit the page and share their feedback on the [[Talk:Community Tech/Ebook Export Improvement|project talk page]]. Please let us know what you think of our analysis; we want to hear from all of you! Furthermore, we hope that you will participate in the other Wikisource improvement projects, which we’ll address in the future. Thank you in advance and we look forward to reading your feedback on the ebook export improvement [[Talk:Community Tech/Ebook Export Improvement| talk page]]!
-- [[User:IFried (WMF)|IFried (WMF)]] (Product Manager, Community Tech)
<small>Sent by [[User:SGill (WMF)|Satdeep Gill (WMF)]] using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १०:४६, २८ मे २०२० (UTC)</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=20121651 पर मौजूद सूची का प्रयोग कर के User:SGill (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Community Tech Launches Wikisource Improvement Initiative ==
''Apologies for the broken links in the previous message. This message is in English, but we encourage translation into other languages. Thank you!''
Hello everyone,
We hope you are all healthy and safe in these difficult times.
The [[:meta:Community Tech|Community Tech team]] has just launched a new initiative to improve Wikisource. We will be addressing five separate wishes, which came out of the [[:meta:Community Wishlist Survey 2020|2020 Community Wishlist Survey]], and we want you to be a part of the process! The projects include the following:
*[[:meta:Community Wishlist Survey 2020/Wikisource/Improve export of electronic books|Improve ebook export]]
*[[:meta:Community Wishlist Survey 2020/Wikisource/New OCR tool|Improve OCR tools]]
*[[:meta:Community Wishlist Survey 2020/Wikisource/Migrate Wikisource specific edit tools from gadgets to Wikisource extension|Migrate Wikisource specific edit tools from gadgets to Wikisource extension]]
*[[:meta:Community Wishlist Survey 2020/Wikisource/Inter-language link support via Wikidata|Inter-language link support via Wikidata]]
*[[:meta:Community Wishlist Survey 2020/Wiktionary/Insert attestation using Wikisource as a corpus|Insert attestation on Wiktionary using Wikisource as a corpus]]
For the first project, the team will focus on the #1 wish: improve ebook exports. We have created a [[:meta:Community Tech/Ebook Export Improvement|project page]], which includes an analysis of the ebook export process. We now invite everyone to visit the page and share their feedback on the [[:meta:Talk:Community Tech/Ebook Export Improvement|project talk page]]. Please let us know what you think of our analysis; we want to hear from all of you! Furthermore, we hope that you will participate in the other Wikisource improvement projects, which we’ll address in the future. Thank you in advance and we look forward to reading your feedback on the ebook export improvement [[:meta:Talk:Community Tech/Ebook Export Improvement| talk page]]!
-- [[User:IFried (WMF)|IFried (WMF)]] (Product Manager, Community Tech)
<small>Sent by [[User:SGill (WMF)|Satdeep Gill (WMF)]] using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १०:५१, २८ मे २०२० (UTC)</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=20121680 पर मौजूद सूची का प्रयोग कर के User:SGill (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Feedback on movement names ==
{{int:Hello}}. Apologies if you are not reading this message in your native language. {{int:please-translate}} if necessary. {{Int:Feedback-thanks-title}}
There are a lot of conversations happening about the future of our movement names. We hope that you are part of these discussions and that your community is represented.
Since 16 June, the Foundation Brand Team has been running a [https://wikimedia.qualtrics.com/jfe/form/SV_9G2dN7P0T7gPqpD survey] in 7 languages about [[m:Special:MyLanguage/Communications/Wikimedia brands/2030 movement brand project/Naming convention proposals|3 naming options]]. There are also community members sharing concerns about renaming in a [[m:Special:MyLanguage/Community open letter on renaming|Community Open Letter]].
Our goal in this call for feedback is to hear from across the community, so we encourage you to participate in the survey, the open letter, or both. The survey will go through 7 July in all timezones. Input from the survey and discussions will be analyzed and published on Meta-Wiki.
Thanks for thinking about the future of the movement, --[[:m:Talk:Communications/Wikimedia brands/2030 movement brand project|The Brand Project team]], १९:३९, २ जुलै २०२० (UTC)
''Note: The survey is conducted via a third-party service, which may subject it to additional terms. For more information on privacy and data-handling, see the [[foundation:Special:MyLanguage/Naming Convention Proposals Movement Feedback Survey Privacy Statement|survey privacy statement]].''
<!-- https://meta.wikimedia.org/w/index.php?title=User:Elitre_(WMF)/All_wikis_June_2020&oldid=20238769 पर मौजूद सूची का प्रयोग कर के User:Elitre (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Announcing a new wiki project! Welcome, Abstract Wikipedia ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hi all,
It is my honor to introduce Abstract Wikipedia, a new project that has been unanimously approved by the Wikimedia Foundation Board of Trustees. Abstract Wikipedia proposes a new way to generate baseline encyclopedic content in a multilingual fashion, allowing more contributors and more readers to share more knowledge in more languages. It is an approach that aims to make cross-lingual cooperation easier on our projects, increase the sustainability of our movement through expanding access to participation, improve the user experience for readers of all languages, and innovate in free knowledge by connecting some of the strengths of our movement to create something new.
This is our first new project in over seven years. Abstract Wikipedia was submitted as a project proposal by Denny Vrandečić in May 2020 <ref>[[m:Special:MyLanguage/Abstract Wikipedia|Abstract Wikipedia]]</ref> after years of preparation and research, leading to a detailed plan and lively discussions in the Wikimedia communities. We know that the energy and the creativity of the community often runs up against language barriers, and information that is available in one language may not make it to other language Wikipedias. Abstract Wikipedia intends to look and feel like a Wikipedia, but build on the powerful, language-independent conceptual models of Wikidata, with the goal of letting volunteers create and maintain Wikipedia articles across our polyglot Wikimedia world.
The project will allow volunteers to assemble the fundamentals of an article using words and entities from Wikidata. Because Wikidata uses conceptual models that are meant to be universal across languages, it should be possible to use and extend these building blocks of knowledge to create models for articles that also have universal value. Using code, volunteers will be able to translate these abstract “articles” into their own languages. If successful, this could eventually allow everyone to read about any topic in Wikidata in their own language.
As you can imagine, this work will require a lot of software development, and a lot of cooperation among Wikimedians. In order to make this effort possible, Denny will join the Foundation as a staff member in July and lead this initiative. You may know Denny as the creator of Wikidata, a long-time community member, a former staff member at Wikimedia Deutschland, and a former Trustee at the Wikimedia Foundation <ref>[[m:User:Denny|User:Denny]]</ref>. We are very excited that Denny will bring his skills and expertise to work on this project alongside the Foundation’s product, technology, and community liaison teams.
It is important to acknowledge that this is an experimental project, and that every Wikipedia community has different needs. This project may offer some communities great advantages. Other communities may engage less. Every language Wikipedia community will be free to choose and moderate whether or how they would use content from this project.
We are excited that this new wiki-project has the possibility to advance knowledge equity through increased access to knowledge. It also invites us to consider and engage with critical questions about how and by whom knowledge is constructed. We look forward to working in cooperation with the communities to think through these important questions.
There is much to do as we begin designing a plan for Abstract Wikipedia in close collaboration with our communities. I encourage you to get involved by going to the project page and joining the new mailing list <ref>[[mail:abstract-wikipedia|Abstract Wikipedia mailing list]]</ref>. We recognize that Abstract Wikipedia is ambitious, but we also recognize its potential. We invite you all to join us on a new, unexplored path.
Yours,
Katherine Maher (Executive Director, Wikimedia Foundation)
<references/>
</div> <small>Sent by [[:m:User:Elitre (WMF)]] २०:१३, ९ जुलै २०२० (UTC) - '''[[:m:Special:MyLanguage/Abstract Wikipedia/July 2020 announcement]]''' </small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Elitre_(WMF)/All_wikis_June_2020&oldid=20265926 पर मौजूद सूची का प्रयोग कर के User:Elitre (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Technical Wishes: FileExporter and FileImporter become default features on all Wikis ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
The [[m:WMDE_Technical_Wishes/Move_files_to_Commons|FileExporter and FileImporter]] will become a default features on all wikis until August 7, 2020. They are planned to help you to move files from your local wiki to Wikimedia Commons easier while keeping all original file information (Description, Source, Date, Author, View History) intact. Additionally, the move is documented in the files view history.
How does it work?
Step 1: If you are an auto-confirmed user, you will see a link "Move file to Wikimedia Commons" on the local file page.
Step 2: When you click on this link, the FileImporter checks if the file can in fact be moved to Wikimedia Commons. These checks are performed based on the wiki's [[m:WMDE_Technical_Wishes/Move_files_to_Commons/Configuration_file_documentation|configuration file]] which is created and maintained by each local wiki community.
Step 3: If the file is compatible with Wikimedia Commons, you will be taken to an import page, at which you can update or add information regarding the file, such as the description. You can also add the 'Now Commons' template to the file on the local wiki by clicking the corresponding check box in the import form. Admins can delete the file from the local wiki by enabling the corresponding checkbox. By clicking on the 'Import' button at the end of the page, the file is imported to Wikimedia Commons.
If you want to know more about the [[m:WMDE_Technical_Wishes/Move_files_to_Commons|FileImporter extension]] or the [[m:WMDE_Technical_Wishes|Technical Wishes Project]], follow the links. --For the Technical Wishes Team: </div>[[User:Max Klemm (WMDE)|Max Klemm (WMDE)]] ०९:१४, ६ आगस्ट् २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=WMDE_Technical_Wishes/Technical_Wishes_News_list_all_village_pumps&oldid=20343133 पर मौजूद सूची का प्रयोग कर के User:Max Klemm (WMDE)@metawiki द्वारा भेजा गया सन्देश -->
== Feedback requested: Ebook Export Improvement Project ==
''Note: This message is in English, but we encourage translation into other languages. Thank you!''
Hello, everyone!
I am pleased to announce that the [[:meta:Community Tech|Community Tech]] team at WMF has posted our [[:meta:Community_Tech/Ebook_Export_Improvement#August_11,_2020:_Early_findings|August update]] on the Wikisource Ebook Export Improvement project! This project came out of our [[:meta:Community Wishlist Survey 2020|2020 Community Wishlist Survey]], and it was the [[:meta:Community Wishlist Survey 2020/Wikisource/Improve export of electronic books|#1 wish]] voted on by survey participants.
So, what does this mean? In short, '''[[:meta:Talk:Community_Tech/Ebook_Export_Improvement#Early_findings:_Request_for_feedback_(August_2020)|we want your feedback]]!''' Now that we have posted the August update, we want to know what you think. The update includes findings from our community consultation, results from two separate analyses conducted by the team (on improving WSExport reliability & font rendering support), and proposed next steps. It is our hope that people can read our analysis, share their feedback, and engage in a conversation with us on the talk page. Your feedback will be invaluable, and it will help determine the next steps of the project.
Thank you to everyone who has participated in the consultation so far! It's been a joy to explore how we can improve the ebook export experience. Now, we look forward to reading a new round of '''[[:meta:Talk:Community_Tech/Ebook_Export_Improvement#Early_findings:_Request_for_feedback_(August_2020)|feedback on the project talk page]]!'''
-- [[User:IFried (WMF)|IFried (WMF)]] (Product Manager, Community Tech)
<small>Sent by [[User:SGill (WMF)]] using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १२:१४, १७ आगस्ट् २०२० (UTC)</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=20121680 पर मौजूद सूची का प्रयोग कर के User:SGill (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Important: maintenance operation on September 1st ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr"><div class="plainlinks">
[[:m:Special:MyLanguage/Tech/Server switch 2020|Read this message in another language]] • [[:m:Special:MyLanguage/Tech/Server switch 2020|{{int:please-translate}}]]
The [[foundation:|Wikimedia Foundation]] will be testing its secondary data centre. This will make sure that Wikipedia and the other Wikimedia wikis can stay online even after a disaster. To make sure everything is working, the Wikimedia Technology department needs to do a planned test. This test will show if they can reliably switch from one data centre to the other. It requires many teams to prepare for the test and to be available to fix any unexpected problems.
They will switch all traffic to the secondary data centre on '''Tuesday, September 1st 2020'''.
Unfortunately, because of some limitations in [[mw:Manual:What is MediaWiki?|MediaWiki]], all editing must stop while the switch is made. We apologize for this disruption, and we are working to minimize it in the future.
'''You will be able to read, but not edit, all wikis for a short period of time.'''
*You will not be able to edit for up to an hour on Tuesday, September 1st. The test will start at [https://www.timeanddate.com/worldclock/fixedtime.html?iso=20200901T14 14:00 UTC] (15:00 BST, 16:00 CEST, 10:00 EDT, 19:30 IST, 07:00 PDT, 23:00 JST, and in New Zealand at 02:00 NZST on Wednesday September 2).
*If you try to edit or save during these times, you will see an error message. We hope that no edits will be lost during these minutes, but we can't guarantee it. If you see the error message, then please wait until everything is back to normal. Then you should be able to save your edit. But, we recommend that you make a copy of your changes first, just in case.
''Other effects'':
*Background jobs will be slower and some may be dropped. Red links might not be updated as quickly as normal. If you create an article that is already linked somewhere else, the link will stay red longer than usual. Some long-running scripts will have to be stopped.
*There will be code freezes for the week of September 1st, 2020. Non-essential code deployments will not happen.
This project may be postponed if necessary. You can [[wikitech:Switch Datacenter#Schedule for 2018 switch|read the schedule at wikitech.wikimedia.org]]. Any changes will be announced in the schedule. There will be more notifications about this. '''Please share this information with your community.'''
</div></div> <span dir=ltr>[[m:User:Trizek (WMF)|Trizek (WMF)]] ([[m:User talk:Trizek (WMF)|talk]])</span> १३:४९, २६ आगस्ट् २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=20384955 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Invitation to participate in the conversation ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
''{{int:Hello}}. Apologies for cross-posting, and that you may not be reading this message in your native language: translations of the following announcement may be available on '''[[:m:Special:MyLanguage/Universal Code of Conduct/Draft review/Invitation (long version)|Meta]]'''. {{int:please-translate}}. {{Int:Feedback-thanks-title}}''
We are excited to share '''[[:m:Special:MyLanguage/Universal Code of Conduct/Draft review|a draft of the Universal Code of Conduct]]''', which the Wikimedia Foundation Board of Trustees called for earlier this year, for your review and feedback. The discussion will be open until October 6, 2020.
The UCoC Drafting Committee wants to learn which parts of the draft would present challenges for you or your work. What is missing from this draft? What do you like, and what could be improved?
Please join the conversation and share this invitation with others who may be interested to join, too.
To reduce language barriers during the process, you are welcomed to translate this message and the [[:m:Special:MyLanguage/Universal Code of Conduct/Draft review|Universal Code of Conduct/Draft review]]. You and your community may choose to provide your opinions/feedback using your local languages.
To learn more about the UCoC project, see the [[:m:Special:MyLanguage/Universal Code of Conduct|Universal Code of Conduct]] page, and the [[:m:Special:MyLanguage/Universal Code of Conduct/FAQ|FAQ]], on Meta.
Thanks in advance for your attention and contributions, [[:m:Talk:Trust_and_Safety|The Trust and Safety team at Wikimedia Foundation]], १७:५५, १० सेप्टेम्बर् २०२० (UTC) </div>
<!-- https://meta.wikimedia.org/w/index.php?title=Universal_Code_of_Conduct/Draft_review/Invitation_(long_version)/List&oldid=20440292 पर मौजूद सूची का प्रयोग कर के User:Elitre (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Wikisource Pagelist Widget: Ready to be enabled ==
''Note: This message is in English, but we encourage translation into other languages. Thank you!''
Hello everyone,
We are excited to announce that the Wikisource Pagelist widget is now available to be enabled on all Wikisources. Any interface admin on your wiki can enable it by using the instructions on the following page:
https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:ProofreadPage/Pagelist_widget
In case, your wiki doesn’t have an interface admin, reach out to us on the ‘Help with enabling the widget on your wiki’ section of the project talk page and we will connect you with a global interface admin:
https://meta.wikimedia.org/wiki/Talk:Wikisource_Pagelist_Widget#Help_with_enabling_the_widget_on_your_wiki
You will need to hold a local discussion around what would be the labels for different page types in your language for the visual mode. (For example, ToC = ਤਤਕਰਾ in Punjabi, title = শিরোনাম in Bengali)
Feel free to also give us any feedback on the [[:meta:Talk:Wikisource_Pagelist_Widget#Widget_rollout:_Feedback|project talk page on Meta-Wiki]] as well.
Regards
[[User:Sohom data|Sohom Datta]]
<small>Sent by [[User:SGill (WMF)|Satdeep Gill (WMF)]] using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०५:५६, १५ सेप्टेम्बर् २०२० (UTC) </small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=20386352 पर मौजूद सूची का प्रयोग कर के User:SGill (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Indic Wikisource Proofreadthon II and Central Notice ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello Proofreader,
After successful first [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] hosted and organised by CIS-A2K in May 2020, again we are planning to conduct one more [[:m:Indic Wikisource Proofreadthon 2020|Indic Wikisource Proofreadthon II]].I would request to you, please submit your opinion about the dates of contest and help us to fix the dates. Please vote for your choice below.
{{Clickable button 2|Click here to Submit Your Vote|class=mw-ui-progressive|url=https://strawpoll.com/jf8p2sf79}}
'''Last date of submit of your vote on 24th September 2020, 11:59 PM'''
I really hope many Indic Wikisource proofreader will be present this time.
Please comment on [[:m:CentralNotice/Request/Indic Wikisource Proofreadthon 2020|CentralNotice banner]] proposal for [[:m:Indic Wikisource Proofreadthon 2020|Indic Wikisource Proofreadthon 2020]] for the Indic Wikisource contest. (1 Oct2020 - 15 Oct, all IPs from India, Bangladesh, Srilanka, all project). Thank you.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
</div>
</div>
== Wikisource Pagelist Widget: Wikisource Meetup (29th September 2020) ==
Hello everyone,
We hope you are doing well!
We reached out to you a couple of weeks ago to share that '''[[:meta:Wikisource Pagelist Widget|Wikisource Pagelist Widget]]''' is now ready to be enabled to Wikisource. Since then, many language Wikisources have enabled the widget but many are yet to do so.
So, we have decided to organize a Wikisource Meetup to give a live demonstration on how to use the widget in both wikitext and visual modes. There will be some time for the participants to share their feedback and experience with the widget. We will also provide support in case some Wikisource communities are seeking help in enabling the widget.
The meetup will take place on '''29 September 2020''' at '''9:30 AM UTC''' or '''3 PM IST'''. Google Meet link for the meeting is: '''http://meet.google.com/khu-dfph-qsd'''
Looking forward to seeing the global Wikisource community connect amid these difficult times when physical meetings have not been taking place.
''P.S. If you are planning to attend this meetup and are comfortable in sharing your email address then send us your confirmation in the form of a small email to '''sgill@wikimedia.org''', this will help us in getting a sense of the number of people that are planning to show-up. We are aware that this time-zone is not convenient for everyone and more meetups can be organized in the future.''
Regards
[[:meta:User:Sohom data|Sohom]], [[:meta:User:SWilson (WMF)|Sam]] and [[:metaUser:SGill (WMF)|Satdeep]]
<small>Sent by Satdeep using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ११:०३, २४ सेप्टेम्बर् २०२० (UTC)</small>
-}
== Wikisource Pagelist Widget: Wikisource Meetup (29th September 2020) ==
Hello everyone,
We hope you are doing well!
We reached out to you a couple of weeks ago to share that '''[[:meta:Wikisource Pagelist Widget|Wikisource Pagelist Widget]]''' is now ready to be enabled to Wikisource. Since then, many language Wikisources have enabled the widget but many are yet to do so.
So, we have decided to organize a Wikisource Meetup to give a live demonstration on how to use the widget in both wikitext and visual modes. There will be some time for the participants to share their feedback and experience with the widget. We will also provide support in case some Wikisource communities are seeking help in enabling the widget.
The meetup will take place on '''29 September 2020''' at '''9:30 AM UTC''' or '''3 PM IST'''. Google Meet link for the meeting is: '''http://meet.google.com/khu-dfph-qsd'''
Looking forward to seeing the global Wikisource community connect amid these difficult times when physical meetings have not been taking place.
''P.S. If you are planning to attend this meetup and are comfortable in sharing your email address then send us your confirmation in the form of a small email to '''sgill@wikimedia.org''', this will help us in getting a sense of the number of people that are planning to show-up. We are aware that this time-zone is not convenient for everyone and more meetups can be organized in the future.''
Regards
[[:meta:User:Sohom data|Sohom]], [[:meta:User:SWilson (WMF)|Sam]] and [[:metaUser:SGill (WMF)|Satdeep]]
<small>Sent by Satdeep using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १६:४३, २४ सेप्टेम्बर् २०२० (UTC)</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=20386352 पर मौजूद सूची का प्रयोग कर के User:SGill (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Mahatma Gandhi edit-a-thon on 2 and 3 October 2020 ==
<div style=" border-top:8px #d43d4f ridge; padding:8px;>[[File:Mahatma-Gandhi, studio, 1931.jpg|right|100px]]
''Please feel free to translate the message.''<br>
Hello,<br>
Hope this message finds you well. We want to inform you that CIS-A2K is going to organise a mini edit-a-thon for two days on 2 and 3 October 2020 during Mahatma Gandhi's birth anniversary. This is not related to a particular project rather participants can contribute to any Wikimedia project (such as Wikipedia, Wikidata, Wikimedia Commons, Wikiquote). The topic of the edit-a-thon is: Mahatma Gandhi and his works and contribution. Please participate in this event. For more information and details please visit the '''[[:m:Mahatma Gandhi 2020 edit-a-thon |event page here]]'''. Thank you. — [[User:Nitesh (CIS-A2K)]] <small>using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) २०:२३, २८ सेप्टेम्बर् २०२० (UTC)</small>
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=19330710 पर मौजूद सूची का प्रयोग कर के User:Titodutta@metawiki द्वारा भेजा गया सन्देश -->
== Wiki of functions naming contest ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
{{int:Please-translate}}.
{{int:Hello}}. Please help pick a name for the new Wikimedia wiki project. This project will be a wiki where the community can work together on a library of [[m:Special:MyLanguage/Abstract_Wikipedia/Wiki_of_functions_naming_contest#function|functions]]. The community can create new functions, read about them, discuss them, and share them. Some of these functions will be used to help create language-independent Wikipedia articles that can be displayed in any language, as part of the Abstract Wikipedia project. But functions will also be usable in many other situations.
There will be two rounds of voting, each followed by legal review of candidates, with voting beginning on 29 September and 27 October. Our goal is to have a final project name selected on 8 December. If you would like to participate, then '''[[m:Special:MyLanguage/Abstract Wikipedia/Wiki of functions naming contest|please learn more and vote now]]''' at meta-wiki. {{Int:Feedback-thanks-title}} --[[m:User:Quiddity (WMF)|Quiddity (WMF)]]</div> २१:१३, २९ सेप्टेम्बर् २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Quiddity_(WMF)/Global_message_delivery_split_2&oldid=20492307 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Indic Wikisource Newsletter - Issue 02 ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|style="vertical-align: middle; padding: 3px;" |
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello Proofreader,
I am preparing the [[:m:Indic Wikisource Community/Newsletter/July-September 2020|Indic Wikisource Community newsletter Issue 02, July–September 2020]]. Please help me to add the content in below section of your community.
Please add your content/news at [[:m:Talk:Indic Wikisource Community/Newsletter/July-September 2020|Newsletter talk page]]. You could add the below details for your reference.
* Book proofreaded of the month July–September 2020
* Book validation of the month July–September 2020
* Book re-release of the month July–September 2020
* Any events happed in betweeb July–September 2020 to your community.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
|}
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/VP_Wikisource&oldid=20511798 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Call for feedback about Wikimedia Foundation Bylaws changes and Board candidate rubric ==
<div lang="en" dir="ltr" class="mw-content-ltr">
{{int:Hello}}. Apologies if you are not reading this message in your native language. {{Int:Please-translate}}.
Today the Wikimedia Foundation Board of Trustees starts two calls for feedback. One is about changes to the Bylaws mainly to increase the Board size from 10 to 16 members. The other one is about a trustee candidate rubric to introduce new, more effective ways to evaluate new Board candidates. The Board welcomes your comments through 26 October. For more details, [[m:Special:MyLanguage/Wikimedia Foundation Board noticeboard/October 2020 - Call for feedback about Bylaws changes and Board candidate rubric|check the full announcement]].
{{Int:Feedback-thanks-title}} [[m:User:Qgil-WMF|Qgil-WMF]] ([[m:User talk:Qgil-WMF|talk]]) १७:१०, ७ अक्टोबर् २०२० (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Elitre_(WMF)/Board3&oldid=20519858 पर मौजूद सूची का प्रयोग कर के User:Elitre (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Regional Call for South Asia - Oct. 30 ==
Hi everyone. The time has come to put Movement Strategy into work and we need your help. We are inviting South Asian communities, Indian Wikimedians, and anyone else interested to join a region-focused conversation on Movement Strategy and implementation. Please join us on '''Friday Oct. 30 at 19.30 / 7:30 pm IST''' ([http://meet.google.com/qpn-xjrm-irj Google Meet]).
The purpose of the meeting is to get prepared for global conversations, to identify priorities for implementation in 2021, and to plan the following steps. There are [[m:Strategy/Wikimedia_movement/2018-20/Recommendations | 10 recommendations]] and they propose multiple [[m:Strategy/Wikimedia movement/2018-20/Transition/List of Initiatives | 45 initiatives]] written over two years by many Wikimedians. It is now up to communities to decide which ones we should work on together in 2021, starting with [[m:Strategy/Wikimedia_movement/2018-20/Transition/Prioritization_events | local and regional conversations]]. Global meetings will take place later in November when we will discuss global coordination and resources. More information about the global events will be shared soon.
* What is work you’re already doing that is aligned with Movement Strategy?
* What are priorities for you in 2021?
* What are things we should all work on globally?
We would not be able to grow and diversify as a movement if communities from South Asia are not meaningfully involved in implementing the recommendations. Join the conversation with your questions and ideas, or just come to say hi. See you on Friday October 30.
''A translatable version of this message [[m:User:CKoerner (WMF)/Regional Call for South Asia - Oct. 30|can be found on Meta]]''.
[[m:User:MPourzaki (WMF)|MPourzaki (WMF)]] ([[m:User talk:MPourzaki (WMF)|talk]]) १७:२४, १९ अक्टोबर् २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:RSharma_(WMF)/southasian_Mass_Message&oldid=20551394 पर मौजूद सूची का प्रयोग कर के User:CKoerner (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Important: maintenance operation on October 27 ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr"><div class="plainlinks">
[[:m:Special:MyLanguage/Tech/Server switch 2020|Read this message in another language]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-Tech%2FServer+switch+2020&language=&action=page&filter= {{int:please-translate}}]
The [[foundation:|Wikimedia Foundation]] tests the switch between its first and secondary data centers. This will make sure that Wikipedia and the other Wikimedia wikis can stay online even after a disaster. To make sure everything is working, the Wikimedia Technology department needs to do a planned test. This test will show if they can reliably switch from one data centre to the other. It requires many teams to prepare for the test and to be available to fix any unexpected problems.
They will switch all traffic back to the primary data center on '''Tuesday, October 27 2020'''.
Unfortunately, because of some limitations in [[mw:Manual:What is MediaWiki?|MediaWiki]], all editing must stop while the switch is made. We apologize for this disruption, and we are working to minimize it in the future.
'''You will be able to read, but not edit, all wikis for a short period of time.'''
*You will not be able to edit for up to an hour on Tuesday, October 27. The test will start at [https://zonestamp.toolforge.org/1603807200 14:00 UTC] (14:00 WET, 15:00 CET, 10:00 EDT, 19:30 IST, 07:00 PDT, 23:00 JST, and in New Zealand at 03:00 NZDT on Wednesday October 28).
*If you try to edit or save during these times, you will see an error message. We hope that no edits will be lost during these minutes, but we can't guarantee it. If you see the error message, then please wait until everything is back to normal. Then you should be able to save your edit. But, we recommend that you make a copy of your changes first, just in case.
''Other effects'':
*Background jobs will be slower and some may be dropped. Red links might not be updated as quickly as normal. If you create an article that is already linked somewhere else, the link will stay red longer than usual. Some long-running scripts will have to be stopped.
*There will be code freezes for the week of October 26, 2020. Non-essential code deployments will not happen.
This project may be postponed if necessary. You can [[wikitech:Switch_Datacenter#Schedule_for_2020_switch|read the schedule at wikitech.wikimedia.org]]. Any changes will be announced in the schedule. There will be more notifications about this. A banner will be displayed on all wikis 30 minutes before this operation happens. '''Please share this information with your community.'''</div></div> -- <span dir=ltr>[[m:User:Trizek (WMF)|Trizek (WMF)]] ([[m:User talk:Trizek (WMF)|talk]])</span> १७:१२, २१ अक्टोबर् २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=20519839 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Wiki of functions naming contest - Round 2 ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
{{int:Hello}}.
Reminder: Please help to choose the name for the new Wikimedia wiki project - the library of functions. The finalist vote starts today. The finalists for the name are: <span lang="en" dir="ltr" class="mw-content-ltr">Wikicode, Wikicodex, Wikifunctions, Wikifusion, Wikilambda, Wikimedia Functions</span>. If you would like to participate, then '''[[m:Special:MyLanguage/Abstract Wikipedia/Wiki of functions naming contest/Names|please learn more and vote now]]''' at Meta-wiki.
{{Int:Feedback-thanks-title}} --[[m:User:Quiddity (WMF)|Quiddity (WMF)]]
</div> २२:११, ५ नवेम्बर् २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=20564572 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Wikimedia Wikimeet India 2021 ==
''Please consider translating the message.''
[[File:MeterCat image needed.jpg|thumb|This event does not have a logo yet, you may help to [[:m:Talk:Wikimedia_Wikimeet_India_2021#Logo_proposal|create one]].]]
<div style="border-left:8px ridge gold;padding:5px;">
Hello,
Hope this email finds you well. We want to inform you about Wikimedia Wikimeet India 2021, an online wiki-event to be conducted from 19 – 21 February 2021 during the occasion of International Mother Language Day. Please see '''[[:m:Wikimedia_Wikimeet_India_2021|the event page here]]'''. also Please subscribe to the '''[[:m:Wikimedia_Wikimeet_India_2021/Newsletter|event-specific newsletter]]''' to get regular news and updates.
'''Get involved'''
# Please help in creating a [[:m:Talk:Wikimedia_Wikimeet_India_2021#Logo_proposal|logo for the event]].
# This event has a "Request for Comments" portal, where we are seeking your opinion on different topics. Please consider [[:m:Wikimedia_Wikimeet_India_2021/Request_for_Comments|sharing your comment and expertise]].
# We need help to translate a few messages to different Indian languages. [[:m:Wikimedia Wikimeet India 2021/Get involved/Translation|Could you help]]?
Happy Diwali. On behalf of [[:m:Wikimedia_Wikimeet_India_2021|Wikimedia Wikimeet India 2021]], with regards, using <small>[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]), sent at १९:३७, १३ नवेम्बर् २०२० (UTC)</small>
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=19330710 पर मौजूद सूची का प्रयोग कर के User:Titodutta@metawiki द्वारा भेजा गया सन्देश -->
== Thank you for your participation and support ==
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|-
|[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Dear all,<br/>
Greetings!<br/>
It has been 15 days since [[:meta:Indic Wikisource Proofreadthon 2020|Indic Wikisource Proofreadthon 2020]] online proofreading contest has started and your communities have been performing extremely well. <br/>
However, the 15 days contest comes to end on today, '''15 November 2020 at 11.59 PM IST'''. We thank you for your contribution tirelessly for the last 15 days and we wish you continue the same in future events!<br/>
*See more stats at https://indic-wscontest.toolforge.org/contest/
Apart from this contest end date, we will declare the final result on '''20th November 2020'''. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what you have set.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
|}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/VP_Wikisource&oldid=20511798 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== 2021 सामुदायिक विशलिस्ट सर्वेक्षण ==
[[File:Magic Wand Icon 229981 Color Flipped.svg|thumb|48px]]
अब '''[[m:Special:MyLanguage/Community Wishlist Survey 2021|2021 सामुदायिक विशलिस्ट सर्वेक्षण]]'''खुल चुका है! यह सर्वेक्षण के द्वारा समुदाय [[m:Community Tech|कम्युनिटी टेक (Community Tech)]] अगले साल के लिए काम तय करता है। हम आपको '''{{#time:j xg|2020-11-30|{{PAGELANGUAGE}}}}''' तक नए प्रस्ताव प्रस्तुत करने के लिए या अन्य प्रस्तावों पर टिप्पणी कर उन्हें बेहतर बनाने के लिए प्रोत्साहित करते हैं। समुदाय {{#time:j xg|2020-12-08|{{PAGELANGUAGE}}}} और {{#time:j xg|2020-12-21|{{PAGELANGUAGE}}}} के बीच प्रस्तावों पर मतदान करेंगे।
कम्युनिटी टेक टीम (Community Tech team) अनुभवी विकिमीडिया संपादकों के लिए साधनों पर केंद्रित है। आप किसी भी भाषा में प्रस्ताव लिख सकते हैं, और हम उन्हें आपके लिए अनुवाद करेंगे। आपका धन्यवाद! हम आपके प्रस्तावों को देखने के लिए उत्सुक हैं!
[[m:user:SGrabarczuk (WMF)|SGrabarczuk (WMF)]] ०५:१६, २० नवेम्बर् २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGrabarczuk_(WMF)/sandbox/MM/Hi_fallback&oldid=20689504 पर मौजूद सूची का प्रयोग कर के User:SGrabarczuk (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Global bot policy proposal: invitation to a Meta discussion ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
{{int:hello}}!
I apologize for sending a message in English. {{int:please-translate}}. According to [[:m:Bot_policy/Implementation#Where_it_is_policy|the list]], your wiki project currently is opted in to the [[:m:Bot_policy#Global_bots|global bot policy]]. Under this policy, bots that fix double redirects or maintain interwiki links are allowed to operate under a global bot flag that is assigned directly by the stewards.
As the Wikimedia projects developed, the need for the current global bot policy decreased, and in the past years, no bots were appointed via that policy. That is mainly given Wikidata were estabilished in 2013, and it is no longer necessary to have dozens of bots that maintain interwiki links.
A [[:m:Requests for comment/Refine global bot policy|proposal]] was made at Meta-Wiki, which proposes that the stewards will be authorized to determine whether an uncontroversial task may be assigned a global bot flag. The stewards already assign permissions that are more impactful on many wikis, namely, [[:m:GS|global sysops]] and [[:m:GR|global renamers]], and I do not think that trust should be an issue. The stewards will assign the permission only to time-proven bots that are already approved at a number of projects, like [[:m:User:ListeriaBot|ListeriaBot]].
By this message, I would like to invite you to comment [[:m:Requests for comment/Refine global bot policy|in the global RFC]], to voice your opinion about this matter.
Thank you for your time.
Best regards,<br />
[[User:Martin Urbanec|Martin Urbanec]] ([[:m:User talk:Martin Urbanec|{{int:Talkpagelinktext}}]]) ११:४९, २४ नवेम्बर् २०२० (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Martin_Urbanec/sand&oldid=20709229 पर मौजूद सूची का प्रयोग कर के User:Martin Urbanec@metawiki द्वारा भेजा गया सन्देश -->
== Festive Season 2020 edit-a-thon on 5-6 December 2020 ==
<div style="border-top:10px ridge red; padding-left:5px;padding-top:5px;">
[[File:Rangoli on Diwali 2020 at Moga, Punjab, India.jpg|thumb|200px|[[:m:Festive_Season_2020_edit-a-thon|Festive Season 2020 edit-a-thon]] is on 5 – 6 December 2020]]
Namaskara/Hello,
Hope you are doing well. On 5–6 December, A2K will conduct a mini edit-a-thon on the theme Festivals of India. This edit-a-thon is not restricted to a particular project and editors can contribute to any Wikimedia project on the theme.
Please have a look at the '''[[:m:Festive_Season_2020_edit-a-thon|event page, and please participate]]'''. Some tasks have been suggested, please feel free to expand the list.
Regards. Sent using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०९:०४, ३० नवेम्बर् २०२० (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=20666834 पर मौजूद सूची का प्रयोग कर के User:Titodutta@metawiki द्वारा भेजा गया सन्देश -->
== Festive Season 2020 edit-a-thon on 5-6 December 2020 ==
<div style="border-top:10px ridge red; padding-left:5px;padding-top:5px;">
[[File:Rangoli on Diwali 2020 at Moga, Punjab, India.jpg|thumb|200px|[[:m:Festive_Season_2020_edit-a-thon|Festive Season 2020 edit-a-thon]] is on 5 – 6 December 2020]]
Namaskara/Hello,
Hope you are doing well. On 5–6 December, A2K will conduct a mini edit-a-thon on the theme Festivals of India. This edit-a-thon is not restricted to a particular project and editors can contribute to any Wikimedia project on the theme.
Please have a look at the '''[[:m:Festive_Season_2020_edit-a-thon|event page, and please participate]]'''. Some tasks have been suggested, please feel free to expand the list.
Regards. Sent using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १२:३०, ३० नवेम्बर् २०२० (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=20666834 पर मौजूद सूची का प्रयोग कर के User:Titodutta@metawiki द्वारा भेजा गया सन्देश -->
== Wikidata descriptions changes to be included more often in Recent Changes and Watchlist ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
''Sorry for sending this message in English. Translations are available on [[m:Special:MyLanguage/Announcements/Announcement Wikidata descriptions in watchlist|this page]]. Feel free to translate it in more languages!''
As you may know, you can include changes coming from Wikidata in your Watchlist and Recent Changes ([[Special:Preferences#mw-prefsection-watchlist|in your preferences]]). Until now, this feature didn’t always include changes made on Wikidata descriptions due to the way Wikidata tracks the data used in a given article.
Starting on December 3rd, the Watchlist and Recent Changes will include changes on the descriptions of Wikidata Items that are used in the pages that you watch. This will only include descriptions in the language of your wiki to make sure that you’re only seeing changes that are relevant to your wiki.
This improvement was requested by many users from different projects. We hope that it can help you monitor the changes on Wikidata descriptions that affect your wiki and participate in the effort of improving the data quality on Wikidata for all Wikimedia wikis and beyond.
Note: if you didn’t use the Wikidata watchlist integration feature for a long time, feel free to give it another chance! The feature has been improved since the beginning and the content it displays is more precise and useful than at the beginning of the feature in 2015.
If you encounter any issue or want to provide feedback, feel free to use [[Phab:T191831|this Phabricator ticket]]. Thanks!
[[:d:User:Lea Lacroix (WMDE)|Lea Lacroix (WMDE)]] १४:३९, ३० नवेम्बर् २०२० (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Lea_Lacroix_(WMDE)/wikis&oldid=20728482 पर मौजूद सूची का प्रयोग कर के User:Lea Lacroix (WMDE)@metawiki द्वारा भेजा गया सन्देश -->
== WMWM 2021 Newsletter #1 ==
Namaskar,
You are receiving this notification as you are one of the subscriber of [[:m:Wikimedia Wikimeet India 2021/Newsletter|Wikimedia Wikimeet India 2021 Newsletter]]. We are sharing with you the first newsletter featuring news, updates and plans related to the event. You can find our first issue '''[[:m:Wikimedia Wikimeet India 2021/Newsletter/2020-12-01|here]]'''. If you do not want to receive this kind of notification further, you can remove yourself from [[:m:Global message delivery/Targets/Wikimedia Wikimeet India 2021|here]].
Sent through [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १७:५७, १ डिसेम्बर् २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Wikimedia_Wikimeet_India_2021&oldid=20717190 पर मौजूद सूची का प्रयोग कर के User:Bodhisattwa@metawiki द्वारा भेजा गया सन्देश -->
== 2020 Coolest Tool Award Ceremony on December 11th ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hello all,
The ceremony of the 2020 [[m:Coolest_Tool_Award|Wikimedia Coolest Tool Award]] will take place virtually on Friday, December 11th, at 17:00 GMT. This award is highlighting tools that have been nominated by contributors to the Wikimedia projects, and the ceremony will be a nice moment to show appreciation to the tools developers and maybe discover new tools!
You will find more information [[m:Coolest_Tool_Award|here]] about the livestream and the discussions channels. Thanks for your attention, [[:d:User:Lea Lacroix (WMDE)|Lea Lacroix (WMDE)]] १०:५५, ७ डिसेम्बर् २०२० (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=20734978 पर मौजूद सूची का प्रयोग कर के User:Lea Lacroix (WMDE)@metawiki द्वारा भेजा गया सन्देश -->
== सामुदायिक विशलिस्ट सर्वेक्षण 2021 ==
<div class="plainlinks mw-content-ltr" lang="hi" dir="ltr">
[[File:Magic Wand Icon 229981 Color Flipped.svg|thumb|48px]]
'''हम सभी उपयोगकर्ताओं को [[m:Special:MyLanguage/Community Wishlist Survey 2021|2021 सामुदायिक विशलिस्ट सर्वेक्षण]] पर मतदान करने के लिए आमंत्रित करते हैं। आप अब से {{#time:j xg|2020-12-21|hi}} तक जितने चाहें उतने विभिन्न विषयों के लिए मतदान कर सकते हैं।'''
सर्वेक्षण में, अनुभवी संपादकों के लिए नए और बेहतर उपकरणों की इच्छा एकत्र की जाती है। मतदान के बाद, हम आपकी इच्छाओं को पूरा करने की पूरी कोशिश करेंगे। हम सबसे लोकप्रिय विषयों के साथ शुरुआत करेंगे।
[[m:Special:MyLanguage/Community Tech|कम्युनिटी टेक]] [[m:Special:MyLanguage/Wikimedia Foundation|विकिमीडिया फाउंडेशन]] की टीमों में से एक हैं। हम संपादन और विकी मॉडरेशन टूल बनाते और सुधारते हैं। हम जो काम करते हैं, उसे कम्युनिटी विशलिस्ट सर्वेक्षण के परिणामों के आधार पर तय किया जाता है। साल में एक बार, आप नए विषयों को जमा करवा सकते हैं। दो सप्ताह के बाद, उन विषयों वोट कर सकते हैं, जिनमें आप सबसे अधिक रुचि रखते हैं। उस के बाद काम करने के लिए सर्वेक्षण से हमारी टीम इच्छाएं चुनती है। कुछ इच्छाएँ स्वयंसेवक डेवलपर्स या अन्य टीमों द्वारा दी जा सकती हैं।
हम आपके वोटों का इंतजार कर रहे हैं। धन्यवाद!
</div>
[[user:SGrabarczuk (WMF)|SGrabarczuk (WMF)]]
१५:४३, ११ डिसेम्बर् २०२० (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGrabarczuk_(WMF)/sandbox/MM/Hi_fallback&oldid=20689504 पर मौजूद सूची का प्रयोग कर के User:SGrabarczuk (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Wikimedia Wikimeet India 2021 Newsletter #2 ==
<div style="border:4px red ridge; background:#fcf8de; padding:8px;>
Hello,<br>
The second edition of Wikimedia Wikimeet India 2021 newsletter has been published. We have started a logistics assessment. The objective of the survey is to collect relevant information about the logistics of the Indian Wikimedia community members who are willing to participate in the event. Please spend a few minutes to fill [https://docs.google.com/forms/d/e/1FAIpQLSdkSwR3UHRZnD_XYIsJhgGK2d6tJpb8dMC4UgJKAxyjZKA2IA/viewform this form].
There are other stories. Please read the '''[[:m:Wikimedia Wikimeet India 2021/Newsletter/2020-12-16|full newsletter here]]'''.
To subscribe or unsubscribe the newsletter, please visit [[:m:Global message delivery/Targets/Wikimedia Wikimeet India 2021|this page]]. --[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०१:४०, १७ डिसेम्बर् २०२० (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Wikimedia_Wikimeet_India_2021&oldid=20756436 पर मौजूद सूची का प्रयोग कर के User:Titodutta@metawiki द्वारा भेजा गया सन्देश -->
== Submission Open for Wikimedia Wikimeet India 2021 ==
''Sorry for writing this message in English - feel free to help us translating it''
Hello,
We are excited to announce that submission for session proposals has been opened for Wikimedia Wikimeet India 2021, the upcoming online wiki-event which is to be conducted from 19 – 21 February 2021 during the occasion of International Mother Language Day. The submission will remain open until 24 January 2021.
'''You can submit your session proposals here -'''<br/>
https://meta.wikimedia.org/wiki/Wikimedia_Wikimeet_India_2021/Submissions<br/>
{{Clickable button 2|Click here to Submit Your session proposals|class=mw-ui-progressive|url=https://meta.wikimedia.org/wiki/Wikimedia_Wikimeet_India_2021/Submissions}}
A program team has been formed recently from highly experienced Wikimedia volunteers within and outside India. It is currently under the process of expansion to include more diversity in the team. The team will evaluate the submissions, accept, modify or reject them, design and finalise the program schedule by the end of January 2021. Details about the team will come soon.
We are sure that you will share some of your most inspiring stories and conduct some really exciting sessions during the event. Best of luck for your submissions!
Regards,<br/>
Jayanta<br/>
On behalf of WMWM India 2021
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Wikimedia_Wikimeet_India_2021&oldid=20756436 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Wikimedia Wikimeet India 2021 Newsletter #3 ==
<div style="border:4px red ridge; background:#fcf8de; padding:8px;>
Hello,<br>
Happy New Year! The third edition of Wikimedia Wikimeet India 2021 newsletter has been published. We have opened proposals for session submissions. If you want to conduct a session during the event, you can propose it [[:m:Wikimedia Wikimeet India 2021/Submissions|here]] before 24 Jamuary 2021.
There are other stories. Please read the '''[[:m:Wikimedia Wikimeet India 2021/Newsletter/2021-01-01|full newsletter here]]'''.
To subscribe or unsubscribe the newsletter, please visit [[:m:Global message delivery/Targets/Wikimedia Wikimeet India 2021|this page]]. -- [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०८:५६, १ जनवरी २०२१ (UTC)
</div>
<!-- Message sent by User:Titodutta@metawiki using the list at https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Wikimedia_Wikimeet_India_2021&oldid=20756436 -->
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Wikimedia_Wikimeet_India_2021&oldid=20915971 पर मौजूद सूची का प्रयोग कर के User:Bodhisattwa@metawiki द्वारा भेजा गया सन्देश -->
== Wikimedia Wikimeet India 2021 Newsletter #4 ==
<div style="border:1px #808080 ridge; background:Azure; padding:8px;>
Hello,<br>
Happy New Year! The fourth edition of Wikimedia Wikimeet India 2021 newsletter has been published. We have opened the registration for participation for this event. If you want to participate in the event, you can register yourself [[:m:Wikimedia Wikimeet India 2021/Registration|here]] before 16 February 2021.
There are other stories. Please read the '''[[:m:Wikimedia Wikimeet India 2021/Newsletter/2021-16-01|full newsletter here]]'''.
To subscribe or unsubscribe the newsletter, please visit [[:m:Global message delivery/Targets/Wikimedia Wikimeet India 2021|this page]].[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १६:१२, १७ जनवरी २०२१ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Wikimedia_Wikimeet_India_2021&oldid=20977965 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== [Small wiki toolkits] Understanding the technical challenges ==
Greetings, hope this message finds you all in the best of your health, and you are staying safe amid the ongoing crisis.
Firstly, to give you context, [[m:Small wiki toolkits|Small wiki toolkits]] (SWT) is an initiative to support [[m:Small_and_large_wikis#Small_wikis|small wiki]] communities, to learn and share technical and semi-technical skills to support, maintain, and grow. In India, a [[m:SWT Indic Workshop Series 2020/Overview|series of workshops]] were conducted last year, and they received good response. They are being continued this year, and the first session is: '''Understanding the technical challenges of wikis''' (by [[m:User:BMueller (WMF)|Birgit]]): Brainstorming about technical challenges faced by contributors contributing to language projects related to South Asia. The session is on 24 January 2021, at 18:00 to 19:30 (India time), 18:15 to 19:45 (Nepal time), and 18:30 to 20:00 pm (Bangladesh time).
You can '''register yourself''' by visiting [[m:SWT South Asia/Registration|'''this page''']]! This discussion will be crucial to decide topics for future workshops. Community members are also welcome to suggest topics for future workshops anytime at https://w.wiki/t8Q. If you have any questions, please contact us on the [[m:Talk:SWT South Asia/Overview/Overview|talk page here]]. [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १६:३९, १९ जनवरी २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Indic_Village_Pumps&oldid=20957862 पर मौजूद सूची का प्रयोग कर के User:KCVelaga@metawiki द्वारा भेजा गया सन्देश -->
== ओ.सी. आर. (OCR) सुधारों पर अपनी प्रतिक्रिया साझा करें! ==
[[File:Magic Wand Icon 229981 Color Flipped.svg|48px|thumb]]
सभी को नमस्कार! हम ([[m:Special:MyLanguage/Community Wishlist Survey 2020|कम्युनिटी विशलिस्ट सर्वे]] पर काम करने वाली टीम) ने ओसीआर (OCR) सुधारों के लिए यह परियोजना शुरू की है! इस परियोजना के साथ, हमारा उद्देश्य विकिस्रोत पर ओसीआर (OCR) टूल्स का उपयोग करने के अनुभव को बेहतर बनाना है। कृपया [[m:Special:MyLanguage/Community Tech/OCR Improvements| हमारा परियोजना पृष्ठ]] देखें, जो परियोजना का एक पूरा सारांश और मुख्य समस्या वाले क्षेत्रों को प्रदान करता है जिन्हें हमने पहचाना है।
हम आपके आभारी होंगे अगर आप '''[[m:Special:MyLanguage/Community Tech/OCR Improvements#Open questions|नीचे दिए गए सवालों के जवाब दें]]'''। आपकी प्रतिक्रिया हमारे लिए अविश्वसनीय रूप से महत्वपूर्ण है और यह सीधे हमारे द्वारा किए गए विकल्पों को प्रभावित करेगी। आपका बहुत धन्यवाद! हम आपकी प्रतिक्रिया पढ़ने के लिए तत्पर हैं! [[सदस्यः:SGrabarczuk (WMF)|SGrabarczuk (WMF)]] ([[सदस्यसम्भाषणम्:SGrabarczuk (WMF)|सम्भाषणम्]]) २०:२७, २६ जनवरी २०२१ (UTC)
== Moving Wikimania 2021 to a Virtual Event ==
<div class="mw-content-ltr" lang="en" dir="ltr">
[[File:Wikimania_logo_with_text_2.svg|right|alt=Wikimania's logo.|75px]]
''{{int:Hello}}. Apologies if you are not reading this message in your native language. {{Int:Please-translate}}. {{Int:Feedback-thanks-title}}''
[[:m:Wikimania 2021|Wikimania will be a virtual event this year]], and hosted by a wide group of community members. Whenever the next in-person large gathering is possible again, [[:m:ESEAP Hub|the ESEAP Core Organizing Team]] will be in charge of it. Stay tuned for more information about how ''you'' can get involved in the planning
process and other aspects of the event. [https://lists.wikimedia.org/pipermail/wikimedia-l/2021-January/096141.html Please read the longer version of this announcement on wikimedia-l].
''ESEAP Core Organizing Team, Wikimania Steering Committee, Wikimedia Foundation Events Team'', १५:१६, २७ जनवरी २०२१ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Elitre_(WMF)/Wikimania21&oldid=21014617 पर मौजूद सूची का प्रयोग कर के User:Elitre (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Project Grant Open Call ==
This is the announcement for the [[m:Grants:Project|Project Grants program]] open call that started on January 11, with the submission deadline of February 10, 2021.<br> This first open call will be focussed on Community Organizing proposals. A second open call focused on research and software proposals is scheduled from February 15 with a submission deadline of March 16, 2021.<br>
For the Round 1 open call, we invite you to propose grant applications that fall under community development and organizing (offline and online) categories. Project Grant funds are available to support individuals, groups, and organizations to implement new experiments and proven ideas, from organizing a better process on your wiki, coordinating a campaign or editathon series to providing other support for community building. We offer the following resources to help you plan your project and complete a grant proposal:<br>
* Weekly proposals clinics via Zoom during the Open Call. Join us for [[m:Grants:Project|#Upcoming_Proposal_Clinics|real-time discussions]] with Program Officers and select thematic experts and get live feedback about your Project Grants proposal. We’ll answer questions and help you make your proposal better. We also offer these support pages to help you build your proposal:
* [[m:Grants:Project/Tutorial|Video tutorials]] for writing a strong application<br>
* General [[m:Grants:Project/Plan|planning page]] for Project Grants <br>
* [[m:Grants:Project/Learn|Program guidelines and criteria]]<br>
Program officers are also available to offer individualized proposal support upon request. Contact us if you would like feedback or more information.<br>
We are excited to see your grant ideas that will support our community and make an impact on the future of Wikimedia projects. Put your idea into motion, and [[m:Grants:Project/Apply|submit your proposal]] by February 10, 2021!<br>
Please feel free to get in touch with questions about getting started with your grant application, or about serving on the Project Grants Committee. Contact us at projectgrants{{at}}wikimedia.org. Please help us translate this message to your local language. [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०८:०१, २८ जनवरी २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=20808431 पर मौजूद सूची का प्रयोग कर के User:RSharma (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [Small wiki toolkits] Upcoming bots workshops: Understanding community needs ==
Greetings, as you may be aware that as part of [[:m:SWT_South_Asia|Small wiki toolkits - South Asia]], we conduct a workshop every month on technical topics to help small wikis. In February, we are planning on organizing a workshop on the topic of bots. Bots are automated tools that carry out repetitive, tedious and mundane tasks. To help us structure the workshop, we would like understand the needs of the community in this regard. Please let us know any of
* a) repetitive/mundane tasks that you generally do, especially for maintenance
*b) tasks you think can be automated on your wiki.
Please let us your inputs on [[:m:Talk:SWT_South_Asia/Workshops#Upcoming_bots_workshops%3A_Understanding_community_needs|'''workshops talk page''']], before 7 February 2021. You can also let me know your inputs by [[Special:EmailUser/KCVelaga|emailing me]] or pinging me here in this section. Please note that you do not need to have any programming knowledge for this workshop or to give input. Regards, [[User:KCVelaga|KCVelaga]] १३:४५, २८ जनवरी २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=20999902 पर मौजूद सूची का प्रयोग कर के User:KCVelaga@metawiki द्वारा भेजा गया सन्देश -->
== Call for feedback: WMF Community Board seats & Office hours tomorrow ==
''(sorry for posting in English)''
Dear Wikimedians,
The [[:m:Wikimedia_Foundation_Board_of_Trustees|Wikimedia Foundation Board of Trustees]] is organizing a [[:m:Wikimedia_Foundation_Board_of_Trustees/Call_for_feedback:_Community_Board_seats|'''call for feedback''']] about community selection processes between February 1 and March 14. Below you will find the problem statement and various ideas from the Board to address it. We are offering multiple channels for questions and feedback. With the help of a team of community facilitators, we are organizing multiple conversations with multiple groups in multiple languages.
During this call for feedback we publish weekly reports and we draft the final report that will be delivered to the Board. With the help of this report, the Board will approve the next steps to organize the selection of six community seats in the upcoming months. Three of these seats are due for renewal and three are new, recently approved.
'''Participate in this call for feedback and help us form a more diverse and better performing Board of Trustees!'''
<u>'''Problems:'''</u> While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. This problem was identified in the Board’s 2019 governance review, along with recommendations for how to address it.
To solve the problem of capacity, we have agreed to increase the Board size to a maximum of 16 trustees (it was 10). Regarding performance and diversity, we have approved criteria to evaluate new Board candidates. What is missing is a process to promote community candidates that represent the diversity of our movement and have the skills and experience to perform well on the Board of a complex global organization.
Our current processes to select individual volunteer and affiliate seats have some limitations. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. Meanwhile, our movement has grown larger and more complex, our technical and strategic needs have increased, and we have new and more difficult policy challenges around the globe. As well, our Movement Strategy recommendations urge us to increase our diversity and promote perspectives from other regions and other social backgrounds.
In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. What process can we all design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees?
<u>'''Ideas:'''</u> The Board has discussed several ideas to overcome the problems mentioned above. Some of these ideas could be taken and combined, and some discarded. Other ideas coming from the call for feedback could be considered as well. The ideas are:
*<u>Ranked voting system.</u> Complete the move to a single transferable vote system, already used to appoint affiliate-selected seats, which is designed to best capture voters’ preferences.
*<u>Quotas.</u> Explore the possibility of introducing quotas to ensure certain types of diversity in the Board (details about these quotas to be discussed in this call for feedback).
*<u>Call for types of skills and experiences.</u> When the Board makes a new call for candidates, they would specify types of skills and experiences especially sought.
*<u>Vetting of candidates.</u> Potential candidates would be assessed using the Trustee Evaluation Form and would be confirmed or not as eligible candidates.
*<u>Board-delegated selection committee.</u> The community would nominate candidates that this committee would assess and rank using the Trustee Evaluation Form. This committee would have community elected members and Board appointed members.
*<u>Community-elected selection committee.</u> The community would directly elect the committee members. The committee would assess and rank candidates using the Trustee Evaluation Form.
*<u>Election of confirmed candidates.</u> The community would vote for community nominated candidates that have been assessed and ranked using the Trustee Evaluation Form. The Board would appoint the most voted candidates.
*<u>Direct appointment of confirmed candidates.</u> After the selection committee produces a ranked list of community nominated candidates, the Board would appoint the top-ranked candidates directly.
<u>'''Call for feedback:'''</u> The [[:m:Wikimedia_Foundation_Board_of_Trustees/Call_for_feedback:_Community_Board_seats|call for feedback]] runs from February 1 until the end of March 14. We are looking for a broad representation of opinions. We are interested in the reasoning and the feelings behind your opinions. In a conversation like this one, details are important. We want to support good conversations where everyone can share and learn from others. We want to hear from those who understand Wikimedia governance well and are already active in movement conversations. We also want to hear from people who do not usually contribute to discussions. Especially those who are active in their own roles, topics, languages or regions, but usually not in, say, a call for feedback on Meta.
You can participate by joining the [[:m:Wikimedia_Foundation_Board_of_Trustees/Call_for_feedback:_Community_Board_seats#How_to_participate|Telegram chat group]], and giving feedback on any of the talk pages on Meta-Wiki. We are welcoming the organisation of conversations in any language and in any channel. If you want us to organize a conversation or a meeting for your wiki project or your affiliate, please write to me. I will also reach out to communities and affiliates to soon have focused group discussions.
An [[:m:Wikimedia_Foundation_Board_of_Trustees/Call_for_feedback:_Community_Board_seats/Conversations/2021-02-02_-_First_Office_Hour|'''office hour''']] is also happening '''tomorrow at 12 pm (UTC)''' to discuss this topic. Access link will be available 15 minutes before the scheduled time (please watch the office hour page for the link, and I will also share on mailing lists). In case you are not able to make it, please don't worry, there will be more discussions and meetings in the next few weeks.
Regards, [[User:KCVelaga (WMF)|KCVelaga (WMF)]] १६:३१, १ फेब्रवरी २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=20999902 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Research Needs Assessment for Indian Language Wikimedia (ILW) Projects ==
Dear All,
The [[:m:CIS-A2K|Access to Knowledge (A2K)]] team at CIS has been engaged with work on research on Indian language Wikimedia projects as part of the APG since 2019. This year, following up on our learnings from work so far, we are undertaking a needs assessment exercise to understand a) the awareness about research within Indian language Wikimedia communities, and identify existing projects if any, and b) to gather community inputs on knowledge gaps and priority areas of focus, and the role of research in addressing the same.
We would therefore request interested community members to respond to the needs assessment questionnaire here:<br>
{{Clickable button 2|Click here to respond|url=https://docs.google.com/forms/d/e/1FAIpQLSd9_RMEX8ZAH5bG0qPt_UhLakChs1Qmw35fPbFvkrsWPvwuLw/viewform|class=mw-ui-progressive}}
Please respond in any Indian language as suitable. The deadline for this exercise is '''February 20, 2021'''. For any queries do write to us on the CIS-A2K research [[:m:Talk:CIS-A2K/Research|talk page here]] [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १७:०८, ३ फेब्रवरी २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/VP_Wikipedia&oldid=20461525 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
* Hello, thanks to those who have submitted responses to this needs assessment. We want to inform you that <span style="background:yellow;">the deadline to share your response has been extended till 5 March 2021.</span> [https://docs.google.com/forms/d/e/1FAIpQLSd9_RMEX8ZAH5bG0qPt_UhLakChs1Qmw35fPbFvkrsWPvwuLw/viewform Click here to respond].Thanks. [[सदस्यः:BhuvanaMeenakshi(CIS-A2K)|BhuvanaMeenakshi(CIS-A2K)]] ([[सदस्यसम्भाषणम्:BhuvanaMeenakshi(CIS-A2K)|सम्भाषणम्]]) ०६:५७, २४ फेब्रवरी २०२१ (UTC)
== Wikimedia Wikimeet India 2021 Newsletter #5 ==
<div style="border:1px #808080 ridge; background:Azure; padding:8px;>
Hello,<br>
Greetings!! The fifth edition of Wikimedia Wikimeet India 2021 newsletter has been published. We have opened the registration for participation for this event. If you want to participate in the event, you can register yourself [[:m:Wikimedia Wikimeet India 2021/Registration|here]] before '''16 February 2021'''.
There are other stories. Please read the '''[[:m:Wikimedia Wikimeet India 2021/Newsletter/2021-02-01|full newsletter here]]'''.
To subscribe or unsubscribe the newsletter, please visit [[:m:Global message delivery/Targets/Wikimedia Wikimeet India 2021|this page]].<br>[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १७:४९, ३ फेब्रवरी २०२१ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Wikimedia_Wikimeet_India_2021&oldid=21052845 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Wikimedia Wikimeet India 2021 Newsletter #5 ==
<div style="border:1px #808080 ridge; background:Azure; padding:8px;>
Hello,<br>
Greetings!! The fifth edition of Wikimedia Wikimeet India 2021 newsletter has been published. We have opened the registration for participation for this event. If you want to participate in the event, you can register yourself [[:m:Wikimedia Wikimeet India 2021/Registration|here]] before '''16 February 2021'''.
There are other stories. Please read the '''[[:m:Wikimedia Wikimeet India 2021/Newsletter/2021-02-01|full newsletter here]]'''.
To subscribe or unsubscribe the newsletter, please visit [[:m:Global message delivery/Targets/Wikimedia Wikimeet India 2021|this page]].<br>[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १७:५३, ३ फेब्रवरी २०२१ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Wikimedia_Wikimeet_India_2021&oldid=21052845 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Wiki Loves Folklore 2021 is back! ==
<div lang="en" dir="ltr" class="mw-content-ltr">
{{int:please-translate}}
[[File:Wiki Loves Folklore Logo.svg|right|150px|frameless]]
You are humbly invited to participate in the '''[[:c:Commons:Wiki Loves Folklore 2021|Wiki Loves Folklore 2021]]''' an international photography contest organized on Wikimedia Commons to document folklore and intangible cultural heritage from different regions, including, folk creative activities and many more. It is held every year from the 1st till the 28th of February.
You can help in enriching the folklore documentation on Commons from your region by taking photos, audios, videos, and [https://commons.wikimedia.org/w/index.php?title=Special:UploadWizard&campaign=wlf_2021 submitting] them in this commons contest.
Please support us in translating the [[:c:Commons: Wiki Loves Folklore 2021|project page]] and a [https://meta.wikimedia.org/wiki/Special:Translate?group=Centralnotice-tgroup-wikiloveslove2020&language=en&filter=%21translated&action=translate|one-line banner message] to help us spread the word in your native language.
'''Kind regards,'''
'''Wiki loves Folklore International Team'''
[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १३:२५, ६ फेब्रवरी २०२१ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Tiven2240/wll&oldid=21073884 पर मौजूद सूची का प्रयोग कर के User:Tiven2240@metawiki द्वारा भेजा गया सन्देश -->
== [Small wiki toolkits] Bot workshop: 27 February ==
As part of the Small wiki toolkits (South Asia) initiative, we are happy to announce the second workshop of this year. The workshop will be on "[[:en:Wikipedia:Bots|bots]]", and we will be learning how to perform tasks on wiki by running automated scripts, about Pywikibot and how it can be used to help with repetitive processes and editing, and the Pywikibot community, learning resources and community venues. Please note that you do not need any technical experience to attend the workshop, only some experience contributing to Wikimedia projects is enough.
Details of the workshop are as follows:
*Date: 27 February
*Timings: 15:30 to 17:00 (IST), 15:45 to 17:15 (NPT), 16:00 to 17:30 (BDT)
*Meeting link: https://meet.google.com/vri-zvfv-rci | ''[https://calendar.google.com/event?action=TEMPLATE&tmeid=MGxwZWtkdDdhdDk0c2Vwcjd1ZGYybzJraWcgY29udGFjdEBpbmRpY21lZGlhd2lraWRldi5vcmc&tmsrc=contact%40indicmediawikidev.org click to add your Google Calendar].''
*Trainer: [[:m:User:JHernandez_(WMF)|Joaquin Oltra Hernandez]]
Please sign-up on the registration page at https://w.wiki/yYg.
Note: We are providing modest internet stipends to attend the workshops, for those who need and wouldn't otherwise be able to attend. More information on this can be found on the registration page.
Regards, [[:m:Small_wiki_toolkits/South_Asia/Organization|Small wiki toolkits - South Asia organizers]], १०:११, १८ फेब्रवरी २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=20999902 पर मौजूद सूची का प्रयोग कर के User:KCVelaga@metawiki द्वारा भेजा गया सन्देश -->
== Proposal: Set two-letter project shortcuts as alias to project namespace globally ==
<div lang="en" dir="ltr">
{{int:please-translate}}
Hello everyone,
I apologize for posting in English. I would like to inform everyone that I created a new global request for comment (GRFC) at Meta Wiki, which may affect your project: [[:m:Requests for comment/Set short project namespace aliases by default globally]].
In this GRFC, I propose that two-project shortcuts for project names will become a default alias for the project namespace. For instance, on all Wikipedias, WP will be an alias to the Wikipedia: namespace (and similar for other projects). Full list is available in the GRFC.
This is already the case for Wikivoyages, and many individual projects asked for this alias to be implemented. I believe this makes it easier to access the materials in the project namespace, as well as creating shortcuts like <tt>WP:NPOV</tt>, as well as helps new projects to use this feature, without having to figure out how to request site configuration changes first.
As far as I can see, {{SITENAME}} currently does not have such an alias set. This means that such an alias will be set for you, if the GRFC is accepted by the global community.
I would like to ask all community members to participate in the request for comment at Meta-Wiki, see [[:m:Requests for comment/Set short project namespace aliases by default globally]].
Please feel free to [[:m:User talk:Martin Urbanec|ask me]] if you have any questions about this proposal.
Best regards,<br />
--[[:m:User:Martin Urbanec|Martin Urbanec]] ([[:m:User talk:Martin Urbanec|talk]]) १४:१२, १८ फेब्रवरी २०२१ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Martin_Urbanec/MassMessage&oldid=21125035 पर मौजूद सूची का प्रयोग कर के User:Martin Urbanec@metawiki द्वारा भेजा गया सन्देश -->
== Wikifunctions logo contest ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
{{Int:Hello}}. Please help to choose a design concept for the logo of the new Wikifunctions wiki. Voting starts today and will be open for 2 weeks. If you would like to participate, then '''[[m:Special:MyLanguage/Abstract Wikipedia/Wikifunctions logo concept/Vote|please learn more and vote now]]''' at Meta-Wiki. {{Int:Feedback-thanks-title}} --[[m:User:Quiddity (WMF)|Quiddity (WMF)]]</div> ०१:५०, २ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=21087740 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
==Wikimedia Foundation Community Board seats: Call for feedback meeting==
The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes[1] between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.
In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here[2]. Please ping me if you have any questions. Thank you, --[[सदस्यः:KCVelaga (WMF)|KCVelaga (WMF)]] ([[सदस्यसम्भाषणम्:KCVelaga (WMF)|सम्भाषणम्]]) १०:५७, ८ मार्च् २०२१ (UTC)
== WMF Community Board seats: Upcoming panel discussions ==
As a result of the first three weeks of the [[:m:Wikimedia Foundation Board of Trustees/Call for feedback: Community Board seats|call for feedback on WMF Community Board seats]], three topics turned out to be the focus of the discussion. Additionally, a new idea has been introduced by a community member recently: Candidates resources. We would like to pursue these focus topics and the new idea appropriately, discussing them in depth and collecting new ideas and fresh approaches by running four panels in the next week. Every panel includes four members from the movement covering many regions, backgrounds and experiences, along with a trustee of the Board. Every panel will last 45 minutes, followed by a 45-minute open mic discussion, where everyone’s free to ask questions or to contribute to the further development of the panel's topics.
*[[:m:Wikimedia Foundation Board of Trustees/Call for feedback: Community Board seats/Conversations/Topic panels/Topic panel: Skills for board work|Skills for Board work]] - [https://zonestamp.toolforge.org/1615572040 Friday, March 12, 18:00 UTC]
*[[:m:Wikimedia Foundation Board of Trustees/Call for feedback: Community Board seats/Conversations/Topic panels/Topic panel: Support for candidates|Support for candidates]] - [https://zonestamp.toolforge.org/1615642250 Saturday, March 13, 13:30 UTC]
*[[:m:Wikimedia Foundation Board of Trustees/Call for feedback: Community Board seats/Conversations/Topic panels/Topic panel: Board - Global Council - Hubs|Board - Global Council - Hubs]] - [https://zonestamp.toolforge.org/1615651214 Saturday, March 13, 16:00 UTC]
*[[:m:Wikimedia Foundation Board of Trustees/Call for feedback: Community Board seats/Conversations/Topic panels/Topic panel: Regional diversity|Regional diversity]] - [https://zonestamp.toolforge.org/1615726800 Sunday, March 14, 13:00 UTC]
To counter spamming, the meeting link will be updated on the Meta-Wiki pages and also on the [https://t.me/wmboardgovernanceannounce Telegram announcements channel], 15 minutes before the official start.
Let me know if you have any questions, [[:m:User:KCVelaga (WMF)|KCVelaga (WMF)]], ०८:३६, १० मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=20999902 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [Small wiki toolkits] Workshop on "Debugging/fixing template errors" - 27 March ==
As part of the Small wiki toolkits (South Asia) initiative, we are happy to announce the third workshop of this year. The workshop will be on "Debugging/fixing template errors", and we will learn how to address the common template errors on wikis (related but not limited to importing templates, translating them, Lua, etc.).
<div class="plainlinks">
Details of the workshop are as follows:
*Date: 27 March
*Timings: 3:30 pm to 5:00 pm (IST), 15:45 to 17:15 (NPT), 16:00 to 17:30 (BST)
*Meeting link: https://meet.google.com/cyo-mnrd-ryj | [https://calendar.google.com/event?action=TEMPLATE&tmeid=MjgzaXExcm9ha3RpbTBiaTNkajBmM3U2MG8gY29udGFjdEBpbmRpY21lZGlhd2lraWRldi5vcmc&tmsrc=contact%40indicmediawikidev.org ''click here to add this to your Google Calendar''].
*Trainer: [[:m:User:Jayprakash12345|Jay Prakash]]
Please sign-up on the registration page at https://w.wiki/36Sg.
prepare for the workshop in advance, we would like to gather all kinds of template errors (related but not limited to importing templates, translating them, Lua, etc.) that you face while working with templates on your wiki. If you plan to attend the workshop and would like your common issues related to dealing with templates addressed, share your issues using [https://docs.google.com/forms/d/e/1FAIpQLSfO4YRvqMaPzH8QeLeR6h5NdJ2B-yljeo74mDmAZC5rq4Obgw/viewform?usp=sf_link this Google Form], or [[:m:Talk:Small_wiki_toolkits/South_Asia/Workshops#Upcoming_workshop_on_%22Debugging_template_errors%22|under this section on the workshop's talk page]]. You can see examples of such errors at [[:c:Category:Lua script errors screenshots|this category]].
</div>
Note: We are providing modest internet stipends to attend the workshops, for those who need and wouldn't otherwise be able to attend. More information on this can be found on the registration page.
Regards, [[:m:Small_wiki_toolkits/South_Asia/Organization|Small wiki toolkits - South Asia organizers]], ०७:०१, १६ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=20999902 पर मौजूद सूची का प्रयोग कर के User:KCVelaga@metawiki द्वारा भेजा गया सन्देश -->
== Universal Code of Conduct – 2021 consultations ==
<div lang="en" dir="ltr" class="mw-content-ltr">
=== Universal Code of Conduct Phase 2 ===
{{int:please-translate}}
The [[:wmf:Special:MyLanguage/Universal Code of Conduct|'''Universal Code of Conduct (UCoC)''']] provides a universal baseline of acceptable behavior for the entire Wikimedia movement and all its projects. The project is currently in Phase 2, outlining clear enforcement pathways. You can read more about the whole project on its [[:m:Special:MyLanguage/Universal Code of Conduct|'''project page''']].
==== Drafting Committee: Call for applications ====
The Wikimedia Foundation is recruiting volunteers to join a committee to draft how to make the code enforceable. Volunteers on the committee will commit between 2 and 6 hours per week from late April through July and again in October and November. It is important that the committee be diverse and inclusive, and have a range of experiences, including both experienced users and newcomers, and those who have received or responded to, as well as those who have been falsely accused of harassment.
To apply and learn more about the process, see [[:m:Special:MyLanguage/Universal Code of Conduct/Drafting committee|Universal Code of Conduct/Drafting committee]].
==== 2021 community consultations: Notice and call for volunteers / translators ====
From 5 April – 5 May 2021 there will be conversations on many Wikimedia projects about how to enforce the UCoC. We are looking for volunteers to translate key material, as well as to help host consultations on their own languages or projects using suggested [[:m:Special:MyLanguage/Universal Code of Conduct/2021 consultations/Discussion|key questions]]. If you are interested in volunteering for either of these roles, please [[:m:Talk:Universal Code of Conduct/2021 consultations|contact us]] in whatever language you are most comfortable.
To learn more about this work and other conversations taking place, see [[:m:Special:MyLanguage/Universal Code of Conduct/2021 consultations|Universal Code of Conduct/2021 consultations]].
-- [[User:Xeno (WMF)|Xeno (WMF)]] ([[User talk:Xeno (WMF)|talk]]) २२:१९, ५ एप्रिल् २०२१ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:MNadzikiewicz_(WMF)/Without_Russian,_Polish_and_translated/8&oldid=21302342 पर मौजूद सूची का प्रयोग कर के User:MNadzikiewicz (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Global bot policy changes ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
{{int:hello}}!
I apologize for sending a message in English. {{int:please-translate}}. According to [[:m:Bot_policy/Implementation#Where_it_is_policy|the list]], your wiki project is currently opted in to the [[:m:Bot_policy#Global_bots|global bot policy]]. As such, I want to let you know about some changes that were made after the [[:m:Requests for comment/Refine global bot policy|global RfC]] was closed.
*Global bots are now subject to a 2 week discussion, and it'll be publicized via a MassMessage list, available at [[:m:Bot policy/New global bot discussion|Bot policy/New global bot discussion]] on Meta. Please subscribe yourself or your wiki if you are interested in new global bots proposals.
*For a bot to be considered for approval, it must demonstrate it is welcomed in multiple projects, and a good way to do that is to have the bot flag on at least 5 wikis for a single task.
*The bot operator should make sure to adhere to the wiki's preference as related to the use of the bot flag (i.e., if a wiki doesn't want a bot to use the flag as it edits, that should be followed).
Thank you for your time.
Best regards,<br />
—'''''<span style="font-family:Candara">[[User:Tks4Fish|<span style="color:black">Thanks for the fish!</span>]] <sup>[[User Talk:Tks4Fish|<span style="color:blue">talk</span>]]•[[Special:Contribs/Tks4Fish|contribs]]</sup></span>''''' १८:४८, ६ एप्रिल् २०२१ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Tks4Fish/temp&oldid=21306363 पर मौजूद सूची का प्रयोग कर के User:Tks4Fish@metawiki द्वारा भेजा गया सन्देश -->
== Line numbering coming soon to all wikis ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Technical_Wishes_–_Line_numbering_-_2010_wikitext_editor.png|thumb|Example]]
From April 15, you can enable line numbering in some wikitext editors - for now in the template namespace, coming to more namespaces soon. This will make it easier to detect line breaks and to refer to a particular line in discussions. These numbers will be shown if you enable the syntax highlighting feature ([[mw:Special:MyLanguage/Extension:CodeMirror|CodeMirror extension]]), which is supported in the [[mw:Special:MyLanguage/Extension:WikiEditor|2010]] and [[mw:Special:MyLanguage/2017 wikitext editor|2017]] wikitext editors.
More information can be found on [[m:WMDE Technical Wishes/Line Numbering|this project page]]. Everyone is invited to test the feature, and to give feedback [[m:talk:WMDE Technical Wishes/Line Numbering|on this talk page]].
</div> -- [[m:User:Johanna Strodt (WMDE)|Johanna Strodt (WMDE)]] १५:०९, १२ एप्रिल् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=WMDE_Technical_Wishes/Technical_Wishes_News_list_all_village_pumps&oldid=21329014 पर मौजूद सूची का प्रयोग कर के User:Johanna Strodt (WMDE)@metawiki द्वारा भेजा गया सन्देश -->
== [Small wiki toolkits] Workshop on "Designing responsive main pages" - 30 April (Friday) ==
As part of the Small wiki toolkits (South Asia) initiative, we would like to announce the third workshop of this year on “Designing responsive main pages”. The workshop will take place on 30 April (Friday). During this workshop, we will learn to design main pages of a wiki to be responsive. This will allow the pages to be mobile-friendly, by adjusting the width and the height according to various screen sizes. Participants are expected to have a good understanding of Wikitext/markup and optionally basic CSS.
Details of the workshop are as follows:
*Date: 30 April (Friday)
*Timings: [https://zonestamp.toolforge.org/1619785853 18:00 to 19:30 (India / Sri Lanka), 18:15 to 19:45 (Nepal), 18:30 to 20:00 (Bangladesh)]
*Meeting link: https://meet.google.com/zfs-qfvj-hts | to add this to your Google Calendar, please use [https://calendar.google.com/event?action=TEMPLATE&tmeid=NmR2ZHE1bWF1cWQyam4yN2YwZGJzYWNzbjMgY29udGFjdEBpbmRpY21lZGlhd2lraWRldi5vcmc&tmsrc=contact%40indicmediawikidev.org click here].
If you are interested, please sign-up on the registration page at https://w.wiki/3CGv.
Note: We are providing modest internet stipends to attend the workshops, for those who need and wouldn't otherwise be able to attend. More information on this can be found on the registration page.
Regards,
[[:m:Small wiki toolkits/South Asia/Organization|Small wiki toolkits - South Asia organizers]], १५:५२, १९ एप्रिल् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=20999902 पर मौजूद सूची का प्रयोग कर के User:KCVelaga@metawiki द्वारा भेजा गया सन्देश -->
== Suggested Values ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
From April 29, it will be possible to suggest values for parameters in templates. Suggested values can be added to [[mw:Special:MyLanguage/Help:TemplateData|TemplateData]] and will then be shown as a drop-down list in [[mw:Special:MyLanguage/Help:VisualEditor/User guide|VisualEditor]]. This allows template users to quickly select an appropriate value. This way, it prevents potential errors and reduces the effort needed to fill the template with values. It will still be possible to fill in values other than the suggested ones.
More information, including the supported parameter types and how to create suggested values: [[mw:Help:TemplateData#suggestedvalues|[1]]] [[m:WMDE_Technical_Wishes/Suggested_values_for_template_parameters|[2]]]. Everyone is invited to test the feature, and to give feedback [[m:Talk:WMDE Technical Wishes/Suggested values for template parameters|on this talk page]].
</div> [[m:User:Timur Vorkul (WMDE)|Timur Vorkul (WMDE)]] १४:०८, २२ एप्रिल् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=WMDE_Technical_Wishes/Technical_Wishes_News_list_all_village_pumps&oldid=21361904 पर मौजूद सूची का प्रयोग कर के User:Timur Vorkul (WMDE)@metawiki द्वारा भेजा गया सन्देश -->
== Call for Election Volunteers: 2021 WMF Board elections ==
Hello all,
Based on an [[:m:Wikimedia Foundation Board of Trustees/Call for feedback: Community Board seats/Main report|extensive call for feedback]] earlier this year, the Board of Trustees of the Wikimedia Foundation Board of Trustees [[:m:Wikimedia_Foundation_Board_noticeboard/2021-04-15_Resolution_about_the_upcoming_Board_elections|announced the plan for the 2021 Board elections]]. Apart from improving the technicalities of the process, the Board is also keen on improving active participation from communities in the election process. During the last elections, Voter turnout in prior elections was about 10% globally. It was better in communities with volunteer election support. Some of those communities reached over 20% voter turnout. We know we can get more voters to help assess and promote the best candidates, but to do that, we need your help.
We are looking for volunteers to serve as Election Volunteers. Election Volunteers should have a good understanding of their communities. The facilitation team sees Election Volunteers as doing the following:
*Promote the election and related calls to action in community channels.
*With the support from facilitators, organize discussions about the election in their communities.
*Translate “a few” messages for their communities
[[:m:Wikimedia Foundation elections/2021/Election Volunteers|Check out more details about Election Volunteers]] and add your name next to the community you will support [[:m:Wikimedia_Foundation_elections/2021/Election_Volunteers|'''in this table''']]. We aim to have at least one Election Volunteer, even better if there are two or more sharing the work. If you have any queries, please ping me under this message or [[Special:EmailUser/KCVelaga (WMF)|email me]]. Regards, [[:m:User:KCVelaga (WMF)|KCVelaga (WMF)]] ०५:२१, १२ मे २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=20999902 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
==Audio Namespace for saWikisource==
संस्कृतविकिस्रोतसः संवर्धनदृष्ट्या 'श्रव्यम्' इत्येतस्य नामावकाशस्य अपेक्षा वर्तते । We need to create namespace which is missing on Sanskrit Wikisource. <br>
#"Audio" is "श्रव्यम्" in Sanskrit and "Audio Talk" is "श्रव्यसम्भाषणम्" ।
In Gujarati wikisource they have this namespace. You can see here - [[:gu:શ્રાવ્ય પુસ્તક:સૌરાષ્ટ્રની રસધાર ૧|Audio Book namespace used in Gujarati wikisource]]
We are going to put a request on Phabricator regarding this. Please support us for the betterment of the sawikisource. --[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१६, १६ मे २०२१ (UTC)
===समर्थनम्/Support===
# {{support}} - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१६, १६ मे २०२१ (UTC)
# {{support}} - [[user:Soorya Hebbar|<span style="color:#FF4500">'''Soorya Hebbar'''</span>]] [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ११:२७, १६ मे २०२१ (UTC)
#{{support}} - '''[[User:Sayant Mahato|<span style="background:#8B0000; color:white; font:Aparajita; padding:1px;">सायन्तः माहातो</span>]] [[User talk:Sayant Mahato|<span style="background:#1B1B1B; color:white; padding:1px;">चर्चा</span>]]'''[[File:Dainsyng.gif|40px]] ११:२९, १६ मे २०२१ (UTC)
===विरोधः/Oppose===
===चर्चा /Discussion===
== Universal Code of Conduct News – Issue 1 ==
<div style = "line-height: 1.2">
<span style="font-size:200%;">'''Universal Code of Conduct News'''</span><br>
<span style="font-size:120%; color:#404040;">'''Issue 1, June 2021'''</span><span style="font-size:120%; float:right;">[[m:Universal Code of Conduct/Newsletter/1|Read the full newsletter]]</span>
----
Welcome to the first issue of [[m:Special:MyLanguage/Universal Code of Conduct|Universal Code of Conduct News]]! This newsletter will help Wikimedians stay involved with the development of the new code, and will distribute relevant news, research, and upcoming events related to the UCoC.
Please note, this is the first issue of UCoC Newsletter which is delivered to all subscribers and projects as an announcement of the initiative. If you want the future issues delivered to your talk page, village pumps, or any specific pages you find appropriate, you need to [[m:Global message delivery/Targets/UCoC Newsletter Subscription|subscribe here]].
You can help us by translating the newsletter issues in your languages to spread the news and create awareness of the new conduct to keep our beloved community safe for all of us. Please [[m:Universal Code of Conduct/Newsletter/Participate|add your name here]] if you want to be informed of the draft issue to translate beforehand. Your participation is valued and appreciated.
</div><div style="margin-top:3px; padding:10px 10px 10px 20px; background:#fffff; border:2px solid #808080; border-radius:4px; font-size:100%;">
* '''Affiliate consultations''' – Wikimedia affiliates of all sizes and types were invited to participate in the UCoC affiliate consultation throughout March and April 2021. ([[m:Universal Code of Conduct/Newsletter/1#sec1|continue reading]])
* '''2021 key consultations''' – The Wikimedia Foundation held enforcement key questions consultations in April and May 2021 to request input about UCoC enforcement from the broader Wikimedia community. ([[m:Universal Code of Conduct/Newsletter/1#sec2|continue reading]])
* '''Roundtable discussions''' – The UCoC facilitation team hosted two 90-minute-long public roundtable discussions in May 2021 to discuss UCoC key enforcement questions. More conversations are scheduled. ([[m:Universal Code of Conduct/Newsletter/1#sec3|continue reading]])
* '''Phase 2 drafting committee''' – The drafting committee for the phase 2 of the UCoC started their work on 12 May 2021. Read more about their work. ([[m:Universal Code of Conduct/Newsletter/1#sec4|continue reading]])
* '''Diff blogs''' – The UCoC facilitators wrote several blog posts based on interesting findings and insights from each community during local project consultation that took place in the 1st quarter of 2021. ([[m:Universal Code of Conduct/Newsletter/1#sec5|continue reading]])</div>
--[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) २३:०६, ११ जून् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:SOyeyele_(WMF)/Announcements/Other_languages&oldid=21578291 पर मौजूद सूची का प्रयोग कर के User:SOyeyele (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Wikimania 2021: Individual Program Submissions ==
[[File:Wikimania logo with text 2.svg|right|200px]]
Dear all,
Wikimania 2021 will be [[:wikimania:2021:Save the date and the Core Organizing Team|hosted virtually]] for the first time in the event's 15-year history. Since there is no in-person host, the event is being organized by a diverse group of Wikimedia volunteers that form the [[:wikimania:2021:Organizers|Core Organizing Team]] (COT) for Wikimania 2021.
'''Event Program''' - Individuals or a group of individuals can submit their session proposals to be a part of the program. There will be translation support for sessions provided in a number of languages. See more information [[:wikimania:2021:Submissions/Guidelines#Language Accessibility|here]].
Below are some links to guide you through;
* [[:wikimania:2021:Submissions|Program Submissions]]
* [[:wikimania:2021:Submissions/Guidelines|Session Submission Guidelines]]
* [[:wikimania:2021:FAQ|FAQ]]
Please note that the deadline for submission is 18th June 2021.
'''Announcements'''- To keep up to date with the developments around Wikimania, the COT sends out weekly updates. You can view them in the Announcement section [[:wikimania:2021:Announcements|here]].
'''Office Hour''' - If you are left with questions, the COT will be hosting some office hours (in multiple languages), in multiple time-zones, to answer any programming questions that you might have. Details can be found [[:wikimania:2021:Organizers#Office hours schedule|here.]]
Best regards,
[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०४:१९, १६ जून् २०२१ (UTC)
On behalf of Wikimania 2021 Core Organizing Team
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/VisualEditor/Newsletter/Wikis_with_VE&oldid=21597568 पर मौजूद सूची का प्रयोग कर के User:Bodhisattwa@metawiki द्वारा भेजा गया सन्देश -->
== Candidates from South Asia for 2021 Wikimedia Foundation Board Elections ==
Dear Wikimedians,
As you may be aware, the Wikimedia Foundation has started [[:m:Wikimedia_Foundation_elections/2021|elections for community seats]] on the Board of Trustees. While previously there were three community seats on the Board, with the expansion of the Board to sixteen seats last year, community seats have been increased to eight, four of which are up for election this year.
In the last fifteen years of the Board's history, there were only a few candidates from the South Asian region who participated in the elections, and hardly anyone from the community had a chance to serve on the Board. While there are several reasons for this, this time, the Board and WMF are very keen on encouraging and providing support to potential candidates from historically underrepresented regions. This is a good chance to change the historical problem of representation from the South Asian region in high-level governance structures.
Ten days after the call for candidates began, there aren't any [[:m:Wikimedia_Foundation_elections/2021/Candidates#Candidate_Table|candidates from South Asia]] yet, there are still 10 days left! I would like to ask community members to encourage other community members, whom you think would be potential candidates for the Board. While the final decision is completely up to the person, it can be helpful to make sure that they are aware of the election and the call for candidates.
Let me know if you need any information or support.
Thank you, [[:m:User:KCVelaga (WMF)|KCVelaga (WMF)]] १०:०३, १९ जून् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=20999902 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Editing news 2021 #2 ==
<div class="plainlinks mw-content-ltr" lang="sa" dir="ltr">
<em>[[m:Special:MyLanguage/VisualEditor/Newsletter/2021/June|अन्यस्यां भाषायां पठतु इदम्]] • [[m:VisualEditor/Newsletter|बहुभाषिणे समाचारपत्राय सदस्यतायै इयं सूची]]</em>
[[File:Reply Tool A-B test comment completion.png|alt=<span lang="en" dir="ltr" class="mw-content-ltr">Junior contributors comment completion rate across all participating Wikipedias</span>|thumb|296x296px|<span lang="en" dir="ltr" class="mw-content-ltr">When newcomers had the Reply tool and tried to post on a talk page, they were more successful at posting a comment. ([https://wikimedia-research.github.io/Reply-tools-analysis-2021/ Source])</span>]]
<span lang="en" dir="ltr" class="mw-content-ltr">Earlier this year, the Editing team ran a large study of [[mw:Talk pages project/Replying|the Reply Tool]]. The main goal was to find out whether the Reply Tool helped [[mw:Talk pages project/Glossary|newer editors]] communicate on wiki. The second goal was to see whether the comments that newer editors made using the tool needed to be reverted more frequently than comments newer editors made with the existing wikitext page editor.</span>
<span lang="en" dir="ltr" class="mw-content-ltr">The key results were:</span>
* <span lang="en" dir="ltr" class="mw-content-ltr">Newer editors who had automatic ("default on") access to the Reply tool were [https://wikimedia-research.github.io/Reply-tools-analysis-2021/ more likely] to post a comment on a talk page.</span>
* <span lang="en" dir="ltr" class="mw-content-ltr">The comments that newer editors made with the Reply Tool were also [https://wikimedia-research.github.io/Reply-tools-analysis-2021/ less likely] to be reverted than the comments that newer editors made with page editing.</span>
<span lang="en" dir="ltr" class="mw-content-ltr">These results give the Editing team confidence that the tool is helpful.</span>
<strong><span lang="en" dir="ltr" class="mw-content-ltr">Looking ahead</span></strong>
<span lang="en" dir="ltr" class="mw-content-ltr">The team is planning to make the Reply tool available to everyone as an opt-out preference in the coming months. This has already happened at the Arabic, Czech, and Hungarian Wikipedias.</span>
<span lang="en" dir="ltr" class="mw-content-ltr">The next step is to [[phab:T280599|resolve a technical challenge]]. Then, they will deploy the Reply tool first to the [[phab:T267379|Wikipedias that participated in the study]]. After that, they will deploy it, in stages, to the other Wikipedias and all WMF-hosted wikis.</span>
<span lang="en" dir="ltr" class="mw-content-ltr">You can turn on "{{int:discussiontools-preference-label}}" [[Special:Preferences#mw-prefsection-betafeatures|in Beta Features]] now. After you get the Reply tool, you can change your preferences at any time in [[Special:Preferences#mw-prefsection-editing-discussion]].</span>
–[[User:Whatamidoing (WMF)|Whatamidoing (WMF)]] ([[User talk:Whatamidoing (WMF)|<span lang="en" dir="ltr" class="mw-content-ltr">talk</span>]])
</div> १४:१५, २४ जून् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/VisualEditor/Newsletter/Wikis_with_VE&oldid=21624491 पर मौजूद सूची का प्रयोग कर के User:Elitre (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Server switch ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr"><div class="plainlinks">
[[:m:Special:MyLanguage/Tech/Server switch 2020|Read this message in another language]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-Tech%2FServer+switch+2020&language=&action=page&filter= {{int:please-translate}}]
The [[foundation:|Wikimedia Foundation]] tests the switch between its first and secondary data centers. This will make sure that Wikipedia and the other Wikimedia wikis can stay online even after a disaster. To make sure everything is working, the Wikimedia Technology department needs to do a planned test. This test will show if they can reliably switch from one data centre to the other. It requires many teams to prepare for the test and to be available to fix any unexpected problems. <!--
They will switch all traffic back to the primary data center on '''Tuesday, October 27 2020'''. -->
Unfortunately, because of some limitations in [[mw:Manual:What is MediaWiki?|MediaWiki]], all editing must stop while the switch is made. We apologize for this disruption, and we are working to minimize it in the future.
'''You will be able to read, but not edit, all wikis for a short period of time.'''
*You will not be able to edit for up to an hour on Tuesday, 29 June 2021. The test will start at [https://zonestamp.toolforge.org/1624975200 14:00 UTC] (07:00 PDT, 10:00 EDT, 15:00 WEST/BST, 16:00 CEST, 19:30 IST, 23:00 JST, and in New Zealand at 02:00 NZST on Wednesday 30 June).
*If you try to edit or save during these times, you will see an error message. We hope that no edits will be lost during these minutes, but we can't guarantee it. If you see the error message, then please wait until everything is back to normal. Then you should be able to save your edit. But, we recommend that you make a copy of your changes first, just in case.
''Other effects'':
*Background jobs will be slower and some may be dropped. Red links might not be updated as quickly as normal. If you create an article that is already linked somewhere else, the link will stay red longer than usual. Some long-running scripts will have to be stopped.
*There will be code freezes for the week of June 28. Non-essential code deployments will not happen.
This project may be postponed if necessary. You can [[wikitech:Switch_Datacenter#Schedule_for_2021_switch|read the schedule at wikitech.wikimedia.org]]. Any changes will be announced in the schedule. There will be more notifications about this. A banner will be displayed on all wikis 30 minutes before this operation happens. '''Please share this information with your community.'''</div></div> [[user:SGrabarczuk (WMF)|SGrabarczuk (WMF)]] ०१:१९, २७ जून् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=21463754 पर मौजूद सूची का प्रयोग कर के User:SGrabarczuk (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Wikisource Satisfaction Survey 2021 ==
<div lang="en" dir="ltr" class="mw-content-ltr">
[[File:Astronaut illustration simplified with Wikimedia logo.png|{{dir|{{pagelang}}|left|right}}|80px]]
{{int:hello}}!
''Apologies for writing in English. {{Int:Please-translate}}''
In the past year, there has been a lot of changes to Wikisource features and tools. This was done by the [[m:Community Tech|Community Tech]] team at the Wikimedia Foundation, grantees funded by the Foundation or through projects like Google Summer of Code. '''We would like to understand what you feel about the changes'''. Tell us what you think about such tools as the [[m:Special:MyLanguage/Wikisource Pagelist Widget|Wikisource Pagelist Widget]] or the new [[m:Community_Tech/Ebook_Export_Improvement#March_31,_2021:_Final_update|Ebook Export tool]].
'''[[m:Wikisource Satisfaction Survey 2021|Take the survey]]''' in English, French, Spanish, Polish, Hindi or Punjabi. '''The deadline is 25th July 2021.'''
This survey will be conducted via a third-party service, which may subject it to additional terms. For more information on privacy and data-handling, see the survey privacy statement ([[wmf:Wikisource Community Tech Survey Privacy Statement|English]], [[wmf:Wikisource Community Tech Survey Privacy Statement/es|Spanish]], [[wmf:Wikisource Community Tech Survey Privacy Statement/fr|French]], [[wmf:Wikisource Community Tech Survey Privacy Statement/pl|Polish]], [[wmf:Wikisource Community Tech Survey Privacy Statement/hi|Hindi]] and [[wmf:Wikisource Community Tech Survey Privacy Statement/pa|Punjabi]]).
If you prefer to send your answers via email, copy [[m:Special:MyLanguage/Wikisource Satisfaction Survey 2021|the text of the survey]] and send to sgill@wikimedia.org.
If you have any questions or feedback about the survey, write to me at sgill@wikimedia.org.
{{int:Feedback-thanks-title}} [[user:SGill (WMF)|SGill (WMF)]] २२:३०, १६ जुलै २०२१ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=21748797 पर मौजूद सूची का प्रयोग कर के User:SGrabarczuk (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities ==
Dear Wikimedians,
As you may already know, the 2021 Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term.
After a three-week-long Call for Candidates, there are [[:m:Template:WMF_elections_candidate/2021/candidates_gallery|20 candidates for the 2021 election]]. This event is for community members of South Asian and ESEAP communities to know the candidates and interact with them.
* The '''event will be on 31 July 2021 (Saturday)''', and the timings are:
:* India & Sri Lanka: 6:00 pm to 8:30 pm
:* Bangladesh: 6:30 pm to 9:00 pm
:* Nepal: 6:15 pm to 8:45 pm
:* Afghanistan: 5:00 pm to 7:30 pm
:* Pakistan & Maldives: 5:30 pm to 8:00 pm
* '''For registration and other details, please visit the event page at [[:m: Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP]]'''
[[User:KCVelaga (WMF)|KCVelaga (WMF)]], १०:००, १९ जुलै २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=20999902 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रियविकिबन्धो,
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon August 2021|पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon August 2021/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon August 2021/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon August 2021/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 15 आगस्ट् 2021 तः 31 आगस्ट् 2021
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon August 2021/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon August 2021/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
== 2021 WMF Board election postponed until August 18th ==
Hello all,
We are reaching out to you today regarding the [[:m:Wikimedia Foundation elections/2021|2021 Wikimedia Foundation Board of Trustees election]]. This election was due to open on August 4th. Due to some technical issues with SecurePoll, the election must be delayed by two weeks. This means we plan to launch the election on August 18th, which is the day after Wikimania concludes. For information on the technical issues, you can see the [https://phabricator.wikimedia.org/T287859 Phabricator ticket].
We are truly sorry for this delay and hope that we will get back on schedule on August 18th. We are in touch with the Elections Committee and the candidates to coordinate the next steps. We will update the [[:m:https://meta.wikimedia.org/wiki/Talk:Wikimedia_Foundation_elections/2021|Board election Talk page]] and [https://t.me/wmboardgovernancechat Telegram channel] as we know more.
Thanks for your patience, [[:m:User:KCVelaga (WMF)|KCVelaga (WMF)]], ०३:४९, ३ आगस्ट् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=20999902 पर मौजूद सूची का प्रयोग कर के User:KCVelaga@metawiki द्वारा भेजा गया सन्देश -->
== Universal Code of Conduct - Enforcement draft guidelines review ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="content"/>The [[m:Special:MyLanguage/Universal_Code_of_Conduct/Drafting_committee#Phase_2|Universal Code of Conduct Phase 2 drafting committee]] would like comments about the '''[[:m:Universal Code of Conduct/Enforcement draft guidelines review|enforcement draft guidelines]]''' for the [[m:Special:MyLanguage/Universal Code of Conduct|Universal Code of Conduct]] (UCoC). This review period is planned for 17 August 2021 through 17 October 2021.
These guidelines are not final but you can help move the progress forward. The committee will revise the guidelines based upon community input.
Comments can be shared in any language on the [[m:Talk:Universal Code of Conduct/Enforcement draft guidelines review|draft review talk page]] and [[m:Special:MyLanguage/Universal Code of Conduct/Discussions|multiple other venues]]. Community members are encouraged to organize conversations in their communities.
There are planned live discussions about the UCoC enforcement draft guidelines:
:[[wmania:2021:Submissions/Universal_Code_of_Conduct_Roundtable|Wikimania 2021 session]] (recorded 16 August)
:[[m:Special:MyLanguage/Universal_Code_of_Conduct/2021_consultations/Roundtable_discussions#Conversation hours|Conversation hours]] - 24 August, 31 August, 7 September @ 03:00 UTC & 14:00 UTC
:[[m:Special:MyLanguage/Universal_Code_of_Conduct/2021_consultations/Roundtable_discussions|Roundtable calls]] - 18 September @ 03:00 UTC & 15:00 UTC
Summaries of discussions will be posted every two weeks [[m:Special:MyLanguage/Universal Code of Conduct/Drafting committee/Digests|here]].
Please let me know if you have any questions.<section end="content"/>
</div>
[[User:Xeno (WMF)|Xeno (WMF)]] २२:४६, १७ आगस्ट् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Xeno_(WMF)/Delivery/Wikisource&oldid=21895574 पर मौजूद सूची का प्रयोग कर के User:Xeno (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== The Wikimedia Foundation Board of Trustees Election is open: 18 - 31 August 2021 ==
Voting for the [[:m:Wikimedia Foundation elections/2021/Voting|2021 Board of Trustees election]] is now open. Candidates from the community were asked to submit their candidacy. After a three-week-long Call for Candidates, there are [[:m:Wikimedia_Foundation_elections/2021/Candidates#Candidate_Table|19 candidates for the 2021 election]].
The Wikimedia movement has the opportunity to vote for the selection of community and affiliate trustees. By voting, you will help to identify those people who have the qualities to best serve the needs of the movement for the next several years. The Board is expected to select the four most voted candidates to serve as trustees. Voting closes 31 August 2021.
*[[:m:Wikimedia_Foundation_elections/2021/Candidates#Candidate_Table|Learn more about candidates]].
*[[:c:File:Wikimedia Foundation Board of Trustees.webm|Learn about the Board of Trustees]].
*[[:m:Wikimedia Foundation elections/2021/Voting|'''Vote''']]
Read the [[:m:Wikimedia Foundation elections/2021/2021-08-18/2021 Voting Opens|full announcement and see translations on Meta-Wiki]].
Please let me know if you have any questions regarding voting. [[:m:User:KCVelaga (WMF)|KCVelaga (WMF)]], ०६:११, १८ आगस्ट् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=21829177 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Universal Code of Conduct - Enforcement draft guidelines review ==
The [[:m:Universal_Code_of_Conduct/Drafting_committee#Phase_2|Universal Code of Conduct Phase 2 drafting committee]] would like comments about the enforcement draft guidelines for the [[m:Special:MyLanguage/Universal Code of Conduct|Universal Code of Conduct]] (UCoC). This review period is planned for 17 August 2021 through 17 October 2021.
These guidelines are not final but you can help move the progress forward. The committee will revise the guidelines based upon community input.
Comments can be shared in any language on the [[m:Talk:Universal Code of Conduct/Enforcement draft guidelines review|draft review talk page]] and [[m:Special:MyLanguage/Universal Code of Conduct/Discussions|multiple other venues]]. Community members are encouraged to organize conversations in their communities.
There are planned live discussions about the UCoC enforcement draft guidelines:
*[[wmania:2021:Submissions/Universal_Code_of_Conduct_Roundtable|Wikimania 2021 session]] (recorded 16 August)
*[[m:Special:MyLanguage/Universal_Code_of_Conduct/2021_consultations/Roundtable_discussions#Conversation hours|Conversation hours]] - 24 August, 31 August, 7 September @ 03:00 UTC & 14:00 UTC
*[[m:Special:MyLanguage/Universal_Code_of_Conduct/2021_consultations/Roundtable_discussions|Roundtable calls]] - 18 September @ 03:00 UTC & 15:00 UTC
Summaries of discussions will be posted every two weeks [[m:Special:MyLanguage/Universal Code of Conduct/Drafting committee/Digest|here]].
Please let me know if you have any questions. [[User:KCVelaga (WMF)|KCVelaga (WMF)]], ०६:२४, १८ आगस्ट् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=21829177 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Update on the OCR Improvements ==
Hello! Sorry for writing in English. {{int:Please-translate}}.
The [[m:Community Tech/OCR Improvements|OCR Improvements]] are complete. We, the [[m:Community Tech|Community Tech]] team, are grateful for your feedback from the beginning to the last stage when we were finalizing the interface.
=== Engine improvements ===
<div style="margin-bottom:1em; border-left:.3em #c8ccd1 solid; padding-left:.5em;">
[[File:OCR menu in toolbar.png|OCR menu in toolbar|frameless|right]]
;Reliability
Prior to our work, the OCR tools were separate gadgets. We have added "Wikimedia OCR." It is available under one icon inside the toolbar on all Wikisource wikis. This tool supports two other OCR tools, Tesseract and Google OCR. We expect these tools to be more stable. We will maintain Wikimedia OCR.
The gadgets will remain available. The communities will have sovereignty over when to enable or disable these.
<div style="clear:both;"></div>
</div>
<div style="border-left:.3em #c8ccd1 solid; padding-left:.5em; clear:both;">
;Speed
Prior to this work, transcription would take upwards of 40 seconds. Our improvements average a transcription time under 4 seconds.
</div>
=== Advanced Tools improvements ===
<div style="margin-bottom:1em; border-left:.3em #c8ccd1 solid; padding-left:.5em; clear:both;">
[[File:Multi-language support in advanced tools.png|frameless|right]]
;Multiple-language support
Documents with multiple languages can be transcribed in a new way.
# Open the [https://ocr.wmcloud.org/ {{int:wikisource-ocr-advanced}}]
# Select the Languages (optional) field
# Search for and enter the languages in order of prevalence in the document.
<div style="clear:both;"></div>
</div>
<div style="margin-bottom:1em; border-left:.3em #c8ccd1 solid; padding-left:.5em; clear:both;">
[[File:OCR-advanced cropping-activated.jpg|alt=UI Crop tool in Advanced tools|frameless|right]]
;Cropping tool / Multi-column support
We have included a Cropper tool. It allows to select regions to transcribe on pages with complicated layouts.
<div style="clear:both;"></div>
</div>
<div style="margin-bottom:1em; border-left:.3em #c8ccd1 solid; padding-left:.5em; clear:both;">
[[File:OCR onboarding.png|frameless|right]]
;Discoverability and accessibility of OCR
We have added an interface for new users. It is pulsating blue dots over the new icon in the toolbar. The new interface explains what OCR means and what transcription means in Wikisource.
<div style="clear:both;"></div>
</div>
We believe that you will do even more great things because of these changes. We also hope to see you at the 2022 Community Wishlist Survey. Thanks you again for all your opinions and support.
[[m:Talk:Community Tech/OCR Improvements|Please share your opinions on the project talk page!]]
[[m:user:NRodriguez (WMF)|NRodriguez (WMF)]] and [[user:SGrabarczuk (WMF)|SGrabarczuk (WMF)]] ०१:५७, १९ आगस्ट् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGrabarczuk_(WMF)/sandbox/MM/Varia&oldid=21905347 पर मौजूद सूची का प्रयोग कर के User:SGrabarczuk (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [Reminder] Wikimedia Foundation elections 2021: 3 days left to vote ==
Dear Wikimedians,
As you may already know, Wikimedia Foundation elections started on 18 August and will continue until 31 August, 23:59 UTC i.e. ~ 3 days left.
Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term.
Here are the links that might be useful for voting.
*[[:m:Wikimedia Foundation elections/2021|Elections main page]]
*[[:m:Wikimedia Foundation elections/2021/Candidates|Candidates for the election]]
*[[:m:Wikimedia Foundation elections/2021/Candidates/CandidateQ&A|Q&A from candidates]]
*👉 [[:m:Wikimedia Foundation elections/2021/Voting|'''Voting''']] 👈
We have also published stats regarding voter turnout so far, you can check how many eligible voters from your wiki has voted on [[:m:Wikimedia Foundation elections/2021/Stats|this page]].
Please let me know if you have any questions. [[:m:User:KCVelaga (WMF)|KCVelaga (WMF)]], ०५:४०, २९ आगस्ट् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=21829177 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
==आपस्तम्बगृह्यसूत्रटीकासु दोषाः==
https://sa.wikisource.org/s/ha4 इत्यादौ दोषो महान् नाम "अनुकूला" इति शब्दस्य स्थाने "अनाकुला" इत्य् अपेक्ष्यते। अपरञ्च - https://vishvasa.github.io/vedAH/yajuH/taittirIyam/sUtram/ApastambaH/gRhyam/sUtra-TIkAH/ इत्यस्मात् परिष्कृतपाठा लब्ध्वा स्थापनीयाः। कश्चिद् यथापेक्षम् उपकरोतु। [[सदस्यः:Vishvas vasuki|Vishvas vasuki]] ([[सदस्यसम्भाषणम्:Vishvas vasuki|सम्भाषणम्]]) १०:४३, १ सेप्टेम्बर् २०२१ (UTC)
== Wikimedia Foundation Board of Trustees election has come to an end ==
Thank you for participating in the [[:meta:Special:MyLanguage/Wikimedia_Foundation_elections/2021|2021 Wikimedia Foundation Board of Trustees election]]! Voting closed August 31 at 23:59. The official data, including the four most voted candidates, will be announced as soon as the [[:meta:Special:MyLanguage/Wikimedia_Foundation_elections_committee|Elections Committee]] completes their review of the ballots. The official announcement of the new trustees appointed will happen later, once the selected candidates have been confirmed by the Board.
6,946 community members from 216 wiki projects have voted. This makes 10.2% global participation, 1.1% higher than in the last Board elections. In 2017, 5167 people from 202 wiki projects cast their vote. A full analysis is planned to be published in a few days when the confirmed results are announced. In the meantime, you can check the [[:meta:Special:MyLanguage/Wikimedia_Foundation_elections/2021/Stats|data produced during the election]].
Diversity was an important goal with these elections. Messages about the Board election were translated into 61 languages. This outreach worked well. There were 70 communities with eligible voters voting in this election for the first time. With your help, next year’s Board of Trustees election will be even better.
२०:५०, १ सेप्टेम्बर् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Xeno_(WMF)/Delivery/Wikisource&oldid=21895574 पर मौजूद सूची का प्रयोग कर के User:MNadzikiewicz (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== The 2022 Community Wishlist Survey will happen in January ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hello everyone,
We hope all of you are as well and safe as possible during these trying times! We wanted to share some news about a change to the Community Wishlist Survey 2022. We would like to hear your opinions as well.
Summary:
<div style="font-style:italic;">
We will be running the [[m:Special:MyLanguage/Community Wishlist Survey|Community Wishlist Survey]] 2022 in January 2022. We need more time to work on the 2021 wishes. We also need time to prepare some changes to the Wishlist 2022. In the meantime, you can use a [[m:Special:MyLanguage/Community Wishlist Survey/Sandbox|dedicated sandbox to leave early ideas for the 2022 wishes]].
</div>
=== Proposing and wish-fulfillment will happen during the same year ===
In the past, the [[m:Special:MyLanguage/Community Tech|Community Tech]] team has run the Community Wishlist Survey for the following year in November of the prior year. For example, we ran the [[m:Special:MyLanguage/Community Wishlist Survey 2021|Wishlist for 2021]] in November 2020. That worked well a few years ago. At that time, we used to start working on the Wishlist soon after the results of the voting were published.
However, in 2021, there was a delay between the voting and the time when we could start working on the new wishes. Until July 2021, we were working on wishes from the [[m:Special:MyLanguage/Community Wishlist Survey 2020|Wishlist for 2020]].
We hope having the Wishlist 2022 in January 2022 will be more intuitive. This will also give us time to fulfill more wishes from the 2021 Wishlist.
=== Encouraging wider participation from historically excluded communities ===
We are thinking how to make the Wishlist easier to participate in. We want to support more translations, and encourage under-resourced communities to be more active. We would like to have some time to make these changes.
=== A new space to talk to us about priorities and wishes not granted yet ===
We will have gone 365 days without a Wishlist. We encourage you to approach us. We hope to hear from you in the [[m:Special:MyLanguage/Talk:Community Wishlist Survey|talk page]], but we also hope to see you at our bi-monthly Talk to Us meetings! These will be hosted at two different times friendly to time zones around the globe.
We will begin our first meeting '''September 15th at 23:00 UTC'''. More details about the agenda and format coming soon!
=== Brainstorm and draft proposals before the proposal phase ===
If you have early ideas for wishes, you can use the [[m:Special:MyLanguage/Community Wishlist Survey/Sandbox|new Community Wishlist Survey sandbox]]. This way, you will not forget about these before January 2022. You will be able to come back and refine your ideas. Remember, edits in the sandbox don't count as wishes!
=== Feedback ===
* What should we do to improve the Wishlist pages?
* How would you like to use our new [[m:Special:MyLanguage/Community Wishlist Survey/Sandbox|sandbox?]]
* What, if any, risks do you foresee in our decision to change the date of the Wishlist 2022?
* What will help more people participate in the Wishlist 2022?
Answer on the [[m:Special:MyLanguage/Talk:Community Wishlist Survey|talk page]] (in any language you prefer) or at our Talk to Us meetings.
</div>
[[user:SGrabarczuk (WMF)|SGrabarczuk (WMF)]] ([[user talk:SGrabarczuk (WMF)|talk]]) ००:२३, ७ सेप्टेम्बर् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=21980442 पर मौजूद सूची का प्रयोग कर के User:SGrabarczuk (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Results of 2021 Wikimedia Foundation elections ==
Thank you to everyone who participated in the 2021 Board election. The Elections Committee has reviewed the votes of the 2021 Wikimedia Foundation Board of Trustees election, organized to select four new trustees. A record 6,873 people from across 214 projects cast their valid votes. The following four candidates received the most support:
*Rosie Stephenson-Goodknight
*Victoria Doronina
*Dariusz Jemielniak
*Lorenzo Losa
While these candidates have been ranked through the community vote, they are not yet appointed to the Board of Trustees. They still need to pass a successful background check and meet the qualifications outlined in the Bylaws. The Board has set a tentative date to appoint new trustees at the end of this month.
Read the [[:m:Wikimedia Foundation elections/2021/2021-09-07/2021 Election Results|full announcement here]]. [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०२:५६, ८ सेप्टेम्बर् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=21829177 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Universal Code of Conduct EDGR conversation hour for South Asia ==
Dear Wikimedians,
As you may already know, the [[:m:Universal Code of Conduct|Universal Code of Conduct]] (UCoC) provides a baseline of behaviour for collaboration on Wikimedia projects worldwide. Communities may add to this to develop policies that take account of local and cultural context while maintaining the criteria listed here as a minimum standard. The Wikimedia Foundation Board has ratified the policy in December 2020.
The [[:m:Universal Code of Conduct/Enforcement draft guidelines review|current round of conversations]] is around how the Universal Code of Conduct should be enforced across different Wikimedia platforms and spaces. This will include training of community members to address harassment, development of technical tools to report harassment, and different levels of handling UCoC violations, among other key areas.
The conversation hour is an opportunity for community members from South Asia to discuss and provide their feedback, which will be passed on to the drafting committee. The details of the conversation hour are as follows:
*Date: 16 September
*Time: Bangladesh: 5:30 pm to 7 pm, India & Sri Lanka: 5 pm to 6:30 pm, Nepal: 5:15 pm to 5:45 pm
*Meeting link: https://meet.google.com/dnd-qyuq-vnd | [https://calendar.google.com/event?action=TEMPLATE&tmeid=NmVzbnVzbDA2Y3BwbHU4bG8xbnVybDFpOGgga2N2ZWxhZ2EtY3RyQHdpa2ltZWRpYS5vcmc&tmsrc=kcvelaga-ctr%40wikimedia.org add to your calendar]
You can also attend the global round table sessions hosted on 18 September - more details can be found on [[:m:Universal Code of Conduct/2021 consultations/Roundtable discussions/Sep18Announcement|this page]]. [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १०:४७, १० सेप्टेम्बर् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=21829177 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Call for Candidates for the Movement Charter Drafting Committee ending 14 September 2021 ==
<div lang="hi" dir="ltr" class="mw-content-ltr">
<section begin="announcement-content"/>मूवमेंट स्ट्रैटेजी [[:m:Special:MyLanguage/Movement_Charter/Drafting_Committee|अभियान घोषणापत्र प्रारूप-लेखन समिति के लिए प्रत्याशियों को निमंत्रण]] की घोषणा करता है। यह निमंत्रण 2 अगस्त 2021 को आरंभ होगा तथा 14 सितंबर 2021 को समाप्त होगा।
अपेक्षा है कि इस समिति में [[:m:Special:MyLanguage/Movement_Charter/Drafting_Committee/Diversity_and_Expertise_Matrices|विकिमीडिया अभियान की विविधता]] प्रदर्शित होगी। विविधता में लिंग, भाषा, भूगोल, तथा अनुभव का समावेश है। परियोजनाओं में, सम्बद्ध संस्थाओं में तथा विकिमीडिया फाउंडेशन में सहभाग लेना इसके अंतर्गत आते हैं।
सदस्य बनने के लिए अंग्रेज़ी का उत्तम ज्ञान आवश्यक नहीं है। आवश्यकता पड़ने पर अनुवाद तथा भाषांतरण की सहायता दी जाएगी। सहभाग लेने के व्ययों की प्रतिपूर्ति के लिए सदस्यों को भत्ता दिया जाएगा। इसकी राशि हर दो माह में 100 यू एस डॉलर होगी।
हम ऐसे व्यक्ति खोज रहे हैं जिनमें निम्नोक्त में से कुछ कौशल हों
* अन्य लोगों के साथ मिलकर लेखन कर सकें (सिद्ध अनुभव को प्राधान्य)
* मध्यमार्ग ढूँढने के लिए तत्पर हों
* समावेशता तथा विविधता पर ध्यान देते हों
* सामुदायिक परामर्श का ज्ञान रखते हों
* आंतर-सांस्कृतिक संप्रेषण का अनुभव रखते हों
* गैर-सरकारी संस्थाओं अथवा समुदायों में संचालन अथवा संगठन का अनुभव रखते हों
* विभिन्न पक्षों से वार्ता करने का अनुभव रखते हों
समिति का 15 सदस्यों से कार्य आरंभ करना अपेक्षित है। यदि 20 से अधिक प्रत्याशी होंगे तो चुनाव और चयन की एक मिश्रित प्रक्रिया की जाएगी। यदि 19 या इससे कम प्रत्याशी हुए तो बिना चुनाव के चयन प्रक्रिया की जाएगी।
क्या आप विकिमीडिया को इस महत्वपूर्ण भूमिका में आगे बढ़ने के लिए सहायता करना चाहते हैं? अपने प्रत्याशी आवेदन [[:m:Special:MyLanguage/Movement_Charter/Drafting_Committee#Candidate_Statements|यह पृष्ठ]] पर भेजें। अपने प्रश्नों के साथ strategy2030[[File:At sign.svg|16x16px|link=|(_AT_)]]wikimedia.org पर संपर्क करें।<section end="announcement-content"/>
</div>
[[User:Xeno (WMF)|Xeno (WMF)]] १६:५१, १० सेप्टेम्बर् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Xeno_(WMF)/Delivery/Wikisource&oldid=22002101 पर मौजूद सूची का प्रयोग कर के User:Xeno (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Server switch ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr"><div class="plainlinks">
[[:m:Special:MyLanguage/Tech/Server switch|Read this message in another language]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-Tech%2FServer+switch&language=&action=page&filter= {{int:please-translate}}]
The [[foundation:|Wikimedia Foundation]] tests the switch between its first and secondary data centers. This will make sure that Wikipedia and the other Wikimedia wikis can stay online even after a disaster. To make sure everything is working, the Wikimedia Technology department needs to do a planned test. This test will show if they can reliably switch from one data centre to the other. It requires many teams to prepare for the test and to be available to fix any unexpected problems.
They will switch all traffic back to the primary data center on '''Tuesday, 14 September 2021'''.
Unfortunately, because of some limitations in [[mw:Manual:What is MediaWiki?|MediaWiki]], all editing must stop while the switch is made. We apologize for this disruption, and we are working to minimize it in the future.
'''You will be able to read, but not edit, all wikis for a short period of time.'''
*You will not be able to edit for up to an hour on Tuesday, 14 September 2021. The test will start at [https://zonestamp.toolforge.org/1631628049 14:00 UTC] (07:00 PDT, 10:00 EDT, 15:00 WEST/BST, 16:00 CEST, 19:30 IST, 23:00 JST, and in New Zealand at 02:00 NZST on Wednesday, 15 September).
*If you try to edit or save during these times, you will see an error message. We hope that no edits will be lost during these minutes, but we can't guarantee it. If you see the error message, then please wait until everything is back to normal. Then you should be able to save your edit. But, we recommend that you make a copy of your changes first, just in case.
''Other effects'':
*Background jobs will be slower and some may be dropped. Red links might not be updated as quickly as normal. If you create an article that is already linked somewhere else, the link will stay red longer than usual. Some long-running scripts will have to be stopped.
* We expect the code deployments to happen as any other week. However, some case-by-case code freezes could punctually happen if the operation require them afterwards.
This project may be postponed if necessary. You can [[wikitech:Switch_Datacenter|read the schedule at wikitech.wikimedia.org]]. Any changes will be announced in the schedule. There will be more notifications about this. A banner will be displayed on all wikis 30 minutes before this operation happens. '''Please share this information with your community.'''</div></div> [[user:SGrabarczuk (WMF)|SGrabarczuk (WMF)]] ([[user talk:SGrabarczuk (WMF)|<span class="signature-talk">{{int:Talkpagelinktext}}</span>]]) ००:४६, ११ सेप्टेम्बर् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=21980442 पर मौजूद सूची का प्रयोग कर के User:SGrabarczuk (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Talk to the Community Tech ==
[[File:Magic Wand Icon 229981 Color Flipped.svg|{{dir|{{pagelang}}|left|right}}|frameless|50px]]
[[:m:Special:MyLanguage/Community Wishlist Survey/Updates/2021-09 Talk to Us|Read this message in another language]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-Community_Wishlist_Survey/Updates/2021-09_Talk_to_Us&language=&action=page&filter= {{int:please-translate}}]
Hello!
As we have [[m:Special:MyLanguage/Community Wishlist Survey/Updates|recently announced]], we, the team working on the [[m:Special:MyLanguage/Community Wishlist Survey|Community Wishlist Survey]], would like to invite you to an online meeting with us. It will take place on [https://www.timeanddate.com/worldclock/fixedtime.html?iso=20210915T2300 '''September 15th, 23:00 UTC'''] on Zoom, and will last an hour. [https://wikimedia.zoom.us/j/89828615390 '''Click here to join'''].
'''Agenda'''
* [[m:Special:MyLanguage/Community Wishlist Survey 2021/Status report 1#Prioritization Process|How we prioritize the wishes to be granted]]
* [[m:Special:MyLanguage/Community Wishlist Survey/Updates|Why we decided to change the date]] from November 2021 to January 2022
* Update on the [[m:Special:MyLanguage/Community Wishlist Survey 2021/Warn when linking to disambiguation pages|disambiguation]] and the [[m:Special:MyLanguage/Community Wishlist Survey 2021/Real Time Preview for Wikitext|real-time preview]] wishes
* Questions and answers
'''Format'''
The meeting will not be recorded or streamed. Notes without attribution will be taken and published on Meta-Wiki. The presentation (first three points in the agenda) will be given in English.
We can answer questions asked in English, French, Polish, and Spanish. If you would like to ask questions in advance, add them [[m:Talk:Community Wishlist Survey|on the Community Wishlist Survey talk page]] or send to sgrabarczuk@wikimedia.org.
[[m:Special:MyLanguage/User:NRodriguez (WMF)|Natalia Rodriguez]] (the [[m:Special:MyLanguage/Community Tech|Community Tech]] manager) will be hosting this meeting.
'''Invitation link'''
* [https://wikimedia.zoom.us/j/89828615390 Join online]
* Meeting ID: 898 2861 5390
* One tap mobile
** +16465588656,,89828615390# US (New York)
** +16699006833,,89828615390# US (San Jose)
* [https://wikimedia.zoom.us/u/kctR45AI8o Dial by your location]
See you! [[User:SGrabarczuk (WMF)|SGrabarczuk (WMF)]] ([[User talk:SGrabarczuk (WMF)|<span class="signature-talk">{{int:Talkpagelinktext}}</span>]]) ०३:०४, ११ सेप्टेम्बर् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=21980442 पर मौजूद सूची का प्रयोग कर के User:SGrabarczuk (WMF)@metawiki द्वारा भेजा गया सन्देश -->
==New support group for '''all ancient language communities'''==
Hi all, we are setting up a Wikimedia User Group to promote the use of Ancient Languages on Wikimedia.
Please sign up by adding your user name at [[:meta:ALPES Ancient Language Promotion, Education and Support|ALPES Ancient Language Promotion, Education and Support]] – and would really value some strong links with Sanskrit users. --[[सदस्यः:JimKillock|JimKillock]] ([[सदस्यसम्भाषणम्:JimKillock|सम्भाषणम्]]) २२:०२, १७ सेप्टेम्बर् २०२१ (UTC)
== Movement Charter Drafting Committee - Community Elections to take place October 11 - 24 ==
This is a short message with an update from the Movement Charter process. The call for candidates for the Drafting Committee closed September 14, and we got a diverse range of candidates. The committee will consist of 15 members, and those will be (s)elected via three different ways.
The 15 member committee will be selected with a [[m:Special:MyLanguage/Movement Charter/Drafting Committee/Set Up Process|3-step process]]:
* Election process for project communities to elect 7 members of the committee.
* Selection process for affiliates to select 6 members of the committee.
* Wikimedia Foundation process to appoint 2 members of the committee.
The community elections will take place between October 11 and October 24. The other process will take place in parallel, so that all processes will be concluded by November 1.
For the full context of the Movement Charter, its role, as well the process for its creation, please [[:m:Special:MyLanguage/Movement Charter|have a look at Meta]]. You can also contact us at any time on Telegram or via email (wikimedia2030@wikimedia.org).
Best, [[User:RamzyM (WMF)|RamzyM (WMF)]] ०२:४६, २२ सेप्टेम्बर् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=21829177 पर मौजूद सूची का प्रयोग कर के User:RamzyM (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Voting period to elect members of the Movement Charter Drafting Committee is now open ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="announcement-content"/>Voting for the election for the members for the Movement Charter drafting committee is now open. In total, 70 Wikimedians from around the world are running for 7 seats in these elections.
'''Voting is open from October 12 to October 24, 2021.'''
The committee will consist of 15 members in total: The online communities vote for 7 members, 6 members will be selected by the Wikimedia affiliates through a parallel process, and 2 members will be appointed by the Wikimedia Foundation. The plan is to assemble the committee by November 1, 2021.
Learn about each candidate to inform your vote in the language that you prefer: <https://meta.wikimedia.org/wiki/Special:MyLanguage/Movement_Charter/Drafting_Committee/Candidates>
Learn about the Drafting Committee: <https://meta.wikimedia.org/wiki/Special:MyLanguage/Movement_Charter/Drafting_Committee>
We are piloting a voting advice application for this election. Click yourself through the tool and you will see which candidate is closest to you! Check at <https://mcdc-election-compass.toolforge.org/>
Read the full announcement: <https://meta.wikimedia.org/wiki/Special:MyLanguage/Movement_Charter/Drafting_Committee/Elections>
'''Go vote at SecurePoll on:''' <https://meta.wikimedia.org/wiki/Special:MyLanguage/Movement_Charter/Drafting_Committee/Elections>
Best,
Movement Strategy & Governance Team, Wikimedia Foundation
<section end="announcement-content"/>
</div>
०५:५०, १३ अक्टोबर् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=22177090 पर मौजूद सूची का प्रयोग कर के User:RamzyM (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Meet the new Movement Charter Drafting Committee members ==
:''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Elections/Results/Announcement|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Movement Charter/Drafting Committee/Elections/Results/Announcement}}&language=&action=page&filter= {{int:please-translate}}]''
The Movement Charter Drafting Committee election and selection processes are complete.
* The [[m:Special:MyLanguage/Movement Charter/Drafting Committee/Elections/Results|election results have been published]]. 1018 participants voted to elect seven members to the committee: '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#Richard_Knipel_(Pharos)|Richard Knipel (Pharos)]]''', '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#Anne_Clin_(Risker)|Anne Clin (Risker)]]''', '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#Alice_Wiegand_(lyzzy)|Alice Wiegand (Lyzzy)]]''', '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#Micha%C5%82_Buczy%C5%84ski_(Aegis_Maelstrom)|Michał Buczyński (Aegis Maelstrom)]]''', '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#Richard_(Nosebagbear)|Richard (Nosebagbear)]]''', '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#Ravan_J_Al-Taie_(Ravan)|Ravan J Al-Taie (Ravan)]]''', '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#Ciell_(Ciell)|Ciell (Ciell)]]'''.
* The [[m:Special:MyLanguage/Movement_Charter/Drafting_Committee/Candidates#Affiliate-chosen_members|affiliate process]] has selected six members: '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#Anass_Sedrati_(Anass_Sedrati)|Anass Sedrati (Anass Sedrati)]]''', '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#%C3%89rica_Azzellini_(EricaAzzellini)|Érica Azzellini (EricaAzzellini)]]''', '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#Jamie_Li-Yun_Lin_(Li-Yun_Lin)|Jamie Li-Yun Lin (Li-Yun Lin)]]''', '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#Georges_Fodouop_(Geugeor)|Georges Fodouop (Geugeor)]]''', '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#Manavpreet_Kaur_(Manavpreet_Kaur)|Manavpreet Kaur (Manavpreet Kaur)]]''', '''[[m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates#Pepe_Flores_(Padaguan)|Pepe Flores (Padaguan)]]'''.
* The Wikimedia Foundation has [[m:Special:MyLanguage/Movement_Charter/Drafting_Committee/Candidates#Wikimedia_Foundation-chosen_members|appointed]] two members: '''[[m:Special:MyLanguage/Movement_Charter/Drafting_Committee/Candidates#Runa_Bhattacharjee_(Runab_WMF)|Runa Bhattacharjee (Runab WMF)]]''', '''[[m:Special:MyLanguage/Movement_Charter/Drafting_Committee/Candidates#Jorge_Vargas_(JVargas_(WMF))|Jorge Vargas (JVargas (WMF))]]'''.
The committee will convene soon to start its work. The committee can appoint up to three more members to bridge diversity and expertise gaps.
If you are interested in engaging with [[m:Special:MyLanguage/Movement Charter|Movement Charter]] drafting process, follow the updates [[m:Special:MyLanguage/Movement Charter/Drafting Committee|on Meta]] and join the [https://t.me/joinchat/U-4hhWtndBjhzmSf Telegram group].
With thanks from the Movement Strategy and Governance team,<br>
[[User:RamzyM (WMF)|RamzyM (WMF)]] ०२:२७, २ नवेम्बर् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=22177090 पर मौजूद सूची का प्रयोग कर के User:RamzyM (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Celebrating 18 years of Wikisource ==
Hello Wikisource enthusiasts and friends of Wikisource,
I hope you are doing alright! I would like to invite you to celebrate 18 years of Wikisource.
The '''first birthday party''' is being organized on '''24 November 2021 from 1:30 - 3:00 PM UTC''' ([https://zonestamp.toolforge.org/1637760610 check your local time]) where the incoming CEO of the WMF, [[:meta:Wikimedia Foundation Chief Executive Officer/Maryana’s Listening Tour|Maryana Iskendar]], will be joining us. Feel free to drop me a message on my talk page, telegram (@satdeep) or via email (sgill{{@}}wikimedia.org) to add your email address to the calendar invite.
Maryana is hoping to learn more about the Wikisource community and the project at this event and it would be really nice if you can share your answers to the following questions:
*What motivates you to contribute to Wikisource?
*What makes the Wikisource community special?
*What are the major challenges facing the movement going forward?
*What are your questions to Maryana?
You can share your responses during the live event but in case the date and the time doesn't work for you, you can share your responses on the '''[[:mul:Wikisource:Eighteenth Birthday|event page on Wikisource]]''' or in case you would like to remain anonymous, you can share your responses directly with me.
Also, feel free to reach out to me in case you would like to give a short presentation about your and your community's work at the beginning of the session.
We are running a poll to find the best date and time to organize the '''second birthday party''' on the weekend right after 24th November. Please share your availability on the following link by next Friday:
https://framadate.org/zHOi5pZvhgDy6SXn
Looking forward to seeing you all soon!
Sent by [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०९:१०, १२ नवेम्बर् २०२१ (UTC)
<small> on behalf of [[:meta:User:SGill (WMF)|User:SGill (WMF)]] </small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=22324957 पर मौजूद सूची का प्रयोग कर के User:SGill (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Festive Season 2021 edit-a-thon ==
Dear Wikimedians,
CIS-A2K started a series of mini edit-a-thons in 2020. This year, we had conducted Mahatma Gandhi 2021 edit-a-thon so far. Now, we are going to be conducting a [[:m: Festive Season 2021 edit-a-thon|Festive Season 2021 edit-a-thon]] which will be its second iteration. During this event, we encourage you to create, develop, update or edit data, upload files on Wikimedia Commons or Wikipedia articles etc. This event will take place on 11 and 12 December 2021. Be ready to participate and develop content on your local Wikimedia projects. Thank you.
on behalf of the organising committee
[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०८:००, १० डिसेम्बर् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=22433457 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== First Newsletter: Wikimedia Wikimeet India 2022 ==
Dear Wikimedians,
We are glad to inform you that the [[:m: Wikimedia Wikimeet India 2022|second iteration of Wikimedia Wikimeet India]] is going to be organised in February. This is an upcoming online wiki event that is to be conducted from 18 to 20 February 2022 to celebrate International Mother Language Day. The planning of the event has already started and there are many opportunities for Wikimedians to volunteer in order to help make it a successful event. The major announcement is that [[:m: Wikimedia Wikimeet India 2022/Submissions|submissions for sessions]] has opened from today until a month (until 23 January 2022). You can propose your session [[:m: Wikimedia Wikimeet India 2022/Submissions|here]]. For more updates and how you can get involved in the same, please read the [[:m: Wikimedia Wikimeet India 2022/Newsletter/2021-12-23|first newsletter]]
If you want regular updates regarding the event on your talk page, please add your username [[:m: Global message delivery/Targets/Wikimedia Wikimeet India 2022|here]]. You will get the next newsletter after 15 days. Please get involved in the event discussions, open tasks and so on.
[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १७:४०, २३ डिसेम्बर् २०२१ (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=22433459 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Upcoming Call for Feedback about the Board of Trustees elections ==
:''You can find this message translated into additional languages on Meta-wiki.''
:''<div class="plainlinks">[[m:Special:MyLanguage/Wikimedia Foundation Board of Trustees/Call for feedback:2022 Board of Trustees election/Upcoming Call for Feedback about the Board of Trustees elections|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Wikimedia Foundation Board of Trustees/Call for feedback:2022 Board of Trustees election/Upcoming Call for Feedback about the Board of Trustees elections}}&language=&action=page&filter= {{int:please-translate}}]</div>''
The Board of Trustees is preparing a call for feedback about the upcoming Board Elections, from January 7 - February 10, 2022.
While details will be finalized the week before the call, we have confirmed at least two questions that will be asked during this call for feedback:
* What is the best way to ensure fair representation of emerging communities among the Board?
* What involvement should candidates have during the election?
While additional questions may be added, the Movement Strategy and Governance team wants to provide time for community members and affiliates to consider and prepare ideas on the confirmed questions before the call opens. We apologize for not having a complete list of questions at this time. The list of questions should only grow by one or two questions. The intention is to not overwhelm the community with requests, but provide notice and welcome feedback on these important questions.
'''Do you want to help organize local conversation during this Call?'''
Contact the [[m:Special:MyLanguage/Movement Strategy and Governance|Movement Strategy and Governance team]] on Meta, on [https://t.me/wmboardgovernancechat Telegram], or via email at msg[[File:At sign.svg|16x16px|link=|(_AT_)]]wikimedia.org.
Reach out if you have any questions or concerns. The Movement Strategy and Governance team will be minimally staffed until January 3. Please excuse any delayed response during this time. We also recognize some community members and affiliates are offline during the December holidays. We apologize if our message has reached you while you are on holiday.
Thank you, [[सदस्यः:CSinha (WMF)|CSinha (WMF)]] ([[सदस्यसम्भाषणम्:CSinha (WMF)|सम्भाषणम्]]) ०८:०४, २८ डिसेम्बर् २०२१ (UTC)
== Second Newsletter: Wikimedia Wikimeet India 2022 ==
Good morning Wikimedians,
Happy New Year! Hope you are doing well and safe. It's time to update you regarding [[:m: Wikimedia Wikimeet India 2022|Wikimedia Wikimeet India 2022]], the second iteration of Wikimedia Wikimeet India which is going to be conducted in February. Please note the dates 18 to 20 February 2022 of the event. The [[:m: Wikimedia Wikimeet India 2022/Submissions|submissions]] has opened from 23 December until 23 January 2022. You can propose your session [[:m: Wikimedia Wikimeet India 2022/Submissions|here]]. We want a few proposals from Indian communities or Wikimedians. For more updates and how you can get involved in the same, please read the [[:m: Wikimedia Wikimeet India 2022/Newsletter/2022-01-07|second newsletter]]
If you want regular updates regarding the event on your talk page, please add your username [[:m: Global message delivery/Targets/Wikimedia Wikimeet India 2022|here]]. You will get the next newsletter after 15 days. Please get involved in the event discussions, open tasks and so on.
[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०५:४२, ८ जनवरी २०२२ (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=22433459 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Wiki Loves Folklore is back! ==
<div lang="en" dir="ltr" class="mw-content-ltr">
{{int:please-translate}}
[[File:Wiki Loves Folklore Logo.svg|right|150px|frameless]]
You are humbly invited to participate in the '''[[:c:Commons:Wiki Loves Folklore 2022|Wiki Loves Folklore 2022]]''' an international photography contest organized on Wikimedia Commons to document folklore and intangible cultural heritage from different regions, including, folk creative activities and many more. It is held every year from the '''1st till the 28th''' of February.
You can help in enriching the folklore documentation on Commons from your region by taking photos, audios, videos, and [https://commons.wikimedia.org/w/index.php?title=Special:UploadWizard&campaign=wlf_2022 submitting] them in this commons contest.
You can also [[:c:Commons:Wiki Loves Folklore 2022/Organize|organize a local contest]] in your country and support us in translating the [[:c:Commons:Wiki Loves Folklore 2022/Translations|project pages]] to help us spread the word in your native language.
Feel free to contact us on our [[:c:Commons talk:Wiki Loves Folklore 2022|project Talk page]] if you need any assistance.
'''Kind regards,'''
'''Wiki loves Folklore International Team'''
--[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १३:१५, ९ जनवरी २०२२ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Tiven2240/wlf&oldid=22560402 पर मौजूद सूची का प्रयोग कर के User:Tiven2240@metawiki द्वारा भेजा गया सन्देश -->
== सामुदायिक विशलिस्ट सर्वेक्षण 2022 ==
[[File:Community Wishlist Survey Lamp.svg|right|200px]]
अब '''[[m:Special:MyLanguage/Community Wishlist Survey 2022|2022 सामुदायिक विशलिस्ट सर्वेक्षण]]'''खुल चुका है!'''
यह सर्वेक्षण के द्वारा समुदाय [[m:Special:MyLanguage/Community Tech|कम्युनिटी टेक (Community Tech)]] अगले साल के लिए काम तय करता है। हम आपको '''२३ जनवरी''' तक नए प्रस्ताव प्रस्तुत करने के लिए या अन्य प्रस्तावों पर टिप्पणी कर उन्हें बेहतर बनाने के लिए प्रोत्साहित करते हैं।
समुदाय २८ जनवरी और ११ फ़रवरी के बीच प्रस्तावों पर मतदान करेंगे।
कम्युनिटी टेक टीम (Community Tech team) अनुभवी विकिमीडिया संपादकों के लिए साधनों पर केंद्रित है। आप किसी भी भाषा में प्रस्ताव लिख सकते हैं, और हम उन्हें आपके लिए अनुवाद करेंगे। आपका धन्यवाद! हम आपके प्रस्तावों को देखने के लिए उत्सुक हैं! [[User:SGrabarczuk (WMF)|SGrabarczuk (WMF)]] ([[User talk:SGrabarczuk (WMF)|talk]]) १८:४३, १० जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGrabarczuk_(WMF)/sandbox/MM/Hi_fallback&oldid=20689504 पर मौजूद सूची का प्रयोग कर के User:SGrabarczuk (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Call for Feedback about the Board of Trustees elections is now open ==
<section begin="announcement-content" />:''[[m:Special:MyLanguage/Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Call for Feedback about the Board of Trustees elections is now open|You can find this message translated into additional languages on Meta-wiki.]]''
:''<div class="plainlinks">[[m:Special:MyLanguage/Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Call for Feedback about the Board of Trustees elections is now open|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Call for Feedback about the Board of Trustees elections is now open}}&language=&action=page&filter= {{int:please-translate}}]</div>''
The Call for Feedback: Board of Trustees elections is now open and will close on 7 February 2022.
With this Call for Feedback, the Movement Strategy and Governance team is taking a different approach. This approach incorporates community feedback from 2021. Instead of leading with proposals, the Call is framed around key questions from the Board of Trustees. The key questions came from the feedback about the 2021 Board of Trustees election. The intention is to inspire collective conversation and collaborative proposal development about these key questions.
There are two confirmed questions that will be asked during this Call for Feedback:
# What is the best way to ensure more diverse representation among elected candidates? ''The Board of Trustees noted the importance of selecting candidates who represent the full diversity of the Wikimedia movement. The current processes have favored volunteers from North America and Europe.''
# What are the expectations for the candidates during the election? ''Board candidates have traditionally completed applications and answered community questions. How can an election provide appropriate insight into candidates while also appreciating candidates’ status as volunteers?''
There is one additional question that may be presented during the Call about selection processes. This question is still under discussion, but the Board wanted to give insight into the confirmed questions as soon as possible. Hopefully if an additional question is going to be asked, it will be ready during the first week of the Call for Feedback.
[[m:Special:MyLanguage/Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections|Join the conversation.]]
Thank you,
Movement Strategy and Governance<section end="announcement-content"/>
[[सदस्यः:CSinha (WMF)|CSinha (WMF)]] ([[सदस्यसम्भाषणम्:CSinha (WMF)|सम्भाषणम्]]) १०:४४, १२ जनवरी २०२२ (UTC)
== Subscribe to the This Month in Education newsletter - learn from others and share your stories ==
<div lang="en" dir="ltr" class="mw-content-ltr">
Dear community members,
Greetings from the EWOC Newsletter team and the education team at Wikimedia Foundation. We are very excited to share that we on tenth years of Education Newsletter ([[m:Education/News|This Month in Education]]) invite you to join us by [[m:Global message delivery/Targets/This Month in Education|subscribing to the newsletter on your talk page]] or by [[m:Education/News/Newsroom|sharing your activities in the upcoming newsletters]]. The Wikimedia Education newsletter is a monthly newsletter that collects articles written by community members using Wikimedia projects in education around the world, and it is published by the EWOC Newsletter team in collaboration with the Education team. These stories can bring you new ideas to try, valuable insights about the success and challenges of our community members in running education programs in their context.
If your affiliate/language project is developing its own education initiatives, please remember to take advantage of this newsletter to publish your stories with the wider movement that shares your passion for education. You can submit newsletter articles in your own language or submit bilingual articles for the education newsletter. For the month of January the deadline to submit articles is on the 20th January. We look forward to reading your stories.
Older versions of this newsletter can be found in the [[outreach:Education/Newsletter/Archives|complete archive]].
More information about the newsletter can be found at [[m:Education/News/Publication Guidelines|Education/Newsletter/About]].
For more information, please contact spatnaik{{@}}wikimedia.org.
------
<div style="text-align: center;"><div style="margin-top:10px; font-size:90%; padding-left:5px; font-family:Georgia, Palatino, Palatino Linotype, Times, Times New Roman, serif;">[[m:Education/Newsletter/About|About ''This Month in Education'']] · [[m:Global message delivery/Targets/This Month in Education|Subscribe/Unsubscribe]] · [[m:MassMessage|Global message delivery]] · For the team: [[User:ZI Jony|<span style="color:#8B0000">'''ZI Jony'''</span>]] [[User talk:ZI Jony|<sup><span style="color:Green"><i>(Talk)</i></span></sup>]], {{<includeonly>subst:</includeonly>#time:l G:i, d F Y|}} (UTC)</div></div>
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=User:ZI_Jony/MassMessage/Awareness_of_Education_Newsletter/List_of_Village_Pumps&oldid=21244129 पर मौजूद सूची का प्रयोग कर के User:ZI Jony@metawiki द्वारा भेजा गया सन्देश -->
== Movement Strategy and Governance News – Issue 5 ==
<section begin="ucoc-newsletter"/>
:''<div class="plainlinks">[[m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/5/Global message|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Movement Strategy and Governance/Newsletter/5/Global message}}&language=&action=page&filter= {{int:please-translate}}]</div>''
<span style="font-size:200%;">'''Movement Strategy and Governance News'''</span><br>
<span style="font-size:120%; color:#404040;">'''Issue 5, January 2022'''</span><span style="font-size:120%; float:right;">[[m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/5|'''Read the full newsletter''']]</span>
----
Welcome to the fifth issue of Movement Strategy and Governance News (formerly known as Universal Code of Conduct News)! This revamped newsletter distributes relevant news and events about the Movement Charter, Universal Code of Conduct, Movement Strategy Implementation grants, Board elections and other relevant MSG topics.
This Newsletter will be distributed quarterly, while more frequent Updates will also be delivered weekly or bi-weekly to subscribers. Please remember to subscribe '''[[:m:Special:MyLanguage/Global message delivery/Targets/MSG Newsletter Subscription|here]]''' if you would like to receive these updates.
<div style="margin-top:3px; padding:10px 10px 10px 20px; background:#fffff; border:2px solid #808080; border-radius:4px; font-size:100%;">
*'''Call for Feedback about the Board elections''' - We invite you to give your feedback on the upcoming WMF Board of Trustees election. This call for feedback went live on 10th January 2022 and will be concluded on 16th February 2022. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/5#Call for Feedback about the Board elections|continue reading]])
*'''Universal Code of Conduct Ratification''' - In 2021, the WMF asked communities about how to enforce the Universal Code of Conduct policy text. The revised draft of the enforcement guidelines should be ready for community vote in March. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/5#Universal Code of Conduct Ratification|continue reading]])
*'''Movement Strategy Implementation Grants''' - As we continue to review several interesting proposals, we encourage and welcome more proposals and ideas that target a specific initiative from the Movement Strategy recommendations. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/5#Movement Strategy Implementation Grants|continue reading]])
*'''The New Direction for the Newsletter''' - As the UCoC Newsletter transitions into MSG Newsletter, join the facilitation team in envisioning and deciding on the new directions for this newsletter. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/5#The New Direction for the Newsletter|continue reading]])
*'''Diff Blogs''' - Check out the most recent publications about MSG on Wikimedia Diff. ([[:m:Special:MyLanguage/Movement Strategy and Governance/Newsletter/5#Diff Blogs|continue reading]])</div><section end="ucoc-newsletter"/>
[[सदस्यः:CSinha (WMF)|CSinha (WMF)]] ([[सदस्यसम्भाषणम्:CSinha (WMF)|सम्भाषणम्]]) ०८:१५, १९ जनवरी २०२२ (UTC)
== Wikimedia Wikimeet India 2022 Postponed ==
Dear Wikimedians,
We want to give you an update related to Wikimedia Wikimeet India 2022. [[:m:Wikimedia Wikimeet India 2022|Wikimedia Wikimeet India 2022]] (or WMWM2022) was to be conducted from 18 to 20 February 2022 and is postponed now.
Currently, we are seeing a new wave of the pandemic that is affecting many people around. Although WMWM is an online event, it has multiple preparation components such as submission, registration, RFC etc which require community involvement.
We feel this may not be the best time for extensive community engagement. We have also received similar requests from Wikimedians around us. Following this observation, please note that we are postponing the event, and the new dates will be informed on the mailing list and on the event page.
Although the main WMWM is postponed, we may conduct a couple of brief calls/meets (similar to the [[:m:Stay safe, stay connected|Stay safe, stay connected]] call) on the mentioned date, if things go well.
We'll also get back to you about updates related to WMWM once the situation is better. Thank you [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०७:२८, २७ जनवरी २०२२ (UTC)
<small>
Nitesh Gill
on behalf of WMWM
Centre for Internet and Society
</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=22433459 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== [Announcement] Leadership Development Task Force ==
Dear community members,
The [[:m:Strategy/Wikimedia movement/2018-20/Recommendations/Invest in Skills and Leadership Development|Invest in Skill and Leadership Development]] Movement Strategy recommendation indicates that our movement needs a globally coordinated effort to succeed in leadership development.
The [[:m:Community Development|Community Development team]] is supporting the creation of a global and community-driven [[:m:Leadership Development Task Force]] ([[:m:Leadership Development Task Force/Purpose and Structure|Purpose & Structure]]). The purpose of the task force is to advise leadership development work.
The team seeks community feedback on what could be the responsibilities of the task force. Also, if any community member wishes to be a part of the 12-member task force, kindly reach out to us. The feedback period is until 25 February 2022.
'''Where to share feedback?'''
'''#1''' Interested community members can add their thoughts on the [[:m:Talk:Leadership Development Task Force|Discussion page]].
'''#2''' Interested community members can join a regional discussion on 18 February, Friday through Google Meet.
'''Date & Time'''
* Friday, 18 February · 7:00 – 8:00 PM IST ([https://zonestamp.toolforge.org/1645191032 Your Timezone]) ([https://calendar.google.com/event?action=TEMPLATE&tmeid=NHVqMjgxNGNnOG9rYTFtMW8zYzFiODlvNGMgY19vbWxxdXBsMTRqbnNhaHQ2N2Y5M2RoNDJnMEBn&tmsrc=c_omlqupl14jnsaht67f93dh42g0%40group.calendar.google.com Add to Calendar])
* Google Meet link: https://meet.google.com/nae-rgsd-vif
Thanks for your time.
Regards, [[सदस्यः:CSinha (WMF)|CSinha (WMF)]] ([[सदस्यसम्भाषणम्:CSinha (WMF)|सम्भाषणम्]]) १२:०४, ९ फेब्रवरी २०२२ (UTC)
== Wiki Loves Folklore is extended till 15th March ==
<div lang="en" dir="ltr" class="mw-content-ltr">{{int:please-translate}}
[[File:Wiki Loves Folklore Logo.svg|right|frameless|180px]]
Greetings from Wiki Loves Folklore International Team,
We are pleased to inform you that [[:c:Commons:Wiki Loves Folklore|Wiki Loves Folklore]] an international photographic contest on Wikimedia Commons has been extended till the '''15th of March 2022'''. The scope of the contest is focused on folk culture of different regions on categories, such as, but not limited to, folk festivals, folk dances, folk music, folk activities, etc.
We would like to have your immense participation in the photographic contest to document your local Folk culture on Wikipedia. You can also help with the [[:c:Commons:Wiki Loves Folklore 2022/Translations|translation]] of project pages and share a word in your local language.
Best wishes,
'''International Team'''<br />
'''Wiki Loves Folklore'''
[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०४:५०, २२ फेब्रवरी २०२२ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=22754428 पर मौजूद सूची का प्रयोग कर के User:Rockpeterson@metawiki द्वारा भेजा गया सन्देश -->
== Universal Code of Conduct (UCoC) Enforcement Guidelines & Ratification Vote ==
'''In brief:''' the [[:m:Universal Code of Conduct/Enforcement guidelines|revised Enforcement Guidelines]] have been published. Voting to ratify the guidelines will happen from [[:m:Universal Code of Conduct/Enforcement guidelines/Voting|7 March to 21 March 2022]]. Community members can participate in the discussion with the UCoC project team and drafting committee members on 25 February (12:00 UTC) and 4 March (15:00 UTC). Please [[:m:Special:MyLanguage/Universal Code of Conduct/Conversations|sign-up]].
'''Details:'''
The [[:m:Universal Code of Conduct]] (UCoC) provides a baseline of acceptable behavior for the entire Wikimedia movement. The UCoC and the Enforcement Guidelines were written by [[:m:Special:MyLanguage/Universal Code of Conduct/Drafting committee|volunteer-staff drafting committees]] following community consultations. The revised guidelines were published 24 January 2022.
'''What’s next?'''
'''#1 Community Conversations'''
To help to understand the guidelines, the [[:m:Special:MyLanguage/Movement Strategy and Governance|Movement Strategy and Governance]] (MSG) team will host conversations with the UCoC project team and drafting committee members on 25 February (12:00 UTC) and 4 March (15:00 UTC). Please [[:m:Special:MyLanguage/Universal Code of Conduct/Conversations|sign-up]].
Comments about the guidelines can be shared [[:m:Talk:Universal Code of Conduct/Enforcement guidelines|on the Enforcement Guidelines talk page]]. You can comment in any language.
'''#2 Ratification Voting'''
The Wikimedia Foundation Board of Trustees released a [[:m:Special:MyLanguage/Wikimedia Foundation Board noticeboard/January 2022 - Board of Trustees on Community ratification of enforcement guidelines of UCoC|statement on the ratification process]] where eligible voters can support or oppose the adoption of the enforcement guidelines through vote. Wikimedians are invited to [[:m:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines/Voter information/Volunteer|translate and share important information]].
A [[:m:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines/Voting|SecurePoll vote]] is scheduled from 7 March to 21 March 2022.
[[:m:Universal Code of Conduct/Enforcement guidelines/Voter information#Voting%20eligibility|Eligible voters]] are invited to answer a poll question and share comments. Voters will be asked if they support the enforcement of the UCoC based on the proposed guidelines.
Thank you. [[सदस्यः:CSinha (WMF)|CSinha (WMF)]] ([[सदस्यसम्भाषणम्:CSinha (WMF)|सम्भाषणम्]]) १६:००, २२ फेब्रवरी २०२२ (UTC)
== Coming soon ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
=== Several improvements around templates ===
Hello, from March 9, several improvements around templates will become available on your wiki:
* Fundamental improvements of the [[Mw:Special:MyLanguage/Help:VisualEditor/User guide#Editing templates|VisualEditor template dialog]] ([[m:WMDE Technical Wishes/VisualEditor template dialog improvements|1]], [[m:WMDE Technical Wishes/Removing a template from a page using the VisualEditor|2]]),
* Improvements to make it easier to put a template on a page ([[m:WMDE Technical Wishes/Finding and inserting templates|3]]) (for the template dialogs in [[Mw:Special:MyLanguage/Help:VisualEditor/User guide#Editing templates|VisualEditor]], [[Mw:Special:MyLanguage/Extension:WikiEditor#/media/File:VectorEditorBasic-en.png|2010 Wikitext]] and [[Mw:Special:MyLanguage/2017 wikitext editor|New Wikitext Mode]]),
* and improvements in the syntax highlighting extension [[Mw:Special:MyLanguage/Extension:CodeMirror|CodeMirror]] ([[m:WMDE Technical Wishes/Improved Color Scheme of Syntax Highlighting|4]], [[m:WMDE Technical Wishes/Bracket Matching|5]]) (which is available on wikis with writing direction left-to-right).
All these changes are part of the “[[m:WMDE Technical Wishes/Templates|Templates]]” project by [[m:WMDE Technical Wishes|WMDE Technical Wishes]]. We hope they will help you in your work, and we would love to hear your feedback on the talk pages of these projects. </div> - [[m:User:Johanna Strodt (WMDE)|Johanna Strodt (WMDE)]] १२:३८, २८ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=WMDE_Technical_Wishes/Technical_Wishes_News_list_all_village_pumps&oldid=22907463 पर मौजूद सूची का प्रयोग कर के User:Johanna Strodt (WMDE)@metawiki द्वारा भेजा गया सन्देश -->
== <section begin="announcement-header" />The Call for Feedback: Board of Trustees elections is now closed <section end="announcement-header" /> ==
<section begin="announcement-content" />:''[[m:Special:MyLanguage/Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Call for Feedback is now closed|You can find this message translated into additional languages on Meta-wiki.]]''
:''<div class="plainlinks">[[m:Special:MyLanguage/Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Call for Feedback is now closed|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Call for Feedback is now closed}}&language=&action=page&filter= {{int:please-translate}}]</div>''
The [[m:Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections|Call for Feedback: Board of Trustees elections]] is now closed. This Call ran from 10 January and closed on 16 February 2022. The Call focused on [[m:Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Discuss Key Questions#Questions|three key questions]] and received broad discussion [[m:Talk:Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Discuss Key Questions|on Meta-wiki]], during meetings with affiliates, and in various community conversations. The community and affiliates provided many proposals and discussion points. The [[m:Wikimedia Foundation Board of Trustees/Call for feedback: Board of Trustees elections/Reports|reports]] are on Meta-wiki.
This information will be shared with the Board of Trustees and Elections Committee so they can make informed decisions about the upcoming Board of Trustees election. The Board of Trustees will then follow with an announcement after they have discussed the information.
Thank you to everyone who participated in the Call for Feedback to help improve Board election processes.
Thank you,
Movement Strategy and Governance<br /><section end="announcement-content" />
[[सदस्यः:CSinha (WMF)|CSinha (WMF)]] ([[सदस्यसम्भाषणम्:CSinha (WMF)|सम्भाषणम्]]) ०८:२१, ५ मार्च् २०२२ (UTC)
== UCoC Enforcement Guidelines Ratification Vote Begins (7 - 21 March 2022) ==
The ratification of the [[metawiki:Special:MyLanguage/Universal Code of Conduct|Universal Code of Conduct]] (UCoC) [[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines|enforcement guidelines]] has started. Every eligible community member can vote.
For instructions on voting using SecurePoll and Voting eligibility, [[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines/Voter_information|please read this]]. The last date to vote is 21 March 2022.
'''Vote here''' - https://meta.wikimedia.org/wiki/Special:SecurePoll/vote/391
Thank you, [[सदस्यः:CSinha (WMF)|CSinha (WMF)]] ([[सदस्यसम्भाषणम्:CSinha (WMF)|सम्भाषणम्]]) १७:१५, ७ मार्च् २०२२ (UTC)
== संस्कृतविकि-गुजराताय स्केनर-अनुदानम् ==
नमः सर्वेभ्यः, संस्कृतविषयस्य पुस्तकानि सर्वदा शताधिकवर्षेभ्यः पुरातनानि भवन्ति, अतः ग्रन्थालयाः अस्मान् पठितुम् अपि पुस्तकानि न यच्छन्ति, तानि पुस्तकानि विना विषयविस्तारः अतीव कठिनः भवति ततोधिकं लेखे सन्दर्भाणाम् एवञ्च यथार्थतायाः च न्यूनता भवति। अतः गुजरात-प्रदेशस्य संस्कृत-विकि-कार्यकर्तृभ्यः स्केनर-अनुदानय आवेदनम् [https://meta.wikimedia.org/wiki/CIS-A2K/Requests#Sanner_for_sa.wiki_Gujarat अत्र] कृतम् अस्ति। कृपया स्वसमर्थनं प्रयच्छतु। [[सदस्यः:NehalDaveND|NehalDaveND]] ([[सदस्यसम्भाषणम्:NehalDaveND|सम्भाषणम्]]) ०४:३४, ८ मार्च् २०२२ (UTC)
== CIS-A2K Newsletter February 2022 ==
[[File:Centre for Internet And Society logo.svg|180px|right|link=]]
Dear Wikimedians,
Hope you are doing well. As you know CIS-A2K updated the communities every month about their previous work through the Newsletter. This message is about February 2022 Newsletter. In this newsletter, we have mentioned our conducted events, ongoing events and upcoming events.
;Conducted events
* [[:m:CIS-A2K/Events/Launching of WikiProject Rivers with Tarun Bharat Sangh|Wikimedia session with WikiProject Rivers team]]
* [[:m:Indic Wikisource Community/Online meetup 19 February 2022|Indic Wikisource online meetup]]
* [[:m:International Mother Language Day 2022 edit-a-thon]]
* [[c:Commons:Pune_Nadi_Darshan_2022|Wikimedia Commons workshop for Rotary Water Olympiad team]]
; Ongoing events
* [[:m:Indic Wikisource Proofreadthon March 2022|Indic Wikisource Proofreadthon March 2022]] - You can still participate in this event which will run till tomorrow.
;Upcoming Events
* [[:m:International Women's Month 2022 edit-a-thon|International Women's Month 2022 edit-a-thon]] - The event is 19-20 March and you can add your name for the participation.
* [[c:Commons:Pune_Nadi_Darshan_2022|Pune Nadi Darshan 2022]] - The event is going to start by tomorrow.
* Annual proposal - CIS-A2K is currently working to prepare our next annual plan for the period 1 July 2022 – 30 June 2023
Please find the Newsletter link [[:m:CIS-A2K/Reports/Newsletter/February 2022|here]]. Thank you [[User:Nitesh (CIS-A2K)|Nitesh (CIS-A2K)]] ([[User talk:Nitesh (CIS-A2K)|talk]]) 08:58, 14 March 2022 (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=22433459 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Wiki Loves Folklore 2022 ends tomorrow ==
[[File:Wiki Loves Folklore Logo.svg|right|frameless|180px]]
International photographic contest [[:c:Commons:Wiki Loves Folklore 2022| Wiki Loves Folklore 2022]] ends on 15th March 2022 23:59:59 UTC. This is the last chance of the year to upload images about local folk culture, festival, cuisine, costume, folklore etc on Wikimedia Commons. Watch out our social media handles for regular updates and declaration of Winners.
([https://www.facebook.com/WikiLovesFolklore/ Facebook] , [https://twitter.com/WikiFolklore Twitter ] , [https://www.instagram.com/wikilovesfolklore/ Instagram])
The writing competition Feminism and Folklore will run till 31st of March 2022 23:59:59 UTC. Write about your local folk tradition, women, folk festivals, folk dances, folk music, folk activities, folk games, folk cuisine, folk wear, folklore, and tradition, including ballads, folktales, fairy tales, legends, traditional song and dance, folk plays, games, seasonal events, calendar customs, folk arts, folk religion, mythology etc. on your local Wikipedia. Check if your [[:m:Feminism and Folklore 2022/Project Page|local Wikipedia is participating]]
A special competition called '''Wiki Loves Falles''' is organised in Spain and the world during 15th March 2022 till 15th April 2022 to document local folk culture and [[:en:Falles|Falles]] in Valencia, Spain. Learn more about it on [[:ca:Viquiprojecte:Falles 2022|Catalan Wikipedia project page]].
We look forward for your immense co-operation.
Thanks
Wiki Loves Folklore international Team
[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १४:४१, १४ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Global_message_delivery&oldid=22754428 पर मौजूद सूची का प्रयोग कर के User:Rockpeterson@metawiki द्वारा भेजा गया सन्देश -->
== Pune Nadi Darshan 2022: A campaign cum photography contest ==
Dear Wikimedians,
Greetings for the Holi festival! CIS-A2K is glad to announce a campaign cum photography contest, Pune Nadi Darshan 2022, organised jointly by Rotary Water Olympiad and CIS-A2K on the occasion of ‘World Water Week’. This is a pilot campaign to document the rivers in the Pune district on Wikimedia Commons. The campaign period is from 16 March to 16 April 2022.
Under this campaign, participants are expected to click and upload the photos of rivers in the Pune district on the following topics -
* Beauty of rivers in Pune district
* Flora & fauna of rivers in Pune district
* Religious & cultural places around rivers in Pune district
* Human activities at rivers in Pune district
* Constructions on rivers in Pune district
* River Pollution in Pune district
Please visit the [[:c:commons:Pune Nadi Darshan 2022|event page]] for more details. We welcome your participation in this campaign. Thank you [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०७:२१, १५ मार्च् २०२२ (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=22433459 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Invitation to join the first Wikisource Triage meeting on 21st March 2022 ==
Hello everyone,
[[User:SWilson (WMF)|Sam Wilson]] and [[User:SGill (WMF)|I]] are excited to share that we will be hosting regular [[:meta:Wikisource Triage meetings|Wikisource Triage meetings]], starting from 21st March 2022.
These meetings aim to foster the growth of a technical community of Wikisource developers and contributors. The meetings will be primarily focused on identifying, prioritizing and estimating tasks on the All-and-every-Wikisource and ProofreadPage workboards (among others) on Phabricator and eventually reduce the backlog of technical tasks and bugs related to Wikisource by making incremental improvements to Wikisource infrastructure and coordinating these changes with the Wikisource communities.
While these meetings are technology focused, non-technical Wikisource contributors are also invited to join and share any technical challenges that they are facing and we will help them to create phabricator tickets. Newbie developers are also more than welcome!
The first meeting has been scheduled for 21st March 2022 at 10:30 AM UTC / 4:00 PM IST ([https://zonestamp.toolforge.org/1647858641 Check your local time]). If you are interested in joining the meeting, kindly leave a message on '''sgill@wikimedia.org''' and we will add you to the calendar invite.
Meanwhile, feel free to [[:meta:Wikisource Triage meetings|check out the page on Meta-wiki]] and suggest topics for the agenda.
On behalf of [[User:SWilson (WMF)|Sam Wilson]] and [[User:SGill (WMF)|Satdeep Gill]]
<small>Sent by [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १५:५२, १५ मार्च् २०२२ (UTC)</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=22324971 पर मौजूद सूची का प्रयोग कर के User:SGill (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Universal Code of Conduct Enforcement guidelines ratification voting is now closed ==
: ''[[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines/Vote/Closing message|You can find this message translated into additional languages on Meta-wiki.]]''
: ''<div class="plainlinks">[[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines/Vote/Closing message|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Universal Code of Conduct/Enforcement guidelines/Vote/Closing message}}&language=&action=page&filter= {{int:please-translate}}]</div>''
Greetings,
The ratification voting process for the [[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines|revised enforcement guidelines]] of the [[metawiki:Special:MyLanguage/Universal Code of Conduct|Universal Code of Conduct]] (UCoC) came to a close on 21 March 2022. '''Over {{#expr:2300}} Wikimedians voted''' across different regions of our movement. Thank you to everyone who participated in this process! The scrutinizing group is now reviewing the vote for accuracy, so please allow up to two weeks for them to finish their work.
The final results from the voting process will be announced [[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines/Voting/Results|here]], along with the relevant statistics and a summary of comments as soon as they are available. Please check out [[metawiki:Special:MyLanguage/Universal Code of Conduct/Enforcement guidelines/Voter information|the voter information page]] to learn about the next steps. You can comment on the project talk page [[metawiki:Talk:Universal Code of Conduct/Enforcement guidelines|on Meta-wiki]] in any language.
You may also contact the UCoC project team by email: ucocproject[[File:At_sign.svg|link=|16x16px|(_AT_)]]wikimedia.org
Best regards,
[[सदस्यः:CSinha (WMF)|CSinha (WMF)]] ([[सदस्यसम्भाषणम्:CSinha (WMF)|सम्भाषणम्]]) ०९:५५, २३ मार्च् २०२२ (UTC)
== Announcing Indic Hackathon 2022 and Scholarship Applications ==
Dear Wikimedians, we are happy to announce that the Indic MediaWiki Developers User Group will be organizing [[m:Indic Hackathon 2022|Indic Hackathon 2022]], a regional event as part of the main [[mw:Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] taking place in a hybrid mode during 20-22 May 2022. The event will take place in Hyderabad. The regional event will be in-person with support for virtual participation. As it is with any hackathon, the event’s program will be semi-structured i.e. while we will have some sessions in sync with the main hackathon event, the rest of the time will be upto participants’ interest on what issues they are interested to work on. The event page can be seen on [[m:Indic Hackathon 2022|this page]].
In this regard, we would like to invite community members who would like to attend in-person to fill out a [https://docs.google.com/forms/d/e/1FAIpQLSc1lhp8IdXNxL55sgPmgOKzfWxknWzN870MvliqJZHhIijY5A/viewform?usp=sf_link form for scholarship application] by 17 April, which is available on the event page. Please note that the hackathon won’t be focusing on training of new skills, and it is expected that applications have some experience/knowledge contributing to technical areas of the Wikimedia movement. Please post on the event talk page if you have any queries. [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १८:३१, ७ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/South_Asia_Village_Pumps&oldid=23115331 पर मौजूद सूची का प्रयोग कर के User:KCVelaga@metawiki द्वारा भेजा गया सन्देश -->
== CIS-A2K Newsletter March 2022 ==
[[File:Centre for Internet And Society logo.svg|180px|right|link=]]
Dear Wikimedians,
Hope you are doing well. As you know CIS-A2K updated the communities every month about their previous work through the Newsletter. This message is about March 2022 Newsletter. In this newsletter, we have mentioned our conducted events and ongoing events.
; Conducted events
* [[:m:CIS-A2K/Events/Wikimedia session in Rajiv Gandhi University, Arunachal Pradesh|Wikimedia session in Rajiv Gandhi University, Arunachal Pradesh]]
* [[c:Commons:RIWATCH|Launching of the GLAM project with RIWATCH, Roing, Arunachal Pradesh]]
* [[c:Commons:Pune_Nadi_Darshan_2022|Wikimedia Commons workshop for Rotary Water Olympiad team]]
* [[:m:International Women's Month 2022 edit-a-thon]]
* [[:m:Indic Wikisource Proofreadthon March 2022]]
* [[:m:CIS-A2K/Events/Relicensing & digitisation of books, audios, PPTs and images in March 2022|Relicensing & digitisation of books, audios, PPTs and images in March 2022]]
* [https://msuglobaldh.org/abstracts/ Presentation on A2K Research in a session on 'Building Multilingual Internets']
; Ongoing events
* [[c:Commons:Pune_Nadi_Darshan_2022|Wikimedia Commons workshop for Rotary Water Olympiad team]]
* Two days of edit-a-thon by local communities [Punjabi & Santali]
Please find the Newsletter link [[:m:CIS-A2K/Reports/Newsletter/March 2022|here]]. Thank you [[User:Nitesh (CIS-A2K)|Nitesh (CIS-A2K)]] ([[User talk:Nitesh (CIS-A2K)|talk]]) 09:33, 16 April 2022 (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=23000588 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Join the South Asia / ESEAP Annual Plan Meeting with Maryana Iskander ==
Dear community members,
In continuation of [[m:User:MIskander-WMF|Maryana Iskander]]'s [[m:Special:MyLanguage/Wikimedia Foundation Chief Executive Officer/Maryana’s Listening Tour| listening tour]], the [[m:Special:MyLanguage/Movement Communications|Movement Communications]] and [[m:Special:MyLanguage/Movement Strategy and Governance|Movement Strategy and Governance]] teams invite you to discuss the '''[[m:Special:MyLanguage/Wikimedia Foundation Annual Plan/2022-2023/draft|2022-23 Wikimedia Foundation Annual Plan]]'''.
The conversations are about these questions:
* The [[m:Special:MyLanguage/Wikimedia 2030|2030 Wikimedia Movement Strategy]] sets a direction toward "knowledge as a service" and "knowledge equity". The Wikimedia Foundation wants to plan according to these two goals. How do you think the Wikimedia Foundation should apply them to our work?
* The Wikimedia Foundation continues to explore better ways of working at a regional level. We have increased our regional focus in areas like grants, new features, and community conversations. How can we improve?
* Anyone can contribute to the Movement Strategy process. We want to know about your activities, ideas, requests, and lessons learned. How can the Wikimedia Foundation better support the volunteers and affiliates working in Movement Strategy activities?
<b>Date and Time</b>
The meeting will happen via [https://wikimedia.zoom.us/j/84673607574?pwd=dXo0Ykpxa0xkdWVZaUZPNnZta0k1UT09 Zoom] on 24 April (Sunday) at 07:00 UTC ([https://zonestamp.toolforge.org/1650783659 local time]). Kindly [https://calendar.google.com/event?action=TEMPLATE&tmeid=MmtjZnJibXVjYXYyZzVwcGtiZHVjNW1lY3YgY19vbWxxdXBsMTRqbnNhaHQ2N2Y5M2RoNDJnMEBn&tmsrc=c_omlqupl14jnsaht67f93dh42g0%40group.calendar.google.com add the event to your calendar]. Live interpretation will be available for some languages.
Regards,
[[सदस्यः:CSinha (WMF)|CSinha (WMF)]] ([[सदस्यसम्भाषणम्:CSinha (WMF)|सम्भाषणम्]]) १०:२२, १७ एप्रिल् २०२२ (UTC)
== Call for Candidates: 2022 Board of Trustees Election ==
Dear community members,
The [[m:Special:MyLanguage/Wikimedia Foundation elections/2022|2022 Board of Trustees elections]] process has begun. The [[m:Special:MyLanguage/Wikimedia_Foundation_elections/2022/Announcement/Call_for_Candidates|Call for Candidates]] has been announced.
The Board of Trustees oversees the operations of the Wikimedia Foundation. Community-and-affiliate selected trustees and Board-appointed trustees make up the Board of Trustees. Each trustee serves a three year term. The Wikimedia community has the opportunity to vote for community-and-affiliate selected trustees.
The Wikimedia community will vote to elect two seats on the Board of Trustees in 2022. This is an opportunity to improve the representation, diversity, and expertise of the Board of Trustees.
Kindly [[m:Special:MyLanguage/Wikimedia Foundation elections/2022/Apply to be a Candidate|submit your candidacy]] to join the Board of Trustees.
[[सदस्यः:CSinha (WMF)|CSinha (WMF)]] ([[सदस्यसम्भाषणम्:CSinha (WMF)|सम्भाषणम्]]) ०९:००, २९ एप्रिल् २०२२ (UTC)
== Coming soon: Improvements for templates ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
<!--T:11-->
[[File:Overview of changes in the VisualEditor template dialog by WMDE Technical Wishes.webm|thumb|Fundamental changes in the template dialog.]]
Hello, more changes around templates are coming to your wiki soon:
The [[mw:Special:MyLanguage/Help:VisualEditor/User guide#Editing templates|'''template dialog''' in VisualEditor]] and in the [[mw:Special:MyLanguage/2017 wikitext editor|2017 Wikitext Editor]] (beta) will be '''improved fundamentally''':
This should help users understand better what the template expects, how to navigate the template, and how to add parameters.
* [[metawiki:WMDE Technical Wishes/VisualEditor template dialog improvements|project page]], [[metawiki:Talk:WMDE Technical Wishes/VisualEditor template dialog improvements|talk page]]
In '''syntax highlighting''' ([[mw:Special:MyLanguage/Extension:CodeMirror|CodeMirror]] extension), you can activate a '''colorblind-friendly''' color scheme with a user setting.
* [[metawiki:WMDE Technical Wishes/Improved Color Scheme of Syntax Highlighting#Color-blind_mode|project page]], [[metawiki:Talk:WMDE Technical Wishes/Improved Color Scheme of Syntax Highlighting|talk page]]
Deployment is planned for May 10. This is the last set of improvements from [[m:WMDE Technical Wishes|WMDE Technical Wishes']] focus area “[[m:WMDE Technical Wishes/Templates|Templates]]”.
We would love to hear your feedback on our talk pages!
</div> -- [[m:User:Johanna Strodt (WMDE)|Johanna Strodt (WMDE)]] ११:१४, २९ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=WMDE_Technical_Wishes/Technical_Wishes_News_list_all_village_pumps&oldid=23222263 पर मौजूद सूची का प्रयोग कर के User:Johanna Strodt (WMDE)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="hi" dir="ltr" class="mw-content-ltr">संपादन समाचार 2022 #1</span> ==
<div lang="hi" dir="ltr" class="mw-content-ltr">
<section begin="message"/><i>[[metawiki:VisualEditor/Newsletter/2022/April|अन्य भाषा में पढ़ें]] • [[m:VisualEditor/Newsletter|बहुभाषी समाचार पत्र हेतु सदस्यता सूची]]</i>
[[File:Junior Contributor New Topic Tool Completion Rate.png|thumb|इस नए उपकरण के साथ नए संपादक अधिक सफल थे।]]
[[mw:Special:MyLanguage/Help:DiscussionTools#New discussion tool|नया विषय उपकरण]] एडिटर्स को चर्चा पृष्ठों पर नए == सेक्शन == बनाने में मदद करता है। इस नए उपकरण के साथ नए संपादक अधिक सफल हैं। आप [[mw:Talk pages project/New topic#21 April 2022|रिपोर्ट]]पढ़ें सकते हैं। जल्द ही, संपादन विभाग यह सभी संपादकों को 20 विकिपीडिया में पेश करेगी, जो परीक्षण में भाग लेती थी। आप इसे [[Special:Preferences#mw-prefsection-editing-discussion]] पर बंद कर पाएंगे।<section end="message"/>
</div>
[[User:Whatamidoing (WMF)|Whatamidoing (WMF)]] १८:५६, २ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/VisualEditor/Newsletter/Wikis_with_VE&oldid=22019984 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== CIS-A2K Newsletter April 2022 ==
[[File:Centre for Internet And Society logo.svg|180px|right|link=]]
Dear Wikimedians,
I hope you are doing well. As you know CIS-A2K updated the communities every month about their previous work through the Newsletter. This message is about April 2022 Newsletter. In this newsletter, we have mentioned our conducted events, ongoing events and upcoming events.
; Conducted events
* [[:m:Grants talk:Programs/Wikimedia Community Fund/Annual plan of the Centre for Internet and Society Access to Knowledge|Annual Proposal Submission]]
* [[:m:CIS-A2K/Events/Digitisation session with Dakshin Bharat Jain Sabha|Digitisation session with Dakshin Bharat Jain Sabha]]
* [[:m:CIS-A2K/Events/Wikimedia Commons sessions of organisations working on river issues|Training sessions of organisations working on river issues]]
* Two days edit-a-thon by local communities
* [[:m:CIS-A2K/Events/Digitisation review and partnerships in Goa|Digitisation review and partnerships in Goa]]
* [https://www.youtube.com/watch?v=3WHE_PiFOtU&ab_channel=JessicaStephenson Let's Connect: Learning Clinic on Qualitative Evaluation Methods]
; Ongoing events
* [[c:Commons:Pune_Nadi_Darshan_2022|Wikimedia Commons workshop for Rotary Water Olympiad team]]
; Upcoming event
* [[:m:CIS-A2K/Events/Indic Wikisource Plan 2022-23|Indic Wikisource Work-plan 2022-2023]]
Please find the Newsletter link [[:m:CIS-A2K/Reports/Newsletter/April 2022|here]]. Thank you [[User:Nitesh (CIS-A2K)|Nitesh (CIS-A2K)]] ([[User talk:Nitesh (CIS-A2K)|talk]]) 15:47, 11 May 2022 (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=23000588 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== <section begin="announcement-header" />Wikimedia Foundation Board of Trustees election 2022 - Call for Election Volunteers<section end="announcement-header" /> ==
<section begin="announcement-content" />
:''[[m:Special:MyLanguage/Movement Strategy and Governance/Election Volunteers/2022/Call for Election Volunteers|You can find this message translated into additional languages on Meta-wiki.]]''
:''<div class="plainlinks">[[m:Special:MyLanguage/Movement Strategy and Governance/Election Volunteers/2022/Call for Election Volunteers|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Movement Strategy and Governance/Election Volunteers/2022/Call for Election Volunteers}}&language=&action=page&filter= {{int:please-translate}}]</div>''
The Movement Strategy and Governance team is looking for community members to serve as election volunteers in the upcoming Board of Trustees election.
The idea of the Election Volunteer Program came up during the 2021 Wikimedia Board of Trustees Election. This program turned out to be successful. With the help of Election Volunteers we were able to increase outreach and participation in the election by 1,753 voters over 2017. Overall turnout was 10.13%, 1.1 percentage points more, and 214 wikis were represented in the election.
There were a total of 74 wikis that did not participate in 2017 that produced voters in the 2021 election. Can you help increase the participation even more?
Election volunteers will help in the following areas:
* Translate short messages and announce the ongoing election process in community channels
* Optional: Monitor community channels for community comments and questions
Volunteers should:
* Maintain the friendly space policy during conversations and events
* Present the guidelines and voting information to the community in a neutral manner
Do you want to be an election volunteer and ensure your community is represented in the vote? Sign up [[m:Special:MyLanguage/Movement Strategy and Governance/Election Volunteers/About|here]] to receive updates. You can use the [[m:Special:MyLanguage/Talk:Movement Strategy and Governance/Election Volunteers/About|talk page]] for questions about translation.<br /><section end="announcement-content" />
[[सदस्यः:CSinha (WMF)|CSinha (WMF)]] ([[सदस्यसम्भाषणम्:CSinha (WMF)|सम्भाषणम्]]) १०:३२, १२ मे २०२२ (UTC)
== Poll regarding Third Wikisource Triage meeting ==
Hello fellow Wikisource enthusiasts!
We will be organizing the third [[:m:Wikisource Triage meetings|Wikisource Triage meeting]] in the last week of May and we need your help to decide on a time and date that works best for the most number of people. Kindly share your availabilities at the wudele link below by 20th May 2022:
https://wudele.toolforge.org/ctQEP3He1XCNullZ
Meanwhile, feel free to check out [[:m:Wikisource Triage meetings|the page on Meta-wiki]] and suggest topics for the agenda.
Regards
[[:m:User:SWilson (WMF)|Sam Wilson (WMF)]] and [[:m:User:SGill (WMF)|Satdeep Gill (WMF)]]
<small>Sent via [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०३:३८, १४ मे २०२२ (UTC)</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=23283908 पर मौजूद सूची का प्रयोग कर के User:SGill (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Invitation to join the third Wikisource Triage meeting (28th May 2022) ==
Hello fellow Wikisource enthusiasts!
We are the hosting the [[:m:Wikisource Triage meetings|Wikisource Triage meeting]] on '''28th May 2022 at 11 AM UTC / 4:30 PM IST''' ([https://zonestamp.toolforge.org/1653735600 check your local time]) according to the [https://wudele.toolforge.org/ctQEP3He1XCNullZ wudele poll]. We will be welcoming some developers who contributed to Wikisource related tasks during the recently concluded [[:m:Indic Hackathon 2022|Indic Hackathon]].
As always, you don't have to be a developer to participate in these meetings but the focus of these meetings is to improve the Wikisource infrastructure.
If you are interested in joining the meeting, kindly leave a message on '''sgill@wikimedia.org''' and we will add you to the calendar invite.
Meanwhile, feel free to check out [[:m:Wikisource Triage meetings|the page on Meta-wiki]] and suggest any other topics for the agenda.
Regards
[[:m:User:SWilson (WMF)|Sam Wilson (WMF)]] and [[:m:User:SGill (WMF)|Satdeep Gill (WMF)]]
<small> Sent using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०३:३९, २३ मे २०२२ (UTC) </small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=23314792 पर मौजूद सूची का प्रयोग कर के User:SGill (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== CIS-A2K Newsletter May 2022 ==
[[File:Centre for Internet And Society logo.svg|180px|right|link=]]
Dear Wikimedians,
I hope you are doing well. As you know CIS-A2K updated the communities every month about their previous work through the Newsletter. This message is about May 2022 Newsletter. In this newsletter, we have mentioned our conducted events, and ongoing and upcoming events.
; Conducted events
* [[:m:CIS-A2K/Events/Punjabi Wikisource Community skill-building workshop|Punjabi Wikisource Community skill-building workshop]]
* [[:c:Commons:Pune_Nadi_Darshan_2022|Wikimedia Commons workshop for Rotary Water Olympiad team]]
; Ongoing events
* [[:m:CIS-A2K/Events/Assamese Wikisource Community skill-building workshop|Assamese Wikisource Community skill-building workshop]]
; Upcoming event
* [[:m:User:Nitesh (CIS-A2K)/June Month Celebration 2022 edit-a-thon|June Month Celebration 2022 edit-a-thon]]
Please find the Newsletter link [[:m:CIS-A2K/Reports/Newsletter/May 2022|here]].
<br /><small>If you want to subscribe/unsubscibe this newsletter, click [[:m:CIS-A2K/Reports/Newsletter/Subscribe|here]]. </small>
Thank you [[User:Nitesh (CIS-A2K)|Nitesh (CIS-A2K)]] ([[User talk:Nitesh (CIS-A2K)|talk]]) 12:23, 14 June 2022 (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=23000588 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Poll regarding Fourth Wikisource Triage meeting ==
Hello fellow Wikisource enthusiasts!
We will be organizing the '''fourth [[:m:Wikisource Triage meetings|Wikisource Triage meeting]]''' in the last week of June and we need your help to decide on a time and date that works best for the most number of people. Kindly '''share your availabilities''' at the wudele link below '''by 20th June 2022''':
https://wudele.toolforge.org/wstriage4
Meanwhile, feel free to check out [[:m:Wikisource Triage meetings|the page on Meta-wiki]] and suggest topics for the agenda.
Regards
[[:m:User:SWilson (WMF)|Sam Wilson (WMF)]] and [[:m:User:SGill (WMF)|Satdeep Gill (WMF)]]
<small>Sent via [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १३:२२, १४ जून् २०२२ (UTC)</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=23314792 पर मौजूद सूची का प्रयोग कर के User:SGill (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Invitation to join the fourth Wikisource Triage meeting (29th June 2022) ==
Hello fellow Wikisource enthusiasts!
We are the hosting the fourth [[:m:Wikisource Triage meetings|Wikisource Triage meeting]] on '''29th June 2022 at 10:00 AM UTC / 3:30 PM IST''' ([https://zonestamp.toolforge.org/1656496824 check your local time]) according to the [https://wudele.toolforge.org/wstriage4 wudele poll].
There is some exciting news about a few technical projects related to Wikisource that are getting started right now and we will be sharing more information during the meeting.
As always, you don't have to be a developer to participate in these meetings but the focus of these meetings is to improve the Wikisource infrastructure.
If you are interested in joining the meeting, kindly leave a message on '''sgill@wikimedia.org''' and we will add you to the calendar invite.
Meanwhile, feel free to check out [[:m:Wikisource Triage meetings|the page on Meta-wiki]] and suggest any other topics for the agenda.
Regards
[[:m:User:SWilson (WMF)|Sam Wilson (WMF)]] and [[:m:User:SGill (WMF)|Satdeep Gill (WMF)]]
<small> Sent using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) ०७:३९, २३ जून् २०२२ (UTC)</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=23314792 पर मौजूद सूची का प्रयोग कर के User:SGill (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Results of Wiki Loves Folklore 2022 is out! ==
<div lang="en" dir="ltr" class="mw-content-ltr">
{{int:please-translate}}
[[File:Wiki Loves Folklore Logo.svg|right|150px|frameless]]
Hi, Greetings
The winners for '''[[c:Commons:Wiki Loves Folklore 2022|Wiki Loves Folklore 2022]]''' is announced!
We are happy to share with you winning images for this year's edition. This year saw over 8,584 images represented on commons in over 92 countries. Kindly see images '''[[:c:Commons:Wiki Loves Folklore 2022/Winners|here]]'''
Our profound gratitude to all the people who participated and organized local contests and photo walks for this project.
We hope to have you contribute to the campaign next year.
'''Thank you,'''
'''Wiki Loves Folklore International Team'''
--[[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १६:१३, ४ जुलै २०२२ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Distribution_list/Non-Technical_Village_Pumps_distribution_list&oldid=23454230 पर मौजूद सूची का प्रयोग कर के User:Tiven2240@metawiki द्वारा भेजा गया सन्देश -->
== Propose statements for the 2022 Election Compass ==
: ''[[metawiki:Special:MyLanguage/Wikimedia Foundation elections/2022/Announcement/Propose statements for the 2022 Election Compass| You can find this message translated into additional languages on Meta-wiki.]]''
: ''<div class="plainlinks">[[metawiki:Special:MyLanguage/Wikimedia Foundation elections/2022/Announcement/Propose statements for the 2022 Election Compass|{{int:interlanguage-link-mul}}]] • [https://meta.wikimedia.org/w/index.php?title=Special:Translate&group=page-{{urlencode:Wikimedia Foundation elections/2022/Announcement/Propose statements for the 2022 Election Compass}}&language=&action=page&filter= {{int:please-translate}}]</div>''
Hi all,
Community members are invited to ''' [[metawiki:Special:MyLanguage/Wikimedia_Foundation_elections/2022/Community_Voting/Election_Compass|propose statements to use in the Election Compass]]''' for the [[metawiki:Special:MyLanguage/Wikimedia Foundation elections/2022|2022 Board of Trustees election.]]
An Election Compass is a tool to help voters select the candidates that best align with their beliefs and views. The community members will propose statements for the candidates to answer using a Lickert scale (agree/neutral/disagree). The candidates’ answers to the statements will be loaded into the Election Compass tool. Voters will use the tool by entering in their answer to the statements (agree/neutral/disagree). The results will show the candidates that best align with the voter’s beliefs and views.
Here is the timeline for the Election Compass:
* July 8 - 20: Community members propose statements for the Election Compass
* July 21 - 22: Elections Committee reviews statements for clarity and removes off-topic statements
* July 23 - August 1: Volunteers vote on the statements
* August 2 - 4: Elections Committee selects the top 15 statements
* August 5 - 12: candidates align themselves with the statements
* August 15: The Election Compass opens for voters to use to help guide their voting decision
The Elections Committee will select the top 15 statements at the beginning of August. The Elections Committee will oversee the process, supported by the Movement Strategy and Governance (MSG) team. MSG will check that the questions are clear, there are no duplicates, no typos, and so on.
Regards,
Movement Strategy & Governance
''This message was sent on behalf of the Board Selection Task Force and the Elections Committee''
[[सदस्यः:CSinha (WMF)|CSinha (WMF)]] ([[सदस्यसम्भाषणम्:CSinha (WMF)|सम्भाषणम्]]) ०८:२२, १२ जुलै २०२२ (UTC)
== CIS-A2K Newsletter June 2022 ==
[[File:Centre for Internet And Society logo.svg|180px|right|link=]]
Dear Wikimedians,
Hope you are doing well. As you know CIS-A2K updated the communities every month about their previous work through the Newsletter. This message is about June 2022 Newsletter. In this newsletter, we have mentioned A2K's conducted events.
; Conducted events
* [[:m:CIS-A2K/Events/Assamese Wikisource Community skill-building workshop|Assamese Wikisource Community skill-building workshop]]
* [[:m:June Month Celebration 2022 edit-a-thon|June Month Celebration 2022 edit-a-thon]]
* [https://pudhari.news/maharashtra/pune/228918/%E0%A4%B8%E0%A4%AE%E0%A4%BE%E0%A4%9C%E0%A4%BE%E0%A4%9A%E0%A5%8D%E0%A4%AF%E0%A4%BE-%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%AC%E0%A4%B3%E0%A4%BE%E0%A4%B5%E0%A4%B0%E0%A4%9A-%E0%A4%AE%E0%A4%B0%E0%A4%BE%E0%A4%A0%E0%A5%80-%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A5%87%E0%A4%B8%E0%A4%BE%E0%A4%A0%E0%A5%80-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%A4%E0%A5%8D%E0%A4%A8-%E0%A4%A1%E0%A5%89-%E0%A4%85%E0%A4%B6%E0%A5%8B%E0%A4%95-%E0%A4%95%E0%A4%BE%E0%A4%AE%E0%A4%A4-%E0%A4%AF%E0%A4%BE%E0%A4%82%E0%A4%9A%E0%A5%87-%E0%A4%AE%E0%A4%A4/ar Presentation in Marathi Literature conference]
Please find the Newsletter link [[:m:CIS-A2K/Reports/Newsletter/June 2022|here]].
<br /><small>If you want to subscribe/unsubscibe this newsletter, click [[:m:CIS-A2K/Reports/Newsletter/Subscribe|here]]. </small>
Thank you [[User:Nitesh (CIS-A2K)|Nitesh (CIS-A2K)]] ([[User talk:Nitesh (CIS-A2K)|talk]]) 12:23, 19 July 2022 (UTC)
<small>On behalf of [[User:Nitesh (CIS-A2K)]]</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:Titodutta/lists/Indic_WS_VPs&oldid=23000588 पर मौजूद सूची का प्रयोग कर के User:Nitesh (CIS-A2K)@metawiki द्वारा भेजा गया सन्देश -->
== Invitation to join the fifth Wikisource Triage meeting (18th August 2022) ==
Hello fellow Wikisource enthusiasts!
We are the hosting the fifth [[:m:Wikisource Triage meetings|Wikisource Triage meeting]] on '''18th August 2022 at 4 PM UTC / 9:30 PM IST''' ([https://zonestamp.toolforge.org/1660838411 check your local time]) according to the [https://wudele.toolforge.org/wIztQjaxX1l5qy3A wudele poll] and also based on the previous feedback to have a Europe-Americas friendly meeting.
As always, you don't have to be a developer to participate in these meetings but the focus of these meetings is to improve the Wikisource infrastructure.
If you are interested in joining the meeting, kindly leave a message on '''sgill@wikimedia.org''' and we will add you to the calendar invite.
Meanwhile, feel free to check out [[:m:Wikisource Triage meetings|the page on Meta-wiki]] and suggest any other topics for the agenda.
Regards
[[:m:User:SWilson (WMF)|Sam Wilson (WMF)]] and [[:m:User:SGill (WMF)|Satdeep Gill (WMF)]]
<small> Sent using [[सदस्यः:MediaWiki message delivery|MediaWiki message delivery]] ([[सदस्यसम्भाषणम्:MediaWiki message delivery|सम्भाषणम्]]) १५:०५, १५ आगस्ट् २०२२ (UTC)</small>
<!-- https://meta.wikimedia.org/w/index.php?title=User:SGill_(WMF)/lists/WS_VPs&oldid=23314792 पर मौजूद सूची का प्रयोग कर के User:SGill (WMF)@metawiki द्वारा भेजा गया सन्देश -->
ro5sjrf0ekzptn90v6tt5ceyhbsecj9
मत्स्यपुराणम्/अध्यायः ६
0
5854
343497
45041
2022-08-15T23:27:07Z
Puranastudy
1572
wikitext
text/x-wiki
{{मत्स्यपुराणम्}}
<poem><span style="font-size: 14pt; line-height: 200%">
कश्यपान्वयवर्णनम्।
सूत उवाच।
कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्र पौत्रकान्।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा।। ६.१ ।।
सुरभिर्विनता तद्वत्ताम्रा क्रोधवशा इरा।
कद्रूर्विश्वा मुनिस्तद्वत्तासां पुत्रान्निबोधत।। ६.२ ।।
तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः।
वैवस्वतेऽन्तरे चैते आदित्या द्वादशस्मृताः।। ६.३ ।।
इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणो यमः।
विवस्वान् सवितापूषा अंशुमान् विष्णुरेव च ।। ६.४ ।।
एते सहस्रकिरणा आदित्या द्वादश स्मृताः।
मारीचात् कश्यपादाप पुत्रानदितिरुत्तमान्।। ६.५ ।।
भृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः।
एते देवगणा विप्राः प्रतिमन्वन्तरेषु च।। ६.६ ।।
उत्पद्यन्ते प्रलीयन्ते कल्पेकल्पे तथैव च।
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्।। ६.७ ।।
हिरण्यकशिपुञ्चैव हिरण्याक्षं तथैव च।
हिरण्यकशिपोस्तद्वज्जातां पुत्रचतुष्टयम्।। ६.८ ।।
प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च।
प्रह्लादपुत्र आयुष्मान् शिविर्वाष्कल एव च।। ६.९ ।।
विरोचनश्चतुर्थश्च स बलिं पुत्रमाप्तवान्।
बलेः पुत्रशतं त्वासीद् बाणज्येष्ठं ततो द्विजाः।। ६.१० ।।
धृतराष्ट्रस्तथा सूर्यश्चन्द्रश्चन्द्रांशुतापनः।
निकुम्भनाभो गुर्वक्षः कुक्षिभीमो विभीषणः।। ६.११ ।।
एवमाद्यास्तु बहवो बाणज्येष्ठा गुणाधिकाः।
बाणः सहस्रबाहुश्च सर्वास्त्रगणसंयुतः।। ६.१२ ।।
तपसा तोषितो यस्य पुरे वसति शूलभृत्।
महाकालत्वमगमत्साम्यं यश्च पिनाकिनः।। ६.१३ ।।
हिरण्याक्षस्य पुत्रोऽभूदुलूकः शकुनिस्तथा।
भूतसन्तापनश्चैव महानाभस्तथैव च।। ६.१४ ।।
एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः।
महाबला महाकाया नानारूपा महौजसः।। ६.१५ ।।
दनुः पुत्रशतं लेभे कश्यपाद् बलदर्पितम्।
विप्रचित्तिः प्रधानोऽभूद्येषां मध्ये महाबलः।। ६.१६ ।।
द्विमूर्द्धा शकुनिश्चैव तथा शङ्कुशिरोधरः।
अयोमुखः शम्वरश्च कपिशो नामतस्तथा।। ६.१७ ।।
मारीचिर्मेघवांश्चैव इरा गर्भशिरास्तथा।
विद्रावणश्च केतुश्च केतुवीर्यः शतह्लदः।। ६.१८ ।।
इन्द्रजित् सप्तजिच्चैव वज्रनाभस्तथैव च।
एकचक्रो महाबाहुर्वज्राक्षस्तारकस्तथा।। ६.१९ ।।
असिलोमा पुलोमा च विन्दुर्वाणो महासुरः।
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोः सुताः।। ६.२० ।।
स्वर्भानोस्तु प्रभा कन्या शची चैव पुलोमजा।
उपदानवी मयस्यासीत्तथा मन्दोदरी कुहूः।। ६.२१ ।।
शर्मिष्ठा सुन्दरी चैव चन्द्रा च वृषपर्वणः।
पुलोमा कालका चैव वैश्वानरसुते हि ते।। ६.२२ ।।
बह्वपत्ये महासत्वे मारीचस्य परिग्रहे।
तयोः षष्टिसहस्रापि दानवानामभूत्पुरा।। ६.२३ ।।
पौलोमन् कालकेयांश्च मारीचोऽजनयत्पुरा।
अवध्या येऽमराणां वै हिरण्यपुरवासिनः।। ६.२४ ।।
चतुर्मुखाल्लब्धवरास्ते हता विजयेन तु।
विप्रचित्तिः सैहिकेयान् सिंहिकायामजीजनत्।। ६.२५ ।।
हिरण्यकशिपोर्ये वै भागिनेयास्त्रयोदश।
व्यंसः कल्पश्च राजेन्द्र! नलो वातापिरेव च।। ६.२६ ।।
इल्वलो नमुचिश्चैव श्वसृपश्चाजनस्तथा।
नरकः कालनाभश्च सरमाणस्तथैव च।। ६.२७ ।।
कालवीर्यश्च विख्यातो दनुवंशविवर्धनाः।
संह्लादयस्य तु दैत्यस्य निवातकवचाः स्मृताः।। ६.२८ ।।
अबध्याः सर्वदेवानां गन्धर्वोरगरक्षसाम्।
ये हता भर्गमाश्रित्य त्वर्जुनेन रणाजिरे।। ६.२९ ।।
षट्कन्या जनयामास ताम्रा मारीचबीजतः।
शुकी श्येनी च भासी च सुग्रीवी गृध्रिका शुचिः।। ६.३० ।।
शुकी शुकानुलूकांश्च जनयामास धर्मतः।
श्येनी श्येनांस्तथा भासी कुररानप्यजीजनत्।। ६.३१ ।।
गृध्री गृध्रान् कपोतांश्च पारावतविहङ्गमान्।
हंससारसक्रौञ्चांश्च प्लवान् शुचिरजीजनत्।। ६.३२ ।।
अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत्।
एषताम्रान्वयः प्रोक्तो विनतायां निबोधत।। ६.३३ ।।
गरुडः पततां नाथो अरुणश्च पतत्त्रिणाम्।
सौदामिनी तथा कन्या येयं नभसि विश्रुता।। ६.३४ ।।
सम्पातिश्च जटायुश्च अरुणस्य तु तावुभौ।
सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चापि विश्रुतः।। ६.३५ ।।
जटायुषः कर्णिकारः शतगामी च विश्रुतौ।
सारसो रज्जुबालश्च भेरुण्डश्चापि तत्सुताः।। ६.३६ ।।
तेषामनन्तमभवत् पक्षिणां पुत्र पौत्रकम्।
सुरसायाः सहस्रन्तु सर्पाणामभवत्पुरा।। ६.३७ ।।
सहस्रशिरसाङ्कद्रूः सहस्रञ्चापि सुव्रत!।
प्रधानास्तेषु विख्याताः ष़ड्विंशतिररिन्दम।। ६.३८ ।।
शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः।
धनञ्चयमहानील पद्माश्वतरतक्षकाः।। ६.३९ ।।
एलापत्रमहापद्मधृतराष्ट्रबलाहकाः।
शङ्खपाल---महाशङ्ख--पुष्पदंष्ट्र--शुभाननाः।। ६.४० ।।
शङ्करोमा च बहुलो वामनः पाणिनस्तथा।
कपिलोदुर्मुखश्चापि पतञ्जलिरितिस्मृताः।। ६.४१ ।।
एषामनन्तमभवत् सर्वेषां पुत्र पौत्रकम्।
प्रायशो यत् पुरा दग्धं जनमेजयमन्दिरे।। ६.४२ ।।
रक्षोगणं क्रोधवशा स्वनामानमजीजनत्।
दंष्ट्रिणां नियुतं तेषां भीमसेनादगात् क्षयम्।। ६.४३ ।।
रुद्राणाञ्च गणं तद्वद् गोमहिष्यो वराङ्गनाः।
सुरभिर्जनयामास कश्यपात् संयतव्रता।। ६.४४ ।।
मुनिर्मुनीनाञ्च गणं गणमप्सरसां तथा।
तथा किन्नरगन्धर्व्वानरिष्टाऽजनयदत् बहून्।। ६.४५ ।।
तृण वृक्ष लता गुल्ममिरा सर्वमजीजनत्!।
विश्वा तु यक्ष रक्षांसि जनयामास कोटिशः।। ६.४६ ।।
तत एकोनपञ्चाशन्मरुतः कश्यपाद्दितिः।
जनयामास धर्म्मज्ञान् सर्वानमरवल्लभान्।। ६.४७ ।।
</span></poem>
[[वर्गः:मत्स्यपुराणम्]]
68l4zcpco52xn4cv5bc7ryhj57unn5z
सदस्यसम्भाषणम्:Shubha
3
6240
343490
342874
2022-08-15T21:09:03Z
MediaWiki message delivery
1204
/* Tech News: 2022-33 */ नवीनविभागः
wikitext
text/x-wiki
== काचित् उपायकल्पना ==
शुभावर्या,
इदानीं यावत् नवीनग्रन्थस्य सम्पादनान्तरं, तस्य सामग्र्याः विकिस्रोतोपरि आरोपणानन्तरं ग्रन्थस्य या एकलसञ्चिका अभवत्, तस्याः स्थापनं अहं गूगल डांकुमेंट्स उपरि करोमि स्म। गूगल डांकुमेंट्स स्थानात् यः कश्चित् एकलसञ्चिकायाः अवापरोपणं कर्तु एच्छत्, सः स्वतन्त्रः आसीत्। किन्तु इदानीं अयं प्रक्रिया सरलं नास्ति। अवारोपणाय अनुमत्याः आवश्यकता भवति। किं भवत्याः संज्ञाने सञ्चिकायाः आरोपणाय अन्यः कोपि स्थलः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०३, २५ जुलै २०२२ (UTC) puranastudy
::::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, अस्मिन् विषये मम ज्ञानं नास्ति | अन्ये संगणकतज्ञाः मार्गदर्शनं कुर्युः | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३०, २६ जुलै २०२२ (UTC)
नमस्ते शुभे महोदये,
अहम् अरुणः नाम अमेरिकदेशीयः अभियन्त्री। एतानि सर्वाणि पुस्तकानि दृष्ट्वा, यानि त्वया अन्यैः च विकिस्रोतसि लिखितानि संशोधितानि च, परमाम् एव प्रीतिम् आगतः अस्मि। मम प्रीतस्य तु एका शङ्का संभूता, यत् विकिस्रोतः सुसमर्थम् अपि सत् दुरवगम्यं लौकिकजनैः.। अहम् अपि, संगणकाभियन्त्री सन् अपि, एतत् सर्वं पश्यन् मूढः इव तिष्ठामि। अतः एषा एवे मम उपायकल्पना: "user interface" इति सरलीक्रियेत अन्यस्मिन् कस्मिंश्चित् जालदेशे इति। अस्मिन् सरलीकृते, सम्पादक-जनसंख्या द्विगुणा दशगुणा वा भवेत् इति मन्ये। अपि च, लेखन-संशोधन-आदि-कार्याणि वेगतरं क्रियेरन् इति आशा। तद् अहं यथोक्तम् औपयिकं जलदेशं रचयितुम् इच्छामि।
"हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा" इति एतेन भवतीम् एव पृच्छामि, यद्वा यथोक्तः उपायः साफल्यम् अव्यर्थतां च गच्छेत् यदि वा न।
[[सदस्यः:अरुणः|अरुणः]] ([[सदस्यसम्भाषणम्:अरुणः|सम्भाषणम्]]) ००:१४, २४ सेप्टेम्बर् २०२१ (UTC)
:: नमस्ते [[सदस्यः:अरुणः|अरुण]]वर्य, भवतः सन्देशं पठित्वा सन्तोषः अनुभूतः । निश्चयेन एतादृशः प्रयासः करणीयः अस्ति । अस्मिन् विषये चर्चां कर्तुम् अत्र लेखितुमर्हति - मम जिमैल् - shubhazero - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:१२, २५ सेप्टेम्बर् २०२१ (UTC)
==शीर्षकाः ==
शुभावर्या,
मया अद्य यः संदेशः प्रेषितः अस्ति, तत् केनापि कारणेण अन्येभः संदेशैः सह मिश्रितमस्ति। पुनः प्रेषयामि -
विकिस्रोतस्य मुख्यपृष्ठे वेदाः शीर्षके उपवेदाः संज्ञकःः एकः पृष्ठः अस्ति -
[https://sa.wikisource.org/s/7ao उपवेदाः]
तस्मिन् पृष्ठे धनुर्वेदः शीर्षकः उपलब्धः अस्ति। किन्तु न स्थापत्यवेदः(शिल्पशास्त्रः)। अस्य नियोजनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy
अपि च, यस्य पृष्ठस्य भवता अद्य अपलोपनं कृतमस्ति, तत् मम संगणके विकृतरूपे इदानीमपि दृष्यमानः अस्ति, न पूर्णरूपेण अपाकृतः अस्ति। अहं गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ७१-७५ शीर्षकस्य पृष्ठस्य निर्माणं कर्तुमिच्छामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy
शुभावर्या,
नारदपुराणे [https://sa.wikisource.org/s/4zs १.५६] सप्तशताधिकाः श्लोकाः सन्ति। तेषां उपशीर्षकेषु विभाजनाय किं कूटसंकेतः अस्ति, येन उपशीर्षकाः पाठस्य अंगाः न भवेयुः, यदा माऊस शीर्षकोपरि स्पर्शं करोति, तदैव ते दृष्टिगतानि भवेयुः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २०:०८, ५ जुलै २०२१ (UTC)puranastudy
:::नमस्ते, मया किं करणीयमिति न ज्ञातम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:३०, ६ जुलै २०२१ (UTC)
==सामवेदः==
शुभावर्या,
यदाकदा अहं सामगानस्य संचिकायाः आरोपणं विकिमीडिया उपरि करोमि। अयं सामगानं ध्वानिक संचिकारूपे अस्ति। अयं न मया कृतं गानमस्ति, अपितु तंजौरनगरात् श्री सीतारमणेन कृतमस्ति। यदा अस्य आरोपणं अहं विकिमीडिया उपरि करोमि, तदा अहं वचनं ददामि यत् अयं मम कृतिरस्ति। नायं सत्यः। अस्य कः विकल्पः अस्ति। श्री सीतारमणः कथयति यत् तेन अस्य गानं सम्पूर्णविश्वे प्रचारप्रसारहेतु कृतमस्ति। अतएव, तस्य संग्रहात् अंशं गृहीत्वा विकिमीडिया उपरि स्थापनं दोषपूर्णं नास्ति। किन्तु मम कृति अपि अयं नास्ति। अस्य किं विकल्पः अस्ति। विकिमीडिया विकल्परूपेण कर्तापक्षतः ईमेलस्य अपेक्षा करोति यत् तेन अस्य सर्वाधिकारः विकिमीडियाहेतु प्रदत्तः अस्ति। किन्तु मम संदर्भे अयं संभवं नास्ति यत् श्री सीतारमणतः शपथपत्रग्रहणं सम्भवं अस्ति। श्री जी.के. सीतारमणस्य दूरभाषः 07639588146 अस्ति। अहं तेन सह हिन्दीभाषायां वार्तालापं करोमि। तस्य निवाससंकेतः - श्री जी.के. सीतारामन,
श्री वेंकटाद्रि विद्यापीठम् ट्रस्ट, 2/205, अग्रहारम्, कालांचेरी, तंजोर
613504
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १७:३६, २९ एप्रिल् २०२० (UTC)puranastudy
शुभा महोदया,
सामवेदस्य सामस्य मया केनापि प्रकारेण नवीनपृष्ठः सर्जितः अस्ति।
https://sa.wikisource.org/s/1sjv
प्रश्नमस्ति - यानि सामगानानि सन्ति, ते बिम्बरूपेण सन्ति। तेषां लिप्यान्तरणं संभवं नास्ति। सर्वेषां सामानां बिम्बानां प्रकाशनं विकिसोर्स उपरि केन प्रकारेण भवितुं शक्यते। किं तेषां बिम्बानां पृथक् - पृथक् अपलोडिंग विकिमीडिया कामन्स उपरि करणीयमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १५:४४, ३१ मई २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] उत्तरम् ईपत्रद्वारा प्रेषितमस्ति । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:०२, ४ जून २०१९ (UTC)
शुभा महोदया,
यथा भवान् जानाति, सामवेदसंहितायाः यः गेयभागमस्ति, यथा प्राकृतगेय एवं ऊहगानम्, तस्य युनिकोड रूपान्तरणम् संभवं नास्ति। केन प्रकारेण एषां ग्रन्थानां समावेशं संस्कृतविकिसोर्स उपरि संभवं अस्ति। यदि तेषां समावेशं भवेत्, तर्हि यदा - कदा यानि अन्येभ्यः गीतानि सामानि अहं प्रापयामि, तेषां स्थापनं समुचित स्थाने संभवं भवेत्। अपि च, विकिमीडिया कांमन्स उपरि सामवेदस्य पृथक् समूहस्य सृजनस्य आवश्यकता अस्ति। अहं समूहसृजनं न जानामि। अपि च, सोमयागस्य अपि पृथक् समूहसृजनस्य आवश्यकता अस्ति।
[[सदस्यः:puranastudy|puranastudy]][[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 24-3-2019
शुबा महोदया,
भवतः उत्तरं तदैव उपयुक्तं यदा समूहः पूर्वमेव वर्तते। किन्तु यदा नवीनसमूहस्य सृजनस्य आवश्यकता भवति, तदा काठिन्यं अस्ति। उदारहणार्थं, तार्क्ष्यसाम(https://commons.wikimedia.org/wiki/File:%E0%A4%A4%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BE%E0%A4%AE_Eagle_chant.ogg) अस्य वर्गीकरणं अहं सामवेद वर्गे कर्तुमिच्छामि, किन्तु अयं वर्गः संप्रति उपलब्धं नास्ति। अतएव, कृपया सामवेदः एवं सोमयागः एतयोः द्वयोः वर्गयोः भवान् सृजनं कर्तुं शक्यसे।
[[सदस्यः:puranastudy|puranastudy]][[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 25-3-2019
::[[सदस्यः:puranastudy|puranastudy]] महोदय, वर्गद्वयमपि मया कृतमस्ति | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:२३, २६ मार्च २०१९ (UTC)
==शब्दान्वेषणम् ==
शुभावर्या,
विकिस्रोतस्य मुख्यपृष्ठे दक्षिणपार्श्वे यः अन्विष्यताम् संज्ञकः आयतः अस्ति, तत्र यदि देवनागरीकुंजीपटलः अपि स्थाप्यन्ते, तर्हि उत्तमं भवेत्, यथा निम्नलिखितजाले -
http://sanskrit.jnu.ac.in/vedanta/index.jsp?lex=%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4-%E0%A5%AC-%E0%A5%A7%E0%A5%AE-%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5&itext=%E0%A4%AA%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B2&itrans=&lastChar=#result
सम्प्रति अहं विकिमीडिया कांमन्स उपरि बिम्बानां आरोपणे असमर्थः अस्मि। कारणं न जानामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:२२, ४ एप्रिल् २०२२ (UTC) puranastudy
:::::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिजालपुटे तु ctrl M नुदति चेत् देवनागर्या लेखितुम् अवकाशः भवति । पार्थक्येन दातुम् अवसरः नास्ति । विकिमीडियापृष्ठे किमर्थम् आरोपणं न शक्यते इति कारणं न सूच्यते किम् ? - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:०१, ४ एप्रिल् २०२२ (UTC)
<inputbox>
type=fulltext
prefix=शतपथब्राह्मणम्
break=no
width=10
searchbuttonlabel=शतपथब्राह्मणम् शोधः
</inputbox>
शुभा महोदया,
उपरिलिखितं इनपुट बांक्सद्वारा केवलं पूर्णशब्दस्य अन्वेषणं भवति। शब्दांशस्य अन्वेषणाय अस्मिन् कानि परिवर्तनानि कर्तुं शक्यन्ते।- ::[[सदस्यः:puranastudy|puranastudy]] 9-4-2018
::::शब्दांशस्य अन्वेषणाय अधुना व्यवस्था न विद्यते [[सदस्यः:puranastudy|puranastudy]] महोदय । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:३३, १३ अप्रैल २०१८ (UTC)
==ध्वानिक फाईल==
शुभा महोदया,
अहं यागस्य गानसम्बन्धी फाइलानां उपारोपणं विकिसोर्सोपरि कर्तुमिच्छामि। विकिमीडिया कांमन्स उपरि ये ध्वानिक फाईलाः सन्ति, तेषु ध्वनिः नास्ति। केन कारणेन, अहं न जानामि। अयं कोपि मम त्रुटिरपि भवितुं शक्यते। यदि भवान् अस्मिन् विषये जानासि, तर्हि सूचयतु। अपि च, सामवेदस्य ये पृष्ठाः विकिसोर्सोपरि सन्ति, ते सर्वे आंडियो फाईल सह समृद्धाः भवितुं अर्हन्ति। सामवेदस्य गानस्य फाईल मम संग्रहे अस्ति, किन्तु तस्य सर्वाधिकारः केन प्रकारेण प्रापणीयं अस्ति, न जानामि। - ::::[[सदस्यः:puranastudy|puranastudy]] 2-4-2018
:::[[सदस्यः:puranastudy|puranastudy]] महोदय, wiki commons मध्ये भवता योजितानां संचिकानां सम्पर्कसूत्रं (link) यच्छतु । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०५, ३ अप्रैल २०१८ (UTC)
शुभा महोदया,
विकिकांमन्स उपरि मया योजिताः संचिकानां संपर्कसूत्रं puranastudy अस्ति। किन्तु तासां मध्ये कोपि संचिका आडियो नास्ति। विकिकांमन्स उपरि ये अन्या आडियो संचिकाः सन्ति, मम संज्ञाने तेषु आडियो उपलब्धा नास्ति, यद्यपि आडियो उपकरणस्य चिह्नं अस्ति। :::[[सदस्यः:puranastudy|puranastudy]] 3-4-2018
::: महोदय, संचिकानां link प्रेषयतु । अन्यथा अन्वेषणं कष्टसाध्यम् । सम्पर्कसूत्रं puranastudy इति न । योजकस्य नाम तत् । यत् योजितं तस्य link पृष्ठस्य उपरि भवति । तत् प्रेष्यते चेत् द्रष्टुं शक्नोमि । --[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५५, ३ अप्रैल २०१८ (UTC)
==नवीन संस्कृतविकिसोर्सम्?==
शुभा महोदया,
अंतर्जाले गूगल सर्चमध्ये अहं विकिसोर्सस्य नवीनं रूपं पठामि -
[https://sa.m.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D विकिसोर्स]
किमिदं मिरर साईट अस्ति
[[सदस्यः : puranastudy]]
13-2-18
::[[सदस्यः:puranastudy|puranastudy]] सत्यं खलु महोदय ! अहं प्रथमवारं पश्यन्ती अस्मि । विचारणीयम् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:०५, १६ फरवरी २०१८ (UTC)
::::[[सदस्यः:puranastudy|puranastudy]] m stands for mobile version. It is the mobile version on sa wikisource. [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४५, १७ फरवरी २०१८ (UTC)
किन्तु मोबाईल संस्करणं अत्यन्तं अपूर्णमस्ति। न सर्वे पृष्ठाः तत्र दृश्यन्ते।
[[सदस्यः : puranastudy]]
17-2-18
==अथर्ववेदः ==
शुभा महोदया,
निम्नलिखित पृष्ठे अथर्ववेदस्य पृष्ठस्य उल्लेखं नास्ति। कृपया समीचीनं कुरु -
https://sa.wikisource.org/s/a9y
- [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 30-9-17
::[[सदस्यः:puranastudy|महोदय]] सम्यक् कृतम् । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२३, २ अक्तूबर २०१७ (UTC)
शुभा महोदया,
पृष्ठोपरि अथर्ववेदस्य शौनकसंहितायाः स्थापनान्तरं पैप्पलाद संहितायाः स्थापना अपि वांछनीयमस्ति। अपि च, अथर्वपरिशिष्टः ग्रन्थस्य अपि स्थापना वाञ्छितमस्ति। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 3-10-17
:::[[सदस्यः:puranastudy|महोदय]] भवतः अपेक्षा का इति न ज्ञातम् । मया किं करणीयमस्ति ? कृपया सूच्यताम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४९, ३ अक्तूबर २०१७ (UTC)
शुभा महोदया,
मम सुझावमस्ति यत् [https://sa.wikisource.org/s/r04 पैप्पलाद संहिता] अपि अथर्ववेद एव अस्ति। अतएव, अथर्ववेद पृष्ठे शौनकीय अथर्ववेद संहिता साकं अस्य उल्लेखमपि वांछनीयं भविष्यति। अपि च, [https://sa.wikisource.org/s/171i अथर्वपरिशिष्टः] ग्रन्थस्य उल्लेखमपि अस्मिन् पृष्ठे विचारणीयमस्ति। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 3-10-17
::::[[सदस्यः:puranastudy|महोदय]] तच्च कार्यं कृतम् । पृष्ठस्य अधः वर्गः इति दृश्यते खलु ? तत्र अथर्ववेदः इति लिख्यते चेत् तत् पुष्ठम् अथर्ववेदस्य वर्गे उपलभ्यते । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३२, ४ अक्तूबर २०१७ (UTC)
शुभा महोदया,
अयं मञ्जुलमस्ति। भवान् कथयसि अतएव पृष्ठस्याधः वर्ग शब्दस्य हेतुः बोधनीयं अस्ति। इदानीं तावत् अहं वर्गस्य हेतुं नाजानत्। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 4-10-17
==शीर्षफलकस्य त्रुटिः ==
शुभा महोदया,
निम्नलिखितेषु पृष्ठेषु शीर्षफलके ऋषीणां दीर्घसूच्याः द्विरावर्तनं अस्ति। न केनापि प्रकारेण अस्य लोपं भवति।-
https://sa.wikisource.org/s/13i3
https://sa.wikisource.org/s/13h2
- विपिन कुमारः [[सदस्यः : puranastudy]] २३-९-२०१७
::[[सदस्यः:puranastudy|महोदय]] ऋषीणां दीर्घसूच्याः द्विरावर्तनं - नाम किम् ? किं भवेत् ? कस्य लोपं कर्तुम् इच्छति ? सम्पाद्यताम् इत्यत्र गत्वा परिवर्त्य रक्ष्यते चेत् लोपः भवेदेव खलु ? -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३३, २५ सितम्बर २०१७ (UTC)
शुभा महोदया,
निम्नलिखित पृष्ठे -
https://sa.wikisource.org/s/13i3
यदि शीर्ष फलके लेखक स्थाने अहं सप्तर्षीणां सम्पूर्ण नामानि लिखामि, तर्हि नामानां द्विरावर्तनं भवति, यथा इदानीं अस्ति। अनेन कारणेन अहं ऋषीणां नामानि लेखक स्थानं त्यक्त्वा नोट स्थाने दातुं बाध्यः अस्मि। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] --25-9-2017
::[[सदस्यः:puranastudy|महोदय]] अधुना समस्या अवगता । काचित् तान्त्रिकी समस्या विद्यते । सा पङ्क्तिः भवता अधः यथा लिखितं तथैव इदानीं भवतु । समस्यां परिहर्तुं प्रयत्नं करोमि । ततः सम्यक् भवति । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:४८, २६ सितम्बर २०१७ (UTC)
--------------------
शुभा महोदया,
लक्ष्मीनारायसंहिता(खण्डः १) ५८६ अध्यायस्य पृष्ठस्य उपयोगः ५७१ अध्यायहेतुकृतमस्मि। --
https://sa.wikisource.org/s/1tt8
अतएव, अध्यायः ५८६ हेतु नवीनपृष्ठस्य रचनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:४२, २८ जुलाई २०१९ (UTC)puranastudy
::::[[सदस्यः:puranastudy|महोदय]] अधुना समस्या परिहृता अस्ति । अत्र विषयान् योजयितुमर्हति - https://sa.wikisource.org/s/1tto -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३७, २९ जुलाई २०१९ (UTC)
==शीर्षक पुनःपरिवर्तनम्==
शुभावर्या,
निम्नलिखित उपवेदाः शीर्षकस्य पुटे -
https://sa.wikisource.org/s/7ao
स्थापत्यवेदः/शिल्पशास्त्रः शीर्षकः सर्जनीयमस्ति। अद्य मया काश्यपशिल्पशास्त्रम् ग्रन्थस्य उपारोपणं पीटर फैन्ड्सस्य वैबपृष्ठतः गृहीत्वा कृतमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:००, १७ आगस्ट् २०२१ (UTC)puranastudy
शुभावर्या,
निम्नलिखितपुटे अनावश्यकाः परिवर्तनाः संजाताः। अतएव, अस्य लोपनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४८, ८ आगस्ट् २०२१ (UTC) puranastudy
::: नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, कस्य पृष्ठस्य किं परिवर्तनं करणीयमिति सूचयतु महोदय । करिष्यामि । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४९, ८ आगस्ट् २०२१ (UTC)
क्षम्यताम्। प्रमादवशात् पृष्ठस्य निर्देशाः विस्मृताः सन्ति। अयमस्ति -
https://sa.wikisource.org/s/2ien
अत्र केनापि कारणेन अध्यायाः ६६-७० एवं ७१-७५ मिश्रीभूताः सन्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४८, ८ आगस्ट् २०२१ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] अपाकृतमस्ति महोदय ! - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:५८, ८ आगस्ट् २०२१ (UTC)
शुभावर्या,
इदानीमपि पुटस्य मिश्रणस्य समस्यायाः समाधानं न जातः । निम्नलिखितपृष्टस्य अपि अपाकरणं अपेक्षितमस्ति -
https://sa.wikisource.org/s/2iep
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:१६, ८ आगस्ट् २०२१ (UTC)puranastudy
::::[[सदस्यः:Puranastudy|Puranastudy]] अपाकृतमस्ति महोदय ! -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४५, १७ आगस्ट् २०२१ (UTC)
शुभा महोदया,
निम्नलिखित पृष्ठस्य शीर्षकस्य पुनः आद्यास्थिति अपेक्षितमस्ति-
[https://sa.wikisource.org/s/148l पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१]
तः
शाङ्खायन-श्रौतसूत्रम्
यदि अस्मिन् पृष्ठे अन्य कोपि पृष्ठः सम्बद्धः अस्ति, तदपि निरीक्षणीयमस्ति।
यद्यपि शाङ्खायन एवं श्रौतसूत्रम् शब्दानां संयोजनम् मया पूर्वपरिपाट्यानुसारेण कृतमस्ति, किन्तु कोपि पाठकः अन्वेषणे शांखायन श्रौत सूत्र शब्दस्य एव टंकणं करिष्यति, न शांखायन-श्रौतसूत्रम्। अतएव शीर्षकं विचारणीयमस्ति।
विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
:: कृतमस्ति [[सदस्यः : puranastudy]]महोदय । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:१२, १८ अगस्त २०१७ (UTC)
कृपया पुनिर्निरीक्ष्यताम्। मम तन्त्रे शीर्षकं पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१ एव द्रष्टमस्ति। पृष्ठम्: प्रत्ययस्य अपेक्षा मुख्यम्: प्रत्ययस्य आवश्यकता अस्ति। - विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
::: [[सदस्यः : puranastudy|puranastudy महोदय !]] समीचीनं पृष्ठम् अत्र विद्यते - https://sa.wikisource.org/s/148s अन्यानि पृष्ठानि पुनर्निर्दिष्टानि (redirected). एतत् द्वारा ”शांखायन श्रौत सूत्र” शीर्षकं लिख्यते चेदपि समीचीनं पृष्ठं प्राप्नुवन्ति । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०९:३६, १८ अगस्त २०१७ (UTC)
==फोण्टपरिवर्तनम्==
शुभा महोदया,
निम्नलिखितस्य पृष्ठस्य रचना श्री अनुनादसिंहेन फोण्टपरिवर्तकेन कृतमस्ति -
[https://sa.wikisource.org/s/9qe बौधायन शुल्बसूत्रम्]
अहमपि ज्ञातुमिच्छामि एष फोण्टपरिवर्तनं केन प्रकारेण भवति। यदि अहं जानामि, तर्हि बौधायन श्रौतसूत्रस्य प्रकाशनं सुलभं भवेत्। - विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
--------
विकिस्रोतस्य वर्णलेखः(फोण्ट)
शुभा महोदया, यथा भवान् माम् सूचितवती आसीत्, विकिस्रोतस्य वर्णलेखः(फोण्टः) लोहितः अस्ति। किन्तु लोहित अथवा मंगल फोण्टे अहं निम्नलिखितशब्दस्य विकिस्रोतस्य पृष्ठोपरि अनुकरणं- लेपनं(कापी-पेस्ट) कर्तुं अशक्तः अस्मि--
सगर्भ्यो ऽनु ।
अस्य विकृतरूपं अयमस्ति --
सगर्योि ऽनु स
द्वितीयमुदाहरणम् -
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि
ध्रुवक्षितिर्रु सवयोनिर्ध्रुवासि
तृतीयम् --
धन्वकृद्भ्यश्च (शुद्धं)
धन्वकृद्य्॥श्च (अनुकृति - लेपनम्)
एवं प्रकारेण बहवः शब्दाः सन्ति येषां अनुकरण-लेपनं विकृतं भवति। मैत्रायणी संहिता विकृत अनुकरण-लेपनशब्देभ्यः पूरिता अस्ति। तत्र मया लेपनं मंगल वर्णलेखतः कृतमस्ति। किन्तु इदानीं लोहितोपि शुद्धलेपनकर्तुं अशक्तः अस्ति। अस्य किं उपायः अस्ति। Puranastudy (सम्भाषणम्) [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:३८, ३१ जुलाई २०१९ (UTC)puranastudy
स्तुतशस्रैःाप (अशुद्धं) स्तुतशस्त्रैः (शुद्धं) - ऋ. [[ऋग्वेदः सूक्तं १०.१३०|१०.१३०.४]].। भवतः निदर्शनार्थं मया न शोधितं।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २०:३९, १ अगस्त २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] नमस्ते, विषयेऽस्मिन् अस्माकं ज्ञानं नास्ति । अत्र विचारितवती । अन्ये अपि न जानन्ति । क्षम्यताम् । भवता कथं कार्यं क्रियते - कार्यप्रक्रिया- मया न ज्ञाता । अनुनादसिंहस्य एव सम्पर्कं कर्तुं शक्नोति चेत् समीचीनं स्यात् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:४८, २ अगस्त २०१९ (UTC)
==विसर्गः==
शुभा महोदया,
विसर्गस्य पुनरुल्लेखनं कस्मिन् संदर्भे अस्ति। नायं [[ऋग्वेदः मण्डल १|ऋग्वेदस्य संदर्भे]] प्रतीयते। - विपिन कुमारः [[सदस्यः : puranastudy]] २४-७-१७
==Wikisource Index Interface Translations==
Dear community members,
Considering the recent improvements taking place on Sanskrit Wikisource, I would like to include '''Indexing''' of sa-wikisource and need suggestions on the translations made by me for the Interface messages... The major of these are the 4 namespaces that need your approval..
:# Index: - अनुक्रमणिका
:# Index talk: - अनुक्रमणिकासंवादः
:# Page: - पुटम्
:# Page talk: - पुटसंवादः
:[[योजकः:Sbblr0803|अभिरामः]] ०७:१०, २९ नवम्बर् २०११ (UTC)
::::अयम् अनुवादः समीचीनः विद्यते । अग्रे अनुवर्तताम् । [[योजकः:Shubha|शुभा]] ०८:५७, २९ नवम्बर् २०११ (UTC)
Leave your comments [http://sa.wikisource.org/wiki/Wikisource:%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D here] please... Sorry for not writing that line earlier
== [[Special:Upload]] ==
On [https://meta.wikimedia.org/w/index.php?title=User_talk:Nemo_bis&oldid=prev&diff=10235438], [[Special:Upload]] works, it asks sysop permission; same on [[w:Special:Upload]]. What's the problem? Hope this helps, [[योजकः:Nemo bis|Nemo bis]] ([[योजकसम्भाषणम्:Nemo bis|सम्भाषणम्]]) ०५:१६, १८ अक्तूबर २०१४ (UTC)
बोधायन गृह्यसूत्रम्
शुभा महोदया,
कृपया नामपरिवर्तनं (बौधायन) निरस्तीकरणीयम्
संदर्भसुविधा हेतु अहं गृह्यसूत्रस्य विभाजनं कर्तुमिच्छामि। विभाजनस्य रूपरेखा पृष्ठे विद्यते। कृपया सहमति प्रेष्यताम्। - विपिन
== Translating the interface in your language, we need your help ==
<div lang="en" dir="ltr" class="mw-content-ltr">Hello Shubha, thanks for working on this wiki in your language. [http://laxstrom.name/blag/2015/02/19/prioritizing-mediawikis-translation-strings/ We updated the list of priority translations] and I write you to let you know. The language used by this wiki (or by you in your preferences) needs [[translatewiki:Translating:Group_statistics|about 100 translations or less]] in the priority list. You're almost done!
[[Image:Translatewiki.net logo.svg|frame|link=translatewiki:|{{int:translateinterface}}]]
Please [[translatewiki:Special:MainPage|register on translatewiki.net]] if you didn't yet and then '''[[translatewiki:Special:Translate/core-0-mostused|help complete priority translations]]''' (make sure to select your language in the language selector). With a couple hours' work or less, you can make sure that nearly all visitors see the wiki interface fully translated. [[User:Nemo_bis|Nemo]] १४:०६, २६ अप्रैल २०१५ (UTC)
</div>
<!-- http://meta.wikimedia.org/w/index.php?title=Meta:Sandbox&oldid=12031713 पर मौजूद सूची का प्रयोग कर के User:Nemo bis@metawiki द्वारा भेजा गया सन्देश -->
== [[अनुक्रमणिका:ADictionaryOfSanskritGrammarByMahamahopadhyayaKashinathVasudevAbhyankar.djvu]] ==
Hi, This would be better on the English Wikisource. Regards, [[सदस्यः:Yann|Yann]] ([[सदस्यसम्भाषणम्:Yann|सम्भाषणम्]]) १५:४२, १३ अप्रैल २०१६ (UTC)
::Or would it be better on sa wiktionary ? Community must think and decide these issues. Regards, [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:३६, १४ अप्रैल २०१६ (UTC)
:::[[सदस्यः:Yann|Yann]]! Since it is in text form(deals with Samskrit) it is better if we have this in sa wikisource itself. ---[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:४३, १४ अप्रैल २०१६ (UTC)
==Sanskrut Wikisource near 10000 pages==
Hi Shubha, I could see Sanskrut Wikisource has completed 9850 pages and we are close for the magic number of 10000. Can we have some focussed work to reach this number as soon as possible. I am ready to help you in this... Thanks [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०५:३९, ७ अक्तूबर २०१६ (UTC)
: Hi Shubha, can you please call me on +91 97664 33201 regarding above topic? Thanks... [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०९:५५, १२ अक्तूबर २०१६ (UTC)
==Support==
Sir, Please support the event here [https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%BE:%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%87%E0%A4%B6%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D#.E0.A4.95.E0.A5.87.E0.A4.B0.E0.A4.B2.E0.A4.B0.E0.A4.BE.E0.A4.9C.E0.A5.8D.E0.A4.AF.E0.A4.B8.E0.A5.8D.E0.A4.AF_.E0.A4.B5.E0.A4.BF.E0.A4.B6.E0.A5.8D.E0.A4.B5.E0.A4.B5.E0.A4.BF.E0.A4.A6.E0.A5.8D.E0.A4.AF.E0.A4.BE.E0.A4.B2.E0.A4.AF.E0.A5.87_.E0.A4.B8.E0.A4.82.E0.A4.B8.E0.A5.8D.E0.A4.95.E0.A5.83.E0.A4.A4.E0.A4.B5.E0.A4.BF.E0.A4.95.E0.A4.BF-.E0.A4.95.E0.A4.BE.E0.A4.B0.E0.A5.8D.E0.A4.AF.E0.A4.B6.E0.A4.BE.E0.A4.B2.E0.A4.BE] and also comment please.--[[सदस्यः:Drcenjary|Drcenjary]] ([[सदस्यसम्भाषणम्:Drcenjary|सम्भाषणम्]]) १०:३२, १३ अक्तूबर २०१६ (UTC)
==Support==
Can you delete this article [[बालकाण्ड १३]]. Thanks... [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०८:३६, १७ अक्तूबर २०१६ (UTC)
::I am not an admin here. So I can't do it. -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४२, १७ अक्तूबर २०१६ (UTC)
==पृष्ठविषये==
[https://sa.wikisource.org/s/5j0 वेदाः]
शुभा महोदया,
केनापि उत्साही व्यवस्थापकेन उपरोक्तपुटस्य संपादनस्य अवरोधं कृतमस्ति। नायं उचितः। अवरोधकर्ता आर्यसमाजस्य अनुयायी प्रतीयते। पुरा पुटस्य यः सौंदर्यमासीत्, तेन सर्वं नष्टं कृतमस्ति। संपादनस्य अवरोधनं यदि मुखपुटेन यावत् सीमितं भवेत्, अयं उचितं भविष्यति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:३२, १३ जनवरी २०२० (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता सूचिते पुटे सम्पादनम् अवरुद्धं न दृश्यते । वर्गः:वेदाः - इत्यत्र सम्पादनस्य आवश्यकता अपि न भवति। अन्यत्र वेदाः इति वर्गे योजिताः चेत् तत् पृष्टम् अत्र स्वयं योजितं भवति। कुत्र सम्पादनं न शक्यते इति सूचयतु । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:४५, १३ जनवरी २०२० (UTC)
शुभा महोदया,
1 रोधनस्य उदाहरणं अस्मिन् पुटे दृश्यते --
[https://sa.wikisource.org/s/1wto कृष्णयजुर्वेदः]
मुख्यग्रन्थैः सह काठकब्राह्मणस्य उल्लेखनं संभवं नाभवत्। इदानीमपि अयं स्वतन्त्रः एव अस्ति।
{{ping|Puranastudy}} अत्र रोधनं किमपि न कृतम्। [[काठकब्राह्मणम्]] इति पुटे गत्वा <nowiki>[[वर्गः:कृष्णयजुर्वेदः]]</nowiki> इति योजनीयम्। [[सदस्यः:Soorya Hebbar|Soorya Hebbar]] ([[सदस्यसम्भाषणम्:Soorya Hebbar|सम्भाषणम्]]) ०९:३२, १४ जनवरी २०२० (UTC)
2. [https://sa.wikisource.org/s/5j0 वेदाः]
अस्मिन् पुटे ऋग्वेददेवतासूची एवं ऋग्वेदादिभाष्यभूमिकाशीर्षकौ असम्बद्धाः सन्ति। किं अहं अस्य शीर्षकस्य लोपने समर्थः अस्मि।
3. ब्राह्मणग्रन्थानां उल्लेखं सम्बद्धेषु वेदेषु सहैव अस्ति, न स्वतन्त्ररूपेण। मम अपेक्षा अस्ति यत् ब्राह्मणग्रन्थाः अपि मुख्यपुटे स्वतन्त्रउल्लेखं अर्हन्ति, न केवलं वेदविशिष्टेन सह।
4. सम्पादनरोधनं न केवलं मुख्यपुटस्य प्रथमचरणे सीमितं अस्ति, अपितु अयं रोधनं तृतीय-चतुर्थचरणयावत् विस्तृतः अस्ति। यदि अस्य आवश्यकता अस्ति, तर्हि स्वागतम्। यदि अज्ञानवशेन, तर्हि संशोधनीयम्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:१४, १३ जनवरी २०२० (UTC)puranastudy
[https://sa.wikisource.org/s/1wx1 नरेश गोयलः]
शुभा महोदया,
किं एतादृशाः पृष्ठाः विकिसोर्स उपरि उपयुक्ताः सन्ति। इदानीं अहं अन्यान्यपि एतादृशाः पुटाः विकिसोर्स उपरि पश्यामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४८, ११ दिसम्बर २०१९ (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, एतानि पृष्ठानि विकिपीडियायां योजनीयानि । क्रैस्ट्-महाविद्यालयस्य छात्राः अज्ञानेन अत्र योजितवन्तः । तान् सूचयितुं प्रयत्नं करोमि । एतादृशाः लेखाः दृश्यन्ते चेत् विकिपीडियालेखाः इति वर्गः इत्यत्र लिख्यते चेत् अन्ते सर्वाणि निष्कासयितुं शक्यन्ते । धन्यवादः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०७:३८, ११ दिसम्बर २०१९ (UTC)
शुभा महोदया,
किं अधोलिखितं पृष्ठं विकिसोर्सस्य अपेक्षा विकिपीडिया उपरि स्थानं ग्रहीतुं अर्हतः अस्ति -
[https://sa.wikisource.org/s/2zy सस्योपरि]
यद्यपि, विकिपीडिया अधिकारिणा श्री नाहलदवे साकं सहयोगं कठिनमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:२९, १८ नवम्बर २०१९ (UTC)
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, [https://sa.wikisource.org/s/a88 सम्भाषणसन्देशः] इत्यस्मिन् विद्यमानाः सर्वे अपि विषयाः तादृशाः एव । पत्रिकासु पूर्वप्रकाशिताः लेखाः (लेखकस्य उल्लेखसहिताः) विकिस्रोतसि एव योज्यन्ते । अन्यैः पुनः सम्पादनम् एतेषु न करणीयं विद्यते । आङ्ग्लभाषादिषु पत्रिकालेखानामेव महान् विभागः विद्यते । शम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४२, १८ नवम्बर २०१९ (UTC)
शुभा महोदया,
अस्मिन् पुटे भवत्या संपादनस्य आवश्यकता अस्ति -
[https://sa.wikisource.org/s/5hg वर्गः:पुराणानि]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:१२, ८ नवम्बर २०१९ (UTC)
::[[सदस्यः:Puranastudy|Puranastudy]] मया तत्र किं सम्पादनीयमिति न ज्ञातम् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १३:०४, १४ नवम्बर २०१९ (UTC)
अस्मिन् पुटे '''उपवर्गाः''' इति शीर्षकस्य एवं अस्मिन् शीर्षके निहितस्य सामग्र्याः आवश्यकता नास्ति।
अस्मिन् पुटे '''"पुराणानि" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि इति''' शीर्षकस्य तथा अस्र्यान्तःर्गतस्य सामग्र्याः आवश्यकता नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:३५, १४ नवम्बर २०१९ (UTC)
:::: महोदय, वर्गपृष्ठेषु सम्पादनं न क्रियते । उदा - [वर्गः:साहित्यम्] पश्यतु । उपवर्गाः पृष्ठानि च स्वयं तस्मिन् आयान्ति । अग्निपुराणस्य २७८ पृष्ठेषु अधः वर्गः इत्यत्र अग्निपुराणम् इति लिखितमस्ति । अतः तानि अग्निपुराणे अन्तर्भवन्ति । अग्निपुराणम् इत्यस्य वर्गः पुराणम् इति दत्तमस्ति । कालिकापुराणम् इत्यस्य वर्गः पुराणम् इत्येव । अतः तत् पृष्ठत्वेन तिष्ठति । सर्वेषु वर्गेषु उपपुराणानि पृष्ठानि च भवन्ति । सा विकिव्यवस्था । तस्मिन् पृष्ठे अस्माभिः किमपि न लेखनीयम् ।
::::अस्मिन् सम्भाषणपृष्ठे नूतनाः विषयाः सर्वेषां पूर्वलिखितानां विषयाणाम् अधः लिख्यते । तदा दर्शने सौकर्यं भविष्यति । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२३, १५ नवम्बर २०१९ (UTC)
शुभा महोदया,
इमौ द्वौ पुटौ अतिरिक्ताः एवं लोपनयोग्याः स्तः --
[[भागवत पुराण/स्कन्धः १/१]]
[[भागवत पुराण/स्कन्धः १/२]]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १६:०२, २ नवम्बर २०१९ (UTC)
शुभा महोदया,
ऋग्वेदस्य निम्नलिखितमुख्यपृष्ठः अन्यपृष्ठस्य प्रतिलिपि एव प्रतीयते एवं मम दृष्ट्या लोपनयोग्यः अस्ति -
[https://sa.wikisource.org/s/6yj ऋग्वेदः]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:३०, १२ अगस्त २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, एतत् कस्य पृष्ठस्य प्रतिलिपिः ? अन्यपृष्ठस्य सम्पर्कसूत्रमपि प्रेषयति चेत् दृष्ट्वा एकं निष्कासयिष्यामि | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:४३, १४ अगस्त २०१९ (UTC)
मूलपृष्ठः अयं प्रतीयते -
[https://sa.wikisource.org/s/k ऋग्वेदः]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १५:०७, १४ अगस्त २०१९ (UTC)puranastudy
---------------
शुभा महोदया,
पैप्पलाद संहितायाः विषयसूची निर्माणस्य मम उद्देश्य एवमासीत् यत् पी़डीएफ पाठस्य ओसीआर रूपान्तरणं दीर्घकालिक योजना अस्ति। मम व्यवहारे त्वरित गत्या पुटानां संदर्भाणां अन्यत्र स्थापनस्य आवश्यकता भवति। अतः विषयसूची मध्ये यदि विषयस्य संयोजनं भवति, तर्हि अयं सुगमतरं भवति। किन्तु यदि एष व्यवस्था विकिसोर्सस्य मापदण्डात् विपरीतं भवति, तर्हि अहं एवं न करिष्यामि। पैप्पलाद संहितायाः अनुक्रमणिका रूपेण योजनेन पूर्वं मम विचारः श्री विश्वास वासुकि - प्रदत्तस्य वैबपृष्ठात् पैप्पलाद संहितायाः ओसीआर रूपांतरणं गृहीत्वा तत् विकिसोर्सोपरि आरोपणस्य आसीत्। काण्डाः ६ एवं ७ पूर्वमेव आरोपिताः सन्ति। अयं ओसीआर अत्यन्त दोषपूर्णमस्ति। किन्तु विकल्पाभावे मम हेतु अन्योपायं नासीत्। इदानीं, भवतः किं विचारः। मया दोषपूर्णाः ओसीआर काण्डाः आरोपणीयाः वा न।
कथासरित्सागरस्य स्थितिः किंचित् भिन्नं अस्ति। कथासरित्सागरस्य बहवः पुटाः, विशेषतया सप्तम लम्बकात् आरभ्य, अनुपलब्धाः सन्ति। ये पुटाः उपलब्धाः सन्ति, तेपि अपठनीयाः, ओसीआरतः अ- रूपांतरणीयाः सन्ति। कथासरित्सागरस्य अन्य कोपि छाया मम संज्ञाने उपलब्धं नास्ति। यथा यथा मम आवश्यकता अति तीव्रं भवति, तदा तदा अहं अस्य रूपांतरणं स्वतन्त्ररूपेण करोमि एवं तत् विकिसोर्सोपरि स्थापयामि। एषु परिस्थितिषु भवान् किं चिन्तयसि- किं अस्य विषयानुक्रमणिका लोपनीया वा न। - विपिन कुमारः
शुभा महोदया,
अनुक्रमणिकातः प्राप्तं ग्रन्थं पद्मिनीपरिणयः मया द्रष्टम्। सम्प्रति अयं एकपुटीय ग्रन्थमस्ति। द्वि-त्रि वर्ष पूर्वं यदा विकिसोर्सः मम संज्ञाने आगतः, तदा अस्योपरि खण्डे-खण्डे विभाजितानां ग्रन्थानां स्थापनम् मम हेतु कष्टप्रद आसीत्। किन्तु तदोपरि यदा अन्यत्र ग्रन्थस्य संदर्भस्य स्थापनस्य आवश्यकता अभवत्, तदा ते खण्डाः एव अति महत्त्वपूर्णाः आसन्।
मम सुझावमस्ति यत् ये ग्रन्थाः विकिसोर्सोपरि अनुक्रमणिका रूपेण स्थापिताः सन्ति, तेषां विषयानुक्रमणिका अपि अवश्य स्थापनीया। यदि विषयानुक्रमणिकायाः विस्थापनस्य निर्णयः भवतः स्वनिर्णयं अस्ति, तर्हि अयं पुनर्विचारणीयः। यदि अयं सामूहिक निर्णयं अस्ति, तर्हि न कोपि किंचित् कर्तुं शक्तः अस्ति।- विपिन कुमारः
शुभा महोदया,
चित्रसूत्र ग्रन्थस्य सम्यक् वर्गीकरणं शिल्प अथवा नाटक ग्रन्थेषु प्रतीयते। महत्त्त्वपूर्ण ग्रन्थमस्ति। [[सदस्यः : puranastudy]]
शुभा महोदया,
भवतः गर्ग संहितायाः नामपरिवर्तनेन श्रीकौतुकि महोदयेन पृष्टोपरि स्थापिताः सर्वे शीर्षकाः अपि संशोधनीयाः आसन्। नामपरिवर्तनस्य कार्यं प्रारम्भिक अवस्थायां एव करणीयमासीत्। - [[सदस्यः : puranastudy]] -३-१-१७
::[[सदस्यः:Puranastudy|Puranastudy]] नमस्ते, भवता किम् उक्तमिति न ज्ञातम् । गर्गसंहितायाः दश खण्डाः अपि सन्ति एव । किं कार्यं न अभवत् इति कृपया सूच्यताम् । करिष्यामि । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२५, ३ जनवरी २०१७ (UTC)
शुभा महोदया,
गर्ग संहितायाः पृष्ठानां शीर्षकाः भवता शोधितम्। वरम्। किन्तु कौतुकि महोदयेन स्थापिताः ये शिरोलेखाः (पूर्व पृष्ठम्, अग्रिम पृष्ठम्) सन्ति , ते सर्वेपि व्यर्था जाताः,अयं मम भावः। [[सदस्यः : puranastudy]] 3-1-17
शुभा महोदया,
निम्नलिखित पद्मपुराणस्य पृष्ठस्य सम्यक् शीर्षकं किं भवितुं शक्यते -
https://sa.wikisource.org/s/j0v
पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्ड) अथवा पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
[[सदस्यः : puranastudy]] 17-1-2017
::[[सदस्यः:puranastudy|puranastudy]] पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) इत्येव शुद्धं महोदय । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२५, १७ जनवरी २०१७ (UTC)
शुभा महोदया,
मया कथासरित्सागरस्य प्रथमलम्बकस्य अपरिष्कृतं पाठं अत्र स्थापितमस्ति -
https://sa.wikisource.org/s/es4
किमयं स्वीकार्यमस्ति। संशोधनस्य सौलभ्यं संप्रति नास्ति। यदि कोपि संशोधनकर्तुं इच्छसि, तदा पृष्ठानां बिंबानां प्रेषणं मया शक्यमस्ति ।
[[सदस्यः : puranastudy]] 21-1-17
::अनपेक्षितं पृष्ठम् अपाकृतमस्ति । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१६, १५ अगस्त २०१९ (UTC)
==भागवतपुराणम्==
शुभा महोदया,
अहं धनंजय महाराजेन भागवतपुराणस्य पुटे कृतं संशोधनं दृष्टवानस्मि। मया प्रेषितः प्रस्तावः एवमस्ति -
मम प्रस्तावं - यदि विकिसोर्स पुटे संशोधनाः अल्पाः सन्ति, तर्हि पुटस्य अधोभागे = = इति चिह्नानि दत्त्वा तस्याधः भवतः प्रस्तावितानि संशोधनानि उद्धृतानि सन्तु।
My suggestion - If corrections in a page are little, then at the bottom of the page, put = = , and then mention your corrections. Need not create new page.
[[सदस्यः : puranastudy]]
::[[सदस्यः:puranastudy|puranastudy]] भागवतपुराणे धनञ्जयमहाराजेन कुत्र संशोधनं कृतमित्यादि मया न ज्ञातम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३०, २४ जनवरी २०१७ (UTC)
श्री धनंजय महाराजस्य ५ योगदानेषु एकं अत्र वर्त्तते -
https://sa.wikisource.org/s/jmy
[[सदस्यः : puranastudy]]
::::[[सदस्यः:puranastudy|puranastudy]] महोदय, सर्वभाषास्वपि विकिव्यवस्थायां परिवर्तनानि यत्र अपेक्षितं तत्रैव क्रियते न तु अधः । तेन नूतनं पुटं न निर्मितम् । परिवर्तने दोषः अस्ति चेत् पुनः परिवर्तनं (सकारणं) शक्यम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४३, २४ जनवरी २०१७ (UTC)
शुभा महोदया,
उपरि उल्लिखित पुटस्य शीर्षे यः टिप्पणी (पाठभेदः) धनंजय महोदयेन लिखितमस्ति, तस्य कांपी पेस्ट अपि सम्यक् कर्तुं अहं न शक्नोमि। अयं टिप्पणी क्वचित प्रकटयति, क्वचित् तिरोहितं भवति। न जानामि केन कूटाक्षरेण अयं गूहितं अस्ति। अस्य अति विकृत कांपी पेस्ट निम्नलिखितं अस्ति। मम संज्ञानात् परे अस्ति।
२२:१५, १९ सितम्बर २०१६ इत्यस्य संस्करणं (सम्पाद्यताम्)
Puranastudy (सम्भाषणम् | योगदानानि)
← पुरातनतरं सम्पादनम्
११:२१, ३ जनवरी २०१७ समयस्य संस्करणम् (सम्पाद्यताम्) (पूर्ववत्) (कृतज्ञता पाठ्यताम्)
Dhananjay maharaj more (सम्भाषणम् | योगदानानि)
पङ्क्तिः १: पङ्क्तिः १:
−
प्रियव्रतविजयम्
+
<big>प्रियव्रतविजयम्</big>
−
<poem><span style="font-size: 14pt; line-height: 200%">राजोवाच
+
<poem><span style="font-size: 14pt; line-height: 200%">
+
''''''राजोवाच'''
+
'''
प्रियव्रतो भागवत आत्मारामः कथं मुने
प्रियव्रतो भागवत आत्मारामः कथं मुने
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १
पङ्क्तिः ३६: पङ्क्तिः ३६:
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः
भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९
भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९
−
श्रीशुक उवाच
+
'''श्रीशुक उवाच'''
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१
पङ्क्तिः ६६: पङ्क्तिः ६६:
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४०
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४०
</span></poem>
</span></poem>
−
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः
+
'''इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः
+
[[सदस्यः : puranastudy]] 24-1-2017
'''
११:२१, ३ जनवरी २०१७ समयस्य संस्करणम्
==कौषीतकिब्राह्मणम्==
[https://sa.wikisource.org/s/qak कौषीतकिब्राह्मणम्]
शुभा महोदया,
उपरोक्त पृष्ठे निम्नलिखित शब्दानां पुनरस्थापनस्य आवश्यकता अस्ति। विकिसोर्सस्य तन्त्रे परिवर्तनानि कारणे अधुनाअहं स्वयं प्रतिस्थापनं कर्तुं न शक्नोमि -
Cआतुर्मास्य - चातुर्मास्य
Vइकृति इष्टयह् - विकृति इष्टयः
ढ्पं - ?
Zऊलगवः - शूलगवः
ऽतिथ्य इष्टि - आतिथ्येष्टि
उपसदह् - उपसदः
हविर् धान - हविर्धान
अग्नी षोम- अग्नीषोम
पशुः Zएष - पशुःशेष
अनुयाजाह्- अनुयाजाः
उपयाजह् - उपयाजः
अप्Oणापूटृईय़ा - अपोणप्तॄीया?
सोदशिन्& अतिरत्र - षोडशी अतिरात्र
अभिप्लव सदह - अभिप्लव षडह
पृष्ठ्य सदह - पृष्ठ्य षडह
सोमः छन्दोमाह् - सोमः छन्दोमाः
दशमम् अहह् - दशमम् अहः
विकिसोर्सस्य नवीनतन्त्रे फाईऩ्ड - रिप्लेस केन प्रकारेण भवति, अहं ज्ञातुमिच्छामि
[[सदस्यः : puranastudy]]
१७-३-२०१७
-
::महोदय, विकिस्रोतसि सम्पादनपुटे '''उन्नतम्''' इति यद् लिखितमस्ति त्स्योपरि नुदति चेत् '''अन्विष्य-परिवर्तनम्''' इत्येतत् उपकरणं दृष्टिगोचरं भविष्यति । मया परिवर्तनत्रयम् अधुना कृतम् - Cआतुर्मास्य - चातुर्मास्य, Vइकृति इष्टयह् - विकृति इष्टयः, Zऊलगवः - शूलगवः - अन्यद् भवान् कर्तुमर्हति । धन्यवादः
- [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१५, १७ मार्च २०१७ (UTC)
==शिवपुराणम्==
शुभा महोदया,
अहं निम्नलिखित पृष्ठोपरि नवीन सामग्र्याः स्थापनं कर्तुमिच्छामि। किन्तु अस्य पृष्ठस्य शीर्षकं पूर्वमेव परिवर्तितं भवति। कृपया अष्टमाध्यायस्य सामग्र्याः स्थापनहेतु नवीन पृष्ठं प्रददातु। - [[सदस्यः : Puranastudy]] 30-3-2017
::[[सदस्यः : Puranastudy|Puranastudy]] महोदय कस्य पृष्ठस्य विषये वदति ? - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३५, ३० मार्च २०१७ (UTC)
शुभा महोदया,
प्रमादवशात् अहं पृष्ठस्य उल्लेखं न कृतमस्मि। पृष्ठः अस्ति -
[https://sa.wikisource.org/s/fwt शिवपुराणम्, ६.८]
सम्प्रति, अयं पृष्ठः अध्याय १८ रूपेण वर्तते। किन्तु अस्योपरि अष्टमाध्यायस्य सामग्र्याः आरोपणं करणीयमस्ति। केन प्रकारेण नवीन अष्टमाध्यायस्य सृजनं भविष्यति। -
([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) 30-3-2017
::[[सदस्यः : Puranastudy|Puranastudy]] अत्र आरोप्यताम् - [[शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०८]] - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४१, ३० मार्च २०१७ (UTC)
==ऋग्वेदः ==
शुभावर्या,
अहं निम्नलिखितस्य नवीनपृष्ठस्य मूलग्रन्थं प्राप्तुमिच्छामि -
https://sa.wikisource.org/s/2ll4
संभवं चेत्, प्रेषय।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १९:५४, २० जनवरी २०२२ (UTC) puranastudy
शुभा महोदया,
निम्नलिखित पृष्ठस्य सामग्री केन प्रकारेण द्विस्तम्भेषु विभाजनीया स्यात् -
https://sa.wikisource.org/s/fl
[[सदस्यः : Puranastudy]] 2-4-2017
::
[[सदस्यः:Puranastudy]] महोदय, स्तम्भद्वये भवता विभक्तमेव अस्ति खलु ? [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२०, २५ जुलाई २०१७ (UTC)
== index pages ==
शुभावर्या,
अद्य मया एकः दोषयुक्तः अनुक्रमणिकापृष्ठः सर्जितः अस्ति --
https://sa.wikisource.org/s/2l70
अस्मिन् पृष्ठे किं दोषः अस्ति, न मया ज्ञायते। संदेशः अस्ति - तादृशी संचिका न विद्यते।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:२२, ३ डिसेम्बर् २०२१ (UTC) puranastudy
:::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l71 उपलभ्यते । 'श्रौतसूत्रम्' - इत्येतस्य पदस्य अनन्तरम् अवकाशः (space) न दत्तः आसीत् । अतः दोषः जातः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२५, ३ डिसेम्बर् २०२१ (UTC)
शुभावर्या,
कतिपयानि त्रुटिपूर्णानां पृष्ठानां सृजनान्तरमपि अहं निम्नलिखितसंचिकायाः अनुक्रमणिका सृजने असफलः अस्मि --
File:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf
संदेशः प्राप्यते - तादृशी संचिका नास्ति।
अपेक्षितं प्रार्थ्यमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:३५, २९ नवेम्बर् २०२१ (UTC) puranastudy
::::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l0p उपलभ्यते ।
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य तृतीयः भागः अत्र उपारोपितः अस्ति -
https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AD-%E0%A5%AE_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
चतुर्थ भागः (प्रश्नाः ९-१०)
http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AF-%E0%A5%A7%E0%A5%A6_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
पञ्चमो भागः (प्रश्नाः ११-१४)
http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%A7%E0%A5%A7-%E0%A5%A7%E0%A5%AA_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
विकिसोर्स उपरि एतेषां स्थापनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १९:४६, ३० अक्टोबर् २०२१ (UTC) puranastudy
::::::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य अग्रिमाः भागाः विकिस्रोतसि अत्र उपलभ्यन्ते - https://sa.wikisource.org/s/2k8g
https://sa.wikisource.org/s/2k8h
https://sa.wikisource.org/s/2k8i
विकिस्रोतसि कथम् आनेतव्यमिति चेत् - विकिकामन्स्-मध्ये संचिकायाः आरोपणानन्तरं विकिस्रोतसः पुटे अनुक्रमणिका:संचिकायाः नाम लेखनीयम् - (उदाहरणम् - अनुक्रमणिका:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf) तदा रक्तवर्णेन लिखितं दृश्यते - एतादृशपुटं न विद्यते । सर्जनीयं वा इति । तदुपरि नुदति चेत् - दीर्घं विवरणपृष्ठं (long table) दृश्यते । तत् पृष्ठं रक्षणीयं तावदेव । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५७, ३१ अक्टोबर् २०२१ (UTC)
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य द्वितीयः भागः अत्र उपारोपितः अस्ति --
https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AA-%E0%A5%AC_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:२७, २८ अक्टोबर् २०२१ (UTC) puranastudy
::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2k50 उपलभ्यते ।
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः मया अत्र उपारोपितः अस्ति -
[[File:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf|thumb|This classical work entails rituals in aphorisms.]]
विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति।
भाग ४ यावत् प्रकाशनवर्षः १९०७ई. अस्ति। इतः परं भाग १० पर्यन्तं प्रकाशनवर्षः १९२७ई. अस्ति। एते भागाः विकिमीडिया उपरि केन प्रकारेण आरोपणीयाः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४२, १८ अक्टोबर् २०२१ (UTC) puranastudy
::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2jwo उपलभ्यते ।
अन्येषां ग्रन्थानाम् उपारोपणावसरे upload इत्यत्र विवरणानि लिखित्वा <nowiki>{{PD-old-70}}</nowiki> license tag लिखतु । (उदा - श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf) - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:५७, १८ अक्टोबर् २०२१ (UTC)
Hi Shubha,
You are listed as a sysop on https://sa.wikisource.org/wiki/Special:ListUsers/sysop so I hope you can help fix the problem with index pages. Please see the suggestions given by @Samwilson at https://phabricator.wikimedia.org/T178150 [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) १२:३५, ११ दिसम्बर २०१७ (UTC)
:: Hi [[सदस्यः:Shree|Shree]], Thanks for reminding. I saw the suggestions. js file which they have suggested to bring from english already exists in sa wikisource. Problem is not so simple to solve. We are trying to solve. Let us wait and see. Thanks -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:१३, १२ दिसम्बर २०१७ (UTC)
== सक्रिय योजकावली ==
शुभा महोदया,
मम भगिनी राधा गुप्ता यदा कदा विकिसोर्से योगदानं करोति किन्तु तस्याः नामधेयं इदानीं सक्रिययोजकावली मध्ये न प्रकटयति।
- [[सदस्यः :puranastudy]]
16-1-18
::[[सदस्यः:puranastudy|puranastudy]] सक्रियतायाः निर्णयः केन आधारेण क्रियते इति अहं न जानामि महोदय । निरन्तरं स्वल्पप्रमाणेन वा कार्यं क्रियमाणम्
अस्ति चेत् आवल्यां योजितं भवेत् । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०७, १६ जनवरी २०१८ (UTC)
== विकिस्रोते शब्दस्य - अक्षराणां अन्वेषणम् ==
शुभा महोदया,
विकिस्रोते अन्वेषणस्य यः सौलभ्यमस्ति, तत्र केवलं सम्पूर्णशब्दस्य अन्वेषणमेव सम्भवमस्ति। उदाहरणार्थं, अहं रौहिण शब्दस्य अन्वेषणं कर्तुमिच्छामि। कथमयं संभवं भवेत् यत् केवलं रौहि अक्षरेभ्यः अन्वेषणसाफल्यं भवेत्।
[[सदस्यः:puranastudy]]
21-1-18
::[[सदस्यः:puranastudy|puranastudy]] अधुना यं शब्दं प्राप्तुमिच्छति सः शब्दः एव लेखनीयः भवति । ’रौहिण’स्य अन्वेषणाय सः एव लेखनीयः । रौहि इति लिखति चेत् सर्वं न प्राप्यते । धन्यवादः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५९, २२ जनवरी २०१८ (UTC)
==अनुकरण-लेपने त्रुटिः ==
यद्युक्यःत् परिधिमनक्ति,(मैत्रायणी संहिता [[मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०५|४.५.२]])
यद्युक्थ्यः परिधिमनक्ति (शुद्धः)
शुभा महोदया,
मम अनुमानमस्ति यत् विकिसोर्सोपरि देवनागरीवर्णानां यः प्रोग्रामः आरोपितः अस्ति, कालक्रमेण तत् विकृतः संजातः। तस्य पुनरारोपणस्य आवश्यकता अस्ति। अस्मिन् विषये भवान् श्री रहीमुद्दीनेभ्यः सह विचारविमर्शं कर्तुं शक्यसे। पाठशोधनं श्रमसाध्यकृत्यमस्ति। तस्योपरि यदि पाठः अशुद्धमेव भवेत्, अयं नोपयुक्तम्। किं भवान् आगामिकाले एकैकाम् अशुद्धेः संशोधने स्वागतं करिष्यसि?
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:३७, ४ अगस्त २०१९ (UTC) puranastudy
देवतानामवरुन्यैध्जु (अशुद्धं)
देवतानामवरुन्यैध्यत यद (अशुद्धं)
देवतानामवरुन्द्ध्यै (शुद्धं)
- [[काठकसंहिता (विस्वरः)/स्थानकम् २१|काठकंसंहिता २१.११]]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:१६, ८ अगस्त २०१९ (UTC) puranastudy
== Share your experience and feedback as a Wikimedian in this global survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hello! The Wikimedia Foundation is asking for your feedback in a survey. We want to know how well we are supporting your work on and off wiki, and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation. You have been randomly selected to take this survey as we would like to hear from your Wikimedia community. The survey is available in various languages and will take between 20 and 40 minutes.
<big>'''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now!]'''</big>
You can find more information about this survey [[m:Special:MyLanguage/Community_Engagement_Insights/About_CE_Insights|on the project page]] and see how your feedback helps the Wikimedia Foundation support editors like you. This survey is hosted by a third-party service and governed by this [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]] (in English). Please visit our [[m:Special:MyLanguage/Community_Engagement_Insights/Frequently_asked_questions|frequently asked questions page]] to find more information about this survey. If you need additional help, or if you wish to opt-out of future communications about this survey, send an email through the EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]] to remove you from the list.
Thank you!
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, १८:३६, २९ मार्च २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17881402 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Reminder: Share your feedback in this Wikimedia survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Every response for this survey can help the Wikimedia Foundation improve your experience on the Wikimedia projects. So far, we have heard from just 29% of Wikimedia contributors. The survey is available in various languages and will take between 20 and 40 minutes to be completed. '''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now.]'''
If you have already taken the survey, we are sorry you've received this reminder. We have design the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone.
If you wish to opt-out of the next reminder or any other survey, send an email through EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]]. You can also send any questions you have to this user email. [[m:Community_Engagement_Insights/About_CE_Insights|Learn more about this survey on the project page.]] This survey is hosted by a third-party service and governed by this Wikimedia Foundation [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]]. Thanks!
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, ०१:३४, १३ अप्रैल २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17888784 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Your feedback matters: Final reminder to take the global Wikimedia survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hello! This is a final reminder that the Wikimedia Foundation survey will close on '''23 April, 2018 (07:00 UTC)'''. The survey is available in various languages and will take between 20 and 40 minutes. '''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now.]'''
'''If you already took the survey - thank you! We will not bother you again.''' We have designed the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone. To opt-out of future surveys, send an email through EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]]. You can also send any questions you have to this user email. [[m:Community_Engagement_Insights/About_CE_Insights|Learn more about this survey on the project page.]] This survey is hosted by a third-party service and governed by this Wikimedia Foundation [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]].
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, ००:४४, २० अप्रैल २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17888784 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
The Wikimedia Foundation is asking for your feedback in a survey about your experience with {{SITENAME}} and Wikimedia. The purpose of this survey is to learn how well the Foundation is supporting your work on wiki and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation.
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १४:३४, ९ सितम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19352874 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Reminder: Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
A couple of weeks ago, we invited you to take the Community Insights Survey. It is the Wikimedia Foundation’s annual survey of our global communities. We want to learn how well we support your work on wiki. We are 10% towards our goal for participation. If you have not already taken the survey, you can help us reach our goal! '''Your voice matters to us.'''
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १९:१४, २० सितम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19395141 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Error in link on home page - reported 2 years ago, still not corrected ==
संस्कृत-ग्रन्था: is linking to sanskrit.gde.to which was a mirror for https://sanskritdocuments.org . sanskrit.gde.to is no longer active and hence that link is not found. Please change the link to sanskritdocuments.org. Since the mainpage has restricted access I am unable to make the change. Thanks! [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) ०३:२१, २१ अक्तूबर २०१७ (UTC)
:: [[सदस्यः:Shree|Shree]] परिष्कारः कृतः अस्ति । स्मारणार्थम् अनेके धन्यवादाः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:१४, २५ सितम्बर २०१९ (UTC)
::: Thanks, [[सदस्यः:Shubha|शुभा]] Please also correct the link for giirvaaNi - the current site is http://www.giirvaani.in/ [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) ०९:१३, २८ सितम्बर २०१९ (UTC)
== Reminder: Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
There are only a few weeks left to take the Community Insights Survey! We are 30% towards our goal for participation. If you have not already taken the survey, you can help us reach our goal!
With this poll, the Wikimedia Foundation gathers feedback on how well we support your work on wiki. It only takes 15-25 minutes to complete, and it has a direct impact on the support we provide.
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १७:०४, ४ अक्तूबर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19435548 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== गूगल रूपान्तरणम् ==
शुभा महोदया,
प्रयोगरूपेण मया निम्नलिखितस्य नवरात्रप्रदीपपुस्तकस्य पुटस्य गूगल रूपान्तरणं कृतमस्ति -
https://sa.wikisource.org/s/1237
रूपान्तरितपाठः तत्रैव अस्ति। अयं रूपान्तरणं चित्रस्य रक्षणं जेपीईजी संचिकारूपे कृत्वा, तस्य आरोपणं गूगल ड्राइव मध्ये कृतमस्ति। विकिसोर्स उपरि यः रूपान्तरणं अस्ति, तस्यापेक्षया अयं शुद्ध-शुद्धतरमस्ति, पठनीयमस्ति। एष विषयः विचारणीयमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०४, २३ दिसम्बर २०१९ (UTC) puranastudy
:: नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विषयेस्मिन् विचारः कर्तव्यः अस्ति । परिशीलनाय योग्याः जनाः सूचनीयाः | प्रयतिष्ये | [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१०, ३० दिसम्बर २०१९ (UTC)
शुभा महोदया,
रूपान्तरणस्य पुनरावृत्तिकरणेन अयं ज्ञायते यत् पीडीएफ एवं जेपीईजी संचिकयोः रूपान्तरणे अधिकं भेदं नास्ति। केचन शब्दाः सन्ति ये एकप्रकारस्य चित्रे शुद्धा सन्ति। अन्य चित्रे अन्याः शब्दाः अशुद्धाः भवन्ति। एतएव, अस्मिन् क्षेत्रे अधिकं प्रयत्नस्य आवश्यकता नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:३३, ३० दिसम्बर २०१९ (UTC) puranastudy
:: विकिस्रोतसि जेपीईजी संचिकाम् उपारोपयितुं न शक्यते खलु ? पीडीएफ् डिजेवियु केवलं शक्यते । अतः क्लेशः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:०६, ३० दिसम्बर २०१९ (UTC)
== विकिसोर्सस्य अनभिज्ञता ==
शुभा महोदया,
हरिद्वारनगरे मम वार्तालापः ऋत्विजैः सह अभवत्। कोपि ऋत्विक् पूनानगरतः, अन्ये नागपूरतः, अन्यः उज्जयिनीतः आगताः अभूवन्। तेषु मध्ये कोपि विकिसोर्सविषये परिचितः नासीत्। यदा मया तेभ्यः कथितं आसीत् यत् विकिसोर्सः ग्रन्थानां स्रोतः अस्ति, तदा तेषां विकिस्रोततः अपेक्षायाः जाग्रति अभवत्। ते सर्वे स्मार्ट मोबाईलफोन धारकाः आसन् एवं त्वरितगत्या विकिस्रोततः अपेक्षितग्रन्थस्य अन्वेषणं कर्तुं शक्ताः आसन्। मम सुझावः अस्ति यत् यत्र - यत्र संस्कृतस्य विद्यार्थिनः सन्ति, यत्र गुरवः सन्ति, तत्र - तत्र विकिस्रोतस्य ज्ञानम् भवेत्। अस्य उद्देश्यस्य क्रियान्वनं केन प्रकारेण भवेत्, न जानामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४०, ३ मार्च २०२० (UTC) puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता उक्तं सत्यमेव। अस्मिन् विषये प्रचारः अवश्यं करणीयः अस्ति । संस्कृतज्ञाः यत्र मिलन्ति तत्र प्रदर्शिनीम् आयोजयामः, दृश्यचित्राणां द्वारा विकिपरिचयमपि किञ्चिदिव कारयामः। किन्तु सः प्रयत्नः अत्यन्तं गौणः । व्यवस्थितरूपेण कार्यं साधनीयमस्ति । सामाजिकमाध्यमद्वारा प्रचारे निपुणाः श्रद्धालवः केचन वा प्रयासं कुर्वन्ति चेत् समीचीनम् । तदर्थं प्रयतिष्ये । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:०२, ३ मार्च २०२० (UTC)
== विशेष वर्णानि ==
शुभा महोदया,
विकिसोर्सस्य संपादनशीर्षके ये विशेषवर्णानि उपलब्धाः सन्ति, ते न पर्याप्ताः। एकः विशेष वर्णः ꣳ अतिसामान्यः अस्ति, किन्तु शीर्षके अस्य स्थानं नास्ति। यदि संभवमस्ति, तर्हि अस्य एवं अन्यानामपि योजनं कर्तुं शक्यसे।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:११, ६ मार्च २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] प्रयत्नं करिष्यामि महोदय ! - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१२, ६ मार्च २०२० (UTC)
== शुक्लयजुर्वेदः ==
शुक्लयजुर्वेदस्य पुटे यजुर्वेदशिक्षापुटः दृष्टिगोचरं नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:०१, ९ एप्रिल् २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, पृष्ठं सम्यक् कृतमस्ति । अधुना विषयाः उपलभ्यन्ते । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:२७, ९ एप्रिल् २०२० (UTC)
शुभावर्या,
कतिपयानि मासानि पूर्वं Shukla Yajurveda Two Commentaries संज्ञकः एकः ग्रन्थः पीडीएफ रूपेण विकिसोर्स बिम्बसंग्रहे आरोपितः आसीत्। अहं ग्रन्थस्य विस्तारं अनुक्रमणिका शीर्षके द्रष्टुं इच्छामि। पीडीएफ ग्रन्थस्य अनुक्रमणिकायां विस्तारं केन प्रकारेण भवति, इदानीं न जानामि। बहवः भाष्यग्रन्थाः सन्ति, यथा शतपथब्राह्मणम् (सायणभाष्यम्) येषां आरोपणस्य आवश्यकता अस्ति।
````puranastudy
:::::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, ग्रन्थस्य नाम किम् आसीत् इति स्पष्टतया लिखति चेत् अन्वेष्टुं शक्नोमि । 'आर्षेयब्राह्मणम्' प्राप्तम् । किन्तु शुक्लयजुर्वेदः इति न प्राप्तः । ये ग्रन्थाः योजनीयाः सन्ति तान् प्रेषयति चेत् आरोपयितुं शक्यते । परिशीलनादिकार्याणि अपि कारयितुं शक्यते । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१९, २ अक्टोबर् २०२० (UTC)
शुभावर्या,
यदा अस्य ग्रन्थ्स्य उपारोपणं अभवत्, तदा विकिमीडियाकांमन्सतः एकः निर्देशः आसीत् यत् अयं उपारोपणं अवैधमस्ति। तदा भवतः अस्य आरोपणं संस्कृतविकिसोर्स बिम्ब मध्ये कृतमासीत्। केन संज्ञया अयं आरोपितः आसीत्, नाहं स्मरामि। किन्तु या संचिका मम संग्रहे उपलब्धा अस्ति, तस्यां अयं Shukla Yajurveda Two Commentaries अस्ति। अहं अस्य आरोपणं पुनः करोमि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:१०, २ अक्टोबर् २०२० (UTC) puranastudy
शुभावर्या,
मया शुक्लयजुर्वेदः (उव्वट-महीधर) पीडीएफ ग्रन्थः विकिमीडिया उपरि आरोपितः अस्ति। बिम्ब संकेत--
[[File:शुक्लयजुर्वेदसंहिता (उव्वट-महीधर) Shukla Yajurveda.pdf|thumb|A pdf file of Shukal Yajurveda with commentaries of Uvvata and Mahidhara.]]
अस्य ग्रन्थस्य विस्तारं अनुक्रमणिकायां अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:१४, २ अक्टोबर् २०२० (UTC) puranastudy
::::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, अत्र दृश्यताम् - https://sa.wikisource.org/s/29fw [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:२४, २ अक्टोबर् २०२० (UTC)
शुभावर्या,
मया संचिकाशीर्षके परिवर्तनं कृतमासीत्। किन्तु अयं परिवर्तनं दोषपूर्णः अस्ति, कारणं - अस्य नाम्ना बिम्बः नास्ति। यदि बिम्बस्य शीर्षके परिवर्तनं संभवमस्ति, तर्हि उव्वटस्य स्थाने उवट कुरु। यदि शीर्षके परिवर्तनं संभवं नास्ति, तर्हि मया शीर्षके कृतं परिवर्तनं निरस्तं कुरुत।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:२१, २ अक्टोबर् २०२० (UTC) puranastudy
:::::::
::::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, ग्रन्थः अत्र लभ्यते - https://sa.wikisource.org/s/29fw शीर्षकस्य परिवर्तनं विकिस्रोतसि कर्तुं न शक्यते । आरोपणं यत्र कृतं तत्रैव शीर्षकपरिवर्तनार्थं निवेदनं करणीयम् । तत्रत्याः प्रबन्धकाः तत् कुर्युः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२८, ३ अक्टोबर् २०२० (UTC)
शुभावर्या,
मया विकिमीडिया उपरि शीर्षकपरिवर्तनाय अनुरोधं कृतमस्ति। एकः अन्यः महत्त्वपूर्ण विषयः। प्रस्तुतग्रन्थस्य पाठः द्विस्तम्भात्मकः अस्ति। गूगल ओसीआर स्तम्भं न पश्यति। एकस्तम्भात्मकं रूपान्तरणं एव अस्ति। किं अस्य कोपि विकल्पः अस्ति। लक्ष्मीनारायणसंहितायाः पाठः अपि द्विस्तम्भात्मकः अस्ति। तस्य रूपान्तरणं नाहं गूगलयुक्त्या कर्तुं शक्नोमि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:०२, ३ अक्टोबर् २०२० (UTC) puranastudy
:::::::: एतस्याः समस्यायाः परिहारः न प्राप्तः अस्ति । तादृशग्रन्थस्य कार्यं कर्तुं न शक्यते अधुना । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:११, ३ अक्टोबर् २०२० (UTC)
== Indic Wikisource Proofreadthon ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello,
As '''[[:m:COVID-19|COVID-19]]''' has forced the Wikimedia communities to stay at home and like many other affiliates, CIS-A2K has decided to suspend all offline activities till 15th September 2020 (or till further notice). I present to you for an online training session for future coming months. The CIS-A2K have conducted a [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] to enrich our Indian classic literature in digital format.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some classical literature your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon/Book list|event page book list]].
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community member, please spread the news to all social media channel, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 May 2020 00.01 to 10 May 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
'''[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]] १७:४१, १७ एप्रिल् २०२० (UTC)'''<br/>
''Wikisource Advisor, CIS-A2K''
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlist&oldid=19991757 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== विकिस्पर्धा ==
[https://sa.wikisource.org/wiki/%E0%A4%B8%E0%A4%A6%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%83:Soorya_Hebbar/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D/_%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80%E0%A4%AF-%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%B8%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%B8%E0%A5%8D-%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%B6%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%BE/%E0%A4%86%E0%A4%B5%E0%A4%B2%E0%A4%BF%E0%A4%83 अत्र अस्ति़]<span style="color:#FF4500">'''Soorya Hebbar'''</span> [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ११:४१, २९ एप्रिल् २०२० (UTC)
== भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२० ==
भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धायां भवती भागं गृह्णाति इति हर्षस्य विषयः । तत्र भवत्या केषां पृष्ठानां पाठशुद्धिः करणीया इति विवरणम्, काश्चन विशेषसूचनाः च अधः सन्ति । कृपया पश्यतु ।
[[विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची]]
-[[user:Soorya Hebbar|<span style="color:#FF4500">'''Soorya Hebbar'''</span>]] [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ०७:०६, ३० एप्रिल् २०२० (UTC)
== मुख्यपृष्ठः ==
शुभावर्या,
मुख्यपृष्ठे यः अनुक्रमणिकासंज्ञकः शीर्षकः अस्ति, तत् पीडीएफ ग्रन्थानां सूचकः अस्ति, अयं न ज्ञायते। यदि अन्यः कोपि शीर्षकः अन्तर्वस्तोः ज्ञापने शक्यः भवेत्, शुभं भवेत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:४०, ४ मे २०२० (UTC)puranastudy
नमस्ते भगिनि| अत्र सम्भाषणं कथं करणीयम् इति अभ्यासार्थं अहं एतं सन्देशं प्रेषयन्ती अस्मि| धन्यवादः
== रामचरितमानसः ==
शुभावर्या,
अहं सुन्दरकाण्डस्य नाम पहारू दिवसनिसि ध्यान तुम्हार कपाट। लोचन निज पद जंत्रित प्राण जाहि केहि बाट।। उपरि संक्षिप्त टिप्पणी कर्तुं इच्छामि। सम्प्रति, विकिसोर्सोपरि सुन्दरकाण्डं न वर्तते। यदि अस्य आरोपणं स्यात्, तर्हि मंजुलं भवेत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०३:५८, २३ जून् २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, रामचरितमानसग्रन्थः हिन्दीभाषया विद्यते इत्यतः सः ग्रन्थः संस्कृतविकिस्रोतसि न अन्तर्भवति । केनापि बालकाण्डम् अविचिन्त्य योजितमस्ति । प्रणामाः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३८, २३ जून् २०२० (UTC)
== सायणभाष्यम् फलकम् ==
शुभावर्या,
ऋग्वेदे सायणभाष्यस्य आरोपणाय यः फलकः अस्ति, तस्मिन् फलके मन्त्रस्य अनुदात्त - स्वरितचिह्नयोः स्वरितचिह्नानां सर्वथा लोपो भवति। कोपि उपायं अन्वेषणीयः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:१०, २७ जून् २०२० (UTC) puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवतः आशयः स्पष्टतया नावगतम् । किं भवेत्, कथम् अधुना भवति इति उदाहरणपूर्वकं दर्शयति चेत् सम्यक् भवति । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:०५, ३० जून् २०२० (UTC)
शुभावर्या,
पूर्वापेक्षया, समस्या स्पष्टतरा अस्ति। गूगलक्रोम पटले, सायणभाष्यफलकम् स्पष्टतरमस्ति। --
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवंतु पि॒तरो॒ हवे॑षु ॥१
वर्णानामुपरि ये स्वरितसंज्ञकाः लम्बचिह्नाः सन्ति, ते फायरफांक्स पडलोपरि न दृष्यमानाः सन्ति। केवलं वर्णानां अधोलिखितानि अनुदात्तचिह्नानि एव दृश्यन्ते। किन्तु गूगलक्रोमपटले अनुदात्त एवं स्वरितचिह्नयोः दृश्यं सुचारुः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०८:२१, ३० जून् २०२० (UTC) puranastudy
::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, अहं फैर्फाक्स्-पटले एव कार्यं करोमि । तत्र अपि दृश्यते एवम् -
::अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्न॑ ।
::तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥१
::अ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतुः॑ । तस्य॑ । भ्राता॑ । म॒ध्य॒मः । अ॒स्ति॒ । अश्नः॑ ।
::तृ॒तीयः॑ । भ्राता॑ । घृ॒तऽपृ॑ष्ठः । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥१ [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०९:१५, ३० जून् २०२० (UTC)
== ऋक्शब्दस्य रूपाः ==
शुभावर्या,
टिप्पणीलेखनकार्ये मया ऋक् धातोः रूपाणां उपयोगस्य प्रायः आवश्यकता भवति। किन्तु मया उपलब्धं नास्ति। यदि भवता ज्ञातमस्ति, तदा सूचयतु।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०६, २३ जुलै २०२० (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, दृश्यताम् अत्र - [http://sanskrit.segal.net.br/en/decl?id=50901] एतदेव वा अपेक्षितम् ? [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५५, २४ जुलै २०२० (UTC)
शुभा महोदया,
अयमेव अपेक्षितमासीत्। धन्यवादाः
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:१६, २४ जुलै २०२० (UTC) puranastudy
== आंग्लविकिपीडियोपरि धनदानस्य आह्वानम् ==
शुभावर्य,
अहं आंग्लविकिपीडियोपरि प्रथमवारेण धनदानस्य आह्वानं द्रष्टमस्मि। अयं धनदानं विकिपीडियायाः स्वातन्त्र्यं हेतु अपेक्षितमस्ति, इति कथनमस्ति। वस्तुस्थितिः किमस्ति, भवान् कथितुं शक्यसे।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:२९, २९ जुलै २०२० (UTC)puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] विपिनवर्य, विकिसंस्था समाजनिधिना एव जीवति | ते प्रतिवर्षं कदाचिन् प्रार्थनां कुर्वन्ति - विभिन्नवाक्यैः । अस्य उपयोक्तारः किंचित्प्रमाणेन वा ददाति चेत् उपकाराय भवति इति मम अभिप्रायः । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:११, ३० जुलै २०२० (UTC)
शुभावर्या,
किं संस्कृतविकिसोर्यस्य निधिः विकिसंस्थानिधितः पृथक् अस्ति, एकीकृत एव वा। स्वभाषायाः स्रोतं विस्मृत्वा अन्यविकिहेतु दानं उपयुक्तं न भविष्यति। यदि संभवं चेत्, अहं दशसहस्ररूप्यकाणि प्रेषितुं इच्छामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०८:२९, ३० जुलै २०२० (UTC) puranastudy
::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, विकिमीडिया फौण्डेषन् - इत्येषा एव मातृसंस्था । सर्वे विकिप्रकल्पाः तत्रैव अन्तर्भवन्ति । संस्कृतस्य पार्थक्येन न विद्यते । भवान् तेभ्यः एव दातुमर्हति । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:५७, ३० जुलै २०२० (UTC)
</div>
</div>
{{clear}}
== Indic Wikisource Proofreadthon II 2020 ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello Proofreader,
After successfull first [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] hosted and organised by CIS-A2K in May 2020, again we are planning to conduct one more [[:m:Indic Wikisource Proofreadthon 2020|Indic Wikisource Proofreadthon II]].I would request to you, please submit your opinion about the dates of contest and help us to fix the dates. Please vote for your choice below.
{{Clickable button 2|Click here to Submit Your Vote|class=mw-ui-progressive|url=https://strawpoll.com/jf8p2sf79}}
'''Last date of submit of your vote on 24th September 2020, 11:59 PM'''
I really hope many Indic Wikisource proofreader will be present this time.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
</div>
</div>
{{clear}}
== Indic Wikisource Proofreadthon II ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
[[File:Indic Wikisource Proofreadthon 2020 Poll result with Valid Vote.svg|frameless|right|125px|Valid Vote share]]
Hello Proofreader,
Thank you for participating at [https://strawpoll.com/jf8p2sf79/r Pool] for date selection. But Unfortunately out of 130 votes [[:File:Indic Wikisource Proofreadthon 2020 - with Valid Vote.png|69 vote is invalid]] due to the below reason either the User ID was invalid or User contribution at Page: namespace less than 200.
{| class="wikitable"
! Dates slot !! Valid Vote !! %
|-
| 1 Oct - 15 Oct 2020 || 26 || 34.21%
|-
| 16 Oct - 31 Oct 2020 || 8 || 10.53%
|-
| 1 Nov - 15 Nov 2020 || 30 || 39.47%
|-
| 16 Nov - 30 Nov 2020 || 12 || 15.79%
|}
After 61 valid votes counted, the majority vote sharing for 1st November to 15 November 2020. So we have decided to conduct the contest from '''1st November to 15 November 2020'''.<br/>
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. Before adding the books, please check the pagination order and other stuff are ok in all respect.
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' This time we have decided to give the award up to 10 participants in each language group.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from '''01 November 2020 00.01 to 15 November 2020 23.59'''
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]]
I really hope many Indic Wikisource proofread will be present in this contest too.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Indic Wikisource Proofreadthon II 2020 - Collect your book ==
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|-
|[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Dear {{BASEPAGENAME}},
Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd [[:m:Indic Wikisource Proofreadthon 2020|Online Indic Wikisource Proofreadthon 2020 II]] to enrich our Indian classic literature in digital format in this festive season.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some book your language. The book should not be available on any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. You should follow the copyright guideline describes [[:m:Indic Wikisource Proofreadthon 2020/Book list|here]]. After finding the book, you should check the pages of the book and create Pagelist.
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://indic-wscontest.toolforge.org/ Indic Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 Nov 2020 00.01 to 15 Nov 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
|}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistOct2020&oldid=20484797 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Thank you for your participation and support ==
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|-
|[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Dear {{BASEPAGENAME}},<br/>
Greetings!<br/>
It has been 15 days since Indic Wikisource Proofreadthon 2020 online proofreading contest has started and all 12 communities have been performing extremely well. <br/>
However, the 15 days contest comes to end on today, '''15 November 2020 at 11.59 PM IST'''. We thank you for your contribution tirelessly for the last 15 days and we wish you continue the same in future events!<br/>
*See more stats at https://indic-wscontest.toolforge.org/contest/
Apart from this contest end date, we will declare the final result on '''20th November 2020'''. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
|}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Proofreadthon_2020/All-Participants&oldid=20666529 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== संस्कृतव्याकरणकोशः ==
[[संस्कृतव्याकरणकोशः]]
शुभावर्या,
संस्कृतव्याकरणकोशग्रन्थस्य 161 उपरि पुटानां दर्शनं विकृतः अस्ति। मम वाञ्च्छा य अक्षरस्य मूलस्य दर्शने आसीत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:२७, २९ डिसेम्बर् २०२० (UTC) puranastudy
::नमस्ते महोदय,
::भवतः अभिप्रायः मया न अवगतः | मूलग्रन्थः अत्र उपलभ्यते - https://sa.wikisource.org/s/cbj
:: [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०९, २९ डिसेम्बर् २०२० (UTC)
== Wikimedia Foundation Community Board seats: Call for feedback meeting ==
The Wikimedia Foundation Board of Trustees is organizing a [[:m:Wikimedia Foundation Board of Trustees/Call for feedback: Community Board seats/Ranked voting system|call for feedback about community selection processes]] between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.
In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by [https://calendar.google.com/event?action=TEMPLATE&tmeid=MDNqcjRwaWxtZThnMXBodjJkYzZvam9sdXQga2N2ZWxhZ2EtY3RyQHdpa2ltZWRpYS5vcmc&tmsrc=kcvelaga-ctr%40wikimedia.org clicking here]. Please ping me if you have any questions. Thank you. --[[User:KCVelaga (WMF)]], १०:३०, ८ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:KCVelaga_(WMF)/Targets/Temp&oldid=21198421 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Requests for comment-Proofreadthon ==
Dear friends,<br>
I started a [[:m:Indic Wikisource Community/Requests for comment/Indic Wikisource Proofreadthon|discussion and Request for comment here]]. Last year we conducted two Proofread-Edithon contest. Your feedback and comments are very much needed to set the future vision of Indic language Wikisource. Although, English might be a common language to discuss, feel free to write in your native language.
On behalf of Indic Wikisource Community<br>
Jayanta Nath. १३:१०, १३ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Requests for comments : Indic wikisource community 2021 ==
(Sorry for writing this message in English - feel free to help us translating it)<br>
Dear Wiki-librarian,<br>
Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to [[:m:Indic Wikisource Community/Requests for comment/Needs assessment 2021|Requests for comments]]. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.<br>
Please write in detail, and avoid brief comments without explanations.<br>
Jayanta Nath<br>
On behalf<br>
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== [Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities ==
Hello,
As you may already know, the [[:m:Wikimedia_Foundation_elections/2021|2021 Wikimedia Foundation Board of Trustees elections]] are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are [[:m:Template:WMF elections candidate/2021/candidates gallery|20 candidates for the 2021 election]].
An <u>event for community members to know and interact with the candidates</u> is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:
*Date: 31 July 2021 (Saturday)
*Timings: [https://zonestamp.toolforge.org/1627727412 check in your local time]
:*Bangladesh: 4:30 pm to 7:00 pm
:*India & Sri Lanka: 4:00 pm to 6:30 pm
:*Nepal: 4:15 pm to 6:45 pm
:*Pakistan & Maldives: 3:30 pm to 6:00 pm
* Live interpretation is being provided in Hindi.
*'''Please register using [https://docs.google.com/forms/d/e/1FAIpQLSflJge3dFia9ejDG57OOwAHDq9yqnTdVD0HWEsRBhS4PrLGIg/viewform?usp=sf_link this form]
For more details, please visit the event page at [[:m:Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP|Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP]].
Hope that you are able to join us, [[:m:User:KCVelaga (WMF)|KCVelaga (WMF)]], ०६:३२, २३ जुलै २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:KCVelaga_(WMF)/Targets/Temp&oldid=21774692 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रिय {{BASEPAGENAME}},
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon August 2021|पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon August 2021/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon August 2021/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon August 2021/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 15 आगस्ट् 2021 तः 31 आगस्ट् 2021
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon August 2021/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon August 2021/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== How we will see unregistered users ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin=content/>
Hi!
You get this message because you are an admin on a Wikimedia wiki.
When someone edits a Wikimedia wiki without being logged in today, we show their IP address. As you may already know, we will not be able to do this in the future. This is a decision by the Wikimedia Foundation Legal department, because norms and regulations for privacy online have changed.
Instead of the IP we will show a masked identity. You as an admin '''will still be able to access the IP'''. There will also be a new user right for those who need to see the full IPs of unregistered users to fight vandalism, harassment and spam without being admins. Patrollers will also see part of the IP even without this user right. We are also working on [[m:IP Editing: Privacy Enhancement and Abuse Mitigation/Improving tools|better tools]] to help.
If you have not seen it before, you can [[m:IP Editing: Privacy Enhancement and Abuse Mitigation|read more on Meta]]. If you want to make sure you don’t miss technical changes on the Wikimedia wikis, you can [[m:Global message delivery/Targets/Tech ambassadors|subscribe]] to [[m:Tech/News|the weekly technical newsletter]].
We have [[m:IP Editing: Privacy Enhancement and Abuse Mitigation#IP Masking Implementation Approaches (FAQ)|two suggested ways]] this identity could work. '''We would appreciate your feedback''' on which way you think would work best for you and your wiki, now and in the future. You can [[m:Talk:IP Editing: Privacy Enhancement and Abuse Mitigation|let us know on the talk page]]. You can write in your language. The suggestions were posted in October and we will decide after 17 January.
Thank you.
/[[m:User:Johan (WMF)|Johan (WMF)]]<section end=content/>
</div>
१८:१९, ४ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Johan_(WMF)/Target_lists/Admins2022(6)&oldid=22532666 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/02|Tech News: 2022-02]] ==
<div lang="hi" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W02"/><div class="plainlinks">
<div lang="en" dir="ltr" class="mw-content-ltr">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/02|Translations]] are available.
</div>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Recent changes</span>'''
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">A <bdi lang="zxx" dir="ltr"><code>oauth_consumer</code></bdi> variable has been added to the [[mw:Special:MyLanguage/AbuseFilter|AbuseFilter]] to enable identifying changes made by specific tools.</span> [https://phabricator.wikimedia.org/T298281]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets are [[mw:Special:MyLanguage/ResourceLoader/Migration_guide_(users)#Package_Gadgets|now able to directly include JSON pages]]. This means some gadgets can now be configured by administrators without needing the interface administrator permission, such as with the Geonotice gadget.</span> [https://phabricator.wikimedia.org/T198758]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets [[mw:Extension:Gadgets#Options|can now specify page actions]] on which they are available. For example, <bdi lang="zxx" dir="ltr"><code>|actions=edit,history</code></bdi> will load a gadget only while editing and on history pages.</span> [https://phabricator.wikimedia.org/T63007]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets can now be loaded on demand with the <bdi lang="zxx" dir="ltr"><code>withgadget</code></bdi> URL parameter. This can be used to replace [[mw:Special:MyLanguage/Snippets/Load JS and CSS by URL|an earlier snippet]] that typically looks like <bdi lang="zxx" dir="ltr"><code>withJS</code></bdi> or <bdi lang="zxx" dir="ltr"><code>withCSS</code></bdi>.</span> [https://phabricator.wikimedia.org/T29766]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">At wikis where [[mw:Special:MyLanguage/Growth/Communities/How to configure the mentors' list|the Mentorship system is configured]], you can now use the Action API to get a list of a [[mw:Special:MyLanguage/Growth/Mentor_dashboard|mentor's]] mentees.</span> [https://phabricator.wikimedia.org/T291966]
* <span lang="en" dir="ltr" class="mw-content-ltr">The heading on the main page can now be configured using <span class="mw-content-ltr" lang="en" dir="ltr">[[MediaWiki:Mainpage-title-loggedin]]</span> for logged-in users and <span class="mw-content-ltr" lang="en" dir="ltr">[[MediaWiki:Mainpage-title]]</span> for logged-out users. Any CSS that was previously used to hide the heading should be removed.</span> [https://meta.wikimedia.org/wiki/Special:MyLanguage/Small_wiki_toolkits/Starter_kit/Main_page_customization#hide-heading] [https://phabricator.wikimedia.org/T298715]
* <span lang="en" dir="ltr" class="mw-content-ltr">Four special pages (and their API counterparts) now have a maximum database query execution time of 30 seconds. These special pages are: RecentChanges, Watchlist, Contributions, and Log. This change will help with site performance and stability. You can read [https://lists.wikimedia.org/hyperkitty/list/wikitech-l@lists.wikimedia.org/thread/IPJNO75HYAQWIGTHI5LJHTDVLVOC4LJP/ more details about this change] including some possible solutions if this affects your workflows.</span> [https://phabricator.wikimedia.org/T297708]
* <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Features/Sticky Header|sticky header]] has been deployed for 50% of logged-in users on [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Frequently asked questions#pilot-wikis|more than 10 wikis]]. This is part of the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Desktop Improvements]]. See [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Participate|how to take part in the project]].</span>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Changes later this week</span>'''
* [[File:Octicons-sync.svg|12px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Recurrent item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:MediaWiki 1.38/wmf.17|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-11|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-12|en}}. It will be on all wikis from {{#time:j xg|2022-01-13|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).</span>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Events</span>'''
* <span lang="en" dir="ltr" class="mw-content-ltr">[[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey 2022]] begins. All contributors to the Wikimedia projects can propose for tools and platform improvements. The proposal phase takes place from {{#time:j xg|2022-01-10|en}} 18:00 UTC to {{#time:j xg|2022-01-23|en}} 18:00 UTC. [[m:Special:MyLanguage/Community_Wishlist_Survey/FAQ|Learn more]].</span>
'''''[[m:Special:MyLanguage/Tech/News|तकनीकी समाचार]]''' [[m:Special:MyLanguage/Tech/News/Writers|तकनीक राजदूत]] द्वारा तैयार हुआ और [[m:Special:MyLanguage/User:MediaWiki message delivery|बॉट]] द्वारा प्रकाशित • [[m:Special:MyLanguage/Tech/News#contribute|योगदान करें]] • [[m:Special:MyLanguage/Tech/News/2022/02|अनुवाद करें]] • [[m:Tech|सहायता लें]] • [[m:Talk:Tech/News|प्रतिक्रिया दें]] • [[m:Global message delivery/Targets/Tech ambassadors|अनुसरण करें या हटाएँ]]।''
</div><section end="technews-2022-W02"/>
</div>
०१:२४, ११ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22562156 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/03|Tech News: 2022-03]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W03"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/03|Translations]] are available.
'''Recent changes'''
* When using [[mw:Special:MyLanguage/Extension:WikiEditor|WikiEditor]] (also known as the 2010 wikitext editor), people will now see a warning if they link to disambiguation pages. If you click "{{int:Disambiguator-review-link}}" in the warning, it will ask you to correct the link to a more specific term. You can [[m:Community Wishlist Survey 2021/Warn when linking to disambiguation pages#Jan 12, 2021: Turning on the changes for all Wikis|read more information]] about this completed 2021 Community Wishlist item.
* You can [[mw:Special:MyLanguage/Help:DiscussionTools#subscribe|automatically subscribe to all of the talk page discussions]] that you start or comment in using [[mw:Special:MyLanguage/Talk pages project/Feature summary|DiscussionTools]]. You will receive [[mw:Special:MyLanguage/Notifications|notifications]] when another editor replies. This is available at most wikis. Go to your [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]] and turn on "{{int:discussiontools-preference-autotopicsub}}". [https://phabricator.wikimedia.org/T263819]
* When asked to create a new page or talk page section, input fields can be [[mw:Special:MyLanguage/Manual:Creating_pages_with_preloaded_text|"preloaded" with some text]]. This feature is now limited to wikitext pages. This is so users can't be tricked into making malicious edits. There is a discussion about [[phab:T297725|if this feature should be re-enabled]] for some content types.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.18|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-18|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-19|en}}. It will be on all wikis from {{#time:j xg|2022-01-20|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Events'''
* [[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey 2022]] continues. All contributors to the Wikimedia projects can propose for tools and platform improvements. The proposal phase takes place from {{#time:j xg|2022-01-10|en}} 18:00 UTC to {{#time:j xg|2022-01-23|en}} 18:00 UTC. [[m:Special:MyLanguage/Community_Wishlist_Survey/FAQ|Learn more]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/03|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W03"/>
</div>
१९:५५, १७ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22620285 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/04|Tech News: 2022-04]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W04"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/04|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.19|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-25|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-26|en}}. It will be on all wikis from {{#time:j xg|2022-01-27|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* The following languages can now be used with [[mw:Special:MyLanguage/Extension:SyntaxHighlight|syntax highlighting]]: BDD, Elpi, LilyPond, Maxima, Rita, Savi, Sed, Sophia, Spice, .SRCINFO.
* You can now access your watchlist from outside of the user menu in the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|new Vector skin]]. The watchlist link appears next to the notification icons if you are at the top of the page. [https://phabricator.wikimedia.org/T289619]
'''Events'''
* You can see the results of the [[m:Special:MyLanguage/Coolest Tool Award|Coolest Tool Award 2021]] and learn more about 14 tools which were selected this year.
* You can [[m:Special:MyLanguage/Community_Wishlist_Survey/Help_us|translate, promote]], or comment on [[m:Special:MyLanguage/Community Wishlist Survey 2022/Proposals|the proposals]] in the Community Wishlist Survey. Voting will begin on {{#time:j xg|2022-01-28|en}}.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/04|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W04"/>
</div>
२१:३८, २४ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22644148 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/05|Tech News: 2022-05]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W05"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/05|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] If a gadget should support the new <bdi lang="zxx" dir="ltr"><code>?withgadget</code></bdi> URL parameter that was [[m:Special:MyLanguage/Tech/News/2022/02|announced]] 3 weeks ago, then it must now also specify <bdi lang="zxx" dir="ltr"><code>supportsUrlLoad</code></bdi> in the gadget definition ([[mw:Special:MyLanguage/Extension:Gadgets#supportsUrlLoad|documentation]]). [https://phabricator.wikimedia.org/T29766]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.20|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-01|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-02|en}}. It will be on all wikis from {{#time:j xg|2022-02-03|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* A change that was [[m:Special:MyLanguage/Tech/News/2021/16|announced]] last year was delayed. It is now ready to move ahead:
** The user group <code>oversight</code> will be renamed <code>suppress</code>. This is for [[phab:T109327|technical reasons]]. This is the technical name. It doesn't affect what you call the editors with this user right on your wiki. This is planned to happen in three weeks. You can comment [[phab:T112147|in Phabricator]] if you have objections. As usual, these labels can be translated on translatewiki ([[phab:T112147|direct links are available]]) or by administrators on your wiki.
'''Events'''
* You can vote on proposals in the [[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey]] between 28 January and 11 February. The survey decides what the [[m:Special:MyLanguage/Community Tech|Community Tech team]] will work on.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/05|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W05"/>
</div>
१७:४२, ३१ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22721804 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/06|Tech News: 2022-06]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W06"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/06|Translations]] are available.
'''Recent changes'''
* English Wikipedia recently set up a gadget for dark mode. You can enable it there, or request help from an [[m:Special:MyLanguage/Interface administrators|interface administrator]] to set it up on your wiki ([[w:en:Wikipedia:Dark mode (gadget)|instructions and screenshot]]).
* Category counts are sometimes wrong. They will now be completely recounted at the beginning of every month. [https://phabricator.wikimedia.org/T299823]
'''Problems'''
* A code-change last week to fix a bug with [[mw:Special:MyLanguage/Manual:Live preview|Live Preview]] may have caused problems with some local gadgets and user-scripts. Any code with skin-specific behaviour for <bdi lang="zxx" dir="ltr"><code>vector</code></bdi> should be updated to also check for <bdi lang="zxx" dir="ltr"><code>vector-2022</code></bdi>. [[phab:T300987|A code-snippet, global search, and example are available]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.21|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-08|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-09|en}}. It will be on all wikis from {{#time:j xg|2022-02-10|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/06|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W06"/>
</div>
२१:१६, ७ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22765948 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रिय {{BASEPAGENAME}},
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon March 2022|पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon March 2022/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon March 2022/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon March 2022/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 01 मार्च 2022 तः 16 मार्च 2022
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon March 2022/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon March 2022/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]. १८:३२, १० फेब्रवरी २०२२ (UTC)<br/>
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/07|Tech News: 2022-07]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W07"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/07|Translations]] are available.
'''Recent changes'''
* [[mw:Special:MyLanguage/Manual:Purge|Purging]] a category page with fewer than 5,000 members will now recount it completely. This will allow editors to fix incorrect counts when it is wrong. [https://phabricator.wikimedia.org/T85696]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.22|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-15|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-16|en}}. It will be on all wikis from {{#time:j xg|2022-02-17|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] In the [[mw:Special:MyLanguage/Extension:AbuseFilter|AbuseFilter]] extension, the <code dir=ltr>rmspecials()</code> function has been updated so that it does not remove the "space" character. Wikis are advised to wrap all the uses of <code dir=ltr>rmspecials()</code> with <code dir=ltr>rmwhitespace()</code> wherever necessary to keep filters' behavior unchanged. You can use the search function on [[Special:AbuseFilter]] to locate its usage. [https://phabricator.wikimedia.org/T263024]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/07|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W07"/>
</div>
१९:१९, १४ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22821788 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/08|Tech News: 2022-08]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W08"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/08|Translations]] are available.
'''Recent changes'''
* [[Special:Nuke|Special:Nuke]] will now provide the standard deletion reasons (editable at <bdi lang="en" dir="ltr">[[MediaWiki:Deletereason-dropdown]]</bdi>) to use when mass-deleting pages. This was [[m:Community Wishlist Survey 2022/Admins and patrollers/Mass-delete to offer drop-down of standard reasons, or templated reasons.|a request in the 2022 Community Wishlist Survey]]. [https://phabricator.wikimedia.org/T25020]
* At Wikipedias, all new accounts now get the [[mw:Special:MyLanguage/Growth/Feature_summary|Growth features]] by default when creating an account. Communities are encouraged to [[mw:Special:MyLanguage/Help:Growth/Tools/Account_creation|update their help resources]]. Previously, only 80% of new accounts would get the Growth features. A few Wikipedias remain unaffected by this change. [https://phabricator.wikimedia.org/T301820]
* You can now prevent specific images that are used in a page from appearing in other locations, such as within PagePreviews or Search results. This is done with the markup <bdi lang="zxx" dir="ltr"><code><nowiki>class=notpageimage</nowiki></code></bdi>. For example, <code><nowiki>[[File:Example.png|class=notpageimage]]</nowiki></code>. [https://phabricator.wikimedia.org/T301588]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] There has been a change to the HTML of Special:Contributions, Special:MergeHistory, and History pages, to support the grouping of changes by date in [[mw:Special:MyLanguage/Skin:Minerva_Neue|the mobile skin]]. While unlikely, this may affect gadgets and user scripts. A [[phab:T298638|list of all the HTML changes]] is on Phabricator.
'''Events'''
* [[m:Special:MyLanguage/Community Wishlist Survey 2022/Results|Community Wishlist Survey results]] have been published. The [[m:Special:MyLanguage/Community Wishlist Survey/Updates/2022 results#leaderboard|ranking of prioritized proposals]] is also available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.23|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-22|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-23|en}}. It will be on all wikis from {{#time:j xg|2022-02-24|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* The software to play videos and audio files on pages will change soon on all wikis. The old player will be removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Toolforge's underlying operating system is being updated. If you maintain any tools there, there are two options for migrating your tools into the new system. There are [[wikitech:News/Toolforge Stretch deprecation|details, deadlines, and instructions]] on Wikitech. [https://lists.wikimedia.org/hyperkitty/list/cloud-announce@lists.wikimedia.org/thread/EPJFISC52T7OOEFH5YYMZNL57O4VGSPR/]
* Administrators will soon have [[m:Special:MyLanguage/Community Wishlist Survey 2021/(Un)delete associated talk page|the option to delete/undelete]] the associated "talk" page when they are deleting a given page. An API endpoint with this option will also be available. This was [[m:Community Wishlist Survey 2021/Admins and patrollers/(Un)delete associated talk page|a request from the 2021 Wishlist Survey]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/08|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W08"/>
</div>
१९:१२, २१ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22847768 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/09|Tech News: 2022-09]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W09"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/09|Translations]] are available.
'''Recent changes'''
* When searching for edits by [[mw:Special:MyLanguage/Help:Tags|change tags]], e.g. in page history or user contributions, there is now a dropdown list of possible tags. This was [[m:Community Wishlist Survey 2022/Miscellaneous/Improve plain-text change tag selector|a request in the 2022 Community Wishlist Survey]]. [https://phabricator.wikimedia.org/T27909]
* Mentors using the [[mw:Special:MyLanguage/Growth/Mentor_dashboard|Growth Mentor dashboard]] will now see newcomers assigned to them who have made at least one edit, up to 200 edits. Previously, all newcomers assigned to the mentor were visible on the dashboard, even ones without any edit or ones who made hundred of edits. Mentors can still change these values using the filters on their dashboard. Also, the last choice of filters will now be saved. [https://phabricator.wikimedia.org/T301268][https://phabricator.wikimedia.org/T294460]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] The user group <code>oversight</code> was renamed <code>suppress</code>. This is for [[phab:T109327|technical reasons]]. You may need to update any local references to the old name, e.g. gadgets, links to Special:Listusers, or uses of [[mw:Special:MyLanguage/Help:Magic_words|NUMBERINGROUP]].
'''Problems'''
* The recent change to the HTML of [[mw:Special:MyLanguage/Help:Tracking changes|tracking changes]] pages caused some problems for screenreaders. This is being fixed. [https://phabricator.wikimedia.org/T298638]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.24|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-01|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-02|en}}. It will be on all wikis from {{#time:j xg|2022-03-03|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* Working with templates will become easier. [[m:WMDE_Technical_Wishes/Templates|Several improvements]] are planned for March 9 on most wikis and on March 16 on English Wikipedia. The improvements include: Bracket matching, syntax highlighting colors, finding and inserting templates, and related visual editor features.
* If you are a template developer or an interface administrator, and you are intentionally overriding or using the default CSS styles of user feedback boxes (the classes: <code dir=ltr>successbox, messagebox, errorbox, warningbox</code>), please note that these classes and associated CSS will soon be removed from MediaWiki core. This is to prevent problems when the same class-names are also used on a wiki. Please let us know by commenting at [[phab:T300314]] if you think you might be affected.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/09|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W09"/>
</div>
२३:००, २८ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22902593 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/10|Tech News: 2022-10]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W10"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/10|Translations]] are available.
'''Problems'''
* There was a problem with some interface labels last week. It will be fixed this week. This change was part of ongoing work to simplify the support for skins which do not have active maintainers. [https://phabricator.wikimedia.org/T301203]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.25|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-08|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-09|en}}. It will be on all wikis from {{#time:j xg|2022-03-10|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/10|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W10"/>
</div>
२१:१६, ७ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22958074 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/11|Tech News: 2022-11]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W11"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/11|Translations]] are available.
'''Recent changes'''
* In the Wikipedia Android app [[mw:Special:MyLanguage/Wikimedia_Apps/Team/Android/Communication#Updates|it is now possible]] to change the toolbar at the bottom so the tools you use more often are easier to click on. The app now also has a focused reading mode. [https://phabricator.wikimedia.org/T296753][https://phabricator.wikimedia.org/T254771]
'''Problems'''
* There was a problem with the collection of some page-view data from June 2021 to January 2022 on all wikis. This means the statistics are incomplete. To help calculate which projects and regions were most affected, relevant datasets are being retained for 30 extra days. You can [[m:Talk:Data_retention_guidelines#Added_exception_for_page_views_investigation|read more on Meta-wiki]].
* There was a problem with the databases on March 10. All wikis were unreachable for logged-in users for 12 minutes. Logged-out users could read pages but could not edit or access uncached content then. [https://wikitech.wikimedia.org/wiki/Incident_documentation/2022-03-10_MediaWiki_availability]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.26|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-15|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-16|en}}. It will be on all wikis from {{#time:j xg|2022-03-17|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* When [[mw:Special:MyLanguage/Help:System_message#Finding_messages_and_documentation|using <bdi lang="zxx" dir="ltr"><code>uselang=qqx</code></bdi> to find localisation messages]], it will now show all possible message keys for navigation tabs such as "{{int:vector-view-history}}". [https://phabricator.wikimedia.org/T300069]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Access to [[{{#special:RevisionDelete}}]] has been expanded to include users who have <code dir=ltr>deletelogentry</code> and <code dir=ltr>deletedhistory</code> rights through their group memberships. Before, only those with the <code dir=ltr>deleterevision</code> right could access this special page. [https://phabricator.wikimedia.org/T301928]
* On the [[{{#special:Undelete}}]] pages for diffs and revisions, there will be a link back to the main Undelete page with the list of revisions. [https://phabricator.wikimedia.org/T284114]
'''Future changes'''
* The Wikimedia Foundation has announced the IP Masking implementation strategy and next steps. The [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation#feb25|announcement can be read here]].
* The [[mw:Special:MyLanguage/Wikimedia Apps/Android FAQ|Wikipedia Android app]] developers are working on [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android/Communication|new functions]] for user talk pages and article talk pages. [https://phabricator.wikimedia.org/T297617]
'''Events'''
* The [[mw:Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] will take place as a hybrid event on 20-22 May 2022. The Hackathon will be held online and there are grants available to support local in-person meetups around the world. Grants can be requested until 20 March.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/11|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W11"/>
</div>
२२:०८, १४ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22993074 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/12|Tech News: 2022-12]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W12"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/12|Translations]] are available.
'''New code release schedule for this week'''
* There will be four MediaWiki releases this week, instead of just one. This is an experiment which should lead to fewer problems and to faster feature updates. The releases will be on all wikis, at different times, on Monday, Tuesday, and Wednesday. You can [[mw:Special:MyLanguage/Wikimedia Release Engineering Team/Trainsperiment week|read more about this project]].
'''Recent changes'''
* You can now set how many search results to show by default in [[Special:Preferences#mw-prefsection-searchoptions|your Preferences]]. This was the 12th most popular wish in the [[m:Special:MyLanguage/Community Wishlist Survey 2022/Results|Community Wishlist Survey 2022]]. [https://phabricator.wikimedia.org/T215716]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] The Jupyter notebooks tool [[wikitech:PAWS|PAWS]] has been updated to a new interface. [https://phabricator.wikimedia.org/T295043]
'''Future changes'''
* Interactive maps via [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] will soon work on wikis using the [[mw:Special:MyLanguage/Extension:FlaggedRevs|FlaggedRevisions]] extension. [https://wikimedia.sslsurvey.de/Kartographer-Workflows-EN/ Please tell us] which improvements you want to see in Kartographer. You can take this survey in simple English. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/12|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W12"/>
</div>
१६:०१, २१ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23034693 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/13|Tech News: 2022-13]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W13"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/13|Translations]] are available.
'''Recent changes'''
* There is a simple new Wikimedia Commons upload tool available for macOS users, [[c:Commons:Sunflower|Sunflower]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.5|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-29|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-30|en}}. It will be on all wikis from {{#time:j xg|2022-03-31|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Some wikis will be in read-only for a few minutes because of regular database maintenance. It will be performed on {{#time:j xg|2022-03-29|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s3.dblist targeted wikis]) and on {{#time:j xg|2022-03-31|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]). [https://phabricator.wikimedia.org/T301850][https://phabricator.wikimedia.org/T303798]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/13|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W13"/>
</div>
१९:५५, २८ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23073711 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/14|Tech News: 2022-14]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W14"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/14|Translations]] are available.
'''Problems'''
* For a few days last week, edits that were suggested to newcomers were not tagged in the [[{{#special:recentchanges}}]] feed. This bug has been fixed. [https://phabricator.wikimedia.org/T304747]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.6|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-05|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-06|en}}. It will be on all wikis from {{#time:j xg|2022-04-07|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-07|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
'''Future changes'''
* Starting next week, Tech News' title will be translatable. When the newsletter is distributed, its title may not be <code dir=ltr>Tech News: 2022-14</code> anymore. It may affect some filters that have been set up by some communities. [https://phabricator.wikimedia.org/T302920]
* Over the next few months, the "[[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|Add a link]]" Growth feature [[phab:T304110|will become available to more Wikipedias]]. Each week, a few wikis will get the feature. You can test this tool at [[mw:Special:MyLanguage/Growth#deploymentstable|a few wikis where "Link recommendation" is already available]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/14|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W14"/>
</div>
२१:०१, ४ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23097604 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-15</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W15"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/15|Translations]] are available.
'''Recent changes'''
* There is a new public status page at <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikimediastatus.net/ www.wikimediastatus.net]</span>. This site shows five automated high-level metrics where you can see the overall health and performance of our wikis' technical environment. It also contains manually-written updates for widespread incidents, which are written as quickly as the engineers are able to do so while also fixing the actual problem. The site is separated from our production infrastructure and hosted by an external service, so that it can be accessed even if the wikis are briefly unavailable. You can [https://diff.wikimedia.org/2022/03/31/announcing-www-wikimediastatus-net/ read more about this project].
* On Wiktionary wikis, the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.7|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-12|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-13|en}}. It will be on all wikis from {{#time:j xg|2022-04-14|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/15|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W15"/>
</div>
१९:४४, ११ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23124108 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-16</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W16"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/16|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.8|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-19|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-20|en}}. It will be on all wikis from {{#time:j xg|2022-04-21|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-19|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]) and on {{#time:j xg|2022-04-21|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s8.dblist targeted wikis]).
* Administrators will now have [[m:Community Wishlist Survey 2021/(Un)delete associated talk page|the option to delete/undelete the associated "Talk" page]] when they are deleting a given page. An API endpoint with this option is also available. This concludes the [[m:Community Wishlist Survey 2021/Admins and patrollers/(Un)delete associated talk page|11th wish of the 2021 Community Wishlist Survey]].
* On [[mw:Special:MyLanguage/Reading/Web/Desktop_Improvements#test-wikis|selected wikis]], 50% of logged-in users will see the new [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Features/Table of contents|table of contents]]. When scrolling up and down the page, the table of contents will stay in the same place on the screen. This is part of the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Desktop Improvements]] project. [https://phabricator.wikimedia.org/T304169]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Message boxes produced by MediaWiki code will no longer have these CSS classes: <code dir=ltr>successbox</code>, <code dir=ltr>errorbox</code>, <code dir=ltr>warningbox</code>. The styles for those classes and <code dir=ltr>messagebox</code> will be removed from MediaWiki core. This only affects wikis that use these classes in wikitext, or change their appearance within site-wide CSS. Please review any local usage and definitions for these classes you may have. This was previously announced in the [[m:Special:MyLanguage/Tech/News/2022/09|28 February issue of Tech News]].
'''Future changes'''
* [[mw:Special:MyLanguage/Extension:Kartographer|Kartographer]] will become compatible with [[mw:Special:MyLanguage/Extension:FlaggedRevs|FlaggedRevisions page stabilization]]. Kartographer maps will also work on pages with [[mw:Special:MyLanguage/Help:Pending changes|pending changes]]. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation#Project_descriptions] The Kartographer documentation has been thoroughly updated. [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:Kartographer/Getting_started] [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:VisualEditor/Maps] [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:Kartographer]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/16|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W16"/>
</div>
२३:१२, १८ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23167004 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-17</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W17"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/17|Translations]] are available.
'''Recent changes'''
* On [https://noc.wikimedia.org/conf/dblists/group1.dblist many wikis] (group 1), the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.9|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-26|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-27|en}}. It will be on all wikis from {{#time:j xg|2022-04-28|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-26|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s2.dblist targeted wikis]).
* Some very old browsers and operating systems are no longer supported. Some things on the wikis might look weird or not work in very old browsers like Internet Explorer 9 or 10, Android 4, or Firefox 38 or older. [https://phabricator.wikimedia.org/T306486]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/17|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W17"/>
</div>
२२:५६, २५ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23187115 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-18</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W18"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/18|Translations]] are available.
'''Recent changes'''
* On [https://noc.wikimedia.org/conf/dblists/group2.dblist all remaining wikis] (group 2), the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.10|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-03|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-04|en}}. It will be on all wikis from {{#time:j xg|2022-05-05|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* The developers are working on talk pages in the [[mw:Wikimedia Apps/Team/iOS|Wikipedia app for iOS]]. You can [https://wikimedia.qualtrics.com/jfe/form/SV_9GBcHczQGLbQWTY give feedback]. You can take the survey in English, German, Hebrew or Chinese.
* [[m:WMDE_Technical_Wishes/VisualEditor_template_dialog_improvements#Status_and_next_steps|Most wikis]] will receive an [[m:WMDE_Technical_Wishes/VisualEditor_template_dialog_improvements|improved template dialog]] in VisualEditor and New Wikitext mode. [https://phabricator.wikimedia.org/T296759] [https://phabricator.wikimedia.org/T306967]
* If you use syntax highlighting while editing wikitext, you can soon activate a [[m:WMDE_Technical_Wishes/Improved_Color_Scheme_of_Syntax_Highlighting#Color-blind_mode|colorblind-friendly color scheme]]. [https://phabricator.wikimedia.org/T306867]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Several CSS IDs related to MediaWiki interface messages will be removed. Technical editors should please [[phab:T304363|review the list of IDs and links to their existing uses]]. These include <code dir=ltr>#mw-anon-edit-warning</code>, <code dir=ltr>#mw-undelete-revision</code> and 3 others.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/18|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W18"/>
</div>
१९:३४, २ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23232924 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-19</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W19"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/19|Translations]] are available.
'''Recent changes'''
* You can now see categories in the [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android|Wikipedia app for Android]]. [https://phabricator.wikimedia.org/T73966]
'''Problems'''
* Last week, there was a problem with Wikidata's search autocomplete. This has now been fixed. [https://phabricator.wikimedia.org/T307586]
* Last week, all wikis had slow access or no access for 20 minutes, for logged-in users and non-cached pages. This was caused by a problem with a database change. [https://phabricator.wikimedia.org/T307647]
'''Changes later this week'''
* There is no new MediaWiki version this week. [https://phabricator.wikimedia.org/T305217#7894966]
* [[m:WMDE Technical Wishes/Geoinformation#Current issues|Incompatibility issues]] with [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] and the [[mw:Special:MyLanguage/Help:Extension:FlaggedRevs|FlaggedRevs extension]] will be fixed: Deployment is planned for May 10 on all wikis. Kartographer will then be enabled on the [[phab:T307348|five wikis which have not yet enabled the extension]] on May 24.
* The [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector (2022)]] skin will be set as the default on several more wikis, including Arabic and Catalan Wikipedias. Logged-in users will be able to switch back to the old Vector (2010). See the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/2022-04 for the largest wikis|latest update]] about Vector (2022).
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place on 17 May. The following meetings are currently planned for: 7 June, 21 June, 5 July, 19 July.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/19|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W19"/>
</div>
१५:२३, ९ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23256717 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-20</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W20"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/20|Translations]] are available.
'''Changes later this week'''
* Some wikis can soon use the [[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|add a link]] feature. This will start on Wednesday. The wikis are {{int:project-localized-name-cawiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-hewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-hiwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-kowiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-nowiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-ptwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-simplewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-svwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-ukwiki/en}}. This is part of the [[phab:T304110|progressive deployment of this tool to more Wikipedias]]. The communities can [[mw:Special:MyLanguage/Growth/Community configuration|configure how this feature works locally]]. [https://phabricator.wikimedia.org/T304542]
* The [[mw:Special:MyLanguage/Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] will take place online on May 20–22. It will be in English. There are also local [[mw:Special:MyLanguage/Wikimedia Hackathon 2022/Meetups|hackathon meetups]] in Germany, Ghana, Greece, India, Nigeria and the United States. Technically interested Wikimedians can work on software projects and learn new skills. You can also host a session or post a project you want to work on.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.12|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-17|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-18|en}}. It will be on all wikis from {{#time:j xg|2022-05-19|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* You can soon edit translatable pages in the visual editor. Translatable pages exist on for examples Meta and Commons. [https://diff.wikimedia.org/2022/05/12/mediawiki-1-38-brings-support-for-editing-translatable-pages-with-the-visual-editor/]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/20|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W20"/>
</div>
१८:५८, १६ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23291515 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-21</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W21"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/21|Translations]] are available.
'''Recent changes'''
* Administrators using the mobile web interface can now access Special:Block directly from user pages. [https://phabricator.wikimedia.org/T307341]
* The <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wiktionary.org/ www.wiktionary.org]</span> portal page now uses an automated update system. Other [[m:Project_portals|project portals]] will be updated over the next few months. [https://phabricator.wikimedia.org/T304629]
'''Problems'''
* The Growth team maintains a mentorship program for newcomers. Previously, newcomers weren't able to opt out from the program. Starting May 19, 2022, newcomers are able to fully opt out from Growth mentorship, in case they do not wish to have any mentor at all. [https://phabricator.wikimedia.org/T287915]
* Some editors cannot access the content translation tool if they load it by clicking from the contributions menu. This problem is being worked on. It should still work properly if accessed directly via Special:ContentTranslation. [https://phabricator.wikimedia.org/T308802]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.13|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-24|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-25|en}}. It will be on all wikis from {{#time:j xg|2022-05-26|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Gadget and user scripts developers are invited to give feedback on a [[mw:User:Jdlrobson/Extension:Gadget/Policy|proposed technical policy]] aiming to improve support from MediaWiki developers. [https://phabricator.wikimedia.org/T308686]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/21|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W21"/>
</div>
००:२१, २४ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23317250 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-22</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W22"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/22|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] In the [[mw:Special:MyLanguage/Extension:AbuseFilter|AbuseFilter]] extension, an <code dir=ltr>ip_in_ranges()</code> function has been introduced to check if an IP is in any of the ranges. Wikis are advised to combine multiple <code dir=ltr>ip_in_range()</code> expressions joined by <code>|</code> into a single expression for better performance. You can use the search function on [[Special:AbuseFilter|Special:AbuseFilter]] to locate its usage. [https://phabricator.wikimedia.org/T305017]
* The [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature|IP Info feature]] which helps abuse fighters access information about IPs, [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#May 24, 2022|has been deployed]] to all wikis as a beta feature. This comes after weeks of beta testing on test.wikipedia.org.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.14|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-31|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-01|en}}. It will be on all wikis from {{#time:j xg|2022-06-02|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-05-31|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]).
* The [[mw:Special:MyLanguage/Help:DiscussionTools#New topic tool|New Topic Tool]] will be deployed for all editors at most wikis soon. You will be able to opt out from within the tool and in [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]]. [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/New_discussion][https://phabricator.wikimedia.org/T287804]
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] The [[:mw:Special:ApiHelp/query+usercontribs|list=usercontribs API]] will support fetching contributions from an [[mw:Special:MyLanguage/Help:Range blocks#Non-technical explanation|IP range]] soon. API users can set the <code>uciprange</code> parameter to get contributions from any IP range within [[:mw:Manual:$wgRangeContributionsCIDRLimit|the limit]]. [https://phabricator.wikimedia.org/T177150]
* A new parser function will be introduced: <bdi lang="zxx" dir="ltr"><code><nowiki>{{=}}</nowiki></code></bdi>. It will replace existing templates named "=". It will insert an [[w:en:Equals sign|equal sign]]. This can be used to escape the equal sign in the parameter values of templates. [https://phabricator.wikimedia.org/T91154]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/22|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W22"/>
</div>
२०:२९, ३० मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23340178 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="hi" dir="ltr" class="mw-content-ltr">Tech News: 2022-23</span> ==
<div lang="hi" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W23"/><div class="plainlinks">
<div lang="en" dir="ltr" class="mw-content-ltr">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/23|Translations]] are available.
</div>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Changes later this week</span>'''
* [[File:Octicons-sync.svg|12px|link=|alt=|<span lang="en" dir="ltr" class="mw-content-ltr">Recurrent item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:MediaWiki 1.39/wmf.15|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-07|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-08|en}}. It will be on all wikis from {{#time:j xg|2022-06-09|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).</span>
* [[File:Octicons-tools.svg|15px|link=|alt=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">A new <bdi lang="zxx" dir="ltr"><code>str_replace_regexp()</code></bdi> function can be used in [[Special:AbuseFilter|abuse filters]] to replace parts of text using a [[w:en:Regular expression|regular expression]].</span> [https://phabricator.wikimedia.org/T285468]
'''''[[m:Special:MyLanguage/Tech/News|तकनीकी समाचार]]''' [[m:Special:MyLanguage/Tech/News/Writers|तकनीक राजदूत]] द्वारा तैयार हुआ और [[m:Special:MyLanguage/User:MediaWiki message delivery|बॉट]] द्वारा प्रकाशित • [[m:Special:MyLanguage/Tech/News#contribute|योगदान करें]] • [[m:Special:MyLanguage/Tech/News/2022/23|अनुवाद करें]] • [[m:Tech|सहायता लें]] • [[m:Talk:Tech/News|प्रतिक्रिया दें]] • [[m:Global message delivery/Targets/Tech ambassadors|अनुसरण करें या हटाएँ]]।''
</div><section end="technews-2022-W23"/>
</div>
०२:४६, ७ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23366979 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-24</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W24"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/24|Translations]] are available.
'''Recent changes'''
* All wikis can now use [[mw:Special:MyLanguage/Extension:Kartographer|Kartographer]] maps. Kartographer maps now also work on pages with [[mw:Special:MyLanguage/Help:Pending changes|pending changes]]. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation#Project_descriptions][https://phabricator.wikimedia.org/T307348]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.16|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-14|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-15|en}}. It will be on all wikis from {{#time:j xg|2022-06-16|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-14|en}} at 06:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s6.dblist targeted wikis]). [https://phabricator.wikimedia.org/T300471]
* Starting on Wednesday, a new set of Wikipedias will get "[[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|Add a link]]" ({{int:project-localized-name-abwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-acewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-adywiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-afwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-akwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-alswiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-amwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-anwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-angwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-arcwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-arzwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-astwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-atjwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-avwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-aywiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-azwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-azbwiki/en}}). This is part of the [[phab:T304110|progressive deployment of this tool to more Wikipedias]]. The communities can [[mw:Special:MyLanguage/Growth/Community configuration|configure how this feature works locally]]. [https://phabricator.wikimedia.org/T304548]
* The [[mw:Special:MyLanguage/Help:DiscussionTools#New topic tool|New Topic Tool]] will be deployed for all editors at Commons, Wikidata, and some other wikis soon. You will be able to opt out from within the tool and in [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]]. [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/New_discussion][https://phabricator.wikimedia.org/T287804]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place today (13 June). The following meetings will take place on: 28 June, 12 July, 26 July.
'''Future changes'''
* By the end of July, the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector 2022]] skin should be ready to become the default across all wikis. Discussions on how to adjust it to the communities' needs will begin in the next weeks. It will always be possible to revert to the previous version on an individual basis. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/2022-04 for the largest wikis|Learn more]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/24|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W24"/>
</div>
१६:५९, १३ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23389956 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-25</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W25"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/25|Translations]] are available.
'''Recent changes'''
* The [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android|Wikipedia App for Android]] now has an option for editing the whole page at once, located in the overflow menu (three-dots menu [[File:Ic more vert 36px.svg|15px|link=|alt=]]). [https://phabricator.wikimedia.org/T103622]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Some recent database changes may affect queries using the [[m:Research:Quarry|Quarry tool]]. Queries for <bdi lang="zxx" dir="ltr"><code>site_stats</code></bdi> at English Wikipedia, Commons, and Wikidata will need to be updated. [[phab:T306589|Read more]].
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] A new <bdi lang="zxx" dir="ltr"><code>user_global_editcount</code></bdi> variable can be used in [[Special:AbuseFilter|abuse filters]] to avoid affecting globally active users. [https://phabricator.wikimedia.org/T130439]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.17|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-21|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-22|en}}. It will be on all wikis from {{#time:j xg|2022-06-23|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Users of non-responsive skins (e.g. MonoBook or Vector) on mobile devices may notice a slight change in the default zoom level. This is intended to optimize zooming and ensure all interface elements are present on the page (for example the table of contents on Vector 2022). In the unlikely event this causes any problems with how you use the site, we'd love to understand better, please ping <span class="mw-content-ltr" lang="en" dir="ltr">[[m:User:Jon (WMF)|Jon (WMF)]]</span> to any on-wiki conversations. [https://phabricator.wikimedia.org/T306910]
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Parsoid's HTML output will soon stop annotating file links with different <bdi lang="zxx" dir="ltr"><code>typeof</code></bdi> attribute values, and instead use <bdi lang="zxx" dir="ltr"><code>mw:File</code></bdi> for all types. Tool authors should adjust any code that expects: <bdi lang="zxx" dir="ltr"><code>mw:Image</code></bdi>, <bdi lang="zxx" dir="ltr"><code>mw:Audio</code></bdi>, or <bdi lang="zxx" dir="ltr"><code>mw:Video</code></bdi>. [https://phabricator.wikimedia.org/T273505]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/25|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W25"/>
</div>
२०:१८, २० जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23425855 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-26</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W26"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/26|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] [[m:Special:MyLanguage/Wikimedia Enterprise|Wikimedia Enterprise]] API service now has self-service accounts with free on-demand requests and monthly snapshots ([https://enterprise.wikimedia.com/docs/ API documentation]). Community access [[m:Special:MyLanguage/Wikimedia Enterprise/FAQ#community-access|via database dumps & Wikimedia Cloud Services]] continues.
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] [[d:Special:MyLanguage/Wikidata:Wiktionary#lua|All Wikimedia wikis can now use Wikidata Lexemes in Lua]] after creating local modules and templates. Discussions are welcome [[d:Wikidata_talk:Lexicographical_data#You_can_now_reuse_Wikidata_Lexemes_on_all_wikis|on the project talk page]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.18|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-28|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-29|en}}. It will be on all wikis from {{#time:j xg|2022-06-30|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-28|en}} at 06:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]). [https://phabricator.wikimedia.org/T311033]
* Some global and cross-wiki services will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-30|en}} at 06:00 UTC. This will impact ContentTranslation, Echo, StructuredDiscussions, Growth experiments and a few more services. [https://phabricator.wikimedia.org/T300472]
* Users will be able to sort columns within sortable tables in the mobile skin. [https://phabricator.wikimedia.org/T233340]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place tomorrow (28 June). The following meetings will take place on 12 July and 26 July.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/26|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W26"/>
</div>
२०:०३, २७ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23453785 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-27</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W27"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/27|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.19|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-05|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-06|en}}. It will be on all wikis from {{#time:j xg|2022-07-07|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-07-05|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s6.dblist targeted wikis]) and on {{#time:j xg|2022-07-07|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
* [[File:Octicons-tools.svg|15px|link=|alt=| Advanced item]] This change only affects pages in the main namespace in Wikisource. The Javascript config variable <bdi lang="zxx" dir="ltr"><code>proofreadpage_source_href</code></bdi> will be removed from <bdi lang="zxx" dir="ltr"><code>[[mw:Special:MyLanguage/Manual:Interface/JavaScript#mw.config|mw.config]]</code></bdi> and be replaced with the variable <bdi lang="zxx" dir="ltr"><code>prpSourceIndexPage</code></bdi>. [https://phabricator.wikimedia.org/T309490]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/27|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W27"/>
</div>
१९:३२, ४ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23466250 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-28</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W28"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/28|Translations]] are available.
'''Recent changes'''
* In the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector 2022 skin]], the page title is now displayed above the tabs such as Discussion, Read, Edit, View history, or More. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates#Page title/tabs switch|Learn more]]. [https://phabricator.wikimedia.org/T303549]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] It is now possible to easily view most of the configuration settings that apply to just one wiki, and to compare settings between two wikis if those settings are different. For example: [https://noc.wikimedia.org/wiki.php?wiki=jawiktionary Japanese Wiktionary settings], or [https://noc.wikimedia.org/wiki.php?wiki=eswiki&compare=eowiki settings that are different between the Spanish and Esperanto Wikipedias]. Local communities may want to [[m:Special:MyLanguage/Requesting_wiki_configuration_changes|discuss and propose changes]] to their local settings. Details about each of the named settings can be found by [[mw:Special:Search|searching MediaWiki.org]]. [https://phabricator.wikimedia.org/T308932]
*The Anti-Harassment Tools team [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#May|recently deployed]] the IP Info Feature as a [[Special:Preferences#mw-prefsection-betafeatures|Beta Feature at all wikis]]. This feature allows abuse fighters to access information about IP addresses. Please check our update on [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#April|how to find and use the tool]]. Please share your feedback using a link you will be given within the tool itself.
'''Changes later this week'''
* There is no new MediaWiki version this week.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-07-12|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s3.dblist targeted wikis]).
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/28|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W28"/>
</div>
१९:२५, ११ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23502519 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[:वर्गः:Delete]] ==
Hi, could you please review the deletion requests in the category above? --'''[[User:Rschen7754|Rs]][[User talk:Rschen7754|chen]][[Special:Contributions/Rschen7754|7754]]''' २१:१८, १६ जुलै २०२२ (UTC)
:::'''[[User:Rschen7754|Rs]][[User talk:Rschen7754|chen]][[Special:Contributions/Rschen7754|7754]]''' Namaste, I have deleted all the pages. Thanks. [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:३८, १८ जुलै २०२२ (UTC)
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-29</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W29"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/29|Translations]] are available.
'''Problems'''
* The feature on mobile web for [[mw:Special:MyLanguage/Extension:NearbyPages|Nearby Pages]] was missing last week. It will be fixed this week. [https://phabricator.wikimedia.org/T312864]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.21|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-19|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-20|en}}. It will be on all wikis from {{#time:j xg|2022-07-21|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* The [[mw:Technical_decision_making/Forum|Technical Decision Forum]] is seeking [[mw:Technical_decision_making/Community_representation|community representatives]]. You can apply on wiki or by emailing <span class="mw-content-ltr" lang="en" dir="ltr">TDFSupport@wikimedia.org</span> before 12 August.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/29|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W29"/>
</div>
२३:००, १८ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23517957 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-30</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W30"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/30|Translations]] are available.
'''Recent changes'''
* The <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikibooks.org/ www.wikibooks.org]</span> and <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikiquote.org/ www.wikiquote.org]</span> portal pages now use an automated update system. Other [[m:Project_portals|project portals]] will be updated over the next few months. [https://phabricator.wikimedia.org/T273179]
'''Problems'''
* Last week, some wikis were in read-only mode for a few minutes because of an emergency switch of their main database ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]). [https://phabricator.wikimedia.org/T313383]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.22|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-26|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-27|en}}. It will be on all wikis from {{#time:j xg|2022-07-28|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* The external link icon will change slightly in the skins Vector legacy and Vector 2022. The new icon uses simpler shapes to be more recognizable on low-fidelity screens. [https://phabricator.wikimedia.org/T261391]
* Administrators will now see buttons on user pages for "{{int:changeblockip}}" and "{{int:unblockip}}" instead of just "{{int:blockip}}" if the user is already blocked. [https://phabricator.wikimedia.org/T308570]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place tomorrow (26 July).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/30|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W30"/>
</div>
१९:२७, २५ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23545370 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-31</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W31"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/31|Translations]] are available.
'''Recent changes'''
* Improved [[m:Special:MyLanguage/Help:Displaying_a_formula#Phantom|LaTeX capabilities for math rendering]] are now available in the wikis thanks to supporting <bdi lang="zxx" dir="ltr"><code>Phantom</code></bdi> tags. This completes part of [[m:Community_Wishlist_Survey_2022/Editing/Missing_LaTeX_capabilities_for_math_rendering|the #59 wish]] of the 2022 Community Wishlist Survey.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.23|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-02|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-03|en}}. It will be on all wikis from {{#time:j xg|2022-08-04|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* The [[mw:Special:MyLanguage/Help:Extension:WikiEditor/Realtime_Preview|Realtime Preview]] will be available as a Beta Feature on wikis in [https://noc.wikimedia.org/conf/highlight.php?file=dblists%2Fgroup0.dblist Group 0]. This feature was built in order to fulfill [[m:Special:MyLanguage/Community_Wishlist_Survey_2021/Real_Time_Preview_for_Wikitext|one of the Community Wishlist Survey proposals]].
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout August. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
'''Future meetings'''
* This week, three meetings about [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector (2022)]] with live interpretation will take place. On Tuesday, interpretation in Russian will be provided. On Thursday, meetings for Arabic and Spanish speakers will take place. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|See how to join]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/31|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W31"/>
</div>
२१:२२, १ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23615613 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-32</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W32"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/32|Translations]] are available.
'''Recent changes'''
* [[:m:Special:MyLanguage/Meta:GUS2Wiki/Script|GUS2Wiki]] copies the information from [[{{#special:GadgetUsage}}]] to an on-wiki page so you can review its history. If your project isn't already listed on the [[d:Q113143828|Wikidata entry for Project:GUS2Wiki]] you can either run GUS2Wiki yourself or [[:m:Special:MyLanguage/Meta:GUS2Wiki/Script#Opting|make a request to receive updates]]. [https://phabricator.wikimedia.org/T121049]
'''Changes later this week'''
* There is no new MediaWiki version this week.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-09|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]) and on {{#time:j xg|2022-08-11|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s2.dblist targeted wikis]).
'''Future meetings'''
* The [[wmania:Special:MyLanguage/Hackathon|Wikimania Hackathon]] will take place online from August 12–14. Don't miss [[wmania:Special:MyLanguage/Hackathon/Schedule|the pre-hacking showcase]] to learn about projects and find collaborators. Anyone can [[phab:/project/board/6030/|propose a project]] or [[wmania:Special:MyLanguage/Hackathon/Schedule|host a session]]. [[wmania:Special:MyLanguage/Hackathon/Newcomers|Newcomers are welcome]]!
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/32|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W32"/>
</div>
१९:५०, ८ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23627807 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-33</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W33"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/33|Translations]] are available.
'''Recent changes'''
* The Persian (Farsi) Wikipedia community decided to block IP editing from October 2021 to April 2022. The Wikimedia Foundation's Product Analytics team tracked the impact of this change. [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Editing Restriction Study/Farsi Wikipedia|An impact report]] is now available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.25|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-16|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-17|en}}. It will be on all wikis from {{#time:j xg|2022-08-18|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-16|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s1.dblist targeted wikis]) and on {{#time:j xg|2022-08-18|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s8.dblist targeted wikis]).
* The [[mw:Special:MyLanguage/Help:Extension:WikiEditor/Realtime_Preview|Realtime Preview]] will be available as a Beta Feature on wikis in [https://noc.wikimedia.org/conf/highlight.php?file=dblists%2Fgroup1.dblist Group 1]. This feature was built in order to fulfill [[m:Special:MyLanguage/Community_Wishlist_Survey_2021/Real_Time_Preview_for_Wikitext|one of the Community Wishlist Survey proposals]].
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout August. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]]. [https://www.mediawiki.org/wiki/Talk_pages_project/Usability#4_August_2022][https://www.mediawiki.org/wiki/Talk_pages_project/Usability#Phase_1:_Topic_containers][https://phabricator.wikimedia.org/T312672]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/33|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W33"/>
</div>
२१:०९, १५ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23658001 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
cezwzt77sybueaapypaaj8zkdi2pjqw
नारदपुराणम्- पूर्वार्धः/अध्यायः ८३
0
7008
343542
48223
2022-08-16T10:45:45Z
Puranastudy
1572
wikitext
text/x-wiki
{{नारदपुराणम्- पूर्वार्धः}}
<poem><font size="4.9">
श्रीशौनक उवाच ।।
साधु सूत महाभागः जगदुद्धारकारकम् ।।
महातंत्रविधानं नः कुमारोक्तं त्वयोदितम् ।। ८३-१ ।।
अलभ्यमेतत्तंत्रेषु पुराणेष्वपि मानद ।।
यदिहोदितमस्मभ्यं त्वयातिकरुणात्मना ।। ८३-२ ।।
नारदो भगवान्सूत लोकोद्धरणतत्परः ।।
भूयः पप्रच्छ किं साधो कुमारं विदुषां वरम् ।। ८३-३ ।।
सूत उवाच ।।
श्रुत्वा स नारदो विप्राः युग्मनामसहस्रकम् ।।
सनत्कुमारमप्याह प्रणम्य ज्ञानिनां वरम् ।। ८३-४ ।।
नारद उवाच ।।
ब्रह्मंस्त्वया समाख्याता विधयस्तंत्रचोदिताः ।।
तत्रापि कृष्णमंत्राणां वैभवं ह्युदितं महत् ।। ८३-५ ।।
या तत्र राधिकादेवी सर्वाद्या समुदाहृता ।।
तस्या अंशावताराणां चरितं मंत्रपूर्वकम् ।। ८३-६ ।।
तंत्रोक्तं वद सर्वज्ञ त्वामहं शरणं गतः ।।
शक्तेस्तंत्राण्यनेकानि शिवोक्तानि मुनीश्वर ।। ८३-७ ।।
यानि तत्सारमुद्धृत्य साकल्येनाभिधेहि नः ।।
तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ।। ८३-८ ।।
सनत्कुमारः प्रोवाच स्मृत्वा राधापदांबुजम् ।।
सनत्कुमार उवाच ।।
श्रृणु नारद वक्ष्यामि राधांशानां समुद्भवम् ।। ८३-९ ।।
शक्तीनां परमाश्चर्यं मंत्रसाधनपूर्वकम् ।।
या तु राधा मया प्रोक्ता कृष्णार्द्धांगसमुद्भवा ।। ८३-१० ।।
गोलोकवासिनी सा तु नित्या कृष्णसहायिनी ।।
तेजोमंडलमध्यस्था दृश्यादृश्यस्वरूपिणी ।। ८३-११ ।।
कदाचित्तु तया सार्द्धं स्थितस्य मुनिसत्तम ।।
कृष्णस्य वामभागात्तु जातो नारायणः स्वयम् ।। ८३-१२ ।।
राधिकायाश्च वामांगान्महालक्ष्मीर्बभूव ह ।।
ततः कृष्णो महालक्ष्मीं दत्त्वा नारायणाय च ।। ८३-१३ ।।
वैकुंठे स्थापयामास शश्वत्पालनकर्मणि ।।
अथ गोलोकनाथस्य लोम्नां विवरतो मुने ।। ८३-१४ ।।
जातुश्चासंख्यगोपालास्तेजसा वयसा समाः ।।
प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः ।। ८३-१५ ।।
राधांगलोमकूपेभ्ये बभूवुर्गोपकन्यकाः ।।
राधातुल्याः सर्वतश्च राधादास्यः प्रियंवदाः ।। ८३-१६ ।।
एतस्मिन्नंतरे विप्र सहसा कृष्णदेहतः ।।
आविर्बभूव सा दुर्गा विष्णुमाया सनातनी ।। ८३-१७ ।।
देवीनां बीजरूपां च मूलप्रकृतिरीश्वरी ।।
परिपूर्णतमा तेजः स्वरूपा त्रिगुणात्मिका ।। ८३-१८ ।।
सहस्रभुजसंयुक्ता नानाशस्त्रा त्रिलोचना ।।
या तु संसारवृक्षस्य बीजरूपा सनातनी ।। ८३-१९ ।।
रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ।।
एतस्मिन्नंतरे तत्र सस्त्रीकस्तु चतुर्मुखः ।। ८३-२० ।।
ज्ञानिनां प्रवरः श्रीमान् पुमानोंकारमुच्चरन् ।।
कमंडलुधरो जातस्तपस्वी नाभितो हरेः ।। ८३-२१ ।।
स तु संस्तूय सर्वेशं सावित्र्या भार्यया सह ।।
निषसादासने रम्ये विभोस्तस्याज्ञया मुने ।। ८३-२२ ।।
अथ कृष्णो महाभाग द्विधारूपो बभूव ह ।।
वामार्द्धांगो महादेवो दक्षार्द्धो गोपिकापतिः ।। ८३-२३ ।।
पंचवक्त्रस्त्रिनेत्रोऽसौ वामार्द्धागो मुनीश्वः ।।
स्तुत्वा कृष्णं समाज्ञप्तो निषसाद हरेः पुरः ।। ८३-२४ ।।
अथ कृष्णश्चतुर्वक्त्रं प्राह सृष्टिं कुरु प्रभो ।।
सत्यलोके स्थितो नित्यंगच्छ मांस्मर सर्वदा ।। ८३-२५ ।।
एवमुक्तस्तु हरिणा प्रणम्य जगदीश्वरम् ।।
जगाम भार्यया साकं स तु सृष्टिं करोति वै ।। ८३-२६ ।।
पितास्माकं मुनिश्रेष्ठ मानसीं कल्पदैहिकीम् ।।
ततः पश्चात्पंचवक्त्रं कृष्णं प्राह महामते ।। ८३-२७ ।।
दुर्गां गृहाण विश्वेश शिवलोके तपश्वर ।।
यावत्सृष्टिस्तदंते तु लोकान्संहर सर्वतः ।। ८३-२८ ।।
सोऽपि कृष्णं नमस्तृत्य शिवलोकं जगाम ह ।।
ततः कालांतरे ब्रह्मन्कृष्णस्य परमात्मनः ।। ८३-२९ ।।
वक्त्रात्सरस्वती जाता वीणापुस्तकधारिणी ।।
तामादिदेश भगवान् वैकुंठं गच्छ मानदे ।। ८३-३० ।।
लक्ष्मीसमीपे तिष्ठ त्वं चतुर्भुजसमाश्रया ।।
सापि कृष्णं नमस्कृत्य गता नारायणांतिकम् ।। ८३-३१ ।।
एवं पञ्चविधा जाता सा राधा सृष्टिकारणम् ।।
आसां पूर्णस्वरूपाणां मंत्रध्यानार्चनादिकम् ।। ८३-३२ ।।
वदामि श्रृणु विप्रेद्रं लोकानां सिद्धिदायकम् ।।
तारः क्रियायुक् प्रतिष्ठा प्रीत्याढ्या च ततः परम् ।। ८३-३३ ।।
ज्ञानामृता क्षुधायुक्ता वह्निजायांतकतो मनुः ।।
सुतपास्तु ऋषिश्छन्दो गायत्री देवता मनोः ।। ८३-३४ ।।
राधिका प्रणवो बीजं स्वाहा शक्तिरुदाहृता ।।
षडक्षरैः षडंगानि कुर्याद्विन्दुविभूषितैः ।। ८३-३५ ।।
ततो ध्यायन्स्वहृदये राधिकां कृष्णभामिनीम् ।।
श्वेतचंपकवर्णाभां कोटिचन्द्रसमप्रभाम् ।। ८३-३६ ।।
शरत्पार्वणचन्द्रास्यां नीलेंदीवरलोचनाम् ।।
सुश्रोणीं सुनितंबां च पक्वबिंबाधरांबराम् ।। ८३-३७ ।।
मुक्ताकुंदाभदशनां वह्निशुद्धांशुकान्विताम् ।।
रत्नकेयूरवलयहारकुण्डलशोभिताम् ।। ८३-३८ ।।
गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः ।।
रासमंडलमध्यस्थां रत्नसिंहासनस्थिताम् ।। ८३-३९ ।।
ध्यात्वा पुष्पांजलिं क्षिप्त्वा पूजयेदुपचारकैः ।।
लक्षषट्कं जपेन्मंत्रं तद्दशांशं हुनेत्तिलैः ।। ८३-४० ।।
आज्याक्तैर्मातृकापीठे पूजा चावरणैः सह ।।
षट्कोणेषु षडंगानि तद्बाह्येऽष्टदले यजेत् ।। ८३-४१ ।।
मालावतीं माधवीं च रत्नमालां सुशीलिकाम् ।।
ततः शशिकलां पारिजातां पद्मावतीं तथा ।। ८३-४२ ।।
सुंदरीं च क्रमात्प्राच्यां दिग्विदिक्षु ततो बहिः ।।
इन्द्राद्यान्सायुधानिष्ट्वा विनियोगांस्तु साधयेत् ।। ८३-४३ ।।
राधा कृष्णप्रिया रासेश्वरी गोपीगणाधिपा ।।
निर्गुणा कृष्णपूज्या च मूलप्रकृतिरीश्वरी ।। ८३-४४ ।।
सर्वेश्वरी सर्वपूज्या वैराजजननी तथा ।।
पूर्वाद्याशासु रक्षंतु पांतु मां सर्वतः सदा ।। ८३-४५ ।।
त्वं देवि जगतां माता विष्णुमाया सनातनी ।।
कृष्णमायादिदेवी च कृष्णप्राणाधिके शुभे ।। ८३-४६ ।।
कष्णभक्तिप्रदे राधे नमस्ते मंगलप्रदे ।।
इति सम्प्रार्थ्य सर्वेशीं स्तुत्वा हृदि विसर्जयेत् ।। ८३-४७ ।।
एवं यो भजते राधां सर्वाद्यां सर्वमंगलाम् ।।
भुक्त्वेह भोगानखिलान्सोऽन्ते गोलोकमाप्नुयात् ।। ८३-४८ ।।
अथ तुभ्यं महालक्ष्म्या विधानं वच्मि नारद ।।
यदाराधनतो भूयात्साधको भुक्तिमुक्तिमान् ।। ८३-४९ ।।
लक्ष्मीमायाकामवाणीपूर्वा कमलवासिनी ।।
ङेंता वह्निप्रियांतोऽयं मंत्रकल्पद्रुमः परः ।। ८३-५० ।।
ऋषिर्नारायणश्चास्य छन्दो हि जगती तथा ।।
देवता तु महालक्ष्मीर्द्विद्विवर्णैः षडंगकम् ।। ८३-५१ ।।
श्वेतचंपकवर्णाभां रत्नभूषणभूषिताम् ।।
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम् ।। ८३-५२ ।।
बिभ्रतीं रत्नमालां च कोटिचंद्रसमप्रभाम् ।।
ध्यात्वा जपेदर्कलक्षं पायसेन दशांशतः ।। ८३-५३ ।।
जुहुयादेधिते वह्नौ श्रीदृकाष्टैः समर्चयेत् ।।
नवशक्तियुते पीठे ह्यंगैरावरणैः सह ।। ८३-५४ ।।
विभूतिरुन्नतिः कांतिः सृष्टिः कीर्तिश्च सन्नतिः ।।
व्याष्टिरुत्कृष्टिर्ऋद्धिश्च संप्रोक्ता नव शक्तयः ।। ८३-५५ ।।
अत्रावाह्य च मूलेन मूर्तिं संकल्प्य साधकः ।।
षट् कोणेषु षडंगानि दक्षिणे तु गजाननम् ।। ८३-५६ ।।
वामे कुसुमधन्वानं वसुपत्रे ततो यजेत् ।।
उमां श्रीं भारतीं दुर्गां धरणीं वेदमातरम् ।। ८३-५७ ।।
देवीमुषां च पूर्वादौ दिग्विदिक्षु क्रमेण हि ।।
जह्नुसूर्यसुते पूज्ये पादप्रक्षालनोद्यते ।। ८३-५८ ।।
शंखपद्मनिधी पूज्यौ पार्श्वयोर्घृतचामरौ ।।
धृतातपत्रं वरुणं पूजयेत्पश्चिमे ततः ।। ८३-५९ ।।
संपूज्य राशीन्परितो यथास्थानं नवग्रहान् ।।
चतुर्दन्तैरावतादीन् दिग्विदिक्षु ततोऽर्चयेत् ।। ८३-६० ।।
तद्बहिर्लोकपालांश्च तदस्त्राणि च तद्बहिः ।।
दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नरः ।। ८३-६१ ।।
गुडूचीमाज्यसंसिक्तां जुहुयात्सप्तवासरम् ।।
अषअटोत्तरसहस्रं यः स जीवेच्छरदां शतम् ।। ८३-६२ ।।
हुत्वा तिलान्घृताभ्यक्तान्दीर्घमायुष्यमाप्नुयात् ।।
आरभ्यार्कदिनं मंत्री दशाहं घृतसंप्लुतः ।। ८३-६३ ।।
जुहुयादर्कसमिधः शरीरारोग्यसिद्धये ।।
शालिभिर्जुह्वतो नित्यमष्टोत्तरसहस्रकम् ।। ८३-६४ ।।
अचिरादेव महती लक्ष्मी संजायते ध्रुवम् ।।
उषाजा जीनालिकेररजोभिर्गृतमिश्रितैः ।। ८३-६५ ।।
हुनेदष्टोत्तरशतं पायसाशी तु नित्यशः ।।
मण्डलाज्जायते सोऽपि कुबेर इव मानवः ।। ८३-६६ ।।
हविषा गुडमिश्रेण होमतो ह्यन्नवान्भवेत् ।।
जपापुष्पाणि जुहुयादष्टोत्तरसहस्रकम् ।। ८३-६७ ।।
तांबूलरससंमिश्रं तद्भस्मतिलकं चरेत् ।।
चतुर्णामपि वर्णानां मोहनाय द्विजोत्तमः ।। ८३-६८ ।।
एवं यो भजते लक्ष्मीं साधकेंद्रो मुनीश्वर ।।
सम्पदस्तस्य जायंते महालक्ष्मीः प्रसीदति ।। ८३-६९ ।।
देहांते वैष्णवं धाम लभते नात्र संशयः ।।
या तु दुर्गा द्विजश्रेष्ठ शिवलोकं गता सती ।। ८३-७० ।।
सा शिवाज्ञामनुप्राप्य दिव्यलोकं विनिर्ममे ।।
देवीलोकेति विख्यातं सर्वलोकविलक्षणम् ।। ८३-७१ ।।
तत्र स्थिता जगन्माता तपोनियममास्थिता ।।
विविधान् स्वावतारान्हि त्रिकाले कुरुतेऽनिशम् ।। ८३-७२ ।।
मायाधिका ह्लादिनीयुक् चन्द्राढ्या सर्गिणी पुनः ।।
प्रतिष्ठा स्मृतिसंयुक्ता क्षुधया सहिता पुनः ।। ८३-७३ ।।
ज्ञानामृता वह्निजायांतस्ताराद्यो मनुर्मतः ।।
ऋषिः स्याद्वामदेवोऽस्य छंदो गायत्रमीरितम् ।। ८३-७४ ।।
देवता जगतामादिर्दुर्गा दुर्गतिनाशिनी ।।
ताराद्येकैकवर्णेन हृदयादित्रयं मतम् ।। ८३-७५ ।।
त्रिभिर्वर्मेक्षण द्वाभ्यां सर्वैरस्त्रमुदीरितम् ।।
महामरकतप्रख्यां सहस्रभुजमंडिताम् ।। ८३-७६ ।।
नानाशस्त्राणि दधतीं त्रिनेत्रां शशिशेखराम् ।।
कंकणांगदहाराढ्यां क्वणन्नूपुरकान्विताम् ।। ८३-७७ ।।
किरीटकुंडलधरां दुर्गां देवीं विचिंतयेत् ।। ८३-७८ ।।
वसुलक्षं जपेन्मंत्रं तिलैः समधुरैर्हुनेत ।।
पयोंऽधसा वा सहस्रं नवपद्मात्मके यजेत् ।। ८३-७९ ।।
प्रभा माया जया सूक्ष्मा विशुद्धानं दिनी पुनः ।।
सुप्रभा विजया सर्वसिद्धिदा पीठशक्तयः ।। ८३-८० ।।
अद्भिर्ह्रस्वत्रयक्लीबरहितैः पूजयेदिमाः ।।
प्रणवो वज्रनखदंष्ट्रायुधाय महापदात् ।। ८३-८१ ।।
सिंहाय वर्मास्त्रं हृञ्च प्रोक्तः सिंहमनुर्मुने ।।
दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत् ।। ८३-८२ ।।
अङ्गावृर्त्तिं पुराभ्यार्च्य शक्तीः पत्रेषु पूजयेत् ।।
जया च विजया कीर्तिः प्रीतिः पश्चात्प्रभा पुनः ।। ८३-८३ ।।
श्रद्धा मेधा श्रुतिश्चैवस्वनामाद्यक्षरादिकाः ।।
पत्राग्रेष्वर्चयेदष्टावायुधानि यथाक्रमात् ।। ८३-८४ ।।
शंखचक्रगदाखङ्गपाशांकुशशरान्धनुः ।।
लोकेश्वरांस्ततो बाह्ये तेषामस्त्राण्यनंतरम् ।। ८३-८५ ।।
इत्थं जपादिभिर्मंत्री मंत्रे सिद्धे विधानवित् ।।
कुर्यात्प्रयोगानमुना यथा स्वस्वमनीषितान् ।। ८३-८६ ।।
प्रतिष्ठाप्य विधानेन कलशान्नवशोभनान् ।।
रत्नहेमादिसंयुक्तान्घटेषु नवसु स्थितान् ।। ८३-८७ ।।
मध्यस्थे पूजयेद्देवीमितरेषु जयादिकाः ।।
संपूज्य गन्धपुष्पाद्यैरभिषिंचेन्नराधिपम् ।। ८३-८८ ।।
राजा विजयते शत्रून्योऽधिको विजयश्रियम् ।।
प्राप्नोत्रोगो दीर्घायुः सर्वव्याधिविवर्जितः ।। ८३-८९ ।।
वन्ध्याभिषिक्ता विधिनालभते तनयं वरम् ।।
मन्त्रेणानेन संजप्तमाज्यं क्षुद्रग्रहापहम् ।। ८३-९० ।।
गर्भिणीनां विशेषेण जप्तं भस्मादिकं तथा ।।
जृंभश्वासे तु कृष्णस्य प्रविष्टेराधिकामुखम् ।। ८३-९१ ।।
या तु देवी समुद्भूता वीणापुस्तकधारिणी ।।
तस्या विधानं विप्रेंद्र श्रृणु लोकोपकारकम् ।। ८३-९२ ।।
प्रणवो वाग्भवं माया श्रीः कामः शक्तिरीरिता ।।
सरस्वती चतुर्थ्यंता स्वाहांतो द्वादशाक्षरः ।। ८३-९३ ।।
मनुर्नारायण ऋषिर्विराट् छन्दः समीरितम् ।।
महासरस्वती चास्य देवता परिकीर्तिता ।। ८३-९४ ।।
वाग्भवेन षडंगानि कृत्वा वर्णान्न्यसेद् बुधः ।।
ब्रह्मरंध्रे न्यसेत्तारं लज्जां भ्रूमध्यगां न्यसेत् ।। ८३-९५ ।।
मुखनासादिकर्णेषु गुदेषु श्रीमुखार्णकान् ।।
ततो वाग्देवतां ध्यायेद्वीणापुस्तकधारिणीम् ।। ८३-९६ ।।
कर्पूरकुंदधवलां पूर्णचंद्रोज्ज्वलाननाम् ।।
हंसाधिरूढां भालेंदुदिव्यालंकारशोभिताम् ।। ८३-९७ ।।
जपेद्द्वादशलक्षाणि तत्सहस्रं सितांबुजैः ।।
नागचंपकपुष्पैर्वा जुहुयात्साधकोत्तमः ।। ८३-९८ ।।
मातृकोक्ते यजेत्पीठे वक्ष्यमाणक्रमेण ताम् ।।
वर्णाब्जेनासनं दद्यान्मूर्तिं मूलेन कल्पयेत् ।। ८३-९९ ।।
देव्या दक्षिणतः पूज्या संस्कृता वाङ्मयी शुभा ।।
प्राकृता वामतः पूज्या वाङ्मयीसर्वसिद्धिदा ।। ८३-१०० ।।
पूर्वमंगानि षट्कोणे प्रज्ञाद्याः प्रयजेद्बहिः ।।
प्रज्ञा मेधा श्रुतिः शक्तिः स्मृतिर्वागीश्वरी मतिः ।। ८३-१०१ ।।
स्वस्तिश्चेति समाख्याता ब्रह्माद्यास्तदनंतरम् ।।
लोकेशानर्चयेद्भूयस्तदस्त्राणि च तद्बहिः ।। ८३-१०२ ।।
एवं संपूज्य वाग्देवीं साक्षाद्वाग्वल्लभो भवेत् ।।
ब्रह्मचर्यरतः शुद्धः शुद्धदंतनखा दिकः ।। ८३-१०३ ।।
संस्मरन् सर्ववनिताः सततं देवताधिया ।।
कवित्वं लभते धीमान् मासैर्द्वादशभिर्ध्रुवम् ।। ८३-१०४ ।।
पीत्वा तन्मंत्रितं तोयं सहस्रं प्रत्यहं मुने ।।
महाकविर्भवेन्मंत्री वत्सरेण न संशयः ।। ८३-१०५ ।।
उरोमात्रोदके स्थित्वा ध्यायन्मार्तंडमंडले ।।
स्थितां देवीं प्रतिदिनं त्रिसहस्रं जपेन्मनुम् ।। ८३-१०६ ।।
लभते मंडलात्सिद्धिं वाचामप्रतिमां भुवि ।।
पालाशबिल्वकुसुमैर्जुहुयान्मधुरोक्षितैः ।। ८३-१०७ ।।
समिद्भिर्वा तदुत्थाभिर्यशः प्राप्नोति वाक्पतेः ।।
राजवृक्षसमुद्भूतैः प्रसूनैर्मधुराप्लुतैः ।। ८३-१०८ ।।
सत्समिद्भिश्च जुहुयात्कवित्वमतुलं लभेत् ।।
अथ प्रवक्ष्ये विप्रेंद्र सावित्रीं ब्रह्मणः प्रियाम् ।। ८३-१०९ ।।
यां समाराध्य ससृजे ब्रह्मा लोकांश्चराचरान् ।।
लक्ष्मी माया कामपूर्वा सावित्री ङेसमन्विता ।। ८३-११० ।।
स्वाहांतो मनुराख्यातः सावित्र्या वसुवर्णवान् ।।
ऋषिर्ब्रह्मास्य गायत्री छंदः प्रोक्तं च देवता ।। ८३-१११ ।।
सावित्री सर्वदेवानां सावित्री परिकीर्तिता ।।
हृदंतिकैर्ब्रह्म विष्णुरुद्रेश्वरसदाशिवैः ।। ८३-११२ ।।
सर्वात्मना च ङेयुक्तैरंगानां कल्पनं मतम् ।।
तप्तकांचनवर्णाभां ज्वलंतीं ब्रह्मतेजसा ।। ८३-११३ ।।
ग्रीष्ममध्याह्नमार्तंडसहस्रसमविग्रहाम् ।।
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ।। ८३-११४ ।।
बह्निशुद्धांशुकाधानां भक्तानुग्रहकातराम् ।।
सुखदां मुक्तिदां चैव सर्वसंपत्प्रदां शिवाम् ।। ८३-११५ ।।
वेदबीजस्वरूपां च ध्यायेद्वेदप्रसूं सतीम् ।।
ध्यात्वैवं मण्डले विद्वान् त्रिकोणोज्ज्वलकर्णिके ।। ८३-११६ ।।
सौरे पीठे यजेद्देवीं दीप्तादिनवशक्तिभिः ।।
मूलमंत्रेण क्लृप्तायां मूर्तौ देवीं प्रपूजयेत् ।। ८३-११७ ।।
कोणेषु त्रिषु संपूज्या ब्राहृयाद्याः शक्तयो बहिः ।।
आदित्याद्यास्ततः पूज्या उषादिसहिताः क्रमात् ।। ८३-११८ ।।
ततः षडंगान्यभ्यर्च्य केसरेषु यथाविधि ।।
प्रह्लादिनीं प्रभां पश्चान्नित्यां विश्वंभरां पुनः ।। ८३-११९ ।।
विलासिनीप्रभावत्यौ जयां शांतां यजेत्पुनः ।।
कांतिं दुर्गासरस्वत्यौ विद्यारूपां ततः परम् ।। ८३-१२० ।।
विशालसंज्ञितामीशां व्यापिनीं विमलां यजेत् ।।
तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् ।। ८३-१२१ ।।
पद्नालयां परां शोभां ब्रह्मरूपां ततोऽर्चयेत् ।।
ब्राह्ययाद्याः शारणा बाह्ये पूजयेत्प्रोक्तलक्षणाः ।। ८३-१२२ ।।
ततोऽभ्यर्च्येद् ग्रहान्बाह्ये शक्राद्यानयुधैः सह ।।
इत्थमावरणैर्देवीः दशभिः परिपूजयेत् ।। ८३-१२३ ।।
अष्टलक्षं जपेन्मंत्रं तत्सहस्रं हुनेत्तिलैः ।।
सर्वपापुविनिर्मुक्तो दीर्घमायुः स विंदति ।। ८३-१२४ ।।
अरुणाब्जैस्त्रिमध्वक्तैर्जुहुयादयुतं ततः ।।
महालक्ष्मीर्भवेत्तस्य षण्मासान्नात्र संशयः ।। ८३-१२५ ।।
ब्रह्मवृक्षप्रसूनैस्तु जुहुयाद्बाह्यतेजसे ।।
बहुना किमिहोक्तेन यथावत्साधिता सती ।। ८३-१२६ ।।
साधकानामियं विद्या भवेत्कामदुधा मुने ।।
अथ ते संप्रवक्ष्यामि रहस्यं परमाद्भुतम् ।। ८३-१२७ ।।
सावित्रीपंजरं नाम सर्वरक्षाकरं नृणाम् ।।
व्योमकेशार्लकासक्तां सुकिरीटविराजिताम् ।। ८३-१२८ ।।
मेघभ्रुकुटिलाक्रांतां विधिविष्णुशिवाननाम् ।।
गुरुभार्गवकर्णांतां सोमसूर्याग्निलोचनाम् ।। ८३-१२९ ।।
इडापिंगलिकासूक्ष्मावायुनासापुटान्विताम् ।।
संध्याद्विजोष्ठपुटितां लसद्वागुपजिह्विकाम् ।। ८३-१३० ।।
संध्यासूर्यमणिग्रीवां मरुद्बाहुसमन्वितान् ।।
पर्जन्यदृदयासक्तां वस्वाख्यप्रतिमंडलाम् ।। ८३-१३१ ।।
आकाशोदरविभ्रांतां नाभ्यवांतरवीथिकाम् ।।
प्रजापत्याख्यजघनां कटींद्राणीसमाश्रिताम् ।। ८३-१३२ ।।
ऊर्वोर्मलयमेरुभ्यां शोभमानां सरिद्वराम् ।।
सुजानुजहुकुशिकां वैश्वदेवाख्यसंज्ञिकाम् ।। ८३-१३३ ।।
पादांघ्रिनखलोमाख्यभूनागद्रुमलक्षिताम् ।।
ग्रहराश्यर्क्षयोगादिमूर्तावयवसंज्ञिकाम् ।। ८३-१३४ ।।
तिथिमासर्तुपक्षाख्यैः संकेतनिमिषात्मिकाम् ।।
मायाकल्पितवैचित्र्यसंध्याख्यच्छदनावृताम् । ८३-१३५ ।।
ज्वलत्कालानलप्रख्यों तडित्कीटिसमप्रभाम् ।।
कोटिसूर्यप्रतीकाशां शशिकोटिसुशीतलाम् ।। ८३-१३६ ।।
सुधामंडलमध्यस्थां सांद्रानंदामृतात्मिकाम् ।।
वागतीतां मनोऽगर्म्या वरदां वेदमातरम् ।। ८३-१३७ ।।
चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ।।
ध्यात्वा स्वात्माविभेदेन सावित्रीपंजरं न्यसेत् ।। ८३-१३८ ।।
पञ्चरस्य ऋषिः सोऽहं छंन्दो विकृतिरुच्यते ।।
देवता च परो हंसः परब्रह्मादिदेवता ।। ८३-१३९ ।।
धर्मार्थकाममोक्षाप्त्यै विनियोग उदाहृतः ।।
षडंगदेवतामन्त्रैरंगन्यासं समाचरेत् ।। ८३-१४० ।।
त्रिधामूलेन मेधावी व्यापकं हि समाचरेत् ।।
पूर्वोक्तां देवातां ध्यायेत्साकारां गुणसंयुताम् ।। ८३-१४१ ।।
त्रिपदा हरिजा पूर्वमुखी ब्रह्मास्त्रसंज्ञिका ।।
चतुर्विशतितत्त्वाढ्या पातु प्राचीं दिशं मम ।। ८३-१४२ ।।
चतुष्पदा ब्रह्मदंडा ब्रह्माणी दक्षिणानना ।।
षड्विंशतत्त्वसंयुक्ता पातु मे दक्षिणां दिशम् ।। ८३-१४३ ।।
प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी ।।
पातु प्रतीचीमनिशं मम ब्रह्मशिरोंकिता ।। ८३-१४४ ।।
सौम्यास्या ब्रह्मतुर्याढ्या साथर्वांगिरसात्मिका ।।
उदीचीं षट्पदा पातु षष्टितत्त्वकलात्मिका ।। ८३-१४५ ।।
पञ्चाशद्वर्णरचिता नवपादा शताक्षरी ।।
व्योमा संपातु मे वोर्द्ध्वशिरो वेदांतसंस्थिता ।। ८३-१४६ ।।
विद्युन्निभा ब्रह्मसन्ध्या मृगारूढा चतुर्भुजा ।।
चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ।। ८३-१४७ ।।
ब्रह्मी कुमारी गायत्री रक्तांगी हंसवाहिनी ।।
बिभ्रत्कमंडलुं चाक्षं स्रुवस्रुवौ पातु नैर्ऋतिम् ।। ८३-१४८ ।।
शुक्लवर्णा च सावित्री युवती वृषवाहना ।
कपालशूलकाक्षस्रग्धारिणी पातु वायवीम् ।। ८३-१४९ ।।
श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ।।
शंखचक्राभयकरा पातु शैवीं दिशं मम ।। ८३-१५० ।।
चतुर्भुजा देवमाता गौरांगी सिंहवाहना ।।
वराभयखङ्गचर्मभुजा पात्वधरां दिशम् ।। ८३-१५१ ।।
तत्तत्पार्श्वे स्थिताः स्वस्ववाहनायुधभूषणाः ।।
स्वस्वदिक्षुस्थिताः पातुं ग्रहशक्त्यंगसंयुताः ।। ८३-१५२ ।।
मंत्राधिदेवतारूपा मुद्राधिष्ठातृदेवताः ।।
व्यापकत्वेन पांत्वस्मानापादतलमस्तकम् ।। ८३-१५३ ।।
इदं ते कथितं सत्यं सावित्रीपंजरं मया ।।
संध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ।। ८३-१५४ ।।
पठनीयं प्रयत्नेन भुक्तिं मुक्तिं समिच्छता ।।
भूतिदा भुवना वाणी महावसुमती मही ।। ८३-१५५ ।।
हिरण्यजननी नन्दा सविसर्गा तपस्विनी ।।
यशस्विनी सती सत्या वेदविच्चिन्मयी शुभा ।। ८३-१५६ ।।
विश्वा तुर्या वरेण्या च निसृणी यमुना भुवा ।।
मोदा देवी वरिष्ठा च धीश्च शांतिर्मती मही ।। ८३-१५७ ।।
धिषणा योगिनी युक्ता नदी प्रज्ञाप्रचोदनी ।।
दया च यामिनी पद्मा रोहिणी रमणी जया ।। ८३-१५८ ।।
सेनामुखी साममयी बगला दोषवार्जिता ।।
माया प्रज्ञा परा दोग्ध्री मानिनी पोषिणी क्रिया ।। ८३-१५९ ।।
ज्योत्स्ना तीर्थमयी रम्या सौम्यामृतमया तथा ।।
ब्राह्मी हैमी भुजंगी च वशिनी सुंदरी वनी ।। ८३-१६० ।।
ॐकारहसिनी सर्वा सुधा सा षड्गुणावती ।।
माया स्वधा रमा तन्वी रिपुघ्नी रक्षणणी सती ।। ८३-१६१ ।।
हैमी तारा विधुगतिर्विषघ्नी च वरानना ।।
अमरा तीर्थदा दीक्षा दुर्धर्षा रोगहारिणी ।। ८३-१६२ ।।
नानापापनृशंसघ्नी षट्पदी वज्रिणी रणी ।।
योगिनी वमला सत्या अबला बलदा जया ।। ८३-१६३ ।।
गोमती जाह्नवी रजावी तपनी जातवेदसा ।।
अचिरा वृष्टिदा ज्ञेया ऋततंत्रा ऋतात्मिका ।। ८३-१६४ ।।
सर्वकामदुधा सौम्या भवाहंकारवर्जिता ।।
द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा ।। ८३-१६५ ।।
अष्टापदी नवपदी सहस्राक्षाक्षरात्मिका ।।
अष्टोत्तरशतं नाम्नां सावित्र्या यः पठेन्नरः ।। ८३-१६६ ।।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ।।
एतत्ते कथितं विप्र पंचप्रकृतिलक्षणम् ।। ८३-१६७ ।।
मंत्राराधनपूर्वं च विश्वकामप्रपूरणम् ।। ८३-१६८ ।।
इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चप्रकृतिमन्त्रादिनिरूपणं नाम त्र्यशीतितमोऽध्यायः ।। ८३ ।।
</font></poem></big></big></big>
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]
5oo7ev94zq467poe1vai7v8pz2un7m8
वायुपुराणम्/पूर्वार्धम्/अध्यायः ३९
0
7876
343495
77158
2022-08-15T23:12:50Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[../../]]
| author = वेदव्यासः
| translator =
| section = अध्यायः ३९
| previous = [[../अध्यायः ३८|अध्यायः ३८]]
| next = [[../अध्यायः ४०|अध्यायः ४०]]
| notes =
}}
{{वायुपुराणम्/पूर्वार्धम्}}
<poem>
'''।।सूत उवाच।।
अतः परं प्रवक्ष्यामि यस्मिन् यस्मिन् शिलोच्चये।
ये सन्निविष्टा देवानां विविधानां गृहोत्तमाः ।। ३९.१ ।।
तत्र योऽसौ महाशैलः शीतान्तो नैक विस्तरः।
नैकधातुशतैश्चित्रैर्नैकरत्नाकराकरः ।। ३९.२ ।।
नितम्बैः पुष्पसालम्बैर्नैकसत्त्वगुणालयः।
महार्हमणिचित्राभिर्हेमवंशैरलंकृतः ।। ३९.३ ।।
नितम्बैः षट्पदोद्गीतैः प्रवालैर्हेमचित्रकैः।
तटैः कुसुमसङ्कीर्णैर्मत्तभ्रमरनादितैः ।। ३९.४ ।।
लतालम्बैश्चित्रवद्भिश्चित्रैर्धातुशतार्चितैः।
सानुभी रत्नचित्रैश्च पुष्पाढ्यैश्च विभूषितः ।। ३९.५ ।।
विमलस्वादुपानीयैर्नैकप्रस्रवमैर्युतः।
निकुञ्जैः कुसुमोत्कीर्णैरनेकैश्च विभूषितः ।। ३९.६ ।।
पुष्मौडुपवहाभिश्च स्रवन्तीभिरलंकृतः।
किन्नराचरिताभिश्च दरीभिः सर्वतस्ततः ।। ३९.७ ।।
यक्षगन्धर्वचरितैरनेकैः कन्दरोदरैः।
शोभितश्च सुखासेव्यैश्चित्रैर्गहनसङ्कटैः ।। ३९.८ ।।
नानासत्वगणाकीर्णैः सुपानीयैः सुखाश्रयैः।
नानापुष्पफलोपेतैः पादपैः समलंकृतः ।। ३९.९ .
तस्मिन् गुहाश्रयाकीर्णे अनेकोदरकन्दरे।
क्रीडावनं महेन्द्रस्य सर्वकामगुणैर्युतम् ।। ३९.१० ।।
तत्र तद्देवराजस्य पारिजातवनं महत्।
प्रकाशं त्रिषु लोकेषु गीयते श्रुतिनिश्चयात् ।। ३९.११ ।।
तरुणादित्यसंकाशै र्महागन्धैर्मनोहरैः।
पुष्पैर्भाति नगश्रेष्ठः सुदीप्त इव सर्वशः ।। ३९.१२ ।।
समग्रं योजनशतं तं गन्धमनिलो ववौ।
पारिजातकपुष्माणां माहेन्द्र वननिर्गतः ।। ३९.१३ ।।
वैढूर्यनीलैः कमलैः सौवर्णैर्वज्रकेसरैः।
सर्वगन्धबलोपेतैर्मत्तषट्पदनादितैः ।। ३९.१४ ।।
व्याकोशौर्विकचैश्चापि शतपत्रैर्मनोहरैः।
सपङ्कजैर्महा पत्रैर्वाप्यस्तत्र विभूषिताः ।। ३९.१५ ।।
विरेजुरन्तरम्बुस्थाः सौवर्णमणिभूषिताः।
परिप्सन्देक्षणा नित्यं मीनयूथाः सहस्रशः ।। ३९.१६ ।।
कूर्मैश्चानेकसंस्थानैर्हेमरत्नपरिष्कृतैः।
चञ्चूर्यमाणैः सलिलैर्भाति चित्रं समन्ततः ।। ३९.१७ ।।
नानावर्णैश्च शखुनैर्नानारत्नतनूरुहैः।
सुवर्णपुष्पैश्चानेकैर्मणितुण्डैर्द्विजातिभिः ।। ३९.१८ ।।
वल्गुस्वरैः सदोन्मत्तैः सम्पतद्भिः समन्ततः।
शुशुभे तद्वनं रम्यं सहस्राक्षस्य धीमतः ।। ३९.१९ ।।
मत्तभ्रमरसन्नादैर्विहङ्गानाञ्च कूजितैः।
नित्यमा नन्दितवनं तस्मात् क्रीडावनं महत् ।। ३९.२० ।।
सुवर्णपार्श्वैश्च नगैर्मणिमुक्तापुरस्कृतैः।
मणिश्रृङ्गकलापन्नैः पतद्भिश्च समन्ततः ।। ३९.२१ ।।
शाखामृगैश्च चित्राङ्गैर्नानारत्नतनूरुहैः।
नानावर्णप्रकारैश्च सत्वैरन्यैः समाकुलम् ।। ३९.२२ ।।
मुञ्चन्ति पुष्पवर्षञ्च तत्र बाललता द्रुमाः।
पारिजातकपुष्पाणां मन्दमारुत कम्पिताः ।। ३९.२३ ।।
शयनासननिर्व्यूहैः स्तीर्णै रत्नविभूषितैः।
विहारभूमयस्तत्र द्विजाः शक्रवने शुभाः।
न च शीतो न चाप्युष्णो रविस्तत्र समः सदा ।। ३९.२४ ।।
नित्यमुन्मादजननो मधुमाधवसम्भवः।
वाति चाप्यनिलस्तत्र नानापुष्पाधिवासितः।
नित्यं सङ्गसुखाह्लादी श्रमक्लमविनाशनः ।। ३९.२५ ।।
तस्मिन्निन्द्रवने शुभ्रे देवदानवपन्नगाः।
यक्षराक्षसगुह्याश्च गन्धर्वाश्चामितौजसः ।। ३९.२६ ।।
विद्याधराश्च सिद्धाश्च किन्नराश्च मुदा युताः।
अथाप्सरोगणाश्चैव नित्यं क्रीडापरायणाः ।। ३९.२७ ।।
तस्य पर्वतराजस्य पूर्वे पार्श्वे महोचितम्।
कुमुञ्चं शैलराजानं नैकनिर्झरकन्दरम् ।। ३९.२८ ।।
तस्य धातुविचित्रेषु कूटेषु बहुविस्तराः।
अष्टौ पुर्यो ह्युदीर्णाश्च दानवानां महात्मनाम् ।। ३९.२९ ।।
वज्रके पर्वते चापि अनेकशिखरोदरैः।
उदीर्णा राक्षसावासा नरनारीसमाकुलाः ।। ३९.३० ।।
नीलका नाम ते घोरा राक्षसाः कामरूपिणः।
तत्र तेऽभिरता नित्यं महाबलपराक्रमाः ।। ३९.३१ ।।
महानीलेऽपि शैलेन्द्रे पुराणि दश पञ्च च।
हयाननानां विख्याताः किन्नराणां महात्मनाम् ।। ३९.३२ ।।
देवसेनो महाबाहुर्बलमिन्द्रादयस्तथा।
तत्र किन्नरराजानो दशपञ्च च गर्विताः ।। ३९.३३ ।।
सुवर्णपार्श्वाः प्रायेण नानापर्णसमाकुलैः।
बिलप्रवेशैर्नगरैः शैलेन्द्रः सोऽभ्यलंकृतः ।। ३९.३४ ।।
अतिदारुणा दृष्टिविषा ह्यग्निकोपा दुरासदाः।
महोरगशतास्तत्र सुवर्णवशवर्तिनः ।। ३९.३५ ।।
सुनागेऽपि महाशैले दैत्यावासा- सहस्रशः।
हर्म्यप्रासाद कलिलाः प्रांशुप्राकारतोरणाः ।। ३९.३६ ।।
वेणुमन्ते महाशैले विद्याधरपुरत्रयम्।
त्रिंशदद्योजनविस्तीर्णं पञ्चाशद्योजनायतम् ।। ३९.३७ ।।
उलूको रोमशश्चैव महानेत्रश्च वीर्यवान्।
विद्याधरवरास्तत्र शक्रतुल्यपराक्रमाः ।। ३९.३८ ।।
वैकङ्के शैलशिखरे ह्यन्तःकन्दरनिर्झरे।
महोच्चश्रृङ्गे रुचिरे रत्नधातुविचित्रिते ।। ३९.३९ ।।
तत्रास्ते गारुडिर्नित्यं उरगारिर्दुरासदः।
महावायुजवश्चण्डः सुग्रीवो नाम वीर्यवान् ।। ३९.४० ।।
महाप्रमाणै र्विक्रान्तैर्महाबलपराक्रमैः।
सशैलो ह्यावृतः सर्वः पक्षिभिः पन्नगारिभिः ।। ३९.४१ ।।
करञ्जेऽभिरतो नित्यं साक्षाद्भूतपतिः प्रभुः।
वृषभाङ्को महादेवः शङ्करो योगिनां प्रभुः ।। ३९.४२ ।।
नानावेषधरैर्भूतैः प्रमथैश्च दुरासदैः।
करञ्जे सानवः सर्वे ह्यवकीर्णाः समन्ततः ।। ३९.४३ ।।
वसुधारे वसुमतां वसूनाममितौजसाम्।
अष्टावायतनान्याहुः पूजितानि महात्मनाम् ।। ३९.४४ ।।
रत्नधातौ गिरिवरे ऋषीणाञ्च महात्मनाम्।
सप्ताश्रमाणि पुण्यानि सिद्धावासयुतानि च ।। ३९.४५ ।।
महाप्रजापतेः स्थानं हेमश्रृङ्गो नगोत्तमे।
चतुर्वक्त्रस्य देवस्य सर्वभूतनमस्कृतम् ।। ३०.४६ ।।
गजशैले भगवतो नानाभूतगणावृताः ।
रुद्राः प्रमुदिता नित्यं सर्वभूतनमस्कृताः ।। ३९.४७ ।।
सुमेधे धातुचित्राढ्ये शैलेन्द्रे मेघसन्निभे।
नैकोदरदरीवप्रनिकुञ्जैश्चोपशोभिते ।। ३९.४८ ।।
आदित्यानां वसूनाञ्च रुद्राणाञ्चामितौजसाम्।
तत्रायतनविन्यासा रम्याश्चैवाश्विनोरपि ।। ३९.४९ ।।
स्थानानि सिद्धैर्देवानां स्थापितानि नगोत्तमे।
तत्र पूजापरा नित्यं यक्ष गन्धर्वकिन्नराः ।। ३९.५० ।।
गन्धर्वनगरी स्फीता हेमकक्षे नगोत्तमे।
अशीत्यामरपुर्य्याभा महाप्राकारतोरणा ।। ३९.५१ ।।
सिद्धा ह्यपत्तना नाम गन्धर्वा युद्ध शालिनः।
येषामधिपतिर्देवो राजराजः कपिञ्जलः ।। ३९.५२ ।।
अनले राक्षसावासाः पञ्चकूटेऽपि दानवाः।
ऊर्जिता देवरिपवो महाबलपराक्रमाः ।। ३९.५३ ।।
शतश्रृङ्गे पुरशतं यक्षाणाममितौजसाम्।
ताम्राभे काद्रवेयस्य तक्षकस्य पुरोत्तमम् ।। ३९.५४ ।।
विशाखे पर्वतश्रेष्ठे नैकवप्रदरीशुभे।
गुहानिरतवासस्य गुहस्यायतनं महत् ।। ३९.५५ ।।
श्वेतोदरे महाशैले महाभवनमण्डिते।
पुरं गरुढपुत्रस्य सुनाभस्य महात्मनः ।। ३९.५६ ।।
पिशाचके गिरिवरे हर्म्यं प्रासाद मण्डितम्।
यक्षगन्धर्वचरितं कुबेरभवनं महत् ।। ३०.५७ ।।
हरिकूटे हरिर्देवः सर्वभूतनमस्कृतः।
प्रभावात्तस्य शैलोऽसौ महानाभः प्रकाशते ।। ३९.५८ ।।
कुमुदे किन्नरावासा अञ्जने च महोरगाः।
कृष्णे गन्धर्व्वनगरा महाभवनशालिनः ।। ३९.५९ ।।
पाण्डुरे चारुशिखरे महाप्राकारतोरणे।
विद्याधरपुरं तत्र महाभवनमालिनम् ।। ३९.६० ।।
सहस्रशिखरे शैले दैत्यानामुग्रकर्म्मणाम्।
पुराणि समुदीर्णानां सहस्रं हेममालिनाम् ।। ३९.६१ ।।
मुकुटे पन्नगावासा अनेकाः पर्वतोत्तमाः।
पुष्पके वै मुनिगणा नित्यमेव मुदा युताः ।। ३९.६२ ।।
वैवस्वतस्य सोमस्य वायोर्नागाधिपस्य च।
सुपक्षे पर्वतवरे चत्वार्य्यायतनानि च ।। ३९.६३ ।।
गन्धर्वैः किन्नरैर्यक्षैर्न्नागैर्विद्याधरोत्तमैः।
सिद्धैर्हि तेषु स्थानेषु नित्यमिष्टः प्रपूज्यते ।। ३९.६४ ।।
इति श्रीमहा पुराणे वायुप्रोक्ते भुवनविन्यासो नामैकोनचत्वारिंशोऽध्यायः ।। ३९ ।।
</poem>
[[वर्गः:वायुपुराणम्/पूर्वार्धम्]]
nthqjsfon45svf903c0gnjuijbjx5z8
वायुपुराणम्/उत्तरार्धम्/अध्यायः ८
0
7906
343496
330136
2022-08-15T23:17:50Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[../../]]
| author = वेदव्यासः
| translator =
| section = अध्यायः ८
| previous = [[../अध्यायः ७|उत्तरार्धम्, अध्यायः ७]]
| next = [[../अध्यायः ९|उत्तरार्धम्, अध्यायः ९]]
| notes =
}}
{{वायुपुराणम्/उत्तरार्धम्}}
<poem><span style="font-size: 14pt; line-height: 200%"> ॥सूत उवाच॥
गन्धर्वाप्सरसः पुण्या मौनेयाः परिकीर्त्तिताः।
चित्रसेनोग्रसेनश्च ऊर्णायुरनघस्तथा ॥ ८.१ ॥
धृतराष्ट्रः पुलोमा च सूर्यवर्च्चास्तथैव च।
युगपत्तृणपत्कालिर्दितिश्चित्ररथ स्तथा ॥ ८.२ ॥
त्रयोदशो भ्रमिशिराः पर्जन्यश्च चतुर्दशः।
कलिः पञ्चदशश्वैव नारदश्चैव षोडशः।
इत्येते देवगन्धर्वा मौनेयाः परिकीर्त्तिताः ॥ ८.३ ॥
चतुस्त्रिंशद्यवीयस्यस्तेषामप्सरसः शुभाः ।
अन्तरा दारवत्या च प्रियमुख्या सुरोत्तमा ॥ ८.४ ॥
मिश्रकेशी तथा शाची पर्णिनी वाप्यलम्बुषा।
मारीची पुत्रिका चैव विद्युद्वर्णा तिलोत्तमा ॥ ८.५ ॥
अद्रिका लक्षणा चैव देवी रम्भा मनोरमा।
सुवरा च सुबाहुश्च पूर्णिता सुप्रतिष्ठिता ॥ ८.६ ॥
पुण्डरीका सुगन्धा च सुदन्ता सुरसा तथा।
हेमासरा सुती चैव सुवृत्ता कमला च या ॥ ८.७ ॥
सुभुजा हंसपादा च लौकिक्योऽप्सरसस्तथा।
गन्धर्वाप्सरसो ह्येता मौनेयाः परिकीर्तिताः ॥ ८.८ ॥
गन्धर्वाणां दुहितरो मया याः परिकीर्त्तिताः।
तासां नामानि सर्वासां कीर्त्त्यमानानि मे श्रृणु ॥ ८.९ ॥
सुयशा प्रथमा तासां गान्धर्वी तदनन्तरम् ।
विद्यावती चारुमुखी सुमुखी च वरानना ॥ ८.१० ॥
तत्रेमे सुयशापुत्रा महाबलपराक्रमाः।
प्रचेतसः सुता यक्षास्तेषां नामानि मे श्रृणु ॥ ८.११ ॥
कम्बलो हरिकेशश्च कपिलः काञ्चनस्तथा।
मेघमालीतु यक्षाणां गण एष उदाहृतः ॥ ८.१२ ॥
सुयशाया दुहितरश्चतस्रोऽप्सरसः स्मृताः।
तासां नामानि वै सम्यग् ब्रुवतो मे निबोधत ॥ ८.१३ ॥
लोहेयी त्वभवज्ज्येष्ठा भरता तदनन्तरम्।
कृशाङ्गी च विशाला च रूपेणाप्रतिमा तथा ॥ ८.१४ ॥
ताभ्योऽपरे यक्षगणाश्चत्वारः परिकीर्त्तिताः।
उत्पादिता विशालेन विक्रान्तेन महात्मना ॥ ८.१५ ॥
लोहेयो भरतेयश्च कृशाङ्गेयश्च विश्रुतः ।
विशालेश्च यक्षाणां पुराणे प्रथिता गणाः ॥ ८.१६ ॥
इत्येतैरसुरैर्घोरैर्महाबलपराक्रमैः।
लोकैर्यक्षगणैर्व्याप्ता लोकालोक विदांवराः ॥ ८.१७ ॥
गन्धर्वाश्चाथ वालेया विक्रान्तेन महात्मना।
उत्पादिता महावीर्या महागन्धर्वनायकाः ॥ ८.१८ ॥
विक्रमौदार्यसम्पन्ना महाबलपराक्रमाः।
तेषां नामानि वक्ष्यामि यथावदनुपूर्वशः ॥ ८.१९ ॥
चित्राङ्गदो महावीर्यश्चित्रवर्मा तथैव च।
चित्रकेतुर्महाभागः सोमदत्तोऽथ वीर्यवान्।
तिस्रो दुहितरश्चैव तासां नामानि वक्ष्यते ॥ ८.२० ॥
प्रथमा त्वग्निका नाम कम्बला तदनन्तरम्।
तथा वसुमती नाम रूपेणाप्रतिमौजसः ॥ ८.२१ ॥
ताभ्यः परे कुमारेण गणा उत्पादितास्त्विमे।
त्रयो गन्धर्वमुख्यानां विक्रान्ता युद्धदुर्मदाः ॥ ८.२२ ॥
आग्नेयाः काम्बलेयाश्च तथा वसुमतीसुताः।
तैर्गणैर्विविधैर्व्याप्तमिदं लोकचराचरम् ॥ ८.२३ ॥
विद्यावन्तश्च तेनैव विक्रान्तेन महात्मना।
उत्पादिता महाभागा रूपविद्याधनेश्वराः ॥ ८.२४ ॥
तेषामुदीर्ण वीर्याणां गन्धर्वाणां महात्मनाम्।
नामानि कीर्त्त्यमानानि श्रृणुध्वं मे विवक्षतः ॥ ८.२५ ॥
हिरण्यरोमा कपिलः सुलोमा मागधस्तथा।
चन्द्रकेतुश्च वै गाङ्गो गोदश्चैव महाबलः ॥ ८.२६ ॥
महाविद्यावदातानां विक्रान्तानां तपस्विनाम्।
इत्येवमादिर्हि गणो द्वे चान्ये च सुलोचने ॥ ८.२७ ॥
शिवा च सुमनाश्चैव ताभ्यामपि महात्मना।
उत्पादिता विश्रवसा विद्याचरणगोचराः ॥ ८.२८ ॥
शैवेयाश्चैव विक्रान्तास्तथा सौमनसो गणाः।
एतैर्व्याप्तमिदं लोकं विद्याधरगणैस्त्रिभिः ॥ ८.२९ ॥
एभ्योऽनेकानि जातानि अम्बरान्तरचारिणाम्।
लोके गणशतान्येव विद्याघरविचेष्टितात् ॥ ८.३० ॥
अश्वमुखाश्च तेनैव विक्रान्तेन महात्मना।
उत्पादिता ह्यश्वमुखाः किन्नरांस्तान्निबोधत ॥ ८.३१ ॥
समुद्रः सेनः कालिन्दो महानेत्रो महाबलः।
सुवर्णघोषः सुग्रीवो महाघोषश्च वीर्यवान् ॥ ८.३२ ॥
इत्येवमादिर्हि गणः किन्नराणां महात्मनाम्।
हयाननानां विद्वद्भिर्विस्तीर्णः परिकीर्त्त्यते ॥ ८.३३ ॥
तथासमुत्थितेनैव विक्रान्तेन महात्मना।
उत्पादिता नरमुखाः किन्नराः शांशपायनाः ॥ ८.३४ ॥
हरिषेणः सुषेणश्च वारिषेणश्च वीर्यवान्।
रुद्रदत्तेन्द्रदत्तौ च चन्द्रद्रुम महाद्रुमौ ॥ ८.३५ ॥
बिन्दुश्च बिन्दुसारश्च चन्द्रवंशाश्च किन्नराः।
इत्येते किन्नराः श्रेष्ठा लोके ख्याताः सुशोभनाः ॥ ८.३६ ॥
नृत्यगीतप्रगल्भानामेतेषां द्विजसत्तमाः।
लोके गणशतान्येव किन्नराणां महात्मनाम् ॥ ८.३७ ॥
यक्षा यक्षोपशान्तश्च लौहेया रूपशालिनी।
दुहीता सुरविन्देति प्रकाशा सिद्धसम्मता ॥ ८.३८ ॥
उपायाकेतनस्याहि स्वयमुत्पादितो गणः ।
करालकेन भूतानां तेषां नामानि मे श्रृणु ॥ ८.३९ ॥
भूता भूतगणैर्ज्ञेया आवेशकनिवेशकाः।
इत्येवमादिर्हि गणो भूमिगोचरकः स्मृतः ॥ ८.४० ॥
विज्ञेय इह लोकेऽस्मिन् भूतानां भूतनायकः।
ये उत्कृष्टा भवन्त्येषामम्बरान्तरचारिणाम्।
वृक्षाग्रमात्रमाकाशं ते चरन्ति न संशयः ॥ ८.४१ ॥
तत्रेमे देवगन्धर्वाः प्रायेण कथिता मया।
देवोपस्थाननिरता विज्ञेयास्ते यशस्विनः ॥ ८.४२ ॥
नारायणं सुरगुरुं विरजं पुष्करेक्षणम्।
हिरण्यगर्भञ्च तथा चतुर्वक्त्रं स्वयम्भुवम् ॥ ८.४३ ॥
शङ्करञ्च महादेवमीशानञ्च जगत्प्रभुम्।
इन्द्रपूर्वांस्तथा दित्यान् रुद्रांश्च वसुभिः सह ॥ ८.४४ ॥
उपतस्थुः सगन्धर्वा नृत्त्यगीतविशारदाः।
त्रिदशाः सर्वलोकस्था निपुणा गीतवादिनः ॥ ८.४५ ॥
हंसो ज्येष्ठः कनिष्ठोऽन्यो मध्यमौ च हहा हुहूः।
चतुर्थो धिषणश्चैव ततो वासिरुचिस्तथा ॥ ८.४६ ॥
षष्ठस्तु तुम्बुरुस्तेषां ततो विश्वावसुः स्मृतः।
इमाश्चाप्सरसो दिव्या विहिताः पुण्यलक्षणाः ॥ ८.४७ ॥
सुषुवेऽष्टौ महाभागा वरिष्ठा देवपूजिताः।
अनवद्यामनवशामन्वतां मदनप्रियाम्।
अरूषां सुभगां भासी मरिष्टाऽष्टौ व्यजायत ॥ ८.४८ ॥
मनोवती सुकेशा च तुम्बुरोस्तु सुते उभे।
पञ्चचूडास्त्विमा दिव्या दैविक्योऽप्सरसो दश ॥ ८.४९ ॥
मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला।
घृतस्थला घृताची च विश्वाची पूर्वचीत्यपि।
प्रम्लोचेत्यभिविख्यातानुम्लोचन्ती तथैव च ॥ ८.५० ॥
अनादिनिधनस्याथ जज्ञे नारायणस्य या।
ऊरोः सर्वानवद्याङ्गी उर्वश्येकादशी स्मृता ॥ ८.५१ ॥
मेनस्य मेनका कन्या ब्रह्मणो हृष्टचेतसः ।
सर्वाश्च ब्रह्म वादिन्यो महायोगाश्च ताः स्मृताः ॥ ८.५२ ॥
गणा अप्सरसाङ्ख्याताः पुण्यास्ते वै चतुर्द्दश।
आहूताः शोभयन्तश्च गणा ह्येते चतुर्द्दश ॥ ८.५३ ॥
ब्रह्मणो मानसाः कन्याः शोभयन्त्यो मनोः सुताः।
वेगवन्त्यस्त्वरिष्टाया ऊर्ज्जायाश्चाग्निसम्भवाः ॥ ८.५४ ॥
आयुष्मन्त्यश्च सूर्यस्य रश्मिजाताः सुभा स्वराः।
वारिजा ह्यमृतोत्पन्ना अमृता नामतः स्मृताः ॥ ८.५५ ॥
वायूत्पन्ना मुदा नाम भूमिजाता भवास्तु वै ।
विद्युतश्च रुचो नाम मृत्योः कन्याश्च भैरवाः ॥ ८.५६ ॥
शोभयन्त्यः कामगुणा गणाः प्रोक्ताश्चतुर्द्दश।
सेन्द्रोपेन्द्रैः सुरगणैः रूपातिशयनिर्मिताः ॥ ८.५७ ॥
शुभरूपा महाभागा दिव्या नारी तिलोत्तमा।
ब्रह्मणश्चाग्निकुण्डाच्च देवनारी प्रभावती।
रूपयौवनसम्पन्ना उत्पन्ना लोकविश्रुता ॥ ८.५८ ॥
वे दीतलसमुत्पन्ना चतुर्वक्त्रस्य धीमतः।
नाम्ना वेदवती नाम सुरनारी महाप्रभा ॥ ८.५९ ॥
तथा यमस्य दुहिता रूपयौवनशालिनी।
वरहेमविभा हेमा देवनारी सुलोचना ॥ ८.६० ॥
इत्येते बहुसाहस्रं भास्वरा ह्यप्सरोगणाः।
देवतानामृषीणाञ्च पत्न्यस्ता मातरश्च ह ॥ ८.६१ ॥
सुगन्धाश्चम्पवर्णाश्च सर्वाश्चाप्सरसः समाः।
सम्प्रयोगे तु कान्तेन माद्यन्ति मदिरां विना।
तासामाप्यायते स्पर्शादानन्दश्च विवर्द्धते ॥ ८.६२ ॥
<small><small>पर्वते नारदे पूर्वं रेतः स्कन्नं प्रजापतेः।
पर्वतस्तत्र संभूतो नारदश्चैव तावुभौ॥
तयोर्यवीयसी चैव तृतीयारन्धती स्मृता।
देवरुख्यो सूर्यजन्म तस्मिन्नारदपर्वतौ॥(पाठभेदः)</small></small>
विनतायास्तु पुत्रौ द्वावरुणो गरुडश्च ह।
षट्त्रिंशत्तु स्वसारश्च यवीयस्यस्तु ताः स्मृताः ॥ ८.६३ ॥
गायत्र्यादीनि च्छन्दांसि सौपर्णेयाश्च पक्षिणः।
इत्येवाहानि सर्वाणि दिक्षु सन्निहितानि च ॥ ८.६४ ॥
कद्रूर्नागसहस्रं वै चरा चरमजीजनत् ।
अनेकशिरसां तेषां खेचराणां महात्मनाम्।
बहुधानामधेयानां प्रायशस्तु निबोधत ॥ ८.६५ ॥
तेषां प्रधाननागाश्च शेषवासुकितक्षकाः।
सकणीरश्च जम्भश्च अञ्जनो वामनस्तथा ॥ ८.६६ ॥
ऐरावतमहापझौ कम्बलाश्वतरावुभौ।
ऐलपत्रश्च शङ्खश्च कर्कोटकधनञ्जयौ ॥ ८.६७ ॥
महाकर्णो महानीलो धृतराष्ट्रबलाहकौ।
कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ॥ ८.६८ ॥
शिलीमुखो दधिमुखः कालीयः शालिपिण्डकः ।
बिन्दुपादः पुण्डरीको नागश्चापूरणस्तथा ॥ ८.६९ ॥
कपिलश्चाम्बरीषश्च धृतपादश्च कच्छपः ।
प्रह्लादः पझचित्रश्च गन्धर्वोऽथ नमस्विकः ॥ ८.७० ॥
नहुषः खररोमा च मणिरित्येवमादयः।
काद्रवेया मया ख्याताः खशायांस्तु निबोधत ॥ ८.७१ ॥
खशा विजज्ञे पुत्रौ द्वौ विश्रुतौ पुरुषादकौ।
ज्येष्ठं पश्चिमसङ्ख्यायां पूर्वस्यां मनुजास्तथा ॥ ८.७२ ॥
विलोहितं विकर्णञ्च पूर्वं साऽजनयत् सुतम्।
चतुर्भुजं चतुष्पादं द्विमूर्द्धानं द्विधागतिम् ॥ ८.७३ ॥
सर्वाङ्गकेशं स्थूलाङ्गं तुङ्गनासं महोदरम्।
स्थूलशीर्षं महाकर्णं मुञ्जाकेशं मनोरथम् ॥ ८.७४ ॥
हस्त्योष्ठं दीर्घजङ्घञ्च अश्वदंष्ठ्रं महाहनुम्।
रक्तजिह्वं जटाक्षञ्च स्थूलास्यं दीर्घनासिकम् ॥ ८.७५ ॥
गुह्यकं शितिकर्णञ्च महानन्दं महामुखम्।
एवंविधं खशापुत्रं विजज्ञे साऽतिभीषणम् ॥ ८.७६ ॥
तस्यानुजं द्वितीयन्तु खशा चैव व्यजायत।
त्रिशीर्षञ्च त्रिपादञ्च त्रिहस्तं कृष्णलोचनम् ॥ ८.७७ ॥
ऊर्द्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम् ।
ह्रस्व कायं सुबाहुञ्च महाकायं महाबलम् ॥ ८.७८ ॥
आकर्णदारितास्यञ्च लम्बभ्रूं स्थूलनासिकम्।
स्थूलोष्ठमष्टदंष्ट्रञ्च द्विजिह्वं शङ्कुकर्णकम् ॥ ८.७९ ॥
पिङ्गलोद्वृत्तनयनं जटिलं पिङ्गलं तथा।
महाकर्णं महोरस्कं कटिहीनं कृशोदरम्।
नखिनं लोहितग्रीवं सा कनिष्ठं प्रसूयते ॥ ८.८० ॥
सद्यः प्रसूयमात्रौ तु विवृद्धौ च प्रमाणतः।
उपभोगसमर्थाभ्यां शरीराभ्यामुपस्थितौ।
सद्योजातविवृद्धाङ्गौ मातरं पर्यभूष्यताम् ॥ ८.८१ ॥
ज्यायांस्तयोस्तु यः क्रूरो मातरं सोऽभ्यकर्षत।
अब्रवीन्मातरायाहि भक्षार्थे क्षुधयार्द्दितः ॥ ८.८२ ॥
न्यषेधयत् पुनर्ह्येनं ज्यायांसन्तु कनिष्ठकः।
अब्रवीत् सोऽसकृत्तं वै रक्षेमां मातरं खशाम्।
बाहुभ्यां परिगृह्यैनं मातरं तां व्यमोचयत् ॥ ८.८३ ॥
एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता ।
तौ दृष्ट्वा विकृताकारौ वसतां हीत्यभाषत ॥ ८.८४ ॥
तौ तु तं पितरं दृष्ट्वा बलवन्तौ त्वरान्वितौ ।
मातुरेव पुनस्वाङ्के प्रलपेतां स्वमायया ॥ ८.८५ ॥
अथोऽब्रवीदृषिर्भार्यामावाभ्यामुक्तवत्यसि ।
पूर्वमाचक्ष्व तत्त्वेन तथैवाभ्यां व्यतिक्रमम् ॥ ८.८६ ॥
मातुलं भजते पुत्रः पितॄन् भजति कन्यका।
यथाशीला भवेन्माता तथाशीलो भवेत् सुतः ॥ ८.८७ ॥
यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम्।
मातॄणां शीलदोषेण तथा शीलगुणैः पुनः।
विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च ॥ ८.८८ ॥
बलशीलादिभिस्तासामदितिर्धर्मतत्परा।
धर्मशीलादिभिश्चैव प्रबोधबलशालिनी ॥ ८.८९ ॥
(गन्धशीला दितिश्चैव प्रवार्ध्ययनशालिनी।)
गीतशीला तथाऽरिष्टा मायाशीला दनुः स्मृता।
विनता तु पुनर्द्देवी वैहायसगतिप्रिया ॥ ८.९० ॥
तपोमयेन शीलेन सुरभिः समलंकृता।
क्रोधशीला तथा कद्रूः क्रोधेनासुखशीलका ॥ ८.९१ ॥
दनायुषायाः शीलं वै वैरनुग्रह लक्षणम्।
त्वञ्च देवि महाभागे क्रोधशीला मतासि मे ॥ ८.९२ ॥
इत्येतानि सशीलानि स्वभावाल्लोकनान्नृणाम्।
कर्मतो यत्नतो बुद्ध्या रूपतो बलतस्तथा।
क्षमातश्चैव भिन्नानि भावितार्थबलेन च ॥ ८.९३ ॥
रजःसत्त्वतमोवृत्तेर्विश्वरूपाः स्वभावतः।
मातुलन्त्वनुयातास्ते पुत्रका गुणवृत्तिभिः ॥ ८.९४ ॥
इत्येवमुक्त्वा भगवान् खशामप्रतिमां तदा।
पुत्रावाहूय साम्ना वै चक्रे सोममभीतयः ॥ ८.९५ ॥
ताभ्याञ्च यत् कृतं तस्यास्तदाचष्ट तदा खशा।
मात्रा यथा समाख्यातं कर्म ताभ्यां पृथक् पृथक्।
तेन धात्वर्थयोगेन तत्त्वदर्शी चकार ह ॥ ८.९६ ॥
यक्ष इत्येष धातुर्वै खादने कृषणे च सः।
यक्षयेत्युक्तवान् यस्मात् तस्माद्यक्षो भवत्ययम् ॥ ८.९७ ॥
रक्ष इत्येष धातुर्यः पालने स विभाव्यते।
उक्तवांश्चैव यस्मात्तु रक्ष मे मातरं खशाम्।
नाम्नाऽयं राक्षसस्तस्मात् भविष्यति तवात्मजः ॥ ८.९८ ॥
स तदा तद्विधान् दृष्ट्वा विस्मितः परिमृग्य च।
तयोः प्रादिशदाहारं प्रजापतिरसृग्वसे ॥ ८.९९ ॥
पिता तौ क्षुधितौ दृष्ट्वा वरञ्चेमं तयोर्ददौ।
युवयोर्हस्तसंस्पर्शो नक्तमेन तु सर्वशः ॥ ८.१०० ॥
नक्ताहारविहारौ च दिवा स्वप्नोपभोगिनौ।
नक्तञ्चैव बलीयांसौ दिवा सुप्तावुभौ युवाम् ॥ ८.१०१ ॥
मातरं रक्षतञ्चैव धर्मश्चैवानुशिष्यताम्।
इत्युक्त्वा कश्यपः पुत्रौ तत्रैवान्तरधीयत ॥ ८.१०२ ॥
गते पितरि तौ वीरौ निसर्गादेव दारुणौ।
विपर्ययेण वर्त्तन्तौ किम्भक्षौ प्राणिहिंसकौ ॥ ८.१०३ ॥
महाबलौ महासत्त्वौ महाकायौ दुरासदौ।
मायाविनौ च दृश्यौ तावन्तर्द्धानगतावुभौ ॥ ८.१०४ ॥
तौ कामरूपिणौ घोरौ विकृताज्ञौ स्वभावतः।
रूपानुरूपैराहारैः प्रभवेतामुभावपि ॥ ८.१०५ ॥
देवा सुरानृषींश्चैव गन्धर्वान् किन्नरानपि।
पिशाचांश्च मनुष्यांश्च पन्नगान् पक्षिणः पशून् ॥ ८.१०६ ॥
भक्षार्थमपि लिप्सन्तौ सर्वतस्तौ निशाचरौ।
इन्द्रेण तु वरौ चैव धृतौ दत्त्वा सुवध्यताम् ॥ ८.१०७ ॥
यक्षस्तु न कदाचिद्वै निशीथै ह्येककश्चिरम्।
आहारं स परीप्सन् वै शब्देनानुचचार ह ॥ ८.१०८ ॥
आससाद पिशाचौ द्वौ जन्तुचण्डौ च तावुभौ।
पिङ्गाक्षावूर्द्ध्वरोमाणौ वृत्ताक्षौ तु सुदारूणौ ॥ ८.१०९ ॥
असृङ्मांसवसाहारौ पुरुषादौ महाबलौ।
कन्याभ्यां सहितौ तौ तु ताभ्यां प्रियचिकीर्षया ॥ ८.११० ॥
द्वे कन्ये कामरूपिण्यौ तदाचारे च ते शुभे।
आहारार्थमटन्तौ तौ कन्याभ्यां सहितावुभौ ॥ ८.१११ ॥
तेऽपश्यन् राक्षसं तत्र कामरूपं महाबलम्।
सहसा सन्निपाते तु दृष्ट्वा चैव परस्परम् ॥ ८.११२ ॥
रक्षमाणौ ततोऽन्योन्यं परस्परजिघृक्षवः।
पितरावूचतुः कन्ये युवामानयत द्रुतम् ॥ ८.११३ ॥
जीवग्राहं विगृह्यैनं विस्फुरन्तं पदे पदे।
ततः समभिसृत्यैनं कन्ये जगृहतुस्तदा।
गृहीत्वा हस्तयोस्ताभ्यामानीते पितृसंसदि ॥ ८.११४ ॥
ताभ्यां करे गृहीतं तं पिशाचमथ राक्षसम्।
पृच्छतां कोऽसि कस्य त्वं स च सर्वमभाषत ॥ ८.११५ ॥
तस्य कर्माभिविज्ञातं ज्ञात्वा तौ राक्षसर्षभौ।
अजञ्च शण्डं तस्यैते प्रत्यपादयतां सुते।
तौ तुष्टौ कर्मणा तस्य कन्ये द्वे ददतुः सुते ॥ ८.११६ ॥
पैशाचेव विवाहेन सुदत्या बुद्धवाहनः।
अजः खण्डश्च ताभ्यां तौ तदाश्रावयतां धनम् ॥ ८.११७ ॥
इयं ब्रह्मधना नाम मम कन्या ह्यलोमिका ।
ब्रह्मसत्त्वधनाहारा इति खण्डोभ्यभाषत ॥ ८.११८ ॥
इयं जन्तुधना नाम कन्या सर्वाङ्गसुन्दरी।
जन्तवोऽस्या धनाहारास्तावश्रावयतां धनम् ॥ ८.११९ ॥
सर्वाङ्गकेशी नाम्ना च कन्या जन्तुधना तथा।
अकर्णान्ताप्यरोमा च कन्या ब्रह्मधना तु या ॥ ८.१२० ॥
ब्रह्मधनं प्रसूता सा धनानाच्चैव कन्यका।
एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम्।
तयोः प्रजाविसर्गञ्च ब्रुवतो मे निबोधत ॥ ८.१२१ ॥
हेतिः प्रहेतिरुग्रश्च पौरुषेयो वधस्तथा।
विस्फूर्जिश्चैव वातश्च आपो व्याघ्रस्तथैव च ॥ ८.१२२ ॥
सर्पश्च राक्षसा ह्येते यातुधानात्मजा दश।
सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति च ॥ ८.१२३ ॥
हेतिपुत्रस्तथा लङ्कुर्लङ्कोर्द्वावेव चात्मजौ।
माल्यवांश्च सुमाली च प्रहेतितनयान् श्रृणु।
प्रहेतितनयः श्रीमान् पुलोमा नाम विश्रुतः ॥ ८.१२४ ॥
वधपुत्रो निकुम्भश्च क्रूरो वै ब्रह्मराक्षसः।
वातपुत्रो विरागस्तु आपपुत्रस्तु जम्बुकः ॥ ८.१२५ ॥
व्याघ्रपुत्रो निरानन्दो जन्तूनां विघ्नकारकः।
इत्येते वै परिक्रान्ताः क्रूराः सर्वे तु राक्षसाः ॥ ८.१२६ ॥
कीर्तिता यातुधानास्तु ब्रह्मधानान् निबोधत।
यज्ञः पिता धुनिः क्षेमो ब्रह्मा पापोऽथ यज्ञहा ॥ ८.१२७ ॥
स्वाकोटकः कलिः सर्पो ब्रह्मधानात्मजा दश।
स्वसारो ब्रह्मराक्षस्यस्तेषाञ्चेमाः सुदारुणाः ॥ ८.१२८ ॥
रक्तकर्णा महाजिह्वाऽक्षया चैवोपहारिणी।
एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ॥ ८.१२९ ॥
श्लेष्मातकतरुष्वेते प्रायशस्तु कृतालयाः।
इत्येते राक्षसाः क्रान्ता यक्षस्यापि निबोधत ॥ ८.१३० ॥
चकमेऽप्सरसं यक्ष पञ्चस्थूलां क्रतुस्थलीम्।
तां लिप्सुश्चिन्तमानश्च नन्दनं स चचार ह ॥ ८.१३१ ॥
वैभ्राजं सुरभिञ्चैव तथा चैत्ररथञ्च यत्।
दृष्टवान् नन्दने तस्मिन्नप्सरोभिः सहासतीम् ॥ ८.१३२ ॥
नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन्।
दूषितः स्वेन रूपेण कर्म्मणा तेन दूषितः ॥ ८.१३३ ॥
ममोद्विजन्ते भूतानि भयावृत्तस्य सर्वशः।
तत्कथं नाम चार्वङ्गीं प्राप्नुयामहमङ्गनाम् ॥ ८.१३४ ॥
दृष्ट्वोपायं ततः सोऽथ शीघ्रकारी व्यवर्त्तत।
कृत्वा रूपं बहुमतं गन्धर्वस्य तु गुह्यकः।
ततः सोऽप्सरसां मध्ये तां जग्राह क्रतुस्थलीम् ॥ ८.१३५ ॥
बुद्ध्वा च सुरुचिं तं सा भावेनैवाभ्यवर्त्तत।
संवृतः स तया सार्द्धं दृश्यमानोऽप्सरोगणैः ॥ ८.१३६ ॥
स तत्र सिद्धकरणः सद्यो जातः सुतोऽस्य वै ।
परिणाहोच्छ्रयैर्युक्तः सद्यो वृत्तो ज्वलन् श्रिया ॥ ८.१३७ ॥
राजाहमिति नाभिर्हि पितरं सोऽभ्यभाषत।
तवात्र जाते न भीतिः पिता तं प्रत्युवाच ह ॥ ८.१३८ ॥
मात्रानुरूपो रूपेण पितुर्वीर्येण जायते।
जाते स तस्मिन् हर्षेण स्वरूपं प्रत्यपद्यत ॥ ८.१३९ ॥
स्वभावं प्रतिपद्यन्ते बृहन्तो यक्षराक्षसाः ।
म्रियमाणाः प्रसुप्ताश्च क्रुद्धा भीताः प्रहर्षिताः ॥ ८.१४० ॥
ततोऽब्रवीदप्सरसः स्मयमानः स गुह्यकः।
गृहं मे गच्छ सुश्रोणि सपुत्रा वरवर्णिनी ॥ ८.१४१ ॥
इत्युक्त्वा सहसा तञ्च दृष्ट्वा स्वं रूपमास्थितम्।
विभ्रान्ताः प्राद्रवन् भीताः क्रोधमानाऽप्सरोगणाः ॥ ८.१४२ ॥
गच्छन्तीरन्वगच्छद्या पुत्रस्तां सान्त्वयन् गिरा।
गन्धर्वाप्सरसां मध्येतां नीत्वा स न्यवर्त्तत ॥ ८.१४३ ॥
ताञ्च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः।
यक्षाणां त्वं जनित्रीति प्रोचुस्तां वै क्रतुस्थलीम् ॥ ८.१४४ ॥
जगाम सह पुत्रेण ततो यक्षः स्वमालयम्।
न्यग्रोधरोहिणं नाम गुह्यका यत्र शेरते।
तस्मिन्निवासो यक्षाणां न्यग्रोधः सर्वतः प्रियः ॥ ८.१४५ ॥
यक्षो रजतनाभस्तु गुह्यकानां पितामहः।
अनुह्रादस्य दैत्यस्य भद्रामतिवरां सुताम्।
उपयेमे स भद्रायां यस्यां मणिवरो वशी ॥ ८.१४६ ॥
जज्ञे सा मणिभद्रञ्च शक्रतुल्यपराक्रमम्।
तयोः पत्न्यौ भगिन्यौ तु क्रतुस्थल्यात्मजे शुभे ॥ ८.१४७ ॥
नाम्ना पुण्यजनी चैव तथा देवजनी च या।
विजज्ञे मणिभद्रात्तु पुत्रान् पुण्यजनी शुभान् ॥ ८.१४८ ॥
सिद्धार्थं सूर्यतेजञ्च सुमन्तं नन्दनं तथा।
कन्यकं यविक्ञ्चैव मणिदत्तं वसुं तथा ॥ ८.१४९ ॥
सर्वानुभूतं शङ्खञ्च पिङ्गाक्षं भीरुमेव च।
तथा मन्दरशोभिञ्च पझं चन्द्रप्रभं तथा ॥ ८.१५० ॥
मघपूर्णं सुभद्रञ्च प्रद्योतञ्च महौजसम्।
द्युतिमत्केतुमन्तौ च मित्रं मौलिसुदर्शनौ ॥ ८.१५१ ॥
चत्वारो विंशतिश्चैव पुत्राः पुण्यजनाः शुभाः ।
जज्ञिरे मणिभद्रस्य ते सर्वे पुण्यलक्षणाः ।
तेषां पुत्राश्च पौत्राश्च यक्षा पुण्यजनाः शुभाः ॥ ८.१५२ ॥
विजज्ञे देवजननी पुत्रान् मणिवरात्मजात् ।
पूर्णभद्रं हेमरथं मणिमन्नन्दिवर्द्धनौ ॥ ८.१५३ ॥
कुस्तुम्बुरुं पिशङ्गाभं स्थूलकर्णं महाजयम्।
श्वेतञ्च विपुलञ्चैव पुष्पवन्तं भयावहम् ॥ ८.१५४ ॥
पद्मवर्णं सुनेत्रञ्च यक्षं बालं बकं तथा।
कुमुदं क्षेमकञ्चैव वर्द्धमानं तथा दमम् ॥ ८.१५५ ॥
पद्मनाभं वराङ्गञ्च सुवीरं विजयं कृतिम्।
पूर्णमासं हिरण्याक्षं सुरूपञ्चैवमादयः ॥ ८.१५६ ॥
पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः ।
सुरूपाश्च विरूपाश्च स्रग्विणः प्रियदर्शनाः।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ८.१५७ ॥
खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः ।
तेषां यथा प्रधानान् वै वर्ण्यमानान्निबोधत ॥ ८.१५८ ॥
लालाविः कुथनो भीमः सुमाली मधुरेव च।
विस्फूर्ज्जितो विद्युज्जिह्वो मातङ्गो धूम्रितस्तता ॥ ८.१५९ ॥
चन्द्रार्कः सुकरो बुध्नः कपिलोमा प्रहासकः।
क्रीडः परशुनाभश्च चक्राक्षश्च निशाचरः ॥ ८.१६० ॥
त्रिशिराः शतदंष्ट्रश्च तुण्डकेशश्च राक्षसः।
यक्षश्चाकम्पनश्चैव दुर्मुखश्च शिलीमुखः ॥ ८.१६१ ॥
इत्येते राक्षसवरा विक्रान्ता गणरूपिणः.
सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः ॥ ८.१६२ ॥
सप्त चान्या दुहितरस्ताः श्रृणुध्वं यथाक्रमम्।
तासाञ्च यः प्रजासर्गो येन चोत्पादिता गणाः ॥ ८.१६३ ॥
आलम्बा उत्कचा कृष्णा निऋतो कपिला शिवा।
केशिनी च महाभागा भगिन्यः सप्त याः स्मृताः ॥ ८.१६४ ॥
ताभ्यो लोकामिषादश्च हन्तारो युद्धदुर्मदाः।
उदीर्णा राक्षसगणा इमे उत्पादिताः शुभाः ॥ ८.१६५ ॥
आलम्बेयो गणः क्रूर उत्कचेयो गणस्तथा।
तथा कार्ष्णेयशैवेया राक्षसा ह्युत्तमा गणाः ॥ ८.१६६ ॥
तथैव नैऋतो नाम त्र्यम्बकानुचरेण ह।
उत्पादितः प्रजासर्गो गणेश्वरचरेण तु ॥ ८.१६७ ॥
उत्पादिता बलवता उदीर्णा यक्षराक्षसाः ।
विक्रान्ताः शौर्यसम्पन्ना नैऋता देवराक्षसाः।
येषामधिपतिर्युक्तो नाम्ना ख्यातो विरूपकः ॥ ८.१६८ ॥
तेषां गणशतानेका उद्धृतानां महात्मनाम्।
प्रायेणानुचरन्त्येते शङ्करं जगतः प्रभुम् ॥ ८.१६९ ॥
दैत्यराजेन कुम्भेन महाकाया महात्मना ।.
उत्पादिता महावीर्या महाबलपराक्रमाः ॥ ८.१७० ॥
कपिलेया महावीर्या उदीर्णा दैत्यराक्षसाः।
कम्पनेन च यक्षेण केशिन्यास्ते परे जनाः ॥ ८.१७१ ॥
उत्पादिता महावाता उदीर्णा यक्षराक्षसाः।
केशिनीदुहितुश्चैव नीलायाः क्षुद्रमानसाः ॥ ८.१७२ ॥
आलम्बेयेन जनिता नैकाः सुरसिकेन हि।
नैला इति समाख्याता दुर्जया घोरविक्रमाः ॥ ८.१७३ ॥
चरन्ति पृतिवीं कृत्स्नां तत्र ते देवलौकिकाः।
बहुत्वाच्चैव सर्गस्य तेषां वक्तुं न शक्यते ॥ ८.१७४ ॥
तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी।
दुहिता स्वभावविकचा मन्दसत्त्वपराक्रमा ॥ ८.१७५ ॥
तस्या अपि विरूपेण नैऋतेनेह च प्रजाः।
उत्पादिताः सुरा घोराः श्रृणु तास्त्वनुपूर्वशः ॥ ८.१७६ ॥
दंष्ट्राकरालविकृता महाकर्णा महोदराः।
हारका भीषकाश्चैव तथैव क्रामकाः परे ॥ ८.१७७ ॥
वैनकाश्च पिशाचाश्च वाहकाः प्राशकाः परे।
भूमिराक्षसका ह्येते मन्दाः पुरुषविक्रमाः ॥ ८.१७८ ॥
चरन्त्यदृष्टपूर्वाश्च नानाकारा ह्यनेकशः।
उत्कृष्ट बलसत्त्वा ये ते च वै खेचराः स्मृताः ॥ ८.१७९ ॥
लक्षमात्रेण चाकाशं स्वल्पाः स्वल्पं चरन्ति वै ।
एतैर्व्याप्तमिमं लोकं शतशोऽथ सहस्रशः ॥ ८.१८० ॥
भूमी राक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः।
नानाप्रकारैराक्रान्ता नानादेशाः समन्ततः ॥ ८.१८१ ॥
समासाभिहताश्वैव ह्यष्टौ राक्षसमातरः।
अष्टौ विभागा ह्येषां हि विख्याता अनुपूर्वशः ॥ ८.१८२ ॥
भद्रका निकराः केचिद्यज्ञनिष्पत्तिहेतुकाः।
सहस्रसतसङ्ख्याता मर्त्त्यलोकविचारिणः ॥ ८.१८३ ॥
पूतना मातृसामान्यास्तथा भूतभयङ्कराः।
बालानां मानुषे लोके ग्रहा वैमानहेतुकाः ॥ ८.१८४ ॥
स्कन्दग्रहादयश्चैव आपकास्त्रासकादयः।
कौमारास्ते तु विज्ञेया बालानां ग्रहवृत्तयः ॥ ८.१८५ ॥
स्कन्दग्रहविशेषाणां मायिकानां तथैव च।
पूतनानामभूतानां ये च लोकविनायकाः ॥ ८.१८६ ॥
सहस्रशत सङ्ख्यानां मर्त्यलोकविचारिणाम्।
एवं गणशतान्येव चरन्ति पृथिवीमिमाम् ॥ ८.१८७ ॥
यक्षाः पुण्यतमा नाम तथा ये केऽपि गुह्यकाः।
यक्षा देवजना श्चैव तथा पुण्यजनाश्च ये ॥ ८.१८८ ॥
गुह्यकानाञ्च सर्वेषामगस्त्या ये च राक्षसाः ।
पौलस्त्या राक्षसा ये च विश्वामित्राश्च ये स्मृताः ॥ ८.१८९ ॥
यक्षाणां राक्षसानाञ्च पौलस्त्यागस्त्ययश्च ये ।
तेषां राजा महाराजः कुबेरो ह्यलकाधिपः ॥ ८.१९० ॥
यक्षा दृष्ट्वा पिबन्तीह नृणां मांसमसृग्वसाम्।
रक्षांस्यनुप्रवेशेन पिशाचाः परिपीडनैः ॥ ८.१९१ ॥
सर्वलक्षणसम्पन्नाः समक्षेत्राश्च दैवतैः।
भास्वरा बलवन्तश्च ईश्वराः करामरूपिणः ॥ ८.१९२ ॥
अनाभिभक्षा विक्रान्ताः सर्वलोकनमस्कृताः।
सूक्ष्माश्चौजस्विनो मेध्या वरदा यज्ञियाश्च ये ॥ ८.१९३ ॥
देवानां तुल्यधर्माणां ह्यसुराः सर्वशः स्मृताः।
त्रिभिः पाधैस्तु गन्धर्वा देवै र्हीनाः प्रभावतः ॥ ८.१९४ ॥
गन्धर्वेभ्यस्त्रिभिः पादैर्हीना वै सर्वगुह्यकाः।
प्रभावतुल्या यक्षाणां विज्ञेयाः सर्वराक्षसाः।
ऐश्वर्यहीना यक्षेभ्यः पिशाचास्त्रि गुणं पुनः ॥ ८.१९५ ॥
एवं धनेन रूपेण आयुषा च बलेन च।
धर्मैश्वर्येण बुद्ध्या च तपःश्रुतपराक्रमैः ॥ ८.१९६ ॥
देवासुरेभ्यो हीयन्ते त्रीन् पादान् वै परस्परम्।
गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः ॥ ८.१९७ ॥
॥सूत उवाच॥
अतः श्रृणुत भद्रं वः प्रजाः क्रोधवशत्मकाः ।
क्रोधायां कन्यका जज्ञे द्वादश ह्यात्मसम्भवाः।
ता भार्याः पुलहस्यासन्नामतस्ता निबोधत ॥ ८.१९८ ॥
मृगी च मृगमन्दा च हरिभद्रा इरावती।
भूता च कपिशा दंष्ट्रा निशा तिर्या तथैव च।
श्वेता चैव स्वरा चैव सुरसा चेति विश्रुताः ॥ ८.१९९ ॥
मृग्यास्तु हरिणाः पुत्रा मृगाश्चान्ये शशास्तथा।
न्यङ्कवः शरभा ये च रुरवः पृषताश्च ये ॥ ८.२०० ॥
मृगराजा मृगमन्दाया गवयाश्चापरे तथा।
महिषोष्ट्रवराहाश्च खड्गगौरमुखास्तथा ॥ ८.२०१ ॥
हरेस्तु हरयः पुत्रा गोलाङ्गुलतरक्षवः ।
वानराः किन्नराश्चैव व्याघ्राः किम्पुरुषास्तथा।
इत्येवमादयोऽन्येऽपि इरावत्या निबोधत ॥ ८.२०२ ॥
सूर्यस्याण्डकपाले द्वे समानीय तु भौवनः।
हस्ताभ्यां परिगृह्याथ रथन्तर<ref>[https://sa.wikisource.org/s/1zb0 रथन्तरसाम]</ref>मगायत ॥ ८.२०३ ॥
साम्ना प्रसूयमानेन सद्य एव गजोऽभवत्।
स प्रायच्छदिरावत्यै पुत्रार्थं स तु भौवनः ॥ ८.२०४ ॥
इरावत्याः सुतो यस्मात्तस्मादैरावतः स्मृतः ।
देवराजोपवाह्यत्वात् प्रथमः स मतङ्गराट्।
शुभ्राभ्रभाश्चतुर्द्दंष्ट्रः श्रीमानैरावतो गजः ॥ ८.२०५ ॥
अप्सुजस्यैकमूलस्य सुवर्णाभस्य हस्तिनः ।
षड्दन्तस्य हि भद्रस्य औपावाह्यश्च वै बलः ॥ ८.२०६ ॥
तस्य पुत्रोऽञ्जनश्चैव सुप्रतीकोऽथ वामनः।
पद्मश्चैव चतुर्थोऽभूद्धस्तिनी चाभ्रमुस्तथा ॥ ८.२०७ ॥ </span></poem>
[[File:दिग्गज1.png|thumb|400px|दिग्गज1]]
<poem><span style="font-size: 14pt; line-height: 200%"> दिग्गजांस्तांश्च चत्वारः श्वेताऽजनयताशुगान् ।<ref>तु. भविष्यपुराणम् [https://sa.wikisource.org/s/hub ३.४.१७.५१]</ref>
भद्रं मृगञ्च मन्दं च सङ्कीर्णं चतुरः सुतान् ॥ ८.२०८ ॥
सङ्कीर्णोऽप्यञ्जनो यस्तु उपवाह्यो यमस्य तु।
भद्रो यः सुप्रतीकस्तु हरितः स ह्यपाम्पतेः ॥ ८.२०९ ॥
पद्मो मन्दस्तु यो गौरो द्विपो ह्यैलविलस्य सः।
मृगः श्यामस्तु यो हस्ती उपवाह्यः स पावकैः ॥ ८.२१० ॥
पद्मोत्तरस्तु यः पद्मौ गजो वै वरुणो गणः।
उपलेपनमेषश्च तस्याष्टौ जज्ञिरे सुताः ॥ ८.२११ ॥
उदग्रभावेनोपेता जायन्ते तस्य चान्वये।
श्वेतबालनखाः पिङ्गा वर्ष्मवन्तो मतङ्गजाः।
मतङ्गजान् प्रवक्ष्यामि नागानन्यानपि क्रमात् ॥ ८.२१२ ॥
कपिलः पुण्डरीकश्च सुमनाभो रथान्तरः।
जातौ नाम्ना सुतौ ताभ्यां सुप्रतिष्ठप्रमर्द्दनौ ॥ ८.२१३ ॥
शूलाः स्थूलाः शिरोदान्ताः शुद्धबालनखास्तथा।
बलिनः शक्तिनश्चैव स्मृतास्त्वाकुलिका गजाः ॥ ८.२१४ ॥
पुष्पदन्तो बृहत्सामा<ref>[https://sa.wikisource.org/s/1zb4 बृहत्साम]</ref> षड्दन्तो दन्त पुष्पवान्।
ताम्रवर्णश्च तत्पुत्रः सहचारिविषाणितः ॥ ८.२१५ ॥
अन्वये चास्य जायन्ते लम्बोष्ठाश्चारुदर्शिनः।
श्यामाः सुदर्शनाश्चण्डा नानापीडायताननाः ॥ ८.२१६ ॥
वामदेवो<ref>[https://sa.wikisource.org/s/1z6f वामदेव्यम्]</ref>ऽञ्जनश्यामः साम्नो जज्ञेऽथ वामनः।
भार्या चैवाङ्गदा तस्य नीलवल्लक्षणौ सुतौ ॥ ८.२१७ ॥
चण्डश्चात्रशिरो ग्रीवा व्यूढोरस्कास्तरस्विनः।
नरैर्बद्धाः कुले तेषां जायन्ते विकृता गजाः ॥ ८.२१८ ॥
सुप्रतीकस्तु रूपेण नास्त्यस्य सदृशो गजः ।
तस्य प्रहारी सम्पाती पृथुश्चित्तिसुतास्त्रयः ॥ ८.२१९ ॥
पशवो दीर्घताल्वौष्ठाः सुविभक्तशिरोदराः।
जायन्ते मृदुसम्भूता वंशे तस्य मतङ्गजाः ॥ ८.२२० ॥
अञ्जनादञ्जना साम्नो<ref>[https://sa.wikisource.org/s/2i83 काक्षीवतानि?], [https://sa.wikisource.org/s/2doy वैरूपाणि?]</ref> विजज्ञे चाञ्जनावती।
एवं माता तयोश्चापि प्रथितायुरजःसुतौ ॥ ८.२२१ ॥
महाविभक्तशिरसः स्निग्धजीमूतसन्निभाः।
सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः।
शूनाः पीतायतमुखा गजास्तस्यान्वयेऽभवन् ॥ ८.२२२ ॥
जज्ञे चन्द्रमसः साम्नः<ref>[https://sa.wikisource.org/s/1zjw चन्द्रमसः साम?]</ref> पिङ्गला कुमुदद्युतिः।
पिङ्गलायाः सुतौ तस्या महापद्मोर्मिमालिनौ ॥ ८.२२३ ॥
समायवरदांश्चण्डान् प्रवृद्धबलिनोदरान् ।
हस्तियुद्धे प्रियान्नागान् विद्धि तस्य कुलोद्भवान् ॥ ८.२२४ ॥
एतान् देवासुरे युद्धे जयार्थे जगृहुः सुराः।
कृतार्थैश्च विसृष्टास्तैः पूर्वोक्ताः प्रययुर्दिशः ॥ ८.२२५ ॥
एतेषामन्वये जातान् विनीतांस्त्रिदशा ददुः ।
अङ्गाय लोमपादाय सूत्रकाराय वै द्विपान् ॥ ८.२२६ ॥
द्विरदो द्विरदाभ्याञ्च हस्ताद्धस्ती करात्करी।
वरणाद्वारणो दन्ती दन्ताभ्यां गर्जनाद्गजः ॥ ८.२२७ ॥
कुञ्जरः कुञ्जचारित्वान्नागो नगविरोधतः ।
मतङ्गादिति मातङ्गो द्विपो द्वाभ्यामपि स्मृतः।
सामजः सामजातत्वादिति निर्वचनक्रमः ॥ ८.२२८ ॥
एषां जिह्वापरावृत्तिरिवाक्तं ह्यग्निशापजम्।
बलस्यानवतो या तु या चैषां गूढमुष्कता।
उभयं दन्तिनामेतत्स्वयम्भूसूरशापजम् ॥ ८.२२९ ॥
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः।
कन्यासु जाता दिङ्नागैर्नानासात्त्वास्ततो गजाः ॥ ८.२३० ॥
सम्भूतिश्च प्रभूतिश्च नामनिर्वचनं तथा।
एतद्गजानां विज्ञेयं येषां राजा विभावसुः ॥ ८.२३१ ॥
कौशिकाद्याः समुद्रात्तु गङ्गायास्तदनन्तरम्।
अञ्जनस्यैकमूलस्य प्राच्यान्नागवनन्तु तत् ॥ ८.२३२ ॥
उत्तरा तस्य विन्ध्यस्य गङ्गाया दक्षिणञ्च यत्।
गङ्गोद्भेदात्करूषेभ्यः सुप्रतीकस्य तद्वनम् ॥ ८.२३३ ॥
अपरेणोत्कलाच्चैव ह्यावेदिभ्यश्च पञ्चमम्।
एकभूतात्मनोस्यैतद्वामनस्य वनं स्मृतम् ॥ ८.२३४ ॥
अपरेण तु लौहित्यमासिन्धोः पश्चिमेन तु।
यमस्यैतद्वनं प्रोक्तमनुपर्वतमेव तत् ॥ ८.२३५ ॥
भूतिर्विजज्ञे भूतांश्च रुद्रस्यानुचरान् प्रभोः।
स्थूलान् कृशांश्च दीर्घांश्च वामनान् ह्रस्वकान् समान् ॥ ८.२३६ ॥
लम्बकर्णान् प्रलम्बोष्ठान् लम्बजिह्वास्तनोदरान्।
एकरूपान् द्विरूपांश्च लम्बस्फिक्स्थूलपिण्डिकान् ॥ ८.२३७ ॥
सरोवरसमुद्रादिनदीपुलिनवासिनः।
कृष्णान् गौरांश्च नीलांश्च श्वेतांश्च लोहितारुणान् ॥ ८.२३८ ॥
बभ्रून् वै शबलान् धूम्रान् कद्रून् रासभदारूणान्।
मुञ्जकेशान् हृषीकेशान् सर्पयजोपवीतिनः ॥ ८.२३९ ॥
विसृष्टाक्षान् विरूपाक्षान् कृशाक्षानेकलोचनान्।
बहुशीर्षान् विशीर्षांश्च एकशीर्षांश्च शीर्षकान् ॥ ८.२४० ॥
चण्डांश्च विकटांश्चैव विरोमान् रोमशांस्तथा।
अन्धांस्व जटिलांश्चैव कुञ्जान् हेषकवामनान् ॥ ८.२४१ ॥
सरोवरसमुद्रादिनदीपुलिनसेविनः।
एककर्णान् महाकर्णान् शङ्कुकर्णानकर्णिकान् ॥ ८.२४२ ॥
दंष्ट्रिणो नखिनश्चैव निर्द्दन्तांश्च द्विजिह्वकान्।
एकहस्तान् द्विहस्तांश्च त्रिहस्तांश्चाप्यहस्तकान् ॥ ८.२४३ ॥
एकपादान् द्विपादांश्च त्रिपादान् बहुपादकान् ।
महायोगान् महासत्त्वान् सुतपक्वान् महाबलान् ॥ ८.२४४ ॥
सर्वत्रगानप्रतिघान् ब्रह्मज्ञान् कामरूपिणः ।
घोरान् क्रूरांश्च मेध्यांश्च शिवान् पुण्यान् सवादिनः ॥ ८.२४५ ॥
कुशहस्तान् महाजिह्वान् महाकर्णान्महाननान्।
हस्तादांश्च मुखादांश्च शिरोदांश्च कपालिनः ॥ ८.२४६ ॥
धन्विनो मुद्गरधरानसिशूलधरांस्तथा।
दीप्तास्यान् दीप्तनेत्रांश्च चित्र माल्यानुलेषनान् ॥ ८.२४७ ॥
अन्नादान् पिशितादांश्च बहुरूपान् सुरूपकान् ।
रात्रिसन्ध्याचरान् घोरान् व्कचित्सौम्यान् दिवाचरान्।
नक्तञ्चरान् सुदुष्प्रेक्ष्यान् घोरांस्तान् वै निशाचरान् ॥ ८.२४८ ॥
परत्वे च भयं दैव सर्वे ते गतमानसाः।
नैषां भार्याऽस्ति पुत्रो वा सर्वे ते ह्यूर्द्ध्वरेतसः ॥ ८.२४९ ॥
शतन्तानि सहस्राणि भूतानामात्मयोगिनाम्।
एते सर्वे महात्मानो भूत्याः पुत्राः प्रकीर्त्तिताः ॥ ८.२५० ॥
कपिशा चैव कूष्माण्डीकूष्माण्डाञ्जज्ञिरे पुनः ।
मिथुनानि पिशाचानां वर्णेन कपिशेन च।
कपिशत्वात् पिशाचास्ते सर्वे च पिशिताशनाः ॥ ८.२५१ ॥
युग्मानि षोडशान्यानि वर्त्तमानास्तदन्वयाः।
नामतस्तान् प्रवक्ष्यामि पुरुषादांस्तदन्वयान् ॥ ८.२५२ ॥
छगलश्छगली चैव वक्रो वक्रमुखी तथा।
षोडशानां गणाश्चैव सूची सूचीमुखस्तथा ॥ ८.२५३ ॥
सुम्भपा त्रश्च कुमभी च वज्रदंष्ट्रश्च दुन्दुभिः।
उपचारोपचारश्च उलूखल उलूखली ॥ ८.२५४ ॥
अनर्कश्च अनर्का च कुखण्डश्च कुखण्डिका।
पाणिपात्रः पाणिपात्री पांशुः पांशुमती तथा ॥ ८.२५५ ॥
नितुण्डश्च नितुण्डी च निपुणा निपुणस्तथा।
छलादोच्छेषणा चैव प्रस्कन्दः स्कन्दिका तथा।
षोडशानां पिशाचानां गणाः प्रोक्तास्तु षोडश ॥ ८.२५६ ॥
अजामुखा वक्रमुखाः पूरिणः स्कन्दिनस्तथा।
विपादाङ्गारिकाश्चैव कुम्भपात्राः प्रकुन्दकाः ॥ ८.२५७ ॥
उपचारोलूखलिका ह्यनर्काश्च कुखण्डिकाः।
पाणिपात्राश्च नैतुण्डा ऊर्णाशा निपुणास्तथा ॥ ८.२५८ ॥
सूचीमुखोच्छेषणादाः कुलान्येतानि षोडश।
इत्येता ह्यभिजातास्तु कूष्माण्डानां प्रकीर्तिताः ॥ ८.२५९ ॥
पिशाचास्ते तु विज्ञेयाः सुकल्पा इति जज्ञिरे।
बीभत्सं विकृताचारं पुत्रपौत्रमनन्तकम्।
अतस्तेषां पिशाचानां लक्षणञ्च निबोधत ॥ ८.२६० ॥
सर्वाङ्गकेशा वृत्ताख्या दंष्ट्रिणो नखिनस्तथा।
तिर्यङ्गाः पुरुषादाश्च पिशाचास्ते ह्यधोमुखाः ॥ ८.२६१ ॥
अकेशका ह्यरोमाणस्त्वग्वसाश्चर्मवाससः।
कूष्माण्डिकाः पिशाचास्ते तिलभक्षाः सदामिषाः ॥ ८.२६२ ॥
वक्राङ्गहस्तपादाश्च वक्रशीलागतास्तथा।
ज्ञेया वक्रपिशाचास्ते वक्रगाः कामरूपिणः ॥ ८.२६३ ॥
लम्बोदरास्तुण्डनाशा ह्रस्वकायशिरोभुजाः।
नितुन्दकाः पिशाचास्ते तिलतक्षाः प्रियश्रवाः ॥ ८.२६४ ॥
वामनाकृतयश्चैव वाचालाः प्लुतगामिनः।
पिशाचानर्कमर्कास्ते वृक्षवासादनप्रियाः ॥ ८.२६५ ॥
ऊर्द्ध्वबाहूर्द्ध्वरोमाण ऊर्द्ध्ववृक्षास्तथालयाः।
मुञ्चन्ति पांशूनङ्गेभ्यः पिशाचाः पांशवश्च ते ॥ ८.२६६ ॥
धमनीमतकाः शुष्काः श्मश्रुलाश्चीरवाससः।
उपवीराः पिशाचाश्च श्मशानायतनास्तथा ॥ ८.२६७ ॥
विष्टब्धाक्षा महाजिह्वा लेलिहाना ह्युदूखलाः।
हस्त्युष्ट्रस्थूलशिरसो विरता बद्धपिण्डकाः ॥ ८.२६८ ॥
पिशाचाः सुम्भपात्रास्ते अदृष्टान्नानि भुञ्जते।
सूक्ष्मास्तु रोमशाः पिङ्गा दृष्टादृष्टाश्चरन्ति वै ॥ ८.२६९ ॥
अयुक्ताश्च विशन्तीह निपुणास्ते पिशाचकाः.
आकर्ण दारितास्याश्च लम्बश्रूस्थूलनासिकाः ॥ ८.२७० ॥
हस्तपादाक्रान्तगणा ह्रस्वकाः क्षितिदृष्टयः।
बालादास्ते पिशाचा वै सूतिकागृहसेविनः ॥ ८.२७१ ॥
पृष्ठतः पाणिपादाश्च ह्रस्वका वातरंहसः।
पिशितादाः पिशाचास्ते संग्रामे रुधिराशिनः ॥ ८.२७२ ॥
नग्नका ह्यनिकेताश्च लम्बकेशाश्च पिण्डकाः।
पिशाचाः स्कन्दिनस्ते वै अन्या उच्छुसनाशिनः ।
षोडश जातयस्तेषां पिशाचानां प्रकीर्त्तिताः ॥ ८.२७३ ॥
एवंविधान्पिशाचांस्तु दीनान्दृष्ट्वानुकम्पया।
तेभ्यो ब्रह्मा वरं प्रादात्कारुण्यादल्पचेतसः।
अन्तर्द्धानं प्रजास्तेषां कामरूपत्वमेव च ॥ ८.२७४ ॥
उभयोः सन्द्ययोश्चारं स्थानान्याजीवमेव च।
गृहाणि यानि भग्नानि शून्यान्यल्पजनानि च ॥ ८.२७५ ॥
विध्वस्तानि च यानि स्युरनाचारोषितानि च।
असंस्पृष्टोप लिप्तानि संस्कारैर्वर्जितानि च ॥ ८.२७६ ॥
राजमार्गोपरथ्याश्च निष्कुण्ठाश्चत्वराणि च।
द्वाराण्यष्टालकाश्चैव निर्ममान्संक्रमांस्तथा ॥ ८.२७७ ॥
पथो नद्योऽथ तीर्थानि चैत्यवृक्षान्महापथान् ।
पिशाचा विनिविष्टा वै स्थानेष्वेतेषु सर्वशः ॥ ८.२७८ ॥
अधार्मिका जनास्ते वै आजीवा विहिताः सुरैः।
वर्णाश्रमाः सङ्करिकाः कारुशिल्पिजनास्तथा ॥ ८.२७९ ॥
अमृतोपमसत्त्वानां चौरविश्वासघातिनाम्।
एतैरन्यैश्च बहुबिरन्यायोपार्ज्जितैर्धनैः ।
आरभन्ते क्रिया यास्तु पिशाचास्तत्र देवताः ॥ ८.२८० ॥
मधुमांसौदनैर्दध्ना तिलचूर्णसुरासवैः।
धूपैर्हारिद्रकृशरैस्तैलभद्रगुडौदनैः ॥ ८.२८१ ॥
कृष्णानि चैव वासांसि धूपाः सुमनसस्तथा।
एवं युक्ताः सुबलयस्तेषां वै पर्वसन्धिषु।
पिशाचानामनुज्ञाय ब्रह्मा सोऽधिपतिर्ददौ ॥ ८.२८२ ॥
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ।
दृष्ट्वा त्वजनयन्पुत्रान्व्याघ्रान्सिंहांश्च भामिनी ॥ ८.२८३ ॥
द्विपिनश्च सुतास्तस्या व्यालेयाश्चामिषाशिनः।
ऋषयश्चापि कार्त्स्न्येन प्रजासर्गं निबोधत।
तस्या दुहितरः पञ्च तासां नामानि मे श्रृणु ॥ ८.२८४ ॥
मीना माता तथा वृत्ता परिवृत्ता तथैव च।
अनुवृत्ता तु विज्ञेया तासां वै श्रृणुत प्रजाः ॥ ८.२८५ ॥
सहस्रदन्ता मकराः पाठीनास्तामरोहिताः।
इत्येवमादिर्हि गणो मैनो विस्तीर्ण उच्यते ॥ ८.२८६ ॥
ग्राहाश्चतुर्विधा ज्ञेयास्तथानुज्येष्ठका अपि।
निष्कांश्च शिशुमारांश्च मता व्यजनयत्प्रजाः ॥ ८.२८७ ॥
वृत्ता कूर्मविकाराणि नैकानि जलचारिणाम्।
तथा शङ्खविकाराणि जनयामास नैकशः ॥ ८.२८८ ॥
मण्डूकानां विकाराणि अनुवृत्ता व्यजायत।
ऐणेयानां विकाराणि शम्बूकानां तथैव च ॥ ८.२८९ ॥
तथा शुक्तिविकाराणि वराटककृतानि च।
तथा शङ्खविकाराणि परिवृत्ता व्यजायत ॥ ८.२९० ॥
कालकूटविकाराणि जलौकविहितानि च ।
इत्येष हि ऋषेर्वंशः पञ्चशाखाः प्रकीर्त्तिताः ॥ ८.२९१ ॥
तिर्यगं हेतुकमाद्यादुर्बहुलं वंशविस्तरम्।
संस्वेदजविकाराणि यथा येभ्यो भवन्ति ह ॥ ८.२९२ ॥
स्वस्तिपिकशरीरेभ्यो जायन्त्युत्पादका द्विजाः।
मनुष्याः स्वेदमलजाः उशना नाम जन्तवः।
नानापिपीलिकगणाः कीटका बद्धपादकाः ॥ ८.२९३ ॥
शङ्खोपलविकाराणि कीलकाचारकाणि च।
इत्येवमादिबहुलाः स्वेदजाः पार्थिवा गणाः ॥ ८.२९४ ॥
तथा घर्मादितप्ताभ्यस्त्वद्भयो वृष्टिभ्य एव च।
नैका मृगशरीरेभ्यो जायन्ते जन्तवस्त्विमे ॥ ८.२९५ ॥
मीनकाः पिप्पला दंशास्तथा तित्तिरपुत्रिकाः।
नीलचित्राश्च जायन्ते ह्यलका बहुविस्तराः ॥ ८.२९६ ॥
जलजाः स्वेदजाश्चैव जायन्ते जन्तवस्त्विमे।
काशातो यञ्जकाः कीटनलदा बहुपादकाः ॥ ८.२९७ ॥
सिहला रोमलाश्चैव पिच्छलाः परिकीर्त्तिताः।
इत्येमादिर्हि गणो जलजः स्वेदजः स्मृतः ॥ ८.२९८ ॥
सर्पिर्भ्यो माषमुद्गानां जायन्ते क्रमशस्तथा।
जम्बुबिल्वाम्रपूगेभ्यः फलेभ्यश्चैव जन्तवः ॥ ८.२९९ ॥
मुद्गेभ्यः पनसेभ्यश्च तण्डुलेभ्यस्तथैव च।
तथा कोटरशुष्केभ्यो निहितेभ्यो भवन्ति हि ॥ ८.३०० ॥
अन्येभ्योऽपि च जायन्ते न हि तेभ्यश्चिरं सदा।
जन्तवस्तुरगादिभ्यो विषादिभ्यस्तथैव च ॥ ८.३०१ ॥
बहून्यहानि निःक्षिप्ते सम्भवन्ति च गोमये।
जायन्ते कृमयो विप्रा काष्ठेभ्यश्च घुणादयः ॥ ८.३०२ ॥
क्रमाद्द्रुमाणां जायन्ते विविधा नीलमक्षिकाः।
तथा शुष्कविकारेभ्यः पुत्रिकाः प्रभवन्ति च ॥ ८.३०३ ॥
कालिका शतिकेभ्यश्च सर्पा जायन्ति सर्वशः।
संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥ ८.३०४ ॥
गोभ्यो हि महिषेभ्यश्च जायन्ते जन्तवः प्रभो।
मत्स्यादयश्च विविधा अण्डकुक्षौ विशेषतः ॥ ८.३०५ ॥
चैवीरिकाश्च जायन्ते तथा गोजाकुलानि च।
तथान्यानि च सूक्ष्माणि जलौकादीनि जातयः ॥ ८.३०६ ॥
मक्षिकाणां विकाराणि जायन्ते जात योऽपरे ।
प्रायेण तु वसन्त्यस्मिन्नुच्छिष्टोदककर्द्दमे ॥ ८.३०७ ॥
मशकानां विकाराणि भ्रमराणां तथैव च।
तृणेभ्यश्चैव जायन्ते पुत्रिका पुत्रभासकाः ॥ ८.३०८ ॥
मणिच्छेदास्तथा व्यालाः पोतजाः परिकीर्त्तिताः।
शतवेरिविकाराणि करीषेभ्यो भवन्तिह ॥ ८.३०९ ॥
एवमादिरसङ्ख्यातो गणः संस्वेदजो मया।
समासाभिहितो ह्येष प्राक्कर्मवशजः स्मृतः ॥ ८.३१० ॥
तथाऽन्ये नैऋताः सत्त्वास्ते स्मृता उपसर्गजाः।
पूतास्तु योनिजाः केचित्केचिदौत्पत्तिकाः स्मृताः ॥ ८.३११ ॥
प्रायेण देवाः सर्वे वै विज्ञेया ह्युपपत्तिजाः ।
केचित्तु योनिजा देवाः केचिदेवानिमित्ततः ॥ ८.३१२ ॥
तूलालाघश्च कोलश्च शिवा कन्या तथैव च।
अपत्यं सरमायास्तु गणा वै सरमादयः ॥ ८.३१३ ॥
श्यामश्च शबलश्चैव अर्जुनो हरितस्तथा।
कृष्णो धूम्रारूणश्चैव तूलालाघश्च कद्रुकाः ॥ ८.३१४ ॥
सुरसाथ विजज्ञे तु शतमेकं शिरो मतम्।
सर्पाणां तक्षको राजा नागानाञ्चापि वासुकिः । <small><small>द्र. गरुडपुराणे [[गरुडपुराणम्/आचारकाण्डः/अध्यायः १९७|१.१९७.१२]] मध्ये वासुकेः पार्थिवमण्डले एवं तक्षकस्य वायुमण्डले स्थितिः</small>
</small>तमोबहुल इत्येष गणः क्रोधवशात्मकः ॥ ८.३१५ ॥
पुलहस्यात्मजा सर्गस्ताम्रायास्तन्निबोधत।
बह्वन्यास्त्वभिविख्यातास्ताम्रायाश्च विजज्ञिरे ॥ ८.३१६ ॥
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा।
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ।
सम्पातिञ्च जटायुञ्च प्रसूता पक्षिसत्तमौ ॥ ८.३१७ ॥
सम्पातिरजनत् पुत्रं कन्यामेकां तथैव च।
जटायुषश्च ये पुत्राः काक गृध्राश्चकर्णिनः ॥ ८.३१८ ॥
भार्या गरुत्मतश्चापि भासी क्रौञ्ची तथा शुकी।
धृतराष्ट्री च भद्रा च तास्वपत्यानि वक्ष्यते ॥ ८.३१९ ॥
शुकी गरुत्मतः पुत्रान् सुषुवे षट् परिश्रुतान् ।
त्रिशिरं सुमुखञ्चैव बलं पृष्ठं महाबलम् ॥ ८.३२० ॥
त्रिशङ्खनेत्रं सुमुखं सुरूपं सुरसं बलम्।
एषां पुत्राश्च पौत्राश्च गरुडानां महात्मनाम् ॥ ८.३२१ ॥
चतुर्दश सहस्राणि क्रूराणां पन्नगाशिनाम्।
पुत्रपौत्रविसर्गाच्च तेषां वै वंशविस्तरः ॥ ८.३२२ ॥
व्याप्तानि यानि देशानि तानि वक्ष्ये यथाक्रमम्।
शाल्मलिद्वीपमखिलं देवकूटञ्च पर्वतम् ॥ ८.३२३ ॥
मणिमन्तञ्च शैलेन्द्रं सहस्रशिखरं तथा।
पर्णमालं सुकेशञ्च शतश्रृङ्गं तथाचलम् ॥ ८.३२४ ॥
कौरजं पञ्चशिखरं हेमकूटञ्च पर्वतम्।
प्रचण्डवायुप्रभवैर्दीपितैः पझरागिभिः ॥ ८.३२५ ॥
शैलजालानि व्याप्तानि गारुडैस्तैर्महात्मभिः ।
भासीपुत्राः स्मृता भासा उलूका काककुक्कुटाः ॥ ८.३२६ ॥
मयूराः कलविङ्काश्च कपोता लावतित्तिराः।
क्रौञ्ची वार्द्धीणसान् श्येनी कुररान्सारसान्बकान् ॥ ८.३२७ ॥
इत्येवमादयोन्येऽपि क्रव्यादा ये च पक्षिणः।
धृतराष्ट्री च हंसांश्च कलहंसांश्च भामिनी ॥ ८.३२८ ॥
चक्रवाकांश्च विहगान्सर्वांश्चैवादकान् द्विजान्।
एतानेव विजज्ञेऽथ पुत्रपौत्रमनन्तकम् ॥ ८.३२९ ॥
गरुडस्यात्मजाः प्रोक्ता इरायाः श्रृणुत प्रजाः।
इरा प्रजज्ञे कन्या वैतिस्रः कमललोचनाः ॥ ८.३३० ॥
वन स्पतीनां वृक्षाणां वीरुधाञ्चैव मातरः।
लता चैवाथ वल्ली च वीरुधा चेति तास्तु वै ॥ ८.३३१ ॥
लता वनस्पतीञ्जज्ञे ह्यपुष्पान् पुलिनस्थितान् ।
युक्तान्पुष्पफलैर्वृक्षान् लता वै सम्प्रसूयते ॥ ८.३३२ ॥
अथ वल्ली तु गुल्मांश्च त्वक्सारास्तृणजातयः।
वीरुधा तदपत्यानि वंशश्चात्र समाप्यते ॥ ८.३३३ ॥
एते कश्यपदायादा व्याख्याताः स्थाणुजङ्गमाः ।
तेषां पुत्राश्च पौत्राश्च यैरिदं पूरितं जगत् ॥ ८.३३४ ॥
इति सर्गैकदेशस्य कीर्तितोऽवयवो मया।
मारीचोऽयं प्रजा सर्गः समासेन प्रकीर्तितः।
न शक्यं व्यासतो वक्तुमपि वर्षशतैर्द्विजाः ॥ ८.३३५ ॥
अदितिर्धर्मशीला तु बलशीला दितिः स्मृता।
तपःशीला तु सुरभि र्मायाशीला दनुः स्मृता ॥ ८.३३६ ॥
क्रूरशीला तथा कद्रुः क्रौञ्च्यथ श्रुतिशालिनी ।
इरा ग्रहणशीला तु दनायुर्भक्षणे रता ॥ ८.३३७ ॥
वाहशीला तु विनता ताम्रा वै पाशशालिनी।
स्वभावा लोकमातॄणां शीलान्येतानि सर्वशः ॥ ८.३३८ ॥
धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः।
रजः सत्त्वतमो वृत्ता धार्मिकाधार्मिकास्तु वै ॥ ८.३३९ ॥
मातृतुल्याश्चाबिजाताः कश्यपस्यात्मजाः प्रजाः।
देवतासुरगन्धर्वा यक्षराक्षसपन्नगाः।
पिशाचाः पशवश्चैव मृगाः पतङ्गवीरुधः ॥ ८.३४० ॥
यस्माद्दाक्षायणीष्वेते जज्ञिरे मानुषीष्विह।
मन्वन्तरेषु सर्वेषु तस्माच्छ्रेष्ठास्तु मानुषाः ॥ ८.३४१ ॥
धर्मार्थकाममोक्षाणां मानुषाः साधकास्तु वै।
ततोऽधः स्रोतसस्ते वै उत्पद्यन्ते सुरासुराः ॥ ८.३४२ ॥
जायन्ते कार्यसिद्धयर्थं मानुषेषु पुनः पुनः।
इत्येवं वंशप्रभवः प्रसङ्ख्यातस्तपस्विनाम् ॥ ८.३४३ ॥
सुराणामसुराणाञ्च गन्धर्वाप्सरसां तथा।
यक्षरक्षःपिशाचानां सुपर्णोरगपक्षिणाम् ॥ ८.३४४ ॥
व्यालानां शिखिनाञ्चैव ओषधीनाञ्च सर्वशः।
कृमिकीटपतङ्गानां क्षुद्राणां जलजाश्च ये।
पशूनां ब्राह्णानाञ्च श्रीमतां पुण्यलक्षणम् ॥ ८.३४५ ॥
आयुष्यश्चैव धन्यश्च श्रीमान् हितसुखावहः।
श्रोतव्यश्चैव सततं ग्राह्यश्चैवानुसूयता ॥ ८.३४६ ॥
इमन्तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्णवैद्यसंसदि ।
अपत्यलाभं हि लबेत्सुपुष्कलं श्रियं धनं प्रेत्य च शोभनां गतिम् ॥ ८.३४७ ॥
इति श्रीमहापुराणे वायुप्रोक्ते कश्यपीयप्रजासर्गो नामाष्टमोऽध्यायः ॥ ८ ॥
</span></poem>
[[वर्गः:वायुपुराणम्/उत्तरार्धम्]]
8de7m0l5w83hanclfdq2jwmnvl321gi
हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०७१
0
14591
343537
141116
2022-08-16T10:06:46Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)]]
| author =
| translator =
| section = अध्यायः ०७१
| previous = [[हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०७०|अध्यायः ०७०]]
| next = [[हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०७२|अध्यायः ०७२]]
| notes = वामनेन बलेः यागस्य प्रशंसा, बलिना आदानाय प्रेरितः सन् वामनेन तं त्रिपाद्भूमेः याचना, शुक्राचार्येण प्रह्लादेन च बलेः दानाय वर्जनं, बलिना दानस्य समर्थनं, दानं गृहीतेनैव वामनेन स्वविराड्रूपस्य प्राकट्यम्
}}
एकसप्ततितमोऽध्यायः
<poem><span style="font-size: 14pt; line-height: 200%">विष्णुरुवाच ।।
अहो यज्ञोऽसुरेशस्य बहुभक्षः सुसंस्कृतः ।।
पितामहस्येव पुरा यजतः परमेष्ठिनः ।। १ ।।
सुरेशस्य च शक्रस्य यमस्य वरुणस्य च ।।
विशेषितस्त्वया यज्ञो दानवेन्द्र महाबल ।। २ ।।
यजता वाजिमेधेन क्रतूनां प्रवरेण तु ।।
सर्वपापविनाशाय त्वया स्वर्गप्रदर्शिऽना ।। ३ ।।
सर्वकाममयो ह्येष संमतो ब्रह्मवादिनाम् ।।
क्रतूनां प्रवरः श्रीमानश्वमेध इति श्रुतिः ।। ४ ।।
सुवर्णशृङ्गो हि महानुभावो लोहक्षुरो वायुजवो महारयः ।।
स्वर्गेक्षणः काञ्चनगर्भगौरः स विश्वयोनिः परमो हि मेध्यः ।। ५ ।।
आस्थाय वै वाजि- नमश्वमेधमिष्ट्वा नरा दुष्कृतमुत्तरन्ति ।।
आहुश्च यं वेदविदो द्विजेन्द्रा वैश्वानरं वाजिनमश्वमेधम् ।। ६ ।।
यथाश्रमाणां प्रवरो गृहा- श्रमो यथा नराणां प्रवरा द्विजातयः ।।
यथाऽसुराणां प्रवरो भवानिह तथा क्रतूनां प्रवरोऽश्वमेधः ।। ७ ।।
वैशम्पायन उवाच ।।
एतच्छ्रुत्वा तु वचनं वामनेन समीरितम् ।।
मुदा परमया युक्तः प्राह दैत्यपतिर्बलिः ।। ८ ।।
बलिरुवाच ।।
कस्यासि ब्राह्मणश्रेष्ठ किमिच्छसि ददामि ते ।।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ।। ९ ।।
वामन उवाच ।।
न राज्यं न च यानानि न रत्नानि न च स्त्रियः ।।
कामये यदि तुष्टोऽसि धर्मे च यदि ते मतिः ।। १० ।।
गुर्वर्थं मे प्रयच्छस्व पदानि त्रीणि दानव ।।
त्वमग्निशरणार्थाय एष मे प्रवरो वरः ।।
वामनस्य वचः श्रुत्वा प्राह दैत्यपतिर्बलिः ।। ११ ।।
बलिरुवाच ।।
त्रिभिः किं तवं विप्रेन्द्र पदैः प्रवदतां वर ।।
शतं शतसहस्राणां पदानां मार्गतां भवान् ।। १२ ।।
शुक्र उवाच ।।
मा ददस्व महाबाहो न त्वं वेत्सि महासुर ।।
एष मायाप्रतिच्छन्नो भगवान्प्रवरो हरिः ।। १३ ।।
वामनं रूपमास्थाय शक्रप्रियहितेप्सया ।।
त्वां वञ्चयितुमायातो बहुरूपधरो विभुः ।। १४ ।।
एवमुक्तः स शुक्रेण चिरं संचिन्त्य वै बलिः ।।
प्रहर्षेण समायुक्तः किमतः पात्रमिष्यते ।। १५ ।।
प्रगृह्य हस्ते संभ्रान्तो भृङ्गारं कनकोद्भवम् ।।
बलिरुवाच ।।
विप्रेन्द्र प्राङ्मुखस्तिष्ठ स्थितोऽस्मि कमलेक्षण ।।१६ ।।
प्रतीच्छ देहि किं भूमिं का ( किं) मात्रा भोः पदत्रयम् ।।
दत्तं च पातय जलं नैव मिथ्या भवेद्गुरुः ।। १७ ।।
शुक्र उवाच ।।
भो न देयं कुतो दैत्य विज्ञातोऽयं मया ध्रुवम् ।।
कोऽयं विष्णुरहो प्रीतिर्वञ्चितस्त्वं न वञ्चितः ।। १८ ।।
बलिरुवाच ।।
कथं स नाथोऽयं विष्णुर्यज्ञे स्वयमुपस्थितः ।।
दास्यामि देवदेवाय यद्यदिच्छत्ययं विभुः ।। १९ ।।
को वान्यः पात्रभूतोऽस्माद्विष्णोः परतरो भवेत् ।।
एवमुक्त्वा बलिः शीघ्रं पातयामास वै जलम् ।।२० ।।
वामन उवाच ।।
पदानि त्रीणि दैत्येन्द्र पर्याप्तानि ममानघ ।।
यन्मया पूर्वमुक्तं हि तत्तथा न तदन्यथा ।। २१ ।।
वैशम्पायन उवाच.।।
इत्येतद्वचनं श्रुत्वा वामनस्य महौजसः ।।
कृष्णाजिनोत्तरीयं स कृत्वा वैरोच- निस्तदा ।। २२ ।।
एवमस्त्विति दैत्येशो वाक्यमुक्त्वारिसूदनः ।।
ततो वारिसमापूर्णं भृङ्गारं स परामृशत् ।। २३ ।।
वामनो ह्यसु रेन्द्रस्य चिकीर्षुः कदनं महत् ।।
क्षिप्रं प्रसारयामास दैत्यक्षयकरं करम् ।। २४ ।।
प्राङ्मुखश्चापि देत्येशस्तस्मै सुमनसा जलम् ।।
दातुकामः करे यावत्तावत्तं प्रत्यषेधयत्।। २५ ।।
तस्य तद्रूपमालोक्य ह्यचिन्त्यं च महात्मनः ।।
अभूतपूर्वं च हरेर्जिहीर्षोः श्रियमासुरीम् ।। २६ ।।
इङ्गितज्ञोऽग्रतः स्थित्वा प्रह्रादस्त्वब्रवीद्वचः ।।
प्रह्लाद उवाच ।।
मा ददस्व जलं हस्ते बटोर्वामनरूपिणः ।। २७ ।।
स त्वसौ येन ते पूर्वं निहतः प्रपितामहः ।।
विष्णुरेष महाप्राज्ञस्त्वां वञ्चयितुमा- गतः ।। २८ ।।
बलिरुवाच ।।
हन्त तस्मै प्रदास्यामि देवायेमं प्रतिग्रहम् ।।
अनुग्रहकरं देवमीदृशं जगतः प्रभुम् ।। २९ ।।
ब्रह्मणोऽपि गरीयांसं पात्रं लप्स्यामहे वयम् ।।
अवश्यं चासुरश्रेष्ठ दातव्यं दीक्षितेन वै।। ३० ।।
इत्युक्त्वासुरसंघानां मध्ये वैरोचनिस्तदा।।
देवाय प्रददौ तस्मै पदानि त्रीणि विष्णवे ।। ३१ ।।
प्रह्लाद उवाच ।।
दानवेश्वर मा दास्त्वं विप्रायास्मै प्रतिग्रहम् ।।
नेमं विप्रशिशुं मन्ये नेदृशो भवति द्विजः ।। ३२ ।।
रूपेणानेन दैत्येन्द्र सत्यमेवं ब्रवीमि ते ।।
नारसिंहमहं मन्ये तमेवं पुनरागतम् ।। ३३ ।।
एवमुक्तस्तदा तेन प्रह्लादेनामितौजसा ।।
प्रह्रादमब्रवीद्वाक्यमिदं निर्भर्त्सयन्निव ।। ३४ ।।
बलिरुवाच ।।
देहीति याचते यो हि प्रत्या- ख्याति च योऽसुर ।।
उभयोरप्यलक्ष्म्या वे भागस्तं विशते नरम् ।। ३५ ।।
प्रतिज्ञाय तु यो विप्रे न ददाति प्रतिग्रहम् ।।
स याति नरकं पापी मित्रगोत्रसमन्वितः ।। ३६ ।।
अलक्ष्मीभयभीतोऽहं ददाम्यस्मै वसुन्धराम् ।।
प्रतिग्रहीता चाप्यन्यः कश्चिदस्माद्द्विजोऽथ वै ।। ३७ ।।
नाधिको विद्यते यस्मात्तद्ददामि वसुंधराम् ।।
हृदयस्य च मे तुष्टिः परा भवति दानव ।। ३८ ।।
दृष्ट्वा वामनरूपेण याचन्तं द्विजपुङ्गवम् ।।
एष तस्मात्प्रदास्यामि न स्थास्यामि निवारितः ।। ३९ ।।
भूयश्च प्राब्रवीदेव वामनं विप्ररूपिणम् ।।
स्वल्पे स्वल्पमते किं ते पदैस्त्रिभिरनुत्तमम् ।। ४० ।।
कृत्स्नां ददामि ते विप्र पृथिवीं सागरैर्वृताम् ।।
वामन उवाच ।।
न पृथ्वीं कामये कृत्स्नां संतुष्टोऽस्मि पदैस्त्रिभिः ।।
एष एव रुचिष्यो मे वरो दानवसत्तम ।। ४१ ।।
वैशम्पायन उवाच ।।
तथास्त्विति बलिः प्रोच्य स्पर्शयामास दानवः ।।
पदानि त्रीणि देवाय विष्णवेऽमिततेजसे ।। ४२ ।।
तोये तु पतिते हस्ते वामनोऽभूदवामनः ।।
सर्वदेवमयं रूपं दर्शयामास वै विभुः ।। ४३।।
भूः पादौ द्यौः शिरश्चास्य चन्द्रादित्यौ च चक्षुषी ।।
पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः ।। ४४ ।।
विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः ।।
यक्षा नखेषु संभूता लेखाश्चाप्सरसस्तथा ।।४५।।
तडिद्वृष्टिः सुविपुला केशाः सूर्यांशवस्तथा ।।
तारका रोमकूपाणि रोमाणि च महर्षयः।।४६।।
बाहवो विदिशश्चास्य दिशः श्रोत्रे तथैव च ।।
अश्विनौ श्रवणौ चास्य नासा वायुर्महाबलः ।। ४७ ।।
प्रसादश्चन्द्रमाश्चैव मनो धर्मस्तथैव च ।।
सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ।। ४८।।
ग्रीवादितिर्महादेवी तालुः सूर्यश्च दीप्तिमान् ।।
द्वारं स्वर्गस्य नाभिर्वै मित्रस्त्वष्टा च वै भ्रुवौ ।। ४९ ।।
मुखं वैश्वानरश्चास्य वृषणौ तु प्रजापतिः ।।
हदयं भगवान्ब्रह्मा पुंस्त्वं वै विश्वतोमुनिः ।। ५० ।।
पृष्ठेऽस्य वसवो देवा मरुतः पादसंधिषु ।।
सर्वच्छन्दांसि दशना ज्योतींषि विमलाः प्रभाः ।। ५१ ।।
ऊरू रुद्रो महादेवो धैर्यं चास्य महार्णवः ।।
उदरे चास्य गन्धर्वा भुजगाश्च महाबलाः ।। ५२ ।।
लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्या च वै कटिः ।।
ललाटमस्य परमं स्थानं च परमात्मनः।। ५३ ।।
सर्वज्योतींषि यानीह तपः शक्रस्तु देवराट् ।।
तस्य देवाधिदेवस्य तेजो ह्याहुर्महात्मनः ।। ५४ ।।
स्तनौ कक्षौ च वेदाश्च ओष्ठौ चास्य मखाः स्थिताः ।।
इष्टयः पशुबन्धाश्च द्विजानां चेष्टितानि च ।। ५५ ।।
तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महासुराः ।।
अभ्यसर्पन्त संकुद्धाः पतङ्गा इव पावकम् ।। ५६ ।।
इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे एकसप्ततितमोऽ- ध्यायः।।७१।।
</span></poem>
ea5kyn9rlzjr3pnubf7di1boohs1xjh
मार्कण्डेयपुराणम्/अध्यायः ७१-८०
0
14679
343501
43264
2022-08-16T03:29:56Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14ptline-height: 200%">
एकसप्ततितमोऽध्यायः- ७१
मार्कण्डेय उवाच
तां प्रेषयित्वा राजापि स्वभर्तृगृहमङ्गनाम् ।
चिन्तयामास निः श्वस्य किमत्र सुकतं भवेत्॥७१.१॥
अनर्घयोग्यता कष्टं स मामाह महामनाः ।
वैकल्यं विप्रमुद्दिश्य तथाहायं निशाचरः॥७१.२॥
सोऽहं कथं करिष्यामि त्यक्ता पत्नी मया हि सा ।
अथवा ज्ञानदृष्टिं तं पृच्छामि मुनिसत्तमम्॥७१.३॥
सञ्चिन्त्येत्थं स भूपालः समारुह्य च तं रथम् ।
ययौ यत्र स धर्मात्मा त्रिकालज्ञो महामिनिः॥७१.४॥
अवरुह्य रथात् सोऽथ तं समेत्य प्रणम्य च ।
यथावृत्तं समाचख्यौ राक्षसेन समागमम्॥७१.५॥
ब्राह्मण्या दर्शनञ्चैव दौः शील्यापगमं तथा ।
प्रेषणं भर्तृगेहे च कार्यमागमने च यत्॥७१.६॥
ऋषिरुवाच
ज्ञातमेतन्मया पूर्वं यत् कृतन्ते नराधिप ।
कार्यमागमने चैव मत्समीपे तवाखिलम्॥७१.७॥
पृच्छ मामिह किं कार्यं मयेत्युद्विग्नमानसः ।
त्वय्यागते महीपाल ! शृणु कार्यञ्च यत्त्वया॥७१.८॥
पत्नी धर्मार्थकामानां कारणं प्रबलं नृणाम् ।
विशेषतश्च धर्मस्य सन्त्यक्तस्त्यजता हि ताम्॥७१.९॥
अपत्नीको नरो भूप ! न योग्यो निजकर्मणाम् ।
ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽपि वा नृप॥७१.१०॥
त्यजता भवता पत्नीं न शोभनमनुष्ठितम् ।
अत्याज्यो हि यथा भर्ता स्त्रीणां भर्या तथा नृणाम्॥७१.११॥
राजोवाच
भगवन् ! किं करोम्येष विपाको मम कर्मणाम् ।
नानुकूलानुकूलस्य यस्मात्त्यक्ता ततो मया॥७१.१२॥
यद्यत्करोति तत् क्षान्तं दह्यमानेन चेतसा ।
भगवंस्तद्वियोगार्तिबिभीतेनान्तरात्मना॥७१.१३॥
साम्प्रतं तु वने त्यक्ता न वेद्मि क्व नु सा गता ।
भक्षिता वापि विपिने सिंहव्याघ्रनिशाचरैः॥७१.१४॥
ऋषीरुवाच
न भक्षिता सा भूपाल ! सिहव्याघ्रनिशाचरैः ।
सा त्वविप्लुतचारित्रा साम्प्रतन्तु रसातले॥७१.१५॥
राजोवाच
सा नीता केन पातालमास्ते सादूषिता कथम् ।
अत्यद्भुतमिदं ब्रह्मन् ! यथावद्वक्तुमर्हसि॥७१.१६॥
ऋषिरुवाच
पाताले नागराजोऽस्ति प्रख्यातश्च कपोतकः ।
तेन दृष्टा त्वया त्यक्ता भ्रममाणा महावने॥७१.१७॥
सा रूपशालिनी तेन सानुरागेण पार्थिव ।
वेदितार्थेन पातालं नीता सा युवती तदा॥७१.१८॥
ततस्तस्य सुता सुभ्रूर्नन्दा नाम महीपते ।
भार्या मनोरमा चास्य नागराजस्य धीमतः॥७१.१९॥
तया मातुः सपत्नीयं सा भवित्रीति शोभना ।
दृष्टा स्वगेहं सा नीता गुप्ता चान्तः पुरे शुभा॥७१.२०॥
यदा तु याचिता नन्दा न ददाति नृपोत्तरम् ।
मूका भविष्यसीत्याह तदा तां तनयां पिता॥७१.२१॥
एवं शप्ता सुता तेन सा चास्ते तत्र भूपते ।
नीता तेनोरगेन्द्रेण धृता तत्सुतया सती॥७१.२२॥
मार्कण्डेय उवाच
ततो राजा परं हर्षमवाप्य तमपृच्छत ।
द्विजवर्यं स्वदौर्भाग्यकारणं दयितां प्रति॥७१.२३॥
राजोवाच
भगवन् ! सर्वलोकस्य मयि प्रीतिरनुत्तमा ।
किन्नु तत्कारणं येन स्वपत्नी नातिवत्सला॥७१.२४॥
मम चासावतीवेष्टा प्राणेभ्योऽपि महामुने ।
सा च मां प्रति दुः शीला ब्रूहि यत्कारणं द्विज॥७१.२५॥
ऋषीरुवाच
पाणिग्रहणकाले त्वं सूर्यभौमशनैश्चरैः ।
शुक्रवाचस्पतिभ्याञ्च तव भार्यावलोकिता॥७१.२६॥
तन्मुहूर्तेऽभवच्चन्द्रस्तस्याः सोमसुतस्तथा ।
परस्परविपक्षौ तौ ततः पार्थिव ! ते भृशम्॥७१.२७॥
तद्गच्छ त्वं स्वधर्मेण परिपालय मेदिनीम् ।
पत्नीसहायः सर्वाश्च कुरु धर्मवतीः क्रियाः॥७१.२८॥
मार्कण्डेय उवाच
इत्युक्ते प्रणिपत्यैनमारुह्य स्यन्दनं ततः ।
उत्तमः पृथिवीपाल आजगाम निजं पुरम्॥७१.२९॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे एकसप्ततितमोऽध्यायः
द्विसप्ततितमोऽध्यायः- ७२
मार्कण्डेय उवाच
ततः स्वनगरं प्राप्य तं ददर्श द्विजं नृपः ।
समेतं भार्यया चैव शीलवत्या मुदान्वितम्॥७२.१॥
ब्राह्मण उवाच
राजवर्य ! कृतार्थोऽस्मि यतो धर्मो हि रक्षितः ।
धर्मज्ञनेह भवता भार्यामानयता मम॥७२.२॥
राजोवाच
कृतार्थस्त्वं द्विजश्रेष्ठ ! निजधर्मानुपालनात् ।
वयं सङ्कटिनो विप्र ! येषां पत्नी न वेश्मनि॥७२.३॥
ब्राह्मण उवाच
नरेन्द्र ! सा हि विपिने भक्षिता श्वनापदैर्यदि ।
अलन्तया किमन्यस्या न पाणिर्गृह्यते त्वया ।
क्रोधस्य वशमागम्य धर्मो न रक्षितस्त्वया॥७२.४॥
राजोवाच
न भक्षिता मे दयिता श्वापदैः सा हि जीवति ।
अविदूषितचारित्रा कथमेतत्करोम्यहम्॥७२.५॥
ब्राह्मण उवाच
यदि जीवति ते भार्या न चैव व्यभिचारिणी ।
तदपत्नीकताजन्म किं पापं क्रियते त्वया॥७२.६॥
राजोवाच
आनीतापि हि सा विप्र ! प्रतिकूला सदैव मे ।
दुः खाय न सुखायालं तस्या मैत्री न वै मयि ।
तथा त्वं कुरु यत्नं मे यथा सा वशगामिनी॥७२.७॥
ब्राह्मण उवाच
तव संप्रीतये तस्या वरेष्टिरुपकारिणी ।
क्रियते मित्रकामैर्या मित्रविन्दां करोमि ताम्॥७२.८॥
अप्रीतयोः प्रीतिकरो सा हि संजननी परम् ।
भार्यापत्योर्मनुष्येन्द्र ! तान्तवेष्टिं करोम्यहम्॥७२.९॥
यत्र तिष्ठति सा सुभ्रूस्तव भार्या महीपते ।
तस्मादानोयतां सा ते परां प्रीतिमुपैष्यति॥७२.१०॥
मार्कण्डेय उवाच
इत्युक्तः स तु सम्भारानशेषानवनीपतिः ।
आनिनाय चकारेष्टिं स च तां द्विजसत्तमः॥७२.११॥
सप्तकृत्वः स तु तदा चकारेष्टिं पुनः पुनः ।
तस्य राज्ञो द्विजश्रेष्ठो भार्यासम्पादनाय वै॥७२.१२॥
यदारोपितमैत्रीन्ताममन्यत महामुनिः ।
स्वभर्तरि तदा विप्रस्तमुवाच नराधिपम्॥७२.१३॥
आनीयतां नरश्रेष्ठ ! या तवेष्टात्मनोऽन्तिकम् ।
भुङ्क्ष्व भोगांस्तया सार्धं यज यज्ञांस्तथादृतः॥७२.१४॥
मार्कण्डेय उवाच
इत्युक्तस्तेन विप्रेण भूपालो विस्मितस्तदा ।
सस्मार तं महावीर्यं सत्यसन्धं निशाचरम्॥७२.१५॥
स्मृतस्तेन तदा सद्यः समुपेत्य नराधिपम् ।
किं करोमीति सोऽप्याह प्रणिपत्य महामुने॥७२.१६॥
ततस्तेन नरेन्द्रेण विस्तरेण निवेदिते ।
गत्वा पातालमादाय राजपत्नीमुपाययौ॥७२.१७॥
आनीता चातिहार्देन सा ददर्श तदा पतिम् ।
उवाच च प्रसीदेति भूयोभूयो मुदान्विता॥७२.१८॥
ततः स राजा रभसा परिष्वज्याह मानिनीम् ।
प्रिये ! प्रसन्न एवाहं भूयोऽप्येवं ब्रवीषि किम्॥७२.१९॥
पत्न्युवाच
यदि प्रिसादप्रवणं नरेन्द्र ! मयि ते मनः ।
तदेतदभियाचे त्वां तत् कुरुष्व ममार्हणम्॥७२.२०॥
राजोवाच
निः शङ्कं ब्रूहि मत्तो यद्भवात्या किञ्चिदीप्सितम् ।
तदलभ्यं न ते भीरु ! तवायत्तोऽस्मि नान्यथा॥७२.२१॥
पत्न्युवाच
मदर्थं तेन नागेन सुता शप्ता सखी मम ।
मूका भविष्यसीत्याह सा च मूकत्वमागता॥७२.२२॥
तस्याः प्रतिक्रियां प्रीत्या मम शक्नोति चेद्भवान् ।
वाग्विघातप्रशान्त्यर्थं ततः किं न कृतं मम॥७२.२३॥
मार्कण्डेय उवाच
ततः स राजा तं विप्रमाहास्मिन् कीदृशी क्रिया ।
तन्मूकतापनोदाय स च तं प्राह पार्थिवम्॥७२.२४॥
ब्राह्मण उवाच
भूप ! सारस्वतीमिष्टिं करोमि वचनात्तव ।
पत्नी तवेयमानृण्यं यातु तद्वाक्प्रवर्तनात्॥७२.२५॥
मार्कण्डेय उवाच
इष्टिं सारस्वतीं चक्रे तदर्थं स द्विजोत्तमः ।
सारस्वतानि सूक्तानि जजाप च समाहितः॥७२.२६॥
ततः प्रवृत्तवाक्यान्तां गर्गः प्राह रसातले ।
उपकारः सखीभर्त्रा कृतोऽयमतिदुष्करः॥७२.२७॥
इत्थं ज्ञानं समासाद्य नन्दा शीघ्रगतिः पुरम् ।
ततो राज्ञीं परिष्वज्य स्वसखीमुरगात्मजा॥७२.२८॥
तञ्च संस्तूय भूपालं कल्याणोक्त्या पुनः पुनः ।
उवाच मधुरं नागी कृतासनपरिग्रहा॥७२.२९॥
उपकारः कृतो वीर ! भवता यो ममाधुना ।
तेनास्म्याकृष्टहृदया यद्ब्रवीमि शृणुष्व तत्॥७२.३०॥
तव पुत्रो महावीर्यो भविष्यति नराधिप ।
तस्माप्रतिहतं चक्रमस्यां भुवि भविष्यति॥७२.३१॥
सर्वार्थशास्त्रतत्त्वज्ञो धर्मानुष्ठानतत्परः ।
मन्वन्तरेश्वरो धीमान् ! भविष्यति स वै मनुः॥७२.३२॥
मार्कण्डेय उवाच
इति दत्वा वरं तस्मै नागराजसुता ततः ।
सखीं तां संपरिष्वज्य पातालमगमन्मुने॥७२.३३॥
तत्र तस्य तया सार्धं रमतः पृथिवीपतेः ।
जगाम कालः सुमहान् प्रजाः पालयतस्तथा॥७२.३४॥
ततः स तस्यान्तनयो जज्ञे राज्ञो महात्मनः ।
पौर्णमास्यां यथा कान्तश्चन्द्रः संपूर्णमण्डलः॥७२.३५॥
तस्मिन् जाते मुदं प्रापुः प्रजाः सर्वा महात्मनि ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च॥७२.३६॥
तस्य दृष्ट्वा वपुः कान्तं भविष्यं शीलमेव च ।
औत्तमश्चेति मुनयो नाम चक्रुः समागताः॥७२.३७॥
जातोऽयमुत्तमे वंशे तत्र काले तथोत्तमे ।
उत्तमावयवस्तेन औत्तमोऽयं भविष्यति॥७२.३८॥
मार्कण्डेय उवाच
उत्तमस्य सुतः सोऽथ नाम्ना ख्यातस्तथौत्तमः ।
मनुरासीत्तत्प्रभावो भागुरे श्रूयतां मम॥७२.३९॥
उत्तमाख्यानमखिलं जन्म चैवोत्तमस्य च ।
नित्यं शृणोति विद्वेषं स कदाचिन्न गच्छति॥७२.४०॥
इष्टैर्दारैस्तथा पुत्रैर्बन्धुभिर्वा कदाचन ।
वियोगो नास्य भविता शृण्वतः पठतोऽपि वा॥७२.४१॥
तस्य मन्वन्तरं ब्रह्मन् ! वदतो मे निशामय ।
श्रूयतां तत्र यश्चेन्द्रो ये च देवास्तथर्षयः॥७२.४२॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे द्विसप्ततितमोऽध्यायः
त्रिसप्ततितमोऽध्यायः- ७३
मार्कण्डेय उवाच
मन्वन्तरे तृतीयेऽस्मिन् औत्तमस्य प्रजापतेः ।
देवानिन्द्रमृषीन् भूपान् निबोध गदतो मम॥७३.१॥
स्वधामानस्तथा देवा यथानामानुकारिणः ।
सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा गणः॥७३.२॥
तृतीये तु गणे देवाः शिवाख्या मुनिसत्तम ।
शिवाः स्वरूपतस्ते तु श्रुताः पापप्रणाशनाः॥७३.३॥
प्रतर्दनाख्यश्च गणो देवानां मुनिसत्तम ।
चतुर्थस्तत्र कथित औत्तमस्यान्तरे मनोः॥७३.४॥
वशवर्तिनः पञ्चमेऽपि देवास्तत्र गणे द्विज ।
यथाख्यातस्वरूपास्तु सर्व एव महामुने॥७३.५॥
एते देवगणाः पञ्च स्मृता यज्ञभुजस्तथा ।
मन्वन्तरे मनुश्रेष्ठे सर्वे द्वादशका गणाः॥७३.६॥
तेषामिन्द्रो महाभागस्त्रैलोक्ये स गुरुर्भवेत् ।
शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः॥७३.७॥
यस्योपसर्गनाशाय नामाक्षरविभूषिता ।
अद्यापि मानवैर्गाथा गीयते तु महीतले॥७३.८॥
शुशान्तिर्देवराट् कान्तः शुशान्तिं स प्रयच्छति ।
सहितः शिवसत्याद्यैस्तथैव वशवर्तिभिः॥७३.९॥
अजः परशुचिर्दिव्यो महाबलपराक्रमः ।
पुत्रस्तस्य मनोरासन् विख्यातास्त्रिदशोपमाः॥७३.१०॥
तत्सूतिसम्भवैर्भूमिः पालिताभून्नरेश्वरैः ।
यावन्मन्वन्तर तस्य मनोरुत्तमतेजसः॥७३.११॥
चतुर्युगानां संख्याता साधिका ह्येकसप्ततिः ।
कृतत्रेतादिसंज्ञानां यान्युक्तानि युगे मया॥७३.१२॥
स्वतेजसा हि तपसो वरिष्ठस्य महात्मनः ।
तनयाश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन्॥७३.१३॥
तृतीयमेतत्कथितं तव मन्वन्तरं मया ।
तामसस्य चतुर्थन्तु मनोरन्तरमुच्यते॥७३.१४॥
वियोनिजन्मनो यस्य यशसा द्योतितं जगत् ।
जन्म तस्य मनोर्ब्रह्मन् ! श्रुयतां गदतो मम॥७३.१५॥
अतीन्द्रियमशेषाणां मनूनाञ्चरितन्तथा ।
तथा जन्मापि विज्ञेयं प्रभावश्च महात्मनाम्॥७३.१६॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे त्रिसप्ततितमोऽध्यायः
चतुः सप्ततितमोऽध्यायः- ७४
मार्कण्डेय उवाच
राजाभूद् विख्यातः स्वराष्ट्रो नाम वीर्यवान् ।
अनेकयज्ञकृत् प्राज्ञः संग्रामेष्वपराजितः॥७४.१॥
तस्यायुः सुमहत्प्रादात् मन्त्रिणाराधितो रविः ।
पत्नीनाञ्च शतन्तस्य धन्यानामभवद् द्विज॥७४.२॥
तस्य दीर्घायुषः पत्न्यो नातिदीर्घायुषो मुने ।
कालेन जग्मुर्निधनं भृत्यमन्त्रिजनास्तथा॥७४.३॥
स भार्याभिस्तथायुक्तो भृत्यैश्च सहजन्मभिः ।
उद्विग्नचेताः संप्राप वीर्यहानिमहर्निशम्॥७४.४॥
तं वीर्यहीनं निभृतैर्भृत्यैस्त्यक्तं सुदुः खितम् ।
अनन्तरो विमर्दाख्यो राज्याच्च्यावितवांस्तदा॥७४.५॥
राज्याच्च्युतः सोऽपि वनं गत्वा निर्विण्णमानसः ।
तपस्तेपे महाभागे वितस्तापुलिने स्थितः॥७४.६॥
ग्रीष्मे पञ्चतमा भूत्वा वर्षास्वभ्रावकाशिकः ।
जलशायी च शिशिरे निराहारो यतव्रतः॥७४.७॥
ततस्तपस्यतस्तस्य प्रावृट्काले महाप्लवः ।
बभूवानुदिनं मेघैर्वर्षद्भिरनुसन्ततम्॥७४.८॥
न दिग्विज्ञायते पूर्वा दक्षिणा वा न पश्चिमा ।
नोत्तरा तमसा सर्वमनुलिप्तमिवाभवत्॥७४.९॥
ततोऽतिपूरेण नृपः स नद्याः प्रेरितस्तटम् ।
प्रार्थयन्नापि नावाप ह्रियमाणो महीपतिः॥७४.१०॥
अथ दूरे जलौघेन ह्रियमाणो महीपतिः ।
आससाद जले रौहीं स पुच्छे जगृहे च ताम्॥७४.११॥
तेन प्लवेन स ययावूह्यमानो महीतले ।
इतश्चेतश्चान्धकारे आससाद तटन्ततः॥७४.१२॥
विस्तारि पङ्कमत्यर्थं दुस्तरं स नृपस्तरन् ।
तथैव कृष्यमाणोऽन्यद्रम्यं वनमवाप सः॥७४.१३॥
तत्रान्धकारे सा रौही चकर्ष वसुधाधिपम् ।
पुच्छे लग्नं महाभागं कृशं धमनिसन्ततौ॥७४.१४॥
तस्याश्च स्पर्शसंभूतामवापमुदमुत्तमाम् ।
सोऽन्धकारे भ्रमन् भूयो मदनाकृष्टमानसः॥७४.१५॥
विज्ञाय सानुरागं तं पृष्ठस्पर्शनतत्परम् ।
नरेन्द्रं तद्वनस्यान्तः सा मृगी तमुवाच ह॥७४.१६॥
किं पृष्ठं वेपथुमता करेण स्पृशसे मम ।
अन्यथैवास्य कार्यस्य सञ्जाता नृपते गतिः॥७४.१७॥
नास्थाने वो मनो यातं नागम्याहं तवेश्वर ।
किन्तु त्वत्सङ्गमे विघ्नमेष लोलः करोति मे॥७४.१८॥
मार्कण्डेय उवाच
इति श्रुत्वा वचस्तस्या मृग्याश्च जगतीपतिः ।
जातकौतूहलो रौहीमिदं वचनमब्रवीत्॥७४.१९॥
का त्वं ब्रूहि मृगी वाक्यं कथं मानुषवद्वदेत् ।
कश्चैव लोलो यो विघ्नं त्वत्सङ्गे कुरुते मम॥७४.२०॥
मृग्युवाच
अहन्ते दयिता भूप ! प्रागासमुत्पलावती ।
भर्या शताग्रमहिषी दुहिता दृढधन्वनः॥७४.२१॥
राजोवाच
किन्तु यावत् कृतं कर्म येनेमां योनिमागता ।
पतिव्रता धर्मपरा सा चेत्थं सथमीदृशी॥७४.२२॥
मृग्युवाच
अहं पितृगृहे बाला सखीभिः सहिता वनम् ।
रन्तुं गता ददर्शैकं मृगं मृग्या समागतम्॥७४.२३॥
ततः समीपवर्तिन्या मया सा ताडिता मृगी ।
मया त्रस्ता गतान्यत्र क्रुद्धः प्राह ततो मृगः॥७४.२४॥
मूढे किमेवं मत्तासि धिक्ते दौः शील्यमीदृशम् ।
आधानकालो येनायं त्वया मे विफलीकृतः॥७४.२५॥
वाचं श्रुत्वा ततस्तस्य मानुषस्येव भाषतः ।
भीता तमब्रुवं कोऽसीत्येतां योनिमुपागतः॥७४.२६॥
ततः स प्राह पुत्रोऽहमृषेर्निर्वृतिचक्षुषः ।
सुतपा नाम मृग्यान्तु साभिलाषो मृगोऽभवम्॥७४.२७॥
इमाञ्चानुगतः प्रेम्णा वाञ्छितश्चानया वने ।
त्वया वियोजिता दुष्टे तस्माच्छापं ददामि ते॥७४.२८॥
मया चोक्तं तवाज्ञानादपराधः कृतो मुने ।
प्रसादं कुरु शापं मे न भवान् दातुमर्हति॥७४.२९॥
इत्युक्तः प्राह मां सोऽपि मुनिरित्थं महीपते ।
न प्रयच्छामि शापं ते यद्यात्मानं ददासि मे॥७४.३०॥
मया चोक्तं मृगी नाहं मृगरूपधरा वने ।
लप्स्यसेऽन्यां मृगीन्तावन्मयि भावो निवर्त्यताम्॥७४.३१॥
इत्युक्तः कोपरक्ताक्षः स प्राह स्फुरिताधरः ।
नाहं मृगी त्वयेत्युक्तं मृगी मूढे भविष्यसि॥७४.३२॥
ततो भृशं प्रव्यथिता प्रणम्य मुनिमब्रुवम् ।
स्वरूपस्थमतिक्रुद्धं प्रसीदेति पुनः पुनः॥७४.३३॥
बालानभैज्ञा वाक्यानां ततः प्रोक्तमिदं मया ।
पितर्यसति नारीभिर्व्रियते हि पतिः स्वयम्॥७४.३४॥
सति ताते कथञ्चाहं वृणोमि मुनिसत्तम ।
सापराधाथवा पादौ प्रसीदेश नमाम्यहम्॥७४.३५॥
प्रसीदेति प्रसीदेति प्रणताया महामते ।
इत्थं लालप्यमानायाः स प्राह मुनिपुङ्गवः॥७४.३६॥
न भवत्यन्यथा प्रोक्तं मम वाक्यं कदाचन ।
मृगी भविष्यसि मृता वनेऽस्मिन्नेव जन्मनि॥७४.३७॥
मृगत्वे च महाबाहुस्तव गर्भमुपैष्यति ।
लोलो नाम मुनेः पुत्रः सिद्धवीर्यस्य भामिनि॥७४.३८॥
जीतिस्मरा भवित्री त्वं तस्मिन् गर्भमुपागते ।
स्मृतिं प्राप्य तथा वाचं मानुषीमीरयिष्यसि॥७४.३९॥
त्समिन् जाते मृगीत्वात् त्वं विमुक्ता पतिनार्चिता ।
लोकानवाप्स्यसि प्राप्या ये न दुष्कृतकर्मभिः॥७४.४०॥
सोऽपि लोलो महावीर्यः पितृशत्रून् निपात्य वै ।
जित्वा वसुन्दरां कृत्स्त्रां भविष्यति ततो मनुः॥७४.४१॥
एवं शापमहं लब्ध्वा मृता तिर्यक्त्वमागता ।
त्वत्संस्पर्शाच्च गर्भोऽसौ संभूतो जठरे मम॥७४.४२॥
अतो ब्रवीमि नास्थाने तव यातं मनो मयि ।
न चाप्यगम्या गर्भस्थो लोलो विघ्नं करोत्यसौ॥७४.४३॥
मार्कण्डेय उवाच
एवमुक्तस्ततः सोऽपि राजा प्राप्य परां मुदम् ।
पुत्रो ममारीञ्जित्वेति पृथिव्यां भविता मनुः॥७४.४४॥
ततस्तं सुषुवे पुत्रं सा मृगी लक्षणान्वितम् ।
तस्मिन् जाते च भूतानि सर्वाणि प्रययुर्मुदम्॥७४.४५॥
विशेषतश्च राजासौ पुत्रे जाते महाबले ।
सा विमुक्ता मृगी शापात् प्राप लोकाननुत्तमान्॥७४.४६॥
ततस्तस्यर्षयः सर्वे समेत्य मुनिसत्तम ।
अवेक्ष्य भाविनीमृद्धिं नाम चक्रुर्महात्मनः॥७४.४७॥
तामसीं भजमानायां योनिं मातर्यजायत ।
तमसा चावृते लोके तामसोऽयं भविष्यति॥७४.४८॥
ततः स तामसस्तेन पित्रा संवर्धितो वने ।
जातबुद्धिरुवाचेदं पितरं मुनिसत्तम॥७४.४९॥
कस्त्वं तात कथं वाहं पुत्रो माता च का मम ।
किमर्थमागतश्च त्वमेतत् सत्यं ब्रवीहि मे॥७४.५०॥
मार्कण्डेय उवाच
ततः पिता यथावृत्तं स्वराज्यच्यावनादिकम् ।
तस्याचष्टे महाबहुः पुत्रस्य जगतीपतिः॥७४.५१॥
श्रुत्वा तत् सकलं सोऽपि समाराध्य च भारस्करम् ।
अवाच दिव्यान्यस्त्राणि ससंहाराण्यशेषतः॥७४.५२॥
कृतास्त्रस्तानरीन् जित्वा पितुरानीय चान्तिकम् ।
अनुज्ञातान् मुनोचाथ तेन स्वं धर्ममास्थितः॥७४.५३॥
पितापि तस्य स्वान् लोकांस्तपोयज्ञसमार्जितान् ।
विसृष्टदेहः संप्राप्तो दृष्ट्वा पुत्रमुखं सुखम्॥७४.५४॥
जित्वा समस्तां पृथिवीं तामसाख्यः स पार्थिवः ।
तामसाख्यो मनुरभुत्तस्य मन्वन्तरं शृणु॥७४.५५॥
ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः ।
ये पुत्राश्च मनोस्तस्य पृथिवीपरिपालकाः॥७४.५६॥
सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा ।
एते देवगणास्तत्र सप्तविंशतिका मुने॥७४.५७॥
महाबलो महावीर्यः शतयज्ञोपलक्षितः ।
शिखिरिन्द्रस्तथा तेषां देवानामभवद्विभुः॥७४.५८॥
ज्योतिर्धर्मा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा ।
पीवरश्च तथा ब्रह्मन् ! सप्त गप्तर्षयोऽभवन्॥७४.५९॥
नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा ।
पुत्रास्तु तामसस्यासन् राजानः सुमहाबलाः॥७४.६०॥
इत्येतत्तामसं विप्र मन्वन्तरमुदाहृतम् ।
यः पठेत् शृणुयाद्वापि तमसा सन बाध्यते॥७४.६१॥
इति श्रीमार्कण्डेयपुराणेठतामसमन्वन्तरेऽ चतुः सप्ततितमोऽध्यायः.
पञ्चसप्ततितमोऽध्यायः- ७५
मार्कण्डेय उवाच
पञ्चमोऽपि मनुर्ब्रह्मन् रैवतो नाम विश्रुतः ।
तस्योत्पत्तिं विस्तरशः शृणुष्व कथयामि ते॥७५.१॥
ऋषिरासीन्महाभाग ऋतवागिति विश्रुतः ।
तस्यापुत्रस्य पुत्रोऽभूद्रेवत्यन्ते महात्मनः॥७५.२॥
स तस्य विधिवच्चक्रे जातकर्मादिकाः क्रियाः ।
तथोपनयनादींश्च स चाशीलोऽभवन्मुने॥७५.३॥
यतः प्रभृति जातोऽसौ ततः प्रभृति सोऽप्यृषिः ।
दीर्घरोगपरामर्शमवाप मुनिपुङ्गवः॥७५.४॥
माता तस्य परामार्ति कुष्ठरोगादिपीडिता ।
जगाम स पिता चास्य चिन्तयामास दुः खितः॥७५.५॥
किमेतदिति सोऽप्यस्य पुत्रोऽप्यत्यन्तदुर्मतिः ।
जग्राह भार्यामन्यस्य मुनिपुत्रस्य संमुखीम्॥७५.६॥
ततो विषण्णमनसा ऋतवागिदमुक्तवान् ।
अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता॥७५.७॥
कुपुत्रो हृदयायासं सर्वदा कुरुते पितुः ।
मातुश्च स्वर्गसंस्थांश्च स्वपितॄन् पातयत्यधः॥७५.८॥
सुहृदां नोपकाराय पितॄणाञ्च न तृप्तये ।
पित्रोर्दुः खाय धिग् जन्म तस्य दुष्कृतकर्मणः॥७५.९॥
धन्यास्ते तनया येषां सर्वलोकाभिसंमताः ।
परोपकारिणः शान्ताः साधुकर्मण्यनुव्रताः॥७५.१०॥
अनिर्वृतं तथा मन्दं परलोकपराङ्मुखम् ।
नरकाय न सद्गत्यै कुपुत्रालम्बि जन्मनः॥७५.११॥
करोति सुहृदां दैन्यमहितानां तथा मुदम् ।
अकाले च जरां पित्रोः कुपुत्रः कुरुते ध्रुवम्॥७५.१२॥
मार्कण्डेय उवाच
एवं सोऽत्यन्तदुष्टस्य पुत्रस्य चरितैर्मुनिः ।
दह्यमानमनोवृत्तिर्वृत्तं गर्गमपृच्छत॥७५.१३॥
ऋतवागुवाच
सुव्रतेन पुरा वेदा गृहीता विधिवन्मया ।
समप्य वेदान् विधिवत् कृतो दारपरिग्रहः॥७५.१४॥
सदारेण क्रियाः कार्याः श्रौताः स्मार्ता वषट्क्रियाः ।
न मे न्यूनाः कृताः काश्चिद्यावदद्य महामुने॥७५.१५॥
गर्भाधानविधानेन न काममनुरुध्यता ।
पुत्रार्थं जनितश्चायं पुन्नाम्नो बिभ्यता मुने॥७५.१६॥
सोऽयं किमात्मदोषेण मम दोषण वा मुने ।
अस्मद्दुः खवहो जातो दौः शील्याद् बन्धुशोकदः॥७५.१७॥
रेवत्यन्ते मुनिश्रेष्ठ ! जातोऽयं तनयस्तव ।
तेन दुः खाय ते दुष्टे काले यस्मादजायत॥७५.१८॥
न तेऽपचारो नैवास्य मातुर्नायं कुलस्य ते ।
तस्य दौः शील्यहेतुस्तु रेवत्यन्तमुपागतम्॥७५.१९॥
ऋतवागुवाच
यस्मान्ममैकपुत्रस्य रेवत्यन्तसमुद्भवम् ।
दौः शील्यमेतत् सा तस्मात् पततामाशु रेवती॥७५.२०॥
मार्कण्डेय उवाच
तेनैवं व्याहृते शापे रेवत्यृक्षं पपात ह ।
पश्यतः सर्वलोकस्य विस्मयाविष्टचेतसः॥७५.२१॥
रेवत्यृक्षञ्च पतितं कुमुदाद्रौ समन्ततः ।
भावयामास सहसा वनकन्दरनिर्झरम्॥७५.२२॥
कुमुदाद्रिश्च तत्पातात् ख्यातो रैवतकोऽभवत् ।
अतीव रम्यः सर्वस्यां पृथिव्यां पृथिवीधरः॥७५.२३॥
तस्यर्क्षस्य तु या कान्तिर्जाता पङ्कजिनी सरः ।
ततो जज्ञे तदा कन्या रूपेणातीव शोभना॥७५.२४॥
रेवतीकान्तिसम्भूतां तां दृष्ट्वा प्रमुचो मुनिः ।
तस्या नाम चकारेत्थं रेवती नाम भागुरे॥७५.२५॥
पोषयामास चैवैतां स्वाश्रमाभ्याससम्भवाम् ।
प्रमुचः स महाभागस्तस्मिन्नेव महाचले॥७५.२६॥
तान्तु यौवनिनीं दृष्ट्वा कान्यकां रूपशालिनीम् ।
स मुनिश्चिन्तमामास कोऽस्या भर्ता भवेदिति॥७५.२७॥
एवं चिन्तयतस्तस्य ययौ कालो महान् मुने ।
न चाससाद सदृशं वरं तस्या महामुनिः॥७५.२८॥
ततस्तस्या वरं प्रष्टुमग्निं स प्रमुचो मुनिः ।
विवेश वह्निशालां वै प्रष्टारं प्राह हव्यभुक्॥७५.२९॥
महाबलो महावीर्यः प्रियवाग् धर्मवत्सलः ।
दुर्गमो नाम भविता भर्ता ह्यस्य महीपतिः॥७५.३०॥
मार्कण्डेय उवाच
अनन्तरञ्च मृगयाप्रसङ्गेनागतो मुने ।
तस्याश्रमपदं धीमान् दुर्गमः स नराधिपः॥७५.३१॥
प्रियव्रतान्वयभवो महाबलपराक्रमः ।
पुत्रो विक्रमशीलस्य कालिन्दीजठरोद्भवः॥७५.३२॥
स प्रविश्याश्रमपदं तां तन्वीं जगतीपतिः ।
अपश्यमानस्तमृषिं प्रियेत्यामन्त्र्य पृष्टवान्॥७५.३३॥
राजोवाच
क्व गतो भगवानस्मादाश्रमान्मुनिपुङ्गवः ।
तं प्रणेतुमिहेच्छामि तत् त्वं प्रब्रूहि शोभने॥७५.३४॥
मार्कण्डेय उवाच
अग्निसालां गतो विप्रस्तच्छ्रुत्वा तस्य भाषितम् ।
प्रियेत्यामन्त्रणञ्चैव निश्चक्राम त्वरान्वितः॥७५.३५॥
स ददर्श महात्मानं राजानं दुर्गमं मुनिः ।
नरेन्द्रचिह्नसहितं प्रश्रयावनतं पुरः॥७५.३६॥
तस्मिन् दृष्टे ततः शिष्यमुवाच स तु गौतमम् ।
गौतमानीयतां शीघ्रमर्घोऽस्य जगतीपतेः॥७५.३७॥
एकस्तावदयं भूपश्चिरकालादुपागतः.
जामाता च विशेषेण योग्योर्ऽघस्य मतो मम॥७५.३८॥
मार्कण्डेय उवाच
ततः स चिन्तयामास राजा जामातृकारणम् ।
विवेद च न तन्मौनी जगृहेर्ऽघञ्च तं नृपः॥७५.३९॥
तमासनगतं विप्रो गृहीतार्घं महामुनिः ।
स्वागतं प्राह राजेन्द्रमपि ते कुशलं गृहे॥७५.४०॥
कोषे बलेऽथ मित्रेषु भृत्यामात्ये नरेश्वर ।
तथात्मनि महाबाहो यत्र सर्वं प्रतिष्ठितम्॥७५.४१॥
पत्नी च ते कुशलिनी यत एवानुतिष्ठति ।
पृच्छाम्यस्यास्ततो नाहं कुशलिन्योऽपरास्तव॥७५.४२॥
राजोवाच
त्वत्प्रसादादकुशलं न क्वचिन्मम सुव्रत ।
जातकौतूहलश्चास्मि मम भार्यात्र का मुने॥७५.४३॥
ऋषिरुवाच
रेवती सुमहाभागा त्रैलोक्यस्यापि सुन्दरी ।
तव भर्या वरारोहा तां त्वं राजन्न वेत्सि किम्॥७५.४४॥
राजोवाच
सुभद्रां शान्ततनयां कावेरीतनयां विभो ।
सुराष्ट्रजां सुजाताञ्च कदम्बाञ्च वरूथजाम्॥७५.४५॥
विपाठां नन्दिनीञ्चैव वेद्मि भार्यां गृहे द्विज ।
तिष्ठन्ति मे न भगवन् रेवतीं वेद्मि कान्वियम्॥७५.४६॥
ऋषिरुवाच
प्रियेति साम्प्रतं येयं त्वयोक्ता वरवर्णिनी ।
किं विस्मृतन्ते भूपाल ! श्लाघ्येयं गृहिणी तव॥७५.४७॥
राजोवाच
सत्यमुक्तं मया किन्तु भावो दुष्टो न मे मुने ।
नात्र कोपं भवान् कर्तुमर्हत्यस्मासु याचितः॥७५.४८॥
ऋषिरुवाच
तत्त्वं ब्रवीषि भूपाल ! न भावस्तव दूषितः ।
व्याजहार भवानेतद्वह्निना नृप चोदितः॥७५.४९॥
मया पृष्टो हुतवहः कोऽस्या भर्तेति पार्थिव ।
भविता तेन चाप्युक्तो भवानेवाद्य वै वरः॥७५.५०॥
तद्गृह्यतां मया दत्ता तुभ्यं कन्या नराधिप ।
प्रियेत्यामन्त्रिता चेयं विचारं कुरुषे कथम्॥७५.५१॥
मार्कण्डेय उवाच
ततोऽसावभवन्मौनी तेनोक्तः पृथिवीपतिः ।
ऋषिस्तथोद्यतः कर्तुं तस्या वैवाहिकं विधिम्॥७५.५२॥
तमुद्यतं सा पितरं विवाहाय महामुने ।
उवाच कन्या यत्किञ्चित् प्रश्रयावनतानना॥७५.५३॥
यदि मे प्रीतिमांस्तात प्रिसादं कर्तुमर्हसि ।
रेवत्यृक्षे विवाहं मे तत्करोतु प्रसादितः॥७५.५४॥
ऋषिरुवाच
रेवत्यृक्षं न वै भद्रे चन्द्रयोगि व्यवस्थितम् ।
अन्यानि सन्ति ऋक्षाणि सुभ्रु वैवाहिकानि ते॥७५.५५॥
कन्योवाच
तात तेन विना कालो विफलः प्रतिभाति मे ।
विवाहो विफले काले मद्विधायाः कथं भवेत्॥७५.५६॥
ऋषिरुवाच
ऋतवागिति विख्यातस्तपस्वी रेवतीं प्रति ।
चकार कोपं क्रुद्धेन तेनर्क्षं विनिपातितम्॥७५.५७॥
मया चास्मै प्रतिज्ञाता भर्येति मदिरेक्षणा ।
न चेच्छसि विवाहं त्वं सङ्कटं नः समागतम्॥७५.५८॥
कन्योवाच
ऋतवाक् स मुनिस्तात किमेवं तप्तवांस्तपः ।
न त्वया मम तातेन ब्रह्मबन्धोः सुतास्मि किम्॥७५.५९॥
ऋषिरुवाच
ब्रह्मबन्धोः सुता न त्वं बाले नैव तपस्विनः ।
सुता त्वं मम यो देवान् कर्तुमन्यान् समुत्सहे॥७५.६०॥
कन्योवाच
तपस्वी यदि मे तातस्तत्किमृक्षमिदं दिवि ।
समारोप्य विवाहो मे तदृक्षे क्रियते न तु॥७५.६१॥
ऋषिरुवाच
एवं भवतु भद्रन्ते भद्रे प्रीतिमती भव ।
आरोपयामीन्दुमार्गे रेवत्यृक्षं कृते तव॥७५.६२॥
मार्कण्डेय उवाच
ततस्तपः प्रभावेण रेवत्यृक्षं महामुनिः ।
यथापूर्वन्तथा चक्रे सोमयोगि द्विजोत्तम॥७५.६३॥
विवाहञ्चैव दुहितुर्विधिवद् मन्त्रयोगिनम् ।
निष्पाद्य प्रीतिमान् भूयो जामातारमथाब्रवीत्॥७५.६४॥
औद्वाहिकन्ते भूपाल कथ्यतां किं ददाम्यहम् ।
दुर्लभ्यमपि दास्यामि ममाप्रतिहतन्तपः॥७५.६५॥
राजोवाच
मनोः स्वयम्भुवस्याहमुत्पन्नः सन्ततौ मुने ।
मन्वन्तराधिपं पुत्रं त्वत्प्रसादाद् वृणोम्यहम्॥७५.६६॥
ऋषिरुवाच
भविष्यत्येष ते कामो मनुस्त्वत्तनयो महीम् ।
सकलां भोक्ष्यते भूप धर्मविच्च भविष्यति॥७५.६७॥
मार्कण्डेय उवाच
तामादाय ततो भूपः स्वमेव नगरं ययौ ।
तस्मादजायत सुतो रेवत्या रैवतो मनुः॥७५.६८॥
समेतः सकलैर्धर्मैर्मानवैरपराजितः ।
विज्ञाताखिलशास्त्रार्थो वेदविद्यार्थशास्त्रवित्॥७५.६९॥
तस्य मन्वन्तरे देवान् मुनिदेवेन्द्रपार्थिवान् ।
कथ्यमानान् मया ब्रह्मन् निबोध सुसमाहितः॥७५.७०॥
सुमेधसस्तत्र देवास्तथा भूपतयो द्विज ।
वैकुण्ठश्चामिताभश्च चतुर्दश चतुर्दश॥७५.७१॥
तेषां देवगणानान्तु चतुर्णामपि चेश्चरः ।
नाम्ना विभुरभूदिन्द्रः शतयज्ञोपलक्षकः॥७५.७२॥
हिरण्यलोमा वेदश्रीरूर्ध्वबाहुस्तथापरः ।
वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः॥७५.७३॥
वसिष्ठश्च महाभागो वेदवेदान्तपारगः ।
एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः॥७५.७४॥
बलबन्धुर्महावीर्यः सुयष्टव्यस्तथापरः ।
सत्यकाद्यास्तथैवासन् रैवतस्य मनोः सुताः॥७५.७५॥
रैवतान्तास्तु मनवः कथिता ये मया तव ।
स्वायम्भुवाश्रया ह्येते स्वारोचिषमृते मनुम्॥७५.७६॥
(य एषां शृणुयान्नित्यं पठेदाख्यानमुत्तमम् ।
विमुक्तः सर्वपापेभ्यो लोकं प्राप्नोत्यभीप्सितम्॥७५.७७॥
इति श्रीमार्कण्डेयपुराणे रैवतमन्वन्तरे पञ्चसप्ततितमोऽध्यायः
षट्सप्ततितमोऽध्यायः- ७६
मार्कण्डेय उवाच
इत्येतत् कथितं तुभ्यं पञ्च मन्वन्तरं तव ।
चाक्षुषस्य मनोः षष्ठं श्रूयतामिदमन्तरम्॥७६.१॥
अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।
चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज॥७६.२॥
जातं माता निजोत्सङ्गे स्थितमुल्लाप्य तं पुनः ।
परिष्वजति हार्देन पुनरुल्लापयत्यथ॥७६.३॥
जातिस्मरः स जातो वै मातुरुत्सङ्गमास्थितः ।
जहास तं तदा माता संक्रुद्धा वाक्यमब्रवीत्॥७६.४॥
भीतास्मि किमिदं वत्स ! हासो यद्वदने तव ।
अकालबोधः सञ्जातः कच्चित् पश्यसि शोभनम्॥७६.५॥
पुत्र उवाच
मामत्तुमिच्छति पुरो मार्जारी किम न पश्यसि ।
अन्तर्धानगता चेयं द्वितीया जातहारिणी॥७६.६॥
पुत्रप्रीत्या च भवती सहार्दा मामवेक्षती ।
उल्लाप्योल्लाप्य बहुशः परिष्वजति मां यतः॥७६.७॥
उद्भूतपुलका स्नेहसम्भवास्त्राविलेक्षणा ।
ततो ममागतो हासः शृणु चाप्यत्र कारणम्॥७६.८॥
स्वार्थे प्रसक्ता मार्जारी प्रसक्तं मामवेक्षते ।
तथान्तर्धानगा चैव द्वितीया जातहारिणी॥७६.९॥
स्वार्थाय स्निग्धहृदया यथैवैते ममोपरि ।
प्रवृत्ते स्वार्थमास्थाय तथैव प्रतिभासि मे॥७६.१०॥
किन्तु मदुपभोगाय मार्जारी जातहारिणी ।
त्वन्तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि॥७६.११॥
न मां जानासि कोऽप्येष न चैवापकृतं मया ।
सङ्गतं नातिकालीनं पञ्चसप्तदिनात्मकम्॥७६.१२॥
तथापि स्त्रिह्यसे सास्त्रा परिष्वजसि चाप्यति ।
तातेति वत्स ! भद्रेति निर्व्यलीकं ब्रवीषि माम्॥७६.१३॥
मातोवाच
न त्वाहमुपकारार्थं वत्स ! प्रीत्या परिष्वजे ।
न चेदेतद्भवत्प्रीत्यै परित्यक्तास्म्यहं त्वया॥७६.१४॥
स्वार्थो मया परित्यक्तो यस्त्वत्तो मे भविष्यति ।
इत्युक्त्वा सा तमुत्सृज्य निष्क्रान्ता सूतिकागृहात्॥७६.१५॥
जडाङ्गबाह्यकरणं शुद्धान्तः करणात्मकम् ।
जहार तं परित्यक्तं सा तदा जातहारिणी॥७६.१६॥
सा हृत्वा तं तदा बालं विक्रान्तस्य महीभृतः ।
प्रसूतपत्नीशयने न्यस्य तस्याददे सुतम्॥७६.१७॥
तमप्यन्यगृहे नीत्वा गृहीत्वा तस्य चात्मजम् ।
तृतीयं भक्षयामास सा क्रमाज्जातहारिणी॥७६.१८॥
हृत्वा हृत्वा तृतीयन्तु भक्षयत्यतिनिर्घृणा ।
करोत्यनुदिनं सा नु परिवर्तन्तथान्ययोः॥७६.१९॥
विक्रान्तोऽपि ततस्तस्य सुतस्यैव महीपतिः ।
कारयामास संस्कारान् राजन्यस्य भवन्ति ये॥७६.२०॥
आनन्देति च नामास्य पिता चक्रे विधानतः ।
मुदा परमया युक्तो विक्रान्तः स नराधिपः॥७६.२१॥
कृतोपनयनं तन्तु गुरुराह कुमारकम् ।
जनन्याः प्रागुपस्थानं क्रियताञ्चाभिवादनम्॥७६.२२॥
स गुरोस्तद्वचः श्रुत्वा विहस्यैवमथाब्रवीत् ।
वन्द्या मे कतमा माता जननी पालनी नु किम्॥७६.२३॥
गुरुरुवाच
न त्वियं ते महाभाग ! जनयित्री रुथात्मजा ।
विक्रान्तस्याग्रमहिषी हैमिनी नाम नामतः॥७६.२४॥
आनन्द उवाच
इयं जनित्री चैत्रस्य विशालग्रमवासिनः ।
विप्राग्र्यबोधपुत्रस्य योऽस्यां जातोऽन्यतो वचम्॥७६.२५॥
गुरुरुवाच
कुतस्त्वं कथयानन्द ! चैत्रः को वा त्वयोच्यते ।
सङ्कटं महदाभाति क्व जातोऽत्र ब्रवीषि किम्॥७६.२६॥
आनन्द उवाच
जातोऽहमवनीन्द्रस्य क्षत्रियस्य गृहे द्विज ।
तत्पत्न्यां गिरिभद्रायामाददे जातहारिणी॥७६.२७॥
तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा ।
बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः॥७६.२८॥
भक्षयामास च सुतं तस्य बोधद्विजन्मनः ।
स तत्र द्विजसंस्कारैः संस्कृतो हैमिनीसुतः॥७६.२९॥
वयमत्र महाभाग ! संस्कृता गुरुणा त्वया ।
मया तव वचः कार्यमुपैमि कतमां गुरो॥७६.३०॥
गुरुरुवाच
अतीव गहनं वत्स ! सङ्कटं महदागतम् ।
न वेद्मि किञ्चिन्मोहेन भ्रमन्तीव हि बुद्धयः॥७६.३१॥
आनन्द उवाच
मोहस्यावसरः कोऽत्र जगत्येवं व्यवस्थिते ।
कः कस्य पुत्रो विप्रर्षे ! को वा कस्य नु बान्धवः॥७६.३२॥
आरभ्य जन्मनो नॄणां सम्बन्धित्वमुपैति यः ।
अन्ये सम्बन्धिनो विप्र ! मृत्युना सन्निवर्तिताः॥७६.३३॥
अत्रापि जातस्य सतः सम्बन्धोयोऽस्य बान्धवैः ।
सोऽप्यस्तङ्गते देहे प्रयात्येषोऽखिलक्रमः॥७६.३४॥
अतो ब्रवीमि संसारे वसतः को न बान्धवः ।
को वापि सततं बन्धुः किं वो विभ्राम्यते मतिः॥७६.३५॥
पितृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि ।
मातृद्वयञ्च किञ्चित्रं यदन्यद् देहसम्भवे॥७६.३६॥
सोऽहं तपः करिष्यामि त्वया यो ह्यस्य भूपतेः ।
विशालग्रामतः पुत्रश्चैत्र आनीयतामिह॥७६.३७॥
मार्कण्डेय उवाच
ततः स विस्मितो राजा सभार्यः सह बन्धुभिः ।
तस्मान्निवर्त्य ममतामनुमेने वनाय तम्॥७६.३८॥
चैत्रमानीय तनयं राज्ययोग्यं चकार सः ।
संमान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः॥७६.३९॥
सोऽप्यानन्दस्तपस्तेपे बाल एव महावने ।
कर्मणां क्षुपणार्थाय विमुक्तेः परिपन्थिनाम्॥७६.४०॥
तपस्यन्तं ततस्तञ्च प्राह देवः प्रजापतिः ।
किमर्थं तप्यसे वत्स ! तपस्तीव्रं वदस्व तत्॥७६.४१॥
आनन्द उवाच
आत्मनः शुद्धिकामोऽहं करोमि भगवंस्तपः ।
बन्धाय मम कर्माणि यानि तत्क्षपणोन्मुखः॥७६.४२॥
ब्रह्मोवाच
क्षीणाधिकारो भवति मुक्तियोग्यो न कर्मवान् ।
सत्त्वाधिकारवान् मुक्तिमवाप्स्यति ततो भवान्॥७६.४३॥
भवता मनुना भाव्यं षष्ठेन व्रज तत् कुरु ।
अलन्ते तपसा तस्मिन् कृते मुक्तिमवाप्स्यसि॥७६.४४॥
मार्कण्डेय उवाच
इत्युक्तो ब्रह्मणा सोऽपि तथेत्युक्त्वा महामतिः ।
तत्कर्माभिमुखो यातस्तपसो विरराम ह॥७६.४५॥
चाक्षुषेत्याह तं ब्रह्मा तपसो विनिवर्तयन् ।
पूर्वनाम्ना बभूवाथ प्रख्यातश्चाक्षुषो मनुः॥७६.४६॥
उपयेमे विदर्भां स सुतामुग्रस्य भूभृतः ।
तस्याञ्चोत्पादयामास पुत्रान् प्रख्यातविक्रमान्॥७६.४७॥
तस्य मन्वन्तरेशस्य येऽन्तरे त्रिदशा द्विज ।
ये चर्षयस्तथैवेन्द्रो ये सुताश्चास्य तान् शृणु॥७६.४८॥
आप्या नाम सुरास्तत्र तेषामेकोऽष्टको गणः ।
प्रख्यातकर्मणां विप्र ! यज्ञे हव्यभुजामयम्॥७६.४९॥
प्रख्यातबलवीर्याणां प्रभामण्डलदुर्दृशाम् ।
द्वितीयश्च प्रसूताख्यो देवानामष्टको गणः॥७६.५०॥
तथैवाष्टक एवान्यो भव्याख्यो देवतागणः ।
चतुर्थश्च गणस्तत्र यूथगाख्यस्तथाष्टकः॥७६.५१॥
लेखसंज्ञास्तथैवान्ये तत्र मन्वन्तरे द्विज ।
पञ्चमे च गणे देवास्तत्संज्ञा ह्यमृताशिनः॥७६.५२॥
शतं क्रतूनामाहृत्य यस्तेषामधिपोऽभवत् ।
मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक्॥७६.५३॥
सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः॥७६.५४॥
ऊरु-पुरु-शतद्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन्॥७६.५५॥
एतत्ते कथितं षष्ठं मया मन्वन्तरं द्विज ।
चाक्षुषस्य तथा जन्म चरितञ्च महात्मनः॥७६.५६॥
साम्प्रतं वर्तते योऽयं नाम्ना वैवस्वतो मनुः ।
सप्तमीयेऽन्तरे तस्य देवाद्यास्तान् शृणुष्व मे॥७६.५७॥
य इदं कीर्तयेद् धीमान् चाक्षुषस्यान्तरं भुवि ।
शृणुते च लभेत् पुत्रानारोग्यसुखसम्पदम्॥७६.५८॥
इति श्रीमार्कण्डेयपुराणे षष्ठं मन्वन्तरं समाप्तम्,अध्यायः षट्सप्ततितमः
सप्तसप्ततितमोऽध्यायः- ७७
मार्कण्डेय उवाच
मार्तण्ड रस्यवेर्भार्या तनया विश्वकर्मणः ।
संज्ञा नाम महाभाग तस्यां भानुरजीजनत्॥७७.१॥
मनुं प्रख्यातयशसमनेकज्ञानपारगम् ।
विवस्वतः सुतो यस्मात्तस्माद्वैवस्वतस्तु सः॥७७.२॥
संज्ञा च रविणा दृष्टा निमीलयति लोचने ।
यतस्ततः सरोषोर्ऽकः संज्ञां निष्ठुरमब्रवीत्॥७७.३॥
मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् ।
तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम्॥७७.४॥
मार्कण्डेय उवाच
ततः सा चपलां दृष्टिं देवी चक्रे भयाकुला ।
विलोलितदृशं दृष्ट्वा पुनराह च तां रविः॥७७.५॥
यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वयाधुना ।
तस्माद्विलोलां तनयां नदीं त्वं प्रसविष्यसि॥७७.६॥
मार्कण्डेय उवाच
ततस्तस्यान्तु संजज्ञे भर्तृशापेन तेन वै ।
यमश्च यमुना चेयं प्रख्याता सुमहानदी॥७७.७॥
सापि संज्ञा रवेस्तेजः सेहे दुः खेन भामिनी ।
असहन्ती च सा तेजश्चिन्तयामास वै तदा॥७७.८॥
किङ्करोमि क्व गच्छामि क्व गतायाश्च निर्वृतिः ।
भवेन्मम कथं भर्ता कोपमर्कश्च नैष्यति॥७७.९॥
इति संचिन्त्य बहुधा प्रजापतिसुता तदा ।
बहु मेने महाभागा पितृसंश्रयमेव सा॥७७.१०॥
ततः पितृगृहे गन्तुं कृतबुद्धिर्यशस्विनी ।
छायामयीमात्मतनुं निर्ममे दयितां रवेः॥७७.११॥
ताञ्चोवाच त्वया वेश्मन्यत्र भानोर्यथा मया ।
तथा सम्यगपत्येषु वर्तितव्यं यथा रवौ॥७७.१२॥
पृष्टयापि न वाच्यन्ते तथैतद्गमनं मम ।
सैवास्मि नाम संज्ञेति वाच्यमेतत्सदा वचः॥७७.१३॥
छायसंज्ञोवाच
आकेशग्रहणाद् देवि ! आशापाच्च वचस्तव ।
करिष्ये कथयिष्यामि वृत्तन्तु शापकर्षणात्॥७७.१४॥
इत्युक्ता सा तदा देवी जगाम भवनं पितुः ।
ददर्श तत्र त्वष्टारं तपसा धूतकल्मषम्॥७७.१५॥
बहुमानाच्च तेनापि पूजिता विश्वकर्मणा ।
तस्थौ पितृगृहे सा तु कञ्चित्कालमनिन्दिता॥७७.१६॥
ततस्तां प्राह चार्वङ्गी पिता नातिचिरोषिताम् ।
स्तुत्वा च तनयां प्रेमबहुमानपुरः सरम्॥७७.१७॥
त्वान्तु मे पश्यतो वत्से दिनानि सुबहून्यपि ।
मुहूर्तार्धसमानि स्युः किन्तु धर्मो विलुप्यते॥७७.१८॥
बान्धवेषु चिरं वासो नारीणां न यशस्करः ।
मनोरथो बान्धवानां नार्या भर्तृगृहे स्थितिः॥७७.१९॥
सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण सङ्गता ।
पितृगेहे चिरं कालं वस्तुं नार्हसि पुत्रिके॥७७.२०॥
सा त्वं भर्तृगृहं गच्छ तुष्टोऽहं पूजितासि मे ।
पुनरागमनं कार्यं दर्शनाय शुभे मम॥७७.२१॥
मार्कण्डेय उवाच
इत्युक्ता सा तदा पित्रा तथेत्युक्त्वा च सा मुने ।
संपूजयित्वा पितरं जगामाथोत्तरान् कुरून्॥७७.२२॥
सूर्यतापमनिच्छन्ती तेजसस्तस्य बिभ्यती ।
तपश्चचार तत्रापि वडवारूपधारिणी॥७७.२३॥
संज्ञेयमिति मन्वानो द्वितीयायामहस्पतिः ।
जनयामास तनयौ कन्याञ्चैकां मनोरमाम्॥७७.२४॥
छायासंज्ञा त्वपत्येषु यथा स्वेष्वतिवत्सला ।
तथा न संज्ञाकन्यायां पुत्रयोश्चान्ववर्तत॥७७.२५॥
लालनाद्युपभोगेषु विशेषमनुवासरम् ।
मनुस्तत् क्षान्तवानस्य यमस्तस्या न चक्षमे॥७७.२६॥
ताडनाय च वै कोपात् पादस्तेन समुद्यतः ।
तस्याः पुनः क्षान्तिमता न तु देहे निपातितः॥७७.२७॥
ततः शशाप तं कोपाच्छायासंज्ञा यमं द्विज ।
किञ्चित् प्रस्फुरमाणौष्ठी विचलत्पाणिपल्लवा॥७७.२८॥
पितुः पत्नीममर्यादं यन्मां तर्जयसे पदा ।
भुवि तस्मादयं पदास्तवाद्यैव पतिष्यति॥७७.२९॥
मार्कण्डेय उवाच
इत्याकर्ण्य यमः शापं मात्रा दत्तं भयातुरः ।
अभ्येत्य पितरं प्राह प्रणिपातपुरः सरम्॥७७.३०॥
यम उवाच
तातैतन्महदाश्चर्यं न दृष्टमिति केनचित् ।
माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति॥७७.३१॥
यथा मनुर्ममाचष्टे नेयं मता तथा मम ।
विगुणेष्वपि पुत्रेषु न माता विगुणा भवेत्॥७७.३२॥
मार्कण्डेय उवाच
यमस्यैतद्वचः श्रुत्वा भगवांस्तिमिरापहः ।
छायासंज्ञां समाहूय पप्रच्छ क्व गतेति सा॥७७.३३॥
सा चाह तनया त्वष्टुरहं संज्ञा विभावसो ।
पत्नी तव त्वयापत्यान्येतानि जनितानि मे॥७७.३४॥
इत्थं विवस्वतः सा तु बहुशः पृच्छतो यदा ।
नाचचक्षे ततः क्रुद्धो भास्वांस्तां शप्तुमुद्यतः॥७७.३५॥
ततः सा कथयामास यथावृत्तं विवस्वतः ।
विदितार्थश्च भगवान् जगाम त्वष्टुरालयम्॥७७.३६॥
ततः स पूजयामास तदा त्रैलोक्यपूजितम् ।
भास्वन्तं परया भक्त्या निजगेहमुपागतम्॥७७.३७॥
संज्ञां पृष्टस्तदा तस्मै कथयामास विश्वकृत् ।
आगतैवेह मे वेश्म भवतः प्रेषितेति वै॥७७.३८॥
दिवाकरः समाधिस्थो वडवारूपधारिणीम् ।
तपश्चरन्तीं ददृशे उत्तरेषु कुरुष्वथ॥७७.३९॥
सौम्यमूर्तिः शुभाकारो मम भर्ता भवेदिति ।
अभिसन्धिञ्च तपसो बुबुधेऽस्या दिवाकरः॥७७.४०॥
शातनं तेजसो मेऽद्य क्रियतामिति भास्करः ।
तञ्चाह विश्वकर्माणं संज्ञायाः पितरं द्विज॥७७.४१॥
संवत्सरभ्रमेस्तस्य विश्वकर्मा करवेस्ततः ।
तेजसः शातनञ्चक्रे स्तूयमानश्च दैवतैः॥७७.४२॥
इति श्रीमार्कण्डेयपुराणे वैवस्वतमन्वन्तरे सप्तसप्ततितमोऽध्यायः
अष्टसप्ततितमोऽध्यायः- ७८
मार्कण्डेय उवाच
ततस्तं तुष्टुवुर्देवास्तथा देवर्षयो रविम् ।
वाग्भिरोड्यमशेषस्य त्रैलोक्यस्य समागताः॥७८.१॥
देवा ऊचुः
नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः ।
यजुः स्वरूपरूपाय साम्नान्धामवते नमः॥७८.२॥
ज्ञानैकधामभूताय निर्धूततमसे नमः ।
शुद्धज्योतिः स्वरूपाय विशुद्धायामलात्मने॥७८.३॥
वरिष्ठाय वरेण्याय परस्मै परमात्मने ।
नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये॥७८.४॥
इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः ।
शिष्यो भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि॥७८.५॥
न शून्यभूतैः श्रोतव्यमेतत्तु सफलं भवेत् ।
सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम्॥७८.६॥
नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे ।
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः॥७८.७॥
शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः ।
त्वं सर्वमेतद् भगवन् जगदुद्भ्रमता त्वया॥७८.८॥
भ्रमत्याविद्धमखिलं ब्रह्माण्डं सचराचरम् ।
त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि॥७८.९॥
क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता ।
होमदानादिको धर्मो नोपकाराय जायते॥७८.१०॥
तावद्यावन्न संयोगि जगदेतत् त्वदंशुभिः ।
ऋचस्ते सकला ह्येता यजूंष्येतानि चान्यतः॥७८.११॥
सकलानि च सामानि निपतन्ति त्वदड्गतः ।
ऋङ्मयस्त्वं जगन्नाथ ! त्वमेव च यजुर्मयः॥७८.१२॥
यतः साममयश्चैव ततो नाथ ! त्रयीमयः ।
त्वमेव ब्रह्मणो रूपं परञ्चापरमेव च॥७८.१३॥
मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः ।
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।
प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु॥७८.१४॥
मार्कण्डेय उवाच
एवं संस्तूयमानस्तु देवैर्देवर्षिभिस्तथा ।
मुमोच स्वं तदा तेजस्तेजसां राशिरव्ययः॥७८.१५॥
यत्तस्य ऋङ्मयं तेजो भविता तेन मेदिनी ।
यजुर्मयेनापि दिवं स्वर्गः साममयं रवेः॥७८.१६॥
शातितास्तेजसो भागा ये त्वष्ट्रा दश पञ्च च ।
त्वष्ट्रैव तेन शर्वस्य कृतं शूलं महात्मना॥७८.१७॥
चक्रं विष्णोर्वसूनाञ्च शङ्कवोऽथ सुदारुणाः ।
पावकस्य तथा शक्तिः शिबिका धनदस्य च॥७८.१८॥
अन्येषामसुरारीणामस्त्राण्युग्राणि यानि वै ।
यक्षविद्याधराणाञ्च तानि चक्रे स विश्वकृत्॥७८.१९॥
ततश्च षोडशं भागं बिभर्ति भगवान् विभुः ।
तत्तेजः पञ्चदशधा शातितं विश्वकर्मणा॥७८.२०॥
ततोऽश्वरूपधृग्भानुरुत्तरानगमत् कुरून् ।
तदृशे तत्र संज्ञाञ्च वडवारूपधारिणीम्॥७८.२१॥
सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया ।
जगाम संमुखं तस्य पृष्ठरक्षणतत्परा॥७८.२२॥
ततश्च नासिकायोगं तयोस्तत्र समेतयोः ।
नासत्यदस्त्रौ तनयावश्वीवक्त्रविनिर्गतौ॥७८.२३॥
रेतसोऽन्ते च रेवन्तः खड्गी चर्मो तनुत्रधृक् ।
अश्वारूढः समुद्भूतो बाणतूणसमन्वितः॥७८.२४॥
ततः स्वरूपमतुलं दर्शयामास भानुमान् ।
तस्यैषा च समालोक्य स्वरूपं मुदमाददे॥७८.२५॥
स्वरूपधारिणीञ्चैमामानिनाय निजाश्रयम् ।
संज्ञां भार्यां प्रीतिमतीं भास्करो वारितस्करः॥७८.२६॥
ततः पूर्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ।
द्वितीयश्च यमः शापाद्धर्मदृष्टिरभूत् सुतः॥७८.२७॥
कृमयो मांसमादाय पादतोऽस्य महीतले ।
पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम्॥७८.२८॥
धर्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते ।
ततो नियोगं तं याम्ये चकार तिमिरापहः॥७८.२९॥
यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी ।
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना॥७८.३०॥
गुह्यकाधिपतित्वे च रेवन्तोऽपि नियोजितः ।
च्छायासंज्ञासुतानाञ्च नियोगः श्रुयतां मम॥७८.३१॥
पूर्वजस्य मनोस्तुल्यश्छायासंज्ञासुतोऽग्रजः ।
ततः सावर्णिकीं संज्ञामवाप तनयो रवेः॥७८.३२॥
भविष्यति मनुः सोऽपि बलिरिन्द्रो यदा तदा ।
शनैश्चरो ग्रहाणाञ्च मध्ये पित्रा नियोजितः॥७८.३३॥
तयोस्तृतीया या कन्या तपती नाम सा कुरुम् ।
नृपात् संवरणात् पुत्रमवाप मनुजेश्वरम्॥७८.३४॥
तस्य वैवस्वतस्याहं मनोः सप्तममन्तरम् ।
कथयामि सुतान् भूपानृषीन् देवान् सुराधिपम्॥७८.३५॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतोत्पत्तिर्नामाष्टसप्ततितमोऽध्यायः
ऊनाशीतितमोऽध्यायः- ७९
मार्कण्डेय उवाच
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
भृगवोऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः॥७९.१॥
आदित्या वसवो रुद्रा विज्ञेयाः कश्यपात्मजाः ।
साध्याश्च मरुतो विश्वे धर्मपुत्रगणास्त्रयः॥७९.२॥
भृगोस्तु भृगवो देवाः पुत्रा ह्यङ्गिरसः सुताः ।
एष सर्गश्च मारीचो विज्ञेयः साम्प्रताधिपः॥७९.३॥
ऊर्जस्वी नाम चैवेन्द्रो महात्मा यज्ञभागभुक् ।
अतीतानागता ये च वर्तन्ते साम्प्रतञ्च ये॥७९.४॥
सर्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः ।
सहस्राक्षाः कुलिशिनः सर्व एव पुरन्दराः॥७९.५॥
मघवन्तो वृषाः सर्वे शृङ्गिणो गजगामिनः ।
ते शतक्रतवः सर्वे भूताभिभवतेजसः॥७९.६॥
धर्माद्यैः कारणैः सुद्धैराधिपत्यगुणान्विताः ।
भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्विज॥७९.७॥
भूर्लोकोऽयं स्मृता भूमिरन्तरिक्षं दिवः स्मृतम् ।
दिव्याख्याश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते॥७९.८॥
अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानृषिः ।
गौतमश्च भरद्वाजौ विश्वामित्रोऽथ कौशिकः॥७९.९॥
तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
जमदग्निस्तु सप्तैते मुनयोऽत्र नथान्तरे॥७९.१०॥
इक्ष्वाकुर्नाभगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभागारिष्ट एव च॥७९.११॥
करूषश्च पृषध्रश्च वसुमान् लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्राः प्रकीर्तिताः॥७९.१२॥
वैवस्वतमिदं ब्रह्मन् ! कथितन्ते मयान्तरम् ।
अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम ।
मुच्यते पातकैः सर्वैः पुण्यञ्च महदश्नते॥७९.१३॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतकीर्तनं नामैकोनाशीतितमोऽध्यायः
अशीतितमोऽध्यायः- ८०
क्रौष्टुकिरुवाच
स्वायम्भुवाद्याः कथिताः सप्तैते मनवो मम ।
तदन्तरेषु ये देवा राजानो मुनयस्तथा॥८०.१॥
अस्मिन् कल्पे सप्त येऽन्ये भविष्यन्ति महामुने ।
मनवस्तान् समाचक्ष्व ये च देवादयश्च ये॥८०.२॥
मार्कण्डेय उवाच
कथितस्तव सावर्णिश्छायासंज्ञासुतश्च यः ।
पूर्वजस्य मनोस्तुल्यः स मनुर्भविताष्टमः॥८०.३॥
रामो व्यासो गालवश्च दीप्तिमान् कृप एव च ।
ऋष्यशृङ्गस्तथा द्रोणस्तत्र सप्तर्षयोऽभवन्॥८०.४॥
सुतपाश्चामिताभाश्च मुख्याश्चैव त्रिधा सुराः ।
विंशकः कथिताश्चैषां त्रयाणां त्रिगुणो गणः॥८०.५॥
तपस्तप्तश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ।
प्रभासो दयितो धर्मस्तेजोरश्मिश्चिरक्रतुः॥८०.६॥
इत्यादिकस्तु सुतपा देवानां विंशको गणः ।
प्रभुर्विभुर्विभासाद्यस्तथान्यो विंशको गणः॥८०.७॥
सुराणाममिताभानां तृतीयमपि मे शृणु ।
दमो दान्तो ऋतः सोमो वित्ताद्याश्चैव विंशतिः॥८०.८॥
मुख्या ह्येते समाख्याता देवा मन्वन्तराधिपाः ।
मारीचस्यैव ते पुत्राः कश्यपस्य प्रजापतेः॥८०.९॥
भविष्याश्च भविष्यन्ति सावर्णस्यान्तरे मनोः ।
तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने॥८०.१०॥
पाताल आस्ते योऽद्यापि दैत्यः समयबन्धनः ।
विरजाश्चार्ववीरश्च निर्मोहः सत्यवाक् कृतिः ।
विष्ण्वाद्याश्चैव तनयाः सावर्णस्य मनोर्नृपाः॥८०.११॥
इति श्रीमार्कण्डेयपुराणेऽशीतितमोऽध्यायः
</span></poem>
shidf4324im8ry9882mdgsmpio740vo
343502
343501
2022-08-16T03:43:04Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14ptline-height: 200%">
एकसप्ततितमोऽध्यायः- ७१
मार्कण्डेय उवाच
तां प्रेषयित्वा राजापि स्वभर्तृगृहमङ्गनाम् ।
चिन्तयामास निः श्वस्य किमत्र सुकतं भवेत्॥७१.१॥
अनर्घयोग्यता कष्टं स मामाह महामनाः ।
वैकल्यं विप्रमुद्दिश्य तथाहायं निशाचरः॥७१.२॥
सोऽहं कथं करिष्यामि त्यक्ता पत्नी मया हि सा ।
अथवा ज्ञानदृष्टिं तं पृच्छामि मुनिसत्तमम्॥७१.३॥
सञ्चिन्त्येत्थं स भूपालः समारुह्य च तं रथम् ।
ययौ यत्र स धर्मात्मा त्रिकालज्ञो महामिनिः॥७१.४॥
अवरुह्य रथात् सोऽथ तं समेत्य प्रणम्य च ।
यथावृत्तं समाचख्यौ राक्षसेन समागमम्॥७१.५॥
ब्राह्मण्या दर्शनञ्चैव दौः शील्यापगमं तथा ।
प्रेषणं भर्तृगेहे च कार्यमागमने च यत्॥७१.६॥
ऋषिरुवाच
ज्ञातमेतन्मया पूर्वं यत् कृतन्ते नराधिप ।
कार्यमागमने चैव मत्समीपे तवाखिलम्॥७१.७॥
पृच्छ मामिह किं कार्यं मयेत्युद्विग्नमानसः ।
त्वय्यागते महीपाल ! शृणु कार्यञ्च यत्त्वया॥७१.८॥
पत्नी धर्मार्थकामानां कारणं प्रबलं नृणाम् ।
विशेषतश्च धर्मस्य सन्त्यक्तस्त्यजता हि ताम्॥७१.९॥
अपत्नीको नरो भूप ! न योग्यो निजकर्मणाम् ।
ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽपि वा नृप॥७१.१०॥
त्यजता भवता पत्नीं न शोभनमनुष्ठितम् ।
अत्याज्यो हि यथा भर्ता स्त्रीणां भर्या तथा नृणाम्॥७१.११॥
राजोवाच
भगवन् ! किं करोम्येष विपाको मम कर्मणाम् ।
नानुकूलानुकूलस्य यस्मात्त्यक्ता ततो मया॥७१.१२॥
यद्यत्करोति तत् क्षान्तं दह्यमानेन चेतसा ।
भगवंस्तद्वियोगार्तिबिभीतेनान्तरात्मना॥७१.१३॥
साम्प्रतं तु वने त्यक्ता न वेद्मि क्व नु सा गता ।
भक्षिता वापि विपिने सिंहव्याघ्रनिशाचरैः॥७१.१४॥
ऋषीरुवाच
न भक्षिता सा भूपाल ! सिहव्याघ्रनिशाचरैः ।
सा त्वविप्लुतचारित्रा साम्प्रतन्तु रसातले॥७१.१५॥
राजोवाच
सा नीता केन पातालमास्ते सादूषिता कथम् ।
अत्यद्भुतमिदं ब्रह्मन् ! यथावद्वक्तुमर्हसि॥७१.१६॥
ऋषिरुवाच
पाताले नागराजोऽस्ति प्रख्यातश्च कपोतकः ।
तेन दृष्टा त्वया त्यक्ता भ्रममाणा महावने॥७१.१७॥
सा रूपशालिनी तेन सानुरागेण पार्थिव ।
वेदितार्थेन पातालं नीता सा युवती तदा॥७१.१८॥
ततस्तस्य सुता सुभ्रूर्नन्दा नाम महीपते ।
भार्या मनोरमा चास्य नागराजस्य धीमतः॥७१.१९॥
तया मातुः सपत्नीयं सा भवित्रीति शोभना ।
दृष्टा स्वगेहं सा नीता गुप्ता चान्तः पुरे शुभा॥७१.२०॥
यदा तु याचिता नन्दा न ददाति नृपोत्तरम् ।
मूका भविष्यसीत्याह तदा तां तनयां पिता॥७१.२१॥
एवं शप्ता सुता तेन सा चास्ते तत्र भूपते ।
नीता तेनोरगेन्द्रेण धृता तत्सुतया सती॥७१.२२॥
मार्कण्डेय उवाच
ततो राजा परं हर्षमवाप्य तमपृच्छत ।
द्विजवर्यं स्वदौर्भाग्यकारणं दयितां प्रति॥७१.२३॥
राजोवाच
भगवन् ! सर्वलोकस्य मयि प्रीतिरनुत्तमा ।
किन्नु तत्कारणं येन स्वपत्नी नातिवत्सला॥७१.२४॥
मम चासावतीवेष्टा प्राणेभ्योऽपि महामुने ।
सा च मां प्रति दुः शीला ब्रूहि यत्कारणं द्विज॥७१.२५॥
ऋषीरुवाच
पाणिग्रहणकाले त्वं सूर्यभौमशनैश्चरैः ।
शुक्रवाचस्पतिभ्याञ्च तव भार्यावलोकिता॥७१.२६॥
तन्मुहूर्तेऽभवच्चन्द्रस्तस्याः सोमसुतस्तथा ।
परस्परविपक्षौ तौ ततः पार्थिव ! ते भृशम्॥७१.२७॥
तद्गच्छ त्वं स्वधर्मेण परिपालय मेदिनीम् ।
पत्नीसहायः सर्वाश्च कुरु धर्मवतीः क्रियाः॥७१.२८॥
मार्कण्डेय उवाच
इत्युक्ते प्रणिपत्यैनमारुह्य स्यन्दनं ततः ।
उत्तमः पृथिवीपाल आजगाम निजं पुरम्॥७१.२९॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे एकसप्ततितमोऽध्यायः
द्विसप्ततितमोऽध्यायः- ७२
मार्कण्डेय उवाच
ततः स्वनगरं प्राप्य तं ददर्श द्विजं नृपः ।
समेतं भार्यया चैव शीलवत्या मुदान्वितम्॥७२.१॥
ब्राह्मण उवाच
राजवर्य ! कृतार्थोऽस्मि यतो धर्मो हि रक्षितः ।
धर्मज्ञनेह भवता भार्यामानयता मम॥७२.२॥
राजोवाच
कृतार्थस्त्वं द्विजश्रेष्ठ ! निजधर्मानुपालनात् ।
वयं सङ्कटिनो विप्र ! येषां पत्नी न वेश्मनि॥७२.३॥
ब्राह्मण उवाच
नरेन्द्र ! सा हि विपिने भक्षिता श्वनापदैर्यदि ।
अलन्तया किमन्यस्या न पाणिर्गृह्यते त्वया ।
क्रोधस्य वशमागम्य धर्मो न रक्षितस्त्वया॥७२.४॥
राजोवाच
न भक्षिता मे दयिता श्वापदैः सा हि जीवति ।
अविदूषितचारित्रा कथमेतत्करोम्यहम्॥७२.५॥
ब्राह्मण उवाच
यदि जीवति ते भार्या न चैव व्यभिचारिणी ।
तदपत्नीकताजन्म किं पापं क्रियते त्वया॥७२.६॥
राजोवाच
आनीतापि हि सा विप्र ! प्रतिकूला सदैव मे ।
दुः खाय न सुखायालं तस्या मैत्री न वै मयि ।
तथा त्वं कुरु यत्नं मे यथा सा वशगामिनी॥७२.७॥
ब्राह्मण उवाच
तव संप्रीतये तस्या वरेष्टिरुपकारिणी ।
क्रियते मित्रकामैर्या मित्रविन्दां करोमि ताम्॥७२.८॥
अप्रीतयोः प्रीतिकरो सा हि संजननी परम् ।
भार्यापत्योर्मनुष्येन्द्र ! तान्तवेष्टिं करोम्यहम्॥७२.९॥
यत्र तिष्ठति सा सुभ्रूस्तव भार्या महीपते ।
तस्मादानोयतां सा ते परां प्रीतिमुपैष्यति॥७२.१०॥
मार्कण्डेय उवाच
इत्युक्तः स तु सम्भारानशेषानवनीपतिः ।
आनिनाय चकारेष्टिं स च तां द्विजसत्तमः॥७२.११॥
सप्तकृत्वः स तु तदा चकारेष्टिं पुनः पुनः ।
तस्य राज्ञो द्विजश्रेष्ठो भार्यासम्पादनाय वै॥७२.१२॥
यदारोपितमैत्रीन्ताममन्यत महामुनिः ।
स्वभर्तरि तदा विप्रस्तमुवाच नराधिपम्॥७२.१३॥
आनीयतां नरश्रेष्ठ ! या तवेष्टात्मनोऽन्तिकम् ।
भुङ्क्ष्व भोगांस्तया सार्धं यज यज्ञांस्तथादृतः॥७२.१४॥
मार्कण्डेय उवाच
इत्युक्तस्तेन विप्रेण भूपालो विस्मितस्तदा ।
सस्मार तं महावीर्यं सत्यसन्धं निशाचरम्॥७२.१५॥
स्मृतस्तेन तदा सद्यः समुपेत्य नराधिपम् ।
किं करोमीति सोऽप्याह प्रणिपत्य महामुने॥७२.१६॥
ततस्तेन नरेन्द्रेण विस्तरेण निवेदिते ।
गत्वा पातालमादाय राजपत्नीमुपाययौ॥७२.१७॥
आनीता चातिहार्देन सा ददर्श तदा पतिम् ।
उवाच च प्रसीदेति भूयोभूयो मुदान्विता॥७२.१८॥
ततः स राजा रभसा परिष्वज्याह मानिनीम् ।
प्रिये ! प्रसन्न एवाहं भूयोऽप्येवं ब्रवीषि किम्॥७२.१९॥
पत्न्युवाच
यदि प्रिसादप्रवणं नरेन्द्र ! मयि ते मनः ।
तदेतदभियाचे त्वां तत् कुरुष्व ममार्हणम्॥७२.२०॥
राजोवाच
निः शङ्कं ब्रूहि मत्तो यद्भवात्या किञ्चिदीप्सितम् ।
तदलभ्यं न ते भीरु ! तवायत्तोऽस्मि नान्यथा॥७२.२१॥
पत्न्युवाच
मदर्थं तेन नागेन सुता शप्ता सखी मम ।
मूका भविष्यसीत्याह सा च मूकत्वमागता॥७२.२२॥
तस्याः प्रतिक्रियां प्रीत्या मम शक्नोति चेद्भवान् ।
वाग्विघातप्रशान्त्यर्थं ततः किं न कृतं मम॥७२.२३॥
मार्कण्डेय उवाच
ततः स राजा तं विप्रमाहास्मिन् कीदृशी क्रिया ।
तन्मूकतापनोदाय स च तं प्राह पार्थिवम्॥७२.२४॥
ब्राह्मण उवाच
भूप ! सारस्वतीमिष्टिं करोमि वचनात्तव ।
पत्नी तवेयमानृण्यं यातु तद्वाक्प्रवर्तनात्॥७२.२५॥
मार्कण्डेय उवाच
इष्टिं सारस्वतीं चक्रे तदर्थं स द्विजोत्तमः ।
सारस्वतानि सूक्तानि जजाप च समाहितः॥७२.२६॥
ततः प्रवृत्तवाक्यान्तां गर्गः प्राह रसातले ।
उपकारः सखीभर्त्रा कृतोऽयमतिदुष्करः॥७२.२७॥
इत्थं ज्ञानं समासाद्य नन्दा शीघ्रगतिः पुरम् ।
ततो राज्ञीं परिष्वज्य स्वसखीमुरगात्मजा॥७२.२८॥
तञ्च संस्तूय भूपालं कल्याणोक्त्या पुनः पुनः ।
उवाच मधुरं नागी कृतासनपरिग्रहा॥७२.२९॥
उपकारः कृतो वीर ! भवता यो ममाधुना ।
तेनास्म्याकृष्टहृदया यद्ब्रवीमि शृणुष्व तत्॥७२.३०॥
तव पुत्रो महावीर्यो भविष्यति नराधिप ।
तस्माप्रतिहतं चक्रमस्यां भुवि भविष्यति॥७२.३१॥
सर्वार्थशास्त्रतत्त्वज्ञो धर्मानुष्ठानतत्परः ।
मन्वन्तरेश्वरो धीमान् ! भविष्यति स वै मनुः॥७२.३२॥
मार्कण्डेय उवाच
इति दत्वा वरं तस्मै नागराजसुता ततः ।
सखीं तां संपरिष्वज्य पातालमगमन्मुने॥७२.३३॥
तत्र तस्य तया सार्धं रमतः पृथिवीपतेः ।
जगाम कालः सुमहान् प्रजाः पालयतस्तथा॥७२.३४॥
ततः स तस्यान्तनयो जज्ञे राज्ञो महात्मनः ।
पौर्णमास्यां यथा कान्तश्चन्द्रः संपूर्णमण्डलः॥७२.३५॥
तस्मिन् जाते मुदं प्रापुः प्रजाः सर्वा महात्मनि ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च॥७२.३६॥
तस्य दृष्ट्वा वपुः कान्तं भविष्यं शीलमेव च ।
औत्तमश्चेति मुनयो नाम चक्रुः समागताः॥७२.३७॥
जातोऽयमुत्तमे वंशे तत्र काले तथोत्तमे ।
उत्तमावयवस्तेन औत्तमोऽयं भविष्यति॥७२.३८॥
मार्कण्डेय उवाच
उत्तमस्य सुतः सोऽथ नाम्ना ख्यातस्तथौत्तमः ।
मनुरासीत्तत्प्रभावो भागुरे श्रूयतां मम॥७२.३९॥
उत्तमाख्यानमखिलं जन्म चैवोत्तमस्य च ।
नित्यं शृणोति विद्वेषं स कदाचिन्न गच्छति॥७२.४०॥
इष्टैर्दारैस्तथा पुत्रैर्बन्धुभिर्वा कदाचन ।
वियोगो नास्य भविता शृण्वतः पठतोऽपि वा॥७२.४१॥
तस्य मन्वन्तरं ब्रह्मन् ! वदतो मे निशामय ।
श्रूयतां तत्र यश्चेन्द्रो ये च देवास्तथर्षयः॥७२.४२॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे द्विसप्ततितमोऽध्यायः
त्रिसप्ततितमोऽध्यायः- ७३
मार्कण्डेय उवाच
मन्वन्तरे तृतीयेऽस्मिन् औत्तमस्य प्रजापतेः ।
देवानिन्द्रमृषीन् भूपान् निबोध गदतो मम॥७३.१॥
स्वधामानस्तथा देवा यथानामानुकारिणः ।
सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा गणः॥७३.२॥
तृतीये तु गणे देवाः शिवाख्या मुनिसत्तम ।
शिवाः स्वरूपतस्ते तु श्रुताः पापप्रणाशनाः॥७३.३॥
प्रतर्दनाख्यश्च गणो देवानां मुनिसत्तम ।
चतुर्थस्तत्र कथित औत्तमस्यान्तरे मनोः॥७३.४॥
वशवर्तिनः पञ्चमेऽपि देवास्तत्र गणे द्विज ।
यथाख्यातस्वरूपास्तु सर्व एव महामुने॥७३.५॥
एते देवगणाः पञ्च स्मृता यज्ञभुजस्तथा ।
मन्वन्तरे मनुश्रेष्ठे सर्वे द्वादशका गणाः॥७३.६॥
तेषामिन्द्रो महाभागस्त्रैलोक्ये स गुरुर्भवेत् ।
शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः॥७३.७॥
यस्योपसर्गनाशाय नामाक्षरविभूषिता ।
अद्यापि मानवैर्गाथा गीयते तु महीतले॥७३.८॥
शुशान्तिर्देवराट् कान्तः शुशान्तिं स प्रयच्छति ।
सहितः शिवसत्याद्यैस्तथैव वशवर्तिभिः॥७३.९॥
अजः परशुचिर्दिव्यो महाबलपराक्रमः ।
पुत्रस्तस्य मनोरासन् विख्यातास्त्रिदशोपमाः॥७३.१०॥
तत्सूतिसम्भवैर्भूमिः पालिताभून्नरेश्वरैः ।
यावन्मन्वन्तर तस्य मनोरुत्तमतेजसः॥७३.११॥
चतुर्युगानां संख्याता साधिका ह्येकसप्ततिः ।
कृतत्रेतादिसंज्ञानां यान्युक्तानि युगे मया॥७३.१२॥
स्वतेजसा हि तपसो वरिष्ठस्य महात्मनः ।
तनयाश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन्॥७३.१३॥
तृतीयमेतत्कथितं तव मन्वन्तरं मया ।
तामसस्य चतुर्थन्तु मनोरन्तरमुच्यते॥७३.१४॥
वियोनिजन्मनो यस्य यशसा द्योतितं जगत् ।
जन्म तस्य मनोर्ब्रह्मन् ! श्रुयतां गदतो मम॥७३.१५॥
अतीन्द्रियमशेषाणां मनूनाञ्चरितन्तथा ।
तथा जन्मापि विज्ञेयं प्रभावश्च महात्मनाम्॥७३.१६॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे त्रिसप्ततितमोऽध्यायः
चतुः सप्ततितमोऽध्यायः- ७४
मार्कण्डेय उवाच
राजाभूद् विख्यातः स्वराष्ट्रो नाम वीर्यवान् ।
अनेकयज्ञकृत् प्राज्ञः संग्रामेष्वपराजितः॥७४.१॥
तस्यायुः सुमहत्प्रादात् मन्त्रिणाराधितो रविः ।
पत्नीनाञ्च शतन्तस्य धन्यानामभवद् द्विज॥७४.२॥
तस्य दीर्घायुषः पत्न्यो नातिदीर्घायुषो मुने ।
कालेन जग्मुर्निधनं भृत्यमन्त्रिजनास्तथा॥७४.३॥
स भार्याभिस्तथायुक्तो भृत्यैश्च सहजन्मभिः ।
उद्विग्नचेताः संप्राप वीर्यहानिमहर्निशम्॥७४.४॥
तं वीर्यहीनं निभृतैर्भृत्यैस्त्यक्तं सुदुः खितम् ।
अनन्तरो विमर्दाख्यो राज्याच्च्यावितवांस्तदा॥७४.५॥
राज्याच्च्युतः सोऽपि वनं गत्वा निर्विण्णमानसः ।
तपस्तेपे महाभागे वितस्तापुलिने स्थितः॥७४.६॥
ग्रीष्मे पञ्चतमा भूत्वा वर्षास्वभ्रंकषाशिकः ।
जलशायी च शिशिरे निराहारो यतव्रतः॥७४.७॥
ततस्तपस्यतस्तस्य प्रावृट्काले महाप्लवः ।
बभूवानुदिनं मेघैर्वर्षद्भिरनुसन्ततम्॥७४.८॥
न दिग्विज्ञायते पूर्वा दक्षिणा वा न पश्चिमा ।
नोत्तरा तमसा सर्वमनुलिप्तमिवाभवत्॥७४.९॥
ततोऽतिपूरेण नृपः स नद्याः प्रेरितस्तटम् ।
प्रार्थयन्नापि नावाप ह्रियमाणो महीपतिः॥७४.१०॥
अथ दूरे जलौघेन ह्रियमाणो महीपतिः ।
आससाद जले रौहीं स पुच्छे जगृहे च ताम्॥७४.११॥
तेन प्लवेन स ययावूह्यमानो महीतले ।
इतश्चेतश्चान्धकारे आससाद तटन्ततः॥७४.१२॥
विस्तारि पङ्कमत्यर्थं दुस्तरं स नृपस्तरन् ।
तथैव कृष्यमाणोऽन्यद्रम्यं वनमवाप सः॥७४.१३॥
तत्रान्धकारे सा रौही चकर्ष वसुधाधिपम् ।
पुच्छे लग्नं महाभागं कृशं धमनिसन्ततौ॥७४.१४॥
तस्याश्च स्पर्शसंभूतामवापमुदमुत्तमाम् ।
सोऽन्धकारे भ्रमन् भूयो मदनाकृष्टमानसः॥७४.१५॥
विज्ञाय सानुरागं तं पृष्ठस्पर्शनतत्परम् ।
नरेन्द्रं तद्वनस्यान्तः सा मृगी तमुवाच ह॥७४.१६॥
किं पृष्ठं वेपथुमता करेण स्पृशसे मम ।
अन्यथैवास्य कार्यस्य सञ्जाता नृपते गतिः॥७४.१७॥
नास्थाने वो मनो यातं नागम्याहं तवेश्वर ।
किन्तु त्वत्सङ्गमे विघ्नमेष लोलः करोति मे॥७४.१८॥
मार्कण्डेय उवाच
इति श्रुत्वा वचस्तस्या मृग्याश्च जगतीपतिः ।
जातकौतूहलो रौहीमिदं वचनमब्रवीत्॥७४.१९॥
का त्वं ब्रूहि मृगी वाक्यं कथं मानुषवद्वदेत् ।
कश्चैव लोलो यो विघ्नं त्वत्सङ्गे कुरुते मम॥७४.२०॥
मृग्युवाच
अहन्ते दयिता भूप ! प्रागासमुत्पलावती ।
भार्या शताग्रमहिषी दुहिता दृढधन्वनः॥७४.२१॥
राजोवाच
किन्तु यावत् कृतं कर्म येनेमां योनिमागता ।
पतिव्रता धर्मपरा सा चेत्थं कथमीदृशी॥७४.२२॥
मृग्युवाच
अहं पितृगृहे बाला सखीभिः सहिता वनम् ।
रन्तुं गता ददर्शैकं मृगं मृग्या समागतम्॥७४.२३॥
ततः समीपवर्तिन्या मया सा ताडिता मृगी ।
मया त्रस्ता गतान्यत्र क्रुद्धः प्राह ततो मृगः॥७४.२४॥
मूढे किमेवं मत्तासि धिक्ते दौःशील्यमीदृशम् ।
आधानकालो येनायं त्वया मे विफलीकृतः॥७४.२५॥
वाचं श्रुत्वा ततस्तस्य मानुषस्येव भाषतः ।
भीता तमब्रुवं कोऽसीत्येतां योनिमुपागतः॥७४.२६॥
ततः स प्राह पुत्रोऽहमृषेर्निर्वृतिचक्षुषः ।
सुतपा नाम मृग्यान्तु साभिलाषो मृगोऽभवम्॥७४.२७॥
इमाञ्चानुगतः प्रेम्णा वाञ्छितश्चानया वने ।
त्वया वियोजिता दुष्टे तस्माच्छापं ददामि ते॥७४.२८॥
मया चोक्तं तवाज्ञानादपराधः कृतो मुने ।
प्रसादं कुरु शापं मे न भवान् दातुमर्हति॥७४.२९॥
इत्युक्तः प्राह मां सोऽपि मुनिरित्थं महीपते ।
न प्रयच्छामि शापं ते यद्यात्मानं ददासि मे॥७४.३०॥
मया चोक्तं मृगी नाहं मृगरूपधरा वने ।
लप्स्यसेऽन्यां मृगीन्तावन्मयि भावो निवर्त्यताम्॥७४.३१॥
इत्युक्तः कोपरक्ताक्षः स प्राह स्फुरिताधरः ।
नाहं मृगी त्वयेत्युक्तं मृगी मूढे भविष्यसि॥७४.३२॥
ततो भृशं प्रव्यथिता प्रणम्य मुनिमब्रुवम् ।
स्वरूपस्थमतिक्रुद्धं प्रसीदेति पुनः पुनः॥७४.३३॥
बालानभिज्ञा वाक्यानां ततः प्रोक्तमिदं मया ।
पितर्यसति नारीभिर्व्रियते हि पतिः स्वयम्॥७४.३४॥
सति ताते कथञ्चाहं वृणोमि मुनिसत्तम ।
सापराधाथवा पादौ प्रसीदेश नमाम्यहम्॥७४.३५॥
प्रसीदेति प्रसीदेति प्रणताया महामते ।
इत्थं लालप्यमानायाः स प्राह मुनिपुङ्गवः॥७४.३६॥
न भवत्यन्यथा प्रोक्तं मम वाक्यं कदाचन ।
मृगी भविष्यसि मृता वनेऽस्मिन्नेव जन्मनि॥७४.३७॥
मृगत्वे च महाबाहुस्तव गर्भमुपैष्यति ।
लोलो नाम मुनेः पुत्रः सिद्धवीर्यस्य भामिनि॥७४.३८॥
जातिस्मरा भवित्री त्वं तस्मिन् गर्भमुपागते ।
स्मृतिं प्राप्य तथा वाचं मानुषीमीरयिष्यसि॥७४.३९॥
तस्मिन् जाते मृगीत्वात् त्वं विमुक्ता पतिनार्चिता ।
लोकानवाप्स्यसि प्राप्या ये न दुष्कृतकर्मभिः॥७४.४०॥
सोऽपि लोलो महावीर्यः पितृशत्रून् निपात्य वै ।
जित्वा वसुन्धरां कृत्स्त्रां भविष्यति ततो मनुः॥७४.४१॥
एवं शापमहं लब्ध्वा मृता तिर्यक्त्वमागता ।
त्वत्संस्पर्शाच्च गर्भोऽसौ संभूतो जठरे मम॥७४.४२॥
अतो ब्रवीमि नास्थाने तव यातं मनो मयि ।
न चाप्यगम्या गर्भस्थो लोलो विघ्नं करोत्यसौ॥७४.४३॥
मार्कण्डेय उवाच
एवमुक्तस्ततः सोऽपि राजा प्राप्य परां मुदम् ।
पुत्रो ममारीञ्जित्वेति पृथिव्यां भविता मनुः॥७४.४४॥
ततस्तं सुषुवे पुत्रं सा मृगी लक्षणान्वितम् ।
तस्मिन् जाते च भूतानि सर्वाणि प्रययुर्मुदम्॥७४.४५॥
विशेषतश्च राजासौ पुत्रे जाते महाबले ।
सा विमुक्ता मृगी शापात् प्राप लोकाननुत्तमान्॥७४.४६॥
ततस्तस्यर्षयः सर्वे समेत्य मुनिसत्तम ।
अवेक्ष्य भाविनीमृद्धिं नाम चक्रुर्महात्मनः॥७४.४७॥
तामसीं भजमानायां योनिं मातर्यजायत ।
तमसा चावृते लोके तामसोऽयं भविष्यति॥७४.४८॥
ततः स तामसस्तेन पित्रा संवर्धितो वने ।
जातबुद्धिरुवाचेदं पितरं मुनिसत्तम॥७४.४९॥
कस्त्वं तात कथं वाहं पुत्रो माता च का मम ।
किमर्थमागतश्च त्वमेतत् सत्यं ब्रवीहि मे॥७४.५०॥
मार्कण्डेय उवाच
ततः पिता यथावृत्तं स्वराज्यच्यावनादिकम् ।
तस्याचष्टे महाबहुः पुत्रस्य जगतीपतिः॥७४.५१॥
श्रुत्वा तत् सकलं सोऽपि समाराध्य च भास्करम् ।
अवाप दिव्यान्यस्त्राणि ससंहाराण्यशेषतः॥७४.५२॥
कृतास्त्रस्तानरीन् जित्वा पितुरानीय चान्तिकम् ।
अनुज्ञातान् मुनोचाथ तेन स्वं धर्ममास्थितः॥७४.५३॥
पितापि तस्य स्वान् लोकांस्तपोयज्ञसमार्जितान् ।
विसृष्टदेहः संप्राप्तो दृष्ट्वा पुत्रमुखं सुखम्॥७४.५४॥
जित्वा समस्तां पृथिवीं तामसाख्यः स पार्थिवः ।
तामसाख्यो मनुरभूत्तस्य मन्वन्तरं शृणु॥७४.५५॥
ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः ।
ये पुत्राश्च मनोस्तस्य पृथिवीपरिपालकाः॥७४.५६॥
सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा ।
एते देवगणास्तत्र सप्तविंशतिका मुने॥७४.५७॥
महाबलो महावीर्यः शतयज्ञोपलक्षितः ।
शिखिरिन्द्रस्तथा तेषां देवानामभवद्विभुः॥७४.५८॥
ज्योतिर्धर्मा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा ।
पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन्॥७४.५९॥
नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा ।
पुत्रास्तु तामसस्यासन् राजानः सुमहाबलाः॥७४.६०॥
इत्येतत्तामसं विप्र मन्वन्तरमुदाहृतम् ।
यः पठेत् शृणुयाद्वापि तमसा सन बाध्यते॥७४.६१॥
इति श्रीमार्कण्डेयपुराणेठतामसमन्वन्तरेऽ चतुः सप्ततितमोऽध्यायः.
पञ्चसप्ततितमोऽध्यायः- ७५
मार्कण्डेय उवाच
पञ्चमोऽपि मनुर्ब्रह्मन् रैवतो नाम विश्रुतः ।
तस्योत्पत्तिं विस्तरशः शृणुष्व कथयामि ते॥७५.१॥
ऋषिरासीन्महाभाग ऋतवागिति विश्रुतः ।
तस्यापुत्रस्य पुत्रोऽभूद्रेवत्यन्ते महात्मनः॥७५.२॥
स तस्य विधिवच्चक्रे जातकर्मादिकाः क्रियाः ।
तथोपनयनादींश्च स चाशीलोऽभवन्मुने॥७५.३॥
यतः प्रभृति जातोऽसौ ततः प्रभृति सोऽप्यृषिः ।
दीर्घरोगपरामर्शमवाप मुनिपुङ्गवः॥७५.४॥
माता तस्य परामार्ति कुष्ठरोगादिपीडिता ।
जगाम स पिता चास्य चिन्तयामास दुः खितः॥७५.५॥
किमेतदिति सोऽप्यस्य पुत्रोऽप्यत्यन्तदुर्मतिः ।
जग्राह भार्यामन्यस्य मुनिपुत्रस्य संमुखीम्॥७५.६॥
ततो विषण्णमनसा ऋतवागिदमुक्तवान् ।
अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता॥७५.७॥
कुपुत्रो हृदयायासं सर्वदा कुरुते पितुः ।
मातुश्च स्वर्गसंस्थांश्च स्वपितॄन् पातयत्यधः॥७५.८॥
सुहृदां नोपकाराय पितॄणाञ्च न तृप्तये ।
पित्रोर्दुः खाय धिग् जन्म तस्य दुष्कृतकर्मणः॥७५.९॥
धन्यास्ते तनया येषां सर्वलोकाभिसंमताः ।
परोपकारिणः शान्ताः साधुकर्मण्यनुव्रताः॥७५.१०॥
अनिर्वृतं तथा मन्दं परलोकपराङ्मुखम् ।
नरकाय न सद्गत्यै कुपुत्रालम्बि जन्मनः॥७५.११॥
करोति सुहृदां दैन्यमहितानां तथा मुदम् ।
अकाले च जरां पित्रोः कुपुत्रः कुरुते ध्रुवम्॥७५.१२॥
मार्कण्डेय उवाच
एवं सोऽत्यन्तदुष्टस्य पुत्रस्य चरितैर्मुनिः ।
दह्यमानमनोवृत्तिर्वृत्तं गर्गमपृच्छत॥७५.१३॥
ऋतवागुवाच
सुव्रतेन पुरा वेदा गृहीता विधिवन्मया ।
समप्य वेदान् विधिवत् कृतो दारपरिग्रहः॥७५.१४॥
सदारेण क्रियाः कार्याः श्रौताः स्मार्ता वषट्क्रियाः ।
न मे न्यूनाः कृताः काश्चिद्यावदद्य महामुने॥७५.१५॥
गर्भाधानविधानेन न काममनुरुध्यता ।
पुत्रार्थं जनितश्चायं पुन्नाम्नो बिभ्यता मुने॥७५.१६॥
सोऽयं किमात्मदोषेण मम दोषण वा मुने ।
अस्मद्दुः खवहो जातो दौः शील्याद् बन्धुशोकदः॥७५.१७॥
रेवत्यन्ते मुनिश्रेष्ठ ! जातोऽयं तनयस्तव ।
तेन दुः खाय ते दुष्टे काले यस्मादजायत॥७५.१८॥
न तेऽपचारो नैवास्य मातुर्नायं कुलस्य ते ।
तस्य दौः शील्यहेतुस्तु रेवत्यन्तमुपागतम्॥७५.१९॥
ऋतवागुवाच
यस्मान्ममैकपुत्रस्य रेवत्यन्तसमुद्भवम् ।
दौः शील्यमेतत् सा तस्मात् पततामाशु रेवती॥७५.२०॥
मार्कण्डेय उवाच
तेनैवं व्याहृते शापे रेवत्यृक्षं पपात ह ।
पश्यतः सर्वलोकस्य विस्मयाविष्टचेतसः॥७५.२१॥
रेवत्यृक्षञ्च पतितं कुमुदाद्रौ समन्ततः ।
भावयामास सहसा वनकन्दरनिर्झरम्॥७५.२२॥
कुमुदाद्रिश्च तत्पातात् ख्यातो रैवतकोऽभवत् ।
अतीव रम्यः सर्वस्यां पृथिव्यां पृथिवीधरः॥७५.२३॥
तस्यर्क्षस्य तु या कान्तिर्जाता पङ्कजिनी सरः ।
ततो जज्ञे तदा कन्या रूपेणातीव शोभना॥७५.२४॥
रेवतीकान्तिसम्भूतां तां दृष्ट्वा प्रमुचो मुनिः ।
तस्या नाम चकारेत्थं रेवती नाम भागुरे॥७५.२५॥
पोषयामास चैवैतां स्वाश्रमाभ्याससम्भवाम् ।
प्रमुचः स महाभागस्तस्मिन्नेव महाचले॥७५.२६॥
तान्तु यौवनिनीं दृष्ट्वा कान्यकां रूपशालिनीम् ।
स मुनिश्चिन्तमामास कोऽस्या भर्ता भवेदिति॥७५.२७॥
एवं चिन्तयतस्तस्य ययौ कालो महान् मुने ।
न चाससाद सदृशं वरं तस्या महामुनिः॥७५.२८॥
ततस्तस्या वरं प्रष्टुमग्निं स प्रमुचो मुनिः ।
विवेश वह्निशालां वै प्रष्टारं प्राह हव्यभुक्॥७५.२९॥
महाबलो महावीर्यः प्रियवाग् धर्मवत्सलः ।
दुर्गमो नाम भविता भर्ता ह्यस्य महीपतिः॥७५.३०॥
मार्कण्डेय उवाच
अनन्तरञ्च मृगयाप्रसङ्गेनागतो मुने ।
तस्याश्रमपदं धीमान् दुर्गमः स नराधिपः॥७५.३१॥
प्रियव्रतान्वयभवो महाबलपराक्रमः ।
पुत्रो विक्रमशीलस्य कालिन्दीजठरोद्भवः॥७५.३२॥
स प्रविश्याश्रमपदं तां तन्वीं जगतीपतिः ।
अपश्यमानस्तमृषिं प्रियेत्यामन्त्र्य पृष्टवान्॥७५.३३॥
राजोवाच
क्व गतो भगवानस्मादाश्रमान्मुनिपुङ्गवः ।
तं प्रणेतुमिहेच्छामि तत् त्वं प्रब्रूहि शोभने॥७५.३४॥
मार्कण्डेय उवाच
अग्निसालां गतो विप्रस्तच्छ्रुत्वा तस्य भाषितम् ।
प्रियेत्यामन्त्रणञ्चैव निश्चक्राम त्वरान्वितः॥७५.३५॥
स ददर्श महात्मानं राजानं दुर्गमं मुनिः ।
नरेन्द्रचिह्नसहितं प्रश्रयावनतं पुरः॥७५.३६॥
तस्मिन् दृष्टे ततः शिष्यमुवाच स तु गौतमम् ।
गौतमानीयतां शीघ्रमर्घोऽस्य जगतीपतेः॥७५.३७॥
एकस्तावदयं भूपश्चिरकालादुपागतः.
जामाता च विशेषेण योग्योर्ऽघस्य मतो मम॥७५.३८॥
मार्कण्डेय उवाच
ततः स चिन्तयामास राजा जामातृकारणम् ।
विवेद च न तन्मौनी जगृहेर्ऽघञ्च तं नृपः॥७५.३९॥
तमासनगतं विप्रो गृहीतार्घं महामुनिः ।
स्वागतं प्राह राजेन्द्रमपि ते कुशलं गृहे॥७५.४०॥
कोषे बलेऽथ मित्रेषु भृत्यामात्ये नरेश्वर ।
तथात्मनि महाबाहो यत्र सर्वं प्रतिष्ठितम्॥७५.४१॥
पत्नी च ते कुशलिनी यत एवानुतिष्ठति ।
पृच्छाम्यस्यास्ततो नाहं कुशलिन्योऽपरास्तव॥७५.४२॥
राजोवाच
त्वत्प्रसादादकुशलं न क्वचिन्मम सुव्रत ।
जातकौतूहलश्चास्मि मम भार्यात्र का मुने॥७५.४३॥
ऋषिरुवाच
रेवती सुमहाभागा त्रैलोक्यस्यापि सुन्दरी ।
तव भर्या वरारोहा तां त्वं राजन्न वेत्सि किम्॥७५.४४॥
राजोवाच
सुभद्रां शान्ततनयां कावेरीतनयां विभो ।
सुराष्ट्रजां सुजाताञ्च कदम्बाञ्च वरूथजाम्॥७५.४५॥
विपाठां नन्दिनीञ्चैव वेद्मि भार्यां गृहे द्विज ।
तिष्ठन्ति मे न भगवन् रेवतीं वेद्मि कान्वियम्॥७५.४६॥
ऋषिरुवाच
प्रियेति साम्प्रतं येयं त्वयोक्ता वरवर्णिनी ।
किं विस्मृतन्ते भूपाल ! श्लाघ्येयं गृहिणी तव॥७५.४७॥
राजोवाच
सत्यमुक्तं मया किन्तु भावो दुष्टो न मे मुने ।
नात्र कोपं भवान् कर्तुमर्हत्यस्मासु याचितः॥७५.४८॥
ऋषिरुवाच
तत्त्वं ब्रवीषि भूपाल ! न भावस्तव दूषितः ।
व्याजहार भवानेतद्वह्निना नृप चोदितः॥७५.४९॥
मया पृष्टो हुतवहः कोऽस्या भर्तेति पार्थिव ।
भविता तेन चाप्युक्तो भवानेवाद्य वै वरः॥७५.५०॥
तद्गृह्यतां मया दत्ता तुभ्यं कन्या नराधिप ।
प्रियेत्यामन्त्रिता चेयं विचारं कुरुषे कथम्॥७५.५१॥
मार्कण्डेय उवाच
ततोऽसावभवन्मौनी तेनोक्तः पृथिवीपतिः ।
ऋषिस्तथोद्यतः कर्तुं तस्या वैवाहिकं विधिम्॥७५.५२॥
तमुद्यतं सा पितरं विवाहाय महामुने ।
उवाच कन्या यत्किञ्चित् प्रश्रयावनतानना॥७५.५३॥
यदि मे प्रीतिमांस्तात प्रिसादं कर्तुमर्हसि ।
रेवत्यृक्षे विवाहं मे तत्करोतु प्रसादितः॥७५.५४॥
ऋषिरुवाच
रेवत्यृक्षं न वै भद्रे चन्द्रयोगि व्यवस्थितम् ।
अन्यानि सन्ति ऋक्षाणि सुभ्रु वैवाहिकानि ते॥७५.५५॥
कन्योवाच
तात तेन विना कालो विफलः प्रतिभाति मे ।
विवाहो विफले काले मद्विधायाः कथं भवेत्॥७५.५६॥
ऋषिरुवाच
ऋतवागिति विख्यातस्तपस्वी रेवतीं प्रति ।
चकार कोपं क्रुद्धेन तेनर्क्षं विनिपातितम्॥७५.५७॥
मया चास्मै प्रतिज्ञाता भर्येति मदिरेक्षणा ।
न चेच्छसि विवाहं त्वं सङ्कटं नः समागतम्॥७५.५८॥
कन्योवाच
ऋतवाक् स मुनिस्तात किमेवं तप्तवांस्तपः ।
न त्वया मम तातेन ब्रह्मबन्धोः सुतास्मि किम्॥७५.५९॥
ऋषिरुवाच
ब्रह्मबन्धोः सुता न त्वं बाले नैव तपस्विनः ।
सुता त्वं मम यो देवान् कर्तुमन्यान् समुत्सहे॥७५.६०॥
कन्योवाच
तपस्वी यदि मे तातस्तत्किमृक्षमिदं दिवि ।
समारोप्य विवाहो मे तदृक्षे क्रियते न तु॥७५.६१॥
ऋषिरुवाच
एवं भवतु भद्रन्ते भद्रे प्रीतिमती भव ।
आरोपयामीन्दुमार्गे रेवत्यृक्षं कृते तव॥७५.६२॥
मार्कण्डेय उवाच
ततस्तपः प्रभावेण रेवत्यृक्षं महामुनिः ।
यथापूर्वन्तथा चक्रे सोमयोगि द्विजोत्तम॥७५.६३॥
विवाहञ्चैव दुहितुर्विधिवद् मन्त्रयोगिनम् ।
निष्पाद्य प्रीतिमान् भूयो जामातारमथाब्रवीत्॥७५.६४॥
औद्वाहिकन्ते भूपाल कथ्यतां किं ददाम्यहम् ।
दुर्लभ्यमपि दास्यामि ममाप्रतिहतन्तपः॥७५.६५॥
राजोवाच
मनोः स्वयम्भुवस्याहमुत्पन्नः सन्ततौ मुने ।
मन्वन्तराधिपं पुत्रं त्वत्प्रसादाद् वृणोम्यहम्॥७५.६६॥
ऋषिरुवाच
भविष्यत्येष ते कामो मनुस्त्वत्तनयो महीम् ।
सकलां भोक्ष्यते भूप धर्मविच्च भविष्यति॥७५.६७॥
मार्कण्डेय उवाच
तामादाय ततो भूपः स्वमेव नगरं ययौ ।
तस्मादजायत सुतो रेवत्या रैवतो मनुः॥७५.६८॥
समेतः सकलैर्धर्मैर्मानवैरपराजितः ।
विज्ञाताखिलशास्त्रार्थो वेदविद्यार्थशास्त्रवित्॥७५.६९॥
तस्य मन्वन्तरे देवान् मुनिदेवेन्द्रपार्थिवान् ।
कथ्यमानान् मया ब्रह्मन् निबोध सुसमाहितः॥७५.७०॥
सुमेधसस्तत्र देवास्तथा भूपतयो द्विज ।
वैकुण्ठश्चामिताभश्च चतुर्दश चतुर्दश॥७५.७१॥
तेषां देवगणानान्तु चतुर्णामपि चेश्चरः ।
नाम्ना विभुरभूदिन्द्रः शतयज्ञोपलक्षकः॥७५.७२॥
हिरण्यलोमा वेदश्रीरूर्ध्वबाहुस्तथापरः ।
वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः॥७५.७३॥
वसिष्ठश्च महाभागो वेदवेदान्तपारगः ।
एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः॥७५.७४॥
बलबन्धुर्महावीर्यः सुयष्टव्यस्तथापरः ।
सत्यकाद्यास्तथैवासन् रैवतस्य मनोः सुताः॥७५.७५॥
रैवतान्तास्तु मनवः कथिता ये मया तव ।
स्वायम्भुवाश्रया ह्येते स्वारोचिषमृते मनुम्॥७५.७६॥
(य एषां शृणुयान्नित्यं पठेदाख्यानमुत्तमम् ।
विमुक्तः सर्वपापेभ्यो लोकं प्राप्नोत्यभीप्सितम्॥७५.७७॥
इति श्रीमार्कण्डेयपुराणे रैवतमन्वन्तरे पञ्चसप्ततितमोऽध्यायः
षट्सप्ततितमोऽध्यायः- ७६
मार्कण्डेय उवाच
इत्येतत् कथितं तुभ्यं पञ्च मन्वन्तरं तव ।
चाक्षुषस्य मनोः षष्ठं श्रूयतामिदमन्तरम्॥७६.१॥
अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।
चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज॥७६.२॥
जातं माता निजोत्सङ्गे स्थितमुल्लाप्य तं पुनः ।
परिष्वजति हार्देन पुनरुल्लापयत्यथ॥७६.३॥
जातिस्मरः स जातो वै मातुरुत्सङ्गमास्थितः ।
जहास तं तदा माता संक्रुद्धा वाक्यमब्रवीत्॥७६.४॥
भीतास्मि किमिदं वत्स ! हासो यद्वदने तव ।
अकालबोधः सञ्जातः कच्चित् पश्यसि शोभनम्॥७६.५॥
पुत्र उवाच
मामत्तुमिच्छति पुरो मार्जारी किम न पश्यसि ।
अन्तर्धानगता चेयं द्वितीया जातहारिणी॥७६.६॥
पुत्रप्रीत्या च भवती सहार्दा मामवेक्षती ।
उल्लाप्योल्लाप्य बहुशः परिष्वजति मां यतः॥७६.७॥
उद्भूतपुलका स्नेहसम्भवास्त्राविलेक्षणा ।
ततो ममागतो हासः शृणु चाप्यत्र कारणम्॥७६.८॥
स्वार्थे प्रसक्ता मार्जारी प्रसक्तं मामवेक्षते ।
तथान्तर्धानगा चैव द्वितीया जातहारिणी॥७६.९॥
स्वार्थाय स्निग्धहृदया यथैवैते ममोपरि ।
प्रवृत्ते स्वार्थमास्थाय तथैव प्रतिभासि मे॥७६.१०॥
किन्तु मदुपभोगाय मार्जारी जातहारिणी ।
त्वन्तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि॥७६.११॥
न मां जानासि कोऽप्येष न चैवापकृतं मया ।
सङ्गतं नातिकालीनं पञ्चसप्तदिनात्मकम्॥७६.१२॥
तथापि स्त्रिह्यसे सास्त्रा परिष्वजसि चाप्यति ।
तातेति वत्स ! भद्रेति निर्व्यलीकं ब्रवीषि माम्॥७६.१३॥
मातोवाच
न त्वाहमुपकारार्थं वत्स ! प्रीत्या परिष्वजे ।
न चेदेतद्भवत्प्रीत्यै परित्यक्तास्म्यहं त्वया॥७६.१४॥
स्वार्थो मया परित्यक्तो यस्त्वत्तो मे भविष्यति ।
इत्युक्त्वा सा तमुत्सृज्य निष्क्रान्ता सूतिकागृहात्॥७६.१५॥
जडाङ्गबाह्यकरणं शुद्धान्तः करणात्मकम् ।
जहार तं परित्यक्तं सा तदा जातहारिणी॥७६.१६॥
सा हृत्वा तं तदा बालं विक्रान्तस्य महीभृतः ।
प्रसूतपत्नीशयने न्यस्य तस्याददे सुतम्॥७६.१७॥
तमप्यन्यगृहे नीत्वा गृहीत्वा तस्य चात्मजम् ।
तृतीयं भक्षयामास सा क्रमाज्जातहारिणी॥७६.१८॥
हृत्वा हृत्वा तृतीयन्तु भक्षयत्यतिनिर्घृणा ।
करोत्यनुदिनं सा नु परिवर्तन्तथान्ययोः॥७६.१९॥
विक्रान्तोऽपि ततस्तस्य सुतस्यैव महीपतिः ।
कारयामास संस्कारान् राजन्यस्य भवन्ति ये॥७६.२०॥
आनन्देति च नामास्य पिता चक्रे विधानतः ।
मुदा परमया युक्तो विक्रान्तः स नराधिपः॥७६.२१॥
कृतोपनयनं तन्तु गुरुराह कुमारकम् ।
जनन्याः प्रागुपस्थानं क्रियताञ्चाभिवादनम्॥७६.२२॥
स गुरोस्तद्वचः श्रुत्वा विहस्यैवमथाब्रवीत् ।
वन्द्या मे कतमा माता जननी पालनी नु किम्॥७६.२३॥
गुरुरुवाच
न त्वियं ते महाभाग ! जनयित्री रुथात्मजा ।
विक्रान्तस्याग्रमहिषी हैमिनी नाम नामतः॥७६.२४॥
आनन्द उवाच
इयं जनित्री चैत्रस्य विशालग्रमवासिनः ।
विप्राग्र्यबोधपुत्रस्य योऽस्यां जातोऽन्यतो वचम्॥७६.२५॥
गुरुरुवाच
कुतस्त्वं कथयानन्द ! चैत्रः को वा त्वयोच्यते ।
सङ्कटं महदाभाति क्व जातोऽत्र ब्रवीषि किम्॥७६.२६॥
आनन्द उवाच
जातोऽहमवनीन्द्रस्य क्षत्रियस्य गृहे द्विज ।
तत्पत्न्यां गिरिभद्रायामाददे जातहारिणी॥७६.२७॥
तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा ।
बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः॥७६.२८॥
भक्षयामास च सुतं तस्य बोधद्विजन्मनः ।
स तत्र द्विजसंस्कारैः संस्कृतो हैमिनीसुतः॥७६.२९॥
वयमत्र महाभाग ! संस्कृता गुरुणा त्वया ।
मया तव वचः कार्यमुपैमि कतमां गुरो॥७६.३०॥
गुरुरुवाच
अतीव गहनं वत्स ! सङ्कटं महदागतम् ।
न वेद्मि किञ्चिन्मोहेन भ्रमन्तीव हि बुद्धयः॥७६.३१॥
आनन्द उवाच
मोहस्यावसरः कोऽत्र जगत्येवं व्यवस्थिते ।
कः कस्य पुत्रो विप्रर्षे ! को वा कस्य नु बान्धवः॥७६.३२॥
आरभ्य जन्मनो नॄणां सम्बन्धित्वमुपैति यः ।
अन्ये सम्बन्धिनो विप्र ! मृत्युना सन्निवर्तिताः॥७६.३३॥
अत्रापि जातस्य सतः सम्बन्धोयोऽस्य बान्धवैः ।
सोऽप्यस्तङ्गते देहे प्रयात्येषोऽखिलक्रमः॥७६.३४॥
अतो ब्रवीमि संसारे वसतः को न बान्धवः ।
को वापि सततं बन्धुः किं वो विभ्राम्यते मतिः॥७६.३५॥
पितृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि ।
मातृद्वयञ्च किञ्चित्रं यदन्यद् देहसम्भवे॥७६.३६॥
सोऽहं तपः करिष्यामि त्वया यो ह्यस्य भूपतेः ।
विशालग्रामतः पुत्रश्चैत्र आनीयतामिह॥७६.३७॥
मार्कण्डेय उवाच
ततः स विस्मितो राजा सभार्यः सह बन्धुभिः ।
तस्मान्निवर्त्य ममतामनुमेने वनाय तम्॥७६.३८॥
चैत्रमानीय तनयं राज्ययोग्यं चकार सः ।
संमान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः॥७६.३९॥
सोऽप्यानन्दस्तपस्तेपे बाल एव महावने ।
कर्मणां क्षुपणार्थाय विमुक्तेः परिपन्थिनाम्॥७६.४०॥
तपस्यन्तं ततस्तञ्च प्राह देवः प्रजापतिः ।
किमर्थं तप्यसे वत्स ! तपस्तीव्रं वदस्व तत्॥७६.४१॥
आनन्द उवाच
आत्मनः शुद्धिकामोऽहं करोमि भगवंस्तपः ।
बन्धाय मम कर्माणि यानि तत्क्षपणोन्मुखः॥७६.४२॥
ब्रह्मोवाच
क्षीणाधिकारो भवति मुक्तियोग्यो न कर्मवान् ।
सत्त्वाधिकारवान् मुक्तिमवाप्स्यति ततो भवान्॥७६.४३॥
भवता मनुना भाव्यं षष्ठेन व्रज तत् कुरु ।
अलन्ते तपसा तस्मिन् कृते मुक्तिमवाप्स्यसि॥७६.४४॥
मार्कण्डेय उवाच
इत्युक्तो ब्रह्मणा सोऽपि तथेत्युक्त्वा महामतिः ।
तत्कर्माभिमुखो यातस्तपसो विरराम ह॥७६.४५॥
चाक्षुषेत्याह तं ब्रह्मा तपसो विनिवर्तयन् ।
पूर्वनाम्ना बभूवाथ प्रख्यातश्चाक्षुषो मनुः॥७६.४६॥
उपयेमे विदर्भां स सुतामुग्रस्य भूभृतः ।
तस्याञ्चोत्पादयामास पुत्रान् प्रख्यातविक्रमान्॥७६.४७॥
तस्य मन्वन्तरेशस्य येऽन्तरे त्रिदशा द्विज ।
ये चर्षयस्तथैवेन्द्रो ये सुताश्चास्य तान् शृणु॥७६.४८॥
आप्या नाम सुरास्तत्र तेषामेकोऽष्टको गणः ।
प्रख्यातकर्मणां विप्र ! यज्ञे हव्यभुजामयम्॥७६.४९॥
प्रख्यातबलवीर्याणां प्रभामण्डलदुर्दृशाम् ।
द्वितीयश्च प्रसूताख्यो देवानामष्टको गणः॥७६.५०॥
तथैवाष्टक एवान्यो भव्याख्यो देवतागणः ।
चतुर्थश्च गणस्तत्र यूथगाख्यस्तथाष्टकः॥७६.५१॥
लेखसंज्ञास्तथैवान्ये तत्र मन्वन्तरे द्विज ।
पञ्चमे च गणे देवास्तत्संज्ञा ह्यमृताशिनः॥७६.५२॥
शतं क्रतूनामाहृत्य यस्तेषामधिपोऽभवत् ।
मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक्॥७६.५३॥
सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः॥७६.५४॥
ऊरु-पुरु-शतद्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन्॥७६.५५॥
एतत्ते कथितं षष्ठं मया मन्वन्तरं द्विज ।
चाक्षुषस्य तथा जन्म चरितञ्च महात्मनः॥७६.५६॥
साम्प्रतं वर्तते योऽयं नाम्ना वैवस्वतो मनुः ।
सप्तमीयेऽन्तरे तस्य देवाद्यास्तान् शृणुष्व मे॥७६.५७॥
य इदं कीर्तयेद् धीमान् चाक्षुषस्यान्तरं भुवि ।
शृणुते च लभेत् पुत्रानारोग्यसुखसम्पदम्॥७६.५८॥
इति श्रीमार्कण्डेयपुराणे षष्ठं मन्वन्तरं समाप्तम्,अध्यायः षट्सप्ततितमः
सप्तसप्ततितमोऽध्यायः- ७७
मार्कण्डेय उवाच
मार्तण्ड रस्यवेर्भार्या तनया विश्वकर्मणः ।
संज्ञा नाम महाभाग तस्यां भानुरजीजनत्॥७७.१॥
मनुं प्रख्यातयशसमनेकज्ञानपारगम् ।
विवस्वतः सुतो यस्मात्तस्माद्वैवस्वतस्तु सः॥७७.२॥
संज्ञा च रविणा दृष्टा निमीलयति लोचने ।
यतस्ततः सरोषोर्ऽकः संज्ञां निष्ठुरमब्रवीत्॥७७.३॥
मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् ।
तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम्॥७७.४॥
मार्कण्डेय उवाच
ततः सा चपलां दृष्टिं देवी चक्रे भयाकुला ।
विलोलितदृशं दृष्ट्वा पुनराह च तां रविः॥७७.५॥
यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वयाधुना ।
तस्माद्विलोलां तनयां नदीं त्वं प्रसविष्यसि॥७७.६॥
मार्कण्डेय उवाच
ततस्तस्यान्तु संजज्ञे भर्तृशापेन तेन वै ।
यमश्च यमुना चेयं प्रख्याता सुमहानदी॥७७.७॥
सापि संज्ञा रवेस्तेजः सेहे दुः खेन भामिनी ।
असहन्ती च सा तेजश्चिन्तयामास वै तदा॥७७.८॥
किङ्करोमि क्व गच्छामि क्व गतायाश्च निर्वृतिः ।
भवेन्मम कथं भर्ता कोपमर्कश्च नैष्यति॥७७.९॥
इति संचिन्त्य बहुधा प्रजापतिसुता तदा ।
बहु मेने महाभागा पितृसंश्रयमेव सा॥७७.१०॥
ततः पितृगृहे गन्तुं कृतबुद्धिर्यशस्विनी ।
छायामयीमात्मतनुं निर्ममे दयितां रवेः॥७७.११॥
ताञ्चोवाच त्वया वेश्मन्यत्र भानोर्यथा मया ।
तथा सम्यगपत्येषु वर्तितव्यं यथा रवौ॥७७.१२॥
पृष्टयापि न वाच्यन्ते तथैतद्गमनं मम ।
सैवास्मि नाम संज्ञेति वाच्यमेतत्सदा वचः॥७७.१३॥
छायसंज्ञोवाच
आकेशग्रहणाद् देवि ! आशापाच्च वचस्तव ।
करिष्ये कथयिष्यामि वृत्तन्तु शापकर्षणात्॥७७.१४॥
इत्युक्ता सा तदा देवी जगाम भवनं पितुः ।
ददर्श तत्र त्वष्टारं तपसा धूतकल्मषम्॥७७.१५॥
बहुमानाच्च तेनापि पूजिता विश्वकर्मणा ।
तस्थौ पितृगृहे सा तु कञ्चित्कालमनिन्दिता॥७७.१६॥
ततस्तां प्राह चार्वङ्गी पिता नातिचिरोषिताम् ।
स्तुत्वा च तनयां प्रेमबहुमानपुरः सरम्॥७७.१७॥
त्वान्तु मे पश्यतो वत्से दिनानि सुबहून्यपि ।
मुहूर्तार्धसमानि स्युः किन्तु धर्मो विलुप्यते॥७७.१८॥
बान्धवेषु चिरं वासो नारीणां न यशस्करः ।
मनोरथो बान्धवानां नार्या भर्तृगृहे स्थितिः॥७७.१९॥
सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण सङ्गता ।
पितृगेहे चिरं कालं वस्तुं नार्हसि पुत्रिके॥७७.२०॥
सा त्वं भर्तृगृहं गच्छ तुष्टोऽहं पूजितासि मे ।
पुनरागमनं कार्यं दर्शनाय शुभे मम॥७७.२१॥
मार्कण्डेय उवाच
इत्युक्ता सा तदा पित्रा तथेत्युक्त्वा च सा मुने ।
संपूजयित्वा पितरं जगामाथोत्तरान् कुरून्॥७७.२२॥
सूर्यतापमनिच्छन्ती तेजसस्तस्य बिभ्यती ।
तपश्चचार तत्रापि वडवारूपधारिणी॥७७.२३॥
संज्ञेयमिति मन्वानो द्वितीयायामहस्पतिः ।
जनयामास तनयौ कन्याञ्चैकां मनोरमाम्॥७७.२४॥
छायासंज्ञा त्वपत्येषु यथा स्वेष्वतिवत्सला ।
तथा न संज्ञाकन्यायां पुत्रयोश्चान्ववर्तत॥७७.२५॥
लालनाद्युपभोगेषु विशेषमनुवासरम् ।
मनुस्तत् क्षान्तवानस्य यमस्तस्या न चक्षमे॥७७.२६॥
ताडनाय च वै कोपात् पादस्तेन समुद्यतः ।
तस्याः पुनः क्षान्तिमता न तु देहे निपातितः॥७७.२७॥
ततः शशाप तं कोपाच्छायासंज्ञा यमं द्विज ।
किञ्चित् प्रस्फुरमाणौष्ठी विचलत्पाणिपल्लवा॥७७.२८॥
पितुः पत्नीममर्यादं यन्मां तर्जयसे पदा ।
भुवि तस्मादयं पदास्तवाद्यैव पतिष्यति॥७७.२९॥
मार्कण्डेय उवाच
इत्याकर्ण्य यमः शापं मात्रा दत्तं भयातुरः ।
अभ्येत्य पितरं प्राह प्रणिपातपुरः सरम्॥७७.३०॥
यम उवाच
तातैतन्महदाश्चर्यं न दृष्टमिति केनचित् ।
माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति॥७७.३१॥
यथा मनुर्ममाचष्टे नेयं मता तथा मम ।
विगुणेष्वपि पुत्रेषु न माता विगुणा भवेत्॥७७.३२॥
मार्कण्डेय उवाच
यमस्यैतद्वचः श्रुत्वा भगवांस्तिमिरापहः ।
छायासंज्ञां समाहूय पप्रच्छ क्व गतेति सा॥७७.३३॥
सा चाह तनया त्वष्टुरहं संज्ञा विभावसो ।
पत्नी तव त्वयापत्यान्येतानि जनितानि मे॥७७.३४॥
इत्थं विवस्वतः सा तु बहुशः पृच्छतो यदा ।
नाचचक्षे ततः क्रुद्धो भास्वांस्तां शप्तुमुद्यतः॥७७.३५॥
ततः सा कथयामास यथावृत्तं विवस्वतः ।
विदितार्थश्च भगवान् जगाम त्वष्टुरालयम्॥७७.३६॥
ततः स पूजयामास तदा त्रैलोक्यपूजितम् ।
भास्वन्तं परया भक्त्या निजगेहमुपागतम्॥७७.३७॥
संज्ञां पृष्टस्तदा तस्मै कथयामास विश्वकृत् ।
आगतैवेह मे वेश्म भवतः प्रेषितेति वै॥७७.३८॥
दिवाकरः समाधिस्थो वडवारूपधारिणीम् ।
तपश्चरन्तीं ददृशे उत्तरेषु कुरुष्वथ॥७७.३९॥
सौम्यमूर्तिः शुभाकारो मम भर्ता भवेदिति ।
अभिसन्धिञ्च तपसो बुबुधेऽस्या दिवाकरः॥७७.४०॥
शातनं तेजसो मेऽद्य क्रियतामिति भास्करः ।
तञ्चाह विश्वकर्माणं संज्ञायाः पितरं द्विज॥७७.४१॥
संवत्सरभ्रमेस्तस्य विश्वकर्मा करवेस्ततः ।
तेजसः शातनञ्चक्रे स्तूयमानश्च दैवतैः॥७७.४२॥
इति श्रीमार्कण्डेयपुराणे वैवस्वतमन्वन्तरे सप्तसप्ततितमोऽध्यायः
अष्टसप्ततितमोऽध्यायः- ७८
मार्कण्डेय उवाच
ततस्तं तुष्टुवुर्देवास्तथा देवर्षयो रविम् ।
वाग्भिरोड्यमशेषस्य त्रैलोक्यस्य समागताः॥७८.१॥
देवा ऊचुः
नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः ।
यजुः स्वरूपरूपाय साम्नान्धामवते नमः॥७८.२॥
ज्ञानैकधामभूताय निर्धूततमसे नमः ।
शुद्धज्योतिः स्वरूपाय विशुद्धायामलात्मने॥७८.३॥
वरिष्ठाय वरेण्याय परस्मै परमात्मने ।
नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये॥७८.४॥
इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः ।
शिष्यो भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि॥७८.५॥
न शून्यभूतैः श्रोतव्यमेतत्तु सफलं भवेत् ।
सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम्॥७८.६॥
नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे ।
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः॥७८.७॥
शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः ।
त्वं सर्वमेतद् भगवन् जगदुद्भ्रमता त्वया॥७८.८॥
भ्रमत्याविद्धमखिलं ब्रह्माण्डं सचराचरम् ।
त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि॥७८.९॥
क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता ।
होमदानादिको धर्मो नोपकाराय जायते॥७८.१०॥
तावद्यावन्न संयोगि जगदेतत् त्वदंशुभिः ।
ऋचस्ते सकला ह्येता यजूंष्येतानि चान्यतः॥७८.११॥
सकलानि च सामानि निपतन्ति त्वदड्गतः ।
ऋङ्मयस्त्वं जगन्नाथ ! त्वमेव च यजुर्मयः॥७८.१२॥
यतः साममयश्चैव ततो नाथ ! त्रयीमयः ।
त्वमेव ब्रह्मणो रूपं परञ्चापरमेव च॥७८.१३॥
मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः ।
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।
प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु॥७८.१४॥
मार्कण्डेय उवाच
एवं संस्तूयमानस्तु देवैर्देवर्षिभिस्तथा ।
मुमोच स्वं तदा तेजस्तेजसां राशिरव्ययः॥७८.१५॥
यत्तस्य ऋङ्मयं तेजो भविता तेन मेदिनी ।
यजुर्मयेनापि दिवं स्वर्गः साममयं रवेः॥७८.१६॥
शातितास्तेजसो भागा ये त्वष्ट्रा दश पञ्च च ।
त्वष्ट्रैव तेन शर्वस्य कृतं शूलं महात्मना॥७८.१७॥
चक्रं विष्णोर्वसूनाञ्च शङ्कवोऽथ सुदारुणाः ।
पावकस्य तथा शक्तिः शिबिका धनदस्य च॥७८.१८॥
अन्येषामसुरारीणामस्त्राण्युग्राणि यानि वै ।
यक्षविद्याधराणाञ्च तानि चक्रे स विश्वकृत्॥७८.१९॥
ततश्च षोडशं भागं बिभर्ति भगवान् विभुः ।
तत्तेजः पञ्चदशधा शातितं विश्वकर्मणा॥७८.२०॥
ततोऽश्वरूपधृग्भानुरुत्तरानगमत् कुरून् ।
तदृशे तत्र संज्ञाञ्च वडवारूपधारिणीम्॥७८.२१॥
सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया ।
जगाम संमुखं तस्य पृष्ठरक्षणतत्परा॥७८.२२॥
ततश्च नासिकायोगं तयोस्तत्र समेतयोः ।
नासत्यदस्त्रौ तनयावश्वीवक्त्रविनिर्गतौ॥७८.२३॥
रेतसोऽन्ते च रेवन्तः खड्गी चर्मो तनुत्रधृक् ।
अश्वारूढः समुद्भूतो बाणतूणसमन्वितः॥७८.२४॥
ततः स्वरूपमतुलं दर्शयामास भानुमान् ।
तस्यैषा च समालोक्य स्वरूपं मुदमाददे॥७८.२५॥
स्वरूपधारिणीञ्चैमामानिनाय निजाश्रयम् ।
संज्ञां भार्यां प्रीतिमतीं भास्करो वारितस्करः॥७८.२६॥
ततः पूर्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ।
द्वितीयश्च यमः शापाद्धर्मदृष्टिरभूत् सुतः॥७८.२७॥
कृमयो मांसमादाय पादतोऽस्य महीतले ।
पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम्॥७८.२८॥
धर्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते ।
ततो नियोगं तं याम्ये चकार तिमिरापहः॥७८.२९॥
यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी ।
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना॥७८.३०॥
गुह्यकाधिपतित्वे च रेवन्तोऽपि नियोजितः ।
च्छायासंज्ञासुतानाञ्च नियोगः श्रुयतां मम॥७८.३१॥
पूर्वजस्य मनोस्तुल्यश्छायासंज्ञासुतोऽग्रजः ।
ततः सावर्णिकीं संज्ञामवाप तनयो रवेः॥७८.३२॥
भविष्यति मनुः सोऽपि बलिरिन्द्रो यदा तदा ।
शनैश्चरो ग्रहाणाञ्च मध्ये पित्रा नियोजितः॥७८.३३॥
तयोस्तृतीया या कन्या तपती नाम सा कुरुम् ।
नृपात् संवरणात् पुत्रमवाप मनुजेश्वरम्॥७८.३४॥
तस्य वैवस्वतस्याहं मनोः सप्तममन्तरम् ।
कथयामि सुतान् भूपानृषीन् देवान् सुराधिपम्॥७८.३५॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतोत्पत्तिर्नामाष्टसप्ततितमोऽध्यायः
ऊनाशीतितमोऽध्यायः- ७९
मार्कण्डेय उवाच
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
भृगवोऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः॥७९.१॥
आदित्या वसवो रुद्रा विज्ञेयाः कश्यपात्मजाः ।
साध्याश्च मरुतो विश्वे धर्मपुत्रगणास्त्रयः॥७९.२॥
भृगोस्तु भृगवो देवाः पुत्रा ह्यङ्गिरसः सुताः ।
एष सर्गश्च मारीचो विज्ञेयः साम्प्रताधिपः॥७९.३॥
ऊर्जस्वी नाम चैवेन्द्रो महात्मा यज्ञभागभुक् ।
अतीतानागता ये च वर्तन्ते साम्प्रतञ्च ये॥७९.४॥
सर्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः ।
सहस्राक्षाः कुलिशिनः सर्व एव पुरन्दराः॥७९.५॥
मघवन्तो वृषाः सर्वे शृङ्गिणो गजगामिनः ।
ते शतक्रतवः सर्वे भूताभिभवतेजसः॥७९.६॥
धर्माद्यैः कारणैः सुद्धैराधिपत्यगुणान्विताः ।
भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्विज॥७९.७॥
भूर्लोकोऽयं स्मृता भूमिरन्तरिक्षं दिवः स्मृतम् ।
दिव्याख्याश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते॥७९.८॥
अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानृषिः ।
गौतमश्च भरद्वाजौ विश्वामित्रोऽथ कौशिकः॥७९.९॥
तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
जमदग्निस्तु सप्तैते मुनयोऽत्र नथान्तरे॥७९.१०॥
इक्ष्वाकुर्नाभगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभागारिष्ट एव च॥७९.११॥
करूषश्च पृषध्रश्च वसुमान् लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्राः प्रकीर्तिताः॥७९.१२॥
वैवस्वतमिदं ब्रह्मन् ! कथितन्ते मयान्तरम् ।
अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम ।
मुच्यते पातकैः सर्वैः पुण्यञ्च महदश्नते॥७९.१३॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतकीर्तनं नामैकोनाशीतितमोऽध्यायः
अशीतितमोऽध्यायः- ८०
क्रौष्टुकिरुवाच
स्वायम्भुवाद्याः कथिताः सप्तैते मनवो मम ।
तदन्तरेषु ये देवा राजानो मुनयस्तथा॥८०.१॥
अस्मिन् कल्पे सप्त येऽन्ये भविष्यन्ति महामुने ।
मनवस्तान् समाचक्ष्व ये च देवादयश्च ये॥८०.२॥
मार्कण्डेय उवाच
कथितस्तव सावर्णिश्छायासंज्ञासुतश्च यः ।
पूर्वजस्य मनोस्तुल्यः स मनुर्भविताष्टमः॥८०.३॥
रामो व्यासो गालवश्च दीप्तिमान् कृप एव च ।
ऋष्यशृङ्गस्तथा द्रोणस्तत्र सप्तर्षयोऽभवन्॥८०.४॥
सुतपाश्चामिताभाश्च मुख्याश्चैव त्रिधा सुराः ।
विंशकः कथिताश्चैषां त्रयाणां त्रिगुणो गणः॥८०.५॥
तपस्तप्तश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ।
प्रभासो दयितो धर्मस्तेजोरश्मिश्चिरक्रतुः॥८०.६॥
इत्यादिकस्तु सुतपा देवानां विंशको गणः ।
प्रभुर्विभुर्विभासाद्यस्तथान्यो विंशको गणः॥८०.७॥
सुराणाममिताभानां तृतीयमपि मे शृणु ।
दमो दान्तो ऋतः सोमो वित्ताद्याश्चैव विंशतिः॥८०.८॥
मुख्या ह्येते समाख्याता देवा मन्वन्तराधिपाः ।
मारीचस्यैव ते पुत्राः कश्यपस्य प्रजापतेः॥८०.९॥
भविष्याश्च भविष्यन्ति सावर्णस्यान्तरे मनोः ।
तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने॥८०.१०॥
पाताल आस्ते योऽद्यापि दैत्यः समयबन्धनः ।
विरजाश्चार्ववीरश्च निर्मोहः सत्यवाक् कृतिः ।
विष्ण्वाद्याश्चैव तनयाः सावर्णस्य मनोर्नृपाः॥८०.११॥
इति श्रीमार्कण्डेयपुराणेऽशीतितमोऽध्यायः
</span></poem>
dicz37sb1enyug1b12sgdpc9q4r3ydy
343503
343502
2022-08-16T03:44:13Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">
एकसप्ततितमोऽध्यायः- ७१
मार्कण्डेय उवाच
तां प्रेषयित्वा राजापि स्वभर्तृगृहमङ्गनाम् ।
चिन्तयामास निः श्वस्य किमत्र सुकतं भवेत्॥७१.१॥
अनर्घयोग्यता कष्टं स मामाह महामनाः ।
वैकल्यं विप्रमुद्दिश्य तथाहायं निशाचरः॥७१.२॥
सोऽहं कथं करिष्यामि त्यक्ता पत्नी मया हि सा ।
अथवा ज्ञानदृष्टिं तं पृच्छामि मुनिसत्तमम्॥७१.३॥
सञ्चिन्त्येत्थं स भूपालः समारुह्य च तं रथम् ।
ययौ यत्र स धर्मात्मा त्रिकालज्ञो महामिनिः॥७१.४॥
अवरुह्य रथात् सोऽथ तं समेत्य प्रणम्य च ।
यथावृत्तं समाचख्यौ राक्षसेन समागमम्॥७१.५॥
ब्राह्मण्या दर्शनञ्चैव दौः शील्यापगमं तथा ।
प्रेषणं भर्तृगेहे च कार्यमागमने च यत्॥७१.६॥
ऋषिरुवाच
ज्ञातमेतन्मया पूर्वं यत् कृतन्ते नराधिप ।
कार्यमागमने चैव मत्समीपे तवाखिलम्॥७१.७॥
पृच्छ मामिह किं कार्यं मयेत्युद्विग्नमानसः ।
त्वय्यागते महीपाल ! शृणु कार्यञ्च यत्त्वया॥७१.८॥
पत्नी धर्मार्थकामानां कारणं प्रबलं नृणाम् ।
विशेषतश्च धर्मस्य सन्त्यक्तस्त्यजता हि ताम्॥७१.९॥
अपत्नीको नरो भूप ! न योग्यो निजकर्मणाम् ।
ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽपि वा नृप॥७१.१०॥
त्यजता भवता पत्नीं न शोभनमनुष्ठितम् ।
अत्याज्यो हि यथा भर्ता स्त्रीणां भर्या तथा नृणाम्॥७१.११॥
राजोवाच
भगवन् ! किं करोम्येष विपाको मम कर्मणाम् ।
नानुकूलानुकूलस्य यस्मात्त्यक्ता ततो मया॥७१.१२॥
यद्यत्करोति तत् क्षान्तं दह्यमानेन चेतसा ।
भगवंस्तद्वियोगार्तिबिभीतेनान्तरात्मना॥७१.१३॥
साम्प्रतं तु वने त्यक्ता न वेद्मि क्व नु सा गता ।
भक्षिता वापि विपिने सिंहव्याघ्रनिशाचरैः॥७१.१४॥
ऋषीरुवाच
न भक्षिता सा भूपाल ! सिहव्याघ्रनिशाचरैः ।
सा त्वविप्लुतचारित्रा साम्प्रतन्तु रसातले॥७१.१५॥
राजोवाच
सा नीता केन पातालमास्ते सादूषिता कथम् ।
अत्यद्भुतमिदं ब्रह्मन् ! यथावद्वक्तुमर्हसि॥७१.१६॥
ऋषिरुवाच
पाताले नागराजोऽस्ति प्रख्यातश्च कपोतकः ।
तेन दृष्टा त्वया त्यक्ता भ्रममाणा महावने॥७१.१७॥
सा रूपशालिनी तेन सानुरागेण पार्थिव ।
वेदितार्थेन पातालं नीता सा युवती तदा॥७१.१८॥
ततस्तस्य सुता सुभ्रूर्नन्दा नाम महीपते ।
भार्या मनोरमा चास्य नागराजस्य धीमतः॥७१.१९॥
तया मातुः सपत्नीयं सा भवित्रीति शोभना ।
दृष्टा स्वगेहं सा नीता गुप्ता चान्तः पुरे शुभा॥७१.२०॥
यदा तु याचिता नन्दा न ददाति नृपोत्तरम् ।
मूका भविष्यसीत्याह तदा तां तनयां पिता॥७१.२१॥
एवं शप्ता सुता तेन सा चास्ते तत्र भूपते ।
नीता तेनोरगेन्द्रेण धृता तत्सुतया सती॥७१.२२॥
मार्कण्डेय उवाच
ततो राजा परं हर्षमवाप्य तमपृच्छत ।
द्विजवर्यं स्वदौर्भाग्यकारणं दयितां प्रति॥७१.२३॥
राजोवाच
भगवन् ! सर्वलोकस्य मयि प्रीतिरनुत्तमा ।
किन्नु तत्कारणं येन स्वपत्नी नातिवत्सला॥७१.२४॥
मम चासावतीवेष्टा प्राणेभ्योऽपि महामुने ।
सा च मां प्रति दुः शीला ब्रूहि यत्कारणं द्विज॥७१.२५॥
ऋषीरुवाच
पाणिग्रहणकाले त्वं सूर्यभौमशनैश्चरैः ।
शुक्रवाचस्पतिभ्याञ्च तव भार्यावलोकिता॥७१.२६॥
तन्मुहूर्तेऽभवच्चन्द्रस्तस्याः सोमसुतस्तथा ।
परस्परविपक्षौ तौ ततः पार्थिव ! ते भृशम्॥७१.२७॥
तद्गच्छ त्वं स्वधर्मेण परिपालय मेदिनीम् ।
पत्नीसहायः सर्वाश्च कुरु धर्मवतीः क्रियाः॥७१.२८॥
मार्कण्डेय उवाच
इत्युक्ते प्रणिपत्यैनमारुह्य स्यन्दनं ततः ।
उत्तमः पृथिवीपाल आजगाम निजं पुरम्॥७१.२९॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे एकसप्ततितमोऽध्यायः
द्विसप्ततितमोऽध्यायः- ७२
मार्कण्डेय उवाच
ततः स्वनगरं प्राप्य तं ददर्श द्विजं नृपः ।
समेतं भार्यया चैव शीलवत्या मुदान्वितम्॥७२.१॥
ब्राह्मण उवाच
राजवर्य ! कृतार्थोऽस्मि यतो धर्मो हि रक्षितः ।
धर्मज्ञनेह भवता भार्यामानयता मम॥७२.२॥
राजोवाच
कृतार्थस्त्वं द्विजश्रेष्ठ ! निजधर्मानुपालनात् ।
वयं सङ्कटिनो विप्र ! येषां पत्नी न वेश्मनि॥७२.३॥
ब्राह्मण उवाच
नरेन्द्र ! सा हि विपिने भक्षिता श्वनापदैर्यदि ।
अलन्तया किमन्यस्या न पाणिर्गृह्यते त्वया ।
क्रोधस्य वशमागम्य धर्मो न रक्षितस्त्वया॥७२.४॥
राजोवाच
न भक्षिता मे दयिता श्वापदैः सा हि जीवति ।
अविदूषितचारित्रा कथमेतत्करोम्यहम्॥७२.५॥
ब्राह्मण उवाच
यदि जीवति ते भार्या न चैव व्यभिचारिणी ।
तदपत्नीकताजन्म किं पापं क्रियते त्वया॥७२.६॥
राजोवाच
आनीतापि हि सा विप्र ! प्रतिकूला सदैव मे ।
दुः खाय न सुखायालं तस्या मैत्री न वै मयि ।
तथा त्वं कुरु यत्नं मे यथा सा वशगामिनी॥७२.७॥
ब्राह्मण उवाच
तव संप्रीतये तस्या वरेष्टिरुपकारिणी ।
क्रियते मित्रकामैर्या मित्रविन्दां करोमि ताम्॥७२.८॥
अप्रीतयोः प्रीतिकरो सा हि संजननी परम् ।
भार्यापत्योर्मनुष्येन्द्र ! तान्तवेष्टिं करोम्यहम्॥७२.९॥
यत्र तिष्ठति सा सुभ्रूस्तव भार्या महीपते ।
तस्मादानोयतां सा ते परां प्रीतिमुपैष्यति॥७२.१०॥
मार्कण्डेय उवाच
इत्युक्तः स तु सम्भारानशेषानवनीपतिः ।
आनिनाय चकारेष्टिं स च तां द्विजसत्तमः॥७२.११॥
सप्तकृत्वः स तु तदा चकारेष्टिं पुनः पुनः ।
तस्य राज्ञो द्विजश्रेष्ठो भार्यासम्पादनाय वै॥७२.१२॥
यदारोपितमैत्रीन्ताममन्यत महामुनिः ।
स्वभर्तरि तदा विप्रस्तमुवाच नराधिपम्॥७२.१३॥
आनीयतां नरश्रेष्ठ ! या तवेष्टात्मनोऽन्तिकम् ।
भुङ्क्ष्व भोगांस्तया सार्धं यज यज्ञांस्तथादृतः॥७२.१४॥
मार्कण्डेय उवाच
इत्युक्तस्तेन विप्रेण भूपालो विस्मितस्तदा ।
सस्मार तं महावीर्यं सत्यसन्धं निशाचरम्॥७२.१५॥
स्मृतस्तेन तदा सद्यः समुपेत्य नराधिपम् ।
किं करोमीति सोऽप्याह प्रणिपत्य महामुने॥७२.१६॥
ततस्तेन नरेन्द्रेण विस्तरेण निवेदिते ।
गत्वा पातालमादाय राजपत्नीमुपाययौ॥७२.१७॥
आनीता चातिहार्देन सा ददर्श तदा पतिम् ।
उवाच च प्रसीदेति भूयोभूयो मुदान्विता॥७२.१८॥
ततः स राजा रभसा परिष्वज्याह मानिनीम् ।
प्रिये ! प्रसन्न एवाहं भूयोऽप्येवं ब्रवीषि किम्॥७२.१९॥
पत्न्युवाच
यदि प्रिसादप्रवणं नरेन्द्र ! मयि ते मनः ।
तदेतदभियाचे त्वां तत् कुरुष्व ममार्हणम्॥७२.२०॥
राजोवाच
निः शङ्कं ब्रूहि मत्तो यद्भवात्या किञ्चिदीप्सितम् ।
तदलभ्यं न ते भीरु ! तवायत्तोऽस्मि नान्यथा॥७२.२१॥
पत्न्युवाच
मदर्थं तेन नागेन सुता शप्ता सखी मम ।
मूका भविष्यसीत्याह सा च मूकत्वमागता॥७२.२२॥
तस्याः प्रतिक्रियां प्रीत्या मम शक्नोति चेद्भवान् ।
वाग्विघातप्रशान्त्यर्थं ततः किं न कृतं मम॥७२.२३॥
मार्कण्डेय उवाच
ततः स राजा तं विप्रमाहास्मिन् कीदृशी क्रिया ।
तन्मूकतापनोदाय स च तं प्राह पार्थिवम्॥७२.२४॥
ब्राह्मण उवाच
भूप ! सारस्वतीमिष्टिं करोमि वचनात्तव ।
पत्नी तवेयमानृण्यं यातु तद्वाक्प्रवर्तनात्॥७२.२५॥
मार्कण्डेय उवाच
इष्टिं सारस्वतीं चक्रे तदर्थं स द्विजोत्तमः ।
सारस्वतानि सूक्तानि जजाप च समाहितः॥७२.२६॥
ततः प्रवृत्तवाक्यान्तां गर्गः प्राह रसातले ।
उपकारः सखीभर्त्रा कृतोऽयमतिदुष्करः॥७२.२७॥
इत्थं ज्ञानं समासाद्य नन्दा शीघ्रगतिः पुरम् ।
ततो राज्ञीं परिष्वज्य स्वसखीमुरगात्मजा॥७२.२८॥
तञ्च संस्तूय भूपालं कल्याणोक्त्या पुनः पुनः ।
उवाच मधुरं नागी कृतासनपरिग्रहा॥७२.२९॥
उपकारः कृतो वीर ! भवता यो ममाधुना ।
तेनास्म्याकृष्टहृदया यद्ब्रवीमि शृणुष्व तत्॥७२.३०॥
तव पुत्रो महावीर्यो भविष्यति नराधिप ।
तस्माप्रतिहतं चक्रमस्यां भुवि भविष्यति॥७२.३१॥
सर्वार्थशास्त्रतत्त्वज्ञो धर्मानुष्ठानतत्परः ।
मन्वन्तरेश्वरो धीमान् ! भविष्यति स वै मनुः॥७२.३२॥
मार्कण्डेय उवाच
इति दत्वा वरं तस्मै नागराजसुता ततः ।
सखीं तां संपरिष्वज्य पातालमगमन्मुने॥७२.३३॥
तत्र तस्य तया सार्धं रमतः पृथिवीपतेः ।
जगाम कालः सुमहान् प्रजाः पालयतस्तथा॥७२.३४॥
ततः स तस्यान्तनयो जज्ञे राज्ञो महात्मनः ।
पौर्णमास्यां यथा कान्तश्चन्द्रः संपूर्णमण्डलः॥७२.३५॥
तस्मिन् जाते मुदं प्रापुः प्रजाः सर्वा महात्मनि ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च॥७२.३६॥
तस्य दृष्ट्वा वपुः कान्तं भविष्यं शीलमेव च ।
औत्तमश्चेति मुनयो नाम चक्रुः समागताः॥७२.३७॥
जातोऽयमुत्तमे वंशे तत्र काले तथोत्तमे ।
उत्तमावयवस्तेन औत्तमोऽयं भविष्यति॥७२.३८॥
मार्कण्डेय उवाच
उत्तमस्य सुतः सोऽथ नाम्ना ख्यातस्तथौत्तमः ।
मनुरासीत्तत्प्रभावो भागुरे श्रूयतां मम॥७२.३९॥
उत्तमाख्यानमखिलं जन्म चैवोत्तमस्य च ।
नित्यं शृणोति विद्वेषं स कदाचिन्न गच्छति॥७२.४०॥
इष्टैर्दारैस्तथा पुत्रैर्बन्धुभिर्वा कदाचन ।
वियोगो नास्य भविता शृण्वतः पठतोऽपि वा॥७२.४१॥
तस्य मन्वन्तरं ब्रह्मन् ! वदतो मे निशामय ।
श्रूयतां तत्र यश्चेन्द्रो ये च देवास्तथर्षयः॥७२.४२॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे द्विसप्ततितमोऽध्यायः
त्रिसप्ततितमोऽध्यायः- ७३
मार्कण्डेय उवाच
मन्वन्तरे तृतीयेऽस्मिन् औत्तमस्य प्रजापतेः ।
देवानिन्द्रमृषीन् भूपान् निबोध गदतो मम॥७३.१॥
स्वधामानस्तथा देवा यथानामानुकारिणः ।
सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा गणः॥७३.२॥
तृतीये तु गणे देवाः शिवाख्या मुनिसत्तम ।
शिवाः स्वरूपतस्ते तु श्रुताः पापप्रणाशनाः॥७३.३॥
प्रतर्दनाख्यश्च गणो देवानां मुनिसत्तम ।
चतुर्थस्तत्र कथित औत्तमस्यान्तरे मनोः॥७३.४॥
वशवर्तिनः पञ्चमेऽपि देवास्तत्र गणे द्विज ।
यथाख्यातस्वरूपास्तु सर्व एव महामुने॥७३.५॥
एते देवगणाः पञ्च स्मृता यज्ञभुजस्तथा ।
मन्वन्तरे मनुश्रेष्ठे सर्वे द्वादशका गणाः॥७३.६॥
तेषामिन्द्रो महाभागस्त्रैलोक्ये स गुरुर्भवेत् ।
शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः॥७३.७॥
यस्योपसर्गनाशाय नामाक्षरविभूषिता ।
अद्यापि मानवैर्गाथा गीयते तु महीतले॥७३.८॥
शुशान्तिर्देवराट् कान्तः शुशान्तिं स प्रयच्छति ।
सहितः शिवसत्याद्यैस्तथैव वशवर्तिभिः॥७३.९॥
अजः परशुचिर्दिव्यो महाबलपराक्रमः ।
पुत्रस्तस्य मनोरासन् विख्यातास्त्रिदशोपमाः॥७३.१०॥
तत्सूतिसम्भवैर्भूमिः पालिताभून्नरेश्वरैः ।
यावन्मन्वन्तर तस्य मनोरुत्तमतेजसः॥७३.११॥
चतुर्युगानां संख्याता साधिका ह्येकसप्ततिः ।
कृतत्रेतादिसंज्ञानां यान्युक्तानि युगे मया॥७३.१२॥
स्वतेजसा हि तपसो वरिष्ठस्य महात्मनः ।
तनयाश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन्॥७३.१३॥
तृतीयमेतत्कथितं तव मन्वन्तरं मया ।
तामसस्य चतुर्थन्तु मनोरन्तरमुच्यते॥७३.१४॥
वियोनिजन्मनो यस्य यशसा द्योतितं जगत् ।
जन्म तस्य मनोर्ब्रह्मन् ! श्रुयतां गदतो मम॥७३.१५॥
अतीन्द्रियमशेषाणां मनूनाञ्चरितन्तथा ।
तथा जन्मापि विज्ञेयं प्रभावश्च महात्मनाम्॥७३.१६॥
इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे त्रिसप्ततितमोऽध्यायः
चतुः सप्ततितमोऽध्यायः- ७४
मार्कण्डेय उवाच
राजाभूद् विख्यातः स्वराष्ट्रो नाम वीर्यवान् ।
अनेकयज्ञकृत् प्राज्ञः संग्रामेष्वपराजितः॥७४.१॥
तस्यायुः सुमहत्प्रादात् मन्त्रिणाराधितो रविः ।
पत्नीनाञ्च शतन्तस्य धन्यानामभवद् द्विज॥७४.२॥
तस्य दीर्घायुषः पत्न्यो नातिदीर्घायुषो मुने ।
कालेन जग्मुर्निधनं भृत्यमन्त्रिजनास्तथा॥७४.३॥
स भार्याभिस्तथायुक्तो भृत्यैश्च सहजन्मभिः ।
उद्विग्नचेताः संप्राप वीर्यहानिमहर्निशम्॥७४.४॥
तं वीर्यहीनं निभृतैर्भृत्यैस्त्यक्तं सुदुः खितम् ।
अनन्तरो विमर्दाख्यो राज्याच्च्यावितवांस्तदा॥७४.५॥
राज्याच्च्युतः सोऽपि वनं गत्वा निर्विण्णमानसः ।
तपस्तेपे महाभागे वितस्तापुलिने स्थितः॥७४.६॥
ग्रीष्मे पञ्चतमा भूत्वा वर्षास्वभ्रंकषाशिकः ।
जलशायी च शिशिरे निराहारो यतव्रतः॥७४.७॥
ततस्तपस्यतस्तस्य प्रावृट्काले महाप्लवः ।
बभूवानुदिनं मेघैर्वर्षद्भिरनुसन्ततम्॥७४.८॥
न दिग्विज्ञायते पूर्वा दक्षिणा वा न पश्चिमा ।
नोत्तरा तमसा सर्वमनुलिप्तमिवाभवत्॥७४.९॥
ततोऽतिपूरेण नृपः स नद्याः प्रेरितस्तटम् ।
प्रार्थयन्नापि नावाप ह्रियमाणो महीपतिः॥७४.१०॥
अथ दूरे जलौघेन ह्रियमाणो महीपतिः ।
आससाद जले रौहीं स पुच्छे जगृहे च ताम्॥७४.११॥
तेन प्लवेन स ययावूह्यमानो महीतले ।
इतश्चेतश्चान्धकारे आससाद तटन्ततः॥७४.१२॥
विस्तारि पङ्कमत्यर्थं दुस्तरं स नृपस्तरन् ।
तथैव कृष्यमाणोऽन्यद्रम्यं वनमवाप सः॥७४.१३॥
तत्रान्धकारे सा रौही चकर्ष वसुधाधिपम् ।
पुच्छे लग्नं महाभागं कृशं धमनिसन्ततौ॥७४.१४॥
तस्याश्च स्पर्शसंभूतामवापमुदमुत्तमाम् ।
सोऽन्धकारे भ्रमन् भूयो मदनाकृष्टमानसः॥७४.१५॥
विज्ञाय सानुरागं तं पृष्ठस्पर्शनतत्परम् ।
नरेन्द्रं तद्वनस्यान्तः सा मृगी तमुवाच ह॥७४.१६॥
किं पृष्ठं वेपथुमता करेण स्पृशसे मम ।
अन्यथैवास्य कार्यस्य सञ्जाता नृपते गतिः॥७४.१७॥
नास्थाने वो मनो यातं नागम्याहं तवेश्वर ।
किन्तु त्वत्सङ्गमे विघ्नमेष लोलः करोति मे॥७४.१८॥
मार्कण्डेय उवाच
इति श्रुत्वा वचस्तस्या मृग्याश्च जगतीपतिः ।
जातकौतूहलो रौहीमिदं वचनमब्रवीत्॥७४.१९॥
का त्वं ब्रूहि मृगी वाक्यं कथं मानुषवद्वदेत् ।
कश्चैव लोलो यो विघ्नं त्वत्सङ्गे कुरुते मम॥७४.२०॥
मृग्युवाच
अहन्ते दयिता भूप ! प्रागासमुत्पलावती ।
भार्या शताग्रमहिषी दुहिता दृढधन्वनः॥७४.२१॥
राजोवाच
किन्तु यावत् कृतं कर्म येनेमां योनिमागता ।
पतिव्रता धर्मपरा सा चेत्थं कथमीदृशी॥७४.२२॥
मृग्युवाच
अहं पितृगृहे बाला सखीभिः सहिता वनम् ।
रन्तुं गता ददर्शैकं मृगं मृग्या समागतम्॥७४.२३॥
ततः समीपवर्तिन्या मया सा ताडिता मृगी ।
मया त्रस्ता गतान्यत्र क्रुद्धः प्राह ततो मृगः॥७४.२४॥
मूढे किमेवं मत्तासि धिक्ते दौःशील्यमीदृशम् ।
आधानकालो येनायं त्वया मे विफलीकृतः॥७४.२५॥
वाचं श्रुत्वा ततस्तस्य मानुषस्येव भाषतः ।
भीता तमब्रुवं कोऽसीत्येतां योनिमुपागतः॥७४.२६॥
ततः स प्राह पुत्रोऽहमृषेर्निर्वृतिचक्षुषः ।
सुतपा नाम मृग्यान्तु साभिलाषो मृगोऽभवम्॥७४.२७॥
इमाञ्चानुगतः प्रेम्णा वाञ्छितश्चानया वने ।
त्वया वियोजिता दुष्टे तस्माच्छापं ददामि ते॥७४.२८॥
मया चोक्तं तवाज्ञानादपराधः कृतो मुने ।
प्रसादं कुरु शापं मे न भवान् दातुमर्हति॥७४.२९॥
इत्युक्तः प्राह मां सोऽपि मुनिरित्थं महीपते ।
न प्रयच्छामि शापं ते यद्यात्मानं ददासि मे॥७४.३०॥
मया चोक्तं मृगी नाहं मृगरूपधरा वने ।
लप्स्यसेऽन्यां मृगीन्तावन्मयि भावो निवर्त्यताम्॥७४.३१॥
इत्युक्तः कोपरक्ताक्षः स प्राह स्फुरिताधरः ।
नाहं मृगी त्वयेत्युक्तं मृगी मूढे भविष्यसि॥७४.३२॥
ततो भृशं प्रव्यथिता प्रणम्य मुनिमब्रुवम् ।
स्वरूपस्थमतिक्रुद्धं प्रसीदेति पुनः पुनः॥७४.३३॥
बालानभिज्ञा वाक्यानां ततः प्रोक्तमिदं मया ।
पितर्यसति नारीभिर्व्रियते हि पतिः स्वयम्॥७४.३४॥
सति ताते कथञ्चाहं वृणोमि मुनिसत्तम ।
सापराधाथवा पादौ प्रसीदेश नमाम्यहम्॥७४.३५॥
प्रसीदेति प्रसीदेति प्रणताया महामते ।
इत्थं लालप्यमानायाः स प्राह मुनिपुङ्गवः॥७४.३६॥
न भवत्यन्यथा प्रोक्तं मम वाक्यं कदाचन ।
मृगी भविष्यसि मृता वनेऽस्मिन्नेव जन्मनि॥७४.३७॥
मृगत्वे च महाबाहुस्तव गर्भमुपैष्यति ।
लोलो नाम मुनेः पुत्रः सिद्धवीर्यस्य भामिनि॥७४.३८॥
जातिस्मरा भवित्री त्वं तस्मिन् गर्भमुपागते ।
स्मृतिं प्राप्य तथा वाचं मानुषीमीरयिष्यसि॥७४.३९॥
तस्मिन् जाते मृगीत्वात् त्वं विमुक्ता पतिनार्चिता ।
लोकानवाप्स्यसि प्राप्या ये न दुष्कृतकर्मभिः॥७४.४०॥
सोऽपि लोलो महावीर्यः पितृशत्रून् निपात्य वै ।
जित्वा वसुन्धरां कृत्स्त्रां भविष्यति ततो मनुः॥७४.४१॥
एवं शापमहं लब्ध्वा मृता तिर्यक्त्वमागता ।
त्वत्संस्पर्शाच्च गर्भोऽसौ संभूतो जठरे मम॥७४.४२॥
अतो ब्रवीमि नास्थाने तव यातं मनो मयि ।
न चाप्यगम्या गर्भस्थो लोलो विघ्नं करोत्यसौ॥७४.४३॥
मार्कण्डेय उवाच
एवमुक्तस्ततः सोऽपि राजा प्राप्य परां मुदम् ।
पुत्रो ममारीञ्जित्वेति पृथिव्यां भविता मनुः॥७४.४४॥
ततस्तं सुषुवे पुत्रं सा मृगी लक्षणान्वितम् ।
तस्मिन् जाते च भूतानि सर्वाणि प्रययुर्मुदम्॥७४.४५॥
विशेषतश्च राजासौ पुत्रे जाते महाबले ।
सा विमुक्ता मृगी शापात् प्राप लोकाननुत्तमान्॥७४.४६॥
ततस्तस्यर्षयः सर्वे समेत्य मुनिसत्तम ।
अवेक्ष्य भाविनीमृद्धिं नाम चक्रुर्महात्मनः॥७४.४७॥
तामसीं भजमानायां योनिं मातर्यजायत ।
तमसा चावृते लोके तामसोऽयं भविष्यति॥७४.४८॥
ततः स तामसस्तेन पित्रा संवर्धितो वने ।
जातबुद्धिरुवाचेदं पितरं मुनिसत्तम॥७४.४९॥
कस्त्वं तात कथं वाहं पुत्रो माता च का मम ।
किमर्थमागतश्च त्वमेतत् सत्यं ब्रवीहि मे॥७४.५०॥
मार्कण्डेय उवाच
ततः पिता यथावृत्तं स्वराज्यच्यावनादिकम् ।
तस्याचष्टे महाबहुः पुत्रस्य जगतीपतिः॥७४.५१॥
श्रुत्वा तत् सकलं सोऽपि समाराध्य च भास्करम् ।
अवाप दिव्यान्यस्त्राणि ससंहाराण्यशेषतः॥७४.५२॥
कृतास्त्रस्तानरीन् जित्वा पितुरानीय चान्तिकम् ।
अनुज्ञातान् मुनोचाथ तेन स्वं धर्ममास्थितः॥७४.५३॥
पितापि तस्य स्वान् लोकांस्तपोयज्ञसमार्जितान् ।
विसृष्टदेहः संप्राप्तो दृष्ट्वा पुत्रमुखं सुखम्॥७४.५४॥
जित्वा समस्तां पृथिवीं तामसाख्यः स पार्थिवः ।
तामसाख्यो मनुरभूत्तस्य मन्वन्तरं शृणु॥७४.५५॥
ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः ।
ये पुत्राश्च मनोस्तस्य पृथिवीपरिपालकाः॥७४.५६॥
सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा ।
एते देवगणास्तत्र सप्तविंशतिका मुने॥७४.५७॥
महाबलो महावीर्यः शतयज्ञोपलक्षितः ।
शिखिरिन्द्रस्तथा तेषां देवानामभवद्विभुः॥७४.५८॥
ज्योतिर्धर्मा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा ।
पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन्॥७४.५९॥
नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा ।
पुत्रास्तु तामसस्यासन् राजानः सुमहाबलाः॥७४.६०॥
इत्येतत्तामसं विप्र मन्वन्तरमुदाहृतम् ।
यः पठेत् शृणुयाद्वापि तमसा सन बाध्यते॥७४.६१॥
इति श्रीमार्कण्डेयपुराणेठतामसमन्वन्तरेऽ चतुः सप्ततितमोऽध्यायः.
पञ्चसप्ततितमोऽध्यायः- ७५
मार्कण्डेय उवाच
पञ्चमोऽपि मनुर्ब्रह्मन् रैवतो नाम विश्रुतः ।
तस्योत्पत्तिं विस्तरशः शृणुष्व कथयामि ते॥७५.१॥
ऋषिरासीन्महाभाग ऋतवागिति विश्रुतः ।
तस्यापुत्रस्य पुत्रोऽभूद्रेवत्यन्ते महात्मनः॥७५.२॥
स तस्य विधिवच्चक्रे जातकर्मादिकाः क्रियाः ।
तथोपनयनादींश्च स चाशीलोऽभवन्मुने॥७५.३॥
यतः प्रभृति जातोऽसौ ततः प्रभृति सोऽप्यृषिः ।
दीर्घरोगपरामर्शमवाप मुनिपुङ्गवः॥७५.४॥
माता तस्य परामार्ति कुष्ठरोगादिपीडिता ।
जगाम स पिता चास्य चिन्तयामास दुः खितः॥७५.५॥
किमेतदिति सोऽप्यस्य पुत्रोऽप्यत्यन्तदुर्मतिः ।
जग्राह भार्यामन्यस्य मुनिपुत्रस्य संमुखीम्॥७५.६॥
ततो विषण्णमनसा ऋतवागिदमुक्तवान् ।
अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता॥७५.७॥
कुपुत्रो हृदयायासं सर्वदा कुरुते पितुः ।
मातुश्च स्वर्गसंस्थांश्च स्वपितॄन् पातयत्यधः॥७५.८॥
सुहृदां नोपकाराय पितॄणाञ्च न तृप्तये ।
पित्रोर्दुः खाय धिग् जन्म तस्य दुष्कृतकर्मणः॥७५.९॥
धन्यास्ते तनया येषां सर्वलोकाभिसंमताः ।
परोपकारिणः शान्ताः साधुकर्मण्यनुव्रताः॥७५.१०॥
अनिर्वृतं तथा मन्दं परलोकपराङ्मुखम् ।
नरकाय न सद्गत्यै कुपुत्रालम्बि जन्मनः॥७५.११॥
करोति सुहृदां दैन्यमहितानां तथा मुदम् ।
अकाले च जरां पित्रोः कुपुत्रः कुरुते ध्रुवम्॥७५.१२॥
मार्कण्डेय उवाच
एवं सोऽत्यन्तदुष्टस्य पुत्रस्य चरितैर्मुनिः ।
दह्यमानमनोवृत्तिर्वृत्तं गर्गमपृच्छत॥७५.१३॥
ऋतवागुवाच
सुव्रतेन पुरा वेदा गृहीता विधिवन्मया ।
समप्य वेदान् विधिवत् कृतो दारपरिग्रहः॥७५.१४॥
सदारेण क्रियाः कार्याः श्रौताः स्मार्ता वषट्क्रियाः ।
न मे न्यूनाः कृताः काश्चिद्यावदद्य महामुने॥७५.१५॥
गर्भाधानविधानेन न काममनुरुध्यता ।
पुत्रार्थं जनितश्चायं पुन्नाम्नो बिभ्यता मुने॥७५.१६॥
सोऽयं किमात्मदोषेण मम दोषण वा मुने ।
अस्मद्दुः खवहो जातो दौः शील्याद् बन्धुशोकदः॥७५.१७॥
रेवत्यन्ते मुनिश्रेष्ठ ! जातोऽयं तनयस्तव ।
तेन दुः खाय ते दुष्टे काले यस्मादजायत॥७५.१८॥
न तेऽपचारो नैवास्य मातुर्नायं कुलस्य ते ।
तस्य दौः शील्यहेतुस्तु रेवत्यन्तमुपागतम्॥७५.१९॥
ऋतवागुवाच
यस्मान्ममैकपुत्रस्य रेवत्यन्तसमुद्भवम् ।
दौः शील्यमेतत् सा तस्मात् पततामाशु रेवती॥७५.२०॥
मार्कण्डेय उवाच
तेनैवं व्याहृते शापे रेवत्यृक्षं पपात ह ।
पश्यतः सर्वलोकस्य विस्मयाविष्टचेतसः॥७५.२१॥
रेवत्यृक्षञ्च पतितं कुमुदाद्रौ समन्ततः ।
भावयामास सहसा वनकन्दरनिर्झरम्॥७५.२२॥
कुमुदाद्रिश्च तत्पातात् ख्यातो रैवतकोऽभवत् ।
अतीव रम्यः सर्वस्यां पृथिव्यां पृथिवीधरः॥७५.२३॥
तस्यर्क्षस्य तु या कान्तिर्जाता पङ्कजिनी सरः ।
ततो जज्ञे तदा कन्या रूपेणातीव शोभना॥७५.२४॥
रेवतीकान्तिसम्भूतां तां दृष्ट्वा प्रमुचो मुनिः ।
तस्या नाम चकारेत्थं रेवती नाम भागुरे॥७५.२५॥
पोषयामास चैवैतां स्वाश्रमाभ्याससम्भवाम् ।
प्रमुचः स महाभागस्तस्मिन्नेव महाचले॥७५.२६॥
तान्तु यौवनिनीं दृष्ट्वा कान्यकां रूपशालिनीम् ।
स मुनिश्चिन्तमामास कोऽस्या भर्ता भवेदिति॥७५.२७॥
एवं चिन्तयतस्तस्य ययौ कालो महान् मुने ।
न चाससाद सदृशं वरं तस्या महामुनिः॥७५.२८॥
ततस्तस्या वरं प्रष्टुमग्निं स प्रमुचो मुनिः ।
विवेश वह्निशालां वै प्रष्टारं प्राह हव्यभुक्॥७५.२९॥
महाबलो महावीर्यः प्रियवाग् धर्मवत्सलः ।
दुर्गमो नाम भविता भर्ता ह्यस्य महीपतिः॥७५.३०॥
मार्कण्डेय उवाच
अनन्तरञ्च मृगयाप्रसङ्गेनागतो मुने ।
तस्याश्रमपदं धीमान् दुर्गमः स नराधिपः॥७५.३१॥
प्रियव्रतान्वयभवो महाबलपराक्रमः ।
पुत्रो विक्रमशीलस्य कालिन्दीजठरोद्भवः॥७५.३२॥
स प्रविश्याश्रमपदं तां तन्वीं जगतीपतिः ।
अपश्यमानस्तमृषिं प्रियेत्यामन्त्र्य पृष्टवान्॥७५.३३॥
राजोवाच
क्व गतो भगवानस्मादाश्रमान्मुनिपुङ्गवः ।
तं प्रणेतुमिहेच्छामि तत् त्वं प्रब्रूहि शोभने॥७५.३४॥
मार्कण्डेय उवाच
अग्निसालां गतो विप्रस्तच्छ्रुत्वा तस्य भाषितम् ।
प्रियेत्यामन्त्रणञ्चैव निश्चक्राम त्वरान्वितः॥७५.३५॥
स ददर्श महात्मानं राजानं दुर्गमं मुनिः ।
नरेन्द्रचिह्नसहितं प्रश्रयावनतं पुरः॥७५.३६॥
तस्मिन् दृष्टे ततः शिष्यमुवाच स तु गौतमम् ।
गौतमानीयतां शीघ्रमर्घोऽस्य जगतीपतेः॥७५.३७॥
एकस्तावदयं भूपश्चिरकालादुपागतः.
जामाता च विशेषेण योग्योर्ऽघस्य मतो मम॥७५.३८॥
मार्कण्डेय उवाच
ततः स चिन्तयामास राजा जामातृकारणम् ।
विवेद च न तन्मौनी जगृहेर्ऽघञ्च तं नृपः॥७५.३९॥
तमासनगतं विप्रो गृहीतार्घं महामुनिः ।
स्वागतं प्राह राजेन्द्रमपि ते कुशलं गृहे॥७५.४०॥
कोषे बलेऽथ मित्रेषु भृत्यामात्ये नरेश्वर ।
तथात्मनि महाबाहो यत्र सर्वं प्रतिष्ठितम्॥७५.४१॥
पत्नी च ते कुशलिनी यत एवानुतिष्ठति ।
पृच्छाम्यस्यास्ततो नाहं कुशलिन्योऽपरास्तव॥७५.४२॥
राजोवाच
त्वत्प्रसादादकुशलं न क्वचिन्मम सुव्रत ।
जातकौतूहलश्चास्मि मम भार्यात्र का मुने॥७५.४३॥
ऋषिरुवाच
रेवती सुमहाभागा त्रैलोक्यस्यापि सुन्दरी ।
तव भर्या वरारोहा तां त्वं राजन्न वेत्सि किम्॥७५.४४॥
राजोवाच
सुभद्रां शान्ततनयां कावेरीतनयां विभो ।
सुराष्ट्रजां सुजाताञ्च कदम्बाञ्च वरूथजाम्॥७५.४५॥
विपाठां नन्दिनीञ्चैव वेद्मि भार्यां गृहे द्विज ।
तिष्ठन्ति मे न भगवन् रेवतीं वेद्मि कान्वियम्॥७५.४६॥
ऋषिरुवाच
प्रियेति साम्प्रतं येयं त्वयोक्ता वरवर्णिनी ।
किं विस्मृतन्ते भूपाल ! श्लाघ्येयं गृहिणी तव॥७५.४७॥
राजोवाच
सत्यमुक्तं मया किन्तु भावो दुष्टो न मे मुने ।
नात्र कोपं भवान् कर्तुमर्हत्यस्मासु याचितः॥७५.४८॥
ऋषिरुवाच
तत्त्वं ब्रवीषि भूपाल ! न भावस्तव दूषितः ।
व्याजहार भवानेतद्वह्निना नृप चोदितः॥७५.४९॥
मया पृष्टो हुतवहः कोऽस्या भर्तेति पार्थिव ।
भविता तेन चाप्युक्तो भवानेवाद्य वै वरः॥७५.५०॥
तद्गृह्यतां मया दत्ता तुभ्यं कन्या नराधिप ।
प्रियेत्यामन्त्रिता चेयं विचारं कुरुषे कथम्॥७५.५१॥
मार्कण्डेय उवाच
ततोऽसावभवन्मौनी तेनोक्तः पृथिवीपतिः ।
ऋषिस्तथोद्यतः कर्तुं तस्या वैवाहिकं विधिम्॥७५.५२॥
तमुद्यतं सा पितरं विवाहाय महामुने ।
उवाच कन्या यत्किञ्चित् प्रश्रयावनतानना॥७५.५३॥
यदि मे प्रीतिमांस्तात प्रिसादं कर्तुमर्हसि ।
रेवत्यृक्षे विवाहं मे तत्करोतु प्रसादितः॥७५.५४॥
ऋषिरुवाच
रेवत्यृक्षं न वै भद्रे चन्द्रयोगि व्यवस्थितम् ।
अन्यानि सन्ति ऋक्षाणि सुभ्रु वैवाहिकानि ते॥७५.५५॥
कन्योवाच
तात तेन विना कालो विफलः प्रतिभाति मे ।
विवाहो विफले काले मद्विधायाः कथं भवेत्॥७५.५६॥
ऋषिरुवाच
ऋतवागिति विख्यातस्तपस्वी रेवतीं प्रति ।
चकार कोपं क्रुद्धेन तेनर्क्षं विनिपातितम्॥७५.५७॥
मया चास्मै प्रतिज्ञाता भर्येति मदिरेक्षणा ।
न चेच्छसि विवाहं त्वं सङ्कटं नः समागतम्॥७५.५८॥
कन्योवाच
ऋतवाक् स मुनिस्तात किमेवं तप्तवांस्तपः ।
न त्वया मम तातेन ब्रह्मबन्धोः सुतास्मि किम्॥७५.५९॥
ऋषिरुवाच
ब्रह्मबन्धोः सुता न त्वं बाले नैव तपस्विनः ।
सुता त्वं मम यो देवान् कर्तुमन्यान् समुत्सहे॥७५.६०॥
कन्योवाच
तपस्वी यदि मे तातस्तत्किमृक्षमिदं दिवि ।
समारोप्य विवाहो मे तदृक्षे क्रियते न तु॥७५.६१॥
ऋषिरुवाच
एवं भवतु भद्रन्ते भद्रे प्रीतिमती भव ।
आरोपयामीन्दुमार्गे रेवत्यृक्षं कृते तव॥७५.६२॥
मार्कण्डेय उवाच
ततस्तपः प्रभावेण रेवत्यृक्षं महामुनिः ।
यथापूर्वन्तथा चक्रे सोमयोगि द्विजोत्तम॥७५.६३॥
विवाहञ्चैव दुहितुर्विधिवद् मन्त्रयोगिनम् ।
निष्पाद्य प्रीतिमान् भूयो जामातारमथाब्रवीत्॥७५.६४॥
औद्वाहिकन्ते भूपाल कथ्यतां किं ददाम्यहम् ।
दुर्लभ्यमपि दास्यामि ममाप्रतिहतन्तपः॥७५.६५॥
राजोवाच
मनोः स्वयम्भुवस्याहमुत्पन्नः सन्ततौ मुने ।
मन्वन्तराधिपं पुत्रं त्वत्प्रसादाद् वृणोम्यहम्॥७५.६६॥
ऋषिरुवाच
भविष्यत्येष ते कामो मनुस्त्वत्तनयो महीम् ।
सकलां भोक्ष्यते भूप धर्मविच्च भविष्यति॥७५.६७॥
मार्कण्डेय उवाच
तामादाय ततो भूपः स्वमेव नगरं ययौ ।
तस्मादजायत सुतो रेवत्या रैवतो मनुः॥७५.६८॥
समेतः सकलैर्धर्मैर्मानवैरपराजितः ।
विज्ञाताखिलशास्त्रार्थो वेदविद्यार्थशास्त्रवित्॥७५.६९॥
तस्य मन्वन्तरे देवान् मुनिदेवेन्द्रपार्थिवान् ।
कथ्यमानान् मया ब्रह्मन् निबोध सुसमाहितः॥७५.७०॥
सुमेधसस्तत्र देवास्तथा भूपतयो द्विज ।
वैकुण्ठश्चामिताभश्च चतुर्दश चतुर्दश॥७५.७१॥
तेषां देवगणानान्तु चतुर्णामपि चेश्चरः ।
नाम्ना विभुरभूदिन्द्रः शतयज्ञोपलक्षकः॥७५.७२॥
हिरण्यलोमा वेदश्रीरूर्ध्वबाहुस्तथापरः ।
वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः॥७५.७३॥
वसिष्ठश्च महाभागो वेदवेदान्तपारगः ।
एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः॥७५.७४॥
बलबन्धुर्महावीर्यः सुयष्टव्यस्तथापरः ।
सत्यकाद्यास्तथैवासन् रैवतस्य मनोः सुताः॥७५.७५॥
रैवतान्तास्तु मनवः कथिता ये मया तव ।
स्वायम्भुवाश्रया ह्येते स्वारोचिषमृते मनुम्॥७५.७६॥
(य एषां शृणुयान्नित्यं पठेदाख्यानमुत्तमम् ।
विमुक्तः सर्वपापेभ्यो लोकं प्राप्नोत्यभीप्सितम्॥७५.७७॥
इति श्रीमार्कण्डेयपुराणे रैवतमन्वन्तरे पञ्चसप्ततितमोऽध्यायः
षट्सप्ततितमोऽध्यायः- ७६
मार्कण्डेय उवाच
इत्येतत् कथितं तुभ्यं पञ्च मन्वन्तरं तव ।
चाक्षुषस्य मनोः षष्ठं श्रूयतामिदमन्तरम्॥७६.१॥
अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।
चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज॥७६.२॥
जातं माता निजोत्सङ्गे स्थितमुल्लाप्य तं पुनः ।
परिष्वजति हार्देन पुनरुल्लापयत्यथ॥७६.३॥
जातिस्मरः स जातो वै मातुरुत्सङ्गमास्थितः ।
जहास तं तदा माता संक्रुद्धा वाक्यमब्रवीत्॥७६.४॥
भीतास्मि किमिदं वत्स ! हासो यद्वदने तव ।
अकालबोधः सञ्जातः कच्चित् पश्यसि शोभनम्॥७६.५॥
पुत्र उवाच
मामत्तुमिच्छति पुरो मार्जारी किम न पश्यसि ।
अन्तर्धानगता चेयं द्वितीया जातहारिणी॥७६.६॥
पुत्रप्रीत्या च भवती सहार्दा मामवेक्षती ।
उल्लाप्योल्लाप्य बहुशः परिष्वजति मां यतः॥७६.७॥
उद्भूतपुलका स्नेहसम्भवास्त्राविलेक्षणा ।
ततो ममागतो हासः शृणु चाप्यत्र कारणम्॥७६.८॥
स्वार्थे प्रसक्ता मार्जारी प्रसक्तं मामवेक्षते ।
तथान्तर्धानगा चैव द्वितीया जातहारिणी॥७६.९॥
स्वार्थाय स्निग्धहृदया यथैवैते ममोपरि ।
प्रवृत्ते स्वार्थमास्थाय तथैव प्रतिभासि मे॥७६.१०॥
किन्तु मदुपभोगाय मार्जारी जातहारिणी ।
त्वन्तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि॥७६.११॥
न मां जानासि कोऽप्येष न चैवापकृतं मया ।
सङ्गतं नातिकालीनं पञ्चसप्तदिनात्मकम्॥७६.१२॥
तथापि स्त्रिह्यसे सास्त्रा परिष्वजसि चाप्यति ।
तातेति वत्स ! भद्रेति निर्व्यलीकं ब्रवीषि माम्॥७६.१३॥
मातोवाच
न त्वाहमुपकारार्थं वत्स ! प्रीत्या परिष्वजे ।
न चेदेतद्भवत्प्रीत्यै परित्यक्तास्म्यहं त्वया॥७६.१४॥
स्वार्थो मया परित्यक्तो यस्त्वत्तो मे भविष्यति ।
इत्युक्त्वा सा तमुत्सृज्य निष्क्रान्ता सूतिकागृहात्॥७६.१५॥
जडाङ्गबाह्यकरणं शुद्धान्तः करणात्मकम् ।
जहार तं परित्यक्तं सा तदा जातहारिणी॥७६.१६॥
सा हृत्वा तं तदा बालं विक्रान्तस्य महीभृतः ।
प्रसूतपत्नीशयने न्यस्य तस्याददे सुतम्॥७६.१७॥
तमप्यन्यगृहे नीत्वा गृहीत्वा तस्य चात्मजम् ।
तृतीयं भक्षयामास सा क्रमाज्जातहारिणी॥७६.१८॥
हृत्वा हृत्वा तृतीयन्तु भक्षयत्यतिनिर्घृणा ।
करोत्यनुदिनं सा नु परिवर्तन्तथान्ययोः॥७६.१९॥
विक्रान्तोऽपि ततस्तस्य सुतस्यैव महीपतिः ।
कारयामास संस्कारान् राजन्यस्य भवन्ति ये॥७६.२०॥
आनन्देति च नामास्य पिता चक्रे विधानतः ।
मुदा परमया युक्तो विक्रान्तः स नराधिपः॥७६.२१॥
कृतोपनयनं तन्तु गुरुराह कुमारकम् ।
जनन्याः प्रागुपस्थानं क्रियताञ्चाभिवादनम्॥७६.२२॥
स गुरोस्तद्वचः श्रुत्वा विहस्यैवमथाब्रवीत् ।
वन्द्या मे कतमा माता जननी पालनी नु किम्॥७६.२३॥
गुरुरुवाच
न त्वियं ते महाभाग ! जनयित्री रुथात्मजा ।
विक्रान्तस्याग्रमहिषी हैमिनी नाम नामतः॥७६.२४॥
आनन्द उवाच
इयं जनित्री चैत्रस्य विशालग्रमवासिनः ।
विप्राग्र्यबोधपुत्रस्य योऽस्यां जातोऽन्यतो वचम्॥७६.२५॥
गुरुरुवाच
कुतस्त्वं कथयानन्द ! चैत्रः को वा त्वयोच्यते ।
सङ्कटं महदाभाति क्व जातोऽत्र ब्रवीषि किम्॥७६.२६॥
आनन्द उवाच
जातोऽहमवनीन्द्रस्य क्षत्रियस्य गृहे द्विज ।
तत्पत्न्यां गिरिभद्रायामाददे जातहारिणी॥७६.२७॥
तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा ।
बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः॥७६.२८॥
भक्षयामास च सुतं तस्य बोधद्विजन्मनः ।
स तत्र द्विजसंस्कारैः संस्कृतो हैमिनीसुतः॥७६.२९॥
वयमत्र महाभाग ! संस्कृता गुरुणा त्वया ।
मया तव वचः कार्यमुपैमि कतमां गुरो॥७६.३०॥
गुरुरुवाच
अतीव गहनं वत्स ! सङ्कटं महदागतम् ।
न वेद्मि किञ्चिन्मोहेन भ्रमन्तीव हि बुद्धयः॥७६.३१॥
आनन्द उवाच
मोहस्यावसरः कोऽत्र जगत्येवं व्यवस्थिते ।
कः कस्य पुत्रो विप्रर्षे ! को वा कस्य नु बान्धवः॥७६.३२॥
आरभ्य जन्मनो नॄणां सम्बन्धित्वमुपैति यः ।
अन्ये सम्बन्धिनो विप्र ! मृत्युना सन्निवर्तिताः॥७६.३३॥
अत्रापि जातस्य सतः सम्बन्धोयोऽस्य बान्धवैः ।
सोऽप्यस्तङ्गते देहे प्रयात्येषोऽखिलक्रमः॥७६.३४॥
अतो ब्रवीमि संसारे वसतः को न बान्धवः ।
को वापि सततं बन्धुः किं वो विभ्राम्यते मतिः॥७६.३५॥
पितृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि ।
मातृद्वयञ्च किञ्चित्रं यदन्यद् देहसम्भवे॥७६.३६॥
सोऽहं तपः करिष्यामि त्वया यो ह्यस्य भूपतेः ।
विशालग्रामतः पुत्रश्चैत्र आनीयतामिह॥७६.३७॥
मार्कण्डेय उवाच
ततः स विस्मितो राजा सभार्यः सह बन्धुभिः ।
तस्मान्निवर्त्य ममतामनुमेने वनाय तम्॥७६.३८॥
चैत्रमानीय तनयं राज्ययोग्यं चकार सः ।
संमान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः॥७६.३९॥
सोऽप्यानन्दस्तपस्तेपे बाल एव महावने ।
कर्मणां क्षुपणार्थाय विमुक्तेः परिपन्थिनाम्॥७६.४०॥
तपस्यन्तं ततस्तञ्च प्राह देवः प्रजापतिः ।
किमर्थं तप्यसे वत्स ! तपस्तीव्रं वदस्व तत्॥७६.४१॥
आनन्द उवाच
आत्मनः शुद्धिकामोऽहं करोमि भगवंस्तपः ।
बन्धाय मम कर्माणि यानि तत्क्षपणोन्मुखः॥७६.४२॥
ब्रह्मोवाच
क्षीणाधिकारो भवति मुक्तियोग्यो न कर्मवान् ।
सत्त्वाधिकारवान् मुक्तिमवाप्स्यति ततो भवान्॥७६.४३॥
भवता मनुना भाव्यं षष्ठेन व्रज तत् कुरु ।
अलन्ते तपसा तस्मिन् कृते मुक्तिमवाप्स्यसि॥७६.४४॥
मार्कण्डेय उवाच
इत्युक्तो ब्रह्मणा सोऽपि तथेत्युक्त्वा महामतिः ।
तत्कर्माभिमुखो यातस्तपसो विरराम ह॥७६.४५॥
चाक्षुषेत्याह तं ब्रह्मा तपसो विनिवर्तयन् ।
पूर्वनाम्ना बभूवाथ प्रख्यातश्चाक्षुषो मनुः॥७६.४६॥
उपयेमे विदर्भां स सुतामुग्रस्य भूभृतः ।
तस्याञ्चोत्पादयामास पुत्रान् प्रख्यातविक्रमान्॥७६.४७॥
तस्य मन्वन्तरेशस्य येऽन्तरे त्रिदशा द्विज ।
ये चर्षयस्तथैवेन्द्रो ये सुताश्चास्य तान् शृणु॥७६.४८॥
आप्या नाम सुरास्तत्र तेषामेकोऽष्टको गणः ।
प्रख्यातकर्मणां विप्र ! यज्ञे हव्यभुजामयम्॥७६.४९॥
प्रख्यातबलवीर्याणां प्रभामण्डलदुर्दृशाम् ।
द्वितीयश्च प्रसूताख्यो देवानामष्टको गणः॥७६.५०॥
तथैवाष्टक एवान्यो भव्याख्यो देवतागणः ।
चतुर्थश्च गणस्तत्र यूथगाख्यस्तथाष्टकः॥७६.५१॥
लेखसंज्ञास्तथैवान्ये तत्र मन्वन्तरे द्विज ।
पञ्चमे च गणे देवास्तत्संज्ञा ह्यमृताशिनः॥७६.५२॥
शतं क्रतूनामाहृत्य यस्तेषामधिपोऽभवत् ।
मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक्॥७६.५३॥
सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः॥७६.५४॥
ऊरु-पुरु-शतद्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन्॥७६.५५॥
एतत्ते कथितं षष्ठं मया मन्वन्तरं द्विज ।
चाक्षुषस्य तथा जन्म चरितञ्च महात्मनः॥७६.५६॥
साम्प्रतं वर्तते योऽयं नाम्ना वैवस्वतो मनुः ।
सप्तमीयेऽन्तरे तस्य देवाद्यास्तान् शृणुष्व मे॥७६.५७॥
य इदं कीर्तयेद् धीमान् चाक्षुषस्यान्तरं भुवि ।
शृणुते च लभेत् पुत्रानारोग्यसुखसम्पदम्॥७६.५८॥
इति श्रीमार्कण्डेयपुराणे षष्ठं मन्वन्तरं समाप्तम्,अध्यायः षट्सप्ततितमः
सप्तसप्ततितमोऽध्यायः- ७७
मार्कण्डेय उवाच
मार्तण्ड रस्यवेर्भार्या तनया विश्वकर्मणः ।
संज्ञा नाम महाभाग तस्यां भानुरजीजनत्॥७७.१॥
मनुं प्रख्यातयशसमनेकज्ञानपारगम् ।
विवस्वतः सुतो यस्मात्तस्माद्वैवस्वतस्तु सः॥७७.२॥
संज्ञा च रविणा दृष्टा निमीलयति लोचने ।
यतस्ततः सरोषोर्ऽकः संज्ञां निष्ठुरमब्रवीत्॥७७.३॥
मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् ।
तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम्॥७७.४॥
मार्कण्डेय उवाच
ततः सा चपलां दृष्टिं देवी चक्रे भयाकुला ।
विलोलितदृशं दृष्ट्वा पुनराह च तां रविः॥७७.५॥
यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वयाधुना ।
तस्माद्विलोलां तनयां नदीं त्वं प्रसविष्यसि॥७७.६॥
मार्कण्डेय उवाच
ततस्तस्यान्तु संजज्ञे भर्तृशापेन तेन वै ।
यमश्च यमुना चेयं प्रख्याता सुमहानदी॥७७.७॥
सापि संज्ञा रवेस्तेजः सेहे दुः खेन भामिनी ।
असहन्ती च सा तेजश्चिन्तयामास वै तदा॥७७.८॥
किङ्करोमि क्व गच्छामि क्व गतायाश्च निर्वृतिः ।
भवेन्मम कथं भर्ता कोपमर्कश्च नैष्यति॥७७.९॥
इति संचिन्त्य बहुधा प्रजापतिसुता तदा ।
बहु मेने महाभागा पितृसंश्रयमेव सा॥७७.१०॥
ततः पितृगृहे गन्तुं कृतबुद्धिर्यशस्विनी ।
छायामयीमात्मतनुं निर्ममे दयितां रवेः॥७७.११॥
ताञ्चोवाच त्वया वेश्मन्यत्र भानोर्यथा मया ।
तथा सम्यगपत्येषु वर्तितव्यं यथा रवौ॥७७.१२॥
पृष्टयापि न वाच्यन्ते तथैतद्गमनं मम ।
सैवास्मि नाम संज्ञेति वाच्यमेतत्सदा वचः॥७७.१३॥
छायसंज्ञोवाच
आकेशग्रहणाद् देवि ! आशापाच्च वचस्तव ।
करिष्ये कथयिष्यामि वृत्तन्तु शापकर्षणात्॥७७.१४॥
इत्युक्ता सा तदा देवी जगाम भवनं पितुः ।
ददर्श तत्र त्वष्टारं तपसा धूतकल्मषम्॥७७.१५॥
बहुमानाच्च तेनापि पूजिता विश्वकर्मणा ।
तस्थौ पितृगृहे सा तु कञ्चित्कालमनिन्दिता॥७७.१६॥
ततस्तां प्राह चार्वङ्गी पिता नातिचिरोषिताम् ।
स्तुत्वा च तनयां प्रेमबहुमानपुरः सरम्॥७७.१७॥
त्वान्तु मे पश्यतो वत्से दिनानि सुबहून्यपि ।
मुहूर्तार्धसमानि स्युः किन्तु धर्मो विलुप्यते॥७७.१८॥
बान्धवेषु चिरं वासो नारीणां न यशस्करः ।
मनोरथो बान्धवानां नार्या भर्तृगृहे स्थितिः॥७७.१९॥
सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण सङ्गता ।
पितृगेहे चिरं कालं वस्तुं नार्हसि पुत्रिके॥७७.२०॥
सा त्वं भर्तृगृहं गच्छ तुष्टोऽहं पूजितासि मे ।
पुनरागमनं कार्यं दर्शनाय शुभे मम॥७७.२१॥
मार्कण्डेय उवाच
इत्युक्ता सा तदा पित्रा तथेत्युक्त्वा च सा मुने ।
संपूजयित्वा पितरं जगामाथोत्तरान् कुरून्॥७७.२२॥
सूर्यतापमनिच्छन्ती तेजसस्तस्य बिभ्यती ।
तपश्चचार तत्रापि वडवारूपधारिणी॥७७.२३॥
संज्ञेयमिति मन्वानो द्वितीयायामहस्पतिः ।
जनयामास तनयौ कन्याञ्चैकां मनोरमाम्॥७७.२४॥
छायासंज्ञा त्वपत्येषु यथा स्वेष्वतिवत्सला ।
तथा न संज्ञाकन्यायां पुत्रयोश्चान्ववर्तत॥७७.२५॥
लालनाद्युपभोगेषु विशेषमनुवासरम् ।
मनुस्तत् क्षान्तवानस्य यमस्तस्या न चक्षमे॥७७.२६॥
ताडनाय च वै कोपात् पादस्तेन समुद्यतः ।
तस्याः पुनः क्षान्तिमता न तु देहे निपातितः॥७७.२७॥
ततः शशाप तं कोपाच्छायासंज्ञा यमं द्विज ।
किञ्चित् प्रस्फुरमाणौष्ठी विचलत्पाणिपल्लवा॥७७.२८॥
पितुः पत्नीममर्यादं यन्मां तर्जयसे पदा ।
भुवि तस्मादयं पदास्तवाद्यैव पतिष्यति॥७७.२९॥
मार्कण्डेय उवाच
इत्याकर्ण्य यमः शापं मात्रा दत्तं भयातुरः ।
अभ्येत्य पितरं प्राह प्रणिपातपुरः सरम्॥७७.३०॥
यम उवाच
तातैतन्महदाश्चर्यं न दृष्टमिति केनचित् ।
माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति॥७७.३१॥
यथा मनुर्ममाचष्टे नेयं मता तथा मम ।
विगुणेष्वपि पुत्रेषु न माता विगुणा भवेत्॥७७.३२॥
मार्कण्डेय उवाच
यमस्यैतद्वचः श्रुत्वा भगवांस्तिमिरापहः ।
छायासंज्ञां समाहूय पप्रच्छ क्व गतेति सा॥७७.३३॥
सा चाह तनया त्वष्टुरहं संज्ञा विभावसो ।
पत्नी तव त्वयापत्यान्येतानि जनितानि मे॥७७.३४॥
इत्थं विवस्वतः सा तु बहुशः पृच्छतो यदा ।
नाचचक्षे ततः क्रुद्धो भास्वांस्तां शप्तुमुद्यतः॥७७.३५॥
ततः सा कथयामास यथावृत्तं विवस्वतः ।
विदितार्थश्च भगवान् जगाम त्वष्टुरालयम्॥७७.३६॥
ततः स पूजयामास तदा त्रैलोक्यपूजितम् ।
भास्वन्तं परया भक्त्या निजगेहमुपागतम्॥७७.३७॥
संज्ञां पृष्टस्तदा तस्मै कथयामास विश्वकृत् ।
आगतैवेह मे वेश्म भवतः प्रेषितेति वै॥७७.३८॥
दिवाकरः समाधिस्थो वडवारूपधारिणीम् ।
तपश्चरन्तीं ददृशे उत्तरेषु कुरुष्वथ॥७७.३९॥
सौम्यमूर्तिः शुभाकारो मम भर्ता भवेदिति ।
अभिसन्धिञ्च तपसो बुबुधेऽस्या दिवाकरः॥७७.४०॥
शातनं तेजसो मेऽद्य क्रियतामिति भास्करः ।
तञ्चाह विश्वकर्माणं संज्ञायाः पितरं द्विज॥७७.४१॥
संवत्सरभ्रमेस्तस्य विश्वकर्मा करवेस्ततः ।
तेजसः शातनञ्चक्रे स्तूयमानश्च दैवतैः॥७७.४२॥
इति श्रीमार्कण्डेयपुराणे वैवस्वतमन्वन्तरे सप्तसप्ततितमोऽध्यायः
अष्टसप्ततितमोऽध्यायः- ७८
मार्कण्डेय उवाच
ततस्तं तुष्टुवुर्देवास्तथा देवर्षयो रविम् ।
वाग्भिरोड्यमशेषस्य त्रैलोक्यस्य समागताः॥७८.१॥
देवा ऊचुः
नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः ।
यजुः स्वरूपरूपाय साम्नान्धामवते नमः॥७८.२॥
ज्ञानैकधामभूताय निर्धूततमसे नमः ।
शुद्धज्योतिः स्वरूपाय विशुद्धायामलात्मने॥७८.३॥
वरिष्ठाय वरेण्याय परस्मै परमात्मने ।
नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये॥७८.४॥
इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः ।
शिष्यो भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि॥७८.५॥
न शून्यभूतैः श्रोतव्यमेतत्तु सफलं भवेत् ।
सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम्॥७८.६॥
नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे ।
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः॥७८.७॥
शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः ।
त्वं सर्वमेतद् भगवन् जगदुद्भ्रमता त्वया॥७८.८॥
भ्रमत्याविद्धमखिलं ब्रह्माण्डं सचराचरम् ।
त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि॥७८.९॥
क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता ।
होमदानादिको धर्मो नोपकाराय जायते॥७८.१०॥
तावद्यावन्न संयोगि जगदेतत् त्वदंशुभिः ।
ऋचस्ते सकला ह्येता यजूंष्येतानि चान्यतः॥७८.११॥
सकलानि च सामानि निपतन्ति त्वदड्गतः ।
ऋङ्मयस्त्वं जगन्नाथ ! त्वमेव च यजुर्मयः॥७८.१२॥
यतः साममयश्चैव ततो नाथ ! त्रयीमयः ।
त्वमेव ब्रह्मणो रूपं परञ्चापरमेव च॥७८.१३॥
मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः ।
निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।
प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु॥७८.१४॥
मार्कण्डेय उवाच
एवं संस्तूयमानस्तु देवैर्देवर्षिभिस्तथा ।
मुमोच स्वं तदा तेजस्तेजसां राशिरव्ययः॥७८.१५॥
यत्तस्य ऋङ्मयं तेजो भविता तेन मेदिनी ।
यजुर्मयेनापि दिवं स्वर्गः साममयं रवेः॥७८.१६॥
शातितास्तेजसो भागा ये त्वष्ट्रा दश पञ्च च ।
त्वष्ट्रैव तेन शर्वस्य कृतं शूलं महात्मना॥७८.१७॥
चक्रं विष्णोर्वसूनाञ्च शङ्कवोऽथ सुदारुणाः ।
पावकस्य तथा शक्तिः शिबिका धनदस्य च॥७८.१८॥
अन्येषामसुरारीणामस्त्राण्युग्राणि यानि वै ।
यक्षविद्याधराणाञ्च तानि चक्रे स विश्वकृत्॥७८.१९॥
ततश्च षोडशं भागं बिभर्ति भगवान् विभुः ।
तत्तेजः पञ्चदशधा शातितं विश्वकर्मणा॥७८.२०॥
ततोऽश्वरूपधृग्भानुरुत्तरानगमत् कुरून् ।
तदृशे तत्र संज्ञाञ्च वडवारूपधारिणीम्॥७८.२१॥
सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया ।
जगाम संमुखं तस्य पृष्ठरक्षणतत्परा॥७८.२२॥
ततश्च नासिकायोगं तयोस्तत्र समेतयोः ।
नासत्यदस्त्रौ तनयावश्वीवक्त्रविनिर्गतौ॥७८.२३॥
रेतसोऽन्ते च रेवन्तः खड्गी चर्मो तनुत्रधृक् ।
अश्वारूढः समुद्भूतो बाणतूणसमन्वितः॥७८.२४॥
ततः स्वरूपमतुलं दर्शयामास भानुमान् ।
तस्यैषा च समालोक्य स्वरूपं मुदमाददे॥७८.२५॥
स्वरूपधारिणीञ्चैमामानिनाय निजाश्रयम् ।
संज्ञां भार्यां प्रीतिमतीं भास्करो वारितस्करः॥७८.२६॥
ततः पूर्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः ।
द्वितीयश्च यमः शापाद्धर्मदृष्टिरभूत् सुतः॥७८.२७॥
कृमयो मांसमादाय पादतोऽस्य महीतले ।
पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम्॥७८.२८॥
धर्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते ।
ततो नियोगं तं याम्ये चकार तिमिरापहः॥७८.२९॥
यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी ।
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना॥७८.३०॥
गुह्यकाधिपतित्वे च रेवन्तोऽपि नियोजितः ।
च्छायासंज्ञासुतानाञ्च नियोगः श्रुयतां मम॥७८.३१॥
पूर्वजस्य मनोस्तुल्यश्छायासंज्ञासुतोऽग्रजः ।
ततः सावर्णिकीं संज्ञामवाप तनयो रवेः॥७८.३२॥
भविष्यति मनुः सोऽपि बलिरिन्द्रो यदा तदा ।
शनैश्चरो ग्रहाणाञ्च मध्ये पित्रा नियोजितः॥७८.३३॥
तयोस्तृतीया या कन्या तपती नाम सा कुरुम् ।
नृपात् संवरणात् पुत्रमवाप मनुजेश्वरम्॥७८.३४॥
तस्य वैवस्वतस्याहं मनोः सप्तममन्तरम् ।
कथयामि सुतान् भूपानृषीन् देवान् सुराधिपम्॥७८.३५॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतोत्पत्तिर्नामाष्टसप्ततितमोऽध्यायः
ऊनाशीतितमोऽध्यायः- ७९
मार्कण्डेय उवाच
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः ।
भृगवोऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः॥७९.१॥
आदित्या वसवो रुद्रा विज्ञेयाः कश्यपात्मजाः ।
साध्याश्च मरुतो विश्वे धर्मपुत्रगणास्त्रयः॥७९.२॥
भृगोस्तु भृगवो देवाः पुत्रा ह्यङ्गिरसः सुताः ।
एष सर्गश्च मारीचो विज्ञेयः साम्प्रताधिपः॥७९.३॥
ऊर्जस्वी नाम चैवेन्द्रो महात्मा यज्ञभागभुक् ।
अतीतानागता ये च वर्तन्ते साम्प्रतञ्च ये॥७९.४॥
सर्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः ।
सहस्राक्षाः कुलिशिनः सर्व एव पुरन्दराः॥७९.५॥
मघवन्तो वृषाः सर्वे शृङ्गिणो गजगामिनः ।
ते शतक्रतवः सर्वे भूताभिभवतेजसः॥७९.६॥
धर्माद्यैः कारणैः सुद्धैराधिपत्यगुणान्विताः ।
भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्विज॥७९.७॥
भूर्लोकोऽयं स्मृता भूमिरन्तरिक्षं दिवः स्मृतम् ।
दिव्याख्याश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते॥७९.८॥
अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानृषिः ।
गौतमश्च भरद्वाजौ विश्वामित्रोऽथ कौशिकः॥७९.९॥
तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
जमदग्निस्तु सप्तैते मुनयोऽत्र नथान्तरे॥७९.१०॥
इक्ष्वाकुर्नाभगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभागारिष्ट एव च॥७९.११॥
करूषश्च पृषध्रश्च वसुमान् लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्राः प्रकीर्तिताः॥७९.१२॥
वैवस्वतमिदं ब्रह्मन् ! कथितन्ते मयान्तरम् ।
अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम ।
मुच्यते पातकैः सर्वैः पुण्यञ्च महदश्नते॥७९.१३॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतकीर्तनं नामैकोनाशीतितमोऽध्यायः
अशीतितमोऽध्यायः- ८०
क्रौष्टुकिरुवाच
स्वायम्भुवाद्याः कथिताः सप्तैते मनवो मम ।
तदन्तरेषु ये देवा राजानो मुनयस्तथा॥८०.१॥
अस्मिन् कल्पे सप्त येऽन्ये भविष्यन्ति महामुने ।
मनवस्तान् समाचक्ष्व ये च देवादयश्च ये॥८०.२॥
मार्कण्डेय उवाच
कथितस्तव सावर्णिश्छायासंज्ञासुतश्च यः ।
पूर्वजस्य मनोस्तुल्यः स मनुर्भविताष्टमः॥८०.३॥
रामो व्यासो गालवश्च दीप्तिमान् कृप एव च ।
ऋष्यशृङ्गस्तथा द्रोणस्तत्र सप्तर्षयोऽभवन्॥८०.४॥
सुतपाश्चामिताभाश्च मुख्याश्चैव त्रिधा सुराः ।
विंशकः कथिताश्चैषां त्रयाणां त्रिगुणो गणः॥८०.५॥
तपस्तप्तश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः ।
प्रभासो दयितो धर्मस्तेजोरश्मिश्चिरक्रतुः॥८०.६॥
इत्यादिकस्तु सुतपा देवानां विंशको गणः ।
प्रभुर्विभुर्विभासाद्यस्तथान्यो विंशको गणः॥८०.७॥
सुराणाममिताभानां तृतीयमपि मे शृणु ।
दमो दान्तो ऋतः सोमो वित्ताद्याश्चैव विंशतिः॥८०.८॥
मुख्या ह्येते समाख्याता देवा मन्वन्तराधिपाः ।
मारीचस्यैव ते पुत्राः कश्यपस्य प्रजापतेः॥८०.९॥
भविष्याश्च भविष्यन्ति सावर्णस्यान्तरे मनोः ।
तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने॥८०.१०॥
पाताल आस्ते योऽद्यापि दैत्यः समयबन्धनः ।
विरजाश्चार्ववीरश्च निर्मोहः सत्यवाक् कृतिः ।
विष्ण्वाद्याश्चैव तनयाः सावर्णस्य मनोर्नृपाः॥८०.११॥
इति श्रीमार्कण्डेयपुराणेऽशीतितमोऽध्यायः
</span></poem>
3yu6qwlh450q818nz0f6r8upickztie
शुक्लयजुर्वेदः/अध्यायः १६
0
17671
343510
343343
2022-08-16T06:03:22Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = शुक्लयजुर्वेदः
| author =
| translator =
| section = अध्यायः १६
| previous = [[../अध्यायः १५|अध्यायः १५]]
| next = [[../अध्यायः १७|अध्यायः १७]]
| year =
| notes =
}}
[https://www.youtube.com/watch?v=PTeUguFlybY श्रव्य सञ्चिका १]
<poem><span style="font-size: 14pt; line-height: 200%">
अध्याय 16 रुद्र सूक्तम्
अग्निचयने रुद्रः
16.1
नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः ।
बाहुभ्याम् उत ते नमः ॥
16.2
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।
तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि ॥
16.3
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥
16.4
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना ऽ असत् ॥
16.5
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।
अहीꣳश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव ॥
16.6
असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः ।
ये चैनꣳ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाꣳ हेड ऽ ईमहे ॥
16.7
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः ॥
16.8
नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।
अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥
16.9
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।
याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप ॥
16.10
विज्यं धनुः कपर्दिनो विशल्यो वाणवाꣳ२ऽ उत ।
अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः ॥
16.11
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः ।
तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज ॥
16.12
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।
अथो य ऽइषुधिस् तवारे ऽ अस्मन् नि धेहि तम् ॥
16.13
अवतत्य धनुष् ट्वꣳ सहस्राक्ष शतेषुधे ।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥
16.14
नमस् त ऽ आयुधायानातताय धृष्णवे ।
उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥
16.15
मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् ।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः ॥
16.16
मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः ।
मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥
16.17
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥
16.18
नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥
16.19
नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥
16.20
नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥
16.21
नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाꣳसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥
16.22
नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमद्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः ॥
16.23
नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ॥
16.24
नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृꣳहतीभ्यश् च वो नमः ॥
16.25
नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ॥
16.26
नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः ॥
16.27
नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः ॥
16.28
नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥
16.29
नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥
16.30
नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च ॥
16.31
नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥
16.32
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥
16.33
नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च ॥
16.34
नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥
16.35
नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
16.36
नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥
16.37
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥
16.38
नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च ॥
16.39
नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च ॥
16.40
नमः शंगवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय ॥
16.41
नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥
16.42
नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥
16.43
नमः सिकत्याय च प्रवाह्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च ॥
16.44
नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ॥
16.45
नमः शुष्क्याय च हरित्याय च नमः पाꣳसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च ॥
16.46
नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः ॥
16.47
द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित ।
आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत् ॥
16.48
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम् ॥
16.49
या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।
शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥
16.50
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।
अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥
16.51
मीढुष्टम शिवतम शिवो नः सुमना भव ।
परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि ॥
16.52
विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः ।
यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥
16.53
सहस्राणि सहस्रशो बाह्वोस् तव हेतयः ।
तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥
16.54
असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.55
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.56
नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा ऽ उपश्रिताः ।
तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥
16.57
नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.58
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.59
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.60
ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.61
ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.62
ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.63
ये एतावन्तश् च भूयाꣳसश् च दिशो रुद्रा वितस्थिरे ।
तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
16.64
नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.65
नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
16.66
नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः ।
तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।
तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥
</span></poem>
{{ भाष्यम्(उवट-महीधर)|
<poem><span style="font-size: 14pt; line-height: 200%">षोडशोऽध्यायः।
तत्र [https://sa.wikisource.org/s/ecw प्रथमा।]
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नम॑: । बा॒हुभ्या॑मु॒त ते॒ नम॑: ।। १ ।।
उ० शतरुद्रियहोमः<ref>द्र.तै.सं. [https://sa.wikisource.org/s/1e29 ४.५.१]</ref> । 'अथातो यः शतरुद्रियं जुहोति' इत्युपक्रम्य ‘स एषोऽत्राग्निश्चितो बुभुक्षमाणो रुद्ररूपेणावतिष्ठते । तस्य तर्पणं देवैः कृतम् । द्वितीयं दर्शनम् । यद्वै शतरुद्रियं जुहोतीत्युपक्रम्य प्रजापतेर्विस्रस्तादित्यभिधाय मन्त्रार्थानुगुण्येन श्रुतिर्भवति । स एव शतशीर्षो रुद्रः समभवदिति । नमस्ते रुद्र मन्यवे रौद्रोऽध्यायः परमेष्ठिन आर्षं देवानां वा प्रजापतेर्वा आद्योऽनुवाकः षोडशभिर्ऋग्भिः । तत्र एको रुद्रो देवता एका गायत्री तिस्रोऽनुष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभौ द्वे जगत्यौ । नमोऽस्तु ते । हे रुद्र, ते तव संबन्धिने [https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%ae%e0%a4%a5-%e0%a4%ae%e0%a4%af/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%af%e0%a5%81/ मन्यवे] क्रोधाय । उत अपि च । ते तव संबन्धिने इषवे काण्डाय नमोऽस्तु । बाहुभ्याम् उत अपि ते तव संबन्धिभ्यां बाहुभ्यां नमोऽस्तु ॥ १ ॥
म० पञ्चदशे अध्याये चयनमन्त्रान् समाप्य षोडशे शतरुद्रियाख्यहोममन्त्रा उच्यन्ते । 'शतरुद्रियहोम उत्तरपक्षस्यापरस्याᳪं᳭ स्रक्त्यां परिश्रित्स्वर्कपर्णेनार्ककाष्ठेन शातयन्संततं जर्तिलमिश्रान् गवेधुकासक्तूनजाक्षीरमेके तिष्ठन्नुदङ्नमस्त इत्यध्यायेन त्र्यनुवाकान्ते स्वाहाकारो जानुमात्रे पञ्चान्ते च नाभिमात्रे प्राक् च प्रत्यवरोहेभ्यो मुखमात्रे प्रतिलोमं प्रत्यवरोहान् जुहोति प्रमाणेषु नमोऽस्त्विति प्रतिमन्त्रम्' ( का० १८ । १।१-५) । अस्यार्थः । हिरण्यशकलैरग्निप्रोक्षणानन्तरं शतरुद्रियसंज्ञो होमः तस्याहवनीये प्राप्तावपवादमाह । उत्तरपक्षपश्चिमकोणे याः परिश्रितो जङ्घामात्र्यादयः पूर्वं निखातास्तासु होमः । तत्र विधिः । जर्तिलैरारण्यतिलैर्मिश्रान् गवेधुकासक्तूनर्कपत्रेण जुहोति । किं कुर्वन् । अर्ककाष्ठेन संततं क्षारयन् परिश्रित्सु पातयन् अर्कपत्रं दक्षकरेणादायार्ककाष्ठं वामेनादाय तेन पातनीयम् । सक्तुस्थाने अजादुग्धमिति केचित् । उदङ्मुखो नमस्त इत्यध्यायेन । तत्रानुवाकत्रयान्ते 'अर्भकेभ्यश्च वो नमः' (क० २६ ) इत्यत्र जानुमात्रे परिश्रिति स्वाहाकारो विधेयः । पञ्चानुवाकान्ते 'सुधन्वने च' (क. ३६ ) इत्यत्र नाभिमात्रे परिश्रिति स्वाहाकारः । 'नमोऽस्तु रुद्रेभ्यः' (क० ६३) इति प्रत्यवरोहमन्त्राः तेभ्यः प्राक् मुखमात्रपरिश्रिति स्वाहाकारः । नमोऽस्त्विति कण्डिकात्रयेण प्रतिलोमं होमः। 'ये दिवि' (क० ६४ ) इति मुखमात्रे । 'येऽन्तरिक्षे (क० ६५ ) इति नाभिमात्रे । 'ये पृथिव्याम्' (क० ६६) इति जानुमात्रे । इति सूत्रार्थः । नमस्ते । षोडशर्चोऽनुवाकः एकरुद्रदेवत्यः आद्या गायत्री तिस्रोऽनुष्टुभः तिस्रः पङ्क्तयः सप्तानुष्टुभः द्वे जगत्यौ । अध्यायस्य परमेष्ठिदेवप्रजापतय ऋषयः । मा नः (क० १५-१६) इति द्वयोः कुत्सोऽपि ऋषिः । हे रुद्र, रुत् दुःखं द्रावयति रुद्रः । यद्वा 'रु गतौ' ये गत्यर्थास्ते ज्ञानार्थाः । रवणं रुत् ज्ञानं राति ददाति रुद्रः ज्ञानम् भावे क्विप् तुगागमः । रुत् ज्ञानप्रदः । यद्वा पापिनो नरान् दुःखभोगेन रोदयति रुद्रः । हे रुद्र, ते तव मन्यवे क्रोधाय नमः नमस्कारोऽस्तु । उतो अपिच ते तवेषवे वाणाय नमः । उतापि च ते तव बाहुभ्यां नमः । तव क्रोधबाणहस्ता अस्मदरिष्वेव प्रसरन्तु नास्मास्वित्यर्थः ॥ १॥
द्वितीया ।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ।। २ ।।
उ०. या ते तव हे रुद्र, शिवा शान्ता तनूः शरीरम् । अघोरा अविषमा। अपापकाशिनी पापमसुखं या प्रकाशयति सा पापकाशिनी पापप्रकाशिनी । न पापकाशिनी अपापकाशिनी । तया नः अस्मान् तन्वा शन्तमया सुखतमया सुखयितृतमया अतिशयेन सुखयित्र्या । गिरिशन्त गिरौ पर्वते कैलासाख्ये अवस्थितः शं सुखं तनोतीति गिरिशन्तः । यद्वा गिरि वाच्यवस्थितः सुखं तनोतीति । यद्वा गिरौ मेघेऽवस्थितो वृष्टिद्वारेण सुखं तनोतीति । तस्य संबोधनं हे गिरिशन्त । अभिचाकशीहि अभिपश्य । सुखयितुमिति शेषः । चाकशीतिः पश्यतिकर्मा ॥ २ ॥
म०. हे रुद्र, या ते तवेदृशी तनूः शरीरं हे गिरिशन्त, तया तन्वा नोऽस्मानभिचाकशीहि अभिपश्य । चाकशीतिः पश्यतिकर्मा ( नि० ३ । ११ । ८) । कीदृशी तनूः । शिवा शान्ता मङ्गलरूपा । यतोऽघोरा अविषमा सौम्या अतएवाऽपापकाशिनी पापमसुखं काशयति प्रकाशयति पापकाशिनी न पापकाशिनी अपापकाशिनी । या पुण्यफलमेव ददाति न पापफलमित्यर्थः । गिरौ कैलासे स्थितः शं सुखं प्राणिनां तनोति विस्तारयतीति गिरिशन्तः, गिरि वाचि स्थितः शं तनोतीति वा, गिरौ मेघे स्थितो वृष्टिद्वारेण शं तनोतीति वा, गिरौ शेते गिरिशः । अमति गच्छति जानातीत्यन्तः सर्वज्ञः । 'अम गतौ भजने शब्दे' कर्तरि क्तः । गिरिशश्वासावन्तश्च गिरिशन्तस्तत्संबुद्धिः । शकन्ध्वादित्वात्पररूपम् (पा० ६ । १ । ९४ ) कीदृश्या तन्वा । शन्तमया सुखतमया ॥२॥
तृतीया।
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑ᳪं᳭सी॒: पुरु॑षं॒ जग॑त् ।। ३ ।।
उ० यामिषुम् । याम् इषुं काण्डम् । हे गिरिशन्त गिरौ पर्वतेऽवस्थितः कैलासाख्ये सुखं तनोतीति गिरिशन्तः तस्य संबोधनं हे गिरिशन्त । हस्ते बिभर्षि धारयसि । अस्तवे असितुं क्षेप्तुमित्यर्थः । शिवां गिरित्र गिरौ कैलासेऽवस्थितः त्रायते भक्तानिति गिरित्रः तस्य संबोधनं हे गिरित्र । तां कुरु । किंच। माहिंसीः मावधीः पुरुषम् जगत् जङ्गमं च गवादि ॥ ३ ॥
म० हे गिरिशन्त, त्वं यामिषुं बाणं हस्ते बिभर्षि धारयसि । किं कर्तुम् । अस्तवे 'असु क्षेपणे' तुमर्थे तवेप्रत्ययः । असितुं शत्रून् क्षेप्तुमित्यर्थः । गिरित्र, गिरौ कैलासे स्थितो भूतानि त्रायत इति गिरित्रः तामिषुं शिवां कल्याणकारिणीं कुरु । किंच पुरुषं पुत्रपौत्रादिकं जगत् जङ्गममन्यदपि गवाश्वादिकं मा हिंसीः मा वधीः ॥ ३ ॥
चतुर्थी।
शि॒वेन॒ वच॑सा त्वा गिरि॒शाच्छा॑ वदामसि । यथा॑ न॒: सर्व॒मिज्जग॑दय॒क्ष्मᳪं᳭ सु॒मना॒ अस॑त् ।। ४ ।।
उ० शिवेन वचसा । शिवेन वचनेन त्वा त्वाम् । गिरिश गिरौ पर्वते कैलासाख्ये शेते इति गिरिशः तस्य संबोधनम् हे गिरिश । अच्छावदामसि । 'अच्छाभेराप्तुमिति शाकपूणिः' । 'इदन्तो मसि' । तथा अभिवदाम । यथा येन प्रकारेण नः अस्माकं सर्वम् इत् । इच्छब्द एवार्थे । सर्वमेव जगत् जङ्गमादि। अयक्ष्मम् । यक्ष्मा व्याधिः । व्याधिरहितम् सुमनाश्च शोभनमनस्कं च असत् भूयात् ॥ ४ ॥
म० गिरौ कैलासे शेते गिरिशः हे गिरिश, शिवेन वचसा मङ्गलेन स्तुतिरूपेण वचनेन त्वा अच्छ त्वां प्राप्तुं वयं वदामसि वदामः प्रार्थयामहे । 'अच्छाभेराप्तुमिति शाकपूणिः' (नि० ५। २८ ) संहितायां 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति दीर्घः । 'इदन्तो मसि' (पा. ७ । १ । ४६ )। किं वदाम इत्यत आह । नोऽस्माकं सर्वमित् सर्वमेव जगत् जङ्गमं नराः पश्वादि यथा येन प्रकारेण अयक्ष्मं नीरोगं सुमनाः शोभनमनस्कं च असत् भवति यथा कुर्विति शेषः । सुमनःशब्दे पुंस्त्वमार्षं जगद्विशेषणत्वात् । असदित्यत्र 'लेटोऽडाटौ' । (पा० ३ । ४ । ९४ ) इत्यट् इलोपः ॥ ४ ॥
पञ्चमी।
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अही॑ᳪं᳭श्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॒ऽध॒राची॒: परा॑ सुव ।। ५ ।।
उ० अध्यवोचत् । अधीत्युपरिभावमैश्वर्यं वा । अधिवदतु ब्रवीतु कंचित्स्वकीयं पुरुषम् भगवान् रुद्रः । अधिवक्ता ऐश्वर्येणैव यो वदितुं जानाति । प्रथमो दैव्यो भिषक् मुख्यो देवसंबन्धी भिषक् वैद्यः । किमधिवदत्वित्यत आह । अहींश्च सर्वान् जम्भयन् । 'जभिजृभी गात्रविनामे' । सर्वान् सर्वप्रकारान् नाशयन् । सर्वाश्च यातुधान्यः यातनाः दुःखं कष्टं तत्प्राणिषु धारयन्तीति यातुधान्यः राक्षसीः जम्भयन् । अधराचीः अधोञ्चनाः कृत्वा । परासुव पराक्षिप । यद्वा रुद्र एवोच्यते । अध्यवोचदधिवक्ता अधिवदतु ईश्वरो वक्ता । प्रथमो देवसंबन्धी भिषक् वैद्यः । अहींश्च सर्वान् । जम्भयन् सर्वाश्च यातुधान्यः अधराचीः कृत्वा परासुव क्षिप ॥ ५॥
म० रुद्रो मामध्यवोचत् अधिवक्तु मां सर्वाधिकं वदतु, तेनोक्ते मम सर्वाधिक्यं भवत्येवेत्यर्थः । कीदृशः । अधिवक्ता अधिकवदनशीलः । प्रथमः सर्वेषां मुख्यः पूज्यत्वात् । दैव्यः देवेभ्यो हितः । भिषक् रोगनाशकः स्मरणेनैव रोगनाशाद्भिषक्त्वम् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे रुद्र, सर्वा यातुधान्यः यातुधानीः राक्षसीः त्वं परासुव पराक्षिप अस्मभ्यो दूरीकुरु । किं कुर्वन् । सर्वानहीन् सर्पव्याघ्रादीन् जम्भयन् विनाशयन् । कीदृशीर्यातुधान्यः । अधराचीः अधरेऽधोदेशेऽञ्चन्ति ता अधराच्यः ताः अधोऽधोगमनशीलाः । चौ समुच्चये । सर्पनाशराक्षसीक्षेपौ सदैव कुर्वित्यर्थः ॥ ५॥
षष्ठी।
असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑: ।
ये चै॑नᳪं᳭ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ᳪं᳭ हेड॑ ईमहे ।। ६ ।।
उ० असौ यः । आदित्यरूपेणात्र रुद्रः स्तूयते । अभिनयेन दर्शयन्नाह । असौ य[https://vedastudy.wixsite.com/puranastudy/about-4 स्ताम्रः] ताम्रवर्णः । उदयकाले अस्तमनकाले च । अरुणः अरुणवर्णः रक्तवर्णः । उत बभ्रः अपिच बभ्रुवर्णः कपिलवर्णः । सुमङ्गलः शोभनानि मङ्गलान्यस्येति सुमङ्गलः । अवास्य हेड ईमह इत्यनुषङ्गः। । ये च एनं भगवन्तमादित्यं रुद्राः रश्मयः । अभितः इतश्चेतश्च । दिक्षु सर्वासु च । श्रिताः स्थिताः सहस्रशः असंख्याताः अग्र एषां हेड ईमहे । अव ईमहे अवनयामः । एषां संबन्धी हेडः क्रोधः । हेड इति क्रोधनामसु पठितम् । यद्वा रुद्र एवोच्यते । असौ यस्ताम्रवर्णः अरुणवर्णः अपिच बभ्रुवर्णः सुमङ्गलः । अनेकानि हि रूपाणि रुद्रः करोति कार्यवशात् । समञ्जसमन्यत् ॥ ६॥
म० आदित्यरूपेणात्र रुद्रः स्तूयते । योऽसौ प्रत्यक्षो रुद्रो रविरूपः । च पुनरर्थे । रुद्रा एनमभितोदिक्षु प्राच्यादिषु श्रिताः किरणरूपेण सहस्रशोऽसंख्याः एषां हेडः क्रोधमस्मदपराधजं वयमेव ईमहे निवारयामः भक्त्या निराकुर्मः । हेड इति क्रोधनाम । 'अभिसर्वतसोः' (पा० २।३। २) द्वितीया । कीदृशोऽसौ । ताम्रः उदयेऽत्यन्तं रक्तः। अरुणः रक्तोऽस्तकाले । उतापि च बभ्रुः पिङ्गलवर्णोऽन्यदा । सुमङ्गलः शोभनानि मङ्गलानि यस्य मङ्गलरूपः रव्युदये सर्वमङ्गलप्रवर्तनात् ॥ ६ ॥
सप्तमी।
असौ॒ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः स दृ॒ष्टो मृ॑डयाति नः ।। ७ ।।
उ० असौ यः आदित्यः अवसर्पति अवाचीनं सर्पति गच्छति अस्तमयकाले । नीलग्रीवः नीलग्रीव इवास्तं गच्छन् लक्ष्यते । विलोहितः धारणाधनु(?)मात्रेणाप्राप्तविलोहितमण्डलाभिप्रायम् । उतैनं गोपा अदृश्रन् अथैनं गोपालाः अभिपश्यन्ति गवां प्रवेशनकालं मन्यमानाः । अदृश्रन्नुदहार्यः। दृशेरुडागमश्छान्दसः । पश्यन्ति च उदकहार्यः कुम्भदास्यः। आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । स दृष्टो दृष्टमात्रो मृडयाति । 'मृड सुखने' सुखयति । नः अस्मान् । अत्यन्तं मृदुहृदयतम इत्यभिप्रायः । यद्वा रुद्र एवोच्यते । ऋषिराह । असौ यः अवाचीनं सर्पति अभिमुखं गच्छति । नीलग्रीवो नीलकण्ठः विलोहितः विगतकलुषभावः । उतैनं गोपा अदृश्रन्नुदहार्य इति गोपालाङ्गनादिप्रसिद्धिं दर्शयति । समञ्जसमन्यत् ॥ ७ ॥
म० योऽसावादित्यरूपोऽवसर्पति उदयास्तमयौ कुर्वन्निरन्तरं गच्छति । एनं गोपा उत गोपाला अपि वेदोक्तसंस्कारहीनाः अदृश्रन् पश्यन्ति । उदहार्यः उदकं हरन्ति ता उदहार्यः 'मन्थौदन-' (पा० ६ । ३ । ६०) इत्यादिना उदकस्योदादेशः। जलहारिण्यो योषितोऽप्येनमदृश्रन् पश्यन्ति । आगोपालाङ्गनादिप्रसिद्ध इत्यर्थः । दृशेर्लुङि 'इरितो वा' (पा. ३ । १।५७) इति च्लेरङ् रुगागमश्छान्दसः कीदृशः । नीलग्रीवः विषधारणेन नीला ग्रीवा कण्ठो यस्य अस्तमये नीलकण्ठ इव लक्ष्यः । विलोहितः विशेषेण रक्तः । स रुद्रो दृष्टः सन्नोऽस्मान्मृडयाति सुखयतु । असौ मण्डलवर्ती रुद्र एव तपतीति ज्ञातः सुखं करोत्वित्यर्थः ॥७॥
अष्टमी।
नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नम॑: ।। ८ ।।
उ० नमोऽस्तु नमस्कारोऽस्तु । नीलग्रीवाय नीलकण्ठाय सहस्राक्षाय बह्वक्षाय । मीढुषे 'मिह सेचने' । सेक्त्रे तरुणाय । अविपरिणामीति स्तूयते । अथो अपिच ये अस्य सत्वानः सत्वभूता रुद्राः अहं तेभ्यः अकरम् अकरवम् करोमि । नमस्कारम् ॥ ८॥
म० नीलग्रीवाय नीलकण्ठाय रुद्राय नमोऽस्तु नमस्कारो भवतु । कीदृशाय । सहस्राक्षाय सहस्रमक्षीणि यस्य इन्द्रस्वरूपिणे । मीढुषे मिमेहेति मीढ्वन् तस्मै ‘मिह सेचने' 'दाश्वान्साह्वान्मीढ्वांश्च' ( पा० ६ । १ । १२) इति क्वसन्तो निपातः । सेक्त्रे वृष्टिकर्त्रे पर्जन्यरूपायेत्यर्थः । तरुणाय वा । अथो अपिच अस्य रुद्रस्य ये सत्वानः प्राणिनो भृत्यास्तेभ्योऽहं नमो नमस्कारमकरं करोमि । 'कृञ् कृतौ' शप् लङि उत्तमैकवचनम् ॥ ८ ॥
नवमी।
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑व॒: परा॒ ता भ॑गवो वप ।। ९ ।।
उ० प्रमुञ्च धन्वनः धनुषः त्वमुभयोः आर्त्न्योर्धनुरन्तयोः ज्यां गुणम् । याश्च ते तव हस्ते इषवः । परा ता भगवो वप परावप पराक्षिप ताः हे भगवन् महदैश्वर्ययुक्त ॥ ९॥
म० हे भगवः भगं षड्विधमैश्वर्यमस्यास्तीति भगवान् । 'मतुवसो रुः संबुद्धौ छन्दसि' (पा० ८।३।१) इति रुत्वम् । 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' इत्युक्तेः । हे भगवन् धन्वनः धनुष उभयोरार्त्न्योः द्वयोः कोट्योः स्थितां ज्यां मौर्वीं त्वं प्रमुञ्च दूरीकुरु । याश्च ते तव हस्ते इषवः बाणाः ता इषूः परावप पराक्षिप ॥ ९ ॥
दशमी।
विज्यं॒ धनु॑: कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ उ॒त । अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ।। १०।।
उ० विज्यं धनुः विगतगुणं धनुः । कपर्दोऽस्यास्तीति कपर्दी । कपर्दोऽस्य जटाबन्धः । विशल्यः शल्यरहितः । बाणवान् इषुधिः । उत अपिच । अनेशन् 'णश अदर्शने' । नष्टा । अस्य या इषवः आभुः रिक्तः अस्य निषङ्गधिः खड्गनिक्षेपः । निषज्यत इति निषङ्गः खड्ग उच्यते तद्यस्मिन्धीयते स निषङ्गधिः । न्यस्तसर्वशस्त्र इत्यभिप्रायः ॥१०॥
म० कपर्दो जटाजूटोऽस्यास्तीति कपर्दी रुद्रस्तस्य धनुः विज्यं मौवींरहितमस्तु । विगता ज्या यस्य तत् । उतापि बाणवान् बाणा अस्मिन् सन्तीति बाणवान् इषुधिः विशल्यो विफलोऽस्तु । बाणाग्रगतो लोहभागः शल्यम् इषुधिर्निरग्रबाणोऽस्तु । अस्य रुद्रस्य या इषवः ता अनेशन् नश्यन्तु 'णश अदर्शने' नशेरत एत्वम् अङि वेत्येत्वम् पुषादित्वात् च्लेरङ् । अस्य रुद्रस्य निषङ्गधिः निषज्यत इति निषङ्गः खड्गः स धीयतेऽस्मिन्निति निषड्गधिः कोशः स आभुः रिक्तः खड्गरहितोऽस्तु । रुद्र अस्मान् प्रति न्यस्तसर्वशस्त्रोऽस्त्वित्यर्थः ॥१०॥
एकादशी।
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑: । तया॒ऽस्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑भुज ।। ११ ।।
उ० या ते या ते तव हेतिरायुधम् हे मीढुष्टम 'मिह सेचने' । सेक्तृतम युवतम । परिणामनिषेधद्वारेण स्तुतिः । अस्मात्सर्वं भवति । हस्ते बभूव भूता । ते इति निरर्थकः । धनुरिति हेतिविशेषणम् । तया हेत्या अस्मान्विश्वतः सर्वतः त्वम् अयक्ष्मया । यक्ष्मा व्याधिः । व्याधिरहितया परिभुज परिपालय ॥ ११ ॥
म० अतिशयेन मीढ्वान्मीढुष्टमः 'तसौ मत्वर्थे' ( पा० १। ४ । १९) इति भसंज्ञायां 'वसोः संप्रसारणम्' (पा० ६ । ४। १३१ ) इति संप्रसारणम् । षत्वष्टुत्वे । हे मीढुष्टम सेक्तृतम वर्षुक, ते तव हस्ते या धनुः हेतिः धनूरूपमायुधं बभूव अस्ति । एकं तेपदं पादपूरणाय । तया धनूरूपया हेत्या विश्वतः सर्वतोऽस्मान् परिभुज परिपालय । भुजेर्विकरणव्यत्यये शप्रत्ययः । कीदृश्या तया । अयक्ष्मया नास्ति यक्ष्मा रोगो यस्यास्तया निरुपद्रवया दृढया अनुपद्रवकारिण्या वा ॥ ११॥
द्वादशी।
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑: । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ।। १२ ।।
उ० परि ते । परिवृणक्तु परिवर्जयतु । ते तव धन्वनः धनुषः संबन्धिनी हेतिः आयुधं काण्डलक्षणम् अस्मान् विश्वतः सर्वतः । अथो अपिच । य इषुधिर्बाणवान् तव आरे दूरे अस्मत् अस्मत्तः निधेहि स्थापय तम् इषुधिम् ॥ १२ ॥
म०. हे रुद्र, ते तव धन्वनो हेतिः। धनुःसंबन्धि आयुधं विश्वतः सर्वतोऽस्मान् परिवृणक्तु त्यजतु । मा हन्त्वित्यर्थः । 'वृजी वर्जने' रुधादित्वात् श्नम् । अथो अपिच यस्तव इषुधिस्तमस्मत्सकाशात् आरे दूरे निधेहि अस्मत्तो दूरे स्थापय ॥१२॥
त्रयोदशी।
अ॒व॒तत्य॒ धनु॒ष्ट्वᳪं᳭ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑: सु॒मना॑ भव ।। १३ ।।
उ० अवतत्य अवतार्य धनुः त्वम् हे सहस्राक्ष शतेषुधे शतशब्दो बहुपर्यायः । निशीर्य शल्यानां मुखा शातयित्वा फलानां मुखानि । शिवः शान्तः नः अस्माकं सुमनाः शोभनमनस्कश्च भव ॥ १३॥
म० सहस्रमक्षीणि यस्य शतमिषुधयो यस्य हे सहस्राक्ष, हे शतेषुधे, त्वं नोऽस्मान् प्रति शिवः शान्तः सुमनाः शोभनचित्तश्च भव । अनुगृहाणेत्यर्थः । किं कृत्वा । धनुरवतत्य अपज्याकं कृत्वा शल्यानां मुखा मुखानि बाणफलाग्राणि निशीर्य शीर्णानि कृत्वा 'शॄ हिंसायाम्' 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' 'ऋत इद्धातोः' (पा० ७ । १।१००) इति ॥ १३ ॥
चतुर्दशी।
नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।। १४ ।।
उ० नमस्ते नमोऽस्तु ते तव आयुधाय अनातताय अवतारिताय । धृष्णवे धर्षणशीलाय प्रगल्भाय । उभाभ्याम् - उत अपिच । ते तव नमोऽस्तु । बाहुभ्यां तव धन्वने । धनुषे नम इत्यनुवर्तते ॥ १४ ॥ |
म० हे रुद्र, ते तवायुधाय नमोऽस्तु बाणाय नतिरस्तु । कीदृशाय । अनातताय धनुष्यनारोपिताय । धृष्णवे धर्षणशीलाय । धृषेः क्नुप्रत्ययः । रिपून् हन्तुं प्रगल्भाय । उतापि च ते तवोभाभ्यां बाहुभ्यां नमः तव धन्वने धनुषेऽपि नमोऽस्तु । तस्यापि विशेषणम् अनातताय अवतारितमौर्वीकाय ॥ १४ ॥
पञ्चदशी।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा न॑: प्रि॒यास्त॒न्वो॒ रुद्र रीरिषः ।। १५ ।।
उ० मा नः मावधीः नः अस्माकं महान्तं वृद्धं वयःप्रभृतिभिः । उत मा नो अर्भकम् अपि च मावधीः नः अस्माकमर्भकमल्पम् । मा न उक्षन्तम् मावधीः नः अस्माकमुक्षन्तम् । 'उक्ष सेचने' । सिञ्चन्तं तरुणमिति यावत् । उत मा न उक्षितम् । अपिच मावधीः नः अस्माकमुक्षितं सिक्तं गर्भस्थमित्यर्थः । मा नो वधीः पितरम् मावधीः नः अस्माकं पितरम् । आदरार्थं पुनर्वचनम् । महान्तमिति सिद्धत्वात् । मोत मातरम् मावधीः अपि च मातरम् । मा नः प्रियास्तन्वः रुद्र रीरिषः । रिषतिर्हिंसार्थः । मारीरिषः माहिंसीः। नः अस्माकं प्रियास्तन्वः प्रियाणि शरीराणि पुत्रपौत्रलक्षणानि । हे रुद्र ॥ १५ ॥
म० हे रुद्र, नोऽस्माकं महान्तं वृद्धं गुरुपितृव्यादिकं मा वधीः मा हिंसीः । उतापि नोऽस्माकमर्भकं बालं मा वधीः । नोऽस्माकमुक्षन्तं सिञ्चन्तं तरुणं मा वधीः । उतापि नोऽस्माकमुक्षितं सिक्तं गर्भस्थं च मा वधीः । नः पितरं जनकं मा वधीः । उतापि नो मातरं जननीं मा वधीः । महान्तमित्यनेन सिद्धयोर्मातापित्रोः पुनरादानमादरार्थम् । नोऽस्माकं प्रिया वल्लभाः तन्वः तनूः शरीराणि पुत्रपौत्ररूपाणि मा रीरिषः मा हिंसीः । रिषतिर्हिंसाकर्मा ॥ १५ ॥
षोडशी।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्त॒: सद॒मित् त्वा॑ हवामहे ।। १६ ।।
उ० मा नः । मा रीरिषः । रिषतिहिंसाकर्मा । मा हिंसीः नः अस्माकम् । तोके पुत्रविषये । मा हिंसीः तनये पौत्रविषये । मा हिंसीः नः अस्माकम् आयुषि विषयभूते । मा नो गोषु मा हिंसीः नः अस्माकं गोषु विषयभूतासु । मा नो अश्वेषु मा हिंसीः नः अस्माकमश्वेषु विषयभूतेषु । यद्वा विभक्तिव्यत्ययेन व्याख्यानम् । मारीरिषः अस्माकं तोकं तनयमायुर्गा अश्वानिति । मा नो वीरान रुद्रभामिनो वधीः मावधीः नः अस्माकं वीरान हे रुद्र, भामिनः । 'भाम क्रोधे' । क्रोधसंयुक्तान् । कः प्रत्युपकार इति चेत् । हविष्मन्तः हविषा संयुक्ताः सदं सदाकालम् । इच्छब्द एवार्थे । त्वामेवाह्वयामहे आह्वयामो यागार्थम् । अनन्यशरणा वयमित्यभिप्रायः ॥ १६ ॥
म० हे रुद्र, नोऽस्माकं तोके पुत्रे तनये पौत्रे मा रीरिषः मा हिंसीः । नः आयुषि जीवने मा हिंसीः । नो गोषु धेनुषु मा रीरिषः । नोऽश्वेषु तुरगेषु । मा रीरिषः । विभक्तिव्यत्ययो वा । तोकं तनयमायुर्गा अश्वान्मा हिंसीः । 'भाम क्रोधे । भामिनः क्रोधयुतानपि नोऽस्माकं वीरान् भृत्यान्मा वधीः । क उपकार इति चेत् । हविष्मन्तः हविर्युक्ताः सदमित् सदैव त्वां वयं हवामहे यागायाह्वयामः । त्वदेकशरणा वयमिति भावः ॥ १६ ॥
सप्तदशी।
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॒ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नम॑: श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नम॑: ।। १७ ।।
उ० नमो हिरण्यबाहवे । इतउत्तरं यजूंषि द्रापे अन्धसस्पते इति यावत् । द्वयोर्द्वयो रुद्रयोश्च स्तुतिः । तिस्रोशीतयो रुद्राणां कण्डिकायां कण्डिकायामष्टावष्टौ रुद्राः तेषां चोभयतोनमस्काराः अन्ये अन्यतरतोनमस्कारा अन्ये रुद्रास्ते घोरतरा अशान्ततराः यत उभयतोनमस्करा इति । नमोस्तु हिरण्यालंकारभूपितबाहवे । सेनान्ये च सेनां नयतीति सेनानीः । दिशां च पतये नमः । नमो वृक्षेभ्यो हरिकेशेभ्यः वृक्षरूपेभ्यो रुद्रेभ्यो नमस्कार इति । हरितानि पर्णानि केशा इव येषां लक्ष्यन्ते । पशूनां पतये नमः । नमः शष्पिञ्जराय नवप्ररूढानि तृणानि शष्पं तद्वर्णाय । त्विषीमते । त्विषिर्दीप्तिः । पथीनां पतये नमः । पथामिति प्राप्ते छान्दसम् । नमो हरिकेशाय लोहितकेशाय । उपवीतिने यज्ञोपवीतिने पुष्टानां समृद्धानां पतये नमः ॥ १७ ॥
म० 'नमो हिरण्यबाहव इत्युत्तरं द्रापे इति' (क० ४७) ऋक्पर्यन्तं सर्वाणि यजूंषि । तत्र नमो हिरण्यबाहव इत्यादीनां धनुष्कृद्भ्यश्च वो नम इत्यन्तानां (क० ४६ ) चत्वारिंशदधिकद्विशतसंख्याकानां यजुषां तावन्तो रुद्रा देवताः नमो वः किरिकेभ्य इत्यादिचतुर्णां (क० ४६) अग्निवायुसूर्या देवताः रुद्राणां प्रधानभूताः । छन्दांसि तु चतुरक्षरं दैवी बृहती पञ्चाक्षरं दैवी पङ्क्तिः षडक्षरं यजुर्गायत्री सप्ताक्षरं यजुरुष्णिक् अष्टाक्षरं यजुरनुष्टुप् नवाक्षरं यजुर्बृहती दशाक्षरं यजुःपङ्क्तिः एकादशाक्षरं यजुस्त्रिष्टुप् द्वादशाक्षरं यजुर्जगती चतुर्दशाक्षरं सामोष्णिगेकमेव किरिकेभ्य इति । एतान्येवात्र छन्दांसि । तद्रुद्रमध्ये केचनोभयतोनमस्काराः । पदद्वयात्पूर्वमेव पदोच्चारणात्पश्चाच्च नमःपदं येषां ते उभयतोनमस्काराः हिरण्यबाहवे इत्यादि श्वपतिभ्यश्च वो नम इत्यन्ताः । (क० २८) ततोऽन्यतरतोनमस्काराः अन्यतरत आदावेव यजुर्द्वयस्य नमस्कारो येषां ते नमो भवायेत्यादि (क. २८) प्रखिदते चेत्यन्ताः (क. ४६) । इषुमद्भ्य इत्यादि (क० २२) श्वपतिभ्यश्च इत्यन्ताः (क० २८) प्रत्यक्षाः व इति युष्मच्छब्दयोगात् । इषुकृद्भ्य इति । (क. ४६) उभयतोनमस्काराः सभाभ्य इति (क० २४ ) जातसंज्ञा रुद्राः । उभयतोनमस्काराः शान्ततमाः अन्यतरतोनमस्कारा घोरतराः । तेषां मन्त्राणामर्थ उच्यते । एकैकस्यां कण्डिकायामष्टावष्टौ रुद्राः । हिरण्यमाभरणरूपं बाह्वोर्यस्य स हिरण्यबाहुः । स च सेनां नयतीति सेनानीः तस्मै रुद्राय नमः । दिशां पतये पालकाय रुद्राय नमः । हरयो हरितवर्णाः केशाः पर्णरूपा येषां ते हरिकेशास्तेभ्यो वृक्षेभ्यो वृक्षरूपरुद्रेभ्यो नमः । पशूनां जीवानां पतये पालकाय रुद्राय नमः । शष्पिञ्जराय शष्पं बालतृणं तद्वत्पिञ्जराय पीतरक्तवर्णाय टिलोपश्छान्दसः। विषिर्दीप्तिरस्यास्तीति त्विषिमान् । संहितायां त्विषिशब्दस्य दीर्घः । ईदृशाय रुद्राय नमः । पथीनां मार्गाणां पालकाय नमः । पथिशब्दो मार्गवाची । उत्तरदक्षिणतृतीयामार्गाः श्रुतावुक्ताः । हरिकेशाय नीलवर्णकेशाय जरारहितायोपवीतिने मङ्गलार्थयज्ञोपवीतधारिणे रुद्राय नमः । पुष्टानां गुणपूर्णानां नराणां पतये स्वामिने नमः ॥ १७ ॥
अष्टादशी।
नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नम॑: सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नम॑: ।। १८ ।।
उ० नमो बभ्लुशाय बभ्रुवर्णाय । बभ्रुः कपिलः। व्याधिने विध्यतीति व्याधी । अन्नानां पतये नमः । नमो भवस्य हेत्यै । भवः संसारः । हेतिरायुधम् । संसारस्य छेत्त्रे । जगतां पतये नमः जगतां जङ्गमानाम् । नमो रुद्राय आततायिने । आततेन धनुषा एतीत्याततायी उद्यतायुधाय। क्षेत्राणां पतये नमः । नमः सूताय सूतोऽश्वसारथिः । अहन्त्यै अहन्त्रे । नहि सूतः कंचिदपि हन्ति । वनानां पतये नमः ॥ १८ ॥
म० बभ्लुशः कपिलवर्णः । यद्वा बिभर्ति रुद्रमिति बभ्लुर्वृषभस्तस्मिन् शेते स बभ्लुशः । विध्यति शत्रूनिति व्याधी तस्मै रुद्राय नमः । अन्नानां पालकाय नमः । भवस्य संसारस्य हेत्यै आयुधाय संसारनिवर्तकाय रुद्राय नमः । जगतां पालकाय रुद्राय नमः । आततेन विस्तृतेन धनुषा सह एति गच्छतीति आततायी उद्यतायुधस्तस्मै रुद्राय नमः । क्षेत्राणां देहानां पालकाय नमः । न हन्तीत्यहन्तिस्तस्मै अहन्त्रे सूताय सारथये तद्रूपाय रुद्राय नमः । सारथिर्न हन्ति वनानां पालकाय नमः ॥ १८ ॥
एकोनविंशी।
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नम॑: ।। १९ ।।
उ० नमो रोहिताय । वर्णतो निर्देशः । स्थपतये स्थपतिर्गृहादीनां चेता। चयनं करोति विश्वकर्मरूपेण । वृक्षाणां पतये नमः । नमो भुवन्तये भुवं पृथिवीं तनोति विस्तारयतीति भुवन्तिः । वारिवस्कृताय वरिवो धनम् तत्कृतं येन स वारिवस्कृतः । दीर्घत्वं छान्दसम् । ओषधीनां पतये नमः । नमो मन्त्रिणे । प्रसिद्ध एव मन्त्री । वाणिजः वणिगेव वाणिजः । कक्षाणां पतये नमः । नदीकक्षः पर्वतकक्षो वा । नम उच्चैर्घोषाय महाशब्दाय । आक्रन्दयते आक्रन्दः प्रसिद्धः । पत्तीनां पतये नमः । हस्त्यश्वरथपदातिसंख्या पत्तिः ॥ १९॥
म० रोहितो लोहितवर्णः स्थपतिर्गृहादिकर्ता विश्वकर्मरूपेण तस्मै नमः । वृक्षाणां पालकाय नमः । भुवं तनोतीति भुवन्तिर्भूमण्डलविस्तारकः । वरिवो धनं करोतीति वरिवस्कृत् स एव वारिवस्कृतः स्वार्थेऽण् । स्थानभोग्यकराय नमः । ओषधीनां ग्राम्यारण्यानां पालकाय नमः । आलोचनकुशलो मन्त्री । वणिगेव वाणिजः व्यापारकर्ता तद्रूपाय नमः । वनगता गुल्मवीरुधादयः कक्षास्तेषां पालकाय नमः । उच्चैर्घोषो ध्वनिर्यस्य स उच्चैर्घोषः । आक्रन्दयति रोदयतीत्याक्रन्दयन् युद्धे महाशब्दाय रिपुरोदकाय नमः । पत्तीनां सेनाविशेषाणां पदातीनां वा पालकाय नमः । ‘एको रथो गजश्चाश्वास्त्रयः पञ्च पदातयः । एष सेनाविशेषोऽयं पत्तिरित्यभिधीयते' इति व्यासोक्तेः (भार० १ । २८९) ॥ १९ ॥
विंशी।
नम॑: कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नम॒: सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नम॑: ।।२० ।।
उ० नमः कृत्स्नायतया । कृत्स्नायततायेति प्राप्ते तकारलोपश्छान्दसः । कृत्स्नं चासावायतं च कृत्स्नायतः पूरितधनुः तस्य भावः कृत्स्नायतया तया हेतुभूतया धावते । आकर्णपूरितधनुषेत्यर्थः । सत्वनां सत्वानां पतये नमः । नमः सहमानाय अभिभवनशीलाय निव्याधिने नितरां विध्यतीति निव्याधी । आव्याधिनीनां पतये नमः आविध्यन्ति याः सेनास्ता आव्याधिन्यः । नमो निषङ्गिणे निषङ्गः | खड्गम् । ककुभाय ककुभ इति महन्नामसु पठितम् । | स्तेनानां पतये नमः स्तेनश्चौरः । नमो निचेरवे नितरां चेरतीति निचेरुः । परिचराय सर्वतोगन्रेआव । अरण्यानां पतये नमः ॥ २० ॥
म० कृत्स्नं समग्रमायतं विस्तृतम् अर्थाद्धनुः यस्य स कृत्स्नायतस्तस्य भावः कृत्स्नायतता तया आकर्णपूर्णधनुष्ट्वेन धावते युद्धे शीघ्रं गच्छते रुद्राय नमः । शीघ्रगतौ सरतेर्धावादेशः तलोपश्छान्दसः । यद्वा कृत्स्नः । सर्व आयो लाभो यस्य स कृत्स्नायस्तस्य भावः कृत्स्नायतता तया धावते सर्वलाभप्रापकत्वेन धावते । यत्र गच्छति तत्र सर्वेष्टं लाभं प्राप्नोतीत्यर्थः । सत्वन्शब्दः प्राणिवाची । सत्वानः सात्विकाः शरणागताः प्राणिनस्तेषां पालकाय नमः । सहतेऽरीनभिभवतीति सहमानः । नितरां विध्यति हन्ति शत्रूनिति निव्याधी तस्मै नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यः शूरसेनास्तासां पालकाय नमः । निषङ्गः खड्गः सोऽस्यास्तीति निषङ्गी ककुभो महान् तस्मै रुद्राय नमः । ककुभ इति महन्नामसु पठितम् । स्तेना गुप्तचोरास्तेषां पालकाय नमः । अपहारबुद्ध्या निरन्तरं चरतीति निचेरुः । परित आपणवाटिकादौ हरणेच्छया चरतीति परिचरः तस्मै नमः । अरण्यानां वनानां पतये नमः । रुद्रो लीलया चोरादिरूपं धत्ते । यद्वा | रुद्रस्य जगदात्मकत्वाच्चोरादयो रुद्रा एव ध्येयाः । यद्वा स्तेनादिशरीरे जीवेश्वररूपेण रुद्रो द्विधा तिष्ठति तत्र जीवरूपं स्तेनादिशब्दवाच्यं तदीश्वररुद्ररूपं लक्षयति यथा शाखाग्रं चन्द्रस्य लक्षकम् । किं बहुना लक्ष्यार्थविवक्षया मन्त्रेषु लौकिकाः शब्दाः प्रयुक्ताः ॥ २० ॥
एकविंशी।
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नम॑: सृका॒यिभ्यो॒ जिघा॑ᳪं᳭सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नम॑: ।। २१ ।।
उ० नमो वञ्चते । वञ्चतिर्गत्यर्थः गन्त्रे । परिवञ्चते सर्वतोगन्त्रे स्तायूनां पतये नमः । स्तायुश्चौर एव । नमो निषङ्गिणे खड्गिणे इषुधिमते इषुधिरस्यास्तीति इषुधिमान् । तस्कराणां पतये नमः । तस्करश्चौर एव । नमः सृकायिभ्यः। सृक इति वज्रनामसु पठितम् । सृकेण गृहीतेन एतुं शीलमेषामिति सृकायिणः । जिघांसद्यः हन्तुमिच्छद्भ्यः मुष्णतां पतये नमः । 'मुष स्तेये' नमोऽसिमद्भ्यः । असिः खड्गं तत्संयुक्तेभ्यः नक्तंचरद्भ्यः रात्रौ गच्छद्भ्यः विकृन्तानां पतये नमः । विकर्तनशीला विकृन्ताः ॥ २१ ॥
म० वञ्चति प्रतारयतीति वञ्चन् परि सर्वतो वञ्चति परिवञ्चन् तस्मै नमः । स्वामिन आप्तो भूत्वा व्यवहारे कुत्रचित्तदीयं धनमपह्नुते तद्वञ्चनम् सर्वव्यवहारे धनापह्नवः परिवञ्चनम् । गुप्तचोरा द्विविधाः । रात्रौ गृहे खातादिना द्रव्यहर्तारः स्वीया एवाहर्निशमज्ञाता हर्तारश्च । पूर्व स्तेनाः उत्तरे स्तायवः तेषां पतये नमः । निषङ्गः खड्गो बाणो वा सोऽस्यास्तीति इषुधिर्बाणाधारोस्यास्तीतीषुधिमान् तदुभयरूपाय नमः। तस्कराः प्रकटचोरास्तेषां पतये नमः । सृक इति वज्रनाम । सृकेन वज्रेण सह यन्ति गच्छन्तीत्येवंशीलाः सृकायिणः अतएव शत्रून् हन्तुमिच्छन्ति जिघांसन्तीति जिघांसन्तः । हन्तेः शत्रन्ताच्छतृप्रत्ययः तेभ्यो रुद्रेभ्यो नमः । क्षेत्रादिषु धान्यापहर्तारो मुष्णन्तस्तेषां पालकाय नमः । असयः खड्गाः सन्ति येषां तेऽसिमन्तः नक्तं रात्रौ चरन्ति ते नक्तंचरन्तः खड्गं धृत्वा रात्रौ वीथिनिर्गतप्राणिघातकास्तेभ्यो रुद्रेभ्यो नमः । विकृन्तन्ति छिन्दन्ति ते विकृन्ताः छित्त्वापहरन्तस्तेषां पतये नमः ॥ २१ ॥
द्वाविंशी।
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्य॑: प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो ऽस्य॑द्भ्यश्च वो॒ नम॑: ।। २२ ।।
उ० नमः उष्णीषिणे उष्णीषोऽस्यास्तीत्युष्णीषी । उष्णीषः शिरोवेष्टनम् । गिरिचराय गिरौ पर्वते चरतीति गिरिचरः । कुलुञ्चानां पतये नमः । कुत्सितं लुञ्चति कुलानि वा लुञ्चतीति कुलुञ्चः । नम इषुमद्भ्यः धन्वायिभ्यश्च वो नमः । व्याख्यायां बहुवचनधर्मः प्रदृश्यते । नमोस्तु ये यूयमिषुमन्तस्तेभ्य इषुमद्भ्यः । धनुषा गृहीतेन एतुं शीलमेषामिति धन्वायिनः । 'वा संज्ञायाम्' इति धनुषो धन्वन् धन्वायिभ्यः । चकारः समुच्चयार्थीयः । वः युष्मभ्यं नमः । आतन्वानेभ्यः उत्क्षिप्तज्याकानि धनूंषि कुर्वाणेभ्यः । प्रतिदधानेभ्यश्च वो नमः । प्रतिदधानाः संधानं कुर्वाणाः । नम आयच्छन्भ्यः् आकर्षद्भ्यो धनूंषि । अस्यद्भ्यश्च वो नमः । 'असु क्षेपणे' काण्डानि क्षिपद्भ्यः ॥ २२ ॥
म० उष्णीषं शिरोवेष्टनमस्यास्तीत्युष्णीषी उष्णीषेण शिरःप्रावृत्य ग्रामेऽपहर्तुं प्रवृत्तः गिरौ चरति गिरिचरः अध्वन्यानां वस्त्राद्यपहर्तुं पर्वतादिविषमस्थानचारी तदुभयरूपाय रुद्राय नमः । कुं भूमिं क्षेत्रगृहादिरूपां लुञ्चन्ति हरन्ति कुलुञ्चाः कुत्सितं लुञ्चन्ति वा तेषां पालकाय नमः । इषवो विद्यन्ते येषां ते इषुमन्तः जनान्भीषयितुं बाणधारिणस्तेभ्यो नमः । धन्वना धनुषा सह यन्ति गच्छन्ति धन्वायिनः हे रुद्राः, धनुर्धारिभ्यो वो युष्मभ्यं नमः । चकारो मन्त्रभेदज्ञापनार्थः । एवमग्रेऽपि । आतन्वन्त्यारोपयन्ति ज्यां धनुषीत्वातन्वानास्तद्रूपेभ्यो नमः । प्रतिदधते संदधते बाणं धनुषीति संदधानास्तेभ्यो वो युष्मभ्यं नमः । आयच्छन्त्याकर्षन्ति धनूंषि ते आयच्छन्तः तेभ्यो नमः । अस्यन्ति क्षिपन्ति बाणानित्यस्यन्तस्तेभ्यो नमः । 'असु क्षेपणे' दिवादिः ॥ २२ ॥
त्रयोविंशी।
नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॑: स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒: शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नम॑: ।। २३ ।।
उ० नमो विसृजद्भ्यः काण्डानि क्षिपद्भ्यः योद्धारं प्रति । विध्यद्भ्यश्च वो नमः । विध्यन्ति ताडयन्ति ये शरैस्तेभ्यो विध्यद्भ्यः । नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमः । नमः शयानेभ्य आसीनेभ्यश्च वो नमः । नमः तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः । शतृशानजन्तान्येतानि पदानि ऋजून्येव ॥ २३ ॥
म० विसृजन्ति विमुञ्चन्ति बाणानरिष्विति विसृजन्तः तेभ्यो नमः । विध्यन्ति ताडयन्ति शत्रूनिति विध्यन्तस्तेभ्यो वो नमः । मुक्तस्य बाणस्य लक्ष्ये प्रवेशो वेधः । स्वपन्ति ते स्वपन्तः स्वप्नावस्थामनुभवन्तस्तेभ्यो नमः । जाग्रति ते जाग्रतः जाग्रदवस्थावन्तस्तेभ्यो वो नमः । शेरते ते शयानाः सुषुप्त्यवस्थावन्तस्तेभ्यो नमः । आसते आसीना उपविशन्तस्तेभ्यश्च वो नमः । तिष्ठन्ति ते तिष्ठन्तो गतिनिवृत्तास्तेभ्यो नमः । धावन्ति ते धावन्तो वेगवद्गतयस्तेभ्यो वो नमः ॥ २३ ॥
चतुर्विंशी।
नम॑: स॒भाभ्य॑: स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृᳪं᳭ह॒तीभ्य॑श्च वो॒ नम॑: ।। २४ ।।
उ० इतउत्तरं जातेभ्यो जुहोति । जाता जातिविशेषाः त इहोच्यन्ते रुद्राद्वैतप्रतिपादनाय । रुद्रलोके किलेत्थंभूता रुद्राः सन्ति । तदुक्तम् । 'अथो एवᳪं᳭हैतानि रुद्राणां जातानि' इति । नमः सभाभ्यः । सभादिभ्यो रुद्रदृष्टिः कर्तव्येति तात्पर्यार्थः । सभापतिभ्यश्च वो नमः । नम अश्वेभ्यः अश्वपतिभ्यश्च वो नमः । नम आव्याधिनीभ्यः आविध्यन्तीत्याव्याधिन्यः सेनाः विविध्यन्तीभ्यश्च वो नमः । विविधं विध्यन्तीति विग्रहे सेना एवाभिधेया । नम उगणाभ्यः उदुपसर्गस्यान्त्यलोपः । उद्गूर्णगणाः समूहा यासु सेनासु ता एवमुच्यन्ते । तृᳪं᳭हतीभ्यश्च वो नमः । तृंहतिर्हिंसाकर्मा । हिंसन्तीभ्यः ॥ २४ ॥
म० अथ जातसंज्ञा रुद्रा रुद्रलोके सन्ति ते कथ्यन्ते रुद्राद्वैतप्रतिपादनाय । 'अथो एवᳪं᳭ हैतानि रुद्राणां जातानि' (९।१ । १९) इति श्रुतेः । सभारूपेभ्यो रुद्रेभ्यो नमः । सभादिषु रुद्रदृष्टिः कर्तव्येति तात्पर्यम् । सभायाः पतिभ्यो नमः । अश्वास्तुरगास्तेभ्यो वो नमः । अश्वानां पतिभ्यो वो नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यो देव्यः सेना वा ताभ्यो नमः । विशेषेण विध्यन्ति विविध्यन्त्यस्ताभ्यो वो नमः । उत्कृष्टा गणा भृत्यसमूहा यासां ता उगणाः । उपसर्गान्त्यलोपः पृषोदरादित्वात् । ब्राह्या उद्या मातरस्ताभ्यो नमः । तृंहन्ति घ्नन्ति तृंहत्यः 'तृहि हिंसायां' हन्तुं समर्था दुर्गादयस्ताभ्यो वो नमः ॥ २४ ॥
पञ्चविंशी।
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नम॑: ।। २५ ।।
उ० नमो गणेभ्यः । गणः समूहः । गणपतिभ्यश्च वो नमः । नमो व्रातेभ्यः । व्रातमर्हन्ति ते व्राता गणविशेषाः । व्रातपतिभ्यश्च वो नमः । नमो गृत्सेभ्यः गृत्सो मेधावी । गृत्सपतिभ्यश्च वो नमः । नमो विरूपेभ्यः निकृष्टरूपेभ्यः नानारूपेभ्यो वा । विश्वरूपेभ्यश्च वो नमः । विश्वरूपाः सर्वरूपाः ॥ २५॥
म० देवानुचरा भूतविशेषा गणास्तेभ्यो नमः । गणानां पालका गणपतयस्तेभ्यो वो नमः । व्राता नानाजातीयानां सङ्घास्तेभ्यो नमः । व्रातपालका व्रातपतयस्तेभ्यो वो नमः । गृध्यन्ति वाञ्छन्ति गृत्सा विषयलम्पटाः गृत्सा मेधाविनो वा तेभ्यो नमः । गृत्सपतयस्तत्पालकास्तेभ्यो वो नमः । विकृतं रूपं येषां ते विरूपा नग्नमुण्डजटिलादयस्तेभ्यो वो नमः । | विश्वं सर्वं नानाविधं रूपं येषां ते विश्वरूपास्तुरङ्गवदनहयग्रीवादयस्तेभ्यो वो नमः ॥ २५ ॥
षड्विंशी।
नम॒: सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒थेभ्य॑श्च वो॒ नमो॒ नम॑: क्ष॒त्तृभ्य॑: संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नम॑: ।। २६ ।।
उ० नमः सेनाभ्यः । सेना चमूः । सेनानिभ्यश्च वो नमः । सेना नयतीति सेनानीः । नमो रथिभ्यः रथा येषां सन्ति ते रथिनः । अरथेभ्यश्च वो नमः । अरथा रथवर्जिता योद्धारः । नमः क्षत्तृभ्यः रथानामधिष्ठातारः क्षत्तारः संग्रहीतृभ्यश्च वो नमः । संग्रहीतारः सारथयः । नमो महद्भ्यः महान्तो जातिविद्यादिभिरुत्कृष्टाः । अर्भकेभ्यश्च वो नमः । अर्भका अल्पकाः प्रमाणादिभिः ॥ २६ ॥
म० सेनारूपेभ्यो नमः । सेनां नयन्ति ते सेनान्यः सेनापतयस्तद्रूपेभ्यो वो नमः । ह्रस्वश्छान्दसः । रथाः सन्ति येषां ते रथिनः तेभ्यो नमः । नास्ति रथो येषां ते अरथास्तेभ्यो वो नमः । 'क्षि निवासगत्योः' तुदादिः । क्षियन्ति निवसन्ति | रथेष्विति क्षत्तारः । यद्वा ‘क्षिप प्रेरणे' क्षिपन्ति प्रेरयन्ति सारथीनिति क्षत्तारः रथाधिष्ठातारः 'नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृजामातृपितृदुहितृ' इत्यौणादिकसूत्रेण तृचप्रत्ययान्तो निपातः। तेभ्यो नमः । संगृह्णन्त्यश्वानिति संग्रहीतारः सारथयः ‘ण्वुल्। तृचौ' ( पा० ३ । १ । १३३) इति तृच् । तेभ्यो नमः । महान्तो जाति विद्यादिभिरुत्कृष्टान्तेभ्यो नमः । अर्भकाः प्रमाणादिभिरल्पाः तेभ्यो नमः ॥ २६ ॥
सप्तविंशी।
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नम॒: कुला॑लेभ्यः क॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्य॑: पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नम॑: श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नम॑: ।। २७ ।।
उ० नमः तक्षभ्यो रथकारेभ्यश्च वो नमः । रथकारो रथं करोतीति तक्ष्णो विशेषएव । नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः । कुलालाः कुम्भकाराः । कर्मारा लोहकाराः । नमो निषादेभ्यः पुञ्जिष्ठेभ्यश्च वो नमः । निषादा मात्सिकाः । पुञ्जिष्ठा जात्यन्तरसंबद्धाः पुल्कसादयः । नमः श्वनिभ्यः । शुनो नयन्तीति श्वन्यः तेभ्यः श्वनिभ्यः । नयतेर्ह्रस्वत्वं छन्दसम् । श्वगणिका उच्यन्ते । मृगयुभ्यश्च वो नमः । 'इदंयुरिदंकामयमानः' इति यास्कः । मृगान् कामयन्तीति मृगयवः पापर्द्धिकाः तेभ्यो मृगयुभ्यः ॥२७॥
म० तक्षाणः शिल्पजातयस्तेभ्यो नमः । रथं कुर्वन्तीति रथकाराः सूत्रधारविशेषास्तेभ्यो वो नमः । कुलालाः कुम्भकारास्तेभ्यो नमः । कर्मारा लोहकारास्तेभ्यो वो नमोऽस्तु । निषादा गिरिचरा मांसाशिनो भिल्लास्तेभ्यो नमः । पुञ्जिष्ठाः पक्षिपुञ्जघातकाः पुल्कसादयस्तेभ्यो वो नमः । शुनो नयन्ति ते श्वन्यः श्वकण्ठबद्धरज्जुधारकाः श्वगणिनः । नयतेर्ह्रस्व आर्षः तेभ्यो नमः । मृगान् कामयन्ते ते मृगयवः । 'इदंयुरिदंकामयमानः' (निरु० ६ । ३१) इति यास्कोक्तेः । 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इति क्यच् 'क्यचि च' (पा. ७ । ४ । ३३ ) इति प्राप्तस्येत्वस्य 'न छन्दस्यपुत्रस्य' (पा. ७ । ४ । ३५) इति निषेधः। मृगयवो लुब्धकास्तेभ्यो वो नमः ॥ २७ ॥
अष्टाविंशी।
नम॒: श्वभ्य॒: श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑: श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ।। २८ ।।
उ० नमः श्वभ्यः श्वपतिभ्यश्च वो नमः इत्युभयतोनमस्काराः समाप्ताः । नम इषुमद्भ्यो धन्वायिभ्यश्च वो नम इत्यारभ्य ये वःशब्दा अतिक्रान्ताः ते पूजावचना वा न युष्मदादेशाः । इतउत्तरं रुद्रनामानि । नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च । नमो नीलग्रीवाय च शितिकण्ठाय च । नीलग्रीवः कृष्णग्रीवः । शितिकण्ठः श्वेतकण्ठः ॥ २८ ॥
म० श्वानः कुक्कुरास्तद्रूपेभ्यो नमः । शुनां पतयः श्वपतयः श्वपालकास्तेभ्यो वो युप्मभ्यं नमः । श्वपतयः किरातवेषस्य रुद्रस्यानुचराः । नम इषुमद्भ्यो धन्वायिभ्य इत्यारभ्य ( क०. २२) ये वः शब्दास्ते पूजावाचका वा न युष्मदादेशाः । इत्युभयतोनमस्कारमन्त्राः समाप्ताः ॥ ॥ अथ नमस्कारोपक्रमानाम मन्त्रा उच्यन्ते । भवन्त्युत्पद्यन्ते जन्तवोऽस्मादिति भवस्तस्मै नमः । रुत् दुःखं द्रावयति नाशयति रुद्रस्तस्मै नमः । शृणाति हिनस्ति पापमिति शर्वस्तस्मै नमः । पशून् अज्ञान् पाति रक्षतीति पशुपतिस्तस्मै नमः । विषभक्षणेन नीला नीलवर्णा ग्रीवा कण्ठैकदेशो यस्य स नीलग्रीवस्तस्मै नमः । शितिः श्वेतः कण्ठो नीलातिरिक्तभागो यस्य शितिकण्ठस्तस्मै नमः । 'शिती धवलमेचकौ' ॥ २८ ॥
एकोनत्रिंशी।
नम॑: कप॒र्दिने॑ च॒ व्यु॒प्तकेशाय च॒ नम॑: सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ।। २९ ।।
उ० नमः कपर्दिने च व्युप्तकेशाय च । [https://vedastudy.weebly.com/kapardi.html कपर्दी] जटामुकुटधारी । व्युप्ता मुण्डिताः केशा यस्य व्युप्तकेशः । नमः सहस्राक्षाय च शतधन्वने च बह्वक्षाय बहुधनुष्काय च । नमो गिरिशयाय च शिपिविष्टाय च गिरौ शेत इति गिरिशयः। शिपिविष्टः शिप इव निर्वेष्टितः खलतिरित्यभिधेयः प्रजननवत् वेष्टनरहितः । यद्वा उदितमात्र आदित्य उच्यते । शिपिशब्देन च बालरश्मय उच्यन्ते । नमो मीढुष्टमाय चेषुमते च । मीढुष्टमः सेक्तृतमः युवा परिणामरहित इत्यर्थः । इषुमान् इषुसंयुक्तः ॥ २९ ॥
म०. कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै नमः । पाशुपतादिवेषेण । चकाराः सर्वे समुच्चयार्था ज्ञेयाः । व्युप्ता मुण्डिताः केशा यस्य स व्युप्तकेशस्तस्मै नमः । इत्यादिरूपेण मुण्डितत्वम् । सहस्रमक्षीणि यस्य सहस्राक्षस्तस्मै इन्द्ररूपाय । नमः । शतं धनूंषि यस्य शतधन्वा 'धनुषश्च' (पा० ५।४। | १३२ ) इत्यानङ् तस्मै बहुधनुर्धारिणे नमः । गिरौ कैलासे शेतेऽसौ गिरिशयस्तस्मै नमः । शिपिविष्टाय विष्णुरूपाय 'विष्णुः शिपिविष्टः' इति श्रुतेः । यद्वा शिपिषु पशुषु विष्टः प्रविष्टः 'पशवो वै शिपिः' इति श्रुतेः । सर्वप्राणिष्वन्तर्यामितया स्थित इत्यर्थः । यद्वा 'यज्ञो वै शिपिः' यज्ञेऽधिदेवतात्वेन प्रविष्टः शिपिरादित्यो वा मण्डलाधिष्ठातेत्यर्थः । तस्मै नमः । शिपयोऽत्र रश्मय उच्यन्ते तैराविष्टो भवतीति यास्कोक्तेः अतिशयेन मीढ़्वान् मेघरूपेण सेक्ता मीढुष्टमः तस्मै नमः । इषवो बाणाः सन्त्यस्येतीषुमान् तस्मै नमः ॥ २९ ॥
त्रिंशी।
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च ।। ३० ।।
उ० नमो ह्रस्वाय च वामनाय च । रूपतोनमस्काराः । । ह्रस्वो लघुप्रमाणः । वामनः संकुचितावयवः। नमो बृहते च वर्षीयसे च । बृहते महते वर्षीयसे वृद्धतराय च सवृधे च । वृद्धः प्रसिद्धः सवृधः तेन समानवयाः । नमो sग्र्याय च प्रथमाय च । अग्रेभवोऽग्र्यः प्रथमो मुख्यः ॥३०॥
म० रूपतो नमस्काराः । ह्रस्वोऽल्पशरीरस्तस्मै नमः । वामनः सङ्कुचितावयवस्तस्मै नमः । बृहन् प्रौढाङ्गस्तस्मै नमः । वर्षीयानतिशयेन वृद्धः 'प्रस्थस्फ-' (पा० ६ । ४ । १५७ ) इत्यादिना वर्षादेशः तस्मै नमः । वृद्धो वयसाधिकः तस्मै नमः । वर्धन्ते विद्याविनयादिगुणैस्ते वृद्धाः पण्डिताः क्विप तैः सह वर्तत इति सवृत् तस्मै नमः । जगतामग्रे भवोऽग्र्यस्तस्मै नमः । 'अग्राद्यत्' । सर्वत्र मुख्यः प्रथमस्तस्मै नमः ॥ ३० ॥
एकत्रिंशी।
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नम॒: शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॒य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ।। ३१ ।।
उ० नम आशवे चाजिराय च शीघ्रनामनी । आशुरध्वनो व्यापारः । अजिरः 'अज गतिक्षेपणयोः' । अजतीत्यजिरः । नमः शीघ्र्याय च शीभ्याय च । शीघ्रशीभशब्दौ क्षिप्रनामनी । एवं तत्र भव इति छान्दसो यत्प्रत्ययः अधिष्ठातृदेवतावचनः । उपरितनेष्वेवमेव योज्यम् । नम ऊर्म्याय चावस्वन्याय च । ऊर्मिर्जलकल्लोलः । अवाचीनमुदकस्य गच्छतः स्वनो ध्वनिः अवस्वनः । नमो नादेयाय च द्वीप्याय च । नद्यां भवः द्वीपे भवः । द्वीपो नद्या मध्ये उदकरहितः प्रदेशः ॥ ३१ ॥
म० अश्नुते जगद्व्याप्नोतीत्याशुस्तस्मै नमः । अजति गच्छतीत्यजिरो गतिशीलस्तस्मै नमः । शीघे वेगवद्वस्तुनि भवः शीघ्र्यः । 'तत्र भवः' ( पा० ४ । ३ । ५३ ) इति यत्सर्वत्र । 'शीभृ कत्थने' शीभते कथ्यते इति शीभः आत्मश्लाघी पचाद्यच् तत्र भवः शीभ्यः । शीभो जलप्रवाहो वा शीभः क्षिप्रो वा तत्र भवाय नमः । ऊर्मिषु कल्लोलेषु भव ऊर्म्यः तस्मै नमः । अवगतः स्वनो यस्मात्तदवस्वनं स्थिरजलम् । यद्वा अव नीचैर्गर्तादौ स्वनोऽवस्वनस्तत्र भवाय । नद्यां भवो नादेयस्तस्मै नमः । 'स्त्रीभ्यो ढक्' (पा० ४ । १ । १२० ) । द्वीपे जलान्तर्वर्तिनिर्जलभूमौ भवो द्वीप्यस्तस्मै नमः ॥ ३१॥
द्वात्रिंशी।
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नम॑: पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॒य च बु॒ध्न्या॒य च ।। ३२ ।।
उ० नमो ज्येष्ठाय च कनिष्ठाय च । वयोवस्थाभिप्रायाः षट्नमस्काराः । नमः पूर्वजाय चापरजाय च । पूर्वो जातः पूर्वजः अपरो जातः अपरजः । नमो मध्यमाय चापगल्भाय च। मध्ये भवो मध्यमः अपगतगर्भः अपगल्भः । एकगर्भान्तरितः । नमो जघन्याय च बुध्न्याय च । जघनः पश्चाद्भागः बुध्नमादिः तत्र भवः । इति द्वादश यत्प्रत्ययान्ता रुद्राः ॥ ३२ ॥
म० वयोवस्थाविशेषाभिधायकाः षट् नमस्काराः । अत्यन्तं प्रशस्यो ज्येष्ठस्तस्मै नमः । 'ज्य च' (पा० ५। ३।६१) इति प्रशस्यशब्दस्येष्ठनि ज्यादेशः । अत्यन्तं युवाल्पो वा कनिष्ठस्तस्मै नमः । 'युवाल्पयोः कनन्यतरस्याम्' ( पा० ५ । ३ । ६४ ) इति कनादेशः । पूर्व जगदादौ हिरण्यगर्भरूपेणोत्पन्नः पूर्वजस्तस्मै नमः । अपरस्मिन् काले प्रलये कालाग्निरूपेण जातोऽपरजस्तस्मै नमः । मध्ये सृष्टिसंहारान्तर्देवतिर्यगादिरूपेण भवो मध्यमस्तस्मै नमः 'मध्यान्मः' । 'गल्भ धार्ष्ट्ये' गल्भनं गल्भो धार्ष्ट्यम् । अपगतो गल्भो यस्मात्सोऽपगल्भोऽप्रगल्भोऽऽव्युत्पन्नेन्द्रियस्तद्रूपाय नमः । एकगर्भान्तरितोऽपगल्भो वा जघनं गवादीनां पश्चाद्भागस्तत्र भवो जघन्यस्तस्मै नमः । बुध्ने वृक्षादिमूले भवो बुध्न्यस्तस्मै नमः ॥ ३२ ॥
त्रयस्त्रिंशी।
नम॒: सोभ्या॑य च प्रतिस॒र्या॒य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॒: श्लोक्या॑य चावसा॒न्या॒य च॒ नम॑ उर्व॒र्या॒य च॒ खल्या॑य च ।। ३३ ।।
उ० नमः सोभ्याय च प्रतिसर्याय च । सोभ इति गन्धर्वनगरं सुभमिति वा । अभिचारकर्मसरः प्रतिसरः प्रत्यभिचारः । नमो याम्याय च क्षेम्याय च । नमः श्लोक्याय चावसान्याय च । श्लोकः शब्दः । अवसानं समाप्तिः । नम उर्वर्याय च खल्याय च । उर्वरः सीतयोः सर्वसस्याढ्ययोः सीतयोर्लाङ्गलमार्गद्वयोरन्तरम् । खलो धान्यखलः ॥ ३३ ॥
म० सोभं गन्धर्वनगरं तत्र भवः सोभ्यः । यद्वा उभाभ्यां पुण्यपापाभ्यां सहितः सोभो मनुष्यलोकः । 'पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यां मनुष्यलोकं' (प्रश्नो० १) इत्याथर्वणश्रुतेः । तत्र भवः सोभ्यस्तस्मै नमः । प्रतिसरो विवाहोचितं हस्तसूत्रमभिचारो वा तत्र भवः प्रतिसर्यः तस्मै नमः । 'आहुः प्रतिसरं हस्तसूत्रे माल्यस्य मण्डने । व्रणशुद्धौ चमूपृष्ठे नियोज्यारक्षके तथा । कर्णेथ मन्त्रभेदेऽपि' इति विश्वः । यमे भवो याम्यः पापिनां नरकार्तिदाता तस्मै नमः । क्षेमे कुशले भवः क्षेम्यस्तस्मै नमः । श्लोका वैदिकमन्त्रा यशो वा तत्र भवः श्लोक्यस्तस्मै नमः । अवसानं समाप्तिर्वेदान्तो वा तत्र भवोऽवसान्यस्तस्मै नमः । उर्वरा सर्वसस्याढ्या भूः तत्र धान्यरूपेण भव उर्वर्यस्तस्मै नमः । खलो धान्य विवेचनदेशः तत्र भवः खल्यस्तस्मै नमः । 'खलः कल्के भुवि धान्ये पूरे कर्णे जयेऽधमे' इत्युक्तेः ॥ ३३ ॥
चतुस्त्रिंशी।
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नम॑: श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नम॒: शूरा॑य चावभे॒दिने॑ च ।। ३४ ।।
उ० नमो वन्याय च कक्ष्याय च । वनं वृक्षसमूह उदकं वा । कक्षो नदीकक्षः पर्वतकक्षो वा । नमः श्रवाय च प्रतिश्रवाय च श्रवः शब्दः प्रतिश्रवः प्रतिशब्दः । नम आशुषेणाय चाशुरथाय च । आशुसेनः शीघ्रसेनः। आशुरथः शीघ्ररथः। नमः शूराय चावभेदिने च । शूरः शवतेः । अवाचीनं भेत्तुं शीलमस्येत्यवभेदी ॥ ३४ ॥
म० वने वृक्षादिरूपेण भवो वन्यस्तस्मै नमः । वनं वृक्षौघो जलं वा । 'वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने' । कक्षं तृणं वल्ली वा तत्र भवः कश्यस्तस्मै नमः । 'कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे' । श्रूयत इति श्रवः शब्दस्तद्रूपाय नमः । प्रतिश्रवः प्रतिशब्दस्तद्रूपाय नमः । आशुः शीघ्रा सेना यस्य स आशुषेणः तस्मै नमः । आशु शीघ्रो रथो यस्यासावाशुरथस्तस्मै नमः । शूराय युद्धधीराय नमः । अवभिनत्ति रिपून्नीचैर्विदारयतीत्यवभेदी तस्मै नमः ॥ ३४ ॥
पञ्चत्रिंशी।
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नम॑: श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च ।। ३५ ।।
उ० नमो बिल्मिने च कवचिने च । बिल्ममस्यास्तीति बिल्मी । बिल्मं भासनम् उत्तराङ्गमुच्यते । कवचं पट्टस्यूतं कर्पासगर्भम् । नमो वर्मिणे च वरूथिने च । वर्म लौहं वरूथं हस्तिन उपरि गृहाकारः कोष्टकः । नमः श्रुताय च श्रुतसेनाय च । श्रुताय सर्वलोकविदिताय । श्रुतसेना प्रसिद्धा च सूर्यस्य । नमो दुन्दुभ्याय च आहनन्याय च । दुन्दुभौ भवः । दुन्दुभ्यः आहनने भव आहनन्यः ॥ ३५॥
म० बिल्मं शिरस्त्राणमस्यास्तीति बिल्मी तस्मै नमः । पटस्यूतं कर्पासगर्भं देहरक्षकं कवचं तदस्यास्तीति कवची तस्मै नमः । लोहमयं शरीररक्षकं वर्म तदस्यास्तीति वर्मी तस्मै नमः । गजोपरिस्थो गजाकारः कोष्ठो वरूथः रथगुप्तिर्वा सोऽस्यास्ति वरूथी तस्मै नमः । 'वरूथं तु तनुत्राणे रथगोपनवेश्मनोः' । श्रुताय प्रसिद्धाय नमः । श्रुता प्रसिद्धा सेना यस्य स श्रुतसेनः तस्मै । दुन्दुभौ भेर्यां भवो दुन्दुभ्यः तस्मै । 'दुन्दुभिस्तु भेर्यां दितिसुते विषे' । आहन्यते ताड्यतेऽनेनेत्याहननं वाद्यसाधनं दण्डादि तत्र भव आहनन्यः तस्मै ॥ ३५॥
षट्त्रिंशी।
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑: स्वायु॒धाय॑ च सु॒धन्व॑ने च ।। ३६ ।।
उ० नमो धृष्णवे च प्रमृशाय च धृष्णुः प्रगल्भः। प्रमृशः सर्वं परिमृशति । पण्डित इत्यर्थः । नमो निषङ्गिणे चेषुधिमते च । निषङ्गं खड्गं तदस्यास्तीति निषङ्गी इषुधिमान् । इषवः धीयन्ते अस्मिन्निति इषुधिः । नमः तीक्ष्णेषवे चायुधिने च । तीक्ष्णा इषवोऽस्य विद्यन्त इति तीक्ष्णेषुः। आयुधमस्या-स्तीत्यायुधी । नमः स्वायुधाय च सुधन्वने च । शोभनायुधः स्वायुधः । शोभनधनुः सुधन्वा ॥ ३६ ॥
म० धृष्णोतीत्येवंशीलो धृष्णुः प्रगल्भः तस्मै । प्रमृशति विचारयति प्रमृशः पण्डितः तस्मै । 'इगुपध-' (पा० ३ । । १ । १३५) इति कः । निषङ्गिणे खड्गयुताय नमः । इषुधिमते तूणयुताय नमः । तीक्ष्णा असह्या इषवो बाणा यस्य । सः तीक्ष्णेषुः तस्मै । आयुधान्यन्यान्यपि सन्तीति आयुधी तस्मै । शोभनमायुधं त्रिशूलं यस्य स स्वायुध तस्मै । शोभनं धनुः पिनाकं यस्य स सुधन्वा तस्मै ॥ ३६ ॥
सप्तत्रिंशी।
नम॒: स्रुत्या॑य च॒ पथ्या॑य च॒ नम॒: काट्या॑य च॒ नीप्या॑य च॒ नम॒: कुल्या॑य च सर॒स्या॒य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ।। ३७ ।।
सप्तत्रिंशी। नमः स॒त्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ।। ३७ ।।
उ० नमः स्रुत्याय च पथ्याय च । नद्या एकदिशोदकवाहिनी स्रुतिस्तत्रभवः स्रुत्यः । पथि भवः पथ्यः । नमः काट्याय च नीप्याय च । काटे भवः काट्यः । काटः कूपः। नीचैर्यन्ति यत्रापः स नीपः तत्र भवो नीप्यः । नमः कुल्याय च सरस्याय च । कुल्यायां भवः कुल्यः । सरसि भवः सरस्यः। नमो नादेयाय च वैशन्ताय च । नद्यां भवो नादेयः। 'स्त्रीभ्यो ढक्' । वेशन्तः तडागः तत्र भवो वैशन्तः ॥ ३७ ॥
म० स्रुतिः क्षुद्रः क्षुद्रमार्गो वा तत्र भवः स्रुत्यः तस्मै । पन्था रथाश्वादियोग्यो मार्गस्तत्र भवः पथ्यः तस्मै । कुत्सितमटति जनो यत्रेति काटो विषममार्गः तत्र भवः काट्यः तस्मै । काटः कुल्याप्रदेशो वा । नीचैः पतन्त्यापो यत्रेति नीपो गिर्यधोभागः । 'ऋक्पूरब्धूःपथाम्-' (पा० ५। ४ । ७४) इत्यप्रत्ययः 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' (पा० ६ । ३ । ९७) इत्यप्शब्दस्येकारः तत्र भवो नीप्यः तस्मै । कुल्या कृत्रिमा सरित्तत्र भवः कुल्यः, कुलेषु देहेषु वान्तर्यामिरूपेण भवः कुल्यः तस्मै । 'कुलं देहेऽन्वये गणे' । सरसि भवः सरस्यः तस्मै । नद्यां भवो नादेयः तस्मै नदीजलरूपाय नमः । वेशन्तोऽल्पसरः तत्र भवो वैशन्तः तस्मै ॥ ३७ ॥
अष्टत्रिंशी।
नम॒: कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॒य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॒य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।। ३८ ।।
उ० नमः कूप्याय चावट्याय च । कूपे भवः कूप्यः । अवटे भवः अवट्यः । अवटो गर्तः । नमो वीध्र्याय चातप्याय च । 'इन्धी दीप्तौ' विगतदीप्तिर्वीध्रः घनागमः तत्र भवो वीध्र्यः । आतपे भव आतप्यः । नमो मेध्याय च विद्युत्याय च । निगदव्याख्यानम् । नमो वर्ष्याय चावर्ष्याय च । वर्षे भवः वर्ष्यः । अवर्षे भवः अवर्ष्यः ॥ ३८ ॥
म० कूपे भवः कूप्यः तस्मै । अवटो गर्तस्तत्र भवोऽवट्यः तस्मै । 'इन्धी दीप्तौ' विशेषेण इध्रं वीध्रं निर्मलं शरदभ्रं तत्र भवो वीध्र्यः । यद्वा विगत इध्रो दीप्तिर्यस्मात्स वीध्रो घनागमः तत्र भवाय नमः । आतपे भव आतप्यः तस्मै । मेघे भवो मेघ्यः तस्मै । विद्युति भवो विद्युत्यः तस्मै । वर्षे वृष्ट्यां भवो वर्ष्यः तस्मै । अवर्षे वृष्टिप्रतिबन्धे भवोऽवर्ष्यः तस्मै ॥ ३८ ॥
एकोनचत्वारिंशी।
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॒य च वास्तु॒पाय॑ च॒ नम॒: सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ।। ३९ ।।
उ० नमो वात्याय च रेष्म्याय च । वाते भवो वात्यः । रिषतिर्हिंसार्थः । 'अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । रेष्म। तत्र भवो रेष्म्यः । नमो वास्तव्याय च वास्तुपाय च वास्तु गृहं तत्र भवो वास्तव्यः वास्तुपतिर्वास्तुपः । नमः सोमाय च रुद्राय च नामतो नमस्काराः । नमस्ताम्राय च वर्णतो नमस्काराः ॥ ३९ ॥
म० वाते भवो वात्यः तस्मै । रिष्यन्ते नश्यन्ति भूतान्यत्रेति रेष्मा प्रलयकालः । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३। २ । ७५) इति मनिन् । तत्र भवो रेष्म्यः । प्रलयेऽपि विद्यमानायेत्यर्थः । वास्तुनि गृहभुवि भवो वास्तव्यः तस्मै । 'वेश्मभूर्वास्तुरस्त्रियाम्' । वास्तुं गृहभुवं पाति वास्तुपः तस्मै । उमया सहितः सोमः तस्मै । रुत् दुःखं द्रावयति रुद्रो दुःखनाशकः तस्मै । ताम्रो रक्तवर्णः उदयद्रविरूपेण तस्मै । अरुण ईषद्रक्त उदयोत्तरकालीनार्करूपेण ॥ ३९ ॥
चत्वारिंशी।
नम॑: श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ।। ४० ।।
उ० नमः शंगवे च पशुपतये च । शं सुखं गवां करोतीति शंगुः । पशूनां पतिः । नम उग्राय च भीमाय च । उग्र उद्गूर्णः । भीमो भीषणः । नमोऽग्रेवधाय च दूरेवधाय च । अग्रेस्थितो हन्ति अग्रेवधः । दूरेस्थितो हन्ति दूरेवधः । नमो हन्त्रे च हनीयसे च । हन्तीति हन्ता हनीयान्हन्तृतमः । नमो वृक्षेभ्यो हरिकेशेभ्यः । हरितवर्णानि येषां वृक्षाणां पत्राणि त एवमुच्यन्ते । नमस्ताराय तारयति उत्तारयति संसारात् तारः ॥ ४० ॥
म० शं सुखं गमयति प्रापयति शङ्गुः, शं सुखरूपा गावो वाचो वेदरूपा यस्येति वा तस्मै । पशूनां प्राणिनां पतिः पालकः तस्मै । उग्र उद्गूर्णायुधः शत्रून् हन्तुं तस्मै । भीमः शत्रुभयोत्पादकः । अग्रे पुरो वर्तमानो हन्तीत्यग्रेवधः तस्मै । दूरे वर्तमानो हन्तीति दूरेवधः तस्मै । हन्तीति हन्ता तस्मै । लोके यो हन्ति तद्रूपेण रुद्र एव हन्तीत्यर्थः । अतिशयेन हन्ता हनीयान् तस्मै । 'तुरिष्ठेमेयःसु' (पा. ६।५। १५४) इति तृचो लोपः। प्रलये सर्वहन्तेत्यर्थः । हरयो हरिताः केशाः पत्ररूपा येषां तेभ्यो वृक्षेभ्यः कल्पतरुरूपेभ्यो नमः । तारयति संसारमिति तारः तस्मै ॥ ४० ॥
एकचत्वारिंशी।
नम॑: शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नम॑: शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑: शि॒वाय॑ च शि॒वत॑राय च ।। ४१ ।।
उ० नमः शं भवाय च मयोभवाय च । 'शम उपशमे'। अस्य । शं सुखनाम । शंभावयतीति शंभवः । यद्वा । शमा सुखेन वा भावयतीति शंभवः । शं च आनन्दरूपश्च । कालदेशानवच्छिन्नं भवनं तच्छक्तिश्च । आनन्दविज्ञान इत्यर्थः । इयमेव व्याख्या मयोभुवशब्दस्य । नमः शंकराय च मयस्कराय च। शं करोतीति शंकरः । मयः करोतीति मयस्करः । नमःशिवाय च शिवतराय च शिवः शान्तो निर्विकारः । शिवतरस्ततोऽप्यधिको निरतिशयसर्वज्ञबीजः ॥ ११ ॥
म० शं सुखं भवत्यस्मादिति शंभवः । यद्वा शं सुखरूपश्चासौ भवः संसाररूपश्च मुक्तिरूपो भवरूपश्च तस्मै । । मयः सुखं भवत्यस्मान्मयोभवः संसारसुखप्रदः तस्मै । शं लौकिकसुखं करोति शंकरः तस्मै । मयो मोक्षसुखं करोति मयस्करः तस्मै । स्रक्चन्दनादिरूपेण लौकिकसुखकारित्वं शास्त्रादिरूपेण ज्ञानप्रदत्वान्मोक्षसुखकारित्वमित्यर्थः । एताभ्यां पदाभ्यां साक्षात्सुखकारित्वं पूर्वपदाभ्यां तद्द्वारा कारयितृत्वमिति विवेकः । शिवः कल्याणरूपो निष्पापः तस्मै । शिवतरोऽत्यन्तं शिवो भक्तानपि निप्पापान्करोति तस्मै । अस्यां कण्डिकायां षट् यजूंषि पूर्वस्यां दशोक्तेः ॥ ४१ ॥
द्विचत्वारिंशी।
नम॒: पार्या॑य चावा॒र्या॒य च॒ नम॑: प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नम॒: शष्प्या॑य च॒ फेन्या॑य च ।। ४२ ।।
उ० नमः पार्याय चावार्याय च । पारे भवः पार्यः । अवारे भवः अवार्यः । नमः प्रतरणाय चोत्तरणाय च । प्रतरन्ति येन तत्प्रतरणम् उदकमुच्यते । उत्तरन्ति येन तदुत्तरणम् नौरुच्यते । नमस्तीर्थ्याय च कूल्याय च । तीर्थे भवस्तीर्थ्यः । कूले भवः कूल्यः । नमः शष्प्याय च फेन्याय च । प्ररूढानि तृणानि शष्पमुच्यन्ते तत्र भवः शष्प्यः । फेने भवः फेन्यः ॥ ४२॥
म०. पारे संसाराब्धेः परतीरे जीवन्मुक्तरूपेण भवः पार्यः तस्मै । अवारे अर्वाक्तीरे संसारमध्ये संसारित्वेन भवोऽवार्यः तस्मै । 'पारावारे परार्वाची तीरे पात्रं यदन्तरम्' इति कोषः । प्रकर्षेण मन्त्रजपादिना पापतरणहेतुः प्रतरणः तस्मै । उत्कृष्टेन तत्त्वज्ञानेन संसारोत्तरणहेतुरुत्तरणः तस्मै । तीर्थे प्रयागादौ भवः तीर्थ्यः तस्मै । कूले तटे भवः कूल्यः तस्मै । शष्पं बालतृणं गङ्गातीरोत्पन्नं कुशाङ्कुरादि तत्र भवः शष्प्यः तस्मै । फेने डिण्डीरे भवः फेन्यः तस्मै ॥ ४२ ॥
त्रिचत्वारिंशी।
नम॑: सिक॒त्या॒य च प्रवा॒ह्या॒य च॒ नम॑: किᳪं᳭शि॒लाय॑ च क्षय॒णाय॑ च॒ नम॑: कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च ।।४३।।
उ० नमः सिकत्याय च प्रवाह्याय च । सिकतासु भवः सिकत्यः । प्रवाहे भवः प्रवाह्यः । किᳪं᳭शिलाय च क्षयणाय च किमेतदुदकं हिमीभूतमुत शिलेति यत्र वितर्कः स किंशिलः । यद्वा किंशिलो उत कर्करः । क्षयन्त्यस्मिन्नाप इति क्षयणः । नमः कपर्दिने च पुलस्तये च । कपर्दी जटामुकुटधारी । पुरस्तिष्ठतीति पुलस्तिः शुभाशुभदिदृक्षया । नम इरिण्याय च प्रपथ्याय । इरिणे भव इरिण्यः। निरुदकप्रदेश इरिणम् । प्रपथे भवः प्रपथ्यः ॥ ४३ ॥
म० सिकतासु भवः सिकत्यः तस्मै । प्रवाहे स्रोतसि भवः प्रवाह्यः तस्मै । कुत्सिताः क्षुद्राः शिलाः शर्करारूपाः पाषाणा यत्र प्रदेशे स किंशिलः तद्रूपाय नमः । क्षियन्ति निवसन्त्यापो यत्र स क्षयणः स्थिरजलप्रदेशः तस्मै । कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै । पुरोऽग्रे तिष्ठति पुलस्तिः । थस्य तत्वं रस्य लत्वं च छान्दसम् । यद्वा पूर्षु शरीरेषु अस्तिः सत्ता यस्य स पुलस्तिः सर्वान्तर्यामी तस्मै । इरिणमूषरं वितृणदेशस्तत्र भव इरिण्यः तस्मै । प्रकृष्टः पन्थाः प्रपथो बहुसेवितो मार्गस्तत्र भवः प्रपथ्यः तस्मै ॥ ४३ ॥
चतुश्चत्वारिंशी।
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॒य च निवे॒ष्प्या॒य च॒ नम॒: काट्या॑य च गह्वरे॒ष्ठाय॑ च ।। ४४ ।।
उ० नमो व्रज्याय च गोष्ठ्याय च व्रजे भवो व्रज्यः । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः तत्र भवो गोष्ठ्यः । नमस्तल्प्याय च गेह्याय च । तल्पः शयनम् । गेहं गर्भगृहम् 'तत्र भवः' इति तद्धितः । नमो हृदय्याय च निवेष्प्याय च । हृदये भवो हृदय्यः । निवेष्पे भवो निवेष्प्यः । निवेष्प आवर्तः। भ्रमः । नमः काट्याय च गह्वरेष्ठाय च । काटे भवः काट्यः काटः कूपः । गह्वरे तिष्ठति गह्वरेष्ठः । गह्वरं महदुदकम् ॥ ४४ ॥
म० व्रजे गोसमूहे भवो व्रज्यः तस्मै । ‘गोष्ठाध्वनिवहा व्रजाः' । गावस्तिष्ठन्ति यत्रेति तद्गोष्ठं तत्र भवो गोष्ठ्यस्तस्मै । तल्पं शय्या तत्र भवस्तल्प्यस्तस्मै । गेहे गृहे भवो गेह्यस्तस्मै । हृदये भवो हृदय्यो जीवस्तस्मै । निवेष्प आवर्तो नीहारजलं वा तत्र भवो निवेष्प्यः तस्मै । कुत्सितमटन्ति गच्छन्ति जना यत्र स काटो दुर्गारण्यदेशः काटः कूपो वा तत्र भवः काट्यः तस्मै । गह्वरे विषमे गिरिगुहादौ गम्भीरे जले वा तिष्ठति गह्वरेष्ठः तस्मै । 'गह्वरं बिलदम्भयोः ॥ ४४ ॥
पञ्चचत्वारिंशी।
नम॒: शुष्क्या॑य च हरि॒त्या॒य च॒ नम॑: पाᳪं᳭स॒व्या॒य च रज॒स्या॒य च॒ नमो॒ लोप्या॑य चोल॒प्या॒य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ।। ४५ ।।
उ०. नमः शुष्क्याय च हरित्याय च । शुष्के भवः शुष्क्यः। हरिते भवो हरित्यः हरितमार्द्रम् । नमः पाᳪं᳭सव्याय च रजस्याय च पांसुषु भवः पांसव्यः । रजसि भवो रजस्यः। नमो लोप्याय चोलप्याय च । लोपे भवो लोप्यः । लुप्यत इति लोपः । उलपे भव उलप्यः । ऊर्ध्वं लप्यते उच्चार्यते नतु लोप इवाश्रवणमुपैति उलप्यः । नम ऊर्व्याय च । ऊर्वे भव ऊर्व्यः । ऊर्वो वडवाग्निः । स एव शोभन: सूर्वः तत्र भवः सूर्व्यः ॥१५॥
म० शुष्के काष्ठादौ भवः शुष्क्यः तस्मै । हरिते आर्द्रे काष्ठादौ भवः हरित्यः तस्मै । पांसुषु धूलिषु भवः पांसव्यः तस्मै । ओर्गुणः । रजसि गुणे परागे वा भवो रजस्यः तस्मै । 'रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च' । लुप्यते नश्यति गमनादि यत्रेति लोपोऽगम्यप्रदेशस्तत्र भवो लोप्यः तस्मै । लोपः संहारो वा । उलपा बल्वजादितृणविशेषास्तत्र भव उलप्यः तस्मै । 'उलपस्तु गुल्मिनीतृणभेदयोः' । उर्व्या भूमौ भव उर्व्यः तस्मै । दीर्घ आर्षः । ऊर्वो वडवानलो वा । शोभन ऊर्वः कल्पानलस्तत्र भवः सूर्व्यः तस्मै ॥ ४५ ॥
षट्चत्वारिंशी।
नम॑: प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ᳪं᳭ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्य॑: ।। ४६ ।।
उ० नमः पर्णाय च पर्णशदाय च । पर्ण प्रसिद्धम् । पर्णशब्दः पतितपर्णावस्थानवान् । नम उद्गुरमाणाय चाभिनते च । उद्गुरमाण उद्यमनशीलः । अभिघ्नते अभिहननं कुर्वते । नम आखिदते च 'खिद दैन्ये' दैन्यभावं कुरुते । अभक्तानां प्रकर्षेण दैन्यभावं कुरुते निषिद्धसेविनाम् । नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमः । इषून्ये कुर्वन्ति ते इषुकृतः तेभ्यो नमः । ये यूयं धनुष्कृतः तेभ्यो युष्मभ्यो नमः। युष्मदादेशयोगात्प्रत्यक्षा एते रुद्राः। समाप्तास्तिस्रोऽशीतयः । इदानीं रुद्राणां हृदयभूतानामग्निवायुसूर्याणां संबन्धीनि यजूंषि उच्यन्ते । नमो वः किरिकेभ्यः । नमो वः युग्मभ्यं ये यूयं किरिकाः कुर्वन्तीदं जगत् वृष्ट्याद्युपकारेण किरिकाः अग्निवायुसूर्याः देवानाᳪं᳭ हृदयेभ्यः रुद्राणां हृदयभूताः । नमो विचिन्वत्केभ्यः । विचिन्वन्ति पृथक्कुर्वन्ति धर्मकारिणं पापकारिणं च ते विचिन्वत्काः । नमो विक्षिणत्केभ्यः । विविधं क्षिण्वन्ति हिंसन्ति ये ते विक्षिणत्काः । नम आनिर्हतेभ्यः हन्तिर्गत्यर्थः । एते ह्यग्निवायुसूर्याः सर्गादावाभिमुख्येनैतेभ्यो लोकेभ्यो निर्गताः ॥ ४६॥
म० तरूणां पत्ररूपाय नमः । 'शद्लृ शातने' शदनं शदः शातनम् । यद्वा पर्णानि शीर्यन्ते शात्यन्ते पक्वानि पतन्ति यत्र स पर्णशदः पतितपर्णस्थितिदेशस्तद्रूपाय नमः । 'गुरी उद्यमे' 'तुदादिभ्यः शः' । उद्गुरते उद्यमं करोति उद्गुरमाण उद्यमी तम्मै । अभिहन्ति शत्रूनित्यभिग्नन् तस्मै । आ समन्तात् खिद्यते दैन्यं करोत्यभक्तानामित्याखिदन् तस्मै । प्रकर्षेण खेदयति पापिन इति प्रखिदन् तस्मै । इषून् बाणान् कुर्वन्ति ते इषुकृतस्तेभ्यो रुद्रेभ्यो नमः । धनूंषि चापानि कुर्वन्ति ते धनुष्कृतः तेभ्यो वो युष्मभ्यं नमः । युप्मदादेशयोगात्प्रत्यक्षा एते रुद्राः । तिस्रोऽशीतयो रुद्राणां समाप्ताः । एवं चत्वारिंशदधिकशतद्वयमन्त्रैः रुद्रस्य सर्वात्मलमुक्तम् । अथ रुद्रेषु प्रधानभूतानामग्निवायुसूर्याणां संबन्धीनि चत्वारि यजूंष्युच्यन्ते । चतुर्णामादौ नमःशब्दाच्चवार्यव यजूंपि आद्यं चतुर्दशाक्षरं त्रीणि सप्ताक्षराणि तानि व्याहृतिसंज्ञानि । नमो व इति । देवानां हृदयेभ्यो रुद्राणां हृदयवत्प्रधानभूतेभ्योऽग्निवायुसूर्यभ्यो वो युष्मभ्यं नमः । 'देवानां हृदयेभ्य इत्यनिर्वायुरादित्य एतानि ह तानि देवाना हृदयानि' ( ९ । १।१ । २३ ) इति श्रुतेः । हृदयानीव हृदयानि यथागानां हृदयं प्रधानमेवमेते रुद्राणां प्रधाना इत्यर्थः । कीदृशेभ्यस्तेभ्यः । किरिकेभ्यः । वृष्ट्यादिद्वारा जगत् कुर्वन्ति किरिकास्तेभ्यः । एते हीद, सर्वं कुर्वन्ति' ( ९ । १।१।२३) इति श्रुतेः । विचिन्वन्ति पृथक् कुर्वन्ति धर्मिष्ठं पापिष्ठं चेति विचिन्वत्कास्तेभ्योऽग्न्यादिभ्यो नमः । विविधं क्षिण्वन्ति हिंसन्ति पापमिति विक्षिणत्कास्तेभ्योऽझ्यादिभ्यो नमः । आ समन्तान्निर्हता निर्गताः सर्गादौ लोकेभ्य इत्यानिर्हतास्तेभ्यो रुद्रावतारेभ्योऽग्निवायुसूर्येभ्यो नमः । हन्तिर्गत्यर्थः । 'तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतीᳪं᳭ष्यजायन्ताग्निर्योऽयं पवते सूर्यः' इति श्रुतेः॥४६॥
सप्तचत्वारिंशी
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित ।
आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ न॒: किंच॒नाम॑मत् ।। ४७ ।।
उ०. द्रापे अन्धसस्पते । सप्तकण्डिका एकरुद्रस्तुतिः । । उपरिष्टाद्बृहती । हे द्रापे । 'द्रा कुत्सायांगतौ' । द्रापयतीति द्रापिः । अयथोक्तकारिणं कुत्सितां गतिं नयति । हे अन्धसस्पते सोमस्य पते । हे दरिद्र हे निष्परिग्रह । हे नीललोहित । 'नीलानि चास्यैतानि रूपाणि च' इति श्रुतिः । । एवं संबोध्य रुद्रं अथेदानीमभयं याचते । आसां प्रजानाम् अस्मदीयानाम् एषां पशूनां मा त्वं भैषीः। मारोक् अबिभ्यश्च । मा त्वं रुजः मा भाङ्क्षीः । मो च नः किंचनाममत् । मा च नः अस्माकं किंचन अपत्यादिकम् । आममत् 'अम रोगे'। मा चास्माकमपत्यादिकं रोगसंयुक्तं कृथा इत्यर्थः ॥ ४७ ॥
म० सप्त ऋच एकरुद्रदेवत्याः आद्योपरिष्टाद्बृहती सप्ताष्टदशद्वादशार्णपादा । हे द्रापे, 'द्रा कुत्सायां गतौ' द्रापयति कुत्सितां गतिं पापिनः प्रापयतीति द्रापिः । हे अन्धसः सोमस्य पते पालक, 'अन्धसस्पत इति सोमस्य पत इत्येतत्' ( ९।१।१ । २४ ) इति श्रुतेः । हे दरिद्र निष्परिग्रह, -अद्वितीयत्वादिति भावः । हे नीललोहित, कण्ठे नीलोऽन्यत्र लोहितः हे शिव, नोऽस्माकमासां प्रजानां पुत्रादीनामेषां पशूनां गवादीनां त्वं मा भेः भयं मा कुरु । 'बहुलं छन्दसि'(पा० २ । ४ । ७३ ) इति शपो लुक् । मा रोक् 'रुजो भङ्गे' प्रजापशूनां भङ्गं मा कार्षीः । कर्मणि षष्ठ्यौ । च पुनर्नोऽस्माकं किंचन किमपि द्विपदचतुप्पदादिकं मो मा आममत् रुग्णं मा कार्षीत् । यद्वा रुग्णं मास्तु । 'अम् रोगे' लङि धातोरमागम आर्षः ॥ ४७ ॥
अष्टचत्वारिंशी ।
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।। ४८ ।।
उ० इमा रुद्राय । जगती । इमाः मतीः याभिः स्तूयते ता रुद्राय । तवसे महसे बलवते वा । उभयत्र हि तवः शब्दः पठ्यते । कपर्दिने जटामुकुटधारिणे । क्षयद्वीराय क्षयन्ति वसन्त्यस्मिन्वीरा इति क्षयद्वीरस्तस्मै क्षयद्वीराय । प्रभरामहे प्रेरयामः । तथा वयं प्रेरयामः । यथा येन प्रकारेण । शमसत् द्विपदे चतुष्पदे । शं सुखम् असत् भवति द्विपदां चतुष्पदां । यथा विश्वं सर्वं पुष्टं समृद्धं ग्रामे अस्मिन् अनातुरम् आपद्रहितं स्वस्थं भवति ॥ ४८॥
म०. कुत्सदृष्टा जगती । वयमिमा अस्मदीया मतीः बुद्धीः रुद्राय शंकराय प्रभरामहे प्रहरामहे समर्पयामः । रुद्रं स्मराम इत्यर्थः । हृग्रहोर्भः । कीदृशाय । तवसे महते बलवते वा। उभयत्र तवःशब्दः पठितः । कपर्दिने जटिलाय । क्षयद्वीराय क्षयन्तो निवसन्तो वीराः शूराः यत्र स क्षयद्वीरः तस्मै । शूरायेत्यर्थः । क्षयन्तो नश्यन्तो वीरा रिपवो यस्मादिति वा। द्विपदे पुत्रादये चतुष्पदे गवादिपशवे । सप्तमी वा द्विपदचतुष्पदविषये। यथा येन प्रकारेण शं सुखमसत् भवति अस्मिन् ग्रामे अस्मिन् वासस्थाने विश्वं सर्वं प्राणिजातं पुष्टं समृद्धमनातुरं निरुपद्रवं स्वस्थं च यथा असत् तथा मतिं हरे समर्पयाम इत्यर्थः ॥४८॥
एकोनपञ्चाशी।
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी । शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।। ४९ ।।
उ० या ते रुद्र । अनुष्टुप् । हे रुद्र, या तव शिवा शान्ता तनूः शरीरम् । शिवा । अतिशयार्थं पुनर्वचनम् । विश्वाहा भेषजी सर्वदा भिषक्त्वेन वर्तते । शिवा रुतस्य व्याधेः भेषजी । रुतशब्दो व्याधिवचनः । यद्वा शिवारुतस्य शिवाफेत्कृतस्य शब्दस्य भेषजी। अपशकुनहन्त्रीत्यर्थः । तया तन्वा नः अस्मान् मृड सुखय । जीवसे जीवनाय ॥ ४९॥
म० अनुष्टुप् । हे रुद्र, या ते तव ईदृशी तनूः शरीरं तया तन्वा नोऽस्मान् जीवसे जीवितुं मृड सुखय । कीदृशी । शिवा शान्ता अघोरा । विश्वाहा विश्वानि च तान्यहानि च विश्वाहा 'कालाध्वनोरत्यन्तसंयोगे' (पा० २ । ३ । ५) इति द्वितीया । तस्या आकारः । सर्वेष्वहःसु सर्वदा शिवा कल्याणकारणी भेषजी औषधरूपा संसारव्याधिनिवर्तिका । रुतस्य शारीरव्याधेः शिवा समीचीना भेषजी निवर्तकौषधिः ॥ ४९ ॥
पञ्चाशी।
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ।। ५०।।
उ० परि नः अनुष्टुप् । परिवृणक्तु परिवर्जयतु नः अस्मान् रुद्रस्य हेतिः आयुधं परित्वेषस्य दुर्मतिरघायोः परिवृणक्तु त्वेषस्य क्रोधिनो ज्वलितस्य दुर्मतिः दुष्टा मतिः । अघायोः अघं पापं यः कामयते परस्मै कर्तुं स अघायुः तस्य अघायोः । उत्तरोऽर्धर्चः प्रत्यक्षकृतो द्वितीयं वाक्यम् । अवस्थिरा मघवद्भ्यस्तनुष्व अवतनुष्व अवतारय शिथिलीकुरु । स्थिरा स्थिराणि धनूंषि । केभ्योऽर्थाय अवतनुष्व । मघवद्भ्यः मघं धनं हविर्लक्षणं येषामस्ति ते मघवन्तः तेभ्यो मघवद्भ्यो यजमानेभ्योऽर्थाय । नतु अयागशीलेभ्यः प्रतिषिद्धसेविभ्यः। किंच । हे मीढ्वः 'मिह सेचने' सेक्तः । मध्यस्थानो वा वृष्टिकर्मणा स्तूयते । युवा वा कृत्वा अपरिणामित्वेन स्तूयते । तोकाय तनयाय मृड । तोकाय पुत्राय तनयाय पौत्राय । मृड सुखय ॥ ५० ॥
म० त्रिष्टुप् । रुद्रस्य शिवस्य हेतिरायुधं नोऽस्मान् परिवृणक्तु परितो वर्जयतु । अस्मान्मा हन्त्वित्यर्थः । त्वेषस्य क्रुद्धस्य अघायोः द्रोग्धुर्दुर्मतिर्दुष्टमतिर्द्रोहबुद्धिश्चास्मान्परिवृणक्तु । त्वेषति क्रोधेन ज्वलति त्वेषस्तस्य पचाद्यच् । अघं पापं परस्येच्छति अघायुः 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इत्यत्र परेच्छायामपि वाच्यमिति क्यच् । 'क्यचि च' (पा० ७ । ४ । ३३) इतीत्वे प्राप्ते 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्याकारः 'क्याच्छन्दसि' (पा० ३ । २ । १७० ) इत्युप्रत्ययः । मेहति सिञ्चतीति मीढ्वान् हे मीढ्वः कामाभिवर्षुक, स्थिरा स्थिराणि दृढानि धनूंषि त्वमवतनुष्व अवतारय ज्यारहितानि कुरु । किमर्थं । मघवद्भ्यः । मघमिति धननाम । मघं हविर्लक्षणं धनं विद्यते येषां ते मघवन्तो यजमानास्तदर्थम् । यजमानानां भयनिवृत्तये इत्यर्थः । किंच तोकाय पुत्राय तनयाय पौत्राय च मृड पुत्रं पौत्रं च सुखय । कर्मणि चतुर्थ्यौ ॥ ५० ॥
एकपञ्चाशी।
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑: सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ।। ५१ ।।
उ० मीढुष्टम । यवमध्या त्रिष्टुप् । हे मीढुष्टम सेक्तृतम । हे शिवतम, शिवो नः अस्माकं सुमनाः शोभनमनस्कश्च भव । किंच । परमे वृक्षे दूरदेशावस्थायिनि आयुधं निधाय स्थापयित्वा । कृत्तिं चर्मं वसानः । आचर आचरणमनुष्ठानम् । पिनाकं बिभ्रत् पिनाकं कोदण्डः तं धारयन् आगहि आगच्छ ॥ ५१ ॥
म० इयमेकोना यवमध्या त्रिष्टुप् तृतीय एकादशार्णः चत्वारोऽन्येष्टार्णाः पञ्चपादा । अतिशयेन मीढ्वान् मीढुष्टमः । अत्यन्तं शिवः शिवतमः । हे मीढुष्टम अतिशयेन कामसेक्तः, हे शिवतम अत्यन्तं कल्याणकर्तः, नोऽस्मान् प्रति शिवः शान्तः सुमनाः हृष्टचित्तश्च भव । किंच परमे दूरस्थे उन्नते वा वृक्षे वटादौ आयुधं त्रिशूलादिकं निधाय संस्थाप्य कृत्तिं चर्म वसानः परिदधानः सन् आचर आगच्छ तपश्चरेति वा । आगच्छन्नपि पिनाकं धनुर्बिभ्रत् धारयन्सन् आगहि आगच्छ । ज्याशरहीनं धनुर्मात्रं शोधार्थं धारयन्नागच्छेत्यर्थः ॥ ५१ ॥
द्विपञ्चाशी।
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्र॑ᳪं᳭ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः ।। ५२ ।।
उ० विकिरिद्र । द्वे वनुष्टभौ। हे विकिरिद्र विकिरन्निषून्द्रावयतीति विकिरिद्रः विलोहित विगतकल्मषभाव । नमस्ते अस्तु हे भगवन् । एवमभिष्टुत्य अथ याचते । यास्तव सहस्रं हेतयः। हेतिरायुधम् । सहस्रशब्दोऽनन्तवचनः । अन्यस्मिनिवपन्तु ताः अस्मत्तोऽन्यं पुरुषं निवपन्तु ताः ॥ ५२ ॥
म० द्वे अनुष्टुभौ । विविधं किरिं घाताद्युपद्रवं द्रावयति नाशयति विकिरिद्रः हे विकिरिद्र, हे विलोहित, विगतं लोहितं कल्मषं यस्मात् स विलोहितः हे शुद्धस्वरूप, भगवः भगवन् , ते तुभ्यं नमोऽस्तु । हे रुद्र, ते तव याः सहस्रं हेतयोऽसंख्यान्यायुधानि ता हेतयोऽस्मदन्यमस्मद्व्यतिरिक्तं निवपन्तु घ्नन्तु ॥ ५२ ॥
त्रिपञ्चाशी।
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तय॑: । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।। ५३ ।।
उ० सहस्राणि बहूनि सहस्रशः । 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् । असंख्यातानि सहस्राणि । अनन्तत्वप्रतिपादनार्थम् । बाह्वोस्तव हेतयः आयुधानि तासां हेतीनाम् ईशानः सन् हे भगवः, 'मतुवसोरुः संबुद्धौ छन्दसि' इति विसर्जनीयः । हे भगवन् । पराचीनानि पराञ्चितानि पराङ्मुखानि मुखा मुखानि कृधि कुरु ॥ ५३ ॥
म० हे भगवः भगवन् , षड्गुणैश्वर्यसंपन्न, तव बाह्वोर्हस्तयोः याः सहस्राणि सहस्रशः हेतयः सन्ति तासां हेतीनां मुखा मुखानि शल्यानि पराचीना अस्मत्तः पराङ्मुखानि त्वं कृधि कुरु । करोतेः शपि लुप्ते 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) इति हेर्धिः । कीदृशस्त्वम् । ईशानः ईष्ट इतीशानः जगन्नाथः । सहस्राणि सहस्रसंख्यानि धनुः खड्गः शूलं वर्मेत्यादिभेदेन सहस्रसंख्यत्वम् । सहस्रं सहस्रमिति सहस्रशः 'संख्यैकवचनाच्च वीप्सायाम्' (पा० ५। ४ । ४३ ) इति शस्प्रत्ययः । धनुरादीनां प्रत्येकं सहस्रसंख्यत्वमित्यर्थः ॥ ५३॥
चतुःपञ्चाशी।
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५४ ।।
उ० असंख्याता । बहुरुद्रदेवत्या दशानुष्टुभः । पृथिवीस्थानां नमस्कारः । असंख्यातानि सहस्राणि ये रुद्रा अधिभूम्याम् भूम्यामुपरि स्थिताः । तेषां सहस्रयोजनेऽध्वनि अवस्थितानामनेन हविषा अवधन्वानि तन्मसि अवतन्मसि अवतनुमः अवतारयामः । धन्वानि धनूंषि ॥ ५४ ॥
म०. बहुरुद्रदेवत्या दशानुष्टुभोऽवतानसंज्ञाः । भूमिस्था रुद्रा उच्यन्ते । असंख्याता असंख्यातानि सहस्राणि अमिता ये रुद्रा भूम्यामधि भूमेरुपरि स्थिताः । तेषां रुद्राणां धन्वानि धनूंषि सहस्रयोजने सहस्रं योजनानि यस्मिंस्तादृशे पथि सहस्रयोजनव्यवहिते मार्गे वयमवतन्मसि अवतन्मः अवतारयामः ।। अपज्यानि कृत्वास्मत्तो दूरं क्षिपाम इत्यर्थः ॥ ५४ ॥
पञ्चपञ्चाशी।
अ॒स्मिन् म॑ह॒त्य॒र्ण॒वे ऽन्तरि॑क्षे भ॒वा अधि॑ । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५५ ।।
उ० अस्मिन्महति मध्यस्थानाः । अस्मिन्महति अर्णवे । अर्णः उदकनामसु पठितम् वो मत्वर्थीयः । अर्णवति अन्तरिक्षे भवा रुद्राः । अधि उपरि स्थिताः ये तेषामिति कृतव्याख्यानम् ॥ ५५॥
म० अन्तरिक्षस्था रुद्रा उच्यन्ते । अस्मिन्नन्तरिक्षे अधिश्रित्य ये भवा रुद्राः स्थिताः तेषां धन्वान्यवतन्मसीति पूर्ववत् । कीदृशेऽन्तरिक्षे । महति विशाले । अर्णवे अर्णांसि जलानि विद्यन्ते यत्र तदर्णवम् मेघाधारत्वात् । 'अर्णसो लोपश्च' (पा० ५। २ । १०९-२) इति वप्रत्ययोऽन्तलोपश्च ॥ ५५॥
षट्पञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ᳪं᳭ रु॒द्रा उप॑श्रिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५६ ।।
उ०. नीलग्रीवाः । द्युस्थाना उच्यन्ते । नीलग्रीवाः । कृष्णवचनो नीलशब्दः। शितिकण्ठाः शितिशब्दः श्वेतवचनः। दिवं द्युलोकं रुद्रा उपश्रिताः अधिष्ठिताः अध्याश्रिताः ये तेषामित्युक्तम् ॥ ५६ ॥
म० द्युस्था रुद्रा उच्यन्ते । ये रुद्रा दिवं द्युलोकमुपश्रिताः स्वर्गस्थास्तेषामिति पूर्ववत् । कीदृशाः । नीलग्रीवाः नीला श्यामा ग्रीवा येषां ते । शितिः श्वेतः कण्ठो येषां ते । विषग्रासात्कियान्कण्ठभागः कृष्णः कियान्श्वेत इत्यर्थः ॥ ५६ ॥
सप्तपञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॑: श॒र्वा अ॒धः क्ष॑माच॒राः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५७ ।।
उ० नीलग्रीवाः । पृथिव्या अधो ये रुद्रास्त उच्यन्ते । नीलग्रीवाः शितिकण्ठाः शर्वाः रुद्रा अधः क्षमाचराः अधः पृथिव्यां संचरन्ति ये तेषामिति कृतव्याख्यानम् ॥ ५७ ॥
म० पातालस्था रुद्रा उच्यन्ते । अधोभागे ये शर्वा रुद्राः क्षमाचराः क्षमाया भुवोऽधोभागे चरन्ति गच्छन्ति ते क्षमाचराः पाताले वर्तमानाः तेषामित्युक्तम् । नीलग्रीवाः शितिकण्ठा इति पूर्ववद्विशेषणे ॥ ५७ ॥
अष्टपञ्चाशी ।
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५८ ।।
उ०. ये वृक्षेषु आसते शष्पिञ्जराः शष्पिञ्जरवर्णाः । नवप्ररूढानि तृणानि शष्पशब्देनोच्यन्ते । नीलग्रीवाः विलोहिताः विगतकलुषभावाः । विविधं वा लोहिताः । लोहित शब्देन वा धातवो लक्ष्यन्ते । त्वग्लोहितमज्जादिविमुक्तेत्यर्थः। तेषामित्युक्तम् ॥ ५८ ॥
म० ये रुद्रा वृक्षेषु अश्वत्थादिषु स्थिताः । कीदृशाः । शष्पिञ्जराः शष्पं बालतृणं तद्वत्पिञ्जरा हरितवर्णाः । नीलग्रीवाः नीला ग्रीवा येषां ते कण्ठे नीलवर्णाः । तथा केचन विलोहिताः विशेषेण रक्तवर्णाः । यद्वा विगतं लोहितं रुधिरं येषां ते । लोहितपदं मांसादीनामुपलक्षणम् । विगतलोहितादिधातवस्तेजोमयशरीरा इत्यर्थः । तेषामित्याद्युक्तम् ॥ ५८ ॥
एकोनषष्टी।
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑: कप॒र्दिन॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५९ ।।
उ० ये भूतानां प्राणिनामधिपतय ईश्वराः । विशिखासः विशिखा एव विशिखासः । सर्वमुण्डा इत्यर्थः । कपर्दिनः जटिलाः तेषामित्युक्तम् ॥ ५९॥
म०. ये ईदृशा रुद्रास्तेषां धन्वानीति पूर्ववत् । कीदृशाः । भूतानां देव विशेषाणामधिपतयः अन्तर्हितशरीराः सन्तो मनुष्योपद्रवकरा भूतास्तेषां पालकाः । तत्र केचिद्विशिखासः विगता शिखा येषां ते । शिखाशब्दः केशोपलक्षकः । मुण्डितमुण्डा इत्यर्थः । अन्ये कदर्पिनः जटाजूटयुताः ॥ ५९ ॥
षष्टी।
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा आ॑यु॒र्युध॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६० ।।
उ० ये पथाम् ये रुद्राः पथां मार्गाणाम् अधिपतय इति शेषः । ये च पथिरक्षयः पन्थानं ये रक्षन्ति । ऐलबृदाः इलानामन्नानां समूह ऐलम् तत् ये बिभ्रति ते ऐलभृतः सन्तोपि परोक्षवृत्तिना शब्देन ऐलबृदा इत्युच्यन्ते । आयुर्युधः आयुर्जीवनं पणीकृत्य ये युध्यन्ति ते आयुर्युधः चौरादयो वा रुद्रा वा तेषामित्युक्तम् ॥ ६० ॥
म० ये चेदृशा रुद्रास्तेषामित्युक्तम् । कीदृशाः । पथां लौकिकवैदिकमार्गाणामधिपतय इति पूर्वर्चोनुषङ्गः । तथा पथिरक्षसः पथो मार्गास्तानेवान्यानपि रक्षन्ति पालयन्ति ते पथिरक्षसः । ऐलबृदाः इलानामन्नानां समूह ऐलमन्नसमूहः । यद्वा इला पृथ्वी तस्या इदमैलमन्नं तद्बिभ्रति ते ऐलभृतः त एव परोक्षवृत्त्या ऐलबृदा उच्यन्ते । अन्नैर्जन्तूनां पोषका इत्यर्थः । आयुयुधः आयुषा जीवनेन युध्यन्ते ते यावज्जीवयुद्धकराः । यद्वा आयुर्जीवनं पणीकृत्य युध्यन्ते ते आयुर्युधः ॥ ६०॥
एकषष्टी।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिण॑: । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६१ ।।
उ०. ये तीर्थानि । ये रुद्राः तीर्थानि प्रयागप्रभृतीनि । प्रचरन्ति सृकाहस्ताः सृका इत्यायुधनाम । आयुधहस्ता निषङ्गिणः खड्गिनः । तेषामित्युक्तम् ॥ ६१ ॥
म० ये रुद्रास्तीर्थानि प्रयागकाश्यादीनि प्रचरन्ति गच्छन्ति । कीदृशाः । सृकाहस्ताः सृकेत्यायुधनाम । सृका आयुधानि हस्ते येषां ते । निषङ्गिणः निषङ्गाः खड्गा विद्यन्ते येषां ते । सृकाहस्तत्वेऽपि निषङ्गित्वोक्तिः खड्गप्राधान्याय ॥ ६१ ॥
द्विषष्टी।
येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६२ ।।
उ० येऽन्नेषु ये अन्नेषु अवस्थिताः विविध्यन्ति अतिशयेन विध्यन्ति ताडयन्ति । येषामयमधिकारः अन्नस्य भक्षयितारो व्याधिभिर्गृहीतव्या इति । पात्रेषु व्यवस्थिताः पिबतो जनान् ये विविध्यन्ति तेषामित्युक्तम् ॥ ६२ ॥ |
म० ये रुद्रा अन्नेषु भुज्यमानेषु स्थिताः सन्तो जनान् विविध्यन्ति विशेषेण ताडयन्ति । धातुवैषम्यं कृत्वा रोगानुत्पादयन्तीत्यर्थः । तथा पात्रेषु पात्रस्थक्षीरोदकादिषु स्थिताः सन्तः पिबतः क्षीरादिपानं कुर्वतो जनान् विविध्यन्ति । अन्नोदकभोक्तरो व्याधिभिः पीडनीया इति तेषामधिकार इति भावः । तेषामिति पूर्ववत् ॥ ६२ ॥
त्रिषष्टी।
य ए॒ताव॑न्तश्च॒ भूया॑ᳪं᳭सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषा॑ᳪं᳭ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६३ ।।
उ० य एतावन्तश्च ये रुद्रा एतावन्तश्च भूयांसश्च बहुतराश्चोक्तेभ्यः । दिशः रुद्राः वितस्थिरे विष्टभ्य स्थिताः तेषामित्युक्तम् ॥ ६३॥
म० ये रुद्रा एतावन्तः एतत्प्रमाणं येषां ते अतिशयेन बहवो भूयांसः उक्तेभ्योऽतिबहवश्व ये रुद्राः दिशो दश वितस्थिरे आश्रिताः दश दिशो व्याप्य स्थिताः तेषां धनूंषि अवतन्मसीति पूर्ववत् ॥ ६३ ॥
चतुःषष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६४ ।।
उ० इत उत्तरं त्रीणि यजूंषि त्रिस्थानाश्च रुद्राः स्तूयन्ते। नमोऽस्तु । नमः अस्तु रुद्रेभ्यः ये दिवि द्युलोके स्थिताः येषां रुद्राणां वर्षं वृष्टिः इषवः आयुधस्थानीयम् तेभ्यो रुद्रेभ्यः दश प्राचीः अङ्गुलीः करोमि नमस्कारार्थम् इति सर्वत्र संबध्यते । दश दक्षिणा दश प्रतीचीः दश उदीचीः दश ऊर्ध्वाः तेभ्यः नमः अस्तु ते नः अस्मान् अवन्तु रक्षन्तु ते नः अस्मान् मृडयन्तु सुखयन्तु । ते च संतर्पिताः सन्तः। यं पुरुषं द्विष्मः यश्च नः अस्मान् द्वेष्टि । तं तेषां रुद्राणां जम्भे मुखे दध्मः । यद्वा ते रुद्रा वयं च यं द्विष्मः यश्च नः द्वेष्टि । तमेषां रुद्राणां जम्भे दध्मः । समञ्जसमेव सर्वम् ॥ ६४ ॥
म० कण्डिकात्रयात्मिकानि त्रीणि यजूंषि प्रत्यवरोहसंज्ञानि धृतिच्छन्दस्कानि बहुरुद्रदेवत्यानि । त्रिलोकस्था रुद्रा उच्यन्ते । दिवि द्युलोके ये रुद्राः वर्तन्ते येषां च रुद्राणां वर्षं वृष्टिरेव इषवः बाणाः । आयुधस्थानीया वृष्टिः । अतिवृष्ट्यादीतिभिः प्राणिनो घ्नन्ति तेभ्यो रुद्रेभ्यो नमो नमस्कारोऽस्तु । तेभ्यो रुद्रेभ्यो दशसंख्याकाः प्राचीः प्रागभिमुखा अङ्गुलीः कुर्वे इति शेषः । प्राङ्मुखाञ्जलिकरणे प्राच्यो दशाङ्गुलयो भवन्ति । दक्षिणाः दक्षिणाभिमुखाः दशाङ्गुलीः कुर्वे । प्रतीचीः प्रत्यङ्मुखाः दशाङ्गुलीः कुर्वे । उदीचीरुदङ्मुखाः दशाङ्गुलीः कुर्वे । ऊर्ध्वाः उपरि दशाङ्गुलीः कुर्वे । अञ्जलिं बद्ध्वा सर्वदिक्षु नमस्करोमीत्यर्थः । तेभ्यो रुद्रेभ्यो नमोऽस्तु अञ्जलिपूर्वनतिरस्तु । 'दश वा अञ्जलेरङ्गुलयो दिशि दिश्येवैभ्य एतदञ्जलिं करोति' (९ । १ । १ । ३९ ) इति श्रुतेः । ते रुद्रा नोऽस्मानवन्तु रक्षन्तु । ते रुद्रा नोऽस्मान् मृडयन्तु सुखयन्तु । किंच ते रुद्रा यं पुरुषं द्विषन्तीति शेषः । वयं च यं द्विष्मो यस्य द्वेषं कुर्मः च । पुनर्यो नरो नोऽस्मान् द्वेष्टि तं पुरुषमेषां पूर्वोक्तानां रुद्राणां जम्भे दंष्ट्राकराले मुखे दध्मः स्थापयामः । अस्मद्विषमस्मद्द्वेष्यं च नरं रुद्राः पूर्वोक्ता भक्षयन्त्वित्यर्थः । अस्मांश्चावन्तु च ॥ ६४ ॥
पञ्चषष्टी ।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ येऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६५ ।।
म० ये अन्तरिक्षे रुद्रा वर्तन्ते तेभ्यो रुद्रेभ्यो नमोऽस्तु । येषां रुद्राणां वात इषवः वायुरायुधस्थानीयः कुवातेनान्नं विनाश्य वातरोगं वोत्पाद्य जनान्घ्नन्ति । तेभ्योऽन्तरिक्षस्थेभ्यो वातेभ्यो रुद्रेभ्यो नमोऽस्तु । शिष्टं व्याख्यातम् ॥ ६५॥
षट्षष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६६ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां षोडशोऽध्यायः ॥ १६ ॥
उ० द्वे कण्डिके उक्तार्थे ॥ ६५ ॥ ६६ ॥ ।
इति उवटकृतौ मन्त्रभाष्ये षोडशोऽध्यायः ॥ १६ ॥
म० ये पृथिव्यां रुद्रा वर्तन्ते येषामन्नमिषवः । अन्नमदनीयं वस्तु आयुधम् अयथान्नभक्षणे कदन्नभक्षणे चौर्ये वा प्रवर्त्य रोगमुत्पाद्य जनान् घ्नन्ति तेभ्यः पृथिवीस्थेभ्योऽन्नायुधेभ्यो रुद्रेभ्यो नमोऽस्तु । तेऽस्मानवन्त्वित्यादि पूर्ववत् । एते प्रत्यवरोहमन्त्राः । 'अथ प्रत्यवरोहान् जुहोति' ( ९ । १। ३२ ) इति व्यवहाराय संज्ञाकरणम् ॥ ६६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
शतरुद्रियहोमोऽयं षोडशोऽध्याय ईरितः ॥ १६ ॥
</span></poem>
}}
mlxxqy0fz1yt3cvwg4vrj1eirqsey6w
बौधायनगृह्यसूत्रम्/प्रश्नः १
0
24768
343498
75637
2022-08-16T02:03:14Z
Puranastudy
1572
wikitext
text/x-wiki
<poem><span style="font-size: 14pt; line-height: 200%">अथ प्रथमप्रश्ने प्रथमो ऽध्यायः
यथो एतद्धुतः प्रहुत आहुतश्शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्त पाकयज्ञसंस्था इति ।१।
ता अनु व्याख्यास्यामः ।२।
तत्र यद्धूयते स हुतो यथैतद्विवाहस्सीमन्तोन्नयनं चेति ।३।
तत्र हि हूयत एव ।४।
अथ यद्धुत्वा दीयते स प्रहुतो यथैतज्जातकर्म चौलं चेति ।५।
तत्र हि हुत्वा दीयत एव ।६।
अथ युद्धुत्वा दत्वा चादीयते स आहुतः यथैतदुपनयनं समावर्तनं चेति ।७।
तत्र हि हुत्वा दत्वा चादीयते ।८।
अथ यच्छूलेषूपनीय गव्यानि श्रपयन्ति स शूलगवः ।९।
अथ यत्गृह्याभ्यो देवताभ्यो ऽन्नं सन्प्रक्रिरन्ति तत्बलिहरणम्।१०।
अथ यदृतो ऋतुं प्रत्यवरोहन्ति तत्प्रत्यवरोहणम्।११।
अथ यदेकाष्टकायामन्नं क्रियते सो ऽष्टकाहोम इति ।१२।
विवाहं व्याख्यास्यामः ।१३।
उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे युग्मान्ब्राह्मणान्वरान्प्रहिणोति प्रसुग्मन्ता धियसानस्य सक्षणि वरेभिर्वरां अभिषुप्रसीदत ।अस्माकमिन्द्र उभयं जुजोषति यत्सौम्यस्यान्धसो बुबोधति इति ।१४।
यतो ऽनुमन्त्रयते अनृक्षरा ऋजवस्सन्तु पन्था येभिस्सखायो यन्ति नो वरेयम्।समर्यमा सम्भगो नो निनीयात्सञ्जास्पत्यं सुयममस्तु देवाः इति ।१५।
अथ यदि दक्षिणाभिस्सह दत्ता स्यान्नात्र वरान्प्रहिणुयात्।१६।
तां प्रतिगृह्णीयात्प्रजापतिस्त्रियां यशः इत्येताभिष्षड्भिरनुच्छन्दसम्।१७।
सर्वे मासा विवाहस्य ।१८।
शुचितपस्तपस्यवर्जमित्येके ।१९।
रोहिणी मृगशीर्षमुत्तरे फल्गौनी स्वातीति विवाहस्य नक्षत्राणि ।२०।
पुनर्वसू तिष्यो हस्तश्श्रोणा रेवतीत्यन्येषां भूतिकर्मणाम्।२१।
यानि चान्यानि पुण्योक्तानि नक्षत्राणि तेषु पूर्वेद्युरेवर्द्धिपूर्तेषु युग्मान्ब्राह्मणान्भोजयेत्।२२।
प्रदक्षिणमुपचारः ।२३।
पुष्पफलाक्षतमिश्रैर्यवैस्तिलार्थमुपलिष्यां दध्योदनं सम्प्रकीर्य दक्षिणं जानुं भूमौ निधाय सव्यमुद्धृत्य इडा देवहूः इति जपित्वा नान्दीमुखाः पितरः प्रियन्तामिति वाचयित्वा अद्य विवाहः इति ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमित्योङ्कारपूर्वं त्रिस्त्रिरेकैकामाशिषो वाचयित्वा स्नातो ऽहतवासो गन्घानुलिप्तस्स्रग्वी भुक्तवान्प्रतोदपाणिरपदातिर्गत्वा वधूज्ञातिभिरतिथिवदर्चितस्स्नातामहतवाससां गन्धानुलिप्तां स्रग्विणीं भुक्तवतीमिषुहस्तां दत्तां वधूं समीक्षते अभ्रातृघ्नीं वरुणापतिघ्नीं बृहस्पते ।इन्द्रापुत्रघ्नीं लक्ष्म्यं तामस्यै सवितस्सुव इति ।२४।
तयेक्ष्यमाणो जपति अघोरचक्षुरपतिघ्न्येधि शिवा पतिभ्यस्सुमनास्सुवर्चाः ।जीवसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे इति ।२५।
अथैनामन्तरेण भ्रुमुखे दर्भेण सम्मार्ष्टि इदमहं या त्वयि पतिघ्न्यलक्ष्मिस्तां निर्दिशामि इति ।२६।
दर्भं निरस्याप उपस्पृश्याथैनां दक्षिणे हस्ते गृह्णाति मित्रो ऽसि इति ।२७।
अथैनां देवयजनमुदानयति एकमिषे विष्णुस्त्वा ऽन्वेतु ।द्वे ऊर्जे विष्णुस्त्वा ऽन्वेतु ।त्रीणि व्रताय विष्णुस्त्वा ऽन्वेतु ।चत्वारि मायोभवाय विष्णुस्त्वा ऽन्वेतु ।पञ्च पशुभ्यो विष्णुस्त्वा ऽन्वेतु ।षडायस्पोंषाय विष्णुस्त्वा ऽन्वेतु ।सप्तभ्यो होत्राभ्यो विष्णुस्त्वा ऽन्वेतु इति ।२८।
सप्तमं पदमुपसङ्गृह्य जपति सखायस्सप्तपदा उभूम सख्यं ते गमेयं सख्यात्ते मा योषं सख्यान्मे मा योष्ठाः इति
इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने प्रथमो ऽध्यायः
BaudhGS.1.2
'''अथ प्रथमप्रश्ने द्वितीयो ऽध्यायः'''
आवेद्यार्घ्यं कुर्यात्।१।
मध्ये ऽगारस्योदीचीनप्रतिषेवणा एरका उपस्तृणाति ।२।
तास्वहतानि बहुगुणान्युत्तरदशानि वासांस्यास्तीर्य तेष्वृत्विजः प्राङ्मुखा उपविशन्ति ।३।
उत्तरपूर्वे देशे ऽगारस्य प्राक्कूलान्दर्भान्संस्तीर्य तेष्वर्घ्यद्रव्याणि संसादयति ।४।
यावन्त ऋत्विजस्तावन्ति कांस्यानि पात्राणि सापिधानानि तावतः कूर्चान्।५।
द्वावन्यौ परिग्रहणीयौ कूर्चौ ।६।
दधि मधु घृतमापः पयो वस्त्रयुगानि कुण्डलयुगानि ।७।
यस्यै गोः पयश्चमसः स्रगलङ्करणीयं चेति ।८।
पवित्रे कृत्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा प्रोक्ष्य कूर्चे कांस्यं निधाय तिरःपवित्रं मध्वानयति ।९।
दधि पयो वा द्वितीयं स द्विवृत्।१०।
घृतं तृतीयं स त्रिवृत्।११।
यद्द्वितीयं तच्चतुर्थं स चतुर्वृत्।१२।
आपः पञ्चमीस्स पाङ्क्तः ।१३।
वर्षीयसा तेजोमयेनापिधाय नानापुरुषा अर्घ्यद्रव्याण्याददते अन्वगनुसंव्रजता ।१४।
कूर्चः इति कूर्चं प्राह ।१५।
तत्सुकूर्चः इतीतरः प्रतिगृह्णाति ।१६।
तं प्रदक्षिणं पर्यस्योदगावृत्त उपविशति ।१७।
पुरस्ताद्वंन प्रत्यञ्चमुपोहते राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषमिति ।१८।
अथास्मा उदपात्रमादाय कूर्चाभ्यां परिगृह्य पाद्या आप इति प्राह ।१९।
ता अभिमन्त्रयते आपः पादावनेजानीर्द्विषन्तं नाशयन्तु मे ।अस्मिन्कुले ब्रह्मवर्चस्यसानि इति ।२०।
दक्षिणं पादं पूर्वं ब्राह्मणाय प्रसारयति ।स्वयं शूद्राय ।२१।
स्त्री प्रक्षाऌअयति पुमानभिषिञ्चति ।विपरीतमित्येके ।२२।
नियमात्पत्नीयजमानौ जङ्घ्रे धावयतः ।२३।
अवनेक्तुः पाणी सम्मृशति मयि महो मयि भगो मयि भर्गो मयि यशः इति ।२४।
अथाप उपस्पृश्य मयीन्द्रियं वीर्यमित्युरःप्रत्यात्मानं प्रत्यभिमृशते ।२५।
अपो ब्रीहिभिर्यवैर्वा समुदायुत्य तथैव कूर्चाभ्यां परिगृह्यार्हणीया आप इति प्राह ।२६।
ता अभिमन्त्रये आम आगाद्वर्चसा यशमा संसृज पयसा तेजसा च ।तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनामिति ।२७।
एकदेशमञ्जलाबानीयमानमनुमन्त्रये विराजो ऽसि विराजो दोहमशीय ।मम पद्याय विराज इति ।२८।
अतिशिष्टाः पराचीर्निनीयमाना अनुमन्त्रये समुद्रं वः प्रहिणोम्य क्षिताः स्वा योनिमपि गच्छत ।अच्छिद्रः प्रजया भूयासं मा परासोचि मत्पयः इति ।२९।
अथ तथैव कूर्चाभ्यां परिगृह्योपस्तरणीया आप इति प्राह ।३०।
ता पिबति अमृतोपस्तरणमसि इति ।३१।
त्रिराचमेत्त्रिः परिमृजेत्।द्विरत्येके ।३२।
आचान्तायापावृत्ताय तथैव कूर्चाभ्यां परिगृह्यार्घ्य इति प्राह मधुपर्क इति वा ।३३।
मधुपर्कं प्रोक्तमनुमन्त्रयते त्रय्यै विद्यायै यशो ऽसि यशसो यशो ऽसि ब्रह्मणो दीप्तिरसि ।तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनामिति ।३४।
तमुभाभ्यां हस्ताभ्यां प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि इइत ।३५।
तस्मिंश्चित्किञ्चिदापतितं स्यात्तदङ्गुष्ठेन च महानाम्व्या चोपसङ्गृह्येमां दिशं निरस्यति नेष्टावृद्धिं कृन्तामि या ते घोरा तनूः ।तया तमाविश योस्मान्द्वेष्टि यं च वयं द्विष्मः इति ।३६।
अथाप उपस्पृश्य सर्वाभिरङ्गुलीभिस्समुदायुत्य प्राश्नाति यन्मधुनो मधव्यं परममन्नाद्यं वीर्यम्।तेनाह मधुनो मधव्येन परमेणान्नाद्येन वीर्येण परमो ऽन्नादो मधव्यो ऽसानि इति ।३७।
त्रिः प्राश्य त्रिरनुपिबेच्छेषं च कुर्यात्।३८।
य आत्मनः श्रेयांसमिच्छेत्तस्मै शेषं दद्यादिति ।३९।
आचान्तायापावृत्ताय तथैव कूर्चाभ्यां परिगृह्यापिधानीया आप इति प्राह ।४०।
ताः पिबति अमृतापिधानमसि इति ।४१।
त्रिराचामेत्त्रिः परिमृजेत्।द्विरित्येके ।४२।
आचान्तायापावृत्ताय गौरिति गां प्राह ।४३।
तामनुमन्त्रयते गौरस्यपहतपाप्मा ऽप पाप्मानं नुद मम चामुष्य च इत्युपवेत्तुर्नाम गृह्णाति ।४४।
नाना महर्त्विग्भ्यो गाः प्राह ।४५।
एकां होतृकेभ्यः ।४६।
सर्वेभ्यो वैकामविभवत्वात्।४७।
यः प्राह तस्मा उपाकरोत्येकदेशं वपाय जुहोति अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः ।शिवा अस्माभ्यमोपधीः कृणोतु विश्वचर्षणिः इति ।४८।
एकदेशमुपहरति तत्प्राश्नाति अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः ।अरिष्टमस्माकं कृणोत्वसौ ब्राह्मणो ब्राह्मणेषु इति ।अथ यदुत्स्त्रक्ष्यन्भवति तामनुमन्त्रयते गौर्धेनुभव्या माता रुद्रआणां दुहिता वसूनां स्वसा ऽऽदित्यानाममृतस्य नाभिः ।प्रणुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ।पिबतूदकं तृणान्यत्त ।ओमुत्सृजत इति ।५०।
तस्यामुत्सृष्टायां मेषमजं वा ऽऽलभते ।५१।
आरण्येन वा मांसेन ।५२।
न त्वेवामांसो ऽर्घ्यस्स्यात्।५३।
अशक्तौ पिष्टान्नं संसिद्ध्येत्।५४।
सिद्धे भूतमिति प्राह ।५५।
तत्सुभूतमिति इतरः प्रत्याह ।५६।
तदभिमन्त्रयते भूतं सुभूतं सा विराट्र तन्मा क्षायि तन्मे ऽशीय तन्म ऊर्जं वा ओं कल्पयत इति ।५७।
चतुरो नानागोत्रान्ब्राह्मणान्भोजयतेत्येव ब्रूयात्।५८।
तेषु भुक्तवत्स्वन्नमस्मा उपहरति ।५९।
तत्प्राश्नाति विराडसि विराडन्नं विराड्रिवाराजो मयि धेहि इति ।६०।
भुक्तवद्भ्यो वस्त्रयुगानि कुण्डलयुगानि यस्यै गोः पयश्चमसः स्रगलङ्करणीयमिति च दद्यात्।एकधनं षष्ठौहीं दम्यावित्येके ।६१।
प्राङ्मधुपर्कादलङ्करणमेके समामनन्ति ।६२।
महयेदृत्विजमाचार्य चात्मानं वा एष महयति यस्समृत्विजमाचार्यं च महयत्येवमेवंव्रता वा आत्यन्तिकास्स्युः पतितो ऽननूचान इति निमित्तानि ।६३।
वरणे ऽग्न्याधेयप्रभृतिषु चैषामृत्विजं स्मरेत्।६४।
तथैते अर्घ्या ऋत्विक्श्वशुरः पितृव्यो मातुल आचार्यो राजा वा स्नातकः प्रियो वरो ऽतिथिरिति ।६५।
संवत्सरपर्यागतेभ्य एतेभ्य एवं कुर्यात्विवाहे वराय ।६६।
अथर्त्विग्भ्यः कर्मणि कर्मणि ददाति ।६७।
इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने द्वितीयो ऽध्यायः
BaudhGS.1.3
'''अथ प्रथमप्रश्ने तृतीयो ऽध्यायः'''
अथ शुचौ समे देशे अग्न्यायतनदेशं शकलेन त्रिः प्राचीनमुल्लिखेत्त्रिरुदीचीनम्।१।
अथाद्भिरभ्युक्ष्य शकलं निरस्याप उपस्पृश्य याज्ञिकात्काष्ठादग्निं मथित्वा श्रोत्रियागाराद्वा ऽऽहृत्य व्याहृतिभिर्निरुप्योपसमाधायोपदिष्ठते ।२।
जुष्टो दमूना अतिथिदुर्रोण इमं नो यज्ञमुपया हि विद्रान्।विश्वा अग्ने ऽभियुजो विहत्य शत्रूयतामाभरा भोजनानि इति ।३।
अथैनं प्रदाक्षिणमग्निं परिसमूह्य पर्यृक्ष्य परिस्तीर्य प्रागग्रैर्दर्भैरग्निं परिस्तृणाति ।४।
अपि वोदगग्राः पश्चाच्च पुरस्ताच्च भवन्ति ।५।
दक्षिणानुत्तरानुत्तरानधरान्यदि प्रागुदगग्राः ।६।
उत्तरेणाग्निं प्रगग्रान्दर्भान्संस्तीर्य तेषु द्वन्द्वं न्यच्चि पात्राणि संसादयति देवसंयुक्तान्येकैकशः पितृसंयुक्तानि सकृदेव मनुष्यसंयुक्तानि ।७।
यत्सह सर्वाणि मानुषाणि इत्येतस्माद्ब्राह्मणात्।८।
पवित्रे कृत्वा तूष्णीं संस्कृताभिरद्भिरुत्तानानि पात्राणि कृत्वा प्रोक्ष्य विस्त्रस्येध्मं त्रिस्सर्वाभिः प्रोक्षति ।९।
दर्भेषु दक्षिणतो ब्राह्मण उपविशति उतरत उदपात्रम्।१०।
अथ तिरःपवित्रमाज्यस्थाल्यामाज्यं निरुप्योदीचो ऽङ्गारान्निरूह्य यन्तान्कृत्वा तेष्वधिश्रित्याभिद्योतनेनाभिद्योत्य द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्य प्रत्यस्य पुनरभिद्योत्य त्रिः पर्यग्निकृत्वा वर्त्म कुर्वन्नुदगुद्वास्य प्रत्यूह्याङ्गारान्बर्हिरास्तीर्य अथैनदुदीचीनाग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय विस्त्रस्य पवित्रे ऽद्भिस्संस्पृश्याग्नावनुप्रहरति ।११।
अथ दर्वी निष्टप्य दर्भैस्संमृज्याद्भिस्संस्पृश्य पुनर्निष्टप्य प्रोक्ष्य निधाय दर्भानद्भिस्संस्पृश्याग्नावनुप्रहराति ।१२।
अथ शम्याः परिदधाति खादिरी दर्वी तेजस्कामस्यौदुम्बर्यन्नाद्यकामस्य पालाशी ब्रह्मवर्चसकामस्य इति ।१३।
अथ हैकेषां विज्ञायते निरृतिगृहीता वै दर्वी यद्दर्व्या जुहुयान्निरृत्या ऽस्य यज्ञ ग्राहयेत्तस्मात्स्रुवेणैव होतव्यमिति ।१४।
पालाशेन स्रुवेणेत्यात्रेयः ।१५।
खादिरेणेत्याङ्गिरसः ।१६।
ताम्रायसेनेत्याथर्वणः ।१७।
कार्ष्णायसेनाभिचरन्निति सार्वत्रिकम्।१८।
अन्यो वा ऽस्यैतावत्कृत्वा ऽऽगमनं काङ्क्षेत्।१९।
अपरेणाग्निमुदीचीनप्रतिषेवणामेरकां साधिवासामास्तीर्य तस्यां प्राञ्चावुपविशत उत्तरतः पतिर्दक्षिणा पत्नी ।२०।
अथान्वारब्धायां प्रदक्षिणमग्निं परिषिञ्चति ।२१।
अदिते ऽनुमन्यस्व इति दक्षिणतः प्राचीनम्।२२।
अनुमते ऽनुमन्यस्व इति पश्चादुदीचीनम्।२३।
सरस्वते ऽनुमन्यस्व इत्युत्तरतः प्राचीनम्।२४।
देव सवितः प्रसुव इति समन्तं प्रदक्षिणं समन्तमेव वा तूष्णीम्।२५।
अथेभ्यमभ्यज्य परिसमिधं शिनष्टि स्वाहाकारेणाभ्याधायाघारावाघारयति ।२६।
प्रजापतये स्वाहा इति मनसोत्तरे परिधिसन्धौ संस्पृश्याक्ष्णया सन्ततम्।२७।
इन्द्राय स्वाहा इत्युपांशु दक्षिणे परिधिसन्धौ संस्पृश्याक्ष्णया सन्ततम्।२८।
अथाज्यभागौ जुहोति ।२९।
अग्नये स्वाहा इत्युत्तरार्धपूर्वार्धे ।३०।
सोमाय स्वाहा इति दक्षिणार्धपूर्वार्धे ।३१।
अथाग्निमुखं जुहोति ।३२।
युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम्।त्वं भिषग्भेषजस्यासि कर्ता त्वया गा अश्वान्पुरुषान्सनेमि स्वाहा ।३३।
चतस्र आशाः प्रचरन्त्वग्नय इमं नो यज्ञं नयतु प्रजानन्।घृतं पिबन्नजरं सुवीरं ब्रह्म समिद्भवत्याहुतीनां स्वाहा ।३४।
आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धासो अपरीतास उद्भिदः ।देवा नो यथा सदमिद्वृधे सन्न प्रायुवो रक्षितारो दिवे दिवे स्वाहा ।३५।
विरूपाक्ष मा विबांधिष्ठा मा विबाध विबाधिथाः ।निरृत्यै त्वा पुत्रमाहुस्स नः मर्माणि धारय स्वाहा ।३६।
विरूपाक्षमहं यजे निजङ्घं शबऌओदरम्।यो मा ऽयं परिबाधते श्रियै पुष्ट्यै च नित्यदा तस्मै स्वाहा ।३७।
या तिरश्ची निपद्यसे ऽहं विघरणी इति ।तां त्वा घृतस्य धारया ऽग्नौ संराधिर्नी यजे स्वाहा ।३८।
संराधिन्यै देव्यै स्वाहा ।प्रसाधिन्यै देन्यै स्वाहा ।भूस्स्वाहा ।भुवस्स्वाहा ।सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा इत्येतावत्सर्वदर्वीहोमानामेष कल्पः ।३९।
इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने तृतीयोध्यायः
BaudhGS.1.4
'''अथ प्रथमप्रश्ने चतुर्थो ऽध्यायः'''
अथास्या उपोत्थाय दक्षिणेन हस्तेन दक्षिणमंसं प्रतिबाहुमन्ववहृत्य हृदयदेशमभिमृशति _मम हृदये हृदयं ते अस्तु मम चित्ते चित्तमस्तु ते ।मम वाजमेकमनाः शृणु मामेवानुव्रता सहचर्या मया भव इति ।१।
अथास्यै दक्षिणे कर्णे जपति ।२।
मां ते मनः प्रविशतु मां चक्षुर्मामु ते भगः मयि सर्वाणि भूतानि मयि प्रज्ञानमस्तु ते ।३।
मधुगे मध्वगाहे जिह्वा मे मधुवादिनी ।मुखे मे सारघं मधु दत्सु संवननं कृतम्।४।
चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम्।यद्वित्तौ देवगन्धर्वौ तेन संवनिनौ स्वः ।५।
स्पृशामि ते ऽहमङ्गानि वायुरापश्च मा मरः ।मां चैव पश्य सूर्यं च मा चान्येषु मनः कृथाः ।६।
सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ।७।
सोमो ऽददद्गन्धर्वाय गन्धर्वो ऽददग्नये ।रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम्।८।
सरस्वति प्रेदमव सुभगे वाजिनीवति ।तां त्वा विश्वस्य भूतस्य प्रगायामस्यग्रतः इति ।९।
अथास्यै दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानं हस्तं साङ्गुष्ठमभीव लोमानि गृह्णाति गृभ्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथा ऽसः ।भगोअर्यमा सविता पुरन्धिर्मह्यं त्वा ऽदुर्गार्हपत्याय देवाः इति ।१०।
अथैनां प्रदक्षिणमग्निं पर्याणयति _परित्वा ऽग्ने पुरं वयं विप्रं सहस्य धीमहि ।धृषद्वर्णं दिवेदिवे भेत्तारं भङ्गुरावतः इति ।११।
अथ तथोपविश्यान्वारब्धायामुपयमनीर्जुहोति ।१२।
अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।सञ्जास्पत्यं सुयममाकृणुष्व शत्रूयतामभितिष्ठा महांसि स्वाहा ।१३।
सोमाय जनिविदे स्वाहा ।१४।
गन्धर्वाय जनिविदे स्वाहा ।१५।
अग्नये जनिविदे स्वाहा ।१६।
कन्यला पितृभ्यो यती पतिलोकमव दीक्षामदास्थ स्वाहा ।१७।
प्रेतो मुञ्चाति नामुतस्सुबद्धाममुतस्करत्।यथेयमिन्द्रमीढ्वस्सुपुत्रा सुभगा सती स्वाहा ।१८।
इमां त्वमिन्द्र मीढ्वस्सुपुत्रां सुभगां कुरु ।दशास्यां पुत्रानाधेहि पतिमेकादशं स्वाहा ।१९।
अग्निरैतु प्रथमो देवतानां सो ऽस्यै प्रजां मुञ्चतु मृत्युपाशात्।तदयं स्त्री पौत्रमघं न रोदात्स्वाहा ।२०।
इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः ।अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुध्यतामियं स्वाहा ।२१।
मा ते गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यस्संविशन्तु ।मा त्वं विकेश्युर आवधिष्ठा जीवपत्री पतिलोके विराज पश्यन्ती प्रजां सुमनस्यमानां स्वाहा ।२२।
अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वा ऽघम्।शीर्ष्णस्स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पाशं स्वाहा इति ।२३।
अथैनामुत्थाप्योत्तरेणाग्निं दक्षिणेन पदा ऽश्मानमास्थापयति आतिष्ठेममश्मानमश्मेव त्वं स्थिरा भव ।अभितिष्ठ पृतन्यतस्सहस्व पृतनायतः इति ।२४।
अथास्या अञ्जलावुपस्तीर्य तस्यास्सोदर्यो द्विर्लाजानावपति ।२५।
तानभिधार्य जुहोति _इयं नार्युपब्रूते ऽग्नौ लाजानावपन्ती ।दीर्घायुस्स्तु मे पतिर्जीवातु शरदश्शतं स्वाहा ।२६।
अथैनां प्रदक्षिणमग्निं पर्याणयति _तुभ्यमग्ने पर्यवहन्सूर्यं वहतुना सह ।पुनः पतिभ्यो जायां दा अग्ने प्रजया सह इति ।२७।
तथा ऽऽस्थापयति तथा जुहोति ।२८।
अथैनां पुनः प्रदक्षिणमग्निं पर्याणयति _पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।दीर्घायुरस्या यः पतिस्स एतु शरदश्शतमिति ।२९।
तथैवास्थापयति तथैव जुहोति ।३०।
अथैनां पुनरेव पर्याणयति _विश्वा उत त्वया वयं धारा उदन्या इव ।आतिगाहेमहि द्विषः इति ।३१।
अथ तथोपविश्यान्वरब्धायां जयानभ्यातानात्राष्ट्रभृत इति हुत्वा अथामात्यहोमान्जुहोति ।३२।
अथ प्राजापत्यात्जुहोति _प्रजापते न त्वदेतान्यन्यः इति ।३३।
अथ सौविष्टकृतं जुहोति यदस्य कर्मणो ऽत्यरीरिचं यद्वा न्यूनमिहाकरम्।अग्निस्तत्स्विष्टकृद्विद्वान्सर्व स्विष्टं सुहुतं करोतु मे ।अग्नये स्विष्टकृते सुहुतहुत आहुतीनां कामानां समर्धयित्रे स्वाहा इति ।३४।
अथ स्त्रुवेण परिधीननक्ति ।३५।
अथ परिस्तरात्समुल्लिप्याज्यस्थाल्यां प्रस्तरवत्बर्हिरक्त्वा तृणं प्रच्छाद्याग्नावनुप्रहरति ।३६।
अथ शम्या अपोह्य तथैव परिषिञ्चति ।अन्वमंस्थाः प्रासावीः इति मन्त्रान्तान्सन्नमयति ।३७।
अथ प्रणोताद्भ्यो दिशो व्युन्नीय ब्रह्मणे वरं ददामीति गां ब्राह्मणेभ्यः ।३८।
एष आघारबान्दर्वीहोमः ।३९।
अथापरः _परिसमूह्य पर्युक्ष्य परिस्तीर्याज्यं विलाप्योत्पूय स्त्रुक्स्त्रुवं निष्टप्य सम्मृज्य स्त्रुचि चतुर्गृहीतं गृहीत्वा सर्वान्मन्त्रान्समनुद्रुत्य सकृदेवाहुतिं जुहोति ।४०।
अग्निस्स्विष्टकृद्वितीयः ।४१।
द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृप्याचामति निर्लेढीत्येष आग्निहोत्रिकः ।४२।
अथापरः _परिसमूह्य पर्युक्ष्य परिस्तीर्य प्राकृतेन हविषा यावदाम्नातमाहुतीर्जुहोत्येष ह्यपूर्वः ।४३।
तत्रोदाहरन्ति आघारं प्रकृतिं प्राह दर्वीहोमस्य बादरिः ।आग्निहोत्रिकं तथा ऽऽत्रेयः काशकृत्स्नस्त्वपूर्वतामिति
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने चतुर्थो ऽध्यायः
BaudhGS.1.5
'''अथ प्रथमप्रश्ने पञ्चमो ऽध्यायः'''
तां न मिथस्संसादयेदनादेशात्।१।
अनुनयन्त्येतमग्निम्।२।
अथैनां पितुरङ्कादुद्वहति गुरोर्वा _ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जना ं अनु ।पुनस्तान्यज्ञिकीया देवा नयन्तु यत आगताः इति ।३।
अथैनां दक्षिणे हस्ते गृहीत्वा स्वरथमारोप्य स्वान्गृहानानयति पूषा त्वेतो नयतु हस्तगृह्याश्विनौ त्वा प्रवहतां रथेन ।गृहान्गच्छ गृहपत्नी यथा ऽसो वशिनी त्वं विदथमावदासि इति ।४।
पन्थानमनुमन्त्रयते _सु गं पन्थानमारुक्षमरिष्टं स्वस्तिवाहनम्।यस्मिन्वीरो न रिष्यत्यन्येषां विन्दते वसु इति ।५।
ओषधिवनस्पतयो नद्यो वनान्यनुमन्त्रयते _या ओषधयो या वनस्पतयो या नद्यो यानि धन्वानि ये वना ।ते त्वा वधु प्रजावतीं प्रत्वे मुञ्चन्त्वंहसः इति ।६।
अथ जायामानीय स्वान्गृहान्प्रपादयति _भद्रान्गृहान्सुमनमः प्रपद्ये ऽवीरध्नी वीरवतस्सुवीरान्।इरां वहतो घृतमुक्षमाणास्तेष्वहं सुमनास्संविशानि इति ।७।
अथैनामानडुहे चर्मण्युपवेशयति _इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः ।इहो सहस्रदक्षिणो रायप्सोषो निषीदतु इति ।८।
अत्राभ्याममात्यास्स्तोक्माण्यारोपयन्ते ।९।
अथ वाचं यच्छतः आ नक्षत्राणामुदयात्।१०।
अथाहोरात्रयोस्सन्धिमनुमन्त्रयते _नीललोहिते भवतः कृत्यासक्तिर्व्यज्यते ।एधन्ते ऽस्या ज्ञातयः पतिर्बन्धेषु बध्यतामिति ।११।
अथोदितेषु नक्षत्रेषूपनिष्क्रम्य ध्रुवमरुन्धतीं च दर्शयति ।१२।
ध्रुवो ऽसि ध्रुवक्षितिर्ध्रुवमसि ध्रुवतस्स्थितम्।त्वं नक्षत्राणां मेथ्यसि स मा पाहि पृतन्यतः इति ध्रुवम्।१३।
सप्त ऋषयः प्रथमां कृत्तिकानामरुन्धतीं यद्ध्रुवतां ह निन्युः ।षट्कृत्तिका मुख्ययोगं वहन्तीयमस्माकमेधत्वष्टम्यरुन्धती इत्यरुन्धतीम्।१४।
अथ विवाहस्यारुन्धत्युपस्थानात्कृत्वा व्रतमुपैति _अग्ने व्रतपते उपयमनं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्।वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते उपयननं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामिति ।१५।
उभौ जायापती व्रतचारिणौ ब्रह्मचारिणौ भवतो ऽधश्शयाते ।१६।
तयोश्श्यामन्तरेणोदुम्बरदण्डो गन्धानुलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठत्यापक्वहोमात्।१७।
चतुर्थ्यां निशायां हुते पक्वहोमे व्रतं विसृज्य दण्डमुत्थापयतिऊर्जः पृथिव्या अध्युत्थितो ऽसि वनस्पते शतवल्शो विरोह ।त्वया वयमिषमूर्ज वदन्तो रायस्पोषेण समिषा मदेम इति ।१८।
अथैनं वध्वै प्रयच्छति _प्रजया त्वा संसृजामि मासरेण सुरामिव इति ।१९।
तं वधूः प्रतिगृह्णाति _प्रजावती भूयासमिति ।२०।
अथैनं वराय प्रयच्छति _प्रजया त्वा पशुभिस्संसृजामि मासरेण सुरामिव इति ।२१।
तं वरः प्रतिगृह्णाति _प्रजावान्पशुमान्भूयासमिति ।२२।
अथैनं स्थूणादेशे निधायान्तिकेन प्रतिपद्यते ।२३।
प्रसिद्धमुपसंवेशनम्।२४।
श्वोभूते दण्डमादाय पुण्याहं वाचयित्वा ऽप्सु विसर्जयति ।२५।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुत्वात्कृत्वा पक्वाज्जुहोति _अग्निर्मूर्धा भुवः इति द्वाभ्याम्।२६।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।२७।
स एष पार्वणो भवति ।२८।
अथास्तमित आदित्ये ऽन्योन्यमलङ्कृत्योपरिशय्यां शयाते ।२९।
अथ वधूमभिमन्त्रयते _सुमङ्गलीरियं वधूरिमां समेत पश्यत ।सौभाग्यमस्यै दत्वायाथास्तं विपरेतन इति ।३०।
अथैनां सर्वसुरभिगन्धया मालया युनक्ति _सं ना मनस्सं हृदयानि सं ना ऽभि सं तनुत्यजः ।सं त्वा कामस्य याक्रेणे युञ्जत्यविमोचनाय इति
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने पञ्चमो ऽध्यायः
BaudhGS.1.6
'''अथ प्रथमप्रश्ने षष्ठो ऽध्यायः'''
आनयन्त्येतमग्निम्।१।
अथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा पद्यामोदनं पायसं वा याचति ।२।
तमभ्युक्ष्याग्नावधिश्रयतिं ।३।
आज्यं निर्वपति ।४।
अथाज्यमधिश्रयति ।५।
उभयं पर्यग्नि कृत्वा मेक्षणं स्त्रुवं च संमार्ष्टि ।६।
अथैतं चरुं श्रपयित्वा ऽभिधार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति ।७।
परिधानप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति ।८।
स एवमेव सर्वेषां स्थालीपाकानां चरुकल्पः ।९।
यस्त्वा हृदा कीरिणा मन्यमानः इति पुरोनुवाक्यामनूच्य यस्मै त्वं सुकृते जातवेदः इति याज्यया जुहोति ।१०।
अथाज्याहुतीरुपजुहोति ।११।
अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये या ऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा ।१२।
वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये या ऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा ।१३।
आदित्य प्रायश्चिते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये या ऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा ।१४।
प्रजापते प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये या ऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा इति ।१५।
पक्वादेव स्विष्टवतीभ्यां सौविष्टकृतम्।१६।
लाजैरितरत्र ।१७।
हव्यवाहमभिमातिषाहं रक्षोहणं पृतनासु जिष्णुम्।ज्योतिष्मन्तं दीद्यतं पुरन्धिमग्निं स्विष्टकृतमाहुवेमोम्।स्विष्टमग्ने अभि तत्पृणाहि विश्वादेव पृतना अभिष्य ।उरुं नः पन्थां प्रदिशन्विभाहि ज्योतिष्मद्धेह्यजरं न आयुस्स्वाहा इति ।१८।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।१९।
अथाज्यशेषेण हिरण्यमन्तर्धाय मूर्ध्नि संस्रावं जुहोतिभूस्स्वाहा भुवस्स्वाहा सुवस्स्वाहा भूर्भुवस्सुवस्स्वाहा इति ।२०।
अथैनां प्रदक्षिणमग्निं पर्याणयति अर्यम्णो अग्निं परियन्तु क्षिप्रं प्रतीक्षन्तां श्वश्रुवो देवराश्च इति ।२१।
अथ श्रीमन्तमगारं सम्मृष्टोपलिप्तं गन्धवन्तं पुष्पवन्तं धूपवन्तं दीपवन्तं तल्पवन्तं साधिवासं दिक्षु सर्पिस्सूत्रेन्धनप्रद्योतितमुदकुम्भादर्शोच्छिरसं प्रपाद्य तस्मिन्नेनां संवेश्य तस्या अन्तिके जपति ।२२।
उदीर्ष्वातो विश्वावसो नमसेडामहे त्वा ।अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज ।उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीट्टे ।अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि इति ।२३।
अथैनामुपसंवेशयति प्रजापतिस्स्त्रियां यशः इत्येतया ।२४।
अथास्यासतोकोतिं विवृणोति प्रजायै त्वा इति ।२५।
सा यद्यश्रु कुर्यात्तामनुमन्त्रयते जीवां रुदन्ती विमयन्तो अध्वरे दीर्घामनुप्रसितिं दीधियुर्नरः ।वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे इति ।२६।
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने षष्ठो ऽध्यायः
BaudhGS.1.7
'''अथ प्रथमप्रश्ने सप्तमो ऽध्यायः'''
ब्राह्मणेन ब्राह्मण्यामुत्पन्नः प्रागुपनयनाज्जात इत्यभिधीयते ।१।
उपनीतमात्रो व्रतानुचारी वेदानां किञ्चिदधीत्य ब्राह्मणः ।२।
एकां शाखामधीत्य श्रोत्रियः ।३।
अङ्गाध्याय्यनूचानः ।४।
कल्पाध्यायी ऋषिकल्पः ।५।
सूत्रप्रवचनाध्यायी भ्रूणः ।६।
चतुर्वेदादृषिः ।७।
अत ऊर्ध्वं देवः ।८।
अथ यदि कामयेत श्रोत्रियं जनयेयमित्या ऽरुन्धत्युपस्थानात्कृत्वा त्रिरात्रमक्षारलवणाशिनावधश्शायिनौ ब्रह्मचारिणावासाते ।९।
अहतानां च वाससां परिधानं सायं प्रातश्चालङ्करणामिषुप्रतोदयोश्च धारणमग्निपरिचर्या च ।१०।
चतुर्थ्यां पक्वहोम उपसंवेशनं च ।११।
अथ यदि कामयेतानृचानं जनयेयमिति द्वादशरात्रमेतद्व्रतं चरेत्।१२।
व्रतान्ते पक्वहोम उपसंवेशनं च ।१३।
अथ यदि कामयेत ऋषिकल्पं जनयेयमिति मासमेतद्व्रतं चरेत्।१४।
व्रतान्ते पक्वहोम उपसंवेशनं च ।१५।
अथ यदि कामयेत भ्रूणं जनयेयमिति चतुरो मासानेतद्व्रतं चरेत्।१६।
व्रतान्ते पक्वहोम उपसंवेशनं च ।१७।
अथ यदि कामयेत ऋषिं जनयेयमिति षण्मासानेतद्व्रतं चरेत्।१८।
व्रतान्ते पक्वहोम उपसंवेशनं च ।१९।
अथ यदि कामयेत देवं जनयेयमिति संवत्सरमेतद्व्रतं चरेत्।२०।
व्रतान्ते पक्वहोम उपसंवेशनं च ।२१।
अथ यदैषा मलवद्वासास्स्यात् _नैनया सह संवदेत न सहासीत नास्या अन्नमद्याद्भ्रह्महत्यायै ह्योषा वर्णं प्रतिमुच्यास्ते ऽथो स्वल्वाहुरभ्यञ्जनं वाव स्त्रिया अन्नमभ्यञ्जनमेव न प्रतिगृह्यं काममन्यतिति ।२२।
नैनामुपेयात्।२३।
नारण्ये ।२४।
न पराचीम्।२५।
न स्नाति ।२६।
नाभ्यङ्क्ते ।२७।
न प्रलिखते ।२८।
नाङ्क्ते ।२९।
न दतो धावते ।३०।
न नखानि निकृन्तते ।३१।
न कृणत्ति ।३२।
न रज्जुं सृजति ।३३।
न पर्णेन पिबति ।३४।
न खर्वेण पिबति ।३५।
तस्यै खर्वस्रिस्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेदखर्वेण वा पात्रेण प्रजायै गोपीथाय इति ब्राह्मणम्।३६।
चतुर्थ्यां स्नातायां निशायामलङ्कृत्य शयने ऽभिमन्त्रयते विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ।३७।
यथा ऽग्निगर्भा पृथिवी द्यौर्यथेन्द्रेण गर्भिणी ।वायुर्यथा दिशां गर्भ एवं गर्भं दधातु ते ।३८।
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।गर्भं धेहि अश्विनौ देवावाघत्तां पुष्करस्रजा ।३९।
हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।तंते गर्भं दधाम्यहं दशमे मासि सूतवे ।४०।
नेजमेष परापत सपुत्रः पुनरापत ।अस्यै मे पुत्रकामायै गर्भमाधेहि यः पुमानिति ।४१।
अथैनां परिष्वजति _अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वं रेतो ऽहं रेतोभृत्त्वं मनो ऽहमस्मि वाक्त्वं सामाहमस्मि ऋक्त्वं तावेहि सम्भवाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय इति ।४२।
आत्मानं प्रत्यभिमृशतै _अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः ।अहं प्रजा अजनयन्पितृणामहं जनिभ्यो अपरीषु पुत्रानिति ।४३।
अथैनामुपैति _तां पूपञ्छिवतमोमरयस्व यस्यां बीजं मनुष्या वपन्ति ।या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेफमिति ।४४।
स एवमेव चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मामुपैति ।४५।
प्रजानिश्श्रेयसमृतुगमनमित्याचार्याः ।४६।
सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः ।४७।
यच्चादौ यच्चर्ताविति शालिकिः ।४८।
इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने सप्तमो ऽध्यायः
BaudhGS.1.8
'''अथ प्रथमप्रश्ने अष्टमो ऽध्यायः'''
अथाभ्यां पञ्चमे ऽहनि नापितकर्म कुर्वन्ति ।१।
नापिताय पयोदनं दत्वा ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रैकमुदुम्बरमूलं पश्यन्ति तं प्रदक्षिणं परिसमूह्य प्रदक्षिणं गन्धैरनुलिम्पन्जयति _यथा त्वं वनस्पत ऊर्जा अभ्युत्थितो वनस्पते ।शतवलूशो विरोहस्येवमहं पुत्रैश्च पशुभिश्च सहस्रवल्शा वि वयं रुहेम इति ।२।
सुमनोभिः प्रच्छादयति _यथा त्वं वनस्पते फलवानस्येवमहं पुत्रैश्च पशुभिश्च फलवान्भवानि इति ।३।
अत्रैव त्रिवृता ऽन्नेन बलिमुपहरति ।४।
मन्त्रं चोदाहरन्ति _ऊर्जस्वान्पयस्वान्पयसा पिन्वमानो ऽस्मान्वनस्पते पयसा ऽभ्याववृत्स्व इति ।५।
अन्नं संस्कृत्य ब्राह्मणान्सम्पूज्याशिषो वाचयित्वा जानुदघ्नमुदकमवतीर्य प्राचीनदशेनाहतेन वाससा मत्स्यान्गृह्णतो ब्रह्मचारिणं पृच्छतो ब्रह्मचारिन्किं पश्यसि इति ।६।
स पृष्टः प्रतिब्रूयात्पुत्रांश्च पशूंश्च इति ।७।
अथैतान्मन्स्यानुदुम्बरमूले बकानां बलिमुपहरति दीर्घायुत्वाय वर्चसे इति ।८।
अत्रैव निर्माल्यानि परिभुक्तानि वासांसि प्रतिसरांश्च प्रतिमुच्योदुम्बरशाखायां संसृज्य ।९।
अथावगाह्यान्योन्यस्य पृष्ठे धावयित्वोदकान्तं प्रति यौति _प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः इति ।१०।
अन्योन्यमलङ्कृत्य रक्तानि वासांसि परिधायाहतेन वाससा वेति ।११।
यानेन पद्भ्यां वा गृहं गत्वा प्रक्षाऌइतपादावप आचम्य वाग्यतौ शयनमारभेते ।१२।
श्वोभूते वैश्वदेवेन प्रतिपद्यते ।१३।
मासिश्राद्धेन चापरपक्षे ।१४।
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने अष्टमो ऽध्यायः
BaudhGS.1.9
'''अथ प्रथमप्रश्ने नवमो ऽध्यायः'''
विज्ञाते गर्भे तिप्ये पुंसवनम्।१।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ।२।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति प्रजापते तन्वं मे जुषस्व त्वष्टर्देवेभिस्सहसाम इन्द्र ।विश्वैर्देवैरातिभिस्संरराणः पुंसां बहूना मातरस्स्याम स्वाहा इति ।३।
अथाज्याहुतीरुपजुहोति _गर्भो अस्योषधीनां गर्भो वनस्पतीनामिति तिसृभिरनुच्छन्दसम्।४।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।५।
अथास्या आज्यशेषमास्ये प्रच्योतयति _अस्मे देवासो वपुषे चिकित्सत इति चतसृभिरनुच्छन्दसम्।६।
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने नवमो ऽध्यायः
BaudhGS.1.10
'''अथ प्रथमप्रश्ने दशमो ऽध्यायः'''
प्रथमगर्भायाश्चतुर्थे मासि सीमन्तोन्नयनम्।१।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ।२।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति ।३।
धाता ददातु नः इति पुरोनुवाक्यामनूच्य धाता प्रजाया उत राय ईशे इति याज्यया जुहोति ।४।
अथाज्याहुतीरुपजुहोति _धाता ददातु नो रयिं प्राचीमित्यान्तादनुवाकस्य ।५।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।६।
अथास्यास्त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैरुदुम्बरप्रसूनैर्यवप्रसूनैरिति केशान्विभजन्सीमन्तमुन्नयति राकामहम्यास्ते राके इति द्वाभ्याम्।७।
अथास्यै यवप्रसूनान्याबध्नाति यवोसि यवयास्मद्द्वेषो यवयारातीः इति ।८।
अथैनौ वीणागाथिनाविति प्रतिगृह्णीते ।९।
अथैनौ संशास्ति गायतमिति ।१०।
तावेतां गाथां गायतः सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः ।विवृत्तचक्रा आसीनास्तीरेणासौ तव इति ।११।
यस्यै नद्यास्तीरे संश्रिता वसन्ति तस्यै नाम गृह्णाति ।१२।
अष्टमे मासि विष्णव आहुतीर्जुहोति विष्णोर्नुकमित्येतेन सूक्तेन ।१३।
विष्णवे बलिमुपहरति ।१४।
वैष्णवो ह्येष मासो विज्ञायते ।१५।
विष्णुर्हि गर्भस्य देवता ।१६।
इति हुतो व्याख्यातः ।१७।
इति बोधायनीये गृह्यसूत्रे प्रथमप्रश्ने दशमो ऽध्यायः
BaudhGS.1.11
'''प्रथमप्रश्ने एकादशो ऽध्यायः'''
यथैतद्धुते बलिहरणम्।१।
विष्णवे बलिरष्टमे मासि पूर्वपक्षस्य सप्तम्यां द्वादश्यां रोहिण्यां श्रोणायां वा ।२।
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वा ।३।
अथ देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा उपोत्थायाग्रेणाग्निं दैवतमावाहयति ओं भूः पुरुषमावाहयामि ओं भुवः पुरुषमावाहयामि ओं सुवः पुरुषमावाहयामि ओं भूर्भुवस्सुवः पुरुषमावाहयामि इत्यावाह्य ।४।
परिधानप्रभृत्या ऽग्निमुखात्कृत्वा दैवतमर्चयति ।५।
आपो हिष्ठा मयोभुवः इति तिसृभिः हिरण्यवर्णाश्शुचयः पावकाः इति चतसृभिः पवमानस्सुवर्जनः इत्येतेनानुवाकेन मार्जयित्वा ।६।
अथाद्भिस्तर्पयति केशवं तर्पयामि नारायणं माघवं गोविन्दं विष्णुं मधुसूदनं त्रिविक्रमं वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं तर्पयामि इति ।७।
एतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः अमुष्मै नमो ऽमुष्मै नमः इत्यभ्यर्च्य ।८।
अथ विष्णव आहुतीर्जुहोति विष्णोर्नु कम्तदस्य प्रियम्प्रतद्विष्णुः परो मात्रया विचक्रमे त्रिर्देवः इति ।९।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।१०।
अथ गुडपायसं घृतमिश्रमन्नं निवेदयति अमुष्मै स्वाहा नमो ऽमुष्मै स्वाहा नमः इति द्वादशभिर्यथालिङ्गम्।११।
वैष्णवीभिः ऋग्यजुस्सामाथर्वभिस्स्तोत्रैस्स्तुतिभिस्स्तुवन्ति ।१२।
व्याहृतीभिः पुरुषमुद्वासयामीत्युद्वास्यान्नशेषं पत्नीं प्राशयेन्।१३।
पुमानस्यै जायत इति विज्ञायते ।१४।
इति बोधायनीयगृह्यसूत्रे प्रथमप्रश्ने एकादशो ऽध्यायः
यथो एतत्।आवेद्यार्घ्यं कुर्यात्।अथ शुचौ समे देशे ।अथास्या उपोत्थाय ।तां न मिथस्संसादयेत्।आनयन्त्येतमग्निम्।ब्राह्मणेन ब्राह्मण्यामुत्पन्नः ।अथाभ्यां पञ्चमे ऽहनि ।विज्ञाते गर्भे ।प्रथमगर्भायाश्चतुर्थे मासि ।यथैतद्धुते बलिहरणम्।११।
यथैतद्धुते बलिहरणम्।प्रथमगर्भायाश्चतुर्थे मासि ।विज्ञाते गर्भे ।अथाभ्यां पञ्चमे ऽहनि ।ब्राह्मणेन ब्राह्मण्यामुत्पन्नः ।आनयन्त्येतमग्निम्।तां न मिथस्संसादयेत्।अथास्या उपोत्थाय ।अथ शुचौ समे देशे ।आवेद्यार्घ्यं कुर्यात्।यथो एतत्।११।
</span></poem>
इति बोधायनीयगृह्यसूत्रे प्रथमः प्रश्नः समाप्तः
7jczwn1b1h5q4fy5wkrvhxmb3ozgzok
पृष्ठम्:चोरचत्वारिंशी कथा.pdf/1
104
26059
343494
78249
2022-08-15T23:01:17Z
Srkris
3283
/* अपरिष्कृतम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>A
चोरचत्वारिंशी कथा
A SANSKRIT RENDERING
OF
ALI BABA & THE FORTY THIEVES
BY
GOVIND KRISHNA MODAK,
SANSKRIT TEACHER, NEW ENGLISH SCHOOL, POONA
wthor of धातुनयकल्पद्रुम, Exercises in Sanskrit Grammar
and Translation, संस्कृताचा अभ्यास, मराठीचें अंतरंगदर्शन etc.
LONGMANS, GREEN & CO., LTD.
53, Nicol Road, BOMBAY.
1934<noinclude></noinclude>
5gf4g6ggxyq77desuq20map708xk43i
पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/7
104
26590
343492
78825
2022-08-15T22:59:19Z
Srkris
3283
/* अपरिष्कृतम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>SUBLJ86%D6%8
श्रीगणेशाय नमः ।
NANTI
कथाकुसुमम् ।
प्रथमकथा |
कश्चित् ग्रामीणो गच्छन् मार्गे पतितमेकं
मुक्ताफलं प्राप । स तु तद् हस्तेन उत्थाप्य मम
क्षेत्रे कोटिशो यवाः सन्ति इति किमेकेन
मुक्ताफलेन इत्य क्ता पुनः प्रक्षिप्य प्रचलितः |
ज्ञातार एव जानन्ति सततं गुणिनां गुणान्
हालिको (1) न विजानाति मुक्तामूल्यं कथञ्चन
[ १ ] हालिक:- हलग्राही ।
=<noinclude></noinclude>
qyqaiqtpmi5b7ek02x56wccqpmqetbr
पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/8
104
26591
343493
78826
2022-08-15T22:59:40Z
Srkris
3283
/* अपरिष्कृतम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>रितीयकथा |
कस्मिंसि बने दावाग्नि[२] मालोक्य
भौतो मृगः पलायितः कस्यचिद् व्याधस्य जाले
निपपात | दैवात् तस्मान्निस्सृतः कस्यचिद्
भल्ल कस्य कन्दरं प्रविष्टः । तेन व्यापाद्यमान-
[ २ ] दावामिम् = वनाग्निम् |<noinclude></noinclude>
a06uwhu46gja44c8puor4taiawfjxf3
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२२
104
40143
343511
131182
2022-08-16T06:38:34Z
Shubha
190
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{block center|
INTRODUCTION}}</noinclude>{{c|SECTION}}
{{c|THE SIDDHI-LITERATURE.}}
<poem>{{block center|
'''सिद्धीनामिष्टनैष्कर्म्यब्रह्मगानामियं चिरात् ।'''
'''अद्वैतसिद्धिरधुना चतुर्थी समजायत ॥'''}}
</poem>
This is the last of the epilogic verses which Śrī Madhusudanasarasvati has appended to his famous Advaita work called the
''Advaitasiddhi''. Four great Advaitic works are referred to in this verse as bearing names, of which the word ''siddhi'' forms the latter
member and the words ''Ista, Naişkarmya, Brahma'' and ''Advaita'' form
respectively the former members. These four works are the
Brahmasiddhi, the Naişkarmyasiddhi, the Istasiddhi and the
Advaitasiddhi. Madhusudana-sarasvati flourished in the last three
quarters of the seventeenth century; and his work-the Advaitasiddhi-is the latest of these four works and came to be written
long after the other three siddhis-(cirāt samajāyata). Two other
advaitic works bear similar names-viz., Advaita-brahmasiddhi
and the Svarajyasiddhi. These six works, chiefly, may be taken
to represent whatmay be called the Siddhi-literature of the advaita
school. There are also some other works belonging to the Siddhi-literature such as the Vijnanamatrasiddhi or the Vijnaptimātratasiddhi by Vasubandhu, the Sphotasiddhi by Acarya Maṇḍana, the Sphotasiddhi by Bharatamiśra, the Apõhu-siddhi and Kşanabhanga-siddhi by Ratnakirti, the Prabodha-siddhi by Udayanacarya, the
{{rule}}<noinclude><references/></noinclude>
o03t22ccmakh3ee8kmgm14kxjzuhd6c
पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/१९७
104
41502
343499
98249
2022-08-16T02:22:53Z
Puranastudy
1572
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Anasuya Ram" /></noinclude>79
मरकतं प्रवालञ्च नीलचैते तु रङ्गजाः ।
माणिक्यं श्रप्रदं प्रोक्तं वालं वश्यकारकम् ।
आकर्षकन्तु वैदूर्य स्फाटिकं पुत्रवृद्धिदम् ।
विद्वेषां मरकतं स्तभ्ने घुष्धरागकम् ;
नीलन्तु रमणैः ? कायें राजानां फलं भवेत् ।
एतेषां कौनुकं कुर्थादन्येषां न विधीयते ।
हैमं रौप्य तथा ताम्र कांस्य चैवारफूटकम् ।
आयसं सीसक व लषु चेति च धातुजम् ।
हेमन्तु श्रीमदं मोक्तं रौप्ये राज्यप्रदायकम् ।
ताम्रं पुत्रसमृद्धयर्थ कांस्यं विद्वेषकारकम् ।
प्रोच्चाटने चारकूटमायसं क्षयकारणम् ।
सीसं नीरोगकरणं त्रपुरायुर्विनाशनम् ।।
एवन्तु धातुजस्योक्तं तो दारुमुच्यते ।
देवदारुः शमीवृक्षः पिप्पलं चन्दनं तथा ।
असनं खदिरचैव वकुलं शंकिका तथा ।
मायूरपद्मान्धूकाः कर्णिकारस्तथैव च ।
तिन्दुकाजनिकश्चैव क्षमौटुंबरं तथा ।
... .
श्रीवैखानसगृह्यसूत्रम्
• •
• • • •
• • • •
• • • •
एते वज्र्याश्च चत्वारो द्विजातिक्रमयोगतः ॥
मृण्मय द्विविधं प्रोक्तं पकापकं तथैव च ।
पकं नाशाकरश्चैव अपकं सर्वसिद्धिदम् ॥ इति
बेरलक्षणम् । तत्रैव शिलासङ्ग्रहणभकारः
शिलां प्राप्य शुभस्थाने वास्तुहोमं समाचरेत् ।
वैणवं पौरुषं सूतं श्रीभूसूक्तं तथैव च ।
• • • •
६२५<noinclude><references/></noinclude>
pus57oil41xvoo6lnd8otds2qbao6n2
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/८
104
61323
343507
343435
2022-08-16T05:46:08Z
Shubha
190
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{RunningHeader|center= FOREWORD|right=ix}}</noinclude>
with an introduction from N. D. Mehta, who discusses the relative
merits of the several life-histories of Sankara. Govindanatha's
work is refreshingly free from poetic fancies and gives the life-story of Sankara in a connected narrative form. He refers to
Sankara's meeting Visvarupa on the advice of Kumarila and does
not mention the meeting of Sankara with Mandana, the lifelong
Grhastha, nor does he call Visvarupa by the name of Mandana.
{{gap}}Vyasacala refers to the meeting of Sankara with the lifelong
Grhastha Mandanamisra on his way to meet Visvarupa on the
advice of Kumarila. It is evident that the author of the Guruvarmsakavya knew of Vyasacala's work as the language and mode
of treatment in this and other places closely follow Vyasacala.
But Vyasacala does not refer to Visvarupa either as Mandana or
even as Suresvara.
{{gap}}Earlier to all these and probably the earliest life-story of
Sankara that we possess now is Anantanandagiri's Gurudigvijaya
or Sankaravijaya, 'if we can place confidence in his statement
that Sankara was his (paramaguru) preceptor's preceptor. He
states in chapter 55 that Kumarila advised Sankara to engage in
disputation his sister's husband (bhagini-bhrata) Mandanamisra
(by name), who when convinced of the greatness of Sankara,
embraced the Sannyasarama and was placed in charge of the
Sringeri Mutt as Suresvara (Chap. 63).
{{gap}}It will thus appear that the references in the Guruvamsakavya
are to two different personalities, one, a Mandanamisra who was
met by Sankara on his way to Visvarupa and who died as a
Grhastha and the other to Visvarupa who became a Sannyasin and
was conferred the title of Suresvara by Sankara and who was
also known variously as Mandanamisra, Umbeka, Visvarupa and
Suresvara.
{{gap}}Of the two Mandanas the one who lived and died as a Grhastha
and whom Sankara met first does not lay any claim to literary
fame whilst the second Mandana alias Visvarupa is the reputed
author of many works in various fields.
{{gap}}From all this it will be clear that the problem is really more
complicated than appears at first sight and that the case for
setting aside tradition requires much stronger grounds than have
been adduced so far.
{{rh|left=GovT. ORIENTAL MANUSCRIPTS|right=P. P. SUBRAHMANYA}}
{{rh|left=LIBRARY, MADRAS,|right=SASTRI}}
{{rh|left=1th May 1937|right=Curator.}}
{{rule}}
, {{Rule}}
{{gap}}Professor Kuppuswami Sastri's Paper on ’the Mandanamisra-Suresvara Equation’
published in the Annals of the B.O.R., vol.XVIII, Part II (1937) adds nothing to the
reference set forth in his Introduction and considered here .<noinclude><references/></noinclude>
m7z7f69um0mwu2dvkr5kp1vyq6653oq
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१०४
104
82479
343512
197139
2022-08-16T06:42:33Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=९२}}</noinclude>इति ।
{{gap}}'''रुमण्वान्'''-- वसन्तक ! किमिदानीं चिन्त्यते ।
{{gap}}'''विदूषकः'''-(क) एवं चिन्तेमि महन्तो खु भवदो पयत्तो विवज्जिस्सिदि त्ति ।
{{gap}}'''उभौं'''—न खलु वयं विज्ञातारः ।
{{gap}}'''विदूषकः'''--(ख) अहं पुठमं पच्च भवन्तो ।
{{gap}}'''यौगन्धरायणः'''—अथ किंकृता कार्यविपतिः ।
{{gap}}'''विदूषकः'''-(ग) वच्छराअस्स अत्तकय्यदाए ।
{{rule}}
{{gap}}(क) एवं चिन्तयामि महान् खलु भवतः प्रयत्नो विपत्स्यत इति ।
{{gap}}(ख) अहं प्रथमं पश्चाद् भवन्तौ ।
{{gap}}(ग) वत्सराजस्यात्मकार्येतया ।
{{rule}}
{{gap}}इतिशब्दो विज्ञाप्यसमाप्तौ । पुनर्विज्ञाप्यप्रपञ्चसन्देशेन चानेन यः सामथ्यैगम्यः पूर्वविज्ञापितस्यार्थस्याकारःस एवैतदङ्कोपोद्वातेऽस्माभिः प्रदार्शितो वेदितव्यः ॥
{{gap}}यौगन्धरायणवाक्यश्रवणेन चिन्ताकुलतामिव जनितां वसन्तकस्यालक्ष्याह---
वसन्तकेंत्यादि । चित्यत इत्यस्य स्थाने ‘भवता विचार्यते’ इति कचित् पाठः ॥
{{gap}}एव्वमित्यादि । विपत्स्यते विफलिष्यति ॥
{{gap}}नेत्यादि । विज्ञातरः अर्थात् प्रयत्नविपत्ति कारण ॥
{{gap}}अहमित्यादि । विज्ञातेति विपरिणतमिह संबन्धनीयम् । अहं प्रथमं विज्ञता, पश्चाद् भवन्तौ मन्मुखेन विज्ञातारावित्यर्थः ।
{{gap}}अथेत्यादि । किंकृता केन हेतुना कृता । कार्यविपत्तिः कार्यस्य स्वामिबन्धमोचनपूर्वककौशाम्बीप्रयाणरूपस्य विपत्तिः विघढना ॥
{{gap}}बच्छेति । वत्सराजत्य, आत्मकार्यतया आत्मनः आत्मात्रमत्स्य कार्ये यस्य
सः आरमकार्यः आत्ममात्रसंबन्धिन्यस्मदगोचरे कस्मािक्ष्चित् कार्ये व्यासक्त इत्यर्थः ।
तस्य भावस्तत्ता तया हेतुना । ‘अष्णकव्यदाए' इति पाठे अन्यकार्यतयेति च्छाया । अन्यद् आत्ममोचनकौशाम्बीप्रयाणातिरिक्तं कार्ये यस्य तस्य भावस्तत्ता
तयेत्यर्य: ॥<noinclude></noinclude>
6um9n2shvn3et9gpqymps69sn9vad4c
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१०५
104
82480
343533
197141
2022-08-16T08:22:48Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{runningHeader|center=तृतीयोऽङ्कः|right=९३}}</noinclude>{{gap}}'''यौगन्धरायणः'''-कथमिव ।
{{gap}}'''विद्षक'''— (क) सुणह भवन्तो।
{{gap}}'''उभौ'''-अवहितौ स्वः ।
{{gap}}'''विदूषकः'''-(ख) जा सा काळट्ठभी अदिक्कन्दा, तर्हि तसहोदी वासवदत्ता णाम राअदरिआ धत्तीदुदीआ कण्णआदंसणं णिद्दोसं त्ति करिअ अवणीदकञ्चुआए सिविआए ओघट्टिदपणाळीपस्सुदसळिळविसंमं राअमरणं परिहरिंअ जं तं बन्धणदुबारस्स अग्गंदो भअवदीए जक्खिणीए
ट्ठाणं, तस्मि देवकय्यं कर्तुं गआ आसी।
{{gap}}'''यौगन्धरायणः'''- ततस्ततः ।
{{gap}}'''विदूषकः'''-(ग) तदो तत्तभवं तं दिअसं अब्भन्तरबन्धणपरिरक्खयो सिवअं णाम राअदासं अणुमाणिअ बन्धणदुवारे णिक्कन्तो ।
{{rule}}
{{gap}}(क) श्वणुतां भवन्तौ ।
{{gap}}(ख) या सा कालाष्टभी अतिक्रान्ता, तस्यां तत्रभवती वासवदत्ता नाम
राजदारिका धात्रीद्वितीया कन्यकादर्शनं निर्दोषमिति कृत्वापनीतकञ्चुकायां
शिबिकायामवघट्टितप्रणाीप्रस्त्रुतसालिलविषमं राजमार्गं परिहृत्य यत्तद् बन्धनद्वारस्याग्रतो भगत्रत्या यक्षिण्याः स्थानं, तस्मिन् देवकार्यं कर्तुं गतासीत् ।
{{gap}}(ग) ततस्तत्रभवान् तं दिवसमभ्यन्तरबन्धनपरिरक्षकं शिवकं नाम राजदासमनुमान्य बन्धनद्वारे निष्क्रान्तः ।
{{rule}}
{{gap}}कथमिवेत्यादयबयः संवदाः ॥
{{gap}}जेस्यादि । कालाष्टमी कृष्णाष्टमी काळीभजने विशेषविहिता तिथिः। अपनीतकञ्चुकायां शिबिकायां याप्ययानविशेषे । शिचिकाया अपनीतकञ्चुकत्वोक्त्या तदुपविष्टवासवदत्तारूपवैभवस्य सम्यग्दर्शनसौकर्यमुक्तम् । अवघट्टितप्रणालीप्रश्नतसलिलविषमम् अवघट्टितायाः अवरुद्धायाः प्रणाद्याः जलमार्गात् प्रस्त्रुतैः अमिष्यन्दमानैः सलिलैर्जटेर्विषमं दुर्गमं यक्षिण्याः स्थानम् आलयः। जक्खिणीएइस्यतः प्राग् “अवन्तिसुन्दरीए’ इयाधिकं पठ्यते क्त्रचित् ॥
{{gap}}तत इत्यादयस्त्रयः संवादाः । अभ्यन्तरबन्घनपरिरक्षकम् अन्तःकरागृहपालकम् ॥<noinclude></noinclude>
1924f7vxz6q110z0xg646onrc3z5zgc
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/११
104
85507
343544
329710
2022-08-16T11:29:32Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८|center=मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-[अ०१लो०४-६]|right=}}</noinclude>
यस्य धर्मक्षेत्रं प्राप्याऽऽचार्येऽपीदृशी दुष्टबुद्धिस्तस्य काऽनुतापशङ्का सर्वाभिशङ्कित्वेनातिदुष्टाशयत्वादिति भावः ॥ ३ ॥
{{gap}}'''श्री० टी०-'''तदेव वाक्यमाह पश्यैतामित्यादिनवमिः श्लोकैः–भो आचार्य
पाण्डवानां विततां चमूं सेनां सप्ताक्षौहिणीपरिमितां पश्य द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां
व्यूहरचनयाऽधिष्ठिताम् ॥ ३ ॥
{{gap}}'''म० टी०-'''नन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि
जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह-
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ॥
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ॥
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥ ५ ॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ॥
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥
{{gap}}'''अत्र शूरा इत्यादिभिस्त्रिभिः ।'''' न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्किं तु अस्यां चम्वामन्येऽपि बहवः शूराः सन्तीत्यवश्यमेव तज्जये
यतनीयमित्यभिप्रायः । शूरानैव विशिनष्टि --'''महेष्वासा इति '''। महान्तोऽन्यैरप्रधृष्या इष्वासा धनूंषि येषां ते तथा दूरत एव पर सैन्यविद्रावणकुशला इति भावः ।
महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याऽऽह-युधि युद्धं भीमार्जुनाभ्यां सर्वसंप्रतिपन्नपराक्रमाभ्यां समास्तुल्याः । तानेवाऽऽह-युयुधान इत्यादिना महारथा
इत्यन्तेन । युयुधानः सात्यकिः । द्रुपदश्च महारथ इत्येकः । अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति । धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति । पुरुजित्कुन्तिभोजशैब्यानां विशेषणं नरपुंगव इति । विक्रान्तो युधामन्युवीर्यवांश्चोत्तमौजा इति द्वौ । अथवा सर्वाणि विशेषणानि समुचित्य सर्वत्र योजनीयानि । सौभद्रोऽभिमन्युः । द्रौपदेयाश्च द्रौपदीपुत्राः प्रतिविन्ध्यादयः पञ्च । चकारा
दन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः । पञ्च पाण्डवास्त्वतिप्रसिद्ध। एवेति न गणिताः।
ये गणिताः सप्तदशान्येऽपि तदीयाः सर्व एव महारथाः सर्वेऽपि महारथा एवं
नैकोऽपि रथेाऽर्धरथो वा । महारथा इत्यतिरथत्वस्याप्युपक्षणम् ॥
{{rule}}
{{gap}}१ ख, ग, घ, ङ, च, छ, ज, झ, च वचनमा' । २ क, ख, ग, घ, च, छ, ज, , अ,"नां ॥<noinclude></noinclude>
tt0ep7avq2tzag5243lj5k3ms90u5ad
343545
343544
2022-08-16T11:30:04Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८|center=मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-[अ०१लो०४-६]|right=}}</noinclude>
यस्य धर्मक्षेत्रं प्राप्याऽऽचार्येऽपीदृशी दुष्टबुद्धिस्तस्य काऽनुतापशङ्का सर्वाभिशङ्कित्वेनातिदुष्टाशयत्वादिति भावः ॥ ३ ॥
{{gap}}'''श्री० टी०-'''तदेव वाक्यमाह पश्यैतामित्यादिनवमिः श्लोकैः–भो आचार्य
पाण्डवानां विततां चमूं सेनां सप्ताक्षौहिणीपरिमितां पश्य द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां
व्यूहरचनयाऽधिष्ठिताम् ॥ ३ ॥
{{gap}}'''म० टी०-'''नन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि
जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह-
{{Block center|<poem>अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ॥
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ॥
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥ ५ ॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ॥
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥</poem>}}
{{gap}}'''अत्र शूरा इत्यादिभिस्त्रिभिः ।'''' न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्किं तु अस्यां चम्वामन्येऽपि बहवः शूराः सन्तीत्यवश्यमेव तज्जये
यतनीयमित्यभिप्रायः । शूरानैव विशिनष्टि --'''महेष्वासा इति '''। महान्तोऽन्यैरप्रधृष्या इष्वासा धनूंषि येषां ते तथा दूरत एव पर सैन्यविद्रावणकुशला इति भावः ।
महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याऽऽह-युधि युद्धं भीमार्जुनाभ्यां सर्वसंप्रतिपन्नपराक्रमाभ्यां समास्तुल्याः । तानेवाऽऽह-युयुधान इत्यादिना महारथा
इत्यन्तेन । युयुधानः सात्यकिः । द्रुपदश्च महारथ इत्येकः । अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति । धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति । पुरुजित्कुन्तिभोजशैब्यानां विशेषणं नरपुंगव इति । विक्रान्तो युधामन्युवीर्यवांश्चोत्तमौजा इति द्वौ । अथवा सर्वाणि विशेषणानि समुचित्य सर्वत्र योजनीयानि । सौभद्रोऽभिमन्युः । द्रौपदेयाश्च द्रौपदीपुत्राः प्रतिविन्ध्यादयः पञ्च । चकारा
दन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः । पञ्च पाण्डवास्त्वतिप्रसिद्ध। एवेति न गणिताः।
ये गणिताः सप्तदशान्येऽपि तदीयाः सर्व एव महारथाः सर्वेऽपि महारथा एवं
नैकोऽपि रथेाऽर्धरथो वा । महारथा इत्यतिरथत्वस्याप्युपक्षणम् ॥
{{rule}}
{{gap}}१ ख, ग, घ, ङ, च, छ, ज, झ, च वचनमा' । २ क, ख, ग, घ, च, छ, ज, , अ,"नां ॥<noinclude></noinclude>
smop5et6ohp5nxtx63l6viglgw2rn6v
343546
343545
2022-08-16T11:30:46Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता----[अ०१लो०४-६]'''|right=}}</noinclude>
यस्य धर्मक्षेत्रं प्राप्याऽऽचार्येऽपीदृशी दुष्टबुद्धिस्तस्य काऽनुतापशङ्का सर्वाभिशङ्कित्वेनातिदुष्टाशयत्वादिति भावः ॥ ३ ॥
{{gap}}'''श्री० टी०-'''तदेव वाक्यमाह पश्यैतामित्यादिनवमिः श्लोकैः–भो आचार्य
पाण्डवानां विततां चमूं सेनां सप्ताक्षौहिणीपरिमितां पश्य द्रुपदपुत्रेण धृष्टद्युम्नेन व्यूढां
व्यूहरचनयाऽधिष्ठिताम् ॥ ३ ॥
{{gap}}'''म० टी०-'''नन्वेकेन द्रुपदपुत्रेणाप्रसिद्धेनाधिष्ठितां चमूमेतामस्मदीयो यः कश्चिदपि
जेष्यति किमिति त्वमुत्ताम्यसीत्यत आह-
{{Block center|<poem>अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ॥
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ॥
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥ ५ ॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ॥
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥</poem>}}
{{gap}}'''अत्र शूरा इत्यादिभिस्त्रिभिः ।'''' न केवलमत्र धृष्टद्युम्न एव शूरो येनोपेक्षणीयता स्यात्किं तु अस्यां चम्वामन्येऽपि बहवः शूराः सन्तीत्यवश्यमेव तज्जये
यतनीयमित्यभिप्रायः । शूरानैव विशिनष्टि --'''महेष्वासा इति '''। महान्तोऽन्यैरप्रधृष्या इष्वासा धनूंषि येषां ते तथा दूरत एव पर सैन्यविद्रावणकुशला इति भावः ।
महाधनुरादिमत्त्वेऽपि युद्धकौशलाभावमाशङ्क्याऽऽह-युधि युद्धं भीमार्जुनाभ्यां सर्वसंप्रतिपन्नपराक्रमाभ्यां समास्तुल्याः । तानेवाऽऽह-युयुधान इत्यादिना महारथा
इत्यन्तेन । युयुधानः सात्यकिः । द्रुपदश्च महारथ इत्येकः । अथवा युयुधानविराटद्रुपदानां विशेषणं महारथ इति । धृष्टकेतुचेकितानकाशिराजानां विशेषणं वीर्यवानिति । पुरुजित्कुन्तिभोजशैब्यानां विशेषणं नरपुंगव इति । विक्रान्तो युधामन्युवीर्यवांश्चोत्तमौजा इति द्वौ । अथवा सर्वाणि विशेषणानि समुचित्य सर्वत्र योजनीयानि । सौभद्रोऽभिमन्युः । द्रौपदेयाश्च द्रौपदीपुत्राः प्रतिविन्ध्यादयः पञ्च । चकारा
दन्येऽपि पाण्ड्यराजघटोत्कचप्रभृतयः । पञ्च पाण्डवास्त्वतिप्रसिद्ध। एवेति न गणिताः।
ये गणिताः सप्तदशान्येऽपि तदीयाः सर्व एव महारथाः सर्वेऽपि महारथा एवं
नैकोऽपि रथेाऽर्धरथो वा । महारथा इत्यतिरथत्वस्याप्युपक्षणम् ॥
{{rule}}
{{gap}}१ ख, ग, घ, ङ, च, छ, ज, झ, च वचनमा' । २ क, ख, ग, घ, च, छ, ज, , अ,"नां ॥<noinclude></noinclude>
13w4w0ojo7ic9q5z8569gu4xj12xgwb
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१२
104
85508
343548
329711
2022-08-16T11:36:10Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[अ० १लो०७ ] |center=''''श्रीमद्भगवद्गीता ।'''|right=९}}</noinclude>
{{Block center|<poem>तल्लक्षणं च----
{{gap}}" एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
{{gap}}शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः ॥
{{gap}}अमितान्याधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः ।
{{gap}}रथस्त्वेकेन यो योद्धा तन्न्यूनोऽर्धरथः स्मृतः" ॥</poem>}}
{{gap}}इति ॥ ४ ॥ ९ ॥ ३ ॥
{{gap}}'''श्री० टी०-अत्र शूरा इति ।''' अत्रास्यां चम्वामिषवो बाणा अस्यन्ते क्षिप्यन्त
एभिरितीष्वासा धनूंषि महान्त इष्वासा येषां ते तथा । भीमार्जुनौ तावदत्रातिप्रसिद्धौ
योद्धारौ । ताभ्यां समाः शूराः सन्ति । तानेव नामभिनिर्दिशति युयुधानः
सात्यकिः ॥ ४ ॥
{{gap}}'''किं च---धृष्टकेतुरिति । '''चेकितानो नामैको राजा । नरपुंगव नरश्रेष्ठः
शैब्यः ॥ ५ ॥
{{gap}}'''युधामन्युश्चेति '''। विक्रान्तो युधामन्युर्नामैकः । सौभद्रोऽभिमन्युः । द्रौपदेया
द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जाताः प्रतिविन्ध्यादयः पञ्च । महारथादीनां
लक्षणम्-
{{Block center|<poem>"एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः ॥
अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः ।
रथी त्वेकेन यो युध्येत्तन्यूनोऽर्धरथो मतः '' इति ॥ ६ ॥</poem>}}
{{gap}}म० टी०--यद्येवं परबलमतिप्रभूतं दृष्ट्वा भीतोऽसि हन्त तर्हि संधिरेव परैरिष्यतां
किं विग्रहाग्रहेणेत्याचार्यभिप्रायमाशङ्कयाऽऽह-
{{Block center|<poem>अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ॥
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥</poem>}}
{{gap}}तुशब्देनान्तरुत्पन्नमपि भयं तिरोदधानो धृष्टतामात्मनो द्योतयति । अस्माकं
सर्वेषां मध्ये ये विशिष्टाः सर्वेभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध निश्चयेन मद्वचनाद्वधारयेति भौवादिकस्य परस्मैपदिनो बुधे रूपम् । ये च मम सैन्यस्य
नायका मुख्या नेतारस्तान्संज्ञार्थमसंख्येषु तेषु मध्ये कतिचिन्नामभिगृहीत्वा परिशिष्टा-
{{rule}}
{{gap}}१ क. अ, “राः शौण क्षात्रधर्मेणोपेताः स ।।<noinclude></noinclude>
5lugbemu7s3igz7tf8rkcexpn4fafs4
343549
343548
2022-08-16T11:36:47Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[अ० १लो०७ ] |center=''''श्रीमद्भगवद्गीता ।'''|right=९}}</noinclude>
{{Block center|<poem>तल्लक्षणं च----
{{gap}}" एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
{{gap}}शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः ॥
{{gap}}अमितान्याधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः ।
{{gap}}रथस्त्वेकेन यो योद्धा तन्न्यूनोऽर्धरथः स्मृतः" ॥</poem>}}
{{gap}}इति ॥ ४ ॥ ९ ॥ ३ ॥
{{gap}}'''श्री० टी०-अत्र शूरा इति ।''' अत्रास्यां चम्वामिषवो बाणा अस्यन्ते क्षिप्यन्त
एभिरितीष्वासा धनूंषि महान्त इष्वासा येषां ते तथा । भीमार्जुनौ तावदत्रातिप्रसिद्धौ
योद्धारौ । ताभ्यां समाः शूराः सन्ति । तानेव नामभिनिर्दिशति युयुधानः
सात्यकिः ॥ ४ ॥
{{gap}}'''किं च---धृष्टकेतुरिति । '''चेकितानो नामैको राजा । नरपुंगव नरश्रेष्ठः
शैब्यः ॥ ५ ॥
{{gap}}'''युधामन्युश्चेति '''। विक्रान्तो युधामन्युर्नामैकः । सौभद्रोऽभिमन्युः । द्रौपदेया
द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जाताः प्रतिविन्ध्यादयः पञ्च । महारथादीनां
लक्षणम्-
{{Block center|<poem>"एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् ।
शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः ॥
अमितान्योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु सः ।
रथी त्वेकेन यो युध्येत्तन्यूनोऽर्धरथो मतः '' इति ॥ ६ ॥</poem>}}
{{gap}}'''म० टी०'''--यद्येवं परबलमतिप्रभूतं दृष्ट्वा भीतोऽसि हन्त तर्हि संधिरेव परैरिष्यतां
किं विग्रहाग्रहेणेत्याचार्यभिप्रायमाशङ्कयाऽऽह-
{{Block center|<poem>अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ॥
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥</poem>}}
{{gap}}तुशब्देनान्तरुत्पन्नमपि भयं तिरोदधानो धृष्टतामात्मनो द्योतयति । अस्माकं
सर्वेषां मध्ये ये विशिष्टाः सर्वेभ्यः समुत्कर्षजुषस्तान्मयोच्यमानान्निबोध निश्चयेन मद्वचनाद्वधारयेति भौवादिकस्य परस्मैपदिनो बुधे रूपम् । ये च मम सैन्यस्य
नायका मुख्या नेतारस्तान्संज्ञार्थमसंख्येषु तेषु मध्ये कतिचिन्नामभिगृहीत्वा परिशिष्टा-
{{rule}}
{{gap}}१ क. अ, “राः शौण क्षात्रधर्मेणोपेताः स ।।<noinclude></noinclude>
pn40s67ri6lstgszzzstpuioqyf55sk
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१३
104
85509
343552
329746
2022-08-16T11:41:06Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१०|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right=[अ० १श्लौ०८-९ ]}}</noinclude>
नुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव ज्ञापयामीति द्विजोत्तमेति विशेषणेनाऽऽचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति । दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्वान्नास्माकं महती क्षतिरित्यर्थः । संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्ट्वा हर्षेण
व्याकुलमनसस्तव स्वीयवीर विस्मृतिर्मा भूदिति ममेयमुक्तिरिति भावः ॥ ७ ॥
श्री० टी०-अस्माकमिति । निबोध निबुध्यस्व । नायका नेतारः संज्ञार्थं सम्य-
ग्ज्ञानार्थमित्यर्थः ॥ ७ ॥
{{Block center|<poem>म० टी०-तत्र विशिष्टान्गणयति--
{{gap}}भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ॥
{{gap}}अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥ ८॥</poem>}}
{{gap}}भवान्द्रोणो भीष्मः कर्णः कृपश्च । समितिं सङ्ग्रामं जयतीति समितिंजय इति कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्कय तन्निरासार्थम् ।
एते चत्वारः सर्वतो विशिष्टाः । नायकान्गणयति-अश्वत्थामा द्रोणपुत्रः । भीष्मापेक्ष
याऽऽचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपारितोषार्थम् ।
विकर्णः स्वभ्राता कनीयान् । सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्ठत्वाद्भूरिश्रवाः । जयद्रथः । सिन्धुराजस्तथैव चेति क्वचित्पाठः ॥ ८ ॥
{{gap}}'''श्री० टी०''–तानेवाऽऽह-भवानिति द्वाभ्याम् । भवान्द्रोणः समितिं सङ्ग्रामं
जयतीति तथा । सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः ॥ ८ ॥
{{Block center|<poem>म० टी०-किमेतावन्त एव नायका नेत्याह--
{{gap}}अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ॥
{{gap}}नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥</poem>}}
अन्ये च शल्यकृतवर्मप्रभृतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुम-
ध्यवसिता इत्यर्थेन त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते ।
एवं स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्तिः शौर्यं युद्धोद्योगो युद्धकौशलं च दर्शितं शूरा
इत्यादिविशेषणैः ॥ ९ ॥
{{gap}}अत्र टिप्पणीरूपेण प्रदर्शिता मूलपाठा: श्रीधरकृतटीकादर्शपुस्तकस्थमूलस्था इति बोध्यम् ।
ततोऽन्ये मूलपाठास्तु मधुसूदनकृतटीकादर्शपुस्तकस्थमूलस्था इति ध्येयम् । + जयद्रथ इत्यस्य
स्थाने तथैव चैति श्रीधरटीकादर्श पुस्तकमूलपाठः ।
{{rule}}
{{gap}}१ क, ख, ग, घ, च, , 'त्तिस्तथैव च ॥ ८ ॥ २ के. झ. °वाः । नि” । ३ क.ठ :
सिन्धुराजो जयद्रथः ॥ ८ ॥<noinclude></noinclude>
8m9399e907sh6pdqfypd77ba9ip0xl9
343553
343552
2022-08-16T11:41:54Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१०|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right=[अ० १श्लौ०८-९ ]}}</noinclude>
नुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव ज्ञापयामीति द्विजोत्तमेति विशेषणेनाऽऽचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति । दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्वान्नास्माकं महती क्षतिरित्यर्थः । संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्ट्वा हर्षेण
व्याकुलमनसस्तव स्वीयवीर विस्मृतिर्मा भूदिति ममेयमुक्तिरिति भावः ॥ ७ ॥
श्री० टी०-अस्माकमिति । निबोध निबुध्यस्व । नायका नेतारः संज्ञार्थं सम्य-
ग्ज्ञानार्थमित्यर्थः ॥ ७ ॥
{{Block center|<poem>'''म० टी०-तत्र विशिष्टान्गणयति--'''
{{gap}}भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ॥
{{gap}}अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥ ८॥</poem>}}
{{gap}}भवान्द्रोणो भीष्मः कर्णः कृपश्च । समितिं सङ्ग्रामं जयतीति समितिंजय इति कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्कय तन्निरासार्थम् ।
एते चत्वारः सर्वतो विशिष्टाः । नायकान्गणयति-अश्वत्थामा द्रोणपुत्रः । भीष्मापेक्ष
याऽऽचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपारितोषार्थम् ।
विकर्णः स्वभ्राता कनीयान् । सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्ठत्वाद्भूरिश्रवाः । जयद्रथः । सिन्धुराजस्तथैव चेति क्वचित्पाठः ॥ ८ ॥
{{gap}}'''श्री० टी०''–तानेवाऽऽह-भवानिति द्वाभ्याम् । भवान्द्रोणः समितिं सङ्ग्रामं
जयतीति तथा । सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः ॥ ८ ॥
{{Block center|<poem>म० टी०-किमेतावन्त एव नायका नेत्याह--
{{gap}}अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ॥
{{gap}}नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥</poem>}}
अन्ये च शल्यकृतवर्मप्रभृतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुम-
ध्यवसिता इत्यर्थेन त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते ।
एवं स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्तिः शौर्यं युद्धोद्योगो युद्धकौशलं च दर्शितं शूरा
इत्यादिविशेषणैः ॥ ९ ॥
{{gap}}अत्र टिप्पणीरूपेण प्रदर्शिता मूलपाठा: श्रीधरकृतटीकादर्शपुस्तकस्थमूलस्था इति बोध्यम् ।
ततोऽन्ये मूलपाठास्तु मधुसूदनकृतटीकादर्शपुस्तकस्थमूलस्था इति ध्येयम् । + जयद्रथ इत्यस्य
स्थाने तथैव चैति श्रीधरटीकादर्श पुस्तकमूलपाठः ।
{{rule}}
{{gap}}१ क, ख, ग, घ, च, , 'त्तिस्तथैव च ॥ ८ ॥ २ के. झ. °वाः । नि” । ३ क.ठ :
सिन्धुराजो जयद्रथः ॥ ८ ॥<noinclude></noinclude>
eph1bd0mpxggwzdy3ul35e79am1xxhu
343554
343553
2022-08-16T11:43:01Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१०|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right=[अ० १श्लौ०८-९ ]}}</noinclude>
नुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव ज्ञापयामीति द्विजोत्तमेति विशेषणेनाऽऽचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति । दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्वान्नास्माकं महती क्षतिरित्यर्थः । संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्ट्वा हर्षेण
व्याकुलमनसस्तव स्वीयवीर विस्मृतिर्मा भूदिति ममेयमुक्तिरिति भावः ॥ ७ ॥
श्री० टी०-अस्माकमिति । निबोध निबुध्यस्व । नायका नेतारः संज्ञार्थं सम्य-
ग्ज्ञानार्थमित्यर्थः ॥ ७ ॥
{{Block center|<poem>'''म० टी०-तत्र विशिष्टान्गणयति--'''
{{gap}}भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ॥
{{gap}}अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥ ८॥</poem>}}
{{gap}}भवान्द्रोणो भीष्मः कर्णः कृपश्च । समितिं सङ्ग्रामं जयतीति समितिंजय इति कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्कय तन्निरासार्थम् ।
एते चत्वारः सर्वतो विशिष्टाः । नायकान्गणयति-अश्वत्थामा द्रोणपुत्रः । भीष्मापेक्ष
याऽऽचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपारितोषार्थम् ।
विकर्णः स्वभ्राता कनीयान् । सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्ठत्वाद्भूरिश्रवाः । जयद्रथः । सिन्धुराजस्तथैव चेति क्वचित्पाठः ॥ ८ ॥
{{gap}}'''श्री० टी०–तानेवाऽऽह-भवानिति द्वाभ्याम् ।''' भवान्द्रोणः समितिं सङ्ग्रामं
जयतीति तथा । सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः ॥ ८ ॥
{{Block center|<poem>'''म० टी०'''-किमेतावन्त एव नायका नेत्याह--
{{gap}}अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ॥
{{gap}}नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥</poem>}}
अन्ये च शल्यकृतवर्मप्रभृतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुम-
ध्यवसिता इत्यर्थेन त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते ।
एवं स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्तिः शौर्यं युद्धोद्योगो युद्धकौशलं च दर्शितं शूरा
इत्यादिविशेषणैः ॥ ९ ॥
{{gap}}अत्र टिप्पणीरूपेण प्रदर्शिता मूलपाठा: श्रीधरकृतटीकादर्शपुस्तकस्थमूलस्था इति बोध्यम् ।
ततोऽन्ये मूलपाठास्तु मधुसूदनकृतटीकादर्शपुस्तकस्थमूलस्था इति ध्येयम् । + जयद्रथ इत्यस्य
स्थाने तथैव चैति श्रीधरटीकादर्श पुस्तकमूलपाठः ।
{{rule}}
{{gap}}१ क, ख, ग, घ, च, , 'त्तिस्तथैव च ॥ ८ ॥ २ के. झ. °वाः । नि” । ३ क.ठ :
सिन्धुराजो जयद्रथः ॥ ८ ॥<noinclude></noinclude>
5yvvwpp992tt1m8barey96axgiu078w
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१४
104
85510
343560
329747
2022-08-16T11:48:36Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[ अ० १श्ले०१०-११ ]|center='''श्रीमद्भगवद्गीता ।'''|right=११}}</noinclude>
{{gap}}श्री० टी०-अन्ये चैति । मदर्थे मत्प्रयोजनार्थ जीवितं त्यक्तुमध्यवसिता
इत्यर्थः । नानाऽनेकानि शस्त्राणि प्रहरणसाधनानि येषां ते । युद्धे विशारदा निपुणा
इत्यर्थः ॥ ९ ॥
{{gap}}म० टी०-राजा पुनरपि सैन्यद्वयसाम्यमाशङ्कय स्वसैन्याधिक्यमावेदयति--
{{Block center|<poem>अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ॥
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥</poem>}}
{{gap}}अपर्याप्तमनन्तमैकादशाक्षौहिणीपरिमितं भीष्मेण च प्रथितमहिम्ना सूक्ष्मबुद्धिनाऽभितः सर्वतो रक्षितं तत्तादृशगुणवत्पुरुषाधिष्ठितमस्माकं बलम् । एतेषां
पाण्डवानां बलं तु पर्याप्तं परिमितं सप्ताक्षौहिणीमात्रात्मकत्वान्न्यून भीमेन चातिचपलबुद्धिना रक्षितं तस्मादस्माकमेव विजयो भविष्यतीत्यभिप्रायः । अथवा तत्पाण्डवानां
बलमपर्याप्तं नालमस्माकमस्मभ्यम् । कीदृशं तद्भीष्मोऽभिरक्षितोऽस्माभिर्यस्मै यन्निवृत्त्यर्थमित्यर्थः । तत्पाण्डवबलं भीष्माभिरक्षितम् । इदं पुनरस्मदीयं बलमेतेषां पाण्डवानां
पर्याप्तं परिभवे समर्थम् । भीमोऽतिदुर्बलड्दयोऽभिरक्षितो यस्मै तदस्माकं बलं भीमाभिरक्षितम् । यस्माद्भीमोऽत्ययोग्य एवैतन्निवृत्यर्थं तै रक्षितस्तस्मादस्माकं न किंचिदपि भयकारणमस्तीत्यभिप्रायः ॥ १० ॥
{{gap}}'''श्री० टी०'''–ततः किमित्यत आह-अपर्याप्तमिति । तत्तथाभूतैर्वीरैर्युक्तमपि
भीष्मेणाभिरक्षितमप्यस्माकं बलं सैन्यमपर्याप्तं तैः सह याद्भुमसमर्थं भाति । इदं तु
एतेषां पाण्डवानां बलं भीमेनाभिरक्षितं सत्पर्याप्तं समर्थं भाति । भीष्मस्योभयपक्षपातित्वादस्मद्बलं पाण्डवसैन्यं प्रत्यसमर्थम् । भीमस्यैकपक्षपातित्वादेतद्बलमस्मद्बलं प्रति
समर्थ भातिं ॥ १० ॥
{{gap}}म० टी०----एवं चेन्निर्भयोऽसि तर्हि किमिति बहु जल्पसत्यत आह--
{{Block center|<poem>अयनेषु तु सर्वेषु यथाभागमवस्थिताः ॥
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥</poem>}}
{{gap}}कर्तव्यविशेषद्योती तुशब्दः । समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ
पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि यानि नियम्यन्ते तान्यत्रायनान्युच्यन्ते ।
सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति । तत्रैवं सति यथाभागं विभक्तां
स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तो भवन्तः सर्वेऽपि युद्धाभिनिवेशात्पुरतः
{{rule}}
{{center|श्रीधरटीकादशपुस्तकमूले चैत्येव पाठः ।}}
{{center|१ क, ख, घ, ज, झ, ञ, च ।}}<noinclude></noinclude>
2c0j29cfhwbv3eapfxwpwpzrfdrzje7
343562
343560
2022-08-16T11:49:33Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[ अ० १श्ले०१०-११ ]|center='''श्रीमद्भगवद्गीता ।'''|right=११}}</noinclude>
{{gap}}'''श्री० टी०'''-अन्ये चैति । मदर्थे मत्प्रयोजनार्थ जीवितं त्यक्तुमध्यवसिता
इत्यर्थः । नानाऽनेकानि शस्त्राणि प्रहरणसाधनानि येषां ते । युद्धे विशारदा निपुणा
इत्यर्थः ॥ ९ ॥
{{gap}}'''म० टी०'''-राजा पुनरपि सैन्यद्वयसाम्यमाशङ्कय स्वसैन्याधिक्यमावेदयति--
{{Block center|<poem>अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ॥
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥</poem>}}
{{gap}}अपर्याप्तमनन्तमैकादशाक्षौहिणीपरिमितं भीष्मेण च प्रथितमहिम्ना सूक्ष्मबुद्धिनाऽभितः सर्वतो रक्षितं तत्तादृशगुणवत्पुरुषाधिष्ठितमस्माकं बलम् । एतेषां
पाण्डवानां बलं तु पर्याप्तं परिमितं सप्ताक्षौहिणीमात्रात्मकत्वान्न्यून भीमेन चातिचपलबुद्धिना रक्षितं तस्मादस्माकमेव विजयो भविष्यतीत्यभिप्रायः । अथवा तत्पाण्डवानां
बलमपर्याप्तं नालमस्माकमस्मभ्यम् । कीदृशं तद्भीष्मोऽभिरक्षितोऽस्माभिर्यस्मै यन्निवृत्त्यर्थमित्यर्थः । तत्पाण्डवबलं भीष्माभिरक्षितम् । इदं पुनरस्मदीयं बलमेतेषां पाण्डवानां
पर्याप्तं परिभवे समर्थम् । भीमोऽतिदुर्बलड्दयोऽभिरक्षितो यस्मै तदस्माकं बलं भीमाभिरक्षितम् । यस्माद्भीमोऽत्ययोग्य एवैतन्निवृत्यर्थं तै रक्षितस्तस्मादस्माकं न किंचिदपि भयकारणमस्तीत्यभिप्रायः ॥ १० ॥
{{gap}}'''श्री० टी०'''–ततः किमित्यत आह-अपर्याप्तमिति । तत्तथाभूतैर्वीरैर्युक्तमपि
भीष्मेणाभिरक्षितमप्यस्माकं बलं सैन्यमपर्याप्तं तैः सह याद्भुमसमर्थं भाति । इदं तु
एतेषां पाण्डवानां बलं भीमेनाभिरक्षितं सत्पर्याप्तं समर्थं भाति । भीष्मस्योभयपक्षपातित्वादस्मद्बलं पाण्डवसैन्यं प्रत्यसमर्थम् । भीमस्यैकपक्षपातित्वादेतद्बलमस्मद्बलं प्रति
समर्थ भातिं ॥ १० ॥
{{gap}}'''म० टी०'''----एवं चेन्निर्भयोऽसि तर्हि किमिति बहु जल्पसत्यत आह--
{{Block center|<poem>अयनेषु तु सर्वेषु यथाभागमवस्थिताः ॥
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥</poem>}}
{{gap}}कर्तव्यविशेषद्योती तुशब्दः । समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ
पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि यानि नियम्यन्ते तान्यत्रायनान्युच्यन्ते ।
सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति । तत्रैवं सति यथाभागं विभक्तां
स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तो भवन्तः सर्वेऽपि युद्धाभिनिवेशात्पुरतः
{{rule}}
{{center|श्रीधरटीकादशपुस्तकमूले चैत्येव पाठः ।}}
{{center|१ क, ख, घ, ज, झ, ञ, च ।}}<noinclude></noinclude>
fi6znzv37e49niq80q6kr27c69j2921
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१५
104
85511
343571
329750
2022-08-16T11:58:13Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१२ |center=मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-|right=[अ० १श्लो०१२-१३]}}</noinclude>
पृष्ठतः पार्श्वतश्चानिरीक्षमाणं भीष्मं सेनापतिमेव रक्षन्तु । भीष्मे हि सेनापतौ रक्षिते
तत्प्रसादादेव सर्वं सुरक्षितं भविष्यतीत्यभिप्रायः ॥ ११ ॥
{{gap}}'''श्री० टी०-'''तस्माद्भवद्भिरेव वर्तितव्यमित्याह-अयनेष्विाति । अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तः सर्वे
भीष्ममेवाभितो रक्षन्तु । यथाऽन्यैर्युध्यमानः पृष्ठतः कैश्चिन्न हन्येत तथा रक्षन्तु ।
भीष्मबलेनैवास्माकं जीवितमिति भावः ॥ ११ ॥
{{gap}}'''म० टी०'''---स्तौतु वा निन्दतु वा, एतदर्थे देहः पतिष्यत्येवेत्याशयेन तं हर्षयन्नेव
सिंहनादं [विनद्य] शङ्खवाद्यं च कारि(वादि)तवानित्याह-
{{Block center|<poem>तस्य संजनयन्हर्ष कुरुवृद्धः पितामहः ॥
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२॥</poem>}}
{{gap}}एवं पाण्डवसैन्यदर्शनादतिभीतस्य भयनिवृत्त्यर्थमाचार्यं कपटेन शरणं गतस्येदानीमप्ययं मां प्रतारयतीत्यसंतोषवशादाचार्येण वाङमात्रेणाप्यनादृतस्याऽऽचार्योपेक्षां
बुद्ध्वाऽयनेष्वित्यादिना भीष्ममेव स्तुवतस्तस्य राज्ञो भयनिवर्तकं हर्षं बुद्धिगतमुल्लासविशेषं स्वविजयसूचकं जनयन्नुच्चैर्महान्तं सिंहनादं विनद्य कृत्वा, यद्वा सिंहनादमिति णमुलन्तम् । अतो रैपोषं पुष्यतीतिवत्तस्यैव धातोः पुनः प्रयोगः । शङ्खं
दध्मौ वादितवान् । कुरुवृद्धत्वादाचार्यदुर्योधनयोरभिप्रायपरिज्ञानं, पितामहत्वादनुपेक्षणं न त्वाचार्यवदुपेक्षणं, प्रतापवत्वादुच्चैः सिंहनादपूर्वकशङ्खवादनं परेषां
भयोत्पादनाय । अत्र सिंहनादशङ्खवाद्ययोर्हर्षजनकत्वेन पूर्वापरकालत्वेऽप्यभिचरन्यजेतेतिवज्जनयन्निति शताऽवश्यंभावित्वरूपवर्तमानत्वे व्याख्यातव्यः ॥ १२ ॥
{{gap}}'''क्ष्री० टी०----''' तदेवं बहुमानयुक्त्तं राज्ञो दुर्योधनस्य वाक्यं क्ष्रुत्वा भीष्मः किं
कृतवांस्तदाह-'''तस्येति''' । तस्य राज्ञो हर्षं संजनयन्कुर्वन्पितामहो भीष्म उच्चैर्महान्तं
सिंहनादं कृत्वा शङ्खं दध्मौ वादितवान् ॥ १२ ॥
{{center|<poem>ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ॥
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥</poem>}}
{{gap}}म० टी०--ततो भीष्मस्य सेनापतेः प्रवृत्यनन्तरं पणवा आनका गोमुखाश्च वाद्यविशेषाः सहसा तत्क्षणभेवाभ्यहन्यन्त वादिताः । कर्मकर्तरि प्रयोगः । स शब्दस्तुमुलो महानासीत्तथाऽपि न पाण्डवानां क्षोभो जात इत्यभिप्रायः ॥ १३ ॥
{{gap}}'''श्री० टी०'''–तदेवं सेनापतेर्भीष्मस्य युद्धोत्सवमालक्ष्य सर्वतो युद्धोत्सवः प्रवृत्त
इत्याह–तत इति । पणवा आनका गोमुखाश्च वाद्यविशेषाः सहसैव तत्क्षणमेवाम्यहन्यन्त वादिताः । स च शङ्खादिशब्दस्तुमुलो महानभवत् ॥ १३ ॥<noinclude></noinclude>
eq67u4me2oyxv1t0ykx4an7iwj79krs
343572
343571
2022-08-16T11:58:43Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=१२ |center=मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-|right=[अ० १श्लो०१२-१३]}}</noinclude>
पृष्ठतः पार्श्वतश्चानिरीक्षमाणं भीष्मं सेनापतिमेव रक्षन्तु । भीष्मे हि सेनापतौ रक्षिते
तत्प्रसादादेव सर्वं सुरक्षितं भविष्यतीत्यभिप्रायः ॥ ११ ॥
{{gap}}'''श्री० टी०-'''तस्माद्भवद्भिरेव वर्तितव्यमित्याह-अयनेष्विाति । अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्तां स्वां स्वां रणभूमिमपरित्यज्यावस्थिताः सन्तः सर्वे
भीष्ममेवाभितो रक्षन्तु । यथाऽन्यैर्युध्यमानः पृष्ठतः कैश्चिन्न हन्येत तथा रक्षन्तु ।
भीष्मबलेनैवास्माकं जीवितमिति भावः ॥ ११ ॥
{{gap}}'''म० टी०'''---स्तौतु वा निन्दतु वा, एतदर्थे देहः पतिष्यत्येवेत्याशयेन तं हर्षयन्नेव
सिंहनादं [विनद्य] शङ्खवाद्यं च कारि(वादि)तवानित्याह-
{{Block center|<poem>तस्य संजनयन्हर्ष कुरुवृद्धः पितामहः ॥
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२॥</poem>}}
{{gap}}एवं पाण्डवसैन्यदर्शनादतिभीतस्य भयनिवृत्त्यर्थमाचार्यं कपटेन शरणं गतस्येदानीमप्ययं मां प्रतारयतीत्यसंतोषवशादाचार्येण वाङमात्रेणाप्यनादृतस्याऽऽचार्योपेक्षां
बुद्ध्वाऽयनेष्वित्यादिना भीष्ममेव स्तुवतस्तस्य राज्ञो भयनिवर्तकं हर्षं बुद्धिगतमुल्लासविशेषं स्वविजयसूचकं जनयन्नुच्चैर्महान्तं सिंहनादं विनद्य कृत्वा, यद्वा सिंहनादमिति णमुलन्तम् । अतो रैपोषं पुष्यतीतिवत्तस्यैव धातोः पुनः प्रयोगः । शङ्खं
दध्मौ वादितवान् । कुरुवृद्धत्वादाचार्यदुर्योधनयोरभिप्रायपरिज्ञानं, पितामहत्वादनुपेक्षणं न त्वाचार्यवदुपेक्षणं, प्रतापवत्वादुच्चैः सिंहनादपूर्वकशङ्खवादनं परेषां
भयोत्पादनाय । अत्र सिंहनादशङ्खवाद्ययोर्हर्षजनकत्वेन पूर्वापरकालत्वेऽप्यभिचरन्यजेतेतिवज्जनयन्निति शताऽवश्यंभावित्वरूपवर्तमानत्वे व्याख्यातव्यः ॥ १२ ॥
{{gap}}'''क्ष्री० टी०----''' तदेवं बहुमानयुक्त्तं राज्ञो दुर्योधनस्य वाक्यं क्ष्रुत्वा भीष्मः किं
कृतवांस्तदाह-'''तस्येति''' । तस्य राज्ञो हर्षं संजनयन्कुर्वन्पितामहो भीष्म उच्चैर्महान्तं
सिंहनादं कृत्वा शङ्खं दध्मौ वादितवान् ॥ १२ ॥
{{center|<poem>ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ॥
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥</poem>}}
{{gap}}'''म० टी०'''--ततो भीष्मस्य सेनापतेः प्रवृत्यनन्तरं पणवा आनका गोमुखाश्च वाद्यविशेषाः सहसा तत्क्षणभेवाभ्यहन्यन्त वादिताः । कर्मकर्तरि प्रयोगः । स शब्दस्तुमुलो महानासीत्तथाऽपि न पाण्डवानां क्षोभो जात इत्यभिप्रायः ॥ १३ ॥
{{gap}}'''श्री० टी०'''–तदेवं सेनापतेर्भीष्मस्य युद्धोत्सवमालक्ष्य सर्वतो युद्धोत्सवः प्रवृत्त
इत्याह–तत इति । पणवा आनका गोमुखाश्च वाद्यविशेषाः सहसैव तत्क्षणमेवाम्यहन्यन्त वादिताः । स च शङ्खादिशब्दस्तुमुलो महानभवत् ॥ १३ ॥<noinclude></noinclude>
tbixizdbsxg8u3jqgevlnkw9ftnx0am
लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १५५
0
105471
343500
273921
2022-08-16T02:46:32Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[लक्ष्मीनारायणसंहिता]] - [[लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)]]
| author =
| translator =
| section = अध्यायः १५५
| previous = [[../अध्यायः १५४|अध्यायः १५४]]
| next = [[../अध्यायः १५६|अध्यायः १५६]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीनारायणीश्रीरुवाच-
मनवो ये भवतोक्ताः किमेशा लोकपूजिताः ।
चतुर्दशेति तेषां चोत्पत्तिं कृष्ण वदात्र मे ।। १ ।।
श्रीपुरुषोत्तम उवाच-
मनवो वै मदंशास्ते कल्पे कल्पे चतुर्दश ।
भवन्ति सर्वराज्येशा धर्मप्रवर्तका अपि ।। २ ।।
न्यायप्रवर्तकाश्चापि चतुर्दशस्तराधिपाः ।
मयैव कल्पिताः सर्वे वर्तन्ते निजकर्मसु ।। ३ ।।
स्वायंभुवः स्वारोचिष औत्तमस्तामसस्तथा ।
रैवतश्चाक्षुषश्चापि वैवस्वतस्तु सप्तमः ।। ४ ।।
सावर्णिर्दक्षसावर्णिर्ब्रह्मसावर्णिरित्यपि ।
धर्मसावर्णिश्च रुद्रसावर्णिर्द्वादशः स्मृतः ।। ५ ।।
देवसावर्णिस्तथेन्द्रसावर्णिवैं चतुर्दशः ।
प्रत्येकस्य मनोरायुः साधिकास्त्वेकसप्ततिः ।। ६ ।।
चतुर्दशमनूनां तु सहस्रसाधिका स्थितिः ।
सहस्रसाधिकाश्चापि दिनमेकं तु वेधसः ।। ७ ।।
सहस्रसाधिकाश्चान्या रात्रिरेका च वेधसः ।
साधिकाद्वयसाहस्रान्ते प्रातः सृष्टिदानवा ।। ८ ।।
पातालात् स्वर्गपर्यन्ता दशलोकात्मिकी भवेत् ।
पूर्वे बहुसभा देवनद्यास्तटे तु वैष्णवम् ।। ९ ।।
यागं चकार धर्मात्मा धर्मतपा महानृषिः ।
नाम्ना धर्मतपास्तस्य प्रसन्नोऽहं नरायणः ।। 3.155.१० ।।
वरदानं ददौ तस्य वाञ्च्छानुसारमुत्तमम् ।
प्रवृत्तावपि निवृत्तिं वाञ्छितां तेन शोभनाम् ।। ११ ।।
मया तपःफलं यज्ञफलं मन्वन्तरस्थलम् ।
प्रथमं दत्तमस्मै वै सोऽयं स्वायंभुवोऽभवत् ।। १२।।
ब्रह्मणो मानसः पुत्रः प्रजापालनतत्परः ।
शतरूपां सतीं नारीं पत्नीत्वे जगृहे स च ।। १३।।
प्रियव्रतोत्तानपादौ तयोः पुत्रौ बभूवतुः ।
अथ विप्रो वारणाख्यो वरणासरितस्तटे ।। १४।।
तस्य बुद्धिरियं त्वासीद् द्रक्ष्याम्यहं वसुन्धराम् ।
तावत्तस्य गृहे साधुर्व्योमगोऽतिथिराययौ ।। १५।।
नाम्ना खाखपदस्तस्मै भोजनं प्रददौ द्विजः ।
यात्रार्थं च मनश्चक्रे तदा साधुरुवाच तम् ।। १ ६।।
मन्त्रौषधीलिप्तपादो भूत्वा विहर गोलकम् ।
इत्युक्त्वा पिष्टमेवास्यौषधं पादद्वये ददौ ।। १७।।
सहस्रं योजनानां हि दिनार्धेनाम्बरे द्विजः ।
ययौ तुषारभूम्यद्रौ जलपृथ्व्यामवातरत् ।। १८।।
क्षालितोऽभूत्पादलेपः परमौषधिकोद्भवः ।
गन्तुं चाकाशमार्गेणाऽसमर्थो भूतले स्थितः ।। १९।।
तं ददर्शाऽप्सरोवर्या वरूथिनीतिनामतः ।
मुमोह चिन्तयामास सेवां कर्तुं हृदन्तरे ।।3.155.२०।।
पुरो गत्वा चातिभक्त्या धर्मेण च व्रतेन च ।
शीलेनापि सतीरीत्या सेवयामास तं हि सा ।।२१ ।।
द्विजस्तुष्टो वरदानं ददौ तस्यै प्रजावती ।
भव पुत्रवती पौत्रवती त्रैलोक्यपूजिता ।।।२२।।
इत्याशिषं प्रदत्वैव द्विजः सस्मार मां तथा ।
वह्निं प्राह प्रणिपत्य गार्हपत्यमुपांशुना ।।२३।।
ब्रह्मरूपः कृष्णरूपो रक्षको भव चानल ।
यथाऽहमद्य स्वं गेहं पश्येयं सति भास्करे ।।२४।।
यथा वै साधवः सन्तश्चाभ्यागताः प्रसेविताः ।
यथा च वैदिकं कर्म स्वकाले नोज्झितं मया ।।२५।।
यथा च न परद्रव्ये परदारासु मे मतिः ।
यया नारायणो नित्यं पूजितः परमेश्वरः ।।२६।।
तेन सत्येन मां वह्ने स्वं गृहं प्रापयाऽथ वै ।
एवं तु वदतस्तस्य गार्हपत्यानलः स्वयम् ।।२७।।
आययौ पुरतो मेषात्मकः पक्षान्वितस्ततः ।
द्विजश्चारुह्य तत्पृष्ठे प्राप नैजं गृहं द्रुतम् ।।२८।।
वरूथिन्यपि तं विप्रं नत्वाऽऽशीर्वादसंयुता ।
प्राप दिव्यं सुगन्धर्वं देवकेलिं तु नामतः ।।२९।।
तस्माद् गर्भं दधाराऽपि विप्राशीर्वादवर्चसम् ।
जज्ञे स बालो द्युतिमान् ज्वलन्निव विभावसुः ।।3.155.३० ।।
स्वरोचिभिर्यतो भाति स्वरोचिर्नामतोऽभवत् ।
स्वरोचिश्च विमानेनाऽम्बरे विनिर्जगाम ह ।।३ १ ।।
मनोरमा सरिद् याऽभूत् कन्यकेन्दीवरस्य वै ।
गन्धर्वस्य पुरा देवी वैष्णवी तपसाऽभवत् ।।३२।।
साप्तसारस्वते क्षेत्रे सरस्वती मनोरमा ।
सरयूसंगमा साध्वी चकमे सा स्वरोचिषम् ।।३३।।
प्रार्थयामास पत्न्यर्थं धर्मेण विनयेन तम् ।
पतिं कृत्वा तेन साकं तद्गृहं प्रययौ सरित् ।।३४।।
तया साकं विमानेन वनेषूपवनेषु च ।
विचरन्नैकदाऽरण्ये मृगीं ददर्श शोभनाम् ।।३५।।
दिव्यां दिव्यगुणोपेतां निर्भयां निश्चलस्थिताम् ।
समीपे चागतां तां च पस्पर्श दक्षपाणिना ।।३६।।
मृगी सा तु तिरोभूय जाता दिव्या हि देवता ।
ततः स विस्मयाविष्टः का त्वमित्यभ्यभाषत ।।३७।।
सा चाऽस्मै कथयामास वनस्याऽस्याऽस्मि देवता ।
अहं च प्रार्थिता देवैः प्रेषिता त्वां प्रति स्थिता ।। ३८।।
उत्पादनीयो हि मनुस्त्वया मयि महामते ।
इत्युक्तः स्वरोचिरेव जग्राह तां निजप्रियाम् ।।३९।।
तस्यां च जनयामास पुत्रं तेजस्विनं तदा ।
तत्क्षणाज्जातमात्रस्य देववाद्यानि सस्वनुः ।।3.155.४० ।।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ।
पिता बालस्य स्वनाम्ना नाम स्वारोचिषं व्यधात् ।।४१।।
स्वारोचिषो मनुर्लक्ष्मि भविता द्वितीयो मनुः ।
पद्मिनी नाम या विद्या लक्ष्मीर्यस्यास्तु देवता ।।४२।।
यदाधाराश्च निधयस्तामध्यगात् समस्ततः ।
यया तु ज्ञायते भूमौ पद्मादिनिधयः स्फुटाः ।।४३।।
देवतानां प्रसादेन साधुसंसेवनेन च ।
निधिभिश्चार्पितं वित्तं मानुष्येऽपि विवर्धते ।।४४।।
पद्मश्चापि महापद्मो मकरः कच्छपस्तथा ।
मुकुन्दो नन्दकश्चापि नीलः शंखश्च ते मनोः ।।४५।।
गृहे एवाऽभवन्नित्यं सर्वेच्छापरिपूरकाः ।
द्रव्यं रत्नानि शस्त्राणि रसा वाद्यं च धातवः ।।४६।।
धान्यानि भोगशृंगारा मनोर्दिव्याः सदाऽभवन् ।
अथ लक्ष्मि मनुं चापि तृतीयं शृणु शोभनम् ।।४७।।
उत्तानपादपुत्रोऽभूदुत्तमो नाम नामतः ।
सुरुच्यास्तनयः ख्यातो बभौ भानुपराक्रमः ।।४८।।
बाभ्रव्यां बहुलां नाम चोपयेमे स धर्मवित् ।
विष्णुभक्तिपरः सोऽपि तया साकं तु संययौ ।।४९।।
शेषनारायणं द्रष्टुं पुपूज श्रीनरायणम् ।
शेषं चापि पुपूजाऽसौ शेषपुत्रीं पुपूज ह ।।3.155.५० ।।
ददावाभूषणान्यस्यै कल्याण्यै सा तुतोष ह ।
कल्याणी शेषपुत्री च ददावाशीर्वचः शुभम् ।।५१ ।।
तव पुत्रो महावीर्यो पत्न्यामस्यां भविष्यति ।
मन्वन्तरेश्वरो धीमानव्याहतसुचक्रकः ।५२।।
ततो राज्ञोऽभवत् काले प्राप्ते पुत्रोत्तमः सुतः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ।।५३।।
औत्तमश्चेति मुनयो नाम चक्रुः समागताः ।
उत्तमस्य सुतः सोऽयं नाम्ना ख्यातः सदौत्तमः ।।५४।।
मनुत्वे स्थापयिष्यन्ति तमेनमृषयः सुराः ।
अथ लक्ष्मि चतुर्थं तु मनुं वक्ष्यामि तं शृणु ।।५५।।
राजाऽभूद् भुवि विख्यातः स्वराष्ट्रो नाम वीर्यवान् ।
तपस्तेपे बहुकालं वितस्तापुलिने हि सः ।।५६।।
तस्य भार्या सती राज्ञी योगिनी रूपधारिणी ।
मृगी भूत्वा वने चास्ते नित्यं राज्ञस्तु सन्निधौ ।।५७।।
ब्रह्मचर्यपरो राजा शुश्राव व्योमशारदाम् ।
राजँस्तपोबलेनाऽस्यामुत्पलायां स्त्रियां तव ।।५८।।
पुत्रो दिव्यो हि भविता मनुर्नाम्ना हि तामसः ।
ततश्चाऽस्यै देहि बीजं लोकोपकारकारणात् ।।५९।।
श्रुत्वैवं च ऋतुमत्यै चोत्पलायै नृपो ददौ ।
संगमं स्पर्शमात्रं वै गर्भमापोत्पलावती ।।3.155.६० ।।
ततः सा सुषुवे पुत्रं मृगीदेहोत्पलावती ।
ततस्तस्यर्षयः सर्वे समेत्य कानने तदा ।।६१ ।।
अवेक्ष्य मातरं तां तु तामसीं हरिणीं खलु ।
तामसोऽयं भवत्वेव नाम्ना मनुश्चतुर्थकः ।।६२।।
सोऽयं पुत्रोऽपि सहसा समाराध्य हि भास्करम् ।
अवाप्य दिव्यान्यस्त्राणि ससंहाराण्यशेषतः ।।६३।।
राजिष्यते मनुर्भूत्वा तामसाख्यो मनुः रमे! ।
अथ लक्ष्मि मनुं चापि पञ्चमं शृणु वच्मि ते ।।६४।।
ऋषिरासीन्महाभागः ऋतवागिति नामतः ।
रेवत्यन्तेऽभवत्तस्य दुर्भाग्यो रोगवर्धनः ।।६५।।
पुत्रो तेनापि ऋषिराड् दीर्घरोगमवाप ह ।
ऋतवाग् रेवतीं प्राह तव योगेन मे सुतः ।।६६।।
दुःशीलो रोगदा जातः पतस्वाऽऽशु हि रेवति! ।
तेनैवं व्याहृते शापे रेवत्यृक्षं पपात ह ।।६७।।
सौराष्ट्रे कुमुदाद्रौ वै वस्त्रापथे मम स्थले ।
कुमुदाद्रिश्च तत्पातात् ख्यातो रैवतकोऽभवत् ।।६८।।
रैवताद्रौ रेवती सा कन्या जाता सरोवरे ।
प्रमुचो नाम मुनिराट् कन्यां चाश्रमसन्निधौ ।।६९।।
नवोत्पन्नां हि जग्राह पोषयामास पुत्रिकाम् ।
अथ कालान्तरे तत्र दुर्गमो नाम भूपतिः ।।3.155.७०।।
आययौ चाह्वयामास प्रियां चेति हि रेवतीम् ।
प्रमुचो निजपुत्रीं तां दुर्गमाय ददौ तदा ।।७१ ।।
तत्र तपःप्रभावेण रेवत्यृक्षं यथाऽम्बरे ।
सोमयोगि व्यधात् प्राग्वज्जामातरमथाऽब्रवीत् ।।७२।।
औद्वाहिकं ते भूपाल कथ्यतां किं ददाम्यहम् ।
राजाऽऽहर्षे प्रसादात्ते मनुं पुत्रं वृणोम्यहम् ।।७३।।
ऋषिः प्राह तथाऽस्त्वेवं मनुस्ते तनयो भवेत् ।
तामादाय ययौ राजा चाश्वपट्टसरोवरम् ।।७४।।
स्नात्वा मां संप्रपूज्यैव नत्वा च लोमशं मुनिम् ।
दुर्गमो दुर्गनगरं ययौ गंगावतीतटे ।।७५।।
ततश्चाऽजायत पुत्रो रेवत्यां रैवतो मनुः ।
कल्पान्तरे सूर्यपुत्रो रेवन्तोऽपि भविष्यति ।।७६।।
एवं लक्ष्मि रैवतोऽयं भविता पञ्चमो मनुः ।
कथितस्ते ततः षष्ठं मनुं शृणु वदाम्यहम् ।।७७।।
पूर्वजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।
चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि प्रिये ।।७८।।
जातिस्मरः स जातोऽत्र मातुरुत्संगमास्थितः ।
अवनीन्द्रक्षत्रियस्य गिरिभद्राख्ययोषितः ।।७९।।
गिरिभद्राशयनात्तमाददे जातहारिणी ।
राज्ञो विक्रान्तनाम्नश्च हैमिनियोषितो गृहे ।।3.155.८०।।
न्यस्य तं तत्रजन्मानं बालं चादाय निर्ययौ ।
राजबालं बोधविप्रगृहे न्यस्य तदर्भकम् ।।८ १ ।।
विप्रबालं जहाराऽपि भक्षयामास राक्षसी ।
एवं राजगृहे राज्ञीपर्यंके वर्धितोऽपि सः ।।८२।।
आनन्दनाम्ना विख्यातोऽभवत्तथोऽर्थमानसः ।
तपस्तेपे चातितीव्रं ब्रह्मा त्वागत्य सन्निधौ ।।८३।।
चाक्षुषेत्याह तं ब्रह्मा तपसो विनिवर्तयन् ।
मनुं षष्ठं व्यधात् सोऽयं भविता षष्ठको मनुः ।।८४।।
अथ लक्ष्मि सप्तकं ते मनुं वदामि संशृणु ।
सूर्यभार्या विश्वकर्मसुता संज्ञेति विश्रुता ।।८५।।
वैवस्वतं शुभं पुत्रं तस्यामजनयत् रविः ।
वैवस्वतो ह्ययं लक्ष्मि भविता सप्तमो मनुः ।।८६।।
पूर्वसवर्णजातत्वात् सावर्णिरिति विश्रुतः ।
अथाऽष्टमं मनुं वच्मि शृणु नारायणि प्रिये ।।८७।।
स्वारोचिषेऽन्तरे पूर्वे राजाऽभूत् सुरथाभिधः ।
जगाम स वनं दुःखी शत्रुभिः समरे जितः ।।८८।।
अथाऽऽययौ तत्र दुःखी वैश्यः समाधिनामकः ।
राजा तं दुःखितं दृष्ट्वा पप्रच्छ किन्नु शोचसि ।।८९।।
उवाच नृपतिं वैश्यस्तव राज्येऽभवं सुखी ।
पुत्रदारैर्निरस्तोऽध धनलोभादसाधुभिः ।।3.155.९०।।
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ।
वयमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ।।९१।।
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलास्थितिम् ।
नारीणां स्वजनानां 'च कन्यानां च कुटुम्बिनाम् ।।।९२।।
किन्नु तेषां गृहे क्षेममक्षेमं किन्नु साम्प्रतम् ।
कथन्ते किन्नु सद्वृत्ता दुर्वृत्ताः किन्नु मे सुताः ।।९२।।
राजा प्राह निरस्तो यैर्भवान् दारसुतादिभिः ।
तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ।।९४।।
वैश्य आह एवमेतत् तथापि दुःखदं मनः ।
किं करोमि हि मायापि मनस्तेषु प्रधावति ।।९५।।
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ।
पतिस्वजनहार्दं च हार्दितेष्वपि मे मनः ।।९६।।
जानामि विपरीताँस्तान् जानन्नपि त्यजामि न ।
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ।।९७।।
तेषां कृते मे निःश्वासा दौर्मनस्यं च जायते ।
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ।।९८।।
दिवान्धाः प्राणिनः केचिद् रात्रावन्धास्तथाऽपरे ।
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ।।९९।।
ज्ञानवन्तोऽपि जायन्ते मोहान्धा दुःखदुःखिनः ।
निःस्वार्थाः पशवश्चापि पक्षिणोऽपि तथाविधाः ।।3.155.१ ० ०।।
क्लिश्यन्ति दारपुत्रार्थं तुल्या मृगाश्च मानवाः ।
मायया ममतागर्ते मोहावर्त्ते भ्रमन्ति वै ।। १०१ ।।
सैषा तु विष्णुभक्तानां वरदा मुक्तये मता ।
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ।।१ ०२।।
संसारबन्धहेतुः सा ह्यभक्तानां विमोहिनी ।
नित्या सा जगदम्बा वै जगदात्मा भविष्यति ।। १ ०३।।
योगनिद्रात्मिका चापि विष्णुक्षेत्रे प्रवर्तते ।
तपसा साध्यते माया मोक्षदात्री भवत्यपि ।। १ ०४।।
इत्येवं नृप वैश्यौ तौ सह वै ज्ञानकारिणौ ।
तेपतुर्वै तपस्तीव्रं लक्ष्मीं स्मृत्वा नरायणम् ।। १ ०५।।
दर्शनं च ददौ ताभ्यां लक्ष्मीर्नारायणान्विता ।
वरदानं ददौ राज्ञे मृत्वा जन्म लभिष्यसि ।। १ ०६।।
सूर्यात् सावर्णिको नाम मनुर्भवान् भविष्यसि ।
वैश्योऽयं ज्ञानवान् सम्पत्सुखवाँश्च भविष्यति ।। १ ०७।।
इति दत्वा तयोर्लक्ष्मीर्यथाभिलषितं वरम् ।
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ।।१ ०८।।
एवं लक्ष्म्या वरं प्राप्य सुरथः क्षत्रियोत्तमः ।
सूर्यपुत्रः स सावर्णिर्भविता मनुरष्टमः ।।१ ०९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ऽष्टमनूनां जन्मादिवर्णननामा पञ्चपञ्चाशदधिक शततमोऽध्यायः ।। १५५ ।।
</span></poem>
1z2fsl5j2qcz5v0lwlrdmyq6m9hwtnf
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२
104
122670
343514
331232
2022-08-16T07:04:32Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>BRIHAN NILA TANTRAM<noinclude></noinclude>
67ky7qtgm0io1369asugg7rw5ad7dxs
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/४
104
122675
343516
331237
2022-08-16T07:05:38Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>PUBLISHED BY THE GRACIOUS PERMISSION
OF
His Highness Rajarajeshwar Maharajadhiraj
MAHARAJA SHRI HARISINGHJI BAHADUR, G.C.S.I., G.C.I.E., K.C.V.O
MAHARAJA OF JAMMU AND KASHMIR,
From the original manuscript in
His Highness' private library
BRIHAN NILA TANTRAM.
EDITED
BY
RAMCHANDRA KAK
AND
HARABHATTA SHASTRI.
1938.
SRINAGAR, KASHMIR.<noinclude></noinclude>
jws08ok9w8grxnyjvtry0lov7wzny7y
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/५
104
122677
343517
331239
2022-08-16T07:06:09Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>PRINTED AT
THE KASHMIR MERCANTILE PRESS
RESIDENCY ROAD
SRINAGAR
1938.<noinclude></noinclude>
g0zqsdo0ag7qvpfzrop8as2zua939yp
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/६
104
122679
343519
331241
2022-08-16T07:13:11Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>BRIHANNILA TANTRA.
PREFACE.
The edition of the above appearing for the first time
in the Devanāgari Script is based on the collation of the
following :-
क. A manuscript written in the Devanagari script. Fresh.
Contains nine chapters only. Consists of fortysix leaves, each
leaf having twentyfour lines with twentytwo letters per line.
Measures 13" X 93".
Begins
डों श्रीगणेशाय नमः ॥ डों नमस्तारायै ॥
कैलासशिखरासीनं भैरवं कालसंज्ञितम् ।
प्रोवाच सादरं देवी तस्य वक्षःसमाश्रिता ॥
ends
श्मशानस्थो यदि भवेज्जपेन्मन्त्रमनन्यधीः ।
स सर्वसाधनं कृत्वा देवीलोके महीयते ॥
इति बृहन्नीलतन्त्रे भैरवपार्वतीसंवाद नवमः पटलः ॥
ख. The printed edition in the Bengali script of the Kamakhya
and other allied Tantras prepared for the press and published
by Rasikamohana Chattopadhyaya son of Anandamohana
Chattopadhyaya.<noinclude></noinclude>
5wooucvtqqbchwgt6llsz0vu0n1v4xm
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/७
104
122681
343521
331243
2022-08-16T07:18:55Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>2
INTRODUCTION.
The Tantra of which the first edition appears in the
following pages bears the designation of Nilatantram. It is so
called because it supplies every information in connection with
the worship of Nilā Sarasvati. How the goddess of wisdom
became Nilā ( blue ) is at length described in the eleventh
chapter of this Tantra.
It is written in the form of a dialogue in which
Mahākālabhairava appears as the speaker and Mahākāli as the
hearer. It contains twentyfour chapters. Contents of these are
briefly mentioned in the first chapter. The Tantra is evidently
later in composition than the Gandharvatantra to which it
refers and the Durgāsaptašati etc., from which stanzas
borrowed and made its own.
SUMMARY OF CHAPTERS.
CHAPTER I
In this the Devi requests Bhairava to reveal the Nilatantra,
as promised at the time when the Kālitantra revealed.
Bhairava affirms the promise and declares that the Tantra
which he is to reveal should be duly preserved and concealed
as that leads to many blessings. First he briefly mentions the
important topics of the Tantra and then begins description of
Tārā in all her forms together with the way in which she is
to be worshipped.
.
The mantra of Nilasarasvati consisting of five syllables
reads as ऑं ह्रीं स्त्री हूं फट् . Of this Vasishtha is the sage,
Vțahati the metre, Nilasarasvati the deity and the object acquisi-
tion of poetic power. Practitioner of the mantra is advised to
perform the bathing etc., in the right manner according to both
forms Vedic and Tantric. He has to use in so doing particular
mantras for particular acts such as फट्, for besmearing the body with<noinclude></noinclude>
r894zuyidaql5ra1yvat91w7d8bi7gb
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/८
104
122683
343522
331245
2022-08-16T07:28:10Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>earth and हूं for removal of dirt etc. Sandhyā is to be done thrice
a day and the Gāyatri to be muttered therein is as follows :-
तारायै विद्महे मुद्रायै धीमहि तन्नो देवी प्रचोदयात् ।
CHAPTER II
.
.
This chapter describes the . Pūjā or worship of the
Nilasarasvati. It is to be done in out-of-the-way places
such as deserts, cremation grounds, Jungles, hills and hillocks.
Worship of the deities Ganeša, Kshetrapāla, Yogini and Vațuka
with गां, क्षां, यां, वां comes at the beginning. While entering the
altar Brahmā and Västupurusha receive their worship. Devi is
to be meditated upon as occupying the seat of jewels at the
foot of the desire-granting tree. Water required for worshipping
is to be purified with the mantra i TIC ऑंand वज्रोदके हूं फट् स्वाहा the
hands with उौं ह्रीं विशुद्ध सर्वपापानि शमय अशेषविकल्पमपनय ऑं फट्
स्वाहा . Sipping is to be done with ऑं फट् स्वाहा Tuft of the
hair at the head is to be tied with ऑं मणिधरि वज्रिणि वशकरि
ऑं फट् स्वाहा and purification of earth with ऑं रक्ष रक्ष ऑं फट् स्वाहा.
The sacrificial altar is to be be sprinkled with the water
purified in the manner given above. In the four gates Ganesa
etc., are to receive their worship. The mantra reading as ऑं सर्व
विघ्नान् उत्सारय उत्सारय ऑं फट् स्वाहा is muttered in warding
off evil influences. The earth is to be consecrated with ऑं वज्र
भूमे हूँ फट् स्वाहा. ऑं आः सुरेखे वज्ररेखे हूं फट् स्वाहा is the mantra in
consecrating the seat. The practitioner after occupying the seat is
to begin worshipping, first dressing himself properly and purifying
his mind etc., with the mantra given above for tying the tuft
of hair. Then he is to draw a diagram on a vessel of gold
etc., consisting of eight-petalled lotus,ह्रीं स्त्रीं फं टं coming in
the leaves of the four quarters East etc. In the diagram Ganesa
etc., also receive their worship. The Pitha Saktis of Tārā
Lakshmi etc., are worshipped in the eight leaves. After wor-
shipping these and performing bodily purification, the practitioner
has to consider the world as etheric and his own self as identical
with Tārā whose form is described at page eleven.<noinclude></noinclude>
pod5h05y0q262scr6mnc54a2z579rmk
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/९
104
122685
343525
331247
2022-08-16T07:32:44Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>Instructions for drawing the diagram and placing
the various utensils of worship on them are given after this
along with the particular mantras for Anga-nyāsa. The practitioner
is to offer after Anga-nyāsa sixteen articles such as water for
feet etc.
Some of these, flower etc., are said to be of various
kinds. The attendant deities of Tārā such as Vairochana etc., are
to be worshipped in the eight petals with the mantra ऑं
वज्रपुष्पं प्रतीच्छ हूँ फट् स्वाहा and Padmāntaka, Yamāntaka,
Vighnāntaka and Narakāntaka in the four gates of the Yantra.
Offering a Homa is essential as also sacrificing a goat in the
The mantra to be used in the latter is ऑं ह्रीं एकजटे
महायक्षाधिपे बलिं ग्रह्ण ग्रह ग्रह्णापय ग्रहापय मम शान्तिं कुरु परविद्या.
माकर्षय आकर्षय त्रुट त्रुट छिन्धि छिन्धि सर्वजगद्वशमानय The letters
of the mantra ह्रीं स्त्री हूं फट् are to be meditated upon in
Mulādhāra, Svādhishthana, navel and heart respectively or in the
tongue collectively. Before singing the encomiastic hymn (Stuti)
the practitioner must request the Devi to accept the Japa with the
mantra given in the text along with the Tārāśataka at the end.
The latter also appears in the Sāktapramoda.
CHAPTER III
same.
It emphasises the importance and describes the
way
of Dikshā or Initiation. Every follower of the Devi must
have it from a real spiritual teacher. The latter is to have
Self-control, decency of dress, absence of hypocrisy, good
conduct, intense longing for worshipping the Devi etc. Care is
to be taken in selecting the day and place for initiation.
Auspicious days are the sixth ( bright) of Bhadoon, fourteenth
(dark ) of Assoon, ninth ( bright) of Poh, fourth ( bright) of
Māgha, thirteenth of Chaitra, third (bright) of Vaišākha, tenth
( bright) of Jeth, fifth ( bright ) of Hār, fifth ( dark ) of Sāwan.
The places are cow-sheds, temples, crematoriums, river-banks
and hills. The teacher is to whisper the mantra in the ear
of the initiate after worshipping and offering Homa to the Devi.
The latter should take care that the former feels satisfied in
every way.
At the end of the ceremony the initiate is to feed the<noinclude></noinclude>
3bs7y9tbob5wa22vt32zhupd04u6yos
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१०
104
122686
343526
331248
2022-08-16T07:38:53Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>5
Brāhmanas and young maidens. Offering worship to the teacher
completes the ceremony.
CHAPTER IV
to
Purascharaṇa or practising the mantra is discussed in
this chapter. In Purascharaṇa five things are to be done, namely
muttering of mantra, offering Homa, libation, bathing and feeding
Brāhmanas. The practitioner has to remember that क्रीं is the
heart of Kalimantra as स्त्रीं of Tārā and ह्रीं of all Devis in general.
He has to mutter the mantra a thousand times, eating food
the evening, sleeping on the earth and avoiding females.
The rosary
be used in muttering must be of the frontal
bone of the human head, containing fifty beads strung together
with the thread spun by a Brāhman lady. The form of the rosary
and the thread used in stringing vary according to the ends
in view. For the consecration of the Mālā it is of great impor-
tance that each bead of it should be considered as representing a
letter of the alphabet and when telling the letter should be
muttered preceded and followed by the Mulamantra. Perfor-
mance of the Homa also is necessary for the said purpose.
The letters of the mantra serve as letters only unless the mind
of the practitioner is fixed on the path of Sushumnā. The
daily muttering is to be counted with the help of the finger-
joints. These are the middle and bottom joints ring finger,
three joints little finger, top-joint ring finger, three joints mid-finger
and bottom-joint index finger. Such a Mālā is called the Mālā
of Sakti. Muttering the mantra of the deity called Kullukā is
essential for getting success in the worship of Tārā. It consists
of the three letters i ह्रीं स्त्रीं हूं Kullukā is described
having four hands with a dagger in the left hand and blue
in colour.
Loud utterance of a mantra in a proper manner
with the mantra being vitalized is of higher value than the
ordinary muttering of it. Homa, Tarpaņa and Abhisheka
follow Japa invariably. Cultivation of the devotional spirit is
declared as an efficient cause of success in each mantra.
as<noinclude></noinclude>
7le5wyhv09tdnzlkwj8enpfqbygzlt7
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/११
104
122688
343527
331250
2022-08-16T07:43:52Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>6
CHAPTER V
This chapter deals with the occasional worship, the
Pithas and their presiding deities. In order of importance daily
worship comes first, then the occasional and lastly the purposeful.
In the case of the last two worshipping should be continued
as long as the object is not gained. The eight and fourteenth
days of each half are the sacred days. Worship, if done on
these days with particular offerings, leads to the particular
objects of desire. Use of wine is stricily prohibited except at
the time of worship because it has been cursed and condemned
by Sukra. Substitutes also are given for wine such as wet
ginger, whey with sugar.
In the course of describing the
importance of Kāmarūpa mention is made of the
names of
the Pithas and other sacred places together with those of the
deities worshipped in them.
CHAPTER VI
In this, worship of the Devi through the medium of
a girl or a maiden is described at length. Making an offering
to Jackals forms part of this worship. It is to be conducted with
the mantra क्रीं श्रीं शिवे सर्वरूपधरे आगच्छ आगच्छ मम बलिं ग्रह्ण
ग्रह्ण स्वाहा ।
The eight trees named in the text are to be revered
by the Kula worshipper.
He has to be ceremonious and respect-
ful towards all women and mutter a particular mantra given
in the text on seeing a vulture etc. On the third day of
Vaišākha he is also to duly worship Mahākāli described as
having four arms with Abhaya, Vara, Khadga and Mundamālā
and wearing a garland of skulls. Mantra of Mahākāli is given
as ऑं ह्रीं etc. (see page 20).
Each day is supposed to represent in parts the six
seasons for the purpose of performing the six acts such
Māraņa, Mohana etc., midnight representing autumn, morning
beginning of winter, forenoon rainy season, evening winter.<noinclude></noinclude>
nnll4mmlm65nec56q5s082nvd3m0nd3
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१२
104
122690
343528
331252
2022-08-16T07:47:48Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>These six acts are described in the text as also the seasons
during which their performance is prescribed. Details regarding
these are also furnished in the text. Use of wine in the worship
of Kāli is compulsory. Purification of the same is done with
the mantra and the hymn given in the text. Particular offer-
rings are to be made for particular objects of life. The mantra
reading as ऑं पद्मे etc. (page ninetyone ) and others are given
for getting poetic power etc., at the end.
CHAPTER
VII
This chapter deals with the six acts of the black magic
and the worship of the girls. Various herbs, various diagrams
and various mantras are discussed in this connection. The eight-
syllabled mantra ऐं ह्रीं ॐ ऐं ह्रीं फट् स्वाहा is said to be the
essence of all the mantras. The mantra of Khadgachāmuṇda
is believed to impart poetic power.
The worshipper of Tārā
is instructed to have his son when born duly sanctified by
writing the mantra on the latter's tongue. A hymn is given
which requires being recited in the presence of the baby's
mother to ward off all evil influences from the baby. Mahāchina-
krama or the sacred Tântric worship of the chinese is fully
described in the pages 102 to 110.
Worship of the girls of varying ages from one year to
sixteen is explained at length towards the end of the chapter.
D
CHAPTER VIii
It describes the Yantra etc., of Tārā which consists
of the two triangles with a centre surrounded by a hexagon,
an eight-petalled lotus, a circle and a rectangle. The six deities
Kāli etc., are
to be worshipped in the hexagon, the three
deities Ugrā etc, in the outer triangle and other three deities
Mātrā etc., in the inner triangle. Mahākāla is to receive his
worship on the right side of Tārā. The articles of worship are
also mentioned and among these varieties of wine and other
offerings are included. Exemption of various persons from heinous<noinclude></noinclude>
pjv37kwdl2crq2uu12waanmybbn26bu
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१३
104
122693
343529
331255
2022-08-16T07:51:37Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>8
crimes is hinted at as in the Gandarva Tantra. Kaligāyatri is given
कालिकायै विद्महे श्मशानवासिन्यै धीमहि तन्नो घोरी प्रचोदयात् ।
Kumāri - Sādhana also finds mention in this chapter.
as
Among all the goddesses mentioned in the Tantras
Tārā, Kāli and Aniruddha-sarasvati are considered as of highest
importance. Kali mantra is given as ह्रीं ह्रीं हूं हूं क्रीं क्रीं क्रीं दक्षिः
णकालिके क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं . This mantra is said to be the
chief of the mantras and has as such various applications. The
well-known ten Samskāras of the mantras such as birth etc.,
as also the worship of the Kundalini are given at the end.
CHAPTER IX
Vira-sādhana forms the subject matter of this chapter.
It is to be conducted strictly during the night and the amount
of the muttering of the mantra varies according to the mantra.
In the case of a single-syllabled mantra, muttering is to be
done ten thousand times, in the case of the two-syllabled eight
thousand times and so The practitioner is instructed
rise above all fears in order to get success in this Sādhana.
on.
to
CHAPTER X
Latā-sādhana is given in this. It is to be performed
under the trees sacred to the Tantric worshippers. Here also
the dead body of a human being is to be used.
CHAPTER XI
In it come the other mantras associated with Tārā.
ऑं ह्रीं स्त्री हूं फट् comes first. The seventeen-lettered mantra
of Ugra-tārā is given as ऑं पद्मे पद्मे महापद्मे पद्मावति माये स्वाहा.
The mantra of Nila-sarasvati reads as ऐं ह्रीं श्रीं हप्तौं स्हौः वद
वद वाग्वादिनि क्लीं क्लीं क्लीं नीलसरस्वति ऐं ऐं ऐं काहि काहि कररीं स्वाहा.
An anecdote explaining how Sarasvati has become Nilasarasvati
is also given in this chapter.<noinclude></noinclude>
f36ynsm24w1thds5pmtdv2ctcz4i6h1
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१४
104
122695
343530
331257
2022-08-16T07:57:42Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>9
CHAPTER XII
In the above Bhairava relates how the Devi appeared
under the name and form of Nilasarasvati. It is said that
when demons harassed the Devas and drove them away from
heaven, the latter under the leadership of Indra sought the protec-
tion first of Brahma, then of Vishnu and lastly of Siva. All
the three being unable to remove the cause of their fear approached
Mahākāli. She being pleased with their worship created at her
will another deity equally powerful called Tāriņi for the destruc-
tion of the demons and restoration of the Devas to their former
glory. The latter thereupon turned their
attention towards
Tāriņi so devotedly that she felt moved to create out of herself
twelve other goddesses called Kāli etc. who destroyed the
demons and protected the Devas.
CHAPTER XIII
on
In this are discussed the mantra etc. of Mahākāli. The
mantra reads as ऑं ह्रीं ह्रीं हूं हूं क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्री. She is
described as cloud-dark, naked, seated
corpse, wearing
a garland of skulls and having in hand skull, sword, Vara and
Abhaya. For getting success in the practice of her mantra,
her Gāyatri as given in the 8th chapter is to be muttered
twenty thousand times. Vira-sādhana forms a part of
her
worship.
CHAPTER XIV
This chapter deals with the worship of Kāmākhyā and
Tripurā. The mantra and the details of the worship are given
in the text. Many of these details resemble those of the wor-
ship of Kāli. The sixtyfour Yoginis named in the text are
to receive the worship in the diagram of Kāmākhyā. The mantra
of Tripurā is given as एं क्लीं सौंः Her worship is to be done
through the medium of a triangle.
CHAPTER XV
This chapter furnishes description of some sacred places.<noinclude></noinclude>
o23fbfcd3rqk4ibciif7pu5qaw0qtou
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१५
104
122698
343531
331260
2022-08-16T08:01:38Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>10
These are mountains, Darpana, Vāyukūța, Asvakūța, Bhasmakūta,
Maņikūța, Sukānta, Rakshaḥkūta, Pāņdunātha, Brahmakūța,
Nilakūța, Kajjalāchala; Springs- Agnikuņņa, Somakunda,
Urvašikunda and Rivers— Mangalā, śāśvati, Kapilā. Gods and
goddesses to whom these places are sacred are mentioned
in the text together with the details of their worship.
CHAPTER XVI
Sixteenth pațala describes the sacred days and the
articles with which the Devi is to be bathed during the twelve
months from Baisakh to Chet. Offerings which are to be made
to the Devi after giving the bath are also mentioned in the text.
CHAPTER XVII
The worship of Kāli forms the subject-matter of the
chapter. On the fourteenth day of the dark half of Kārtik,
Kāli is to be worshipped during the night. She is described
as three-eyed, black in colour, indulging in a boisterous laughter,
wearing a garland of skulls and having in four hands respec-
tively scissors, skull, Abhaya and Vara. Instructions regarding
the construction of Kundas or sacrificial pits specially of their
as Mekhalā, Yoni, Nābhi, Bila etc., are given in
the text.
The eighteen Samskāras to which these Kundas are
to be subjected are also described. The mantra of the fire. god
reads as चित् पिङ्गल हन हन दह दह पच पच सर्वज्ञ आज्ञापय
स्वाहा .
Before the offering is made into the fire it is
to be consecrated by performing the rites Garbhādhāna etc., of
the fire. Kāli is also to be worshipped on the seventh day
( bright half ) of Māgha. The worship of Sandhyā is given at
the end of the chapter. She is described as two-armed, dressed
in yellow garments, red in colour, with three eyes having a
book and Sikshāsūtra in the hands.
CHAPTER XVIII
The Sahasra-nāma of Tārā is given in this chapter.
CHAPTER XIX
This chapter gives the Kavacha and Guptamantra
of Tārā.<noinclude></noinclude>
po4lo8s503o2suwz4mdoqw0w1tywtg8
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१६
104
122700
343532
331262
2022-08-16T08:02:46Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>11
CHAPTER XX
This chapter besides supplying the hundred names of
Tārā discusses how the Sakti element is more essential for
the evolution of the world.
CHAPTER XXI
Convertion of baser metals into gold, reducing either
to motionlessness or ashes of quick silver and triple disposition
of the practitioner as divine, heroic and beastly are mentioned
in this chapter.
CHAPTER XXII
The Sahasra-nāma of Kāli is given in this chapter.
CHAPTER XXIII
The hundred names of Kāli are given in this chapter.
CHAPTER XXIV
In this chapter the mantra of Annapūrņā and her
hundred names are given. The mantra reads perhaps as a
अन्नपूर्णे अन्नं मे देहि दापय स्वाहा ।
Srinagar, Kashmir.
16th January 1941
}
M. S. KAUL.<noinclude></noinclude>
i5a69o7chcyeidlr19iqsi2q1cgfphu
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२६
104
122719
343556
331281
2022-08-16T11:43:27Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>अथ
बृहन्नीलतन्त्रम् ।
प्रथमः पटलः ।
ॐ श्रीगणेशाय नमः । नमस्तारायै ।
कैलासशिखरासीनं भैरवं कालसंज्ञितम् ।
प्रोवाच सादरं देवी तस्य वक्षःसमाश्रिता ॥ १ ॥
पुरा प्रतिश्रुतं देव कालीतत्रप्रकाशने ।
नीलतन्त्रप्रकाशाय तद् वदस्व सदाशिव ॥ २ ॥
यस्य विज्ञानमात्रेण विजयी भुवि जायते ।
यज् ज्ञात्वा साधकाः सर्वे विचरन्ति यथा तथा ॥ ३ ॥
यस्य विज्ञानमात्रेण कविता चित्तमोदिनी ।
जायते च महादेव तत्त्वं तत् कथयस्व मे ॥ ४ ॥
श्रीमहाकालभैरव उवाच ।
शृणु सा (ध्वि) वरारोहे सर्वार्थस्य प्रदायिनि ।
तत्त्वं तत् कथयिष्यामि तव स्नेहाद् गणाधिपे ॥ ५ ॥
नीलतन्त्रप्रकाशाय प्रतिज्ञासीन्मम प्रिये ।
तस्मात् कथ्यं महेशानि शृणु( ध्व) कमलानने ॥ ६ ॥
गुह्याद् गुह्यतरं तत्रं न प्रकाश्यं कदाचन ।
तत्रस्यास्य प्रकाशाच्च सिद्धिहानिर्न संशयः ॥ ७ ॥
यद्गृहे निवसेत तत्रं तत्र लक्ष्मीः स्थिरायते ।
राजद्वारे श्मशाने च सभायां रणमध्यतः ॥ ८ ॥<noinclude></noinclude>
majazdlrd1j0j2t5ologzyui224tyum
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२७
104
122721
343559
331283
2022-08-16T11:46:03Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२
बृहन्नीलतन्त्रम् ।
निर्जने च वने घोरे (श्वा)पदैः परिभूषिते ।
माहात्म्यात् तस्य देवेशि चमत्कारी भवेत् प्रिये ॥ ६ ॥
तस्मात् सर्वप्रयत्नेन गोपनीयं प्रयत्नतः ।
तत्रराजं नीलतत्रं तव स्नेहात् प्रकाश्यते ॥१० ।।
गोपनीयतमं देवि स्वयोनिरिव पार्वति ।
विशेषं मत्रराजस्य कथितव्यं वरानने ॥ ११ ॥
यज्ज्ञानात् साधकाः सर्वे सर्वैश्वर्यमवाप्नुयुः ।
सारात् सारतरं देवि सर्वसारस्वतप्रदम् ॥ १२ ॥
नित्यपूजां मन्त्रराजं मात्रोपासनिकं विधिम् ।
पुरश्चर्या च नैमित्तकाम्यानां नियमं तथा ॥ १३ ॥
नियमं च रहस्यानां कुमारीपूजनक्रमम् ।
मत्रान्तरं च देवेशि पुरश्चर्या विशेषतः ॥ १४ ॥
फलं स्तोत्रं विशेषेण कथितव्यं वरानने ।
भावानां निर्णय वाच्यं पूजान्तरविधिं तथा ॥ १५ ॥
होमस्य नियमं वाच्यं वासनातत्त्वनिर्णयम् ।
गुप्तपूजां गुप्तमत्रं तथा गुप्तजपक्रमम् ॥ १६ ॥
स्वर्णरूप्यादिकरणं सूतभस्म तथैव च ।
सूतस्य निर्णयं वाच्यं तथा षट्कर्मलक्षणम् ॥ १७ ॥
विद्योत्पत्तिं विशेषेण कथयिष्यामि तच्छृणु ।
श्रीदेव्युवाच ।
इदानीं श्रोतुमिच्छामि तारिणीं भेदसंयुताम् ॥ १८ ॥
सपर्याभेदसंयुक्तां महापातकनाशिनीम् ।
श्रीशिव उवाच ।
सिद्धविद्यां महादेवि मायामोहनकारिणीम् ॥ १३ ॥
१ "परिपूरिते" पाठान्तरम् । २ "विशेषतः" ख. पाठः ।
6
1
6<noinclude></noinclude>
kj1c6q2m3hdxclrobs858sfjavc0sua
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२८
104
122723
343561
331285
2022-08-16T11:49:25Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमः पटलः ।
३
शृणु चार्वङ्गि देवेशि सर्वसारस्वतप्रदाम् ।
सर्वबीजं समुद्धृत्य द्वितीयं बीजकं शृणु ॥ २० ॥
जृम्भणान्तं त्यक्तपार्श्वं प्रस्थानवारकं युतम् ।
तुरीयस्वरसंयुक्तं चन्द्रबिन्दुविराजितम् ॥ २१ ॥
बीजं नीलसरस्वत्यास्तृतीयं शृणु भैरवि ।
सर्वस्याद्यं समादाय तस्याद्यं तत्र योजयेत् ॥ २२ ॥
यात्रानिवारणं तत्र योजयेच्च महेश्वरि ।
व्य(घ)ङ्गवर्णयुतं कुर्यान्नादबिन्दुविराजितम् ॥ २३ ॥
कूर्चास्त्रेऽन्ते समायोज्य मन्त्रराजं समुद्धरेत् ।
पञ्चाक्षरी महाविद्या श्रीमन्नीलसरस्वती ॥ २४ ॥
अनया सदृशी विद्या त्रैलोक्ये चातिदुर्लभा ।
जपमात्रेण सर्वेषां साधकानां विमुक्तिदा ॥ २५ ॥
अतिरिक्तश्रमो ह्यत्र नास्ति हे!सुरपूजिते ।
सारात् सारतरं देवि सर्वतत्रेषु गोपितम् ॥ २६ ॥
वशिष्ठोऽस्य ऋषिः प्रोक्तो बृहती च्छन्द उच्यते ।
नीलसरस्वती प्रोक्ता देवता कार्यसिद्धये ॥ २७ ॥
कवित्वार्थे विनियोगः सर्वसिद्धिसमृद्धिदः ।
हूँबीजमस्त्रं शक्तिः स्यादेवमृष्यादिकल्पना ॥ २८ ॥
उत्थाय चोत्तरे यामे चिन्तयेत् तारिणी पराम् ।
मूलादिब्रह्मरध्रान्तं बिसतन्तुतनीयसीम् ॥ २६ ॥
मूलमन्त्रमयीं साक्षादमृतानन्दरूपिणीम् ।
सूर्यकोटिप्रतीकाशां चन्द्रकोटिसुशीतलाम् ॥ ३० ॥
तडित्कोटिसमप्रख्यां कालानलशिखोपरि ।
तत्प्रभापटलव्याप्तिपटलाङ्कितदेहवान् ॥ ३१ ॥
१ 'कामानन्दशिखो' ख. पाठः । २ 'मण्डल
ख. पाठः ।<noinclude></noinclude>
6scc07tfwys1muuxghy2427oqkxaqe6
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२९
104
122724
343563
331286
2022-08-16T11:52:32Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>४
.
बृहन्नीलतन्त्रम् ।
सर्वमङ्गलसंपन्नः स्नानकर्म समारभेत् ।
मृत्कुशानपि संगृह्य गत्वा जलान्तिकं ततः ॥ ३२॥
मलापकर्षणं कृत्वा मन्त्रस्नानं समाचरेत् ।
पुनर्निमज्ज्य पयसि संकल्पं स समाचरेत् ॥ ३३ ॥
इष्टदेव्याः प्रपूजार्थं कुर्यात् स्नानं जलाशये ।
बिल्वाक्षतमोडूपुष्पं कुलपुष्पं कुशाञ्जलम् ॥ ३४ ॥
प्रस्थग्राहे ताम्रपात्रे कृत्वा चायं निवेदयेत् ।
मूलान्ते चोद्यदादित्यमण्डलमध्यवर्तिन्यै ॥ ३५ ॥
शिवचैतन्यमय्यै (च) स्वाहेति तन्मनुः स्मृतः ।
मूर्तिभेदे महेशानि स्नानमन्यच्छृणु प्रिये ॥ ३६ ॥
प्रोत्थाय चोत्तरे यामे शिरःपद्मे गुरुं स्मरन् ।
मूलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् ॥ ३७ ॥
प्रोद्यत्सूर्यप्रतीकाशां कुण्डलीं परदेवताम् ।
यातायातक्रमेणैव चामृतीकृतविग्रहाम् ॥ ३८ ॥
मूलविद्यां जपेद् ध्यात्वा चाष्टोत्तरशतं क्रमात् ।
मृत्कुशानपि संगृह्य गत्वा जलान्तिकं ततः ॥ ३९ ॥
प्रत्यूषसि गुरोश्चिन्तां कृत्वा स्नानं समाचरेत् ।
नद्यादिं समनुप्राप्य स्नायादप्सु महेश्वरि ॥ ४० ॥
देवीरूपं जलं ध्यात्वा गृहीत्वा जलदर्भकम् ।
मलापकर्षणं कृत्वा मन्त्रस्नानं समाचरेत् ॥ ४१ ॥
तत्प्रीत्यै परमेशानि स्नानं कुर्यात् समाहितः ।
श्रादौ च वैदिकी संध्यां कृत्वा स्नानं समाचरेत् ॥ ४२ ॥
(पश्चात्तु तात्रिकीं सन्ध्यां) कुर्याच्चैवागमोदिताम् ।
संध्यां कृत्वा ततो वीरः कुलकोटिं समुद्धरेत् ॥ ४३ ॥
१ 'संग्राह्य ख. पाठः । २ 'नित्य' ख. पाठः ।<noinclude></noinclude>
28tg7bkv9s7ihblsim9t983r4mxoqyn
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/३०
104
122727
343569
331289
2022-08-16T11:57:28Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमः पटलः ।
स्नानार्थं मृत्तिकां नीत्वा संघृष्य च करद्वये ।
गात्रानुलेपनं कुर्यादस्त्रमन्त्रेण देशिकः ॥ ४४ ॥
सूर्याय दर्शयेदादौ ततः कुर्याच्च लेपनम् ।
गोक(पु)रीषं नासिकायां वं-मन्त्रेण पुटद्वये ॥ ४५ ॥
जलाञ्जलिं ततो दत्त्वा मूर्ध्नः कृत्वाभिषेचनम् ।
तत आचमनं कुर्यात् त्रिकोणे दक्षिणेन तु ॥ ४६ ॥
गृहीतपाणिना देवि शङ्खावर्तक्रमेण तु ।
विलोढ्य तत्र निमज्जेदघमर्षणकं त्रिधा ॥ ४७ ।।
कूर्चबीजं त्रिधा जप्त्वा कारयेदघमर्षणम् ।
दद्याञ्जलाञ्जलींस्त्रीन् वै वरुणाय ततः परम् ॥ ४८ ॥
सोमाय भानवे पश्चाज्जलादुत्थाय वाससी ।
परिधाय ततो मन्त्री यथाविधि समाचरेत् ॥ ४६ ॥
तिलकं रक्तगन्धेन गोपीनां चन्दनेन तु ।
देव्यस्त्रं विलिखेद् भाले ताराबीजं ततो हृदि ॥ ५० ॥
शक्तिमध्यगतं कुर्यात् प्राणायामं समाचरेत् ।
आचम्य प्राङ्मुखो भूत्वा उपविश्य च मन्त्रवित् ॥ ५१ ।।
आत्मविद्याशिवैस्तत्वैराचमेत् साधकोत्तमः ।
त्रिकोणे मूलमन्त्रेण सवित्रे हंसकं जपन् ॥ ५२ ॥
उपस्थाप्य जपेद् देवि गायत्रीं शृणु सुन्दरि ।
तारायै विद्महे प्रोक्त्वा महोग्रायै च धीमहि ॥ ५३ ॥
तन्नो देवीति-शब्दान्ते धियो यो नः प्रचोदयात् ।
गायत्र्येषा समाख्याता सर्वपापनिकृन्तनी ॥ ५४ ॥
वामपादं ततः कुर्याद् दक्षपादे महेश्वरि ।
उपस्थाय पुनर्हंसमूर्ध्वबाहुस्त्रिधा जपेत् ॥ ५५ ॥<noinclude></noinclude>
n6s26xve9jp6zf2if07n8upd7dfbwl8
पृष्ठम्:अद्भुतसागरः.djvu/५
104
124901
343487
339219
2022-08-15T16:42:41Z
अनुनाद सिंह
1115
/* शोधित */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="अनुनाद सिंह" /></noinclude>PREFACE.
Some ten yrs ago, my learned Professor Mahamahopadhyaya Pandita
Sudhakara Dvivedi of the Sanskrit College, Benares, presented the Sanskrit reading public with his excellent edition of Varaha Mihira's admirable production on natural astrology -the Brihatsamhita with the
Commentary of Bhattotpala.
The Adbhutasagara of Vallala Sena Deva (and his son Lakshmana sena who completed the work left unfinished by his father) treats of the same Subject, but is richer in matter, more systematic in its treatment, and its bearings are more suited to the needs of the modern times.
That my author had the suitability of his subject matter to the requirements of his times if not ours, particularly in view, will appear from his rejection of many particulars treated of at length in the Brihatsamhita, as useless; his enlarging upon other parts with quotations from Garga,
Vasishtha, Parasara and others; and his introduction of new matter from
Vasantaraja (on Sakuna Sastra), Susruta (on medical science ), Salihotra and Pilukacharya (on Veterinary), Vyasa and Valmiki.
My Professor in his Ganaka Tarangini mentions this interesting and wonderful production of Vallala Sena and regrets that he could not procure a complete copy of it. And well might he regret, for during the Mahomedan period this book seems to have been all but lost.
The Sanskrit College copy of it is only a confused mass of scattered leaves that has defied all attempts to arrange it into a connected whole.
After three years of laborious search, at the request of the Prabhakari Company, I came by seven incomplete MSS, some consisting of pages at the beginning, some, of those, at the end; and others, of different parts of the middle of the book.
I then set myself to the task of arranging the scattered parts into a complete whole, a task difficult in itself; and rendered doubly so by imperfect and incorrect readings; so that I at first thought of giving it to the press in parts that I could make out of the Confused mass. Two years of perseverence and hard labour have at last been rewarded with complete success. The parts have, as if by magic, arranged themselves into a connected whole-and here is the ADBHUTASAGARA at last.<noinclude></noinclude>
2xab70ak65rfr4zbokl3q1zsbn8984c
पृष्ठम्:अद्भुतसागरः.djvu/६
104
124902
343488
339220
2022-08-15T16:45:22Z
अनुनाद सिंह
1115
/* शोधित */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="अनुनाद सिंह" /></noinclude>( 4 )
I have carefully compared all the quotations from different authors with the original texts.
Some of the quotations from the Valmikiya Ramayana, the Srimadbhagavata and the Mahabharata, differ in wording, if not in sense, from the original texts, while there are others that I could not find in the books
referred to. I have added my remarks on such quotations and references in foot notes.
MURALI DHARA JHA.<noinclude></noinclude>
t0q13rzykykqcr80il9fmkzoo1ccafp
पृष्ठम्:अद्भुतसागरः.djvu/७
104
124903
343489
339228
2022-08-15T16:48:09Z
अनुनाद सिंह
1115
/* समस्याकारक */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="अनुनाद सिंह" /></noinclude>; भूमिका ।
अस्ति सुप्रसिद्धं वेदाङ्गप्रधानं स्कन्धत्रयात्मकं ज्योतिषशास्त्रम् । तत्र
जातकगणितयोरिहातिप्रचारेऽपि प्रायो लोकहिता संहिता त्रिस्कन्धज्योति-
पपासवारपारीण श्रीमद्-वराहमिहिर-विहितां बृहत्संहितामन्तराऽन्या
स्वीयनामापि गोपयामास ।
उपलभ्यमानायामपि तस्यां (बृहत्संहितायां) तथा सर्वथा ग्रन्थ-
काराभिप्रायप्रकाशः सुमनोमनोनभसि पूर्वमपकृष्टभाषारचितया टीकया मुद्रितया नाभूद्यथा जगद्गुरुवर-महामहोपाध्याय-पण्डित-श्रीमत्-सुधाकर-
द्विवेदिचरणानासाद्य परम्परातो बहुवर्णविकलया शकलितया चातिप्रयासतः
सुवर्ण सकलीभूयं मुद्रितया श्रीमद् भट्टोत्पल - वितया संप्रति द्योत्यते ।
सत्यामपि तस्यां सवितृतिबृहत्संहितायां द्योऽन्तरिक्षभूमीराश्रित्य
बहवोऽद्भुतरूपा उत्पातास्तादृशा येषां नामग्राहमपि चर्चा नास्त्येव तत्र
(बृहत्संहितायां) सन्त्यथो अनेके तादृशा विषयाः के चन यथार्थं गणि-
तविद्भिरेवावगन्तुं क्षमा अपरे च कति चन समयविरहात् तत्तद्वस्त्वनुपयो
गाधान्यपलालायिताः । एवं विषयंविघटनान्यालोच्य मिथिला-महीमहेन्द्रो
निःशङ्कशङ्कर- श्रीमद्-वल्लालसेनदेवोऽनेकेभ्यः श्रुतिस्मृतिपुराणेतिहासज्यौ-
तिषधर्मशास्त्र - चरक सुश्रुत-शांकुनिक-वसन्तराज-प्रभृतिग्रन्थेभ्यः सामयिकोपयोगिविविधोत्पातादिविषयजातसारान् संगृह्याद्भुतसागरमभिधानानुरूपं
सर्वविद्वज्जनमनोमोदनं संलक्षितविषयावर्त्तकम समाप्यैव संसारमसारमवगम्य
समुद्दण्डभुजदण्डमण्डितं भूमण्डलं सकलभूपाललक्षणलक्षितायात्मतनयाय श्री-
मल्लक्ष्मण॑सेनदेवाय समर्प्य पत्न्या सह निर्जरपुरातिथ्यं मुदोरीचकार ।
----
१ शके १०९० तमे संवत् १२२५ तमे विक्रमाब्दे सन् १९०९ तम-
इसवी ख्रीस्ताब्दे गौड़देशे लक्ष्मणापुर्यो लक्ष्मणसेनदेवः स्वराज्यमलञ्चका
रेति मिथिला-प्रसिद्धकवि विद्यापतिठक्कुर-रचित-पुरुषपरीक्षा नीतिग्र-<noinclude></noinclude>
nzquv5v8ox0t4dzpq8s900d2fle8n7m
सदस्यसम्भाषणम्:Shashank Atheya
3
125782
343551
342771
2022-08-16T11:41:05Z
Shashank Atheya
7807
wikitext
text/x-wiki
{{header
| title = [[मेदिनीकोषः]]
| author = मेदिनिकर
| translator =
| section =
| previous =
| next =
| notes =
}}
<poem>
वृषाङ्काय नमस्तस्मै यस्य मौलिविलम्बिनी ।<br>
जटावेष्टनजां शोभां विभावयति जाह्नवी ।। १ ॥<br>
पातु वो मदकालिम्ना धवलिम्ना रदस्य च ।<br>
गङ्गायमुनयोः सङ्गं वहन्निव गजाननः ॥ २ ॥<br>
पूर्व्वाचार्य्यकृतीर्वीक्ष्य शब्दशास्त्रं निरूप्य च ।<br>
नानार्थशब्दकोषोऽयं लिङ्गभेदेन कथ्यते ॥ ३ ॥<br>
प्रायशो रूपभेदेन विशेषणवशात् क्वचित् ।<br>
स्त्रीपुन्नपुंसकं ज्ञेयं विशेषोक्तेश्च कुत्रचित् ॥ ४ ॥<br>
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने च द्वयोरिति ।<br>
निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्व्वभाक् ॥ ५ ॥<br>
रूपाद्व्यक्तं लिङ्गमुक्तं लिपिभ्रान्तिच्छिदे क्वचित् ।<br>
विशेष्यनिघ्नेऽनुक्तेऽपि विज्ञेया वाच्यलिङ्गता ॥ ६ ॥<br>
गुणे शुक्लादिकट्वाद्याः पुंसि स्युस्तद्वति त्रिषु ।<br>
तीक्ष्णाद्याश्च गुणे क्लीबे गुणिलिङ्गास्तु तद्वति ॥ ७ ॥<br>
क्लीबपुंसोरपि स्त्रीत्वं काप्यल्पत्वविवक्षया ।<br>
जातिवाचकशब्दानामपि तत् स्त्रीविवक्षया ॥ ८ ॥<br>
उद्भिदः प्रसवे क्लीबे हरीतक्यादयः स्त्रियाम् ।<br>
पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले ॥ ९ ॥<br>
प्राङ्नानार्थोऽनु तल्लिङ्गं द्वयोर्द्वन्द्वे न चैकता ।<br>
शब्दावृत्तिर्न लिङ्गैक्ये सप्तमी न विशेषणे ॥ १० ॥<br>
क्लीबे नपुंसके पुंसि स्त्रियां योषिति च द्वयोः ।<br>
त्रिषु चेत्यादि यद्रूपं तल्लिङ्गस्यैव वाचकम् ॥ ११ ॥<br>
नानार्थः प्रथमान्तोऽत्र सर्व्वत्रादौ प्रदर्शितः ।<br>
सप्तम्यन्तोऽभिधेयेषु वर्तमानो विनिश्चितः ॥ १२ ॥<br>
एकद्वित्रिचतुष्पञ्चषड्वर्णानुक्रमात् कृतः ।<br>
स्वरकाद्यादिकाद्यान्तवर्गैर्नानार्थसङ्ग्रहः ॥ १३ ॥<br>
नानार्थकोशपुस्तकभारार्ज्जनदुःखहानये कृतिनः ।<br>
मेदिनिकरकृतकोशो विशुद्धलिङ्गोऽभिलिख्यतामेकः ॥ १४ ॥<br>
कैककम्<br>
को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे ।<br>
कामग्रन्थौ चक्रिणि च पतत्रिणि च पार्थिवे ॥ १५ ॥<br>
मयूरेऽग्नौ च पुंसि स्यात् सुखशीर्षजलेषु कम् ।<br>
कद्विकम्<br>
अर्क्कोऽर्क्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ ॥ १६ ॥<br>
अङ्को रूपकभेदागश्चिह्नरेखाजिभूषणे ।<br>
रूपकां शान्तिकोत्सङ्गे स्थानेऽकं पापदुःखयोः ॥ १७ ॥<br>
एकः सङ्ख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु ।<br>
कर्कः कर्के तले वह्नौ शृक्लाश्वे दर्पणे घटे ॥ १८ ॥<br>
कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः ।<br>
कल्कोऽस्त्री घृततैलादिशेषे दम्भे विभीतके ॥ १९ ॥<br>
बिट्किट्टयोश्च पापे च त्रिषु पापाशये पुनः ।<br>
काकः स्याद् वायसे वृक्षप्रभेदे पीठसर्पिणि ॥ २० ॥<br>
शिरोऽवक्षालने मानप्रभेद-दीपभेदयोः ।<br>
काकास्यात्काकनासायां काकोलीकाकजङ्घयोः ॥ २१ ॥<br>
रक्तिकायां मलप्वाञ्च काकमच्याञ्च योषिति ।<br>
काकं सुरतबन्धे स्यात् काकानामपि संहतौ ॥ २२ ॥<br>
किष्कुर्द्वयोर्वितस्तौ च सप्रकोष्ठकरेऽपि च ।<br>
कोकश्चक्र-वृक-ज्यैष्ठी-खर्ज्जूरीद्रुम-दुर्दुरे ॥ २३ ॥<br>
छेको गृहाश्रित-मृगपाक्शिणोर्नागरे त्रिषु ।<br>
टङ्को नोलकपिथे च खनित्रे टङ्कणेऽस्त्रियाम् ॥ २४ ॥<br>
जङ्घायां स्त्री पुमान् कोषे कोपासि ग्रावदारणे ।<br>
तर्कः कांक्षावितर्कोहहेतुशास्त्रेषु कथ्यते ॥ २५ ॥<br>
त्रिका कूपस्य नेमौ स्यात् त्रिकं पृष्ठाधरे त्रये ।<br>
तोकं पुत्रे सुतायाञ्च द्विकः स्यात् काककोकयोः ॥ २६ ॥<br>
Reference:
https://archive.org/details/medinikosha_202003/mode/2up
clkobvpzrmmxp163yjotkqjj2v9nkid
343555
343551
2022-08-16T11:43:04Z
Shashank Atheya
7807
wikitext
text/x-wiki
{{header
| title = [[मेदिनीकोषः]]
| author = मेदिनिकर
| translator =
| section =
| previous =
| next =
| notes =
}}
<poem>
वृषाङ्काय नमस्तस्मै यस्य मौलिविलम्बिनी ।<br>
जटावेष्टनजां शोभां विभावयति जाह्नवी ।। १ ॥<br>
पातु वो मदकालिम्ना धवलिम्ना रदस्य च ।<br>
गङ्गायमुनयोः सङ्गं वहन्निव गजाननः ॥ २ ॥<br>
पूर्व्वाचार्य्यकृतीर्वीक्ष्य शब्दशास्त्रं निरूप्य च ।<br>
नानार्थशब्दकोषोऽयं लिङ्गभेदेन कथ्यते ॥ ३ ॥<br>
प्रायशो रूपभेदेन विशेषणवशात् क्वचित् ।<br>
स्त्रीपुन्नपुंसकं ज्ञेयं विशेषोक्तेश्च कुत्रचित् ॥ ४ ॥<br>
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने च द्वयोरिति ।<br>
निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्व्वभाक् ॥ ५ ॥<br>
रूपाद्व्यक्तं लिङ्गमुक्तं लिपिभ्रान्तिच्छिदे क्वचित् ।<br>
विशेष्यनिघ्नेऽनुक्तेऽपि विज्ञेया वाच्यलिङ्गता ॥ ६ ॥<br>
गुणे शुक्लादिकट्वाद्याः पुंसि स्युस्तद्वति त्रिषु ।<br>
तीक्ष्णाद्याश्च गुणे क्लीबे गुणिलिङ्गास्तु तद्वति ॥ ७ ॥<br>
क्लीबपुंसोरपि स्त्रीत्वं काप्यल्पत्वविवक्षया ।<br>
जातिवाचकशब्दानामपि तत् स्त्रीविवक्षया ॥ ८ ॥<br>
उद्भिदः प्रसवे क्लीबे हरीतक्यादयः स्त्रियाम् ।<br>
पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले ॥ ९ ॥<br>
प्राङ्नानार्थोऽनु तल्लिङ्गं द्वयोर्द्वन्द्वे न चैकता ।<br>
शब्दावृत्तिर्न लिङ्गैक्ये सप्तमी न विशेषणे ॥ १० ॥<br>
क्लीबे नपुंसके पुंसि स्त्रियां योषिति च द्वयोः ।<br>
त्रिषु चेत्यादि यद्रूपं तल्लिङ्गस्यैव वाचकम् ॥ ११ ॥<br>
नानार्थः प्रथमान्तोऽत्र सर्व्वत्रादौ प्रदर्शितः ।<br>
सप्तम्यन्तोऽभिधेयेषु वर्तमानो विनिश्चितः ॥ १२ ॥<br>
एकद्वित्रिचतुष्पञ्चषड्वर्णानुक्रमात् कृतः ।<br>
स्वरकाद्यादिकाद्यान्तवर्गैर्नानार्थसङ्ग्रहः ॥ १३ ॥<br>
नानार्थकोशपुस्तकभारार्ज्जनदुःखहानये कृतिनः ।<br>
मेदिनिकरकृतकोशो विशुद्धलिङ्गोऽभिलिख्यतामेकः ॥ १४ ॥<br>
कैककम्<br>
को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे ।<br>
कामग्रन्थौ चक्रिणि च पतत्रिणि च पार्थिवे ॥ १५ ॥<br>
मयूरेऽग्नौ च पुंसि स्यात् सुखशीर्षजलेषु कम् ।<br>
कद्विकम्<br>
अर्क्कोऽर्क्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ ॥ १६ ॥<br>
अङ्को रूपकभेदागश्चिह्नरेखाजिभूषणे ।<br>
रूपकां शान्तिकोत्सङ्गे स्थानेऽकं पापदुःखयोः ॥ १७ ॥<br>
एकः सङ्ख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु ।<br>
कर्कः कर्के तले वह्नौ शृक्लाश्वे दर्पणे घटे ॥ १८ ॥<br>
कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः ।<br>
कल्कोऽस्त्री घृततैलादिशेषे दम्भे विभीतके ॥ १९ ॥<br>
बिट्किट्टयोश्च पापे च त्रिषु पापाशये पुनः ।<br>
काकः स्याद् वायसे वृक्षप्रभेदे पीठसर्पिणि ॥ २० ॥<br>
शिरोऽवक्षालने मानप्रभेद-दीपभेदयोः ।<br>
काकास्यात्काकनासायां काकोलीकाकजङ्घयोः ॥ २१ ॥<br>
रक्तिकायां मलप्वाञ्च काकमच्याञ्च योषिति ।<br>
काकं सुरतबन्धे स्यात् काकानामपि संहतौ ॥ २२ ॥<br>
किष्कुर्द्वयोर्वितस्तौ च सप्रकोष्ठकरेऽपि च ।<br>
कोकश्चक्र-वृक-ज्यैष्ठी-खर्ज्जूरीद्रुम-दुर्दुरे ॥ २३ ॥<br>
छेको गृहाश्रित-मृगपाक्शिणोर्नागरे त्रिषु ।<br>
टङ्को नोलकपिथे च खनित्रे टङ्कणेऽस्त्रियाम् ॥ २४ ॥<br>
जङ्घायां स्त्री पुमान् कोषे कोपासि ग्रावदारणे ।<br>
तर्कः कांक्षावितर्कोहहेतुशास्त्रेषु कथ्यते ॥ २५ ॥<br>
त्रिका कूपस्य नेमौ स्यात् त्रिकं पृष्ठाधरे त्रये ।<br>
तोकं पुत्रे सुतायाञ्च द्विकः स्यात् काककोकयोः ॥ २६ ॥<br>
Reference:
https://archive.org/details/medinikosha_202003/mode/2up 17:12, 16/08/2022
0k39c35l62lgcejzb2t4zzocr9jzrws
343557
343555
2022-08-16T11:44:27Z
Shashank Atheya
7807
पृष्ठं रिक्तीकृतम्
wikitext
text/x-wiki
phoiac9h4m842xq45sp7s6u21eteeq1
पृष्ठम्:अद्भुतसागरः.djvu/२९६
104
125851
343504
343256
2022-08-16T05:23:41Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२८२|center=अद्भुतसागरे}}}}</noinclude>
<small>काश्यपः ।</small>
{{bold|{{gap}}पद्ममुक्ताफलादीनां द्रव्याणां मीन ईश्वरः ।}}
<small>वराहसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}मीने कपालसम्भवरत्न्यान्यम्बूद्भवानि चित्राणि<ref>बज्राणि इति अ. ।</ref> ।
{{gap}}स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ॥</poem>}}
<small>यवनेश्वरस्तु ।</small>
{{bold|<poem>{{gap}}गम्भीरतोयोदधितीर्थतोरनौपोतवाहास्तिमिमीनशङ्काः ।
{{gap}}नारी सरोगा जलजोपजीवी स्नानाम्बरस्नेहसदर्पणानि ॥
{{gap}}यज्ञा द्विजेष्टा मणिशुक्तिरत्नप्रवालहेमादिविभूषणानि ।
{{gap}}पुराणवेदब्रतनीतिधर्मद्रव्याणि मीनद्वयसंश्रयाणि ॥
{{gap}}{{gap}}द्रव्याण्यनेकाकृतिलक्षणानि ग्राह्याणि राशिप्रभवैर्विकारैः ।
{{gap}}अत्रानुक्तविशेषशान्तिषु राशेस्तदधिपस्योत्पातकर्त्तुश्च ग्रहस्य
{{gap}}पूजाजपहोमादिका शान्तिः कर्त्तव्या ।</poem>}}
<small>{{gap}}{{gap}}इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेव विरचितेऽद्भुतसागरे ऋक्षाद्यद्भुतावर्त्तः ।</small>
{{bold|{{center|दिव्याश्रयः परिपूर्ण: ।}}}}
{{rule}}<noinclude></noinclude>
j60xk2epc5q2e6nc8dhu5xhvsujy6v4
पृष्ठम्:अद्भुतसागरः.djvu/३०१
104
125856
343508
342985
2022-08-16T05:46:30Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />परिवेषाद्भुतावर्त्तः ।</noinclude>अथ वर्णफलं वटकणिकायाम् ।
स्निग्धो मधुघृतशिखिचाषपत्रनीलाब्जरत्ननिभः ।
क्षेमसुभिक्षाय भवेत् परिवेषोऽर्कस्य शशिनो वा ॥
वराहसंहितायां च ।
वर्णेनैकेन यदा वहलः स्निग्धः क्षुराभ्रसंकीर्णः ।
स्वर्त्तौ सद्यो वर्षं करोति पीतश्च दीप्तार्कः ॥
क्षुरः कोकिलाक्षपुष्पं तद्वर्णमभ्रं क्षुराभ्रम् | मध्यदिने तु शस्त्रोत्पाताय वर्षाय वा ।
भार्गवीये ।
मयूरगलशङ्खेन्दुमुक्तागोक्षुरपाण्डुराः ।
मधूकघृतमण्डाभा दूर्वाश्यामाश्च वृष्टये ॥
पराशरः ।
अखण्डा विकृता सद्योजाः श्वेताः स्निग्धाश्च नताः परिवेषाः सद्यो वर्षाय वा ।
वराहसंहितायां तु ।
शिखिगलसमेऽतिवर्षं बहुवर्णे नृपवधो भयं धूम्रे |
हरिचाप निभे युद्धान्यशोककुसुमप्रभे वाऽपि ॥
विष्णुधर्मोत्तरे ।
बहुवर्णे परिवेषे प्रजापीडा स्यात् । विवर्णा एवार्धचन्द्राकृतयो वहिर्ज्योतिष्मत्यः सेनावधाय ।
भार्गवीये ।
रक्ते पीते सिते ताम्रे कृष्णेऽथ हरितेऽरुणे ॥
क्षुच्छस्त्रव्याधिवर्षाग्निमृत्युशस्त्रानिलाय च ।
वर्णानां तु भयं ज्ञेयं यथावर्णपरिग्रहः ॥
कपोतः सबलश्चापि तिर्यग्योनौ व्यवस्थितौ
मौशले वृष्टिवंशक्षयनिमित्तम् ।
“परिवेषाश्च दृश्यन्ते दारुणाश्चन्द्रसर्ययोः ।<noinclude></noinclude>
60ey5l4ajy3kklb4p423nxmz6jysvox
पृष्ठम्:अद्भुतसागरः.djvu/३०२
104
125857
343509
342986
2022-08-16T05:57:02Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />अद्भुतसागरे</noinclude>त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः" * ॥
पराशरस्तु ।
धूम्रवर्णोऽग्निवर्णो वाऽग्निभयाय । अतिमात्रं रक्तः शस्त्राय पीतो व्याधये । कृष्णो विरुद्धानामन्योन्यवधाय वर्षाय च । परुषोऽन्योन्यवधायैव । नील उपायतो वलस्यैकदेशोपघाताय । लोहितश्चौराणाम् । कपिलो ब्राह्मणानाम् । पीतवर्णः संधानाय । पाण्डुरो निःश्रेयसे । समवायेषु तु द्वादशसु कालकालपरुषपरुषहरितहरितनीलनीलताम्रताम्रकपिलक- पिलारुणारुणरक्तरक्तशुक्लशुक्लपीतपीतपाण्डुकृष्णेषु द्वयोर्वर्णयोः पूर्वः पूर्वो वर्णो गरीयान् । अभ्यन्तरोऽभ्यन्तराणां बहिर्बाह्यानां त्रीणि चन्मण्डलानि स्युरन्तलोहितं मध्ये पीत बहिः श्वेतं स्यात् बाह्यस्य राज्ञो जयाय अभ्यन्तरस्य च वधाय
विपर्यये विपरीतम् । अभ्यन्तरतः कुलीनमेवाभिषिञ्चति । अन्तपीतके रक्तमध्ये बहिःश्वेते इति ।
भार्गदीये ।
यायिनां स्थावराणां च तथैवाक्रन्दसारिणाम् ।
परिवेषाद्विजानीयाद्वाह्यभ्यन्तरमध्यतः ॥
वराहसंहितायां च ।
नागरकाणामभ्यन्तरस्थितानां यायिनां च बाह्यस्थाः ।
परिवेषमध्यरेखा विज्ञेयाऽऽक्रन्दसाराणाम् ॥
रक्तः श्यामो रूक्षश्च भवति येषां पराजयस्तेषाम् ।
स्निग्धः श्वेतो द्युतिमान् येषां भागो जयस्तेषाम् ।
भार्गवीये तु ।
सरक्तः श्यामकलुषो येषां भागो हतप्रभः ।
१ अ. ५२ लो.<noinclude></noinclude>
qz9glhra76o34fsqry7l6u2cigq689n
पृष्ठम्:अद्भुतसागरः.djvu/३०३
104
125858
343513
342987
2022-08-16T07:00:12Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />परिवेषाद्भुतावर्त्तः ।</noinclude>तेषां पराजयं विद्यात् स्निग्धे तेषां च वै जयः ॥
येन येनात्र वर्णेन यो यो भागोऽनुरज्यते ।
तत्र तेषां फलं विन्द्याद्भक्त्यादिषु प्रकीत्तितम् ॥
अथ शुभसूचकपरिवेषलक्षणम् ।
वराहसंहितायाम् ।
चाषशिखिरजततैलक्षीरजलाभः स्वकालसम्भूतः ।
अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ॥
अथाशुभपरिवेषलक्षणं । भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
“परिवेषस्तथा घोरः चन्द्रभास्करयोरभूत् ।
वेदयानो भयं घोरः राज्ञां देहावकर्तनम्" * ॥
घोरो भयानकः पापफल इत्यर्थः ।
तथा च वराहसंहितायाम् ।
सकलगगतानुचारी नैकाभः क्षतजसन्निभो रूक्षः ।
असकलशकटशरासनशृङ्गाटकवत् स्थितः पापः ॥
वटकणिकायाम् ।
शृङ्गाटकचाषोरगशकटनिभः परुषमूर्त्तिरतिबहुलः ।
सकलगगनानुचारी बहुवर्णश्चानुवन्धी च ॥
द्वित्रिगुणः खण्डो वा त्रिसन्ध्यमभ्युच्छ्रितो ग्रहच्छादी ।
परिवेषः पापफलो ग्रहरोधी हन्ति तद्भक्तान् ॥
भार्गवीये ।
तापतीक्ष्णार्ककिरणे प्रसन्नाम्बरमण्डले ।
लोहिताख्ये क्षुरभ्रान्ते सरश्मौ पीतमण्डले ॥
अप्रकाशाद्दिनपतेरानक्षत्रानुगामिनि ।
सान्द्राभतारस्तनिते परिवेषे प्रकाशिनि ।
११२ अ. १० श्लो. ।<noinclude></noinclude>
clysx5vdxw84kbiqzgqzrx0ebxx9q2v
पृष्ठम्:अद्भुतसागरः.djvu/३०४
104
125859
343518
342988
2022-08-16T07:08:44Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />अद्भुतसागरे</noinclude>अमृतावपि जानीयान्महद्भयमुपस्थितम् ।
अपिशब्दः समुच्यये ।
कृष्णनीहारतिमिरैः संप्रत्याक्रान्तमण्डले ।
विकारैर्नाभसैः कीर्णैः स्फुलिङ्गोपचितेऽशुभे ॥
विषमे विगतस्त्रेहे विध्वस्तकलुषाद्भुते ।
त्रिषु सन्धिषु भूयिष्ठं दर्शनं चोपगच्छति ॥
द्वित्रिनक्षत्रगे वाऽपि नक्षत्रार्धगतेऽपि च ।
प्रदीप्तैर्वा रसद्भिश्च वीक्षमाणैर्मृगद्विजैः ॥
परिवेषं विजानीयान्नृपोत्थानमुपस्थितम् ।
सप्तरात्राद्भयं घोरं चौरशस्त्राग्निमृत्युभिः ॥
अरण्यकाण्डे खरवधनिमित्तम् ।
"श्यामं च रक्तपर्यन्तं बभूव परिवेषणम् ।
अलातचक्रप्रतिमं परिगृह्य दिवाकरम्" ॥
हरिवंशमत्स्यपुराणपद्मपुराराणेषु हिरण्यकशिपुवधनिमित्तम् । सूर्य इत्यनुवृत्तौ ।
"गगनस्थश्च भगवान् सततं परिविष्यते” ।
गगनस्थो दशमस्थो मध्याह्न इत्यर्थः ।
वराहसंहितायाम् ।
प्रतिदिवसमहिमकिरणः परिवेषी सन्ध्ययोर्द्वयोरथ वा ।
रक्तोऽस्तमेति रक्तोदितश्च भूयः करोत्यन्नम् ॥
विष्णुधर्मोत्तरे ।
उदयास्तमने भानोः चन्द्रस्य च यदा भवेत् ।
परिवेषस्तदा राजा क्षिप्रमेव विनश्यति ॥
वराहसंहितायाम् ।
प्रतिदिनमर्कहिमांश्वोरहर्निशं रक्तयोर्नरेन्द्रवधः ।
२३ अ. ३ श्लो ।
+ ४६ अ. १० श्लो. हरिवंशे । परिविष्यते इत्यत्र परितप्यते इति पाठः ।<noinclude></noinclude>
518obtyz7pdohw8l7y69sq75cfw7rmb
पृष्ठम्:अद्भुतसागरः.djvu/३०५
104
125860
343520
342989
2022-08-16T07:18:20Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />परिवेषाद्भुतावर्त्तः ।</noinclude>परिविष्टयोरभीक्ष्णं लग्नास्तमयोर्भयं तद्वत् ॥
गर्गः ।
उदयेऽस्तमये मध्ये सूर्याचन्द्रमसोर्दिवि ।
परिवेषः प्रदृश्येत तद्राष्ट्रमवसीदति ॥
वराहसंहितायाम् ।
दीप्तमृगविहङ्गमरुतः कलुषः सन्ध्यात्रयोत्थितोऽतिमहान् ।
भयकृत् तेडिदुल्काद्यैर्हतो नृपं हन्ति शस्त्रेण ॥
गर्गः ।
दिवा सूर्ये परीवेषो रात्रौ चन्द्रे यदा भवेत् ।
एकस्मिँस्तदहोरात्रे तदा नश्यति पार्थिवः ॥
विष्णुधर्मेत्तरे ।
सकलं यदहः सूर्यो रात्रिं चेत् सकलां शशी |
परिवेषो भवेद्राजा तत्रापि वधमृच्छति ॥
पराशरस्तु ।
सोमसूर्ययोः सकलाहोरात्रपरिवेषणं क्षुद्व्याधिभयैः प्रजानाशाय - इति ।
मयरचित्रे ।
विक्षिप्तमण्डले रूक्षे परिवेषेऽर्कचन्द्रयोः ।
वृष्टिं तत्र विजानीयाद्विपर्यासे विपर्ययः ॥
रक्ताभे परिवेषे च रवेः स्याद्भूपतेः क्षयः ।
चन्द्रस्य तु चमूनां तु सम्प्रभस्याप्रभस्य च ॥
गर्गः ।
द्विमण्डलपरीवेषः सेनापतिवधङ्करः ।
युद्धं सुदारुणं कुर्यात् दृश्यते मण्डलैस्त्रिभिः ॥
भार्गवीये ।
द्वाभ्यां सेनापतिभयं युवराजभयं त्रिभिः ।
लंग्नास्तमयस्थयोस्तद्वत्, लग्नास्तनभःस्थयोस्तद्वत् इति च अ. ।<noinclude></noinclude>
4gohk60f7bekgbyfmr4z1w9kg1mo8cv
पृष्ठम्:अद्भुतसागरः.djvu/३०६
104
125861
343523
342990
2022-08-16T07:30:28Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />अद्भुतसागरे</noinclude>मण्डलैः पुररोधः स्यात् त्रिभिरभ्यधिकं ध्रुवम् ॥
पराशरस्तु ।
सन्ध्ययोश्चेत् सप्तमण्डलानि सूर्येऽभीक्ष्णं दृश्येरन् उपतापस्तस्य देशस्यमरकः स्यात् क्षुच्छस्त्रकोपाभ्यामन्योन्यविरोधाच्च ।
अथ नक्षत्रग्रहावरोधकं चन्द्रपरिवेषफलम् । तत्र पराशरः ।
यत्र त्रीण्यवरुध्येरँश्चन्द्रमाः सनक्षत्रो ग्रहस्तव्यहाद्देवो वर्षति
मासाद्वा भयं ब्रूयात् ।
गर्गश्च ।
त्रयो यत्रावरुध्येरन् नक्षत्रं चन्द्रमा ग्रहः ।
त्र्यहाद्वर्षं समाचष्टे मासाद्वा विग्रहं महत् ॥
वराहसंहितायां च ।
वृष्टिस्त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे ।
होराजन्माधिपयोर्जन्मर्क्षे वाऽशुभो राज्ञः ॥
वेति व्यवस्थितविकल्पः । आत्मनः शत्रोर्वा जन्माधिपे लग्नाधिपे जन्मनक्षत्रे च
परिवेषाभ्यन्तरे मासेन विग्रहो भवति । अन्यथा वृष्टिः । विग्रहे सति यस्य जन्माधिपादयः परिवेषावरुद्धास्तस्य राज्ञः पराजयोऽन्यस्य जय इति बोद्धव्यम् ।
सूर्यपरिवेषे तत्फलं गणितेनानुमाय वक्तव्यम् । अत एव बृहद्यात्रयां वराहः ।
परिवेषोऽर्कशशिनोः शत्रुपक्षग्रहैः सह ।
स्निग्धोऽखण्डश्च जयदः पापदो भयमण्डलः ॥
शत्रुपक्षा ग्रहाः शत्रोर्जन्माधिपहोराधिपराज्याधिपवर्त्तमानदशाधिपाः । अत्र शत्रुपक्षप्रहैरित्युपलक्षणम् । शत्रुपक्षीयजन्मादिनवनक्षत्रैरवबोद्धव्यमिति ।
अथ रविचन्द्रपरिवेबाभ्यान्तरस्थभौमादिग्रहफलं वटकणिकायाम् ।
बलपपुरोहितनरपतिकृषिकृत्पीडा क्रमेण परिविष्टैः ।
कुजगुरुसितार्कपुत्रैः सौम्येन तु मन्त्रिपरिवृद्धिः ॥
केतोः शस्त्रोद्योगो राहोः परिवेषणेन रोगभयम् ।<noinclude></noinclude>
3fabqbstjqrja2rd7v8pp790gr89r9e
पृष्ठम्:अद्भुतसागरः.djvu/३०७
104
125862
343534
342991
2022-08-16T09:40:50Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />परिवेषाद्भुतावर्त्तः ।</noinclude>पराशरः ।
राज्ञः शस्त्रेण निधनं पिनद्धे दैत्यमन्त्रिणि ।
सौरे स्यादम्भसा पीडा जीवे राज्ञः पुरोधसाम् ॥
बुधे ज्ञानिवधो भौमे दस्युशस्त्राग्निसम्भवः ।
भार्गवीये तु ।
सेनापतिकुमारणां सेनायाश्चापि विद्रवः ।
लोहिताङ्गपरीवेषे शस्त्राग्न्युत्पात एव च ॥
मन्त्रिणो लेखकाश्चापि वर्धन्ते स्थावराणि च ।
वृष्टिं चापि विजानीयात् परिविष्टे बुधे ग्रहे ॥
पुरोहितामात्यनृपा हन्युरन्योन्यमेव च ।
पुररोधं विजानीयात् परिविष्टे बृहस्पतौ ।
यायिनः क्षत्रियाँश्चापि नृपयत्नीश्च पीडयेत् ।
धान्यार्घं पृथु कुर्याच्च परिविष्टे भृगोः सुते ॥
स्थावरान् कर्षकाँश्चापि क्षुद्रधान्यं न पीडयेत् ।
वातवृष्टिं च जनयेत् परिविष्टः शनैश्वरः ॥
बाह्यमेवहि गर्भाँश्च राहुः पीडयते ध्रुवम् ।
व्याधीँश्चैव हि जनयेत् परिविष्टः सचन्द्रमाः ॥
क्षुच्छस्त्राग्निभयं घोरं राजतो मृत्युतस्तथा ।
परिविष्टश्च केतुः शिखिनश्च हिनस्ति सः ॥
वराहसंहितायां तु ।
भौमे कुमारवलपतिसैन्यानां विद्रवोऽग्निशस्त्रभयम् ।
मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च ॥
जीवे परिवेषगते पुरोहितामात्यनृपपीडा ।
शुक्रे यायिक्षत्रियराज्ञी पीडा प्रियं चान्नम् ॥<noinclude></noinclude>
buxf6io2hti48v16bymafppnwl0f5rc
पृष्ठम्:अद्भुतसागरः.djvu/३०८
104
125863
343535
342992
2022-08-16T10:02:20Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />अद्भुतसागरे</noinclude>परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः ।
परिविष्टे गर्भभयं राहौ व्याधिर्नृपभयं च ॥
क्षुदनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ ।
रविचन्द्र परिवेषाभ्यन्तरभृग्वादिग्रहफलं वटकणिकायाम् ।
युद्धं क्षुद्भयनृपनाशमृत्यवो व्याधिभिः क्रमशः ।
भार्गवीये तु ।
द्वयोः संग्राममाचष्टे ग्रहयोः परिविष्टयोः ।
क्षुुद्भयं त्रिषू विज्ञेयं वर्षनिग्रह एव च ॥
चतुर्भिम्रियते राजा सामात्यः सपुरोहितः ।
युगान्त इति जानीयात् परिवेष्टेषु पञ्चसु ॥
वराहसंहितायां च ।
युद्धानि विजानीयात् परिवेषाभ्यन्तरे द्वयोर्ग्रहयोः ।
दिवसकृतः शशिनो वा क्षुद्वष्टिभयं त्रिषु प्रोक्तम् ॥
याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः ।
प्रलयमिव भवति जगतः पञ्चादिषु मण्डलस्थेषु ॥
रविचन्द्रपरिवेषाभ्यन्तरस्थौ यदि द्वौ ग्रहौ यायिनागरौ भवतस्तदाऽतिदारुणं युद्धं शीघ्रं भवति ।
तथा च काश्यपः ।
परिवेषाभ्यन्तरस्थौ द्वौ ग्रहौ यायिनागरौ ।
युद्धं तत्र भवेत् क्षिप्रं घोररूपं सुदारुणम् ॥
अनावृष्टिः क्षुद्भयं च परिवेषगतैस्त्रिभिः ।
चतुर्णां परिविष्टानां राज्ञां च मरणं भवेत् ॥
मण्डलान्तर्गताः पञ्च पृथिव्यां भयदाः स्मृताः ।
अथ पृथक् ताराग्रहाणां नक्षत्राणां च परिवेषफलम् । तत्र पराशरः ।
ग्रहाणां परिवेषो यथास्वं पीडयति नक्षत्राणां च - इति ।<noinclude></noinclude>
35lnsfpkkwessocu1nvnacveqnwje25
पृष्ठम्:अद्भुतसागरः.djvu/३०९
104
125864
343538
342993
2022-08-16T10:11:19Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />परिवेषाद्भुतावर्त्तः।</noinclude>यथास्वं यथास्ववर्गमित्यर्थः ।
भार्गवीये ।
ताराग्रहपरीवेषो नक्षत्राणां च केवलम् ।
महाग्रहोदयं कुर्यान्मरणं वा महीपतेः ॥
महाग्रहः केतुः ।
पृथक् ताराग्रहस्यैव नक्षत्राणामथापि वा ।
परिवेषो यदा दृश्यस्तदा नरपतेर्वधः ॥
यदि केतूदयो न स्यादन्यथा तद्भवेत् फलम् ।
वराहसंहितायां तु ।
ताराग्रहस्य कुर्यात् पृथगेव समुत्थयोर्नरेन्द्रवधः ।
नक्षत्राणामथ वा यदि केतोर्नोदयो भवति ॥
अथ प्रतिपदादितिथिषु फलं भार्गवीये ।
ब्रह्मक्षत्रियविट्शूद्रान् हन्यात् प्रतिपदादिषु ।
ग्रामान् पुरं च कोषं च पञ्चम्यादिषु तु त्रिषु ॥
अष्टम्यां युवराजं च चमूपालान् हिनस्ति वै ।
नवम्यां च दशम्यां च एकादश्यां च पार्थिवान् ॥
त्रयोदश्यां बलक्षोभो द्वादश्यां रुध्यते प्रजा।
राज्ञीपीडा चतुर्दश्यां पञ्चदश्यां नृपस्य च ॥
वराहसंहितायाम् ।
ब्रह्मक्षत्रियविशूद्रहा भवेत् प्रतिपदादिषु क्रमशः ।
श्रेणीपुरकोषाणां पञ्चम्यादिष्वशुभकारी ।
युवराजस्याष्टम्यां परतस्त्रिषु पार्थिवस्य दोषकरः ।
पुररोधी द्वादश्यां सैन्यक्षोभस्त्रयोदश्याम् ॥
नरपतिपत्नीपीडां परिवेषोऽभ्युत्थितश्चतुर्दश्याम् ।
कुर्यात् तु पञ्चदश्यां पीडां मनुजाधिपस्यैव ॥<noinclude></noinclude>
jywtzg8gxh3abmdy0stou42x66tw2qy
पृष्ठम्:अद्भुतसागरः.djvu/३१०
104
125865
343539
342994
2022-08-16T10:30:26Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />अद्भुतसागरे</noinclude>पराशरः ।
परिवेषमण्डलं यस्यां दिशि भिद्येत दारुणम् ।
तस्यां दिशि विशेषेण विद्यात् तीव्रतरं फलम् ॥
भार्गवीये ।
छिद्राण्येव त्रीणि च स्युर्महान्ति विमलानि च ।
तैर्द्वारैः पार्थिवो यायात् प्रच्छन्नास्तु विशङ्कटाः ॥
प्रच्छन्ना या दिशस्ता विशङ्कटा दुर्गाद्याः ।
विष्णुधर्मोत्तरे तु ।
यतः खण्डपरीवेषस्तां दिशं नृपतिर्यायात् ।
भार्गवीये तु ।
कालाम्बुदपरिस्रावग्रहोदयनिमित्तजम् ।
इत्येवं जन्म सर्वेषां शेषमुत्पातलक्षणम् ॥
पराशरः ।
सर्व एव सन्ध्ययोर्दृश्यमाना वर्षासु वर्षकाः स्युरन्यर्त्तौ भयाय ।
अत्रानुक्तविशेषशान्तिषु परिवेषोत्पातेषु परिविष्टग्रहनक्षत्रदेवतापूजापूर्विका सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या
मत्स्यपुराणे ।
परिवेषेऽपि वृष्टिविकारविहिता शान्तिः कर्त्तव्या-इत्युक्तम् । तां
च वृष्ट्यद्भुतावर्त्ते लिखिष्यामः ।
अथ विहितविशेषशान्तयः परिवेषोत्पाता मयूरचित्रे ।
परिवेषे समुत्पन्ने शुक्लादौ ब्राह्मणादयः ।
हतप्रभा वा जायन्ते तथा शक्रधनुर्निभे ॥
औदुम्बराणां पञ्चैव सहस्राणि समाहितः ।
अष्टोत्तरं घृताक्तानां शतमष्टोत्तरं तथा ॥
पायसं भोजयेद्विद्वान् दधिक्षीरगुडोदनैः ।<noinclude></noinclude>
apstq3gj5532qhvc4h4cmgwlum3sfd1
पृष्ठम्:अद्भुतसागरः.djvu/३११
104
125866
343541
342995
2022-08-16T10:38:35Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />इन्द्रधनुरद्भुतावर्त्तः ।</noinclude>सुवर्णरजतं दद्याद्भुतान्ते भूरिदक्षिणाम् ॥
इति षोडशी शान्तिः ।
सप्तहात् परिवेषफलपाक इति वराहेणोक्तम् ।
गार्गीये ।
ग्रहाणां परिवेषेषु त्रिरात्रात् फलमादिशेत् ।
इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेअद्भुतसागरे परिवेषाद्भुतावर्त्तः ।
अथेन्द्रधनुरद्भुतावर्त्तः ।
तत्रेन्द्रधनु: स्वरूपं वराहसंहितायाम् ।
सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे ।
वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥
विन्ध्यवासिन* इयमार्या वराहेण लिखिता ।
वराहसंहितायां तु ।
के चिदनन्तकुलोद्भवनिश्वासोद्भुतमाहुराचार्याः ।
तथा च काश्यपः ।
अनन्तकुलाजाता ये पन्नगाः कामरूपिणः ।
तेषां निश्वाससम्भूतं शऋचापं प्रचक्षते ।
अथ शुभ सूचकेन्द्रधनुर्लक्षणम् । तत्र काश्यपः ।
स्निग्धवर्णं घनश्यामं सर्वत्र दिशि दृश्यते ।
बहूदकं सुभिक्षं च शिवं शस्यप्रदं भवेत् ॥
वराहसंहितायाम् ।
चाप मैन्द्रमनुलोममखण्डं प्रोज्ज्वलं वहलमातपमिष्टम्' ।
तथा च ।
* कश्चिद्विन्ध्यवासी आचार्य इत्यनुमीयतेऽतोऽग्रेऽपि तद्वचनस्योपलब्धेः ।
+ नेदम् अ. पुस्तके उपलभ्यते ।<noinclude></noinclude>
ommna8esfwb5fkqulrw0qbc5u8vzhpm
पृष्ठम्:अद्भुतसागरः.djvu/३१२
104
125867
343543
342996
2022-08-16T10:46:37Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />अद्भुतसागरे</noinclude>अच्छिन्नमवनिगाढं द्युतिमत् स्निग्धं घनं विविधवर्णम् ।
द्विरुदितमनुलोभं च प्रशस्तमम्भः प्रयच्छति च ॥
अनुलोममिति यात्रासमये बोद्धव्यम् । यात्रायामेव बहुभिरेवम्भूतस्य धनुष: प्राशस्त्याभिधानात् ।
तथा च ऋषिपुत्रः ।
द्विरुद्गतमविच्छिन्नं स्निग्धमिन्द्रायुधं महत् ।
पृष्ठतो विजयाय स्याद्विच्छिन्नं परुषं न तु ॥
तथा च नन्दी ।
बहुवर्णमविच्छिन्नं द्विरुद्गतं स्निग्धममरपतिचापम् ।
पश्चात् पार्श्वे चापि प्रयाणकाले रिपुवधाय ॥
बृहस्पतिः ।
नीलताम्रमविच्छिन्नं द्विगुणं स्निग्धमायतम् ।
पृष्ठतः पार्श्वयोर्वाऽपि जयायेन्द्रधनुर्भवेत् ॥
मयूरचित्रे ।
सन्नाहकाले सैन्यानां #वकमिन्द्रायुधं यदि ।
पक्षयोरुभयोर्मृत्युस्तढेत्याहुर्मनीषिणः ॥
पराशरः ।
प्रविच्छिन्ने बहुरागे स्निग्धवातानुबन्धे सद्यो वर्षं तथा कृष्णे
स्निग्धे नीलाभ्रवृक्षत्रयस्थे सूर्येऽप्येवम् ।
अथाशुभसूचकेन्द्रधनुर्लक्षणमाह पराशरः ।
स्निग्धे समद्रद्विनगे वा वर्षमनृतौ भयं च ।
अथ वर्णफलं वराहसंहितयोः ।
पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः ।
पराशरस्तु ।
रक्तमाञ्जिष्ठे श्यामारुणनीलपीतके भयम् । परुषे राजमृत्युं
सर्वस्मिन्नेव च ।
* नक्तमिति च । रक्तमिति घ. ।<noinclude></noinclude>
ee0a6wjlv41llvbbzs0nvoid8lob8ak
पृष्ठम्:अद्भुतसागरः.djvu/३१३
104
125868
343547
342997
2022-08-16T11:32:30Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />इन्द्रधनुरद्भुतावर्त्तः ।</noinclude>अथ दिक्फलं काश्यपः ।
अनावृष्ट्यां भवेद्वर्षमैन्द्र्यां वर्षत्यवर्षणम् ।
पश्चिमायां भवेद्वर्षं सदा कार्मुकसंस्थितौ ॥
विन्ध्यवासी च ।
कुरुते वृष्टौ वृष्टिं निहन्ति तामेव शक्रदिशि ।
कथयति सदैव वृष्टिं धनुरैन्द्रं पश्चिमाशायाम् ॥
वराहसंहितायां च ।
वृष्टिं करोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्रयाम् ।
पश्चात् सदैव वृष्टिं कुलिशभृतश्चापमाचष्टे ।
पराशरस्तु ।
पश्चिमश्चेति सूर्ये तिष्ठत्यनुदेशं पुरस्तादृश्येत क्षेमाय स्यात्
तनुवर्षाय विपरीतं वर्षविघाताय।
सन्ध्याकाले निवृत्ते तु पुनर्वषाय वर्षति ।
विपरीतमवर्षाय वर्षायैव तु पश्चिमम् ॥
वराहसंहितयोः ।
तु
विदिगुद्भूतं दिक्स्वामिनाशनम् ..............।
पराशरः ।
प्रागुत्तरस्यां दिशि श्वेतवर्णचापदर्शनं दुर्भिक्षाय ।
अथ स्थानफलं वराहसंहितयोः ।
जलमध्येऽनावृष्टिर्भुवि शस्यवधस्तरुस्थिते व्याधिः ।
वल्मीके शस्त्रभयम्' .................-इति ॥
अथावष्टब्धादित्येन्द्रधनुः फलं वराहसंहितायाम् ।
सुरचापपाटिततनुर्नृपतिविरोधप्रदः सहस्रांशुः ।
पराशरः ।
सूर्यं भूमिं चेद्विष्टभ्यति तदा पुरोहितवधः । सन्ध्ययोश्च
सूर्याचन्द्रमसौ परिरभ्य विन्द्यान्मस्त्रिसेनानायकानामनामयम् -इति ।<noinclude></noinclude>
9ahtbp3uoyost4m2z058bwbiw44o9mj
पृष्ठम्:अद्भुतसागरः.djvu/३१४
104
125869
343550
342998
2022-08-16T11:39:46Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />अद्भुतसागरे</noinclude>शत्रुभिरुपरुद्धे पुरे यदि सपरिषात् सूर्यात् सादितमिन्द्रधनुर्भवति तदा पुरमोक्षदं भवति न नृपतिविरोधप्रदम् ।
यदुक्तं मयूरचित्रे ।
उपरुद्धं दिवानाथं शऋचापं रुणद्धि चेत् ।
त्वरितं पुरमोक्षः स्यादिति गर्गेण भाषितम् ॥
अथ समयफलं पराशरः ।
अनृतौ संस्थानकाले चेद्गर्भसामर्थ्यकरमिन्द्रधनुः शेषकाले तु भयदम् इति ।
संस्थानकाले मेघगर्भाधानकाले ।
अत्रानुक्तविशेषशान्तिष्विन्द्रधनुरुत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
चन्द्रादित्यावरोधके त्विन्द्रधनुषि तत्पूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका शान्तिः कर्त्तव्या ।
अथ साधारण्यपि शान्तिर्मयूरचित्रे विहिता। तां शान्त्यद्भुतावर्त्ते लिखिष्यामः ।
अथ रात्राविन्द्रधनुरद्भुतानि । तत्र वर्णफलमौशनसे ।
श्वेतमिन्द्रायुधं विप्रान् रक्तं क्षत्रविनाशम् ।
वैश्यानां पीतकं रात्रौ कृष्णं शूद्रविनाशनम् ॥
पराशरस्तु ।
रात्रौ श्वेते ब्राह्मणानाम् । रक्त क्षत्रियाणां च | पीते विशाम् । कृष्णे शूद्राणाम् । यथाष्टदिक्षु चैषामयनं ब्रूयात् । सर्वासु दिक्षु तु रूक्षे विच्छिन्ने गणानाम् ।
वराहसंहितायाम् ।
निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् ।
भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यानचिराद्धन्यात् ॥<noinclude></noinclude>
pz29af95u4oz67n53tmoxanwsm5gbhw
343566
343550
2022-08-16T11:55:34Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=३००|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}शत्रुभिरुपरुद्धे पुरे यदि सपरिषात् सूर्यात् सादितमिन्द्रधनुर्भवति तदा पुरमोक्षदं भवति न नृपतिविरोधप्रदम् ।}}
<small>यदुक्तं मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}उपरुद्धं दिवानाथं शऋचापं रुणद्धि चेत् ।
{{gap}}त्वरितं पुरमोक्षः स्यादिति गर्गेण भाषितम् ॥</poem>}}
<small>अथ समयफलं पराशरः ।</small>
{{bold|{{gap}}अनृतौ संस्थानकाले चेद्गर्भसामर्थ्यकरमिन्द्रधनुः शेषकाले तु भयदम् इति ।}}
<small>संस्थानकाले मेघगर्भाधानकाले ।</small>
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिष्विन्द्रधनुरुत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
{{bold|{{gap}}चन्द्रादित्यावरोधके त्विन्द्रधनुषि तत्पूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका शान्तिः कर्त्तव्या ।}}
<small>अथ साधारण्यपि शान्तिर्मयूरचित्रे विहिता। तां शान्त्यद्भुतावर्त्ते लिखिष्यामः ।</small>
<small>अथ रात्राविन्द्रधनुरद्भुतानि । तत्र वर्णफलमौशनसे ।</small>
{{bold|<poem>{{gap}}श्वेतमिन्द्रायुधं विप्रान् रक्तं क्षत्रविनाशम् ।
{{gap}}वैश्यानां पीतकं रात्रौ कृष्णं शूद्रविनाशनम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}रात्रौ श्वेते ब्राह्मणानाम् । रक्त क्षत्रियाणां च | पीते विशाम् । कृष्णे शूद्राणाम् । यथाष्टदिक्षु चैषामयनं ब्रूयात् । सर्वासु दिक्षु तु रूक्षे विच्छिन्ने गणानाम् ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् ।
भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यानचिराद्धन्यात् ॥</poem>}}<noinclude></noinclude>
e1hv0tp8nrjie9be0g8q6sj7zq62mcj
343567
343566
2022-08-16T11:56:21Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=३००|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}शत्रुभिरुपरुद्धे पुरे यदि सपरिषात् सूर्यात् सादितमिन्द्रधनुर्भवति तदा पुरमोक्षदं भवति न नृपतिविरोधप्रदम् ।}}
<small>यदुक्तं मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}उपरुद्धं दिवानाथं शऋचापं रुणद्धि चेत् ।
{{gap}}त्वरितं पुरमोक्षः स्यादिति गर्गेण भाषितम् ॥</poem>}}
<small>अथ समयफलं पराशरः ।</small>
{{bold|{{gap}}अनृतौ संस्थानकाले चेद्गर्भसामर्थ्यकरमिन्द्रधनुः शेषकाले तु भयदम् इति ।}}
<small>संस्थानकाले मेघगर्भाधानकाले ।</small>
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिष्विन्द्रधनुरुत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
{{bold|{{gap}}चन्द्रादित्यावरोधके त्विन्द्रधनुषि तत्पूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका शान्तिः कर्त्तव्या ।}}
<small>अथ साधारण्यपि शान्तिर्मयूरचित्रे विहिता। तां शान्त्यद्भुतावर्त्ते लिखिष्यामः ।</small>
<small>अथ रात्राविन्द्रधनुरद्भुतानि । तत्र वर्णफलमौशनसे ।</small>
{{bold|<poem>{{gap}}श्वेतमिन्द्रायुधं विप्रान् रक्तं क्षत्रविनाशम् ।
{{gap}}वैश्यानां पीतकं रात्रौ कृष्णं शूद्रविनाशनम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}रात्रौ श्वेते ब्राह्मणानाम् । रक्त क्षत्रियाणां च | पीते विशाम् । कृष्णे शूद्राणाम् । यथाष्टदिक्षु चैषामयनं ब्रूयात् । सर्वासु दिक्षु तु रूक्षे विच्छिन्ने गणानाम् ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् ।
भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यानचिराद्धन्यात् ॥</poem>}}<noinclude></noinclude>
mvaagtrf2dk7t3ytaed5elvcwtcjyxt
343568
343567
2022-08-16T11:57:17Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=३००|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}शत्रुभिरुपरुद्धे पुरे यदि सपरिषात् सूर्यात् सादितमिन्द्रधनुर्भवति तदा पुरमोक्षदं भवति न नृपतिविरोधप्रदम् ।}}
<small>यदुक्तं मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}उपरुद्धं दिवानाथं शऋचापं रुणद्धि चेत् ।
{{gap}}त्वरितं पुरमोक्षः स्यादिति गर्गेण भाषितम् ॥</poem>}}
<small>अथ समयफलं पराशरः ।</small>
{{bold|{{gap}}अनृतौ संस्थानकाले चेद्गर्भसामर्थ्यकरमिन्द्रधनुः शेषकाले तु भयदम् इति ।}}
<small>संस्थानकाले मेघगर्भाधानकाले ।</small>
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिष्विन्द्रधनुरुत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
{{bold|{{gap}}चन्द्रादित्यावरोधके त्विन्द्रधनुषि तत्पूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका शान्तिः कर्त्तव्या ।}}
<small>अथ साधारण्यपि शान्तिर्मयूरचित्रे विहिता। तां शान्त्यद्भुतावर्त्ते लिखिष्यामः ।</small>
<small>अथ रात्राविन्द्रधनुरद्भुतानि । तत्र वर्णफलमौशनसे ।</small>
{{bold|<poem>{{gap}}श्वेतमिन्द्रायुधं विप्रान् रक्तं क्षत्रविनाशम् ।
{{gap}}वैश्यानां पीतकं रात्रौ कृष्णं शूद्रविनाशनम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}रात्रौ श्वेते ब्राह्मणानाम् । रक्त क्षत्रियाणां च । पीते विशाम् । कृष्णे शूद्राणाम् । यथाष्टदिक्षु चैषामयनं ब्रूयात् । सर्वासु दिक्षु तु रूक्षे विच्छिन्ने गणानाम् ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् ।
भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यानचिराद्धन्यात् ॥</poem>}}<noinclude></noinclude>
5dcnr9o3p10t000u93zb0qfez8qjys6
343570
343568
2022-08-16T11:57:57Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=३००|center=अद्भुतसागरे}}}}</noinclude>{{bold|{{gap}}शत्रुभिरुपरुद्धे पुरे यदि सपरिषात् सूर्यात् सादितमिन्द्रधनुर्भवति तदा पुरमोक्षदं भवति न नृपतिविरोधप्रदम् ।}}
<small>यदुक्तं मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}उपरुद्धं दिवानाथं शऋचापं रुणद्धि चेत् ।
{{gap}}त्वरितं पुरमोक्षः स्यादिति गर्गेण भाषितम् ॥</poem>}}
<small>अथ समयफलं पराशरः ।</small>
{{bold|{{gap}}अनृतौ संस्थानकाले चेद्गर्भसामर्थ्यकरमिन्द्रधनुः शेषकाले तु भयदम् इति ।}}
<small>संस्थानकाले मेघगर्भाधानकाले ।</small>
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिष्विन्द्रधनुरुत्पातेषु सावित्रीमन्त्रकदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
{{bold|{{gap}}चन्द्रादित्यावरोधके त्विन्द्रधनुषि तत्पूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका शान्तिः कर्त्तव्या ।}}
<small>अथ साधारण्यपि शान्तिर्मयूरचित्रे विहिता। तां शान्त्यद्भुतावर्त्ते लिखिष्यामः ।</small>
<small>अथ रात्राविन्द्रधनुरद्भुतानि । तत्र वर्णफलमौशनसे ।</small>
{{bold|<poem>{{gap}}श्वेतमिन्द्रायुधं विप्रान् रक्तं क्षत्रविनाशम् ।
{{gap}}वैश्यानां पीतकं रात्रौ कृष्णं शूद्रविनाशनम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}रात्रौ श्वेते ब्राह्मणानाम् । रक्त क्षत्रियाणां च । पीते विशाम् । कृष्णे शूद्राणाम् । यथाष्टदिक्षु चैषामयनं ब्रूयात् । सर्वासु दिक्षु तु रूक्षे विच्छिन्ने गणानाम् ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् ।
भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यानचिराद्धन्यात् ॥</poem>}}<noinclude></noinclude>
i51f249qsyezo8aixsis42sgferjecl
पृष्ठम्:अद्भुतसागरः.djvu/४२१
104
125956
343485
343320
2022-08-15T12:27:07Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=४१०|center=अद्भुतसागरे}}</noinclude><small>गदापर्वणि दुर्योधनवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"उदपानगताश्चापो व्यवर्धन्त समन्ततः" *<ref>* ५६ अ १४ श्लो ।</ref>।</poem>}}
<small>उत्तरकाण्डे जगदुद्वेजकरावणौत्पत्तौ ।</small>
{{bold|<poem>{{gap}}“अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः” +<ref>+ ९ मा ३२ श्लो.।</ref> ।</poem>}}
<small>भगवते हिरण्याक्षोत्पत्तौ ।</small>
{{bold|<poem>{{gap}}"चुक्रोश विमनाश्चाब्धिरूर्मिभिः क्षुभितोदरः ।
{{gap}}सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः "॥</poem>}}
<small>भागवते वासुदेवोत्क्रान्तिनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"नद्यो नदाश्च क्षुभिताः सरासिं च मनांसि च" ।</poem>}}
<small>गार्गीये ।</small>
{{bold|<poem>{{gap}}जलाशयगतं वारि यत्र भ्राम्यति चक्रवत् ।
{{gap}}वर्धते हीयते वाऽपि तत्र राजवधो भवेत् ॥</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}नगरादपसर्पन्ते समीपमपयान्ति वा ।
{{gap}}अशोष्या वाऽपि शुष्यन्ति प्रतीपं प्रवहन्ति वा ॥
{{gap}}नद्यो ह्रदाः प्रस्रवणा विरसा वा भवन्ति तु ।
{{gap}}विवर्णं कलुषं तप्तं फेनवज्जन्तुसंकुलम् ॥
{{gap}}क्षीरस्नेहसुरारक्तं वहन्ते व्याकुलोदकाः ।
{{gap}}षण्मासाभ्यन्तरे तत्र परचक्रागमो भवेत् ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}नगरादपसर्पन्ते सरत्वन्तीऽथनिम्निगाः ।
{{gap}}अशोष्या अपि शुष्यन्ति विमार्गं प्रवहन्ति वा ॥
{{gap}}ह्नदपल्वलकूपानामुदधेर्वाऽपि नर्दनम् ।
{{gap}}अचिरात् तत् पुरं शून्यं भवतीत्यभिनिर्दिशेत् ॥
{{gap}}प्रतिस्रोतो वहन्ते वा विरसं चारुनिम्नगाः ।</poem>}}
{{rule}}
उपलभ्यते ।<noinclude></noinclude>
af6fnskjo308arayoii6po3x8uszbn8
343505
343485
2022-08-16T05:24:28Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४१०|center=अद्भुतसागरे}}</noinclude><small>गदापर्वणि दुर्योधनवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"उदपानगताश्चापो व्यवर्धन्त समन्ततः" *<ref>* ५६ अ १४ श्लो ।</ref>।</poem>}}
<small>उत्तरकाण्डे जगदुद्वेजकरावणौत्पत्तौ ।</small>
{{bold|<poem>{{gap}}“अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः” +<ref>+ ९ मा ३२ श्लो.।</ref> ।</poem>}}
<small>भगवते हिरण्याक्षोत्पत्तौ ।</small>
{{bold|<poem>{{gap}}"चुक्रोश विमनाश्चाब्धिरूर्मिभिः क्षुभितोदरः ।
{{gap}}सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः "॥</poem>}}
<small>भागवते वासुदेवोत्क्रान्तिनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"नद्यो नदाश्च क्षुभिताः सरासिं च मनांसि च" ।</poem>}}
<small>गार्गीये ।</small>
{{bold|<poem>{{gap}}जलाशयगतं वारि यत्र भ्राम्यति चक्रवत् ।
{{gap}}वर्धते हीयते वाऽपि तत्र राजवधो भवेत् ॥</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}नगरादपसर्पन्ते समीपमपयान्ति वा ।
{{gap}}अशोष्या वाऽपि शुष्यन्ति प्रतीपं प्रवहन्ति वा ॥
{{gap}}नद्यो ह्रदाः प्रस्रवणा विरसा वा भवन्ति तु ।
{{gap}}विवर्णं कलुषं तप्तं फेनवज्जन्तुसंकुलम् ॥
{{gap}}क्षीरस्नेहसुरारक्तं वहन्ते व्याकुलोदकाः ।
{{gap}}षण्मासाभ्यन्तरे तत्र परचक्रागमो भवेत् ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}नगरादपसर्पन्ते सरत्वन्तीऽथनिम्निगाः ।
{{gap}}अशोष्या अपि शुष्यन्ति विमार्गं प्रवहन्ति वा ॥
{{gap}}ह्नदपल्वलकूपानामुदधेर्वाऽपि नर्दनम् ।
{{gap}}अचिरात् तत् पुरं शून्यं भवतीत्यभिनिर्दिशेत् ॥
{{gap}}प्रतिस्रोतो वहन्ते वा विरसं चारुनिम्नगाः ।</poem>}}
{{rule}}
उपलभ्यते ।<noinclude></noinclude>
oymehpcpqp3mo0yz57740rfd8hn0z5s
पृष्ठम्:अद्भुतसागरः.djvu/४२८
104
125992
343484
343427
2022-08-15T12:24:09Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=अग्न्यद्भुतावत्तः ।|right=४१७}}</noinclude>{{bold|<poem>{{gap}}प्रज्वलतेदम्बु मांसं वा तथाऽऽर्द्रं वाऽपि किं चन ।
{{gap}}अग्निं विना च शुष्काणि नियतं नृपतेर्बधः ॥</poem>}}
<small>विनाऽग्निना यदा दह्येदिति शुष्ककाष्ठादिकमित्यन्वयः ।</br>
वराहसंहितयाम् ।</small>
{{bold|<poem>{{gap}}जलमांसार्द्रज्वलने नृपतिवधः ......।</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}प्रासादतोरणद्वारनृपवेश्मसुरालयम् ।
{{gap}}एतानि यत्र दह्यन्ते तत्र राजभयं भवेत् ॥
{{gap}}विद्युता वाऽपि दह्यन्ते तत्रापि नृपतेर्भयम् ।</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}प्रासादभवनतोरणकत्वादिषु चानलेन दग्धेषु ।
{{gap}}तडिता वा षण्मासात् परचक्रस्यागमो नियमात् ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}प्रासादतोरणद्वारं प्राकारं काश्यपं गृहम् ।
{{gap}}शयनासनपानं च ध्वजं छत्रं सचामरम् ॥
{{gap}}यद्यनग्निः प्रदहते वैद्युतो वाऽपि निर्दहेत् ।
{{gap}}सप्ताहाभ्यन्तरे तत्र नृपतेर्नियतं वधः ॥</poem>}}
<small>नृपसम्बन्धिप्रासादादिपरमेतत् ।</br>
वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}नगरचतुष्पादण्डजमनुजानां भयकरं ज्वलनमाहुः ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}पुरवाहनयानानां ज्वलनं च मुहुर्मुहुः ।
{{gap}}दृश्यते यत्र सप्ताहात् तत्राप्याशु भयं भवेत् ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}पुरवाहनयानेषु ज्वलन्नग्निर्मुहुर्मुहुः ।
{{gap}}दृश्यतेऽतीव सहसा तथाऽप्यग्निभयं भवेत् ॥</poem>}}
<small>वृद्धगर्गः ।</small>
{{bold|<poem>{{gap}}प्रदीप्यते न सहसा चतुष्पात् पक्षिमानुषः ।</poem>}}<noinclude></noinclude>
aiwuxvq4lr97yjs8aitx7syibmkrxul
पृष्ठम्:अद्भुतसागरः.djvu/४३६
104
126004
343483
343466
2022-08-15T12:18:54Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=देवप्रतिमाद्भतावर्त्तः ।|right=४२५}}</noinclude>स्वेदयुद्धधूमस्नेहदधिपयःशोणिताद्यनिमित्तप्रवर्त्तनंमहतां विनाशाय ।</br>
<small>औशनसे ।</small>
{{bold|<poem>{{gap}}दैवतानि प्रसर्पन्ति यस्य राज्ञो हसन्ति च ।
{{gap}}उद्वीक्षन्ते प्रधावन्ति तत्र विन्द्यान्महद्भयम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}अनिमित्तचलनभङ्गस्वेदास्त्रुनिपातजल्पनाद्यानि ।
{{gap}}लिङ्गार्चायतनानां नाशाय नरेन्द्रदेशानाम् ॥</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}देवातार्चा: प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च ।
{{gap}}आरटन्ति च रोदन्ति प्रस्विद्यन्ति हसन्ति च ॥
{{gap}}उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति नमन्ति च ।
{{gap}}कूजन्ते विक्षिपन्ते वा शस्त्रप्रहरणध्वजान् ॥
{{gap}}अवाङ्मुखाश्च तिष्ठन्ति स्थानात् स्थानं व्रजन्ति वा ।
{{gap}}वमन्त्यग्निं तथा धूमं स्नेहं रक्तं पयो वसाम् ॥
{{gap}}एवमाद्याः प्रदृश्यन्ते विकाराः सहसोत्थिताः ।
{{gap}}लिङ्गायतनचैत्येषु तत्र वासं न कारयेत् ॥
{{gap}}राज्ञो वा व्यसनं तत्र स वा देशो विनश्यति ।</poem>}}
<small>हरिवंशे कंसवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“चलिता देवताः स्थानात्........"*<ref>* २३ अ ३२ श्लो. ।</ref>।</poem>}}
<small>तत्रैव हिरण्यकशिपुवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ।
{{gap}}विक्रोशन्ति च गम्भीरं धूमायन्ति ज्वलन्ति च ॥
{{gap}}प्रतिमाः सर्वदेवानां कथयन्त्यो युगक्षयम्"+<ref>+ भविष्यपर्वणि ४६ अ. १८-१९ श्लो.।</ref> ।</poem>}}
{{rule}}<noinclude></noinclude>
e9nd7i192okbpdiopquot2ac861drsv
वेदाङ्गज्योतिषम्
0
126005
343491
343472
2022-08-15T22:43:12Z
Puranastudy
1572
wikitext
text/x-wiki
वेदाङ्गज्योतिषम्।
== आर्चज्याेतिषम् ==
<poem><span style="font-size: 14pt; line-height: 200%">
ऋक्पाठः
पञ्चसम्वत्सरमयम्युगाध्यक्षम्प्रजापतिम्।दिनर्त्वयनमासाङ्गम्प्रणम्यशिरसाशुचिः॥१॥
प्रणम्यशिरसाकालमभिवाद्यसरस्वतीम्।कालज्ञानम्प्रवक्ष्यामिलगधस्यमहात्मनः॥२॥
ज्योतिषामयनम्कृत्सनम्प्रवक्ष्यामनुपूर्वशः।विप्राणाम्सम्मतम्लोकेयज्ञकालार्थसिद्धये॥३॥
निरेकम्द्वादशार्धाब्दम्द्विगुणम्गतसञ्ज्ञिकम्।षष्ट्याषष्ट्यायुतम्द्वाभ्याम्पर्वणाम्राशिरुच्यते॥४॥
स्वरार्कमेकेसोमार्कौयदासाकम्सवासवौ।स्यात्तदादियुगम्माघस्तपःशुक्लोदिनम्त्यजः॥५॥
प्रपद्येतेश्रविष्ठादौसूर्याचान्द्रमसावुदक्।सार्पार्धेदक्षिणार्कस्तुमाघश्रावणयोःसदा॥६॥
धर्मवृद्धिरपाम्प्रस्थःक्षपाहासउदग्गतौ।दक्षिणेतौविपर्यस्तौषण्मुहूर्त्ययनेनतु॥७॥
द्विगुणम्सप्तमम्चाहुरयनाद्यम्त्रयोदश।चतुर्थम्दशमम्चैवद्विर्युग्माद्यम्बहुलेप्यृतौ॥८॥
वसुस्त्वष्टाभगोजश्चमित्रःसर्पाश्विनौजलम्।धाताकश्चायनाद्याश्चार्धपञ्चनभस्त्वृतुः॥९॥
भाम्शाःस्युरष्टकाःकार्याःपक्षाद्वादशचोद्गताः।एकादशगुणस्योनःशुक्लेर्धम्चैन्दवायदि॥१०॥
कार्याभाम्शाष्टकास्थानेकलाएकान्नविम्शतिः।ऊनस्थानेद्विसप्ततीरुद्वपेदूनसम्मिताः॥११॥
त्र्यहम्शीभशेषोदिवसाम्शभागश्चतुर्दशस्याप्युपनीतभिन्नम्।भार्धेधिकेचाधिगतेपरेम्शेद्वावुत्तमैकम्नवकैरवेद्यम्॥१२॥
पक्षात्पञ्चदशाच्चोर्ध्वम्तद्भुक्तमितिनिर्दिशेत्।नवभिस्तूद्गतोम्शःस्यादूनाम्शद्व्यधिकेनतु॥१३॥
जौद्राघःखेश्वेहीरोषाचिन्मूषण्यःसोमाधानः।रेमृघ्राश्वाओजस्तृष्वोहर्येष्टाइत्यृक्षालिङ्गैः॥१४॥
जावाद्यम्शैःसमम्विद्यात्पूर्वार्धेपार्वसूत्तरे।भादानाम्शाच्चतुर्दशीकाष्ठानाम्देविनाकलाः॥१५॥
कलादशचविम्शास्याद्द्विमुहूर्तस्तुनाडिके।द्वित्रिम्शस्तत्कलानाम्तुषट्शतीत्र्यधिकम्भवेत्॥१६॥
नाडिकेद्वेमुहूर्तस्तुपञ्चाशत्पलमाषकम्।माषकात्कुम्भकोद्रोणःकुटपैर्वर्धतेत्रिभिः॥१७॥
ससप्तकुम्भयुक्स्योनःसूर्याद्योनिम्त्रयोदश।नवमानिचपञ्चाह्नःकाष्ठापञ्चाक्षराःस्मृताः॥१८॥
श्रविष्ठाभ्याम्गुणाभ्यस्तान्प्राग्विलग्नान्विनिर्दिशेत्।सूर्यान्मासान्षळभ्यस्तान्विद्याच्चान्द्रमसान्ऋतून्॥१९॥
अतीतपर्वभागेषुशोधयेद्द्विगुणाम्तिथिम्।तेषुमण्डलभागेषुतिथिनिष्ठाम्गतोरविः॥२०॥
याःपर्वभादानकलास्तासुसप्तगुणाम्तिथिम्।प्रक्षिपेत्कलासमूहस्तुविद्यादादानकीःकलाः॥२१॥
यदुत्तरस्यायनतोयनम्स्याच्छेषम्तुयद्दक्षिणतोयनस्य।तदेवषष्ट्याद्विगुणम्द्विभक्तम्सद्वादशम्स्याद्दिवसप्रमाणम्॥२२॥
तदर्धम्दिनभागानाम्सदापर्वणिपर्वणि।ऋतुशेषम्तुतद्विद्यात्सङ्ख्यायसहपर्वणाम्॥२३॥
इत्युपायसमुद्देशोभूयोप्येनम्प्रकल्पयेत्।ज्ञेयराशिम्गताभ्यस्तान्विभजेज्ज्ञानराशिषु॥२४॥
अग्निःप्रजापतिःसोमोरुद्रोदितिर्बृहस्पतिः।सर्पाश्चपितरश्चैवभगश्चैवार्यमापिच॥२५॥
सवितात्वष्टाथवायुश्चेन्द्राग्नीमित्रएवच।इन्द्रोनिर्ऋतिरापोवैविश्वेदेवास्तथैवच॥२६॥
विष्णुर्वसवोवरुणोजएकपात्तथैवच।अहिर्बुध्न्यस्तथापूषाश्विनौयमएवच॥२७॥
नक्षत्रदेवताएताएताभिर्यज्ञकर्मणि।यजमानस्यशास्त्रज्ञैर्नामनक्षत्रजम्स्मृतम्॥२८॥
इत्येतन्मासवर्षाणाम्मुहूर्तोदयपर्वणाम्।दिनर्त्वयनमासाङ्गम्व्याख्यातम्लगधोऽब्रवीत्॥२९॥
सोमसूर्यस्रिचरितोलोकाँल्लोकेचसम्मितम्।सोमसूर्यस्रिचरितोविद्वान्वेदविदस्नुते॥३०॥
विषुवम्तद्गुणम्द्वाभ्याम्रूपहीनम्तुषड्गुणम्।यल्लब्धम्तानिपर्वाणितथोर्ध्वम्सातिथिर्भवेत्॥३१॥
माघशुक्लप्रवृत्तस्तुपौषकृष्णसमापिनः।युगस्यपञ्चवर्षाणिकालज्ञानम्प्रचक्षते॥३२॥
तृतीयाम्नवमीम्चैवपौर्णमासीम्त्रयोदशीम्।षष्ठीम्चविषुवाम्प्रोक्तोद्वादश्याम्चसमम्भवेत्॥३३॥
चतुर्दशीमुपवसथस्तथाभवेद्यथोदितोदिनमुपैतिचन्द्रमाः।माघशुक्लाह्निकोयुङ्क्तेश्रविष्ठायाम्वार्षिकीम्॥३४॥
यथाशिखामयूराणाम्नागानाम्मणयोयथा।तद्वद्वेदाङ्गशास्त्राणाम्ज्योतिषम्मूर्धनिस्थितम्॥३५॥
वेदाहियज्ञार्थमभिप्रवृत्ताःकालानुपूर्वाविहिताश्चयज्ञाः।तस्मादिदम्कालविधानशास्त्रम्योज्योतिषम्वेदसवेदयज्ञान्योज्योतिषम्वेदसवेदयज्ञानिति॥३६॥
पञ्चसम्वत्सरम्प्रपद्येतेकार्याःकलादशचयाःपर्वसम्विताविषुवम्सप्त॥
इतिवेदाङ्गज्योतिषम्समाप्तम्॥</span></poem>
== याजुषज्योतिषम् ==
<poem><span style="font-size: 14pt; line-height: 200%">अथयाजुषज्योतिषंप्रारभ्यते।
पञ्चसंवत्सरमयंयुगाध्यक्षंप्रजापतिम्।दिनर्त्वयनमासाङ्गंप्रणम्यशिरसाशुचिः॥१॥
ज्योतिषामयनंपुण्यंप्रवक्ष्याम्यनुपूर्वशः।संमतंब्राह्मणेन्द्राणांयज्ञकालार्थसिद्धये॥२॥
वेदाहियज्ञार्थमभिप्रवृत्ताःकालानुपूर्ण्याविहिताश्चयज्ञाः।तस्मादिदंकालविधानशास्त्रंयोज्योतिषंवेदसवेदयज्ञम्॥३॥
यथाशिखामयूराणांनागानांमणयोयथा।तद्वद्वेदाङ्गशास्त्राणांगणितंमूर्धनिस्थितम्॥४॥
येबृहस्पतिनाभुक्तामीनान्प्रभृतिराशयः।त्रिवृताःपञ्चभिर्ऋतायःशेषःसपरिग्रहः॥४।०॥
माघशुक्लप्रपन्नस्यपौषकृष्णसमापिनः।युगस्यपञ्चवर्षस्यकालज्ञानंप्रचक्षते॥५॥
स्वराक्रमेतेसोमार्कौयदासाकंसवासवौ।स्यात्तदादियुगंमाघस्तपःशुक्लोऽयनंह्युदक्॥६॥
प्रपद्येतेश्रविष्ठादौसूर्याचन्द्रमसावुदक्।सार्पार्धेदक्षिणार्कस्तुमाघश्रावणयोःसदा॥७॥
धर्मवृद्धिरपांप्रस्थःक्षपाह्लासउदग्गतौ।दक्षिणेतौविपर्यस्तौषण्मुहूर्त्ययनेनतु॥८॥
प्रथमंसप्तमंचाहुरयनाद्यंत्रयोदशम्।चतुर्थंदशमंचैवद्विर्युग्माद्यंबहुलेऽप्यृतौ॥९॥
वसुत्वष्टाभवोऽजश्चमित्रःसर्पोऽश्विनौजलम्।धाताकश्चायनाद्याःस्युरर्धपञ्चमभस्त्वृतुः॥१०॥
एकान्तरेऽह्निमासेचपूर्वान्कृत्वादिरुत्तरः।अर्धयोःपञ्चपर्वाणांमृदूपञ्चदशाष्टमौ॥११॥
दुहेयंपर्वचेत्पादेपादस्त्रिंशत्तुसैकिका।भागात्मनापवृज्यांशांनिर्दिशेंशोऽधिकोयदि॥१२॥
निरेकंद्वादशाभ्यस्तंद्विगुणंगतसंयुतम्।षष्ट्याषष्ट्यायुतंद्वाभ्यांपर्वणांराशिरुच्यते॥१३॥
स्युःपदोऽर्धंत्रिपाद्यायात्रिदव्यैकेऽह्नःकृतेस्थितिम्।साम्येनेन्दोःस्तृणोऽन्येषुपर्वकाःपञ्चसंमिताः॥१४॥
भांशाःस्युरष्टकाःकार्याःपक्षाद्वादशकोद्गताः।एकादशगुणश्चोनःशुक्लेऽर्धंचैन्दवायदि॥१५॥
नवकैरुद्गतोंऽशःस्यादूनःसप्तगुणोभवेत्।आवापस्त्वयुजेऽर्धंस्यात्पौलस्त्येऽस्तंगतेऽपरम्॥१६॥
जावाद्यंशैःसमंविद्यात्पूर्वार्धेपर्वसूत्तराः।भादानंस्याच्चतुर्दश्यांद्विभागेभ्योऽधिकोयदि॥१७॥
जौद्रागःखेश्वेऽहीरोशाचिन्मूषण्यःसूमाधानः।रेमृघास्वाऽपोऽजःकृष्यहज्येष्ठाइत्यृक्षालिङ्गैः॥१८॥
कार्याभांशाष्टकस्थानेकलाएकान्नविंशतिः।ऊनस्थानेद्विसप्ततिमुद्वपेद्युक्तसंभवे॥१९॥
तिथिमेकादशाभ्यस्तांपर्वभांशसमन्विताम्।विभज्यभसमूहेनतिथिनक्षत्रमादिशेत्॥२०॥
याःपर्वभादानकलास्तासुसप्तगुणांतिथिम्।उक्तास्तासांविजानीयात्तिथिभादानिकाःकलाः॥२१॥
अतीतपर्वभागेभ्यःशोधयेद्द्विगुणांतिथिम्।तेषुमण्डलभागेषुतिथिनिष्ठांगतोरविः॥२२॥
विषुवन्तंद्विरभ्यस्तंरूपोनंषड्गुणीकृतम्।पक्षायदर्धंपक्षाणांतिथिःसविषुवान्स्मृतः॥२३॥
पलानिपञ्चाशदपांधृतानितदाढकंद्रोणमतःप्रमेयम्।त्रिभिर्विहीनंकुडवैस्तुकार्यंतन्नाडिकायास्तुभवेत्प्रमाणम्॥२४॥
एकादशभिरभ्यस्यपर्वाणिनवभिस्तिथिम्।युगलब्धंसपर्वस्याद्वर्तमानार्कभक्रमात्॥२५॥
सूर्यर्क्षभागान्निवभिर्विभज्यशेषंद्विरभ्यस्यदिनोपभुक्तिः।तिथियुक्ताभुक्तिदिनेषुकालोयोगंदिनैकादशकेनतद्भम्॥२६॥
त्रियंशोभशेषोदिवसांशभागश्चतुर्दशश्चाप्यनीयभिन्नम्।भार्धेऽधिकेचापिगतेपरोंऽशोद्वावुत्तमेतन्नवकैरवेद्यम्॥२७॥
त्रिंशत्यह्नांसषट्षष्टिरब्दःषट्चर्तवोऽयने।मासाद्वादशसूर्याःस्युरेतत्पञ्चगुणंयुगम्॥२८॥
उदयावासवस्यस्युर्दिनराशिःस्वपञ्चकः।ऋषेर्द्विषष्टिहीनंस्याद्विंशत्याचैकयास्तृणाम्॥२९॥
पञ्चत्रिंशंशतंपौष्णमेकोनमयनान्यृषेः।पर्वणांस्याच्चतुष्पादीकाष्ठानांचैवताःकलाः॥३०॥
सावनेन्दुस्त्रिमासानांषष्टिश्चैकाद्विसप्तिका।द्वित्रिंशतम्सावनस्यार्धःसूर्यःस्तृणांसपर्ययः॥३१॥
अग्निःप्रजापतिःसोमोरुद्रोऽदितिर्बृहस्पतिः।सर्पाश्चपितरश्चैवभगश्चैवाऽर्यमाऽपिच॥३२॥
सवितात्वष्टाऽथवायुश्चेन्द्राग्नीमित्रएवच।इन्द्रोनिर्ऋतिरापोवैविश्वेदेवास्तथैवच॥३३॥
विष्णुर्वसवोवरुणोऽजएकपात्तथैवच।अहिर्बुधन्यस्तथापूषाअश्विनौयमएवच॥३४॥
नक्षत्रदेवताह्येताएताभिर्यज्ञकर्मणि।यजमानस्यशास्त्रज्ञैर्नामनक्षत्रजंस्मृतम्॥३५॥
उग्राण्यार्द्राचचित्राचविशाखाश्रवणाऽश्वयुक्।क्रूराणितुमघास्वातिर्ज्येष्ठामूलंयमस्ययत्॥३६॥
द्वयूनंद्विषष्टिभागेनहेयंसौर्यात्सपार्वणम्।यत्कृतावुपयुज्येतेमध्येऽन्तंचाधिमासकौ॥३७॥
कलादशसविंशास्याद्द्वेमुहूर्तस्यनाडिके।द्वित्रिंशत्तत्कलानांतुषट्छतीत्र्यधिकाभवेत्॥३८॥
ससप्तकंभयुक्सोमःसूर्योद्यूनित्रयोदश।उत्तमानितुपञ्चाह्नःकाष्ठापञ्चाक्षराभवेत्॥३९॥
यदुत्तरस्यायनतोगतंस्याच्छेषंतथादक्षिणतोऽयनस्य।तदेवषष्ट्याद्विगुणंद्विभक्तंसद्वादशंस्याद्दिवसप्रमाणम्॥४०॥
यदर्धंदिनभागानांसदापर्वणिपर्वणि।ऋतुशेषंतुतद्विद्यात्संख्यायसहपर्वणाम्॥४१॥
इत्युपायसमुद्देशोभूयोऽप्यह्नःप्रकल्पयेत्।ज्ञेयराशिगतान्व्यस्तान्विभजेज्ज्ञानराशिना॥४२॥
इत्येवंमासवर्षाणांमुहूर्तोदयपर्वणाम्।दिनर्त्वयनमासाङ्गंव्याख्यानंलगतोऽब्रवीत्॥४२।०॥
सोमसूर्यस्रिचरितंविद्वान्वेदविदश्नुते।सोयसूर्यस्त्रिचरितंलोकंलोकेचसंततिंलोकंलोकेचसंततिम्॥४३॥
इतियाजुषज्योतिषंसमाप्तम्॥</span></poem>
== स्रोतः ==
* http://ankaloka.in/9.html
== इमानि अपि पश्यतु ==
*[https://sa.wikisource.org/wiki/अनुक्रमणिका:आथर्वणज्योतिषम्.pdf अनुक्रमणिकाः'''आथर्वणज्योतिषम्.pdf''']
8revg1q9u9659qs55k1thy5actyrmsl
पृष्ठम्:अद्भुतसागरः.djvu/४३७
104
126010
343506
2022-08-16T05:45:19Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४२६|center=अद्भुतसागरे}}</noinclude><small>अग्निपुराणे हिरण्यकशिपुवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}प्रतिमाः सर्वदेवानां हसन्ति च रुदन्ति च ।
{{gap}}उन्मीलन्ति निमीलन्ति धूमायन्ति ज्वलन्ति ॥
{{gap}}विक्रोशन्ति च गम्भीरं कथयन्त्यो युगक्षयम् ।</poem>}}
<small>मत्स्यपुराणपद्मपुराणयोश्च हिरण्यकशिपुत्रधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ।
{{gap}}विक्रोशन्ति स गम्भीरं धूमायन्ति ज्वलन्ति च ॥
{{gap}}प्रतिमाः सर्वदेवानां कथयन्ति महद्भयम्” *<ref>*मत्स्यपुराणे १६३ अ, ४५-४६लो ।पद्मपुराणे ५ सृष्टिखण्डे ४२ अ. १३७-१३८श्लो, ।</ref>।</poem>}}
<small>भागवते श्रीकृष्णोत्क्रान्तिनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“दैवतानि रुदन्तीह स्विद्यन्तेऽद्य स्फुटन्ति च”+<ref>+ नोक्तस्थले उपलभ्यते ।</ref> ।</poem>}}
<small>बार्हस्पत्यवृद्धगर्गसंहितयोः ।</small>
{{bold|<poem>{{gap}}देवतार्चा: प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति वा ।
{{gap}}उद्विजन्ते हसन्ते वा प्रस्विद्यन्ति रुदन्ति वा ॥
{{gap}}उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति पतन्ति वा ।
{{gap}}भज्यन्ते विक्षिपन्ते वा शस्त्रप्रहरणध्वजान् ॥
{{gap}}अवाङ्मुखा भवन्त्येव स्थानात् स्थानं व्रजन्ति वा ।
{{gap}}वमन्त्यग्निं जलं धूमं स्नेहं रक्तं पयो वसाम् ॥
{{gap}}जल्पन्ते निःश्वसन्ते वा विचेष्टन्ते नमन्ति वा ।
{{gap}}विश्रमाद्वीक्ष्यतेऽन्यत्र गात्रैर्वाऽपि विचेष्टते ॥
{{gap}}यत्रैते संप्रदृश्यन्ते विकाराः सहसोत्थिताः ।
{{gap}}लिङ्गायतनचैत्येषु तत्र वासं न रोपयेत् ॥
{{gap}}राज्ञो वा व्यसनं तत्र स वा देशः प्रलीयते ।
{{gap}}क्षुच्छस्त्रमरणैर्वाऽपि किञ्चित् तन्नावशिष्यते ॥</poem>}}
{{rule}}<noinclude></noinclude>
e79qsiyu50m4jjhk31z2sjk79p55als
पृष्ठम्:अद्भुतसागरः.djvu/४३८
104
126011
343515
2022-08-16T07:05:33Z
Priyanka hegde
7796
/* अपरिष्कृतम् */ <small>तथा च भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small> {{bold|<poem>{{gap}}"देवताः प्रतिमाश्चैव प्रकम्पन्ते हसन्ति च । {{gap}}वमन्ति रुधिरं चास्यैः स्विद्यन्ते प्रपतन्ति वा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=देवप्रतिमाद्भुतावर्त्तः ।|right=४२७}}</noinclude><small>तथा च भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"देवताः प्रतिमाश्चैव प्रकम्पन्ते हसन्ति च ।
{{gap}}वमन्ति रुधिरं चास्यैः स्विद्यन्ते प्रपतन्ति वा " * ॥</poem>}}
<small>ओशनसे ।</small>
{{bold|<poem>{{gap}}विहसन्ति निमीलन्ति हसन्ति च रुदन्ति च ।
{{gap}}विक्रोशन्ति च गम्भीरं धूमायन्ते ज्वलन्ति च ॥
{{gap}}प्रतिमाः सर्वदेवानां कथयन्त्यो महद्भयम् ।</poem>}}
<small>भागवते श्रीकृष्णोत्क्रान्तिनिमित्तानि वैकृतानि ।</small>
{{bold|<poem>{{gap}}“मांसशोणितगन्धीनि यत्र तत्र महद्भयम् ।
{{gap}}यत्र चित्रमुदीक्षेत गायते चेष्टते मुहुः ॥
{{gap}}तत्र द्वादशमासेषु राज्ञो मरणमादिशेत्" ।</poem>}}
<small>मत्स्यपुराणे त्रिपुरदाहनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"अट्टहासं प्रमुञ्चन्ति हयाः काष्ठमयास्तथा ।
{{gap}}निमेषोन्मेषणं चैव कुर्वन्ति चित्रकर्मगाः" ॥</poem>}}
<small>ओशनसे तु ।</small>
{{bold|<poem>{{gap}}चित्राणि यत्र लिङ्गानि तथैवायतनानि च ।
{{gap}}विकारं चक्रुरत्यर्थं तत्र विन्द्यान्महद्भयम् ॥</poem>}}
<small>बृद्धगर्गसंहिताबार्हस्पत्यमत्स्यपुराणविष्णुधर्मोत्तरेषु ।</small>
{{bold|<poem>{{gap}}पितामहर्षिधर्मेषु यन्निमित्तं द्विजेषु तत् ।</poem>}}
<small>पराशरश्च ।</small>
{{bold|<poem>{{gap}}तत्र पितामहर्षिधर्मान् ब्राह्मणानाम् ।</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}ऋषिधर्मपितृब्रह्मप्रोद्भूतं वैकृतं द्विजातीनाम् ।</poem>}}
<small>ओशनसे तु ।</small>
{{bold|<poem>{{gap}}पितामहे तु यच्च स्यात् सोमे धर्मे ऋषिष्वपि ।
</poem>}}
* २ अ. २६ लो । + नो कस्थले उपलभ्यते । १८८ अ. ११-१२ श्लो.।<noinclude></noinclude>
m4ptba6t8zlys60fn61b2fy9hoathak
343536
343515
2022-08-16T10:03:39Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|center=देवप्रतिमाद्भुतावर्त्तः ।|right=४२७}}</noinclude><small>तथा च भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"देवताः प्रतिमाश्चैव प्रकम्पन्ते हसन्ति च ।
{{gap}}वमन्ति रुधिरं चास्यैः स्विद्यन्ते प्रपतन्ति वा " * <ref>* २ अ. २६ श्लो ।</ref>॥</poem>}}
<small>ओशनसे ।</small>
{{bold|<poem>{{gap}}विहसन्ति निमीलन्ति हसन्ति च रुदन्ति च ।
{{gap}}विक्रोशन्ति च गम्भीरं धूमायन्ते ज्वलन्ति च ॥
{{gap}}प्रतिमाः सर्वदेवानां कथयन्त्यो महद्भयम् ।</poem>}}
<small>भागवते श्रीकृष्णोत्क्रान्तिनिमित्तानि वैकृतानि ।</small>
{{bold|<poem>{{gap}}“मांसशोणितगन्धीनि यत्र तत्र महद्भयम् ।
{{gap}}यत्र चित्रमुदीक्षेत गायते चेष्टते मुहुः ॥
{{gap}}तत्र द्वादशमासेषु राज्ञो मरणमादिशेत्" + <ref>+ नो कस्थले उपलभ्यते । ।</ref></poem>}}
<small>मत्स्यपुराणे त्रिपुरदाहनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"अट्टहासं प्रमुञ्चन्ति हयाः काष्ठमयास्तथा ।
{{gap}}निमेषोन्मेषणं चैव कुर्वन्ति चित्रकर्मगाः" <ref>१८८ अ. ११-१२ श्लो.।
</ref> ॥</poem>}}
<small>ओशनसे तु ।</small>
{{bold|<poem>{{gap}}चित्राणि यत्र लिङ्गानि तथैवायतनानि च ।
{{gap}}विकारं चक्रुरत्यर्थं तत्र विन्द्यान्महद्भयम् ॥</poem>}}
<small>बृद्धगर्गसंहिताबार्हस्पत्यमत्स्यपुराणविष्णुधर्मोत्तरेषु ।</small>
{{bold|<poem>{{gap}}पितामहर्षिधर्मेषु यन्निमित्तं द्विजेषु तत् ।</poem>}}
<small>पराशरश्च ।</small>
{{bold|<poem>{{gap}}तत्र पितामहर्षिधर्मान् ब्राह्मणानाम् ।</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}ऋषिधर्मपितृब्रह्मप्रोद्भूतं वैकृतं द्विजातीनाम् ।</poem>}}
<small>ओशनसे तु ।</small>
{{bold|<poem>{{gap}}पितामहे तु यच्च स्यात् सोमे धर्मे ऋषिष्वपि ।
</poem>}}
{{rule}}<noinclude></noinclude>
o9fv61z7yavt817m59judsk22gwdiu0
पृष्ठम्:भारतानुवर्णनम्.djvu/२९
104
126012
343524
2022-08-16T07:32:39Z
Shubha
190
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{center|१६ }}</noinclude>
{{gap}}'''लवणी'''- -’लूनी’ इति व्यपदिश्यमाना ’लवणी' <ref>Loni River.</ref> नाम नदी अजमीरासन्नाद् अर्बुदस्य पश्चिमभागात् प्रभवति । तस्य गिरेर्दक्षिणार्धाद् उद्भूतैः प्रस्रवणै<ref>प्रस्रवणानि=Streams.</ref> रियं परिवर्ध्यमाना कच्छदेशे<ref>At Cutch.</ref> समुद्रम् आविशति । अस्या जलम् अवर्षासु लवणरसं भवति ॥
{{gap}}'''ऐरावती'''--’ऐरावती’ <ref>Irawady River.</ref> तिबेत<ref>Named as Tibet.</ref>शब्दितस्य हिमवदुत्तरदेरास्य दक्षिणपर्वतश्चेण्या आविर्भूय भर्मदेशमार्गेणाभिदक्षिणं प्रवहन्ती पूर्वसमुद्रेण संयुज्यते ॥
{{gap}}'''नर्मदा'''--’नर्मदा’ विन्ध्यस्य पूर्वभागेनोपश्लिष्टाद् ’अमरकण्टक’ <ref>Amarakantak.</ref> इति प्रसिद्धाद् मेकलगिरेराविर्भवति; विन्ध्यस्य दक्षिणपार्श्वे च बहुभिर्निर्झरसम्पातैः पश्चिममुखी प्रवहति । एषा जाबालपुरम् <ref>Jabalpur.</ref> अतीत्य चन्द्रकान्त<ref>Abounding in marble-stone.</ref>शिलाप्राये दुर्गमे स्रोतोमार्गे रामणीयकम् आसेचनकं<ref>Charming.</ref> परिगृह्णाति । ततो दूरम् इयम् अभि-
{{rule}}<noinclude></noinclude>
qsxnh2hihk206m35eicxe7wximvotid
सदस्यः:Shashank Atheya
2
126013
343558
2022-08-16T11:45:07Z
Shashank Atheya
7807
{{header | title = [[मेदिनीकोषः]] | author = मेदिनिकर | translator = | section = | previous = | next = | notes = }} <poem> वृषाङ्काय नमस्तस्मै यस्य मौलिविलम्बिनी ।<br> जटावेष्टनजां शोभां विभावयति जाह्नवी ।।... नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
{{header
| title = [[मेदिनीकोषः]]
| author = मेदिनिकर
| translator =
| section =
| previous =
| next =
| notes =
}}
<poem>
वृषाङ्काय नमस्तस्मै यस्य मौलिविलम्बिनी ।<br>
जटावेष्टनजां शोभां विभावयति जाह्नवी ।। १ ॥<br>
पातु वो मदकालिम्ना धवलिम्ना रदस्य च ।<br>
गङ्गायमुनयोः सङ्गं वहन्निव गजाननः ॥ २ ॥<br>
पूर्व्वाचार्य्यकृतीर्वीक्ष्य शब्दशास्त्रं निरूप्य च ।<br>
नानार्थशब्दकोषोऽयं लिङ्गभेदेन कथ्यते ॥ ३ ॥<br>
प्रायशो रूपभेदेन विशेषणवशात् क्वचित् ।<br>
स्त्रीपुन्नपुंसकं ज्ञेयं विशेषोक्तेश्च कुत्रचित् ॥ ४ ॥<br>
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने च द्वयोरिति ।<br>
निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्व्वभाक् ॥ ५ ॥<br>
रूपाद्व्यक्तं लिङ्गमुक्तं लिपिभ्रान्तिच्छिदे क्वचित् ।<br>
विशेष्यनिघ्नेऽनुक्तेऽपि विज्ञेया वाच्यलिङ्गता ॥ ६ ॥<br>
गुणे शुक्लादिकट्वाद्याः पुंसि स्युस्तद्वति त्रिषु ।<br>
तीक्ष्णाद्याश्च गुणे क्लीबे गुणिलिङ्गास्तु तद्वति ॥ ७ ॥<br>
क्लीबपुंसोरपि स्त्रीत्वं काप्यल्पत्वविवक्षया ।<br>
जातिवाचकशब्दानामपि तत् स्त्रीविवक्षया ॥ ८ ॥<br>
उद्भिदः प्रसवे क्लीबे हरीतक्यादयः स्त्रियाम् ।<br>
पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले ॥ ९ ॥<br>
प्राङ्नानार्थोऽनु तल्लिङ्गं द्वयोर्द्वन्द्वे न चैकता ।<br>
शब्दावृत्तिर्न लिङ्गैक्ये सप्तमी न विशेषणे ॥ १० ॥<br>
क्लीबे नपुंसके पुंसि स्त्रियां योषिति च द्वयोः ।<br>
त्रिषु चेत्यादि यद्रूपं तल्लिङ्गस्यैव वाचकम् ॥ ११ ॥<br>
नानार्थः प्रथमान्तोऽत्र सर्व्वत्रादौ प्रदर्शितः ।<br>
सप्तम्यन्तोऽभिधेयेषु वर्तमानो विनिश्चितः ॥ १२ ॥<br>
एकद्वित्रिचतुष्पञ्चषड्वर्णानुक्रमात् कृतः ।<br>
स्वरकाद्यादिकाद्यान्तवर्गैर्नानार्थसङ्ग्रहः ॥ १३ ॥<br>
नानार्थकोशपुस्तकभारार्ज्जनदुःखहानये कृतिनः ।<br>
मेदिनिकरकृतकोशो विशुद्धलिङ्गोऽभिलिख्यतामेकः ॥ १४ ॥<br>
कैककम्<br>
को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे ।<br>
कामग्रन्थौ चक्रिणि च पतत्रिणि च पार्थिवे ॥ १५ ॥<br>
मयूरेऽग्नौ च पुंसि स्यात् सुखशीर्षजलेषु कम् ।<br>
कद्विकम्<br>
अर्क्कोऽर्क्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ ॥ १६ ॥<br>
अङ्को रूपकभेदागश्चिह्नरेखाजिभूषणे ।<br>
रूपकां शान्तिकोत्सङ्गे स्थानेऽकं पापदुःखयोः ॥ १७ ॥<br>
एकः सङ्ख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु ।<br>
कर्कः कर्के तले वह्नौ शृक्लाश्वे दर्पणे घटे ॥ १८ ॥<br>
कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः ।<br>
कल्कोऽस्त्री घृततैलादिशेषे दम्भे विभीतके ॥ १९ ॥<br>
बिट्किट्टयोश्च पापे च त्रिषु पापाशये पुनः ।<br>
काकः स्याद् वायसे वृक्षप्रभेदे पीठसर्पिणि ॥ २० ॥<br>
शिरोऽवक्षालने मानप्रभेद-दीपभेदयोः ।<br>
काकास्यात्काकनासायां काकोलीकाकजङ्घयोः ॥ २१ ॥<br>
रक्तिकायां मलप्वाञ्च काकमच्याञ्च योषिति ।<br>
काकं सुरतबन्धे स्यात् काकानामपि संहतौ ॥ २२ ॥<br>
किष्कुर्द्वयोर्वितस्तौ च सप्रकोष्ठकरेऽपि च ।<br>
कोकश्चक्र-वृक-ज्यैष्ठी-खर्ज्जूरीद्रुम-दुर्दुरे ॥ २३ ॥<br>
छेको गृहाश्रित-मृगपाक्शिणोर्नागरे त्रिषु ।<br>
टङ्को नोलकपिथे च खनित्रे टङ्कणेऽस्त्रियाम् ॥ २४ ॥<br>
जङ्घायां स्त्री पुमान् कोषे कोपासि ग्रावदारणे ।<br>
तर्कः कांक्षावितर्कोहहेतुशास्त्रेषु कथ्यते ॥ २५ ॥<br>
त्रिका कूपस्य नेमौ स्यात् त्रिकं पृष्ठाधरे त्रये ।<br>
तोकं पुत्रे सुतायाञ्च द्विकः स्यात् काककोकयोः ॥ २६ ॥<br>
Reference:
https://archive.org/details/medinikosha_202003/mode/2up 17:12, 16/08/2022
0k39c35l62lgcejzb2t4zzocr9jzrws
पृष्ठम्:भारतानुवर्णनम्.djvu/३०
104
126014
343564
2022-08-16T11:54:36Z
Shubha
190
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{center|१७}}</noinclude>
पश्चिमं स्यन्दमानापराब्धिना समागच्छति । इयं
८०० क्रोशान् दीर्घा भवति ॥
{{gap}}'''तापी''' -- नाम्ना 'तापी' 'तपती' वा नद्यृक्षपर्वतात् प्रभवन्ती पश्चिमाब्धिना युज्यते । एषा ४६०
क्रोशान् स्यन्दते ।
{{gap}}'''महानदी''' -- 'महानदी' रैपुरप्रदेशाद् उत्पद्य
प्रथमम् उत्तरपूर्वं, ततः पूर्वं, ततो दक्षिणं, तत
उत्कलेषु पूर्वं च पन्थानम् आश्रयन्ती पूर्वाब्धिना
संयुज्यते ॥
-
{{gap}}'''गोदावरी''' - पश्चिमपर्वतश्रेण्याः पूर्वसानौ 'नासिका' इति प्रसिद्धात् पञ्चवटीवनाद् उत्तरतो गोदावरी प्रादुर्भवति । पूर्वाभिमुखं च सा प्रवहन्ती वङ्गसमुद्रेण सङ्गच्छते । अस्याः स्रोतः ९०० क्रोशान्
स्यन्दते ॥
{{rule}}
९
1. अष्ट शतानि. 2. Tapti River. 3. षष्ट्यधिकानि चतुश्शतानि. 4. Mahanadi River. 5. From Raipur. 6. At Orissa.
7. Nasik. 8. Godaveri River. 9. नव शतानि.<noinclude></noinclude>
smneq59zmb8a7sv83ddmrxdn5djxams
343565
343564
2022-08-16T11:55:02Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shubha" />{{center|१७}}</noinclude>
पश्चिमं स्यन्दमानापराब्धिना समागच्छति । इयं
८०० क्रोशान् दीर्घा भवति ॥
{{gap}}'''तापी''' -- नाम्ना 'तापी' 'तपती' वा नद्यृक्षपर्वतात् प्रभवन्ती पश्चिमाब्धिना युज्यते । एषा ४६०
क्रोशान् स्यन्दते ।
{{gap}}'''महानदी''' -- 'महानदी' रैपुरप्रदेशाद् उत्पद्य
प्रथमम् उत्तरपूर्वं, ततः पूर्वं, ततो दक्षिणं, तत
उत्कलेषु पूर्वं च पन्थानम् आश्रयन्ती पूर्वाब्धिना
संयुज्यते ॥
{{gap}}'''गोदावरी''' - पश्चिमपर्वतश्रेण्याः पूर्वसानौ 'नासिका' इति प्रसिद्धात् पञ्चवटीवनाद् उत्तरतो गोदावरी प्रादुर्भवति । पूर्वाभिमुखं च सा प्रवहन्ती वङ्गसमुद्रेण सङ्गच्छते । अस्याः स्रोतः ९०० क्रोशान्
स्यन्दते ॥
{{rule}}
९
1. अष्ट शतानि. 2. Tapti River. 3. षष्ट्यधिकानि चतुश्शतानि. 4. Mahanadi River. 5. From Raipur. 6. At Orissa.
7. Nasik. 8. Godaveri River. 9. नव शतानि.<noinclude></noinclude>
rjsbb0542zhp6wc0nvzu2fkjjl94opg