विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.25
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
ऋग्वेदः सूक्तं ५.३०
0
972
347178
344520
2022-08-22T12:29:16Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ५|मण्डल ५]]
| author = बभ्रुरात्रेयः
| translator =
| section = सूक्तं ५.३०
| previous = [[ऋग्वेद: सूक्तं ५.२९|सूक्तं ५.२९]]
| next = [[ऋग्वेद: सूक्तं ५.३१|सूक्तं ५.३१]]
| notes = दे. इन्द्रः, १२-१५ ऋणंचयेन्द्रौ। त्रिष्टुप्।
}}
<poem><span style="font-size: 14pt; line-height:200%">
क्व स्य वीरः को अपश्यदिन्द्रं सुखरथमीयमानं हरिभ्याम् ।
यो राया वज्री सुतसोममिच्छन्तदोको गन्ता पुरुहूत ऊती ॥१॥
अवाचचक्षं पदमस्य सस्वरुग्रं निधातुरन्वायमिच्छन् ।
अपृच्छमन्याँ उत ते म आहुरिन्द्रं नरो बुबुधाना अशेम ॥२॥
प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः ।
वेददविद्वाञ्छृणवच्च विद्वान्वहतेऽयं मघवा सर्वसेनः ॥३॥
स्थिरं मनश्चकृषे जात इन्द्र वेषीदेको युधये भूयसश्चित् ।
अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणाम् ॥४॥
परो यत्त्वं परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् ।
अतश्चिदिन्द्रादभयन्त देवा विश्वा अपो अजयद्दासपत्नीः ॥५॥
तुभ्येदेते मरुतः सुशेवा अर्चन्त्यर्कं सुन्वन्त्यन्धः ।
अहिमोहानमप आशयानं प्र मायाभिर्मायिनं सक्षदिन्द्रः ॥६॥
वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्संचकानः ।
अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन् ॥७॥
युजं हि मामकृथा आदिदिन्द्र शिरो दासस्य नमुचेर्मथायन् ।
अश्मानं चित्स्वर्यं वर्तमानं प्र चक्रियेव रोदसी मरुद्भ्यः ॥८॥
स्त्रियो हि दास आयुधानि चक्रे किं मा करन्नबला अस्य सेनाः ।
अन्तर्ह्यख्यदुभे अस्य धेने अथोप प्रैद्युधये दस्युमिन्द्रः ॥९॥
समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन् ।
सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन् ॥१०॥
यदीं सोमा बभ्रुधूता अमन्दन्नरोरवीद्वृषभः सादनेषु ।
पुरंदरः पपिवाँ इन्द्रो अस्य पुनर्गवामददादुस्रियाणाम् ॥११॥
भद्रमिदं रुशमा अग्ने अक्रन्गवां चत्वारि ददतः सहस्रा ।
ऋणंचयस्य प्रयता मघानि प्रत्यग्रभीष्म नृतमस्य नृणाम् ॥१२॥
सुपेशसं माव सृजन्त्यस्तं गवां सहस्रै रुशमासो अग्ने ।
तीव्रा इन्द्रमममन्दुः सुतासोऽक्तोर्व्युष्टौ परितक्म्यायाः ॥१३॥
औच्छत्सा रात्री परितक्म्या याँ ऋणंचये राजनि रुशमानाम् ।
अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा ॥१४॥
चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने ।
घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तम्वादाम विप्राः ॥१५॥
</span></poem>
{{सायणभाष्यम्|
‘ क्व स्य वीरः' इति पञ्चदशर्चं षोडशं सूक्तम् । अत्रानुक्रमणिका–- क्व स्य बभ्रुर्ऋणंचयोऽप्यत्र राजा स्तुतः' इति । [http://puranastudy.000space.com/pur_index20/babhru.htm बभ्रु]र्ऋषिः । अनुक्तत्वात् त्रिष्टुप् । इन्द्रो देवता । ऋणंचयनामा राजापि क्वचित् स्तूयते । अतः सोऽपि देवता । तीव्रसोमाख्ये एकाहे मरुत्वतीयशस्त्रे इदं सूक्तं निविद्धानम् । सूत्रित च- तीव्रसोमेनान्नाद्यकामः क्व स्य वीरः ' ( आश्व. श्रौ. ९. ७ ) इति ॥
क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिंद्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्यां ।
यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छंतदोको॒ गंता॑ पुरुहू॒त ऊ॒ती ॥१
क्व॑ । स्यः । वी॒रः । कः । अ॒प॒श्य॒त् । इन्द्र॑म् । सु॒खऽर॑थम् । ईय॑मानम् । हरि॑ऽभ्याम् ।
यः । रा॒या । व॒ज्री । सु॒तऽसो॑मम् । इ॒च्छन् । तत् । ओकः॑ । गन्ता॑ । पु॒रु॒ऽहू॒तः । ऊ॒ती ॥१
क्व । स्यः । वीरः । कः । अपश्यत् । इन्द्रम् । सुखऽरथम् । ईयमानम् । हरिऽभ्याम् ।
यः । राया । वज्री । सुतऽसोमम् । इच्छन् । तत् । ओकः । गन्ता । पुरुऽहूतः । ऊती ॥१
“वज्री वज्रवान् “पुरुहूतः बहुभिराहूतः “यः इन्द्रः "राया देयेन धनेन सह "सुतसोममिच्छन् अभिषुतसोमं यजमानमन्विच्छन् “ऊती ऊत्यै रक्षायै “तत् तस्य यजमानस्य “ओकः गृहं “गन्ता प्राप्तो भवति "वीरः विक्रान्तः “स्यः स इन्द्रः “क्व कुत्र विद्यते । “सुखरथं शोभनाक्षद्वारः रथो यस्य स सुखरथः । सुष्ठु खनति लिखति भूमिमिति वा सुखम् । तादृग्रथम् । ‘सुहितं खेभ्यः खं पुनः खनतेः ' ( निरु. ३. १३ ) इति यास्कः । "हरिभ्यां स्ववाहनाभ्याम् अश्वाभ्याम् “ईयमानं गच्छन्तम् "इन्द्रं कोऽपश्यत् कश्च ददृशे ॥
अवा॑चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा॑यमि॒च्छन् ।
अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिंद्रं॒ नरो॑ बुबुधा॒ना अ॑शेम ॥२
अव॑ । अ॒च॒च॒क्ष॒म् । प॒दम् । अ॒स्य॒ । स॒स्वः । उ॒ग्रम् । नि॒ऽधा॒तुः । अनु॑ । आ॒य॒म् । इ॒च्छन् ।
अपृ॑च्छम् । अ॒न्यान् । उ॒त । ते । मे॒ । आ॒हुः॒ । इन्द्र॑म् । नरः॑ । बु॒बु॒धा॒नाः । अ॒शे॒म॒ ॥२
अव । अचचक्षम् । पदम् । अस्य । सस्वः । उग्रम् । निऽधातुः । अनु । आयम् । इच्छन् ।
अपृच्छम् । अन्यान् । उत । ते । मे । आहुः । इन्द्रम् । नरः । बुबुधानाः । अशेम ॥२
“अस्य इन्द्रस्य “पदं स्थानम् “अवाचचक्षम् अहमवाद्राक्षम् । कीदृशम् । “सस्वः अन्तर्हितम् । “उग्रम् उद्गूर्णम् । किंच “इच्छन् इन्द्रमन्विच्छन्नहं “निधातुः स्वं स्थापयितुः अस्य इन्द्रस्य पदम् “अन्वायम् अन्वगमम् । “अन्यान् "उत अन्यान् विदुषोऽपि मार्गे इन्द्रम् “अपृच्छं पृष्टवानस्मि । पृष्टाः “ते “मे मह्यम् “इन्द्रम् “आहुः । किमाहुरित्युच्यते । “नरः यज्ञानां नेतारः “बुबुधानाः बुभुत्समाना वयम् “अशेम इन्द्रं प्राप्तवन्तः स्मः । यद्यपीन्द्रो विद्यते तथापि दुर्लभश्चेदनुपगन्तव्यः इति बुभुत्समानः स्वभावमपृच्छत् पृष्टैश्च सुलभः इत्युक्त इन्द्रप्राप्त्यर्थं सूक्तशेषमपश्यदित्यर्थः ॥
प्र नु व॒यं सु॒ते या ते॑ कृ॒तानींद्र॒ ब्रवा॑म॒ यानि॑ नो॒ जुजो॑षः ।
वेद॒दवि॑द्वांछृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ॥३
प्र । नु । व॒यम् । सु॒ते । या । ते॒ । कृ॒तानि॑ । इन्द्र॑ । ब्रवा॑म । यानि॑ । नः॒ । जुजो॑षः ।
वेद॑त् । अवि॑द्वान् । शृ॒णव॑त् । च॒ । वि॒द्वान् । वह॑ते । अ॒यम् । म॒घऽवा॑ । सर्व॑ऽसेनः ॥३
प्र । नु । वयम् । सुते । या । ते । कृतानि । इन्द्र । ब्रवाम । यानि । नः । जुजोषः ।
वेदत् । अविद्वान् । शृणवत् । च । विद्वान् । वहते । अयम् । मघऽवा । सर्वऽसेनः ॥३
हे "इन्द्र “ते त्वदीयानि यानि “कृतानि कर्माणि सन्ति "नु अद्य “वयं स्तोतारः “सुते सोमेऽभिषुते सति तानि कर्माणि “प्र “ब्रवाम प्रकर्षेण वदाम । त्वमपि “नः अस्मदर्थं “यानि कर्माणि “जुजोषः असेवथाः तानि कर्माणि "अविद्वान् इतः पूर्वमजानन् जनः “वेदत् जानातु । “विद्वान् “शृणवच्च शृणुयाच्च । यद्वा विद्वान् जानन् पुरुषः शृणवच्च । अजानन्तमपि जनं श्रावयेच्च । “सर्वसेनः सर्वाभिः सेनाभिर्युक्तः “मघवा धनवान् विद्वान् जानन् “अयम् इन्द्रो जानतश्च शृण्वतश्च तान् जनान् प्रति "वहते अश्वैरुह्यते ॥ व्यत्ययेन कर्तृप्रत्ययः ॥ प्रापयति ॥
स्थि॒रं मन॑श्चकृषे जा॒त इं॑द्र॒ वेषीदेको॑ यु॒धये॒ भूय॑सश्चित् ।
अश्मा॑नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा॑मू॒र्वमु॒स्रिया॑णां ॥४
स्थि॒रम् । मनः॑ । च॒कृ॒षे॒ । जा॒तः । इ॒न्द्र॒ । वेषि॑ । इत् । एकः॑ । यु॒धये॑ । भूय॑सः । चि॒त् ।
अश्मा॑नम् । चि॒त् । शव॑सा । दि॒द्यु॒तः॒ । वि । वि॒दः । गवा॑म् । ऊ॒र्वम् । उ॒स्रिया॑णाम् ॥४
स्थिरम् । मनः । चकृषे । जातः । इन्द्र । वेषि । इत् । एकः । युधये । भूयसः । चित् ।
अश्मानम् । चित् । शवसा । दिद्युतः । वि । विदः । गवाम् । ऊर्वम् । उस्रियाणाम् ॥४
हे “इन्द्र “जातः उत्पन्नमात्र एव त्वं “स्थिरं चलनरहितं “मनः चित्तं "चकृषे चकर्थ । सर्वान् बलिष्ठान् जयेयमितीदृशम् । तथा हे इन्द्र “एकः “इत् असहाय एव त्वं “युधये युद्धाय “भूयसश्चित् बहुतरान् राक्षसादीनपि "वेषि अवेः अगमः। किंच “अश्मानं चित् गवामावरकं पर्वतमपि "शवसा बलेन “वि "दिद्युतः व्यभिनः । किंच "उस्रियाणां क्षीरमुत्सारयन्तीनां “गवां धेनूनाम् “ऊर्वं समूहं "विदः अवेदयः अलम्भयः ॥
प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् ।
अत॑श्चि॒दिंद्रा॑दभयंत दे॒वा विश्वा॑ अ॒पो अ॑जयद्दा॒सप॑त्नीः ॥५
प॒रः । यत् । त्वम् । प॒र॒मः । आ॒ऽजनि॑ष्ठाः । प॒रा॒ऽवति॑ । श्रुत्य॑म् । नाम॑ । बिभ्र॑त् ।
अतः॑ । चि॒त् । इन्द्रा॑त् । अ॒भ॒य॒न्त॒ । दे॒वाः । विश्वाः॑ । अ॒पः । अ॒ज॒य॒त् । दा॒सऽप॑त्नीः ॥५
परः । यत् । त्वम् । परमः । आऽजनिष्ठाः । पराऽवति । श्रुत्यम् । नाम । बिभ्रत् ।
अतः । चित् । इन्द्रात् । अभयन्त । देवाः । विश्वाः । अपः । अजयत् । दासऽपत्नीः ॥५
“यत् यदा हे इन्द्र “परः परस्तादुपरिष्टात् स्थितः “परमः उत्कृष्टतमः “त्वं “परावति दूरे "श्रुत्यं श्रवणीयं “नाम नामधेयं “बिभ्रत् धारयन् “आजनिष्ठाः आ समन्तादजायथाः । शेषः परोक्षकृतः । “अतश्चित् अत आरभ्यैव “देवाः द्योतमानाः अग्न्यादयः “इन्द्रात् "अभयन्त बिभ्युः । "विश्वा “अपः सर्वाण्युदकानि इन्द्रः “अजयत् वशीचक्रे । कीदृशीः । “दासपत्नीः । दासो वृत्रः पतिः पालयिता यासामपां ता इति ॥ ॥ २६ ॥
तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्चं॑त्य॒र्कं सु॒न्वंत्यंधः॑ ।
अहि॑मोहा॒नम॒प आ॒शया॑नं॒ प्र मा॒याभि॑र्मा॒यिनं॑ सक्ष॒दिंद्रः॑ ॥६
तुभ्य॑ । इत् । ए॒ते । म॒रुतः॑ । सु॒ऽशेवाः॑ । अर्च॑न्ति । अ॒र्कम् । सु॒न्वन्ति॑ । अन्धः॑ ।
अहि॑म् । ओ॒हा॒नम् । अ॒पः । आ॒ऽशया॑नम् । प्र । मा॒याभिः॑ । मा॒यिन॑म् । स॒क्ष॒त् । इन्द्रः॑ ॥६
तुभ्य । इत् । एते । मरुतः । सुऽशेवाः । अर्चन्ति । अर्कम् । सुन्वन्ति । अन्धः ।
अहिम् । ओहानम् । अपः । आऽशयानम् । प्र । मायाभिः । मायिनम् । सक्षत् । इन्द्रः ॥६
“एते “मरुतः । महद्रवन्ति वदन्तीति' मरुतः स्तोतारः। "सुशेवाः । शेवमिति सुखनामैतत् । शोभनसुखाः सन्तः । स्तोत्रेण शोभनं सुखमुत्पादयन्त इत्यर्थः । हे इन्द्र “तुभ्येत् तुभ्यमेव “अर्कम् अर्चनीयं स्तोत्रम् "अर्चन्ति स्तुवन्ति कुर्वन्तीत्यर्थः । “अन्धः सोमलक्षणमन्नं 'सुन्वन्ति अभिषवं कुर्वन्ति । “इन्द्रः परमैश्वर्ययुक्तः 'मायाभिः स्वकीयाभिः शक्तिभिः "अहिं वृत्रं “प्र “सक्षत् अभ्यभवत् । कीदृशम् । “ओहानं देवान् बाधमानम् "अपः उदकानि “आशयानम् आवृत्य शयनं कुर्वन्तं “मायिनं कपटवन्तमिति ॥
वि षू मृधो॑ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा॑ मघवन्त्संचका॒नः ।
अत्रा॑ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ॥७
वि । सु । मृधः॑ । ज॒नुषा॑ । दान॑म् । इन्व॑न् । अह॑न् । गवा॑ । म॒घ॒ऽव॒न् । स॒म्ऽच॒का॒नः ।
अत्र॑ । दा॒सस्य॑ । नमु॑चेः । शिरः॑ । यत् । अव॑र्तयः । मन॑वे । गा॒तुम् । इ॒च्छन् ॥७
वि । सु । मृधः । जनुषा । दानम् । इन्वन् । अहन् । गवा । मघऽवन् । सम्ऽचकानः ।
अत्र । दासस्य । नमुचेः । शिरः । यत् । अवर्तयः । मनवे । गातुम् । इच्छन् ॥७
हे "मघवन् धनवन्निन्द्र “संचकानः अस्माभिः स्तूयमानस्त्वम् ॥ संपूर्वः कायतिः शब्दकर्मा । तस्य लडर्थे लिटि रूपम् ॥ "दानं देवानां बाधकं वृत्रमसुरं “गवा वज्रेण “इन्वन् प्रेरयन् हिंसन् “जनुषा जन्मना “मृधः तदनुचरान् राक्षसादीन् शत्रून् “सु सुष्ठु “वि “अहन् विजघन्थ । इन्द्रस्यासुरा जन्मारभ्य शत्रव इत्यर्थः । हे इन्द्र त्वम् “अत्र अस्मिन् युद्धे “मनवे नमुचिनापहृतगोधनाय मह्यं “गातुं सुखम् “इच्छन् अभिलषन् “नमुचेः एतन्नामकस्य “दासस्य उपक्षपयितुरसुरस्य संबन्धि “शिरः शीर्षं “यत् यदा “अवर्तयः अचूर्णयः तदा शत्रून् विजघन्थेति पूर्वेण संबन्धः ॥
युजं॒ हि मामकृ॑था॒ आदिदिं॑द्र॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् ।
अश्मा॑नं चित्स्व॒र्यं१॒॑ वर्त॑मानं॒ प्र च॒क्रिये॑व॒ रोद॑सी म॒रुद्भ्यः॑ ॥८
युज॑म् । हि । माम् । अकृ॑थाः । आत् । इत् । इ॒न्द्र॒ । शिरः॑ । दा॒सस्य॑ । नमु॑चेः । म॒था॒यन् ।
अश्मा॑नम् । चि॒त् । स्व॒र्य॑म् । वर्त॑मानम् । प्र । च॒क्रिया॑ऽइव । रोद॑सी॒ इति॑ । म॒रुत्ऽभ्यः॑ ॥८
युजम् । हि । माम् । अकृथाः । आत् । इत् । इन्द्र । शिरः । दासस्य । नमुचेः । मथायन् ।
अश्मानम् । चित् । स्वर्यम् । वर्तमानम् । प्र । चक्रियाऽइव । रोदसी इति । मरुत्ऽभ्यः ॥८
हे “इन्द्र त्वं “स्वर्यं स्वरेण सहितं “वर्तमानं भ्रमन्तम् “अश्मानं “चित् मेघमिव स्थितं “दासस्य उपक्षपयितुः “नमुचेः असुरस्य “शिरः “मथायन् चूर्णयन् “आदित् अनन्तरमेव “मां "युजं सखायम् “अकृथाः “हि चकृषे खलु । तदानीं “मरुद्धयः त्वत्सहायेभ्यः “रोदसी द्यावापृथिव्यौ “चक्रियेव चक्रे इव “प्र आस्ताम् ॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥
स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा॑ करन्नब॒ला अ॑स्य॒ सेनाः॑ ।
अं॒तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिंद्रः॑ ॥९
स्त्रियः॑ । हि । दा॒सः । आयु॑धानि । च॒क्रे । किम् । मा॒ । क॒र॒न् । अ॒ब॒लाः । अ॒स्य॒ । सेनाः॑ ।
अ॒न्तः । हि । अख्य॑त् । उ॒भे इति॑ । अ॒स्य॒ । धेने॒ इति॑ । अथ॑ । उप॑ । प्र । ऐ॒त् । यु॒धये॑ । दस्यु॑म् । इन्द्रः॑ ॥९
स्त्रियः । हि । दासः । आयुधानि । चक्रे । किम् । मा । करन् । अबलाः । अस्य । सेनाः ।
अन्तः । हि । अख्यत् । उभे इति । अस्य । धेने इति । अथ । उप । प्र । ऐत् । युधये । दस्युम् । इन्द्रः ॥९
"दासः उपक्षपयिता नमुचिरसुरः “स्त्रियः स्त्री: “आयुधानि युद्धसाधनानि “चक्रे “हि कृतवान् खलु । इन्द्रेण सह योद्धुं प्रहितवानित्यर्थः । “अस्य असुरस्य संबन्धिन्यः "अबलाः स्त्रीरूपाः “सेनाः “मा मां “किं “करन् । किं कुर्युरिति मन्यमान इन्द्रस्तासां मध्ये "अस्य असुरस्य “धेने प्रीणयित्र्यौ सुरूपे “उभे द्वे स्त्रियौ “अन्तः “अख्यत् “हि गृहमध्ये निदधे खलु । “अथ अनन्तरम् “इन्द्रः “दस्युं नमुचिं “युधये युद्धाय “उप “प्रैत् उपप्रागच्छत् ॥
समत्र॒ गावो॒ऽभितो॑ऽनवंते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् ।
सं ता इंद्रो॑ असृजदस्य शा॒कैर्यदीं॒ सोमा॑सः॒ सुषु॑ता॒ अमं॑दन् ॥१०
सम् । अत्र॑ । गावः॑ । अ॒भितः॑ । अ॒न॒व॒न्त॒ । इ॒हऽइ॑ह । व॒त्सैः । विऽयु॑ताः । यत् । आस॑न् ।
सम् । ताः । इन्द्रः॑ । अ॒सृ॒ज॒त् । अ॒स्य॒ । शा॒कैः । यत् । ई॒म् । सोमा॑सः । सुऽसु॑ताः । अम॑न्दन् ॥१०
सम् । अत्र । गावः । अभितः । अनवन्त । इहऽइह । वत्सैः । विऽयुताः । यत् । आसन् ।
सम् । ताः । इन्द्रः । असृजत् । अस्य । शाकैः । यत् । ईम् । सोमासः । सुऽसुताः । अमन्दन् ॥१०
“यत् यदा “गावः “वत्सैर्वियुताः “आसन् वियुक्ता अभवन् “अत्र अस्मिन् काले “अभितः सर्वतो नमुचिनापहृता गावः “इहेह इह चेह च सर्वतः “सम् “अनवन्त अत्यन्तमगच्छन् । “यत् यदा "सुषुताः बभ्रुनाम्ना ऋषिणा सुष्ट्वभिषुताः “सोमासः सोमाः “ईम् एनमिन्द्रम् “अमन्दन् अमादयन् तदा “इन्द्रः “शाकैः शक्तैर्मरुद्भिः सह “अस्य बभ्रोः संबन्धिनीर्नमुचिनापहृताः “ताः गाः “सम् “असृजत् वत्सैः सह समयोजयत् ॥ ॥ २७ ॥
यदीं॒ सोमा॑ ब॒भ्रुधू॑ता॒ अमं॑द॒न्नरो॑रवीद्वृष॒भः साद॑नेषु ।
पु॒रं॒द॒रः प॑पि॒वाँ इंद्रो॑ अस्य॒ पुन॒र्गवा॑मददादु॒स्रिया॑णां ॥११
यत् । ई॒म् । सोमाः॑ । ब॒भ्रुऽधू॑ताः । अम॑न्दन् । अरो॑रवीत् । वृ॒ष॒भः । सद॑नेषु ।
पु॒र॒म्ऽद॒रः । प॒पि॒ऽवान् । इन्द्रः॑ । अ॒स्य॒ । पुनः॑ । गवा॑म् । अ॒द॒दा॒त् । उ॒स्रिया॑णाम् ॥११
यत् । ईम् । सोमाः । बभ्रुऽधूताः । अमन्दन् । अरोरवीत् । वृषभः । सदनेषु ।
पुरम्ऽदरः । पपिऽवान् । इन्द्रः । अस्य । पुनः । गवाम् । अददात् । उस्रियाणाम् ॥११
“यत् यदा “बभ्रुधूताः बभ्रुणाभिषुताः “सोमाः “ईम् एनमिन्द्रम् “अमन्दन् अमादयन् तदा “वृषभः कामानां वर्षिता इन्द्रः “सदनेषु युद्धेषु “अरोरवीत् अत्यर्थं शब्दमकरोत् । “पुरंदरः पुरां दारयिता “अस्य इमं सोमं “पपिवान् पीतवान् “इन्द्रः “पुनः “उस्रियाणां क्षीरमुत्स्राविणीः “गवां गाः “अददात् बभ्रवे ददौ ॥
भ॒द्रमि॒दं रु॒शमा॑ अग्ने अक्र॒न्गवां॑ च॒त्वारि॒ दद॑तः स॒हस्रा॑ ।
ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णां ॥१२
भ॒द्रम् । इ॒दम् । रु॒शमाः॑ । अ॒ग्ने॒ । अ॒क्र॒न् । गवा॑म् । च॒त्वारि॑ । दद॑तः । स॒हस्रा॑ ।
ऋ॒ण॒म्ऽच॒यस्य॑ । प्रऽय॑ता । म॒घानि॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । नृऽत॑मस्य । नृ॒णाम् ॥१२
भद्रम् । इदम् । रुशमाः । अग्ने । अक्रन् । गवाम् । चत्वारि । ददतः । सहस्रा ।
ऋणम्ऽचयस्य । प्रऽयता । मघानि । प्रति । अग्रभीष्म । नृऽतमस्य । नृणाम् ॥१२
रुशम इति कश्चिज्जनपदविशेषः । अत्र रुशमशब्देन तत्रत्या जना उच्यन्ते । “रुशमाः ऋणंचयनाम्नो राज्ञः किंकराः हे “अग्ने 'भद्रं कल्याणम् “इदं कर्म “अक्रन् अकुर्वन् । कीदृशाः । “गवां धेनूनां “चत्वारि चतुःसंख्यायुक्तानि "सहस्रा सहस्राणि “ददतः मह्यं प्रयच्छन्तः । राज्ञा हि दीयमानानि धनानि राजपुरुषा एव प्रयच्छन्तीत्यर्थः । “नृणां नेतॄणां मध्ये "नृतमस्य अतिशयेन नेतृतमस्य “ऋणंच यस्य एतन्नामकेन राज्ञा “प्रयता प्रयतानि दत्तानि “मघानि गोरूपाणि धनानि वयं “प्रत्यग्रभीष्म प्रतिगृहीतवन्तः स्मः । पूजार्थं बहुवचनम् ॥
सु॒पेश॑सं॒ माव॑ सृजं॒त्यस्तं॒ गवां॑ स॒हस्रै॑ रु॒शमा॑सो अग्ने ।
ती॒व्रा इंद्र॑मममंदुः सु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ॥१३
सु॒ऽपेश॑सम् । मा॒ । अव॑ । सृ॒ज॒न्ति॒ । अस्त॑म् । गवा॑म् । स॒हस्रैः॑ । रु॒शमा॑सः । अ॒ग्ने॒ ।
ती॒व्राः । इन्द्र॑म् । अ॒म॒म॒न्दुः॒ । सु॒तासः॑ । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाः ॥१३
सुऽपेशसम् । मा । अव । सृजन्ति । अस्तम् । गवाम् । सहस्रैः । रुशमासः । अग्ने ।
तीव्राः । इन्द्रम् । अममन्दुः । सुतासः । अक्तोः । विऽउष्टौ । परिऽतक्म्यायाः ॥१३
हे "अग्ने “रुशमासः रुशमा ऋणंचयस्य किंकराः “सुपेशसं सुरूपमलंकाराच्छादनादिभिः संस्कृतं “मा माम् “अस्तं गृहं “गवां धेनूनां “सहस्रैः सह "अव "सृजन्ति प्रापयन्ति स्म । तदनन्तरमेव “तीव्राः रसवन्तः “सुतासः लब्धबहुधनेन मयाभिषुताः सोमाः “परितक्म्यायाः । तमसा भूतानि परितस्तकति गच्छतीति परितक्म्या । तस्याः "अक्तोः रात्रेः “व्युष्टौ व्युच्छने सति । उषःकाले इत्यर्थः । “इन्द्रम् "अममन्दुः अमादयन् । बभ्रुः गवां प्राप्त्यनन्तरमविलम्बितमेव सोमेनेजे इत्यर्थः ॥
औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नां ।
अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥१४
औच्छ॑त् । सा । रात्री॑ । परि॑ऽतक्म्या । या । ऋ॒ण॒म्ऽच॒ये । राज॑नि । रु॒शमा॑नाम् ।
अत्यः॑ । न । वा॒जी । र॒घुः । अ॒ज्यमा॑नः । ब॒भ्रुः । च॒त्वारि॑ । अ॒स॒न॒त् । स॒हस्रा॑ ॥१४
औच्छत् । सा । रात्री । परिऽतक्म्या । या । ऋणम्ऽचये । राजनि । रुशमानाम् ।
अत्यः । न । वाजी । रघुः । अज्यमानः । बभ्रुः । चत्वारि । असनत् । सहस्रा ॥१४
“रुशमानं रुशमनाम्नां जनानां “राजनि प्रभौ “ऋणंचये एतत्संज्ञके तत्समीप एव “या रात्रिः “परितक्म्या परितो गन्त्री भवति “सा “रात्री “औच्छत् व्युष्टाभवत् । “अत्यः सततगामी “वाजी “न अश्व इव “रघुः शीघ्रगामी "अज्यमानः प्रेर्यमाणः “[http://puranastudy.000space.com/pur_index20/babhru.htm बभ्रुः] एतन्नामक ऋषिः “चत्वारि चतुःसंख्याकानि "सहस्रा सहस्राणि गोरूपाणि धनानि “असनत् अलभत ॥
चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे॑ष्वग्ने ।
घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्राः॑ ॥१५
चतुः॑ऽसहस्रम् । गव्य॑स्य । प॒श्वः । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ । रु॒शमे॑षु । अ॒ग्ने॒ ।
घ॒र्मः । चि॒त् । त॒प्तः । प्र॒ऽवृजे॑ । यः । आसी॑त् । अ॒य॒स्मयः॑ । तम् । ऊं॒ इति॑ । आदा॑म । विप्राः॑ ॥१५
चतुःऽसहस्रम् । गव्यस्य । पश्वः । प्रति । अग्रभीष्म । रुशमेषु । अग्ने ।
घर्मः । चित् । तप्तः । प्रऽवृजे । यः । आसीत् । अयस्मयः । तम् । ऊं इति । आदाम । विप्राः ॥१५
हे अग्ने वयं “रुशमेषु एतत्संज्ञकेषु जनेषु “गव्यस्य गवात्मकस्य “पश्वः पशोः पशूनाम् । जातावेकवचनम् । “चतुःसहस्रं चत्वारि सहस्राणि प्रत्यग्रभीष्म प्रतिगृहीतवन्तः स्मः । “प्रवृजे प्रवृञ्जनार्थं “तप्तः संतप्तः शोभनवर्णः “घर्मश्चित् महावीर इव "अयस्मयः अयोमयो हिरण्मयः “यः कलशः “आसीत् अभवत् 'तमु दोहनार्थं कलशं च “विप्राः मेधाविनो वयं रुशमेषु “आदाम आदत्तवन्तः ॥ ॥ २८ ॥
}}
{{ऋग्वेदः मण्डल ५}}
oxwk5bmuo9787dxrlr7nyx8850mv93r
वामनपुराणम्/सप्तपञ्चाषत्तमोऽध्यायः
0
5666
347467
334185
2022-08-22T18:55:18Z
Puranastudy
1572
wikitext
text/x-wiki
{{वामनपुराणम्}}
<poem><span style="font-size: 14pt; line-height:200%">नारद उवाच ।
कथं समहिषः क्रौञ्चो भिन्नः स्कन्देन सुव्रत ।
एतन्मे विस्तराद् ब्रह्मन् कथयस्वामितद्युते १ ।
पुलसत्य उवाच ।
शृणुष्व कथयिष्यामि कथां पुण्यां पुरातनीम् ।
यशोवृद्धिं कुमारस्य कार्तिकेयस्य नारद २ ।
यत्तत्पीतं हुताशेन स्कन्नं शुक्रं पिनाकिनः ।
तेनाक्रान्तोऽभवद् ब्रह्मन् मन्दतेजा हुताशनः ३ ।
ततो जगाम देवानां सकाशममितद्युतिः ।
तैश्चापि प्रहितस्तूर्णं ब्रह्मलोकं जगाम ह ४ ।
स गच्छन् कुटुलां देवीं ददर्श पथि पावकः ।
तां दृष्ट्वा प्राह कुटिले तेज एतत्सुदुर्द्धरम् ५ ।
महेश्वरेण संत्यक्तं निर्दहेद् भुवनान्यपि ।
तस्मात् प्रतीच्छ पुत्रोऽयं तव धन्यो भविष्यति ६ ।
इत्यग्निना सा कुटिला स्मृत्वा स्वमतमुत्तमम् ।
प्रक्षिपस्वाम्भसि मम प्राह वह्निं महापगा ७ ।
ततस्त्वधारयद्देवी शार्वं तेजस्त्वपूपुषत् ।
हुताशनोऽपि भगवान् कामचारी परिभ्रमन् ८ ।
पञ्चवर्षसहस्राणि धृतवान् हव्यभुक् ततः ।
मांसमस्थीनि रुधिरं मेदोन्त्ररेतसी त्वचः ९ ।
रोमश्मश्व्रक्षिकेशाद्याः सर्वे जाता हिरण्मयाः ।
हिरण्यरेता लोकेषु तेन गीतश्च पावकः १० ।
पञ्चवर्षसहस्राणि कुटिला ज्वलनोपमम् ।
धारयन्ती तदा गर्भं ब्रह्मणः स्थानमागता ११ ।
तां दृष्टवान् पद्मजन्मा संतप्यन्तीं महापगाम् ।
दृष्ट्वा पप्रच्छ केनायं तव गर्भः समाहितः १२ ।
सा चाह शाङ्करं यत्तच्छ्रुक्रं पीतं हि वह्निना ।
तदशक्तेन तेनाद्य निक्षिप्तं मयि सत्तम १३ ।
पञ्चवर्ष सहस्राणि धारयन्त्याः पितामह ।
गर्भस्य वर्त्तते कालो न पपात च कर्हिचित् १४ ।
तच्छ्रुत्वा भगवानाह गच्छ त्वमुदयं गिरिम् ।
तत्रास्ति योजनशतं रौद्रं शरवणं महत् १५ ।
तत्रैनं क्षिप सुश्रोणि विस्तीर्णे गिरिसानुनि ।
दशवर्षसहस्रान्ते ततो बालो भविष्यति १६ ।
सा श्रुत्वा ब्रह्मणो वाक्यं रूपिणी गिरिमागता ।
आगत्य गर्भं तत्याज सुखेनैवाद्रि नन्दिनी १७ ।
सा तु संत्यज्य तं बालं ब्रह्माणं सहसागमत् ।
आपोमयी मन्त्रवशात् संजाता कुटिला सती १८ ।
तेजसा चापि शार्वेण रौक्मं शरवणं महत् ।
तन्निवासरताश्चान्ये पादपा मृगपक्षिणः १९ ।
ततो दशसु पूर्णेषु शरद्दशशतेष्वथ ।
बालार्कदीप्तिः संजातो बालः कमललोचनः २० ।
उत्तानशायी भगवान् दिव्ये शरवणे स्थितः ।
मुखेऽङ्गुष्ठं समाक्षिप्य रुरोद घनराडिव २१ ।
एतस्मिन्नन्तरे देव्यः कृत्तिकाः षट् सुतेजसः ।
ददृशुः स्वेच्छया यान्त्यो बालं शरवणे स्थितम् २२ ।
कृपायुक्ताः समाजग्मुः यत्र स्कन्दः स्थितोऽभवत् ।
अहं पूर्वमहं पूर्वं तस्मै स्तन्येऽभिचुक्रुशुः २३ ।
विवदन्तीः स ता दृष्ट्वा षण्मुखः समाजायत ।
अबीभरंश्च ताः सर्वाः शिशुं स्नेहाच्च कृत्तिकाः २४ ।
भ्रियमाणः स ताभिस्तु बालो वृद्धिमगान्मुने ।
कार्त्तिकेयेति विख्यातो जातः स बलिनां वरः २५ ।
एतस्मिन्नन्तरे ब्रह्मन् पावकं प्राह पद्मजः ।
कियत्प्रमाणः पुत्रस्ते वर्त्तते साम्प्रतं गुहः २६ ।
स तद्वचनमाकर्ण्य अजानंस्तं हरात्मजम् ।
प्रोवाच पुत्रं देवेश न वेद्मि कतमो गुहः २७ ।
तं प्राह भगवान् यत्तु तेजः पीतं पुरा त्वया ।
त्रैयम्बलं त्रिलोकेश जातः शरवणे शिशुः २८ ।
श्रुत्वा पितामहवचः पावकस्त्वरितोऽभ्यगात् ।
वेगिनं मेषमारुह्य कुटिला तं ददर्श ह २९ ।
ततः पप्रच्छ कुटिला शीघ्रं क्व व्रजसे कवे ।
सोऽब्रवीत् पुत्रदृष्ट्यर्थं जातं शरवणे शिशुम् ३० ।
साब्रवीत् तनयो मह्यं ममेत्याह च पावकः ।
विवदन्तौ ददर्शाथ स्वेच्छाचारी जनार्दनः ३१ ।
तौ पप्रच्छ किमर्थं वा विवादमिह चक्रथः ।
तावूचतुः पुत्रहेतो रुद्र शुक्रोद्भवाय हि ३२ ।
तावुवाच हरिर्देवो गच्छ तं त्रिपुरान्तकम् ।
स यद्वक्ष्यति देवेशस्तत्कुरुध्वमसंशयम् ३३ ।
इत्युक्तौ वासुदेवेन कुटिलाग्नी हरान्तिकम् ।
समभ्येत्येत्योचतुस्तथ्यं कस्य पुत्रेति नारद ३४ ।
रुद्र स्तद्वाक्यमाकर्ण्य हर्षनिर्भरमानसः ।
दिष्ट्या दिष्ट्येति गिरिजां प्रोद्भूतपुलकोऽब्रवीत् ३५ ।
ततोऽम्बिका प्राह हरं देव गच्छाम तं शिशुम् ।
प्रष्टुं समाश्रयेद् यं स तस्य पुत्रो भविष्यति ३६ ।
बाढमित्येव भगवान् समुत्तस्थौ वृषध्वजः ।
सहोमया कुटिलया पावकेन च धीमता ३७ ।
संप्राप्तास्ते शरवणं हराग्निकुटिलाम्बिकाः ।
ददृशुः शिशुकं तं च कृत्तिकोत्सङ्गशायिनम् ३८ ।
ततः स बालकस्तेषां मत्वा चिन्तितमादरात् ।
योगी चतुर्मूर्तिरभूत् षण्मुखः स शिशुस्त्वपि ३९ ।
कुमारः शङ्करमगाद् विशाखो गौरिमागमत् ।
कुटिलामगमच्छाखो महासेनोऽग्निमभ्ययात् ४० ।
ततः प्रीतियुतो रुद्र उमा च कुटिला तथा ।
पावकश्चापि देवेशः परां मुदमवाप च ४१ ।
ततोऽब्रुवन् कृत्तिकास्ताः षण्मुखः किं हरात्मजः ।
ता अब्रवीद्धरः प्रीत्या विधिवद् वचनं मुने ४२ ।
नाम्ना तु कार्त्तिकेयो हि युष्माकं तनयस्त्वसौ ।
कुटुलायाः कुमारेति पुत्रोऽयं भविताव्ययः ४३ ।
स्कन्द इत्येव विख्यातो गौरीपुत्रो भवत्वसौ ।
गुह इत्येव नाम्ना च ममासौ तनयः स्मृतः ४४ ।
माहासेन इति ख्यातो हुताशस्यास्तु पुत्रकः ।
शारद्वत इति ख्यातः सुतः शरवणस्य च ४५ ।
एवमेष महायोगी पृथिव्यां ख्यातिमेष्यति ।
षडास्यत्वान् महाबाहुः षण्मुखो नाम गीयते ४६ ।
इत्येवमुक्त्वा भगवान् शूलपाणिः पितामहम् ।
सस्मार दैवतैः सार्द्धं तेऽप्याजग्मुस्त्वरान्विताः ४७ ।
प्रणिपत्य च कामारिमुमां च गिरिनन्दिनीम् ।
दृष्ट्वा हुताशनं प्रीत्या कुटिलां कृत्तिकास्तथा ४८ ।
ददृशुर्बालमत्युग्रं षण्मुखं सूर्यसंनिभम् ।
मुष्णन्तमिव चक्षूंषि तेजसा स्वेन देवताः ४९ ।
कौतुकाभिवृताः सर्वे एवमूचुः सुरोत्तमाः ।
देवकार्यं त्वया देव कृतं देव्याग्निना तथा ५० ।
तदुत्तष्ठ व्रजामोऽद्य तीर्थमौजसमव्ययम् ।
कुरुक्षेत्रे सरस्वत्यामभिषिञ्चाम षण्मुखम् ५१ ।
सेनायाः पतिरस्त्वेष देवगन्धर्वकिंनराः ।
महिषं घातयत्वेष तारकं च सुदारुणम् ५२ ।
बाढमित्यब्रवीच्छर्वः समुत्तस्थुः सुरास्ततः ।
कुमारसहिता जग्मुः कुरुक्षेत्रं महाफलम् ५३ ।
तत्रैव देवताः सेन्द्रा रुद्र ब्रह्मजनार्दनाः ।
यत्नमस्याभिषेकार्थं चक्रुर्मुनिगणैः सह ५४ ।
ततोऽम्बुना सप्तसमुद्र वाहिनीनदीजलेनापि महाफलेन ।
वरौषधीभिश्च सहस्रमूर्त्तिभिस्तदाभ्यषिञ्चन् गुहमच्युताद्याः ५५ ।
अभिषिञ्चति सेनान्यां कुमारे दिव्यरूपिणि ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ५६ ।
अभिषिक्तं कुमारं च गिरिपुत्री निरीक्ष्य हि ।
स्नेहादुत्सङ्गगं स्कन्दं मूÞर्यजिघ्रन्मुहुर्मुहुः ५७ ।
जिघ्रती कार्त्तिकेयस्य अभिषेकार्द्र माननम् ।
भात्यद्रि जा यथेन्द्र स्य देवमातादितिः पुरा ५८ ।
तदाभिषिक्तं तनयं दृष्ट्वा शर्वो मुदं ययौ ।
पावकः कृत्तिकाश्चैव कुटिला च यशस्विनी ५९ ।
ततोऽभिषिक्तस्य हरः सेनापत्ये गुहस्य तु ।
प्रमथांश्चतुरः प्रादाच्छक्रतुल्यपराक्रमान् ६० ।
घण्टाकर्णं लोहिताक्षं नन्दिसेनं च दारुणम् ।
चतुर्थं बलिनां मुख्यं ख्यातं कुमुदमालिनम् ६१ ।
हरदत्तान् गणान् दृष्ट्वा देवाः स्कन्दस्य नारद ।
प्रददुः प्रमथान् स्वान् स्वान् सर्वे ब्रह्मपुरोगमाः ६२ ।
स्थाणुं ब्रह्मा गणं प्रादाद् विष्णुः प्रादाद् गणत्रयम् ।
संक्रमं विक्रमं चैव तृतीयं च पराक्रमम् ६३ ।
उत्केशं पङ्कजं शक्रो रविर्दण्डकपिङ्गलौ ।
चन्द्रो मणिं वसुमणिमश्विनौ वत्सनन्दिनौ ६४ ।
ज्योतिर्हुताशनः प्रादाज्ज्वलज्जिह्वं तथा परम् ।
कुन्दं मुकुन्दं कुसुमं त्रीन् धातानुचरान् ददौ ६५ ।
चक्रानुचक्रौ त्वष्टा च वेधातिस्थिरसुस्थिरौ ।
पाणित्यजं कालकञ्च प्रादात् पूषा महाबलौ ६६ ।
स्वर्णमालं घनाह्वं च हिमवान् प्रमथोत्तमौ ।
प्रादाद्देवोच्छ्रितो विन्ध्यस्त्वतिशृङ्गं च पार्षदम् ६७ ।
सुवर्चसं च वरुणः प्रददौ चातिवर्चसम् ।
संग्रहं विग्रहं चाब्धिर्नागा जयमहाजयौ ६८ ।
उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथाम्बिका ।
घसं चातिघसं वायुः प्रादादनुचरावुभौ ६९ ।
परिघं चटकं भीमं दहतिदहनौ तथा ।
प्रददावंशुमान् पञ्च प्रमथान् षण्मुखाय हि ७० ।
यमः प्रमाथमुन्माथं कालसेनं महामुखम् ।
तालपत्रं नाडिजङ्घं षडेवानुचरान् ददौ ७१ ।
सुप्रभं च सुकर्माणं ददौ धाता गणेश्वरौ ।
सुव्रतं सत्यसन्धं च मित्रः प्रादाद द्विजोत्तम ७२ ।
अनन्तः शङ्कुपीठश्च निकुम्भः कुमुदोऽम्बुजः ।
एकाक्षः कुनटी चक्षुः किरीटी कलशोदरः ७३ ।
सूचीवक्त्रः कोकनदः प्रहासः प्रियकोऽच्युतः ।
गणाः पञ्चदशैते हि यक्षैर्दत्ता गुहस्य तु ७४ ।
कालिन्द्याः कालकन्दश्च नर्मदाया रणोत्कटः ।
गोदावर्याः सिद्धयात्रस्तमसायाद्रि कम्पकः ७५ ।
सहस्रबाहुः सीताया वञ्जुलायाः सितोदरः ।
मन्दाकिन्यास्तथा नन्दो विपाशायाः प्रियङ्करः ७६ ।
ऐरावत्याश्चतुर्द्दंष्ट्रः षोडशाक्षो वितस्तया ।
मार्जारं कौशिकी प्रादात् क्रथक्रौञ्चौ च गौतमी ७७ ।
बाहुदा शतशीर्षं च वाहा गोनन्दनन्दिकौ ।
भीमं भीमरथी प्रादाद् वेगारिं सरयूर्ददौ ७८ ।
अष्टबाहुं ददौ काशी सुबाहुमपि गण्डकी ।
महानदी चित्रदेवं चित्रा चित्ररथं ददौ ७९ ।
कुहूः कुवलयं प्रादान्मधुवर्णं मधूदका ।
जम्बूकं धूतपापा च वेणा श्वेताननं ददौ ८० ।
श्रुतवर्णं च पर्णासा रेवा सागरवेगिनम् ।
प्रभावार्थं सहं प्रादात् काञ्चना कनकेक्षणम् ८१ ।
गृध्रपत्रं च विमला चारुवक्त्रं मनोहरा ।
धूतपापा महारावं कर्णा विद्रुमसंनिभम् ८२ ।
सुप्रसादं सुवेणुश्च जिष्णुमोघवती ददौ ।
यज्ञबाहुं विशाला च सरस्वत्यो ददुर्गणान् ८३ ।
कुटिला तनयस्यादाद्दश शक्रबलान् गणान् ।
करालं सितकेशं च कृष्णकेशं जटाधरम् ८४ ।
मेघनादं चतुर्द्दंष्ट्रं विद्युज्जिह्वं दशाननम् ।
सोमाप्यायनमेवोग्रं देवयाजिनमेव च ८५ ।
हंसास्यं कुण्डजठरं बहुग्रीवं हयाननम् ।
कूर्मग्रीवं च पञ्चैतान् ददुः पुत्राय कृत्तिकाः ८६ ।
स्थाणुजङ्घं कुम्भवक्त्रं लोहजङ्घं महाननम् ।
पिण्डाकारं च पञ्चैतान् ददुः स्कन्दाय चर्षयः ८७ ।
नागजिह्वं चन्द्र भासं पाणिकूर्मशशीक्षकम् ।
चाषवक्त्रं च जम्बूकं ददौ तीर्थः पृथूदकः ८८ ।
चक्रतीर्थं सुचक्राक्षं मकराक्षं गयाशिरः ।
गणं पञ्चशिखं नाम ददौ कनखलः स्वकम् ८९ ।
बन्धुदत्तं वाजिशिरो बाहुशालं च पुष्करम् ।
सर्वौजसं माहिषकं मानसः पिङ्गलं यथा ९० ।
रुद्र मौशनसः प्रादात् ततोऽन्ये मातरो ददुः ।
वसुदामां सोमतीर्थः प्रभासो नन्दिनीमपि ९१ ।
इन्द्र तीर्थं विशोकां च उदपानो घनस्वनाम् ।
सप्तसारस्वतः प्रादान्मातरश्चतुरोद्भुताः ९२ ।
गीतप्रियां माधवीं च तीर्थनेमिं स्मिताननाम् ।
एकचूडां नागतीर्थः कुरुक्षेत्रं पलासदाम् ९३ ।
ब्रह्मयोनिश्चण्डशिलां भद्र कालीं त्रिविष्टपः ।
चौण्डीं भैण्डीं योगभैण्डीं प्रादाच्चरणपावनः ९४ ।
सोपानीयां मही प्रादाच्छालिकां मानसो हृदः ।
शतघण्टां शतानन्दां तथोलूखलमेखलाम् ९५ ।
पद्मावतीं माधवीं च ददौ बदरिकाश्रमः ।
सुषमामैकचूडां च देवीं धमधमां तथा ९६ ।
उत्क्राथनीं वेदमित्रां केदारो मातरो ददौ ।
सुनक्षत्रां कद्रू लां च सुप्रभातां सुमङ्गलाम् ९७ ।
देवमित्रां चित्रसेनां ददौ रुद्र महालयः ।
कोटरामूर्ध्ववेणीं च श्रीमतीं बहुपुत्रिकाम् ९८ ।
पलितां कमलाक्षीं च प्रयागो मातरो ददौ ।
सूपलां मधुकुम्भां च ख्यातिं दहदहां पराम् ९९ ।
प्रादात् खटकटां चान्यां सर्वपापविमोचनः ।
संतानिकां विकलिकां क्रमश्चत्वरवासिनीम् १०० ।
जलेश्वरीं कुक्कुटिकां सुदामां लोहमेखलाम् ।
वपुष्मत्युल्मुकाक्षी च कोकनामा महाशनी ।
रौद्रा कर्कटिकातुण्डा श्वेततीर्थो ददौ त्विमाः १०१ ।
एतानि भूतानि गणांश्च मातरो दृष्ट्वा महात्मा विनतातनूजः ।
ददौ मयूरं स्वसुतं महाजवं तथारुणस्ताम्रचूडं च पुत्रम् १०२ ।
शक्तिं हुताशोऽद्रि सुता च वस्त्रं दण्डं गुरुः सा कुटिला कमण्डलुम् ।
मालां हरिः शूलधरः पताकां कण्ठे च हारं मघवानुरस्तः १०३ ।
गणैर्वृतो मातृभिरन्वयातो मयूरसंस्थो वरशक्तिपाणिः ।
सैन्याधिपत्ये स कृतो भवेन रराज सूर्येव महावपुष्मान् १०४ ।
इति श्रीवामनपुराणे सप्तपञ्चाशोऽध्यायः ।। 57 ।।।
</span></poem>
[[वर्गः:वामनपुराणम्]]
ab295uuof77l8enlxxfth4g4ecw5bdh
सदस्यसम्भाषणम्:Shubha
3
6240
347633
346411
2022-08-23T00:13:20Z
MediaWiki message delivery
1204
/* Tech News: 2022-34 */ नवीनविभागः
wikitext
text/x-wiki
== काचित् उपायकल्पना ==
शुभावर्या,
इदानीं यावत् नवीनग्रन्थस्य सम्पादनान्तरं, तस्य सामग्र्याः विकिस्रोतोपरि आरोपणानन्तरं ग्रन्थस्य या एकलसञ्चिका अभवत्, तस्याः स्थापनं अहं गूगल डांकुमेंट्स उपरि करोमि स्म। गूगल डांकुमेंट्स स्थानात् यः कश्चित् एकलसञ्चिकायाः अवापरोपणं कर्तु एच्छत्, सः स्वतन्त्रः आसीत्। किन्तु इदानीं अयं प्रक्रिया सरलं नास्ति। अवारोपणाय अनुमत्याः आवश्यकता भवति। किं भवत्याः संज्ञाने सञ्चिकायाः आरोपणाय अन्यः कोपि स्थलः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०३, २५ जुलै २०२२ (UTC) puranastudy
::::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, अस्मिन् विषये मम ज्ञानं नास्ति | अन्ये संगणकतज्ञाः मार्गदर्शनं कुर्युः | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३०, २६ जुलै २०२२ (UTC)
नमस्ते शुभे महोदये,
अहम् अरुणः नाम अमेरिकदेशीयः अभियन्त्री। एतानि सर्वाणि पुस्तकानि दृष्ट्वा, यानि त्वया अन्यैः च विकिस्रोतसि लिखितानि संशोधितानि च, परमाम् एव प्रीतिम् आगतः अस्मि। मम प्रीतस्य तु एका शङ्का संभूता, यत् विकिस्रोतः सुसमर्थम् अपि सत् दुरवगम्यं लौकिकजनैः.। अहम् अपि, संगणकाभियन्त्री सन् अपि, एतत् सर्वं पश्यन् मूढः इव तिष्ठामि। अतः एषा एवे मम उपायकल्पना: "user interface" इति सरलीक्रियेत अन्यस्मिन् कस्मिंश्चित् जालदेशे इति। अस्मिन् सरलीकृते, सम्पादक-जनसंख्या द्विगुणा दशगुणा वा भवेत् इति मन्ये। अपि च, लेखन-संशोधन-आदि-कार्याणि वेगतरं क्रियेरन् इति आशा। तद् अहं यथोक्तम् औपयिकं जलदेशं रचयितुम् इच्छामि।
"हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा" इति एतेन भवतीम् एव पृच्छामि, यद्वा यथोक्तः उपायः साफल्यम् अव्यर्थतां च गच्छेत् यदि वा न।
[[सदस्यः:अरुणः|अरुणः]] ([[सदस्यसम्भाषणम्:अरुणः|सम्भाषणम्]]) ००:१४, २४ सेप्टेम्बर् २०२१ (UTC)
:: नमस्ते [[सदस्यः:अरुणः|अरुण]]वर्य, भवतः सन्देशं पठित्वा सन्तोषः अनुभूतः । निश्चयेन एतादृशः प्रयासः करणीयः अस्ति । अस्मिन् विषये चर्चां कर्तुम् अत्र लेखितुमर्हति - मम जिमैल् - shubhazero - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:१२, २५ सेप्टेम्बर् २०२१ (UTC)
==शीर्षकाः ==
शुभावर्या,
मया अद्य यः संदेशः प्रेषितः अस्ति, तत् केनापि कारणेण अन्येभः संदेशैः सह मिश्रितमस्ति। पुनः प्रेषयामि -
विकिस्रोतस्य मुख्यपृष्ठे वेदाः शीर्षके उपवेदाः संज्ञकःः एकः पृष्ठः अस्ति -
[https://sa.wikisource.org/s/7ao उपवेदाः]
तस्मिन् पृष्ठे धनुर्वेदः शीर्षकः उपलब्धः अस्ति। किन्तु न स्थापत्यवेदः(शिल्पशास्त्रः)। अस्य नियोजनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy
अपि च, यस्य पृष्ठस्य भवता अद्य अपलोपनं कृतमस्ति, तत् मम संगणके विकृतरूपे इदानीमपि दृष्यमानः अस्ति, न पूर्णरूपेण अपाकृतः अस्ति। अहं गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ७१-७५ शीर्षकस्य पृष्ठस्य निर्माणं कर्तुमिच्छामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy
शुभावर्या,
नारदपुराणे [https://sa.wikisource.org/s/4zs १.५६] सप्तशताधिकाः श्लोकाः सन्ति। तेषां उपशीर्षकेषु विभाजनाय किं कूटसंकेतः अस्ति, येन उपशीर्षकाः पाठस्य अंगाः न भवेयुः, यदा माऊस शीर्षकोपरि स्पर्शं करोति, तदैव ते दृष्टिगतानि भवेयुः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २०:०८, ५ जुलै २०२१ (UTC)puranastudy
:::नमस्ते, मया किं करणीयमिति न ज्ञातम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:३०, ६ जुलै २०२१ (UTC)
==सामवेदः==
शुभावर्या,
यदाकदा अहं सामगानस्य संचिकायाः आरोपणं विकिमीडिया उपरि करोमि। अयं सामगानं ध्वानिक संचिकारूपे अस्ति। अयं न मया कृतं गानमस्ति, अपितु तंजौरनगरात् श्री सीतारमणेन कृतमस्ति। यदा अस्य आरोपणं अहं विकिमीडिया उपरि करोमि, तदा अहं वचनं ददामि यत् अयं मम कृतिरस्ति। नायं सत्यः। अस्य कः विकल्पः अस्ति। श्री सीतारमणः कथयति यत् तेन अस्य गानं सम्पूर्णविश्वे प्रचारप्रसारहेतु कृतमस्ति। अतएव, तस्य संग्रहात् अंशं गृहीत्वा विकिमीडिया उपरि स्थापनं दोषपूर्णं नास्ति। किन्तु मम कृति अपि अयं नास्ति। अस्य किं विकल्पः अस्ति। विकिमीडिया विकल्परूपेण कर्तापक्षतः ईमेलस्य अपेक्षा करोति यत् तेन अस्य सर्वाधिकारः विकिमीडियाहेतु प्रदत्तः अस्ति। किन्तु मम संदर्भे अयं संभवं नास्ति यत् श्री सीतारमणतः शपथपत्रग्रहणं सम्भवं अस्ति। श्री जी.के. सीतारमणस्य दूरभाषः 07639588146 अस्ति। अहं तेन सह हिन्दीभाषायां वार्तालापं करोमि। तस्य निवाससंकेतः - श्री जी.के. सीतारामन,
श्री वेंकटाद्रि विद्यापीठम् ट्रस्ट, 2/205, अग्रहारम्, कालांचेरी, तंजोर
613504
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १७:३६, २९ एप्रिल् २०२० (UTC)puranastudy
शुभा महोदया,
सामवेदस्य सामस्य मया केनापि प्रकारेण नवीनपृष्ठः सर्जितः अस्ति।
https://sa.wikisource.org/s/1sjv
प्रश्नमस्ति - यानि सामगानानि सन्ति, ते बिम्बरूपेण सन्ति। तेषां लिप्यान्तरणं संभवं नास्ति। सर्वेषां सामानां बिम्बानां प्रकाशनं विकिसोर्स उपरि केन प्रकारेण भवितुं शक्यते। किं तेषां बिम्बानां पृथक् - पृथक् अपलोडिंग विकिमीडिया कामन्स उपरि करणीयमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १५:४४, ३१ मई २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] उत्तरम् ईपत्रद्वारा प्रेषितमस्ति । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:०२, ४ जून २०१९ (UTC)
शुभा महोदया,
यथा भवान् जानाति, सामवेदसंहितायाः यः गेयभागमस्ति, यथा प्राकृतगेय एवं ऊहगानम्, तस्य युनिकोड रूपान्तरणम् संभवं नास्ति। केन प्रकारेण एषां ग्रन्थानां समावेशं संस्कृतविकिसोर्स उपरि संभवं अस्ति। यदि तेषां समावेशं भवेत्, तर्हि यदा - कदा यानि अन्येभ्यः गीतानि सामानि अहं प्रापयामि, तेषां स्थापनं समुचित स्थाने संभवं भवेत्। अपि च, विकिमीडिया कांमन्स उपरि सामवेदस्य पृथक् समूहस्य सृजनस्य आवश्यकता अस्ति। अहं समूहसृजनं न जानामि। अपि च, सोमयागस्य अपि पृथक् समूहसृजनस्य आवश्यकता अस्ति।
[[सदस्यः:puranastudy|puranastudy]][[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 24-3-2019
शुबा महोदया,
भवतः उत्तरं तदैव उपयुक्तं यदा समूहः पूर्वमेव वर्तते। किन्तु यदा नवीनसमूहस्य सृजनस्य आवश्यकता भवति, तदा काठिन्यं अस्ति। उदारहणार्थं, तार्क्ष्यसाम(https://commons.wikimedia.org/wiki/File:%E0%A4%A4%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BE%E0%A4%AE_Eagle_chant.ogg) अस्य वर्गीकरणं अहं सामवेद वर्गे कर्तुमिच्छामि, किन्तु अयं वर्गः संप्रति उपलब्धं नास्ति। अतएव, कृपया सामवेदः एवं सोमयागः एतयोः द्वयोः वर्गयोः भवान् सृजनं कर्तुं शक्यसे।
[[सदस्यः:puranastudy|puranastudy]][[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 25-3-2019
::[[सदस्यः:puranastudy|puranastudy]] महोदय, वर्गद्वयमपि मया कृतमस्ति | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:२३, २६ मार्च २०१९ (UTC)
==शब्दान्वेषणम् ==
शुभावर्या,
विकिस्रोतस्य मुख्यपृष्ठे दक्षिणपार्श्वे यः अन्विष्यताम् संज्ञकः आयतः अस्ति, तत्र यदि देवनागरीकुंजीपटलः अपि स्थाप्यन्ते, तर्हि उत्तमं भवेत्, यथा निम्नलिखितजाले -
http://sanskrit.jnu.ac.in/vedanta/index.jsp?lex=%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4-%E0%A5%AC-%E0%A5%A7%E0%A5%AE-%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5&itext=%E0%A4%AA%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B2&itrans=&lastChar=#result
सम्प्रति अहं विकिमीडिया कांमन्स उपरि बिम्बानां आरोपणे असमर्थः अस्मि। कारणं न जानामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:२२, ४ एप्रिल् २०२२ (UTC) puranastudy
:::::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिजालपुटे तु ctrl M नुदति चेत् देवनागर्या लेखितुम् अवकाशः भवति । पार्थक्येन दातुम् अवसरः नास्ति । विकिमीडियापृष्ठे किमर्थम् आरोपणं न शक्यते इति कारणं न सूच्यते किम् ? - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:०१, ४ एप्रिल् २०२२ (UTC)
<inputbox>
type=fulltext
prefix=शतपथब्राह्मणम्
break=no
width=10
searchbuttonlabel=शतपथब्राह्मणम् शोधः
</inputbox>
शुभा महोदया,
उपरिलिखितं इनपुट बांक्सद्वारा केवलं पूर्णशब्दस्य अन्वेषणं भवति। शब्दांशस्य अन्वेषणाय अस्मिन् कानि परिवर्तनानि कर्तुं शक्यन्ते।- ::[[सदस्यः:puranastudy|puranastudy]] 9-4-2018
::::शब्दांशस्य अन्वेषणाय अधुना व्यवस्था न विद्यते [[सदस्यः:puranastudy|puranastudy]] महोदय । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:३३, १३ अप्रैल २०१८ (UTC)
==ध्वानिक फाईल==
शुभा महोदया,
अहं यागस्य गानसम्बन्धी फाइलानां उपारोपणं विकिसोर्सोपरि कर्तुमिच्छामि। विकिमीडिया कांमन्स उपरि ये ध्वानिक फाईलाः सन्ति, तेषु ध्वनिः नास्ति। केन कारणेन, अहं न जानामि। अयं कोपि मम त्रुटिरपि भवितुं शक्यते। यदि भवान् अस्मिन् विषये जानासि, तर्हि सूचयतु। अपि च, सामवेदस्य ये पृष्ठाः विकिसोर्सोपरि सन्ति, ते सर्वे आंडियो फाईल सह समृद्धाः भवितुं अर्हन्ति। सामवेदस्य गानस्य फाईल मम संग्रहे अस्ति, किन्तु तस्य सर्वाधिकारः केन प्रकारेण प्रापणीयं अस्ति, न जानामि। - ::::[[सदस्यः:puranastudy|puranastudy]] 2-4-2018
:::[[सदस्यः:puranastudy|puranastudy]] महोदय, wiki commons मध्ये भवता योजितानां संचिकानां सम्पर्कसूत्रं (link) यच्छतु । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०५, ३ अप्रैल २०१८ (UTC)
शुभा महोदया,
विकिकांमन्स उपरि मया योजिताः संचिकानां संपर्कसूत्रं puranastudy अस्ति। किन्तु तासां मध्ये कोपि संचिका आडियो नास्ति। विकिकांमन्स उपरि ये अन्या आडियो संचिकाः सन्ति, मम संज्ञाने तेषु आडियो उपलब्धा नास्ति, यद्यपि आडियो उपकरणस्य चिह्नं अस्ति। :::[[सदस्यः:puranastudy|puranastudy]] 3-4-2018
::: महोदय, संचिकानां link प्रेषयतु । अन्यथा अन्वेषणं कष्टसाध्यम् । सम्पर्कसूत्रं puranastudy इति न । योजकस्य नाम तत् । यत् योजितं तस्य link पृष्ठस्य उपरि भवति । तत् प्रेष्यते चेत् द्रष्टुं शक्नोमि । --[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५५, ३ अप्रैल २०१८ (UTC)
==नवीन संस्कृतविकिसोर्सम्?==
शुभा महोदया,
अंतर्जाले गूगल सर्चमध्ये अहं विकिसोर्सस्य नवीनं रूपं पठामि -
[https://sa.m.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D विकिसोर्स]
किमिदं मिरर साईट अस्ति
[[सदस्यः : puranastudy]]
13-2-18
::[[सदस्यः:puranastudy|puranastudy]] सत्यं खलु महोदय ! अहं प्रथमवारं पश्यन्ती अस्मि । विचारणीयम् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:०५, १६ फरवरी २०१८ (UTC)
::::[[सदस्यः:puranastudy|puranastudy]] m stands for mobile version. It is the mobile version on sa wikisource. [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४५, १७ फरवरी २०१८ (UTC)
किन्तु मोबाईल संस्करणं अत्यन्तं अपूर्णमस्ति। न सर्वे पृष्ठाः तत्र दृश्यन्ते।
[[सदस्यः : puranastudy]]
17-2-18
==अथर्ववेदः ==
शुभा महोदया,
निम्नलिखित पृष्ठे अथर्ववेदस्य पृष्ठस्य उल्लेखं नास्ति। कृपया समीचीनं कुरु -
https://sa.wikisource.org/s/a9y
- [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 30-9-17
::[[सदस्यः:puranastudy|महोदय]] सम्यक् कृतम् । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२३, २ अक्तूबर २०१७ (UTC)
शुभा महोदया,
पृष्ठोपरि अथर्ववेदस्य शौनकसंहितायाः स्थापनान्तरं पैप्पलाद संहितायाः स्थापना अपि वांछनीयमस्ति। अपि च, अथर्वपरिशिष्टः ग्रन्थस्य अपि स्थापना वाञ्छितमस्ति। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 3-10-17
:::[[सदस्यः:puranastudy|महोदय]] भवतः अपेक्षा का इति न ज्ञातम् । मया किं करणीयमस्ति ? कृपया सूच्यताम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४९, ३ अक्तूबर २०१७ (UTC)
शुभा महोदया,
मम सुझावमस्ति यत् [https://sa.wikisource.org/s/r04 पैप्पलाद संहिता] अपि अथर्ववेद एव अस्ति। अतएव, अथर्ववेद पृष्ठे शौनकीय अथर्ववेद संहिता साकं अस्य उल्लेखमपि वांछनीयं भविष्यति। अपि च, [https://sa.wikisource.org/s/171i अथर्वपरिशिष्टः] ग्रन्थस्य उल्लेखमपि अस्मिन् पृष्ठे विचारणीयमस्ति। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 3-10-17
::::[[सदस्यः:puranastudy|महोदय]] तच्च कार्यं कृतम् । पृष्ठस्य अधः वर्गः इति दृश्यते खलु ? तत्र अथर्ववेदः इति लिख्यते चेत् तत् पुष्ठम् अथर्ववेदस्य वर्गे उपलभ्यते । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३२, ४ अक्तूबर २०१७ (UTC)
शुभा महोदया,
अयं मञ्जुलमस्ति। भवान् कथयसि अतएव पृष्ठस्याधः वर्ग शब्दस्य हेतुः बोधनीयं अस्ति। इदानीं तावत् अहं वर्गस्य हेतुं नाजानत्। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 4-10-17
==शीर्षफलकस्य त्रुटिः ==
शुभा महोदया,
निम्नलिखितेषु पृष्ठेषु शीर्षफलके ऋषीणां दीर्घसूच्याः द्विरावर्तनं अस्ति। न केनापि प्रकारेण अस्य लोपं भवति।-
https://sa.wikisource.org/s/13i3
https://sa.wikisource.org/s/13h2
- विपिन कुमारः [[सदस्यः : puranastudy]] २३-९-२०१७
::[[सदस्यः:puranastudy|महोदय]] ऋषीणां दीर्घसूच्याः द्विरावर्तनं - नाम किम् ? किं भवेत् ? कस्य लोपं कर्तुम् इच्छति ? सम्पाद्यताम् इत्यत्र गत्वा परिवर्त्य रक्ष्यते चेत् लोपः भवेदेव खलु ? -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३३, २५ सितम्बर २०१७ (UTC)
शुभा महोदया,
निम्नलिखित पृष्ठे -
https://sa.wikisource.org/s/13i3
यदि शीर्ष फलके लेखक स्थाने अहं सप्तर्षीणां सम्पूर्ण नामानि लिखामि, तर्हि नामानां द्विरावर्तनं भवति, यथा इदानीं अस्ति। अनेन कारणेन अहं ऋषीणां नामानि लेखक स्थानं त्यक्त्वा नोट स्थाने दातुं बाध्यः अस्मि। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] --25-9-2017
::[[सदस्यः:puranastudy|महोदय]] अधुना समस्या अवगता । काचित् तान्त्रिकी समस्या विद्यते । सा पङ्क्तिः भवता अधः यथा लिखितं तथैव इदानीं भवतु । समस्यां परिहर्तुं प्रयत्नं करोमि । ततः सम्यक् भवति । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:४८, २६ सितम्बर २०१७ (UTC)
--------------------
शुभा महोदया,
लक्ष्मीनारायसंहिता(खण्डः १) ५८६ अध्यायस्य पृष्ठस्य उपयोगः ५७१ अध्यायहेतुकृतमस्मि। --
https://sa.wikisource.org/s/1tt8
अतएव, अध्यायः ५८६ हेतु नवीनपृष्ठस्य रचनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:४२, २८ जुलाई २०१९ (UTC)puranastudy
::::[[सदस्यः:puranastudy|महोदय]] अधुना समस्या परिहृता अस्ति । अत्र विषयान् योजयितुमर्हति - https://sa.wikisource.org/s/1tto -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३७, २९ जुलाई २०१९ (UTC)
==शीर्षक पुनःपरिवर्तनम्==
शुभावर्या,
निम्नलिखित उपवेदाः शीर्षकस्य पुटे -
https://sa.wikisource.org/s/7ao
स्थापत्यवेदः/शिल्पशास्त्रः शीर्षकः सर्जनीयमस्ति। अद्य मया काश्यपशिल्पशास्त्रम् ग्रन्थस्य उपारोपणं पीटर फैन्ड्सस्य वैबपृष्ठतः गृहीत्वा कृतमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:००, १७ आगस्ट् २०२१ (UTC)puranastudy
शुभावर्या,
निम्नलिखितपुटे अनावश्यकाः परिवर्तनाः संजाताः। अतएव, अस्य लोपनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४८, ८ आगस्ट् २०२१ (UTC) puranastudy
::: नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, कस्य पृष्ठस्य किं परिवर्तनं करणीयमिति सूचयतु महोदय । करिष्यामि । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४९, ८ आगस्ट् २०२१ (UTC)
क्षम्यताम्। प्रमादवशात् पृष्ठस्य निर्देशाः विस्मृताः सन्ति। अयमस्ति -
https://sa.wikisource.org/s/2ien
अत्र केनापि कारणेन अध्यायाः ६६-७० एवं ७१-७५ मिश्रीभूताः सन्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४८, ८ आगस्ट् २०२१ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] अपाकृतमस्ति महोदय ! - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:५८, ८ आगस्ट् २०२१ (UTC)
शुभावर्या,
इदानीमपि पुटस्य मिश्रणस्य समस्यायाः समाधानं न जातः । निम्नलिखितपृष्टस्य अपि अपाकरणं अपेक्षितमस्ति -
https://sa.wikisource.org/s/2iep
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:१६, ८ आगस्ट् २०२१ (UTC)puranastudy
::::[[सदस्यः:Puranastudy|Puranastudy]] अपाकृतमस्ति महोदय ! -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४५, १७ आगस्ट् २०२१ (UTC)
शुभा महोदया,
निम्नलिखित पृष्ठस्य शीर्षकस्य पुनः आद्यास्थिति अपेक्षितमस्ति-
[https://sa.wikisource.org/s/148l पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१]
तः
शाङ्खायन-श्रौतसूत्रम्
यदि अस्मिन् पृष्ठे अन्य कोपि पृष्ठः सम्बद्धः अस्ति, तदपि निरीक्षणीयमस्ति।
यद्यपि शाङ्खायन एवं श्रौतसूत्रम् शब्दानां संयोजनम् मया पूर्वपरिपाट्यानुसारेण कृतमस्ति, किन्तु कोपि पाठकः अन्वेषणे शांखायन श्रौत सूत्र शब्दस्य एव टंकणं करिष्यति, न शांखायन-श्रौतसूत्रम्। अतएव शीर्षकं विचारणीयमस्ति।
विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
:: कृतमस्ति [[सदस्यः : puranastudy]]महोदय । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:१२, १८ अगस्त २०१७ (UTC)
कृपया पुनिर्निरीक्ष्यताम्। मम तन्त्रे शीर्षकं पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१ एव द्रष्टमस्ति। पृष्ठम्: प्रत्ययस्य अपेक्षा मुख्यम्: प्रत्ययस्य आवश्यकता अस्ति। - विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
::: [[सदस्यः : puranastudy|puranastudy महोदय !]] समीचीनं पृष्ठम् अत्र विद्यते - https://sa.wikisource.org/s/148s अन्यानि पृष्ठानि पुनर्निर्दिष्टानि (redirected). एतत् द्वारा ”शांखायन श्रौत सूत्र” शीर्षकं लिख्यते चेदपि समीचीनं पृष्ठं प्राप्नुवन्ति । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०९:३६, १८ अगस्त २०१७ (UTC)
==फोण्टपरिवर्तनम्==
शुभा महोदया,
निम्नलिखितस्य पृष्ठस्य रचना श्री अनुनादसिंहेन फोण्टपरिवर्तकेन कृतमस्ति -
[https://sa.wikisource.org/s/9qe बौधायन शुल्बसूत्रम्]
अहमपि ज्ञातुमिच्छामि एष फोण्टपरिवर्तनं केन प्रकारेण भवति। यदि अहं जानामि, तर्हि बौधायन श्रौतसूत्रस्य प्रकाशनं सुलभं भवेत्। - विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
--------
विकिस्रोतस्य वर्णलेखः(फोण्ट)
शुभा महोदया, यथा भवान् माम् सूचितवती आसीत्, विकिस्रोतस्य वर्णलेखः(फोण्टः) लोहितः अस्ति। किन्तु लोहित अथवा मंगल फोण्टे अहं निम्नलिखितशब्दस्य विकिस्रोतस्य पृष्ठोपरि अनुकरणं- लेपनं(कापी-पेस्ट) कर्तुं अशक्तः अस्मि--
सगर्भ्यो ऽनु ।
अस्य विकृतरूपं अयमस्ति --
सगर्योि ऽनु स
द्वितीयमुदाहरणम् -
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि
ध्रुवक्षितिर्रु सवयोनिर्ध्रुवासि
तृतीयम् --
धन्वकृद्भ्यश्च (शुद्धं)
धन्वकृद्य्॥श्च (अनुकृति - लेपनम्)
एवं प्रकारेण बहवः शब्दाः सन्ति येषां अनुकरण-लेपनं विकृतं भवति। मैत्रायणी संहिता विकृत अनुकरण-लेपनशब्देभ्यः पूरिता अस्ति। तत्र मया लेपनं मंगल वर्णलेखतः कृतमस्ति। किन्तु इदानीं लोहितोपि शुद्धलेपनकर्तुं अशक्तः अस्ति। अस्य किं उपायः अस्ति। Puranastudy (सम्भाषणम्) [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:३८, ३१ जुलाई २०१९ (UTC)puranastudy
स्तुतशस्रैःाप (अशुद्धं) स्तुतशस्त्रैः (शुद्धं) - ऋ. [[ऋग्वेदः सूक्तं १०.१३०|१०.१३०.४]].। भवतः निदर्शनार्थं मया न शोधितं।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २०:३९, १ अगस्त २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] नमस्ते, विषयेऽस्मिन् अस्माकं ज्ञानं नास्ति । अत्र विचारितवती । अन्ये अपि न जानन्ति । क्षम्यताम् । भवता कथं कार्यं क्रियते - कार्यप्रक्रिया- मया न ज्ञाता । अनुनादसिंहस्य एव सम्पर्कं कर्तुं शक्नोति चेत् समीचीनं स्यात् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:४८, २ अगस्त २०१९ (UTC)
==विसर्गः==
शुभा महोदया,
विसर्गस्य पुनरुल्लेखनं कस्मिन् संदर्भे अस्ति। नायं [[ऋग्वेदः मण्डल १|ऋग्वेदस्य संदर्भे]] प्रतीयते। - विपिन कुमारः [[सदस्यः : puranastudy]] २४-७-१७
==Wikisource Index Interface Translations==
Dear community members,
Considering the recent improvements taking place on Sanskrit Wikisource, I would like to include '''Indexing''' of sa-wikisource and need suggestions on the translations made by me for the Interface messages... The major of these are the 4 namespaces that need your approval..
:# Index: - अनुक्रमणिका
:# Index talk: - अनुक्रमणिकासंवादः
:# Page: - पुटम्
:# Page talk: - पुटसंवादः
:[[योजकः:Sbblr0803|अभिरामः]] ०७:१०, २९ नवम्बर् २०११ (UTC)
::::अयम् अनुवादः समीचीनः विद्यते । अग्रे अनुवर्तताम् । [[योजकः:Shubha|शुभा]] ०८:५७, २९ नवम्बर् २०११ (UTC)
Leave your comments [http://sa.wikisource.org/wiki/Wikisource:%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D here] please... Sorry for not writing that line earlier
== [[Special:Upload]] ==
On [https://meta.wikimedia.org/w/index.php?title=User_talk:Nemo_bis&oldid=prev&diff=10235438], [[Special:Upload]] works, it asks sysop permission; same on [[w:Special:Upload]]. What's the problem? Hope this helps, [[योजकः:Nemo bis|Nemo bis]] ([[योजकसम्भाषणम्:Nemo bis|सम्भाषणम्]]) ०५:१६, १८ अक्तूबर २०१४ (UTC)
बोधायन गृह्यसूत्रम्
शुभा महोदया,
कृपया नामपरिवर्तनं (बौधायन) निरस्तीकरणीयम्
संदर्भसुविधा हेतु अहं गृह्यसूत्रस्य विभाजनं कर्तुमिच्छामि। विभाजनस्य रूपरेखा पृष्ठे विद्यते। कृपया सहमति प्रेष्यताम्। - विपिन
== Translating the interface in your language, we need your help ==
<div lang="en" dir="ltr" class="mw-content-ltr">Hello Shubha, thanks for working on this wiki in your language. [http://laxstrom.name/blag/2015/02/19/prioritizing-mediawikis-translation-strings/ We updated the list of priority translations] and I write you to let you know. The language used by this wiki (or by you in your preferences) needs [[translatewiki:Translating:Group_statistics|about 100 translations or less]] in the priority list. You're almost done!
[[Image:Translatewiki.net logo.svg|frame|link=translatewiki:|{{int:translateinterface}}]]
Please [[translatewiki:Special:MainPage|register on translatewiki.net]] if you didn't yet and then '''[[translatewiki:Special:Translate/core-0-mostused|help complete priority translations]]''' (make sure to select your language in the language selector). With a couple hours' work or less, you can make sure that nearly all visitors see the wiki interface fully translated. [[User:Nemo_bis|Nemo]] १४:०६, २६ अप्रैल २०१५ (UTC)
</div>
<!-- http://meta.wikimedia.org/w/index.php?title=Meta:Sandbox&oldid=12031713 पर मौजूद सूची का प्रयोग कर के User:Nemo bis@metawiki द्वारा भेजा गया सन्देश -->
== [[अनुक्रमणिका:ADictionaryOfSanskritGrammarByMahamahopadhyayaKashinathVasudevAbhyankar.djvu]] ==
Hi, This would be better on the English Wikisource. Regards, [[सदस्यः:Yann|Yann]] ([[सदस्यसम्भाषणम्:Yann|सम्भाषणम्]]) १५:४२, १३ अप्रैल २०१६ (UTC)
::Or would it be better on sa wiktionary ? Community must think and decide these issues. Regards, [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:३६, १४ अप्रैल २०१६ (UTC)
:::[[सदस्यः:Yann|Yann]]! Since it is in text form(deals with Samskrit) it is better if we have this in sa wikisource itself. ---[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:४३, १४ अप्रैल २०१६ (UTC)
==Sanskrut Wikisource near 10000 pages==
Hi Shubha, I could see Sanskrut Wikisource has completed 9850 pages and we are close for the magic number of 10000. Can we have some focussed work to reach this number as soon as possible. I am ready to help you in this... Thanks [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०५:३९, ७ अक्तूबर २०१६ (UTC)
: Hi Shubha, can you please call me on +91 97664 33201 regarding above topic? Thanks... [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०९:५५, १२ अक्तूबर २०१६ (UTC)
==Support==
Sir, Please support the event here [https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%BE:%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%87%E0%A4%B6%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D#.E0.A4.95.E0.A5.87.E0.A4.B0.E0.A4.B2.E0.A4.B0.E0.A4.BE.E0.A4.9C.E0.A5.8D.E0.A4.AF.E0.A4.B8.E0.A5.8D.E0.A4.AF_.E0.A4.B5.E0.A4.BF.E0.A4.B6.E0.A5.8D.E0.A4.B5.E0.A4.B5.E0.A4.BF.E0.A4.A6.E0.A5.8D.E0.A4.AF.E0.A4.BE.E0.A4.B2.E0.A4.AF.E0.A5.87_.E0.A4.B8.E0.A4.82.E0.A4.B8.E0.A5.8D.E0.A4.95.E0.A5.83.E0.A4.A4.E0.A4.B5.E0.A4.BF.E0.A4.95.E0.A4.BF-.E0.A4.95.E0.A4.BE.E0.A4.B0.E0.A5.8D.E0.A4.AF.E0.A4.B6.E0.A4.BE.E0.A4.B2.E0.A4.BE] and also comment please.--[[सदस्यः:Drcenjary|Drcenjary]] ([[सदस्यसम्भाषणम्:Drcenjary|सम्भाषणम्]]) १०:३२, १३ अक्तूबर २०१६ (UTC)
==Support==
Can you delete this article [[बालकाण्ड १३]]. Thanks... [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०८:३६, १७ अक्तूबर २०१६ (UTC)
::I am not an admin here. So I can't do it. -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४२, १७ अक्तूबर २०१६ (UTC)
==पृष्ठविषये==
[https://sa.wikisource.org/s/19sw संस्कृत व्याकरण कोशः]
शुभावर्या,
उपरोक्त ग्रन्थः पृष्ठ १६७ उपरि केन कारणेन त्रुटितः, विकृतः अस्ति। किमस्मिन् ग्रन्थे कालम - स्तम्भाः सन्ति येषां रूपान्तरणं सम्यक्रूपेण न भवति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:०९, २१ आगस्ट् २०२२ (UTC)puranastudy
[https://sa.wikisource.org/s/5j0 वेदाः]
शुभा महोदया,
केनापि उत्साही व्यवस्थापकेन उपरोक्तपुटस्य संपादनस्य अवरोधं कृतमस्ति। नायं उचितः। अवरोधकर्ता आर्यसमाजस्य अनुयायी प्रतीयते। पुरा पुटस्य यः सौंदर्यमासीत्, तेन सर्वं नष्टं कृतमस्ति। संपादनस्य अवरोधनं यदि मुखपुटेन यावत् सीमितं भवेत्, अयं उचितं भविष्यति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:३२, १३ जनवरी २०२० (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता सूचिते पुटे सम्पादनम् अवरुद्धं न दृश्यते । वर्गः:वेदाः - इत्यत्र सम्पादनस्य आवश्यकता अपि न भवति। अन्यत्र वेदाः इति वर्गे योजिताः चेत् तत् पृष्टम् अत्र स्वयं योजितं भवति। कुत्र सम्पादनं न शक्यते इति सूचयतु । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:४५, १३ जनवरी २०२० (UTC)
शुभा महोदया,
1 रोधनस्य उदाहरणं अस्मिन् पुटे दृश्यते --
[https://sa.wikisource.org/s/1wto कृष्णयजुर्वेदः]
मुख्यग्रन्थैः सह काठकब्राह्मणस्य उल्लेखनं संभवं नाभवत्। इदानीमपि अयं स्वतन्त्रः एव अस्ति।
{{ping|Puranastudy}} अत्र रोधनं किमपि न कृतम्। [[काठकब्राह्मणम्]] इति पुटे गत्वा <nowiki>[[वर्गः:कृष्णयजुर्वेदः]]</nowiki> इति योजनीयम्। [[सदस्यः:Soorya Hebbar|Soorya Hebbar]] ([[सदस्यसम्भाषणम्:Soorya Hebbar|सम्भाषणम्]]) ०९:३२, १४ जनवरी २०२० (UTC)
2. [https://sa.wikisource.org/s/5j0 वेदाः]
अस्मिन् पुटे ऋग्वेददेवतासूची एवं ऋग्वेदादिभाष्यभूमिकाशीर्षकौ असम्बद्धाः सन्ति। किं अहं अस्य शीर्षकस्य लोपने समर्थः अस्मि।
3. ब्राह्मणग्रन्थानां उल्लेखं सम्बद्धेषु वेदेषु सहैव अस्ति, न स्वतन्त्ररूपेण। मम अपेक्षा अस्ति यत् ब्राह्मणग्रन्थाः अपि मुख्यपुटे स्वतन्त्रउल्लेखं अर्हन्ति, न केवलं वेदविशिष्टेन सह।
4. सम्पादनरोधनं न केवलं मुख्यपुटस्य प्रथमचरणे सीमितं अस्ति, अपितु अयं रोधनं तृतीय-चतुर्थचरणयावत् विस्तृतः अस्ति। यदि अस्य आवश्यकता अस्ति, तर्हि स्वागतम्। यदि अज्ञानवशेन, तर्हि संशोधनीयम्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:१४, १३ जनवरी २०२० (UTC)puranastudy
[https://sa.wikisource.org/s/1wx1 नरेश गोयलः]
शुभा महोदया,
किं एतादृशाः पृष्ठाः विकिसोर्स उपरि उपयुक्ताः सन्ति। इदानीं अहं अन्यान्यपि एतादृशाः पुटाः विकिसोर्स उपरि पश्यामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४८, ११ दिसम्बर २०१९ (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, एतानि पृष्ठानि विकिपीडियायां योजनीयानि । क्रैस्ट्-महाविद्यालयस्य छात्राः अज्ञानेन अत्र योजितवन्तः । तान् सूचयितुं प्रयत्नं करोमि । एतादृशाः लेखाः दृश्यन्ते चेत् विकिपीडियालेखाः इति वर्गः इत्यत्र लिख्यते चेत् अन्ते सर्वाणि निष्कासयितुं शक्यन्ते । धन्यवादः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०७:३८, ११ दिसम्बर २०१९ (UTC)
शुभा महोदया,
किं अधोलिखितं पृष्ठं विकिसोर्सस्य अपेक्षा विकिपीडिया उपरि स्थानं ग्रहीतुं अर्हतः अस्ति -
[https://sa.wikisource.org/s/2zy सस्योपरि]
यद्यपि, विकिपीडिया अधिकारिणा श्री नाहलदवे साकं सहयोगं कठिनमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:२९, १८ नवम्बर २०१९ (UTC)
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, [https://sa.wikisource.org/s/a88 सम्भाषणसन्देशः] इत्यस्मिन् विद्यमानाः सर्वे अपि विषयाः तादृशाः एव । पत्रिकासु पूर्वप्रकाशिताः लेखाः (लेखकस्य उल्लेखसहिताः) विकिस्रोतसि एव योज्यन्ते । अन्यैः पुनः सम्पादनम् एतेषु न करणीयं विद्यते । आङ्ग्लभाषादिषु पत्रिकालेखानामेव महान् विभागः विद्यते । शम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४२, १८ नवम्बर २०१९ (UTC)
शुभा महोदया,
अस्मिन् पुटे भवत्या संपादनस्य आवश्यकता अस्ति -
[https://sa.wikisource.org/s/5hg वर्गः:पुराणानि]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:१२, ८ नवम्बर २०१९ (UTC)
::[[सदस्यः:Puranastudy|Puranastudy]] मया तत्र किं सम्पादनीयमिति न ज्ञातम् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १३:०४, १४ नवम्बर २०१९ (UTC)
अस्मिन् पुटे '''उपवर्गाः''' इति शीर्षकस्य एवं अस्मिन् शीर्षके निहितस्य सामग्र्याः आवश्यकता नास्ति।
अस्मिन् पुटे '''"पुराणानि" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि इति''' शीर्षकस्य तथा अस्र्यान्तःर्गतस्य सामग्र्याः आवश्यकता नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:३५, १४ नवम्बर २०१९ (UTC)
:::: महोदय, वर्गपृष्ठेषु सम्पादनं न क्रियते । उदा - [वर्गः:साहित्यम्] पश्यतु । उपवर्गाः पृष्ठानि च स्वयं तस्मिन् आयान्ति । अग्निपुराणस्य २७८ पृष्ठेषु अधः वर्गः इत्यत्र अग्निपुराणम् इति लिखितमस्ति । अतः तानि अग्निपुराणे अन्तर्भवन्ति । अग्निपुराणम् इत्यस्य वर्गः पुराणम् इति दत्तमस्ति । कालिकापुराणम् इत्यस्य वर्गः पुराणम् इत्येव । अतः तत् पृष्ठत्वेन तिष्ठति । सर्वेषु वर्गेषु उपपुराणानि पृष्ठानि च भवन्ति । सा विकिव्यवस्था । तस्मिन् पृष्ठे अस्माभिः किमपि न लेखनीयम् ।
::::अस्मिन् सम्भाषणपृष्ठे नूतनाः विषयाः सर्वेषां पूर्वलिखितानां विषयाणाम् अधः लिख्यते । तदा दर्शने सौकर्यं भविष्यति । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२३, १५ नवम्बर २०१९ (UTC)
शुभा महोदया,
इमौ द्वौ पुटौ अतिरिक्ताः एवं लोपनयोग्याः स्तः --
[[भागवत पुराण/स्कन्धः १/१]]
[[भागवत पुराण/स्कन्धः १/२]]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १६:०२, २ नवम्बर २०१९ (UTC)
शुभा महोदया,
ऋग्वेदस्य निम्नलिखितमुख्यपृष्ठः अन्यपृष्ठस्य प्रतिलिपि एव प्रतीयते एवं मम दृष्ट्या लोपनयोग्यः अस्ति -
[https://sa.wikisource.org/s/6yj ऋग्वेदः]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:३०, १२ अगस्त २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, एतत् कस्य पृष्ठस्य प्रतिलिपिः ? अन्यपृष्ठस्य सम्पर्कसूत्रमपि प्रेषयति चेत् दृष्ट्वा एकं निष्कासयिष्यामि | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:४३, १४ अगस्त २०१९ (UTC)
मूलपृष्ठः अयं प्रतीयते -
[https://sa.wikisource.org/s/k ऋग्वेदः]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १५:०७, १४ अगस्त २०१९ (UTC)puranastudy
---------------
शुभा महोदया,
पैप्पलाद संहितायाः विषयसूची निर्माणस्य मम उद्देश्य एवमासीत् यत् पी़डीएफ पाठस्य ओसीआर रूपान्तरणं दीर्घकालिक योजना अस्ति। मम व्यवहारे त्वरित गत्या पुटानां संदर्भाणां अन्यत्र स्थापनस्य आवश्यकता भवति। अतः विषयसूची मध्ये यदि विषयस्य संयोजनं भवति, तर्हि अयं सुगमतरं भवति। किन्तु यदि एष व्यवस्था विकिसोर्सस्य मापदण्डात् विपरीतं भवति, तर्हि अहं एवं न करिष्यामि। पैप्पलाद संहितायाः अनुक्रमणिका रूपेण योजनेन पूर्वं मम विचारः श्री विश्वास वासुकि - प्रदत्तस्य वैबपृष्ठात् पैप्पलाद संहितायाः ओसीआर रूपांतरणं गृहीत्वा तत् विकिसोर्सोपरि आरोपणस्य आसीत्। काण्डाः ६ एवं ७ पूर्वमेव आरोपिताः सन्ति। अयं ओसीआर अत्यन्त दोषपूर्णमस्ति। किन्तु विकल्पाभावे मम हेतु अन्योपायं नासीत्। इदानीं, भवतः किं विचारः। मया दोषपूर्णाः ओसीआर काण्डाः आरोपणीयाः वा न।
कथासरित्सागरस्य स्थितिः किंचित् भिन्नं अस्ति। कथासरित्सागरस्य बहवः पुटाः, विशेषतया सप्तम लम्बकात् आरभ्य, अनुपलब्धाः सन्ति। ये पुटाः उपलब्धाः सन्ति, तेपि अपठनीयाः, ओसीआरतः अ- रूपांतरणीयाः सन्ति। कथासरित्सागरस्य अन्य कोपि छाया मम संज्ञाने उपलब्धं नास्ति। यथा यथा मम आवश्यकता अति तीव्रं भवति, तदा तदा अहं अस्य रूपांतरणं स्वतन्त्ररूपेण करोमि एवं तत् विकिसोर्सोपरि स्थापयामि। एषु परिस्थितिषु भवान् किं चिन्तयसि- किं अस्य विषयानुक्रमणिका लोपनीया वा न। - विपिन कुमारः
शुभा महोदया,
अनुक्रमणिकातः प्राप्तं ग्रन्थं पद्मिनीपरिणयः मया द्रष्टम्। सम्प्रति अयं एकपुटीय ग्रन्थमस्ति। द्वि-त्रि वर्ष पूर्वं यदा विकिसोर्सः मम संज्ञाने आगतः, तदा अस्योपरि खण्डे-खण्डे विभाजितानां ग्रन्थानां स्थापनम् मम हेतु कष्टप्रद आसीत्। किन्तु तदोपरि यदा अन्यत्र ग्रन्थस्य संदर्भस्य स्थापनस्य आवश्यकता अभवत्, तदा ते खण्डाः एव अति महत्त्वपूर्णाः आसन्।
मम सुझावमस्ति यत् ये ग्रन्थाः विकिसोर्सोपरि अनुक्रमणिका रूपेण स्थापिताः सन्ति, तेषां विषयानुक्रमणिका अपि अवश्य स्थापनीया। यदि विषयानुक्रमणिकायाः विस्थापनस्य निर्णयः भवतः स्वनिर्णयं अस्ति, तर्हि अयं पुनर्विचारणीयः। यदि अयं सामूहिक निर्णयं अस्ति, तर्हि न कोपि किंचित् कर्तुं शक्तः अस्ति।- विपिन कुमारः
शुभा महोदया,
चित्रसूत्र ग्रन्थस्य सम्यक् वर्गीकरणं शिल्प अथवा नाटक ग्रन्थेषु प्रतीयते। महत्त्त्वपूर्ण ग्रन्थमस्ति। [[सदस्यः : puranastudy]]
शुभा महोदया,
भवतः गर्ग संहितायाः नामपरिवर्तनेन श्रीकौतुकि महोदयेन पृष्टोपरि स्थापिताः सर्वे शीर्षकाः अपि संशोधनीयाः आसन्। नामपरिवर्तनस्य कार्यं प्रारम्भिक अवस्थायां एव करणीयमासीत्। - [[सदस्यः : puranastudy]] -३-१-१७
::[[सदस्यः:Puranastudy|Puranastudy]] नमस्ते, भवता किम् उक्तमिति न ज्ञातम् । गर्गसंहितायाः दश खण्डाः अपि सन्ति एव । किं कार्यं न अभवत् इति कृपया सूच्यताम् । करिष्यामि । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२५, ३ जनवरी २०१७ (UTC)
शुभा महोदया,
गर्ग संहितायाः पृष्ठानां शीर्षकाः भवता शोधितम्। वरम्। किन्तु कौतुकि महोदयेन स्थापिताः ये शिरोलेखाः (पूर्व पृष्ठम्, अग्रिम पृष्ठम्) सन्ति , ते सर्वेपि व्यर्था जाताः,अयं मम भावः। [[सदस्यः : puranastudy]] 3-1-17
शुभा महोदया,
निम्नलिखित पद्मपुराणस्य पृष्ठस्य सम्यक् शीर्षकं किं भवितुं शक्यते -
https://sa.wikisource.org/s/j0v
पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्ड) अथवा पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
[[सदस्यः : puranastudy]] 17-1-2017
::[[सदस्यः:puranastudy|puranastudy]] पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) इत्येव शुद्धं महोदय । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२५, १७ जनवरी २०१७ (UTC)
शुभा महोदया,
मया कथासरित्सागरस्य प्रथमलम्बकस्य अपरिष्कृतं पाठं अत्र स्थापितमस्ति -
https://sa.wikisource.org/s/es4
किमयं स्वीकार्यमस्ति। संशोधनस्य सौलभ्यं संप्रति नास्ति। यदि कोपि संशोधनकर्तुं इच्छसि, तदा पृष्ठानां बिंबानां प्रेषणं मया शक्यमस्ति ।
[[सदस्यः : puranastudy]] 21-1-17
::अनपेक्षितं पृष्ठम् अपाकृतमस्ति । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१६, १५ अगस्त २०१९ (UTC)
==भागवतपुराणम्==
शुभा महोदया,
अहं धनंजय महाराजेन भागवतपुराणस्य पुटे कृतं संशोधनं दृष्टवानस्मि। मया प्रेषितः प्रस्तावः एवमस्ति -
मम प्रस्तावं - यदि विकिसोर्स पुटे संशोधनाः अल्पाः सन्ति, तर्हि पुटस्य अधोभागे = = इति चिह्नानि दत्त्वा तस्याधः भवतः प्रस्तावितानि संशोधनानि उद्धृतानि सन्तु।
My suggestion - If corrections in a page are little, then at the bottom of the page, put = = , and then mention your corrections. Need not create new page.
[[सदस्यः : puranastudy]]
::[[सदस्यः:puranastudy|puranastudy]] भागवतपुराणे धनञ्जयमहाराजेन कुत्र संशोधनं कृतमित्यादि मया न ज्ञातम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३०, २४ जनवरी २०१७ (UTC)
श्री धनंजय महाराजस्य ५ योगदानेषु एकं अत्र वर्त्तते -
https://sa.wikisource.org/s/jmy
[[सदस्यः : puranastudy]]
::::[[सदस्यः:puranastudy|puranastudy]] महोदय, सर्वभाषास्वपि विकिव्यवस्थायां परिवर्तनानि यत्र अपेक्षितं तत्रैव क्रियते न तु अधः । तेन नूतनं पुटं न निर्मितम् । परिवर्तने दोषः अस्ति चेत् पुनः परिवर्तनं (सकारणं) शक्यम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४३, २४ जनवरी २०१७ (UTC)
शुभा महोदया,
उपरि उल्लिखित पुटस्य शीर्षे यः टिप्पणी (पाठभेदः) धनंजय महोदयेन लिखितमस्ति, तस्य कांपी पेस्ट अपि सम्यक् कर्तुं अहं न शक्नोमि। अयं टिप्पणी क्वचित प्रकटयति, क्वचित् तिरोहितं भवति। न जानामि केन कूटाक्षरेण अयं गूहितं अस्ति। अस्य अति विकृत कांपी पेस्ट निम्नलिखितं अस्ति। मम संज्ञानात् परे अस्ति।
२२:१५, १९ सितम्बर २०१६ इत्यस्य संस्करणं (सम्पाद्यताम्)
Puranastudy (सम्भाषणम् | योगदानानि)
← पुरातनतरं सम्पादनम्
११:२१, ३ जनवरी २०१७ समयस्य संस्करणम् (सम्पाद्यताम्) (पूर्ववत्) (कृतज्ञता पाठ्यताम्)
Dhananjay maharaj more (सम्भाषणम् | योगदानानि)
पङ्क्तिः १: पङ्क्तिः १:
−
प्रियव्रतविजयम्
+
<big>प्रियव्रतविजयम्</big>
−
<poem><span style="font-size: 14pt; line-height: 200%">राजोवाच
+
<poem><span style="font-size: 14pt; line-height: 200%">
+
''''''राजोवाच'''
+
'''
प्रियव्रतो भागवत आत्मारामः कथं मुने
प्रियव्रतो भागवत आत्मारामः कथं मुने
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १
पङ्क्तिः ३६: पङ्क्तिः ३६:
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः
भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९
भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९
−
श्रीशुक उवाच
+
'''श्रीशुक उवाच'''
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१
पङ्क्तिः ६६: पङ्क्तिः ६६:
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४०
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४०
</span></poem>
</span></poem>
−
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः
+
'''इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः
+
[[सदस्यः : puranastudy]] 24-1-2017
'''
११:२१, ३ जनवरी २०१७ समयस्य संस्करणम्
==कौषीतकिब्राह्मणम्==
[https://sa.wikisource.org/s/qak कौषीतकिब्राह्मणम्]
शुभा महोदया,
उपरोक्त पृष्ठे निम्नलिखित शब्दानां पुनरस्थापनस्य आवश्यकता अस्ति। विकिसोर्सस्य तन्त्रे परिवर्तनानि कारणे अधुनाअहं स्वयं प्रतिस्थापनं कर्तुं न शक्नोमि -
Cआतुर्मास्य - चातुर्मास्य
Vइकृति इष्टयह् - विकृति इष्टयः
ढ्पं - ?
Zऊलगवः - शूलगवः
ऽतिथ्य इष्टि - आतिथ्येष्टि
उपसदह् - उपसदः
हविर् धान - हविर्धान
अग्नी षोम- अग्नीषोम
पशुः Zएष - पशुःशेष
अनुयाजाह्- अनुयाजाः
उपयाजह् - उपयाजः
अप्Oणापूटृईय़ा - अपोणप्तॄीया?
सोदशिन्& अतिरत्र - षोडशी अतिरात्र
अभिप्लव सदह - अभिप्लव षडह
पृष्ठ्य सदह - पृष्ठ्य षडह
सोमः छन्दोमाह् - सोमः छन्दोमाः
दशमम् अहह् - दशमम् अहः
विकिसोर्सस्य नवीनतन्त्रे फाईऩ्ड - रिप्लेस केन प्रकारेण भवति, अहं ज्ञातुमिच्छामि
[[सदस्यः : puranastudy]]
१७-३-२०१७
-
::महोदय, विकिस्रोतसि सम्पादनपुटे '''उन्नतम्''' इति यद् लिखितमस्ति त्स्योपरि नुदति चेत् '''अन्विष्य-परिवर्तनम्''' इत्येतत् उपकरणं दृष्टिगोचरं भविष्यति । मया परिवर्तनत्रयम् अधुना कृतम् - Cआतुर्मास्य - चातुर्मास्य, Vइकृति इष्टयह् - विकृति इष्टयः, Zऊलगवः - शूलगवः - अन्यद् भवान् कर्तुमर्हति । धन्यवादः
- [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१५, १७ मार्च २०१७ (UTC)
==शिवपुराणम्==
शुभा महोदया,
अहं निम्नलिखित पृष्ठोपरि नवीन सामग्र्याः स्थापनं कर्तुमिच्छामि। किन्तु अस्य पृष्ठस्य शीर्षकं पूर्वमेव परिवर्तितं भवति। कृपया अष्टमाध्यायस्य सामग्र्याः स्थापनहेतु नवीन पृष्ठं प्रददातु। - [[सदस्यः : Puranastudy]] 30-3-2017
::[[सदस्यः : Puranastudy|Puranastudy]] महोदय कस्य पृष्ठस्य विषये वदति ? - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३५, ३० मार्च २०१७ (UTC)
शुभा महोदया,
प्रमादवशात् अहं पृष्ठस्य उल्लेखं न कृतमस्मि। पृष्ठः अस्ति -
[https://sa.wikisource.org/s/fwt शिवपुराणम्, ६.८]
सम्प्रति, अयं पृष्ठः अध्याय १८ रूपेण वर्तते। किन्तु अस्योपरि अष्टमाध्यायस्य सामग्र्याः आरोपणं करणीयमस्ति। केन प्रकारेण नवीन अष्टमाध्यायस्य सृजनं भविष्यति। -
([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) 30-3-2017
::[[सदस्यः : Puranastudy|Puranastudy]] अत्र आरोप्यताम् - [[शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०८]] - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४१, ३० मार्च २०१७ (UTC)
==ऋग्वेदः ==
शुभावर्या,
अहं निम्नलिखितस्य नवीनपृष्ठस्य मूलग्रन्थं प्राप्तुमिच्छामि -
https://sa.wikisource.org/s/2ll4
संभवं चेत्, प्रेषय।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १९:५४, २० जनवरी २०२२ (UTC) puranastudy
शुभा महोदया,
निम्नलिखित पृष्ठस्य सामग्री केन प्रकारेण द्विस्तम्भेषु विभाजनीया स्यात् -
https://sa.wikisource.org/s/fl
[[सदस्यः : Puranastudy]] 2-4-2017
::
[[सदस्यः:Puranastudy]] महोदय, स्तम्भद्वये भवता विभक्तमेव अस्ति खलु ? [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२०, २५ जुलाई २०१७ (UTC)
== index pages ==
शुभावर्या,
अद्य मया एकः दोषयुक्तः अनुक्रमणिकापृष्ठः सर्जितः अस्ति --
https://sa.wikisource.org/s/2l70
अस्मिन् पृष्ठे किं दोषः अस्ति, न मया ज्ञायते। संदेशः अस्ति - तादृशी संचिका न विद्यते।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:२२, ३ डिसेम्बर् २०२१ (UTC) puranastudy
:::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l71 उपलभ्यते । 'श्रौतसूत्रम्' - इत्येतस्य पदस्य अनन्तरम् अवकाशः (space) न दत्तः आसीत् । अतः दोषः जातः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२५, ३ डिसेम्बर् २०२१ (UTC)
शुभावर्या,
कतिपयानि त्रुटिपूर्णानां पृष्ठानां सृजनान्तरमपि अहं निम्नलिखितसंचिकायाः अनुक्रमणिका सृजने असफलः अस्मि --
File:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf
संदेशः प्राप्यते - तादृशी संचिका नास्ति।
अपेक्षितं प्रार्थ्यमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:३५, २९ नवेम्बर् २०२१ (UTC) puranastudy
::::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l0p उपलभ्यते ।
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य तृतीयः भागः अत्र उपारोपितः अस्ति -
https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AD-%E0%A5%AE_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
चतुर्थ भागः (प्रश्नाः ९-१०)
http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AF-%E0%A5%A7%E0%A5%A6_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
पञ्चमो भागः (प्रश्नाः ११-१४)
http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%A7%E0%A5%A7-%E0%A5%A7%E0%A5%AA_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
विकिसोर्स उपरि एतेषां स्थापनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १९:४६, ३० अक्टोबर् २०२१ (UTC) puranastudy
::::::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य अग्रिमाः भागाः विकिस्रोतसि अत्र उपलभ्यन्ते - https://sa.wikisource.org/s/2k8g
https://sa.wikisource.org/s/2k8h
https://sa.wikisource.org/s/2k8i
विकिस्रोतसि कथम् आनेतव्यमिति चेत् - विकिकामन्स्-मध्ये संचिकायाः आरोपणानन्तरं विकिस्रोतसः पुटे अनुक्रमणिका:संचिकायाः नाम लेखनीयम् - (उदाहरणम् - अनुक्रमणिका:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf) तदा रक्तवर्णेन लिखितं दृश्यते - एतादृशपुटं न विद्यते । सर्जनीयं वा इति । तदुपरि नुदति चेत् - दीर्घं विवरणपृष्ठं (long table) दृश्यते । तत् पृष्ठं रक्षणीयं तावदेव । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५७, ३१ अक्टोबर् २०२१ (UTC)
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य द्वितीयः भागः अत्र उपारोपितः अस्ति --
https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AA-%E0%A5%AC_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:२७, २८ अक्टोबर् २०२१ (UTC) puranastudy
::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2k50 उपलभ्यते ।
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः मया अत्र उपारोपितः अस्ति -
[[File:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf|thumb|This classical work entails rituals in aphorisms.]]
विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति।
भाग ४ यावत् प्रकाशनवर्षः १९०७ई. अस्ति। इतः परं भाग १० पर्यन्तं प्रकाशनवर्षः १९२७ई. अस्ति। एते भागाः विकिमीडिया उपरि केन प्रकारेण आरोपणीयाः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४२, १८ अक्टोबर् २०२१ (UTC) puranastudy
::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2jwo उपलभ्यते ।
अन्येषां ग्रन्थानाम् उपारोपणावसरे upload इत्यत्र विवरणानि लिखित्वा <nowiki>{{PD-old-70}}</nowiki> license tag लिखतु । (उदा - श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf) - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:५७, १८ अक्टोबर् २०२१ (UTC)
Hi Shubha,
You are listed as a sysop on https://sa.wikisource.org/wiki/Special:ListUsers/sysop so I hope you can help fix the problem with index pages. Please see the suggestions given by @Samwilson at https://phabricator.wikimedia.org/T178150 [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) १२:३५, ११ दिसम्बर २०१७ (UTC)
:: Hi [[सदस्यः:Shree|Shree]], Thanks for reminding. I saw the suggestions. js file which they have suggested to bring from english already exists in sa wikisource. Problem is not so simple to solve. We are trying to solve. Let us wait and see. Thanks -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:१३, १२ दिसम्बर २०१७ (UTC)
== सक्रिय योजकावली ==
शुभा महोदया,
मम भगिनी राधा गुप्ता यदा कदा विकिसोर्से योगदानं करोति किन्तु तस्याः नामधेयं इदानीं सक्रिययोजकावली मध्ये न प्रकटयति।
- [[सदस्यः :puranastudy]]
16-1-18
::[[सदस्यः:puranastudy|puranastudy]] सक्रियतायाः निर्णयः केन आधारेण क्रियते इति अहं न जानामि महोदय । निरन्तरं स्वल्पप्रमाणेन वा कार्यं क्रियमाणम्
अस्ति चेत् आवल्यां योजितं भवेत् । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०७, १६ जनवरी २०१८ (UTC)
== विकिस्रोते शब्दस्य - अक्षराणां अन्वेषणम् ==
शुभा महोदया,
विकिस्रोते अन्वेषणस्य यः सौलभ्यमस्ति, तत्र केवलं सम्पूर्णशब्दस्य अन्वेषणमेव सम्भवमस्ति। उदाहरणार्थं, अहं रौहिण शब्दस्य अन्वेषणं कर्तुमिच्छामि। कथमयं संभवं भवेत् यत् केवलं रौहि अक्षरेभ्यः अन्वेषणसाफल्यं भवेत्।
[[सदस्यः:puranastudy]]
21-1-18
::[[सदस्यः:puranastudy|puranastudy]] अधुना यं शब्दं प्राप्तुमिच्छति सः शब्दः एव लेखनीयः भवति । ’रौहिण’स्य अन्वेषणाय सः एव लेखनीयः । रौहि इति लिखति चेत् सर्वं न प्राप्यते । धन्यवादः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५९, २२ जनवरी २०१८ (UTC)
==अनुकरण-लेपने त्रुटिः ==
यद्युक्यःत् परिधिमनक्ति,(मैत्रायणी संहिता [[मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०५|४.५.२]])
यद्युक्थ्यः परिधिमनक्ति (शुद्धः)
शुभा महोदया,
मम अनुमानमस्ति यत् विकिसोर्सोपरि देवनागरीवर्णानां यः प्रोग्रामः आरोपितः अस्ति, कालक्रमेण तत् विकृतः संजातः। तस्य पुनरारोपणस्य आवश्यकता अस्ति। अस्मिन् विषये भवान् श्री रहीमुद्दीनेभ्यः सह विचारविमर्शं कर्तुं शक्यसे। पाठशोधनं श्रमसाध्यकृत्यमस्ति। तस्योपरि यदि पाठः अशुद्धमेव भवेत्, अयं नोपयुक्तम्। किं भवान् आगामिकाले एकैकाम् अशुद्धेः संशोधने स्वागतं करिष्यसि?
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:३७, ४ अगस्त २०१९ (UTC) puranastudy
देवतानामवरुन्यैध्जु (अशुद्धं)
देवतानामवरुन्यैध्यत यद (अशुद्धं)
देवतानामवरुन्द्ध्यै (शुद्धं)
- [[काठकसंहिता (विस्वरः)/स्थानकम् २१|काठकंसंहिता २१.११]]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:१६, ८ अगस्त २०१९ (UTC) puranastudy
== Share your experience and feedback as a Wikimedian in this global survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hello! The Wikimedia Foundation is asking for your feedback in a survey. We want to know how well we are supporting your work on and off wiki, and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation. You have been randomly selected to take this survey as we would like to hear from your Wikimedia community. The survey is available in various languages and will take between 20 and 40 minutes.
<big>'''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now!]'''</big>
You can find more information about this survey [[m:Special:MyLanguage/Community_Engagement_Insights/About_CE_Insights|on the project page]] and see how your feedback helps the Wikimedia Foundation support editors like you. This survey is hosted by a third-party service and governed by this [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]] (in English). Please visit our [[m:Special:MyLanguage/Community_Engagement_Insights/Frequently_asked_questions|frequently asked questions page]] to find more information about this survey. If you need additional help, or if you wish to opt-out of future communications about this survey, send an email through the EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]] to remove you from the list.
Thank you!
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, १८:३६, २९ मार्च २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17881402 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Reminder: Share your feedback in this Wikimedia survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Every response for this survey can help the Wikimedia Foundation improve your experience on the Wikimedia projects. So far, we have heard from just 29% of Wikimedia contributors. The survey is available in various languages and will take between 20 and 40 minutes to be completed. '''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now.]'''
If you have already taken the survey, we are sorry you've received this reminder. We have design the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone.
If you wish to opt-out of the next reminder or any other survey, send an email through EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]]. You can also send any questions you have to this user email. [[m:Community_Engagement_Insights/About_CE_Insights|Learn more about this survey on the project page.]] This survey is hosted by a third-party service and governed by this Wikimedia Foundation [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]]. Thanks!
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, ०१:३४, १३ अप्रैल २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17888784 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Your feedback matters: Final reminder to take the global Wikimedia survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hello! This is a final reminder that the Wikimedia Foundation survey will close on '''23 April, 2018 (07:00 UTC)'''. The survey is available in various languages and will take between 20 and 40 minutes. '''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now.]'''
'''If you already took the survey - thank you! We will not bother you again.''' We have designed the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone. To opt-out of future surveys, send an email through EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]]. You can also send any questions you have to this user email. [[m:Community_Engagement_Insights/About_CE_Insights|Learn more about this survey on the project page.]] This survey is hosted by a third-party service and governed by this Wikimedia Foundation [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]].
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, ००:४४, २० अप्रैल २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17888784 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
The Wikimedia Foundation is asking for your feedback in a survey about your experience with {{SITENAME}} and Wikimedia. The purpose of this survey is to learn how well the Foundation is supporting your work on wiki and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation.
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १४:३४, ९ सितम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19352874 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Reminder: Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
A couple of weeks ago, we invited you to take the Community Insights Survey. It is the Wikimedia Foundation’s annual survey of our global communities. We want to learn how well we support your work on wiki. We are 10% towards our goal for participation. If you have not already taken the survey, you can help us reach our goal! '''Your voice matters to us.'''
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १९:१४, २० सितम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19395141 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Error in link on home page - reported 2 years ago, still not corrected ==
संस्कृत-ग्रन्था: is linking to sanskrit.gde.to which was a mirror for https://sanskritdocuments.org . sanskrit.gde.to is no longer active and hence that link is not found. Please change the link to sanskritdocuments.org. Since the mainpage has restricted access I am unable to make the change. Thanks! [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) ०३:२१, २१ अक्तूबर २०१७ (UTC)
:: [[सदस्यः:Shree|Shree]] परिष्कारः कृतः अस्ति । स्मारणार्थम् अनेके धन्यवादाः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:१४, २५ सितम्बर २०१९ (UTC)
::: Thanks, [[सदस्यः:Shubha|शुभा]] Please also correct the link for giirvaaNi - the current site is http://www.giirvaani.in/ [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) ०९:१३, २८ सितम्बर २०१९ (UTC)
== Reminder: Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
There are only a few weeks left to take the Community Insights Survey! We are 30% towards our goal for participation. If you have not already taken the survey, you can help us reach our goal!
With this poll, the Wikimedia Foundation gathers feedback on how well we support your work on wiki. It only takes 15-25 minutes to complete, and it has a direct impact on the support we provide.
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १७:०४, ४ अक्तूबर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19435548 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== गूगल रूपान्तरणम् ==
शुभा महोदया,
प्रयोगरूपेण मया निम्नलिखितस्य नवरात्रप्रदीपपुस्तकस्य पुटस्य गूगल रूपान्तरणं कृतमस्ति -
https://sa.wikisource.org/s/1237
रूपान्तरितपाठः तत्रैव अस्ति। अयं रूपान्तरणं चित्रस्य रक्षणं जेपीईजी संचिकारूपे कृत्वा, तस्य आरोपणं गूगल ड्राइव मध्ये कृतमस्ति। विकिसोर्स उपरि यः रूपान्तरणं अस्ति, तस्यापेक्षया अयं शुद्ध-शुद्धतरमस्ति, पठनीयमस्ति। एष विषयः विचारणीयमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०४, २३ दिसम्बर २०१९ (UTC) puranastudy
:: नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विषयेस्मिन् विचारः कर्तव्यः अस्ति । परिशीलनाय योग्याः जनाः सूचनीयाः | प्रयतिष्ये | [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१०, ३० दिसम्बर २०१९ (UTC)
शुभा महोदया,
रूपान्तरणस्य पुनरावृत्तिकरणेन अयं ज्ञायते यत् पीडीएफ एवं जेपीईजी संचिकयोः रूपान्तरणे अधिकं भेदं नास्ति। केचन शब्दाः सन्ति ये एकप्रकारस्य चित्रे शुद्धा सन्ति। अन्य चित्रे अन्याः शब्दाः अशुद्धाः भवन्ति। एतएव, अस्मिन् क्षेत्रे अधिकं प्रयत्नस्य आवश्यकता नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:३३, ३० दिसम्बर २०१९ (UTC) puranastudy
:: विकिस्रोतसि जेपीईजी संचिकाम् उपारोपयितुं न शक्यते खलु ? पीडीएफ् डिजेवियु केवलं शक्यते । अतः क्लेशः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:०६, ३० दिसम्बर २०१९ (UTC)
== विकिसोर्सस्य अनभिज्ञता ==
शुभा महोदया,
हरिद्वारनगरे मम वार्तालापः ऋत्विजैः सह अभवत्। कोपि ऋत्विक् पूनानगरतः, अन्ये नागपूरतः, अन्यः उज्जयिनीतः आगताः अभूवन्। तेषु मध्ये कोपि विकिसोर्सविषये परिचितः नासीत्। यदा मया तेभ्यः कथितं आसीत् यत् विकिसोर्सः ग्रन्थानां स्रोतः अस्ति, तदा तेषां विकिस्रोततः अपेक्षायाः जाग्रति अभवत्। ते सर्वे स्मार्ट मोबाईलफोन धारकाः आसन् एवं त्वरितगत्या विकिस्रोततः अपेक्षितग्रन्थस्य अन्वेषणं कर्तुं शक्ताः आसन्। मम सुझावः अस्ति यत् यत्र - यत्र संस्कृतस्य विद्यार्थिनः सन्ति, यत्र गुरवः सन्ति, तत्र - तत्र विकिस्रोतस्य ज्ञानम् भवेत्। अस्य उद्देश्यस्य क्रियान्वनं केन प्रकारेण भवेत्, न जानामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४०, ३ मार्च २०२० (UTC) puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता उक्तं सत्यमेव। अस्मिन् विषये प्रचारः अवश्यं करणीयः अस्ति । संस्कृतज्ञाः यत्र मिलन्ति तत्र प्रदर्शिनीम् आयोजयामः, दृश्यचित्राणां द्वारा विकिपरिचयमपि किञ्चिदिव कारयामः। किन्तु सः प्रयत्नः अत्यन्तं गौणः । व्यवस्थितरूपेण कार्यं साधनीयमस्ति । सामाजिकमाध्यमद्वारा प्रचारे निपुणाः श्रद्धालवः केचन वा प्रयासं कुर्वन्ति चेत् समीचीनम् । तदर्थं प्रयतिष्ये । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:०२, ३ मार्च २०२० (UTC)
== विशेष वर्णानि ==
शुभा महोदया,
विकिसोर्सस्य संपादनशीर्षके ये विशेषवर्णानि उपलब्धाः सन्ति, ते न पर्याप्ताः। एकः विशेष वर्णः ꣳ अतिसामान्यः अस्ति, किन्तु शीर्षके अस्य स्थानं नास्ति। यदि संभवमस्ति, तर्हि अस्य एवं अन्यानामपि योजनं कर्तुं शक्यसे।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:११, ६ मार्च २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] प्रयत्नं करिष्यामि महोदय ! - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१२, ६ मार्च २०२० (UTC)
== शुक्लयजुर्वेदः ==
शुक्लयजुर्वेदस्य पुटे यजुर्वेदशिक्षापुटः दृष्टिगोचरं नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:०१, ९ एप्रिल् २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, पृष्ठं सम्यक् कृतमस्ति । अधुना विषयाः उपलभ्यन्ते । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:२७, ९ एप्रिल् २०२० (UTC)
शुभावर्या,
कतिपयानि मासानि पूर्वं Shukla Yajurveda Two Commentaries संज्ञकः एकः ग्रन्थः पीडीएफ रूपेण विकिसोर्स बिम्बसंग्रहे आरोपितः आसीत्। अहं ग्रन्थस्य विस्तारं अनुक्रमणिका शीर्षके द्रष्टुं इच्छामि। पीडीएफ ग्रन्थस्य अनुक्रमणिकायां विस्तारं केन प्रकारेण भवति, इदानीं न जानामि। बहवः भाष्यग्रन्थाः सन्ति, यथा शतपथब्राह्मणम् (सायणभाष्यम्) येषां आरोपणस्य आवश्यकता अस्ति।
````puranastudy
:::::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, ग्रन्थस्य नाम किम् आसीत् इति स्पष्टतया लिखति चेत् अन्वेष्टुं शक्नोमि । 'आर्षेयब्राह्मणम्' प्राप्तम् । किन्तु शुक्लयजुर्वेदः इति न प्राप्तः । ये ग्रन्थाः योजनीयाः सन्ति तान् प्रेषयति चेत् आरोपयितुं शक्यते । परिशीलनादिकार्याणि अपि कारयितुं शक्यते । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१९, २ अक्टोबर् २०२० (UTC)
शुभावर्या,
यदा अस्य ग्रन्थ्स्य उपारोपणं अभवत्, तदा विकिमीडियाकांमन्सतः एकः निर्देशः आसीत् यत् अयं उपारोपणं अवैधमस्ति। तदा भवतः अस्य आरोपणं संस्कृतविकिसोर्स बिम्ब मध्ये कृतमासीत्। केन संज्ञया अयं आरोपितः आसीत्, नाहं स्मरामि। किन्तु या संचिका मम संग्रहे उपलब्धा अस्ति, तस्यां अयं Shukla Yajurveda Two Commentaries अस्ति। अहं अस्य आरोपणं पुनः करोमि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:१०, २ अक्टोबर् २०२० (UTC) puranastudy
शुभावर्या,
मया शुक्लयजुर्वेदः (उव्वट-महीधर) पीडीएफ ग्रन्थः विकिमीडिया उपरि आरोपितः अस्ति। बिम्ब संकेत--
[[File:शुक्लयजुर्वेदसंहिता (उव्वट-महीधर) Shukla Yajurveda.pdf|thumb|A pdf file of Shukal Yajurveda with commentaries of Uvvata and Mahidhara.]]
अस्य ग्रन्थस्य विस्तारं अनुक्रमणिकायां अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:१४, २ अक्टोबर् २०२० (UTC) puranastudy
::::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, अत्र दृश्यताम् - https://sa.wikisource.org/s/29fw [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:२४, २ अक्टोबर् २०२० (UTC)
शुभावर्या,
मया संचिकाशीर्षके परिवर्तनं कृतमासीत्। किन्तु अयं परिवर्तनं दोषपूर्णः अस्ति, कारणं - अस्य नाम्ना बिम्बः नास्ति। यदि बिम्बस्य शीर्षके परिवर्तनं संभवमस्ति, तर्हि उव्वटस्य स्थाने उवट कुरु। यदि शीर्षके परिवर्तनं संभवं नास्ति, तर्हि मया शीर्षके कृतं परिवर्तनं निरस्तं कुरुत।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:२१, २ अक्टोबर् २०२० (UTC) puranastudy
:::::::
::::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, ग्रन्थः अत्र लभ्यते - https://sa.wikisource.org/s/29fw शीर्षकस्य परिवर्तनं विकिस्रोतसि कर्तुं न शक्यते । आरोपणं यत्र कृतं तत्रैव शीर्षकपरिवर्तनार्थं निवेदनं करणीयम् । तत्रत्याः प्रबन्धकाः तत् कुर्युः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२८, ३ अक्टोबर् २०२० (UTC)
शुभावर्या,
मया विकिमीडिया उपरि शीर्षकपरिवर्तनाय अनुरोधं कृतमस्ति। एकः अन्यः महत्त्वपूर्ण विषयः। प्रस्तुतग्रन्थस्य पाठः द्विस्तम्भात्मकः अस्ति। गूगल ओसीआर स्तम्भं न पश्यति। एकस्तम्भात्मकं रूपान्तरणं एव अस्ति। किं अस्य कोपि विकल्पः अस्ति। लक्ष्मीनारायणसंहितायाः पाठः अपि द्विस्तम्भात्मकः अस्ति। तस्य रूपान्तरणं नाहं गूगलयुक्त्या कर्तुं शक्नोमि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:०२, ३ अक्टोबर् २०२० (UTC) puranastudy
:::::::: एतस्याः समस्यायाः परिहारः न प्राप्तः अस्ति । तादृशग्रन्थस्य कार्यं कर्तुं न शक्यते अधुना । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:११, ३ अक्टोबर् २०२० (UTC)
== Indic Wikisource Proofreadthon ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello,
As '''[[:m:COVID-19|COVID-19]]''' has forced the Wikimedia communities to stay at home and like many other affiliates, CIS-A2K has decided to suspend all offline activities till 15th September 2020 (or till further notice). I present to you for an online training session for future coming months. The CIS-A2K have conducted a [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] to enrich our Indian classic literature in digital format.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some classical literature your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon/Book list|event page book list]].
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community member, please spread the news to all social media channel, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 May 2020 00.01 to 10 May 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
'''[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]] १७:४१, १७ एप्रिल् २०२० (UTC)'''<br/>
''Wikisource Advisor, CIS-A2K''
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlist&oldid=19991757 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== विकिस्पर्धा ==
[https://sa.wikisource.org/wiki/%E0%A4%B8%E0%A4%A6%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%83:Soorya_Hebbar/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D/_%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80%E0%A4%AF-%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%B8%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%B8%E0%A5%8D-%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%B6%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%BE/%E0%A4%86%E0%A4%B5%E0%A4%B2%E0%A4%BF%E0%A4%83 अत्र अस्ति़]<span style="color:#FF4500">'''Soorya Hebbar'''</span> [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ११:४१, २९ एप्रिल् २०२० (UTC)
== भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२० ==
भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धायां भवती भागं गृह्णाति इति हर्षस्य विषयः । तत्र भवत्या केषां पृष्ठानां पाठशुद्धिः करणीया इति विवरणम्, काश्चन विशेषसूचनाः च अधः सन्ति । कृपया पश्यतु ।
[[विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची]]
-[[user:Soorya Hebbar|<span style="color:#FF4500">'''Soorya Hebbar'''</span>]] [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ०७:०६, ३० एप्रिल् २०२० (UTC)
== मुख्यपृष्ठः ==
शुभावर्या,
मुख्यपृष्ठे यः अनुक्रमणिकासंज्ञकः शीर्षकः अस्ति, तत् पीडीएफ ग्रन्थानां सूचकः अस्ति, अयं न ज्ञायते। यदि अन्यः कोपि शीर्षकः अन्तर्वस्तोः ज्ञापने शक्यः भवेत्, शुभं भवेत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:४०, ४ मे २०२० (UTC)puranastudy
नमस्ते भगिनि| अत्र सम्भाषणं कथं करणीयम् इति अभ्यासार्थं अहं एतं सन्देशं प्रेषयन्ती अस्मि| धन्यवादः
== रामचरितमानसः ==
शुभावर्या,
अहं सुन्दरकाण्डस्य नाम पहारू दिवसनिसि ध्यान तुम्हार कपाट। लोचन निज पद जंत्रित प्राण जाहि केहि बाट।। उपरि संक्षिप्त टिप्पणी कर्तुं इच्छामि। सम्प्रति, विकिसोर्सोपरि सुन्दरकाण्डं न वर्तते। यदि अस्य आरोपणं स्यात्, तर्हि मंजुलं भवेत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०३:५८, २३ जून् २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, रामचरितमानसग्रन्थः हिन्दीभाषया विद्यते इत्यतः सः ग्रन्थः संस्कृतविकिस्रोतसि न अन्तर्भवति । केनापि बालकाण्डम् अविचिन्त्य योजितमस्ति । प्रणामाः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३८, २३ जून् २०२० (UTC)
== सायणभाष्यम् फलकम् ==
शुभावर्या,
ऋग्वेदे सायणभाष्यस्य आरोपणाय यः फलकः अस्ति, तस्मिन् फलके मन्त्रस्य अनुदात्त - स्वरितचिह्नयोः स्वरितचिह्नानां सर्वथा लोपो भवति। कोपि उपायं अन्वेषणीयः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:१०, २७ जून् २०२० (UTC) puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवतः आशयः स्पष्टतया नावगतम् । किं भवेत्, कथम् अधुना भवति इति उदाहरणपूर्वकं दर्शयति चेत् सम्यक् भवति । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:०५, ३० जून् २०२० (UTC)
शुभावर्या,
पूर्वापेक्षया, समस्या स्पष्टतरा अस्ति। गूगलक्रोम पटले, सायणभाष्यफलकम् स्पष्टतरमस्ति। --
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवंतु पि॒तरो॒ हवे॑षु ॥१
वर्णानामुपरि ये स्वरितसंज्ञकाः लम्बचिह्नाः सन्ति, ते फायरफांक्स पडलोपरि न दृष्यमानाः सन्ति। केवलं वर्णानां अधोलिखितानि अनुदात्तचिह्नानि एव दृश्यन्ते। किन्तु गूगलक्रोमपटले अनुदात्त एवं स्वरितचिह्नयोः दृश्यं सुचारुः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०८:२१, ३० जून् २०२० (UTC) puranastudy
::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, अहं फैर्फाक्स्-पटले एव कार्यं करोमि । तत्र अपि दृश्यते एवम् -
::अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्न॑ ।
::तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥१
::अ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतुः॑ । तस्य॑ । भ्राता॑ । म॒ध्य॒मः । अ॒स्ति॒ । अश्नः॑ ।
::तृ॒तीयः॑ । भ्राता॑ । घृ॒तऽपृ॑ष्ठः । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥१ [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०९:१५, ३० जून् २०२० (UTC)
== ऋक्शब्दस्य रूपाः ==
शुभावर्या,
टिप्पणीलेखनकार्ये मया ऋक् धातोः रूपाणां उपयोगस्य प्रायः आवश्यकता भवति। किन्तु मया उपलब्धं नास्ति। यदि भवता ज्ञातमस्ति, तदा सूचयतु।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०६, २३ जुलै २०२० (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, दृश्यताम् अत्र - [http://sanskrit.segal.net.br/en/decl?id=50901] एतदेव वा अपेक्षितम् ? [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५५, २४ जुलै २०२० (UTC)
शुभा महोदया,
अयमेव अपेक्षितमासीत्। धन्यवादाः
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:१६, २४ जुलै २०२० (UTC) puranastudy
== आंग्लविकिपीडियोपरि धनदानस्य आह्वानम् ==
शुभावर्य,
अहं आंग्लविकिपीडियोपरि प्रथमवारेण धनदानस्य आह्वानं द्रष्टमस्मि। अयं धनदानं विकिपीडियायाः स्वातन्त्र्यं हेतु अपेक्षितमस्ति, इति कथनमस्ति। वस्तुस्थितिः किमस्ति, भवान् कथितुं शक्यसे।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:२९, २९ जुलै २०२० (UTC)puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] विपिनवर्य, विकिसंस्था समाजनिधिना एव जीवति | ते प्रतिवर्षं कदाचिन् प्रार्थनां कुर्वन्ति - विभिन्नवाक्यैः । अस्य उपयोक्तारः किंचित्प्रमाणेन वा ददाति चेत् उपकाराय भवति इति मम अभिप्रायः । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:११, ३० जुलै २०२० (UTC)
शुभावर्या,
किं संस्कृतविकिसोर्यस्य निधिः विकिसंस्थानिधितः पृथक् अस्ति, एकीकृत एव वा। स्वभाषायाः स्रोतं विस्मृत्वा अन्यविकिहेतु दानं उपयुक्तं न भविष्यति। यदि संभवं चेत्, अहं दशसहस्ररूप्यकाणि प्रेषितुं इच्छामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०८:२९, ३० जुलै २०२० (UTC) puranastudy
::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, विकिमीडिया फौण्डेषन् - इत्येषा एव मातृसंस्था । सर्वे विकिप्रकल्पाः तत्रैव अन्तर्भवन्ति । संस्कृतस्य पार्थक्येन न विद्यते । भवान् तेभ्यः एव दातुमर्हति । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:५७, ३० जुलै २०२० (UTC)
</div>
</div>
{{clear}}
== Indic Wikisource Proofreadthon II 2020 ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello Proofreader,
After successfull first [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] hosted and organised by CIS-A2K in May 2020, again we are planning to conduct one more [[:m:Indic Wikisource Proofreadthon 2020|Indic Wikisource Proofreadthon II]].I would request to you, please submit your opinion about the dates of contest and help us to fix the dates. Please vote for your choice below.
{{Clickable button 2|Click here to Submit Your Vote|class=mw-ui-progressive|url=https://strawpoll.com/jf8p2sf79}}
'''Last date of submit of your vote on 24th September 2020, 11:59 PM'''
I really hope many Indic Wikisource proofreader will be present this time.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
</div>
</div>
{{clear}}
== Indic Wikisource Proofreadthon II ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
[[File:Indic Wikisource Proofreadthon 2020 Poll result with Valid Vote.svg|frameless|right|125px|Valid Vote share]]
Hello Proofreader,
Thank you for participating at [https://strawpoll.com/jf8p2sf79/r Pool] for date selection. But Unfortunately out of 130 votes [[:File:Indic Wikisource Proofreadthon 2020 - with Valid Vote.png|69 vote is invalid]] due to the below reason either the User ID was invalid or User contribution at Page: namespace less than 200.
{| class="wikitable"
! Dates slot !! Valid Vote !! %
|-
| 1 Oct - 15 Oct 2020 || 26 || 34.21%
|-
| 16 Oct - 31 Oct 2020 || 8 || 10.53%
|-
| 1 Nov - 15 Nov 2020 || 30 || 39.47%
|-
| 16 Nov - 30 Nov 2020 || 12 || 15.79%
|}
After 61 valid votes counted, the majority vote sharing for 1st November to 15 November 2020. So we have decided to conduct the contest from '''1st November to 15 November 2020'''.<br/>
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. Before adding the books, please check the pagination order and other stuff are ok in all respect.
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' This time we have decided to give the award up to 10 participants in each language group.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from '''01 November 2020 00.01 to 15 November 2020 23.59'''
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]]
I really hope many Indic Wikisource proofread will be present in this contest too.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Indic Wikisource Proofreadthon II 2020 - Collect your book ==
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|-
|[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Dear {{BASEPAGENAME}},
Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd [[:m:Indic Wikisource Proofreadthon 2020|Online Indic Wikisource Proofreadthon 2020 II]] to enrich our Indian classic literature in digital format in this festive season.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some book your language. The book should not be available on any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. You should follow the copyright guideline describes [[:m:Indic Wikisource Proofreadthon 2020/Book list|here]]. After finding the book, you should check the pages of the book and create Pagelist.
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://indic-wscontest.toolforge.org/ Indic Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 Nov 2020 00.01 to 15 Nov 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
|}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistOct2020&oldid=20484797 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Thank you for your participation and support ==
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|-
|[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Dear {{BASEPAGENAME}},<br/>
Greetings!<br/>
It has been 15 days since Indic Wikisource Proofreadthon 2020 online proofreading contest has started and all 12 communities have been performing extremely well. <br/>
However, the 15 days contest comes to end on today, '''15 November 2020 at 11.59 PM IST'''. We thank you for your contribution tirelessly for the last 15 days and we wish you continue the same in future events!<br/>
*See more stats at https://indic-wscontest.toolforge.org/contest/
Apart from this contest end date, we will declare the final result on '''20th November 2020'''. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
|}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Proofreadthon_2020/All-Participants&oldid=20666529 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== संस्कृतव्याकरणकोशः ==
[[संस्कृतव्याकरणकोशः]]
शुभावर्या,
संस्कृतव्याकरणकोशग्रन्थस्य 161 उपरि पुटानां दर्शनं विकृतः अस्ति। मम वाञ्च्छा य अक्षरस्य मूलस्य दर्शने आसीत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:२७, २९ डिसेम्बर् २०२० (UTC) puranastudy
::नमस्ते महोदय,
::भवतः अभिप्रायः मया न अवगतः | मूलग्रन्थः अत्र उपलभ्यते - https://sa.wikisource.org/s/cbj
:: [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०९, २९ डिसेम्बर् २०२० (UTC)
== Wikimedia Foundation Community Board seats: Call for feedback meeting ==
The Wikimedia Foundation Board of Trustees is organizing a [[:m:Wikimedia Foundation Board of Trustees/Call for feedback: Community Board seats/Ranked voting system|call for feedback about community selection processes]] between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.
In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by [https://calendar.google.com/event?action=TEMPLATE&tmeid=MDNqcjRwaWxtZThnMXBodjJkYzZvam9sdXQga2N2ZWxhZ2EtY3RyQHdpa2ltZWRpYS5vcmc&tmsrc=kcvelaga-ctr%40wikimedia.org clicking here]. Please ping me if you have any questions. Thank you. --[[User:KCVelaga (WMF)]], १०:३०, ८ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:KCVelaga_(WMF)/Targets/Temp&oldid=21198421 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Requests for comment-Proofreadthon ==
Dear friends,<br>
I started a [[:m:Indic Wikisource Community/Requests for comment/Indic Wikisource Proofreadthon|discussion and Request for comment here]]. Last year we conducted two Proofread-Edithon contest. Your feedback and comments are very much needed to set the future vision of Indic language Wikisource. Although, English might be a common language to discuss, feel free to write in your native language.
On behalf of Indic Wikisource Community<br>
Jayanta Nath. १३:१०, १३ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Requests for comments : Indic wikisource community 2021 ==
(Sorry for writing this message in English - feel free to help us translating it)<br>
Dear Wiki-librarian,<br>
Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to [[:m:Indic Wikisource Community/Requests for comment/Needs assessment 2021|Requests for comments]]. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.<br>
Please write in detail, and avoid brief comments without explanations.<br>
Jayanta Nath<br>
On behalf<br>
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== [Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities ==
Hello,
As you may already know, the [[:m:Wikimedia_Foundation_elections/2021|2021 Wikimedia Foundation Board of Trustees elections]] are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are [[:m:Template:WMF elections candidate/2021/candidates gallery|20 candidates for the 2021 election]].
An <u>event for community members to know and interact with the candidates</u> is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:
*Date: 31 July 2021 (Saturday)
*Timings: [https://zonestamp.toolforge.org/1627727412 check in your local time]
:*Bangladesh: 4:30 pm to 7:00 pm
:*India & Sri Lanka: 4:00 pm to 6:30 pm
:*Nepal: 4:15 pm to 6:45 pm
:*Pakistan & Maldives: 3:30 pm to 6:00 pm
* Live interpretation is being provided in Hindi.
*'''Please register using [https://docs.google.com/forms/d/e/1FAIpQLSflJge3dFia9ejDG57OOwAHDq9yqnTdVD0HWEsRBhS4PrLGIg/viewform?usp=sf_link this form]
For more details, please visit the event page at [[:m:Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP|Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP]].
Hope that you are able to join us, [[:m:User:KCVelaga (WMF)|KCVelaga (WMF)]], ०६:३२, २३ जुलै २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:KCVelaga_(WMF)/Targets/Temp&oldid=21774692 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रिय {{BASEPAGENAME}},
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon August 2021|पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon August 2021/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon August 2021/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon August 2021/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 15 आगस्ट् 2021 तः 31 आगस्ट् 2021
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon August 2021/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon August 2021/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== How we will see unregistered users ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin=content/>
Hi!
You get this message because you are an admin on a Wikimedia wiki.
When someone edits a Wikimedia wiki without being logged in today, we show their IP address. As you may already know, we will not be able to do this in the future. This is a decision by the Wikimedia Foundation Legal department, because norms and regulations for privacy online have changed.
Instead of the IP we will show a masked identity. You as an admin '''will still be able to access the IP'''. There will also be a new user right for those who need to see the full IPs of unregistered users to fight vandalism, harassment and spam without being admins. Patrollers will also see part of the IP even without this user right. We are also working on [[m:IP Editing: Privacy Enhancement and Abuse Mitigation/Improving tools|better tools]] to help.
If you have not seen it before, you can [[m:IP Editing: Privacy Enhancement and Abuse Mitigation|read more on Meta]]. If you want to make sure you don’t miss technical changes on the Wikimedia wikis, you can [[m:Global message delivery/Targets/Tech ambassadors|subscribe]] to [[m:Tech/News|the weekly technical newsletter]].
We have [[m:IP Editing: Privacy Enhancement and Abuse Mitigation#IP Masking Implementation Approaches (FAQ)|two suggested ways]] this identity could work. '''We would appreciate your feedback''' on which way you think would work best for you and your wiki, now and in the future. You can [[m:Talk:IP Editing: Privacy Enhancement and Abuse Mitigation|let us know on the talk page]]. You can write in your language. The suggestions were posted in October and we will decide after 17 January.
Thank you.
/[[m:User:Johan (WMF)|Johan (WMF)]]<section end=content/>
</div>
१८:१९, ४ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Johan_(WMF)/Target_lists/Admins2022(6)&oldid=22532666 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/02|Tech News: 2022-02]] ==
<div lang="hi" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W02"/><div class="plainlinks">
<div lang="en" dir="ltr" class="mw-content-ltr">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/02|Translations]] are available.
</div>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Recent changes</span>'''
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">A <bdi lang="zxx" dir="ltr"><code>oauth_consumer</code></bdi> variable has been added to the [[mw:Special:MyLanguage/AbuseFilter|AbuseFilter]] to enable identifying changes made by specific tools.</span> [https://phabricator.wikimedia.org/T298281]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets are [[mw:Special:MyLanguage/ResourceLoader/Migration_guide_(users)#Package_Gadgets|now able to directly include JSON pages]]. This means some gadgets can now be configured by administrators without needing the interface administrator permission, such as with the Geonotice gadget.</span> [https://phabricator.wikimedia.org/T198758]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets [[mw:Extension:Gadgets#Options|can now specify page actions]] on which they are available. For example, <bdi lang="zxx" dir="ltr"><code>|actions=edit,history</code></bdi> will load a gadget only while editing and on history pages.</span> [https://phabricator.wikimedia.org/T63007]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets can now be loaded on demand with the <bdi lang="zxx" dir="ltr"><code>withgadget</code></bdi> URL parameter. This can be used to replace [[mw:Special:MyLanguage/Snippets/Load JS and CSS by URL|an earlier snippet]] that typically looks like <bdi lang="zxx" dir="ltr"><code>withJS</code></bdi> or <bdi lang="zxx" dir="ltr"><code>withCSS</code></bdi>.</span> [https://phabricator.wikimedia.org/T29766]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">At wikis where [[mw:Special:MyLanguage/Growth/Communities/How to configure the mentors' list|the Mentorship system is configured]], you can now use the Action API to get a list of a [[mw:Special:MyLanguage/Growth/Mentor_dashboard|mentor's]] mentees.</span> [https://phabricator.wikimedia.org/T291966]
* <span lang="en" dir="ltr" class="mw-content-ltr">The heading on the main page can now be configured using <span class="mw-content-ltr" lang="en" dir="ltr">[[MediaWiki:Mainpage-title-loggedin]]</span> for logged-in users and <span class="mw-content-ltr" lang="en" dir="ltr">[[MediaWiki:Mainpage-title]]</span> for logged-out users. Any CSS that was previously used to hide the heading should be removed.</span> [https://meta.wikimedia.org/wiki/Special:MyLanguage/Small_wiki_toolkits/Starter_kit/Main_page_customization#hide-heading] [https://phabricator.wikimedia.org/T298715]
* <span lang="en" dir="ltr" class="mw-content-ltr">Four special pages (and their API counterparts) now have a maximum database query execution time of 30 seconds. These special pages are: RecentChanges, Watchlist, Contributions, and Log. This change will help with site performance and stability. You can read [https://lists.wikimedia.org/hyperkitty/list/wikitech-l@lists.wikimedia.org/thread/IPJNO75HYAQWIGTHI5LJHTDVLVOC4LJP/ more details about this change] including some possible solutions if this affects your workflows.</span> [https://phabricator.wikimedia.org/T297708]
* <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Features/Sticky Header|sticky header]] has been deployed for 50% of logged-in users on [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Frequently asked questions#pilot-wikis|more than 10 wikis]]. This is part of the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Desktop Improvements]]. See [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Participate|how to take part in the project]].</span>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Changes later this week</span>'''
* [[File:Octicons-sync.svg|12px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Recurrent item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:MediaWiki 1.38/wmf.17|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-11|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-12|en}}. It will be on all wikis from {{#time:j xg|2022-01-13|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).</span>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Events</span>'''
* <span lang="en" dir="ltr" class="mw-content-ltr">[[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey 2022]] begins. All contributors to the Wikimedia projects can propose for tools and platform improvements. The proposal phase takes place from {{#time:j xg|2022-01-10|en}} 18:00 UTC to {{#time:j xg|2022-01-23|en}} 18:00 UTC. [[m:Special:MyLanguage/Community_Wishlist_Survey/FAQ|Learn more]].</span>
'''''[[m:Special:MyLanguage/Tech/News|तकनीकी समाचार]]''' [[m:Special:MyLanguage/Tech/News/Writers|तकनीक राजदूत]] द्वारा तैयार हुआ और [[m:Special:MyLanguage/User:MediaWiki message delivery|बॉट]] द्वारा प्रकाशित • [[m:Special:MyLanguage/Tech/News#contribute|योगदान करें]] • [[m:Special:MyLanguage/Tech/News/2022/02|अनुवाद करें]] • [[m:Tech|सहायता लें]] • [[m:Talk:Tech/News|प्रतिक्रिया दें]] • [[m:Global message delivery/Targets/Tech ambassadors|अनुसरण करें या हटाएँ]]।''
</div><section end="technews-2022-W02"/>
</div>
०१:२४, ११ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22562156 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/03|Tech News: 2022-03]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W03"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/03|Translations]] are available.
'''Recent changes'''
* When using [[mw:Special:MyLanguage/Extension:WikiEditor|WikiEditor]] (also known as the 2010 wikitext editor), people will now see a warning if they link to disambiguation pages. If you click "{{int:Disambiguator-review-link}}" in the warning, it will ask you to correct the link to a more specific term. You can [[m:Community Wishlist Survey 2021/Warn when linking to disambiguation pages#Jan 12, 2021: Turning on the changes for all Wikis|read more information]] about this completed 2021 Community Wishlist item.
* You can [[mw:Special:MyLanguage/Help:DiscussionTools#subscribe|automatically subscribe to all of the talk page discussions]] that you start or comment in using [[mw:Special:MyLanguage/Talk pages project/Feature summary|DiscussionTools]]. You will receive [[mw:Special:MyLanguage/Notifications|notifications]] when another editor replies. This is available at most wikis. Go to your [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]] and turn on "{{int:discussiontools-preference-autotopicsub}}". [https://phabricator.wikimedia.org/T263819]
* When asked to create a new page or talk page section, input fields can be [[mw:Special:MyLanguage/Manual:Creating_pages_with_preloaded_text|"preloaded" with some text]]. This feature is now limited to wikitext pages. This is so users can't be tricked into making malicious edits. There is a discussion about [[phab:T297725|if this feature should be re-enabled]] for some content types.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.18|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-18|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-19|en}}. It will be on all wikis from {{#time:j xg|2022-01-20|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Events'''
* [[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey 2022]] continues. All contributors to the Wikimedia projects can propose for tools and platform improvements. The proposal phase takes place from {{#time:j xg|2022-01-10|en}} 18:00 UTC to {{#time:j xg|2022-01-23|en}} 18:00 UTC. [[m:Special:MyLanguage/Community_Wishlist_Survey/FAQ|Learn more]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/03|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W03"/>
</div>
१९:५५, १७ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22620285 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/04|Tech News: 2022-04]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W04"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/04|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.19|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-25|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-26|en}}. It will be on all wikis from {{#time:j xg|2022-01-27|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* The following languages can now be used with [[mw:Special:MyLanguage/Extension:SyntaxHighlight|syntax highlighting]]: BDD, Elpi, LilyPond, Maxima, Rita, Savi, Sed, Sophia, Spice, .SRCINFO.
* You can now access your watchlist from outside of the user menu in the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|new Vector skin]]. The watchlist link appears next to the notification icons if you are at the top of the page. [https://phabricator.wikimedia.org/T289619]
'''Events'''
* You can see the results of the [[m:Special:MyLanguage/Coolest Tool Award|Coolest Tool Award 2021]] and learn more about 14 tools which were selected this year.
* You can [[m:Special:MyLanguage/Community_Wishlist_Survey/Help_us|translate, promote]], or comment on [[m:Special:MyLanguage/Community Wishlist Survey 2022/Proposals|the proposals]] in the Community Wishlist Survey. Voting will begin on {{#time:j xg|2022-01-28|en}}.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/04|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W04"/>
</div>
२१:३८, २४ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22644148 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/05|Tech News: 2022-05]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W05"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/05|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] If a gadget should support the new <bdi lang="zxx" dir="ltr"><code>?withgadget</code></bdi> URL parameter that was [[m:Special:MyLanguage/Tech/News/2022/02|announced]] 3 weeks ago, then it must now also specify <bdi lang="zxx" dir="ltr"><code>supportsUrlLoad</code></bdi> in the gadget definition ([[mw:Special:MyLanguage/Extension:Gadgets#supportsUrlLoad|documentation]]). [https://phabricator.wikimedia.org/T29766]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.20|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-01|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-02|en}}. It will be on all wikis from {{#time:j xg|2022-02-03|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* A change that was [[m:Special:MyLanguage/Tech/News/2021/16|announced]] last year was delayed. It is now ready to move ahead:
** The user group <code>oversight</code> will be renamed <code>suppress</code>. This is for [[phab:T109327|technical reasons]]. This is the technical name. It doesn't affect what you call the editors with this user right on your wiki. This is planned to happen in three weeks. You can comment [[phab:T112147|in Phabricator]] if you have objections. As usual, these labels can be translated on translatewiki ([[phab:T112147|direct links are available]]) or by administrators on your wiki.
'''Events'''
* You can vote on proposals in the [[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey]] between 28 January and 11 February. The survey decides what the [[m:Special:MyLanguage/Community Tech|Community Tech team]] will work on.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/05|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W05"/>
</div>
१७:४२, ३१ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22721804 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/06|Tech News: 2022-06]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W06"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/06|Translations]] are available.
'''Recent changes'''
* English Wikipedia recently set up a gadget for dark mode. You can enable it there, or request help from an [[m:Special:MyLanguage/Interface administrators|interface administrator]] to set it up on your wiki ([[w:en:Wikipedia:Dark mode (gadget)|instructions and screenshot]]).
* Category counts are sometimes wrong. They will now be completely recounted at the beginning of every month. [https://phabricator.wikimedia.org/T299823]
'''Problems'''
* A code-change last week to fix a bug with [[mw:Special:MyLanguage/Manual:Live preview|Live Preview]] may have caused problems with some local gadgets and user-scripts. Any code with skin-specific behaviour for <bdi lang="zxx" dir="ltr"><code>vector</code></bdi> should be updated to also check for <bdi lang="zxx" dir="ltr"><code>vector-2022</code></bdi>. [[phab:T300987|A code-snippet, global search, and example are available]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.21|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-08|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-09|en}}. It will be on all wikis from {{#time:j xg|2022-02-10|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/06|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W06"/>
</div>
२१:१६, ७ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22765948 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रिय {{BASEPAGENAME}},
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon March 2022|पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon March 2022/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon March 2022/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon March 2022/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 01 मार्च 2022 तः 16 मार्च 2022
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon March 2022/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon March 2022/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]. १८:३२, १० फेब्रवरी २०२२ (UTC)<br/>
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/07|Tech News: 2022-07]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W07"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/07|Translations]] are available.
'''Recent changes'''
* [[mw:Special:MyLanguage/Manual:Purge|Purging]] a category page with fewer than 5,000 members will now recount it completely. This will allow editors to fix incorrect counts when it is wrong. [https://phabricator.wikimedia.org/T85696]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.22|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-15|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-16|en}}. It will be on all wikis from {{#time:j xg|2022-02-17|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] In the [[mw:Special:MyLanguage/Extension:AbuseFilter|AbuseFilter]] extension, the <code dir=ltr>rmspecials()</code> function has been updated so that it does not remove the "space" character. Wikis are advised to wrap all the uses of <code dir=ltr>rmspecials()</code> with <code dir=ltr>rmwhitespace()</code> wherever necessary to keep filters' behavior unchanged. You can use the search function on [[Special:AbuseFilter]] to locate its usage. [https://phabricator.wikimedia.org/T263024]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/07|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W07"/>
</div>
१९:१९, १४ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22821788 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/08|Tech News: 2022-08]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W08"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/08|Translations]] are available.
'''Recent changes'''
* [[Special:Nuke|Special:Nuke]] will now provide the standard deletion reasons (editable at <bdi lang="en" dir="ltr">[[MediaWiki:Deletereason-dropdown]]</bdi>) to use when mass-deleting pages. This was [[m:Community Wishlist Survey 2022/Admins and patrollers/Mass-delete to offer drop-down of standard reasons, or templated reasons.|a request in the 2022 Community Wishlist Survey]]. [https://phabricator.wikimedia.org/T25020]
* At Wikipedias, all new accounts now get the [[mw:Special:MyLanguage/Growth/Feature_summary|Growth features]] by default when creating an account. Communities are encouraged to [[mw:Special:MyLanguage/Help:Growth/Tools/Account_creation|update their help resources]]. Previously, only 80% of new accounts would get the Growth features. A few Wikipedias remain unaffected by this change. [https://phabricator.wikimedia.org/T301820]
* You can now prevent specific images that are used in a page from appearing in other locations, such as within PagePreviews or Search results. This is done with the markup <bdi lang="zxx" dir="ltr"><code><nowiki>class=notpageimage</nowiki></code></bdi>. For example, <code><nowiki>[[File:Example.png|class=notpageimage]]</nowiki></code>. [https://phabricator.wikimedia.org/T301588]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] There has been a change to the HTML of Special:Contributions, Special:MergeHistory, and History pages, to support the grouping of changes by date in [[mw:Special:MyLanguage/Skin:Minerva_Neue|the mobile skin]]. While unlikely, this may affect gadgets and user scripts. A [[phab:T298638|list of all the HTML changes]] is on Phabricator.
'''Events'''
* [[m:Special:MyLanguage/Community Wishlist Survey 2022/Results|Community Wishlist Survey results]] have been published. The [[m:Special:MyLanguage/Community Wishlist Survey/Updates/2022 results#leaderboard|ranking of prioritized proposals]] is also available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.23|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-22|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-23|en}}. It will be on all wikis from {{#time:j xg|2022-02-24|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* The software to play videos and audio files on pages will change soon on all wikis. The old player will be removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Toolforge's underlying operating system is being updated. If you maintain any tools there, there are two options for migrating your tools into the new system. There are [[wikitech:News/Toolforge Stretch deprecation|details, deadlines, and instructions]] on Wikitech. [https://lists.wikimedia.org/hyperkitty/list/cloud-announce@lists.wikimedia.org/thread/EPJFISC52T7OOEFH5YYMZNL57O4VGSPR/]
* Administrators will soon have [[m:Special:MyLanguage/Community Wishlist Survey 2021/(Un)delete associated talk page|the option to delete/undelete]] the associated "talk" page when they are deleting a given page. An API endpoint with this option will also be available. This was [[m:Community Wishlist Survey 2021/Admins and patrollers/(Un)delete associated talk page|a request from the 2021 Wishlist Survey]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/08|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W08"/>
</div>
१९:१२, २१ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22847768 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/09|Tech News: 2022-09]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W09"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/09|Translations]] are available.
'''Recent changes'''
* When searching for edits by [[mw:Special:MyLanguage/Help:Tags|change tags]], e.g. in page history or user contributions, there is now a dropdown list of possible tags. This was [[m:Community Wishlist Survey 2022/Miscellaneous/Improve plain-text change tag selector|a request in the 2022 Community Wishlist Survey]]. [https://phabricator.wikimedia.org/T27909]
* Mentors using the [[mw:Special:MyLanguage/Growth/Mentor_dashboard|Growth Mentor dashboard]] will now see newcomers assigned to them who have made at least one edit, up to 200 edits. Previously, all newcomers assigned to the mentor were visible on the dashboard, even ones without any edit or ones who made hundred of edits. Mentors can still change these values using the filters on their dashboard. Also, the last choice of filters will now be saved. [https://phabricator.wikimedia.org/T301268][https://phabricator.wikimedia.org/T294460]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] The user group <code>oversight</code> was renamed <code>suppress</code>. This is for [[phab:T109327|technical reasons]]. You may need to update any local references to the old name, e.g. gadgets, links to Special:Listusers, or uses of [[mw:Special:MyLanguage/Help:Magic_words|NUMBERINGROUP]].
'''Problems'''
* The recent change to the HTML of [[mw:Special:MyLanguage/Help:Tracking changes|tracking changes]] pages caused some problems for screenreaders. This is being fixed. [https://phabricator.wikimedia.org/T298638]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.24|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-01|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-02|en}}. It will be on all wikis from {{#time:j xg|2022-03-03|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* Working with templates will become easier. [[m:WMDE_Technical_Wishes/Templates|Several improvements]] are planned for March 9 on most wikis and on March 16 on English Wikipedia. The improvements include: Bracket matching, syntax highlighting colors, finding and inserting templates, and related visual editor features.
* If you are a template developer or an interface administrator, and you are intentionally overriding or using the default CSS styles of user feedback boxes (the classes: <code dir=ltr>successbox, messagebox, errorbox, warningbox</code>), please note that these classes and associated CSS will soon be removed from MediaWiki core. This is to prevent problems when the same class-names are also used on a wiki. Please let us know by commenting at [[phab:T300314]] if you think you might be affected.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/09|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W09"/>
</div>
२३:००, २८ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22902593 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/10|Tech News: 2022-10]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W10"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/10|Translations]] are available.
'''Problems'''
* There was a problem with some interface labels last week. It will be fixed this week. This change was part of ongoing work to simplify the support for skins which do not have active maintainers. [https://phabricator.wikimedia.org/T301203]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.25|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-08|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-09|en}}. It will be on all wikis from {{#time:j xg|2022-03-10|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/10|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W10"/>
</div>
२१:१६, ७ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22958074 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/11|Tech News: 2022-11]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W11"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/11|Translations]] are available.
'''Recent changes'''
* In the Wikipedia Android app [[mw:Special:MyLanguage/Wikimedia_Apps/Team/Android/Communication#Updates|it is now possible]] to change the toolbar at the bottom so the tools you use more often are easier to click on. The app now also has a focused reading mode. [https://phabricator.wikimedia.org/T296753][https://phabricator.wikimedia.org/T254771]
'''Problems'''
* There was a problem with the collection of some page-view data from June 2021 to January 2022 on all wikis. This means the statistics are incomplete. To help calculate which projects and regions were most affected, relevant datasets are being retained for 30 extra days. You can [[m:Talk:Data_retention_guidelines#Added_exception_for_page_views_investigation|read more on Meta-wiki]].
* There was a problem with the databases on March 10. All wikis were unreachable for logged-in users for 12 minutes. Logged-out users could read pages but could not edit or access uncached content then. [https://wikitech.wikimedia.org/wiki/Incident_documentation/2022-03-10_MediaWiki_availability]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.26|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-15|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-16|en}}. It will be on all wikis from {{#time:j xg|2022-03-17|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* When [[mw:Special:MyLanguage/Help:System_message#Finding_messages_and_documentation|using <bdi lang="zxx" dir="ltr"><code>uselang=qqx</code></bdi> to find localisation messages]], it will now show all possible message keys for navigation tabs such as "{{int:vector-view-history}}". [https://phabricator.wikimedia.org/T300069]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Access to [[{{#special:RevisionDelete}}]] has been expanded to include users who have <code dir=ltr>deletelogentry</code> and <code dir=ltr>deletedhistory</code> rights through their group memberships. Before, only those with the <code dir=ltr>deleterevision</code> right could access this special page. [https://phabricator.wikimedia.org/T301928]
* On the [[{{#special:Undelete}}]] pages for diffs and revisions, there will be a link back to the main Undelete page with the list of revisions. [https://phabricator.wikimedia.org/T284114]
'''Future changes'''
* The Wikimedia Foundation has announced the IP Masking implementation strategy and next steps. The [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation#feb25|announcement can be read here]].
* The [[mw:Special:MyLanguage/Wikimedia Apps/Android FAQ|Wikipedia Android app]] developers are working on [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android/Communication|new functions]] for user talk pages and article talk pages. [https://phabricator.wikimedia.org/T297617]
'''Events'''
* The [[mw:Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] will take place as a hybrid event on 20-22 May 2022. The Hackathon will be held online and there are grants available to support local in-person meetups around the world. Grants can be requested until 20 March.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/11|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W11"/>
</div>
२२:०८, १४ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22993074 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/12|Tech News: 2022-12]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W12"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/12|Translations]] are available.
'''New code release schedule for this week'''
* There will be four MediaWiki releases this week, instead of just one. This is an experiment which should lead to fewer problems and to faster feature updates. The releases will be on all wikis, at different times, on Monday, Tuesday, and Wednesday. You can [[mw:Special:MyLanguage/Wikimedia Release Engineering Team/Trainsperiment week|read more about this project]].
'''Recent changes'''
* You can now set how many search results to show by default in [[Special:Preferences#mw-prefsection-searchoptions|your Preferences]]. This was the 12th most popular wish in the [[m:Special:MyLanguage/Community Wishlist Survey 2022/Results|Community Wishlist Survey 2022]]. [https://phabricator.wikimedia.org/T215716]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] The Jupyter notebooks tool [[wikitech:PAWS|PAWS]] has been updated to a new interface. [https://phabricator.wikimedia.org/T295043]
'''Future changes'''
* Interactive maps via [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] will soon work on wikis using the [[mw:Special:MyLanguage/Extension:FlaggedRevs|FlaggedRevisions]] extension. [https://wikimedia.sslsurvey.de/Kartographer-Workflows-EN/ Please tell us] which improvements you want to see in Kartographer. You can take this survey in simple English. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/12|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W12"/>
</div>
१६:०१, २१ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23034693 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/13|Tech News: 2022-13]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W13"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/13|Translations]] are available.
'''Recent changes'''
* There is a simple new Wikimedia Commons upload tool available for macOS users, [[c:Commons:Sunflower|Sunflower]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.5|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-29|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-30|en}}. It will be on all wikis from {{#time:j xg|2022-03-31|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Some wikis will be in read-only for a few minutes because of regular database maintenance. It will be performed on {{#time:j xg|2022-03-29|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s3.dblist targeted wikis]) and on {{#time:j xg|2022-03-31|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]). [https://phabricator.wikimedia.org/T301850][https://phabricator.wikimedia.org/T303798]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/13|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W13"/>
</div>
१९:५५, २८ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23073711 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/14|Tech News: 2022-14]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W14"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/14|Translations]] are available.
'''Problems'''
* For a few days last week, edits that were suggested to newcomers were not tagged in the [[{{#special:recentchanges}}]] feed. This bug has been fixed. [https://phabricator.wikimedia.org/T304747]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.6|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-05|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-06|en}}. It will be on all wikis from {{#time:j xg|2022-04-07|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-07|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
'''Future changes'''
* Starting next week, Tech News' title will be translatable. When the newsletter is distributed, its title may not be <code dir=ltr>Tech News: 2022-14</code> anymore. It may affect some filters that have been set up by some communities. [https://phabricator.wikimedia.org/T302920]
* Over the next few months, the "[[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|Add a link]]" Growth feature [[phab:T304110|will become available to more Wikipedias]]. Each week, a few wikis will get the feature. You can test this tool at [[mw:Special:MyLanguage/Growth#deploymentstable|a few wikis where "Link recommendation" is already available]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/14|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W14"/>
</div>
२१:०१, ४ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23097604 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-15</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W15"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/15|Translations]] are available.
'''Recent changes'''
* There is a new public status page at <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikimediastatus.net/ www.wikimediastatus.net]</span>. This site shows five automated high-level metrics where you can see the overall health and performance of our wikis' technical environment. It also contains manually-written updates for widespread incidents, which are written as quickly as the engineers are able to do so while also fixing the actual problem. The site is separated from our production infrastructure and hosted by an external service, so that it can be accessed even if the wikis are briefly unavailable. You can [https://diff.wikimedia.org/2022/03/31/announcing-www-wikimediastatus-net/ read more about this project].
* On Wiktionary wikis, the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.7|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-12|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-13|en}}. It will be on all wikis from {{#time:j xg|2022-04-14|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/15|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W15"/>
</div>
१९:४४, ११ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23124108 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-16</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W16"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/16|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.8|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-19|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-20|en}}. It will be on all wikis from {{#time:j xg|2022-04-21|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-19|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]) and on {{#time:j xg|2022-04-21|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s8.dblist targeted wikis]).
* Administrators will now have [[m:Community Wishlist Survey 2021/(Un)delete associated talk page|the option to delete/undelete the associated "Talk" page]] when they are deleting a given page. An API endpoint with this option is also available. This concludes the [[m:Community Wishlist Survey 2021/Admins and patrollers/(Un)delete associated talk page|11th wish of the 2021 Community Wishlist Survey]].
* On [[mw:Special:MyLanguage/Reading/Web/Desktop_Improvements#test-wikis|selected wikis]], 50% of logged-in users will see the new [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Features/Table of contents|table of contents]]. When scrolling up and down the page, the table of contents will stay in the same place on the screen. This is part of the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Desktop Improvements]] project. [https://phabricator.wikimedia.org/T304169]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Message boxes produced by MediaWiki code will no longer have these CSS classes: <code dir=ltr>successbox</code>, <code dir=ltr>errorbox</code>, <code dir=ltr>warningbox</code>. The styles for those classes and <code dir=ltr>messagebox</code> will be removed from MediaWiki core. This only affects wikis that use these classes in wikitext, or change their appearance within site-wide CSS. Please review any local usage and definitions for these classes you may have. This was previously announced in the [[m:Special:MyLanguage/Tech/News/2022/09|28 February issue of Tech News]].
'''Future changes'''
* [[mw:Special:MyLanguage/Extension:Kartographer|Kartographer]] will become compatible with [[mw:Special:MyLanguage/Extension:FlaggedRevs|FlaggedRevisions page stabilization]]. Kartographer maps will also work on pages with [[mw:Special:MyLanguage/Help:Pending changes|pending changes]]. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation#Project_descriptions] The Kartographer documentation has been thoroughly updated. [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:Kartographer/Getting_started] [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:VisualEditor/Maps] [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:Kartographer]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/16|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W16"/>
</div>
२३:१२, १८ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23167004 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-17</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W17"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/17|Translations]] are available.
'''Recent changes'''
* On [https://noc.wikimedia.org/conf/dblists/group1.dblist many wikis] (group 1), the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.9|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-26|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-27|en}}. It will be on all wikis from {{#time:j xg|2022-04-28|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-26|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s2.dblist targeted wikis]).
* Some very old browsers and operating systems are no longer supported. Some things on the wikis might look weird or not work in very old browsers like Internet Explorer 9 or 10, Android 4, or Firefox 38 or older. [https://phabricator.wikimedia.org/T306486]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/17|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W17"/>
</div>
२२:५६, २५ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23187115 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-18</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W18"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/18|Translations]] are available.
'''Recent changes'''
* On [https://noc.wikimedia.org/conf/dblists/group2.dblist all remaining wikis] (group 2), the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.10|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-03|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-04|en}}. It will be on all wikis from {{#time:j xg|2022-05-05|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* The developers are working on talk pages in the [[mw:Wikimedia Apps/Team/iOS|Wikipedia app for iOS]]. You can [https://wikimedia.qualtrics.com/jfe/form/SV_9GBcHczQGLbQWTY give feedback]. You can take the survey in English, German, Hebrew or Chinese.
* [[m:WMDE_Technical_Wishes/VisualEditor_template_dialog_improvements#Status_and_next_steps|Most wikis]] will receive an [[m:WMDE_Technical_Wishes/VisualEditor_template_dialog_improvements|improved template dialog]] in VisualEditor and New Wikitext mode. [https://phabricator.wikimedia.org/T296759] [https://phabricator.wikimedia.org/T306967]
* If you use syntax highlighting while editing wikitext, you can soon activate a [[m:WMDE_Technical_Wishes/Improved_Color_Scheme_of_Syntax_Highlighting#Color-blind_mode|colorblind-friendly color scheme]]. [https://phabricator.wikimedia.org/T306867]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Several CSS IDs related to MediaWiki interface messages will be removed. Technical editors should please [[phab:T304363|review the list of IDs and links to their existing uses]]. These include <code dir=ltr>#mw-anon-edit-warning</code>, <code dir=ltr>#mw-undelete-revision</code> and 3 others.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/18|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W18"/>
</div>
१९:३४, २ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23232924 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-19</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W19"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/19|Translations]] are available.
'''Recent changes'''
* You can now see categories in the [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android|Wikipedia app for Android]]. [https://phabricator.wikimedia.org/T73966]
'''Problems'''
* Last week, there was a problem with Wikidata's search autocomplete. This has now been fixed. [https://phabricator.wikimedia.org/T307586]
* Last week, all wikis had slow access or no access for 20 minutes, for logged-in users and non-cached pages. This was caused by a problem with a database change. [https://phabricator.wikimedia.org/T307647]
'''Changes later this week'''
* There is no new MediaWiki version this week. [https://phabricator.wikimedia.org/T305217#7894966]
* [[m:WMDE Technical Wishes/Geoinformation#Current issues|Incompatibility issues]] with [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] and the [[mw:Special:MyLanguage/Help:Extension:FlaggedRevs|FlaggedRevs extension]] will be fixed: Deployment is planned for May 10 on all wikis. Kartographer will then be enabled on the [[phab:T307348|five wikis which have not yet enabled the extension]] on May 24.
* The [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector (2022)]] skin will be set as the default on several more wikis, including Arabic and Catalan Wikipedias. Logged-in users will be able to switch back to the old Vector (2010). See the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/2022-04 for the largest wikis|latest update]] about Vector (2022).
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place on 17 May. The following meetings are currently planned for: 7 June, 21 June, 5 July, 19 July.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/19|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W19"/>
</div>
१५:२३, ९ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23256717 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-20</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W20"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/20|Translations]] are available.
'''Changes later this week'''
* Some wikis can soon use the [[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|add a link]] feature. This will start on Wednesday. The wikis are {{int:project-localized-name-cawiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-hewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-hiwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-kowiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-nowiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-ptwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-simplewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-svwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-ukwiki/en}}. This is part of the [[phab:T304110|progressive deployment of this tool to more Wikipedias]]. The communities can [[mw:Special:MyLanguage/Growth/Community configuration|configure how this feature works locally]]. [https://phabricator.wikimedia.org/T304542]
* The [[mw:Special:MyLanguage/Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] will take place online on May 20–22. It will be in English. There are also local [[mw:Special:MyLanguage/Wikimedia Hackathon 2022/Meetups|hackathon meetups]] in Germany, Ghana, Greece, India, Nigeria and the United States. Technically interested Wikimedians can work on software projects and learn new skills. You can also host a session or post a project you want to work on.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.12|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-17|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-18|en}}. It will be on all wikis from {{#time:j xg|2022-05-19|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* You can soon edit translatable pages in the visual editor. Translatable pages exist on for examples Meta and Commons. [https://diff.wikimedia.org/2022/05/12/mediawiki-1-38-brings-support-for-editing-translatable-pages-with-the-visual-editor/]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/20|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W20"/>
</div>
१८:५८, १६ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23291515 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-21</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W21"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/21|Translations]] are available.
'''Recent changes'''
* Administrators using the mobile web interface can now access Special:Block directly from user pages. [https://phabricator.wikimedia.org/T307341]
* The <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wiktionary.org/ www.wiktionary.org]</span> portal page now uses an automated update system. Other [[m:Project_portals|project portals]] will be updated over the next few months. [https://phabricator.wikimedia.org/T304629]
'''Problems'''
* The Growth team maintains a mentorship program for newcomers. Previously, newcomers weren't able to opt out from the program. Starting May 19, 2022, newcomers are able to fully opt out from Growth mentorship, in case they do not wish to have any mentor at all. [https://phabricator.wikimedia.org/T287915]
* Some editors cannot access the content translation tool if they load it by clicking from the contributions menu. This problem is being worked on. It should still work properly if accessed directly via Special:ContentTranslation. [https://phabricator.wikimedia.org/T308802]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.13|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-24|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-25|en}}. It will be on all wikis from {{#time:j xg|2022-05-26|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Gadget and user scripts developers are invited to give feedback on a [[mw:User:Jdlrobson/Extension:Gadget/Policy|proposed technical policy]] aiming to improve support from MediaWiki developers. [https://phabricator.wikimedia.org/T308686]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/21|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W21"/>
</div>
००:२१, २४ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23317250 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-22</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W22"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/22|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] In the [[mw:Special:MyLanguage/Extension:AbuseFilter|AbuseFilter]] extension, an <code dir=ltr>ip_in_ranges()</code> function has been introduced to check if an IP is in any of the ranges. Wikis are advised to combine multiple <code dir=ltr>ip_in_range()</code> expressions joined by <code>|</code> into a single expression for better performance. You can use the search function on [[Special:AbuseFilter|Special:AbuseFilter]] to locate its usage. [https://phabricator.wikimedia.org/T305017]
* The [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature|IP Info feature]] which helps abuse fighters access information about IPs, [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#May 24, 2022|has been deployed]] to all wikis as a beta feature. This comes after weeks of beta testing on test.wikipedia.org.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.14|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-31|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-01|en}}. It will be on all wikis from {{#time:j xg|2022-06-02|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-05-31|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]).
* The [[mw:Special:MyLanguage/Help:DiscussionTools#New topic tool|New Topic Tool]] will be deployed for all editors at most wikis soon. You will be able to opt out from within the tool and in [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]]. [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/New_discussion][https://phabricator.wikimedia.org/T287804]
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] The [[:mw:Special:ApiHelp/query+usercontribs|list=usercontribs API]] will support fetching contributions from an [[mw:Special:MyLanguage/Help:Range blocks#Non-technical explanation|IP range]] soon. API users can set the <code>uciprange</code> parameter to get contributions from any IP range within [[:mw:Manual:$wgRangeContributionsCIDRLimit|the limit]]. [https://phabricator.wikimedia.org/T177150]
* A new parser function will be introduced: <bdi lang="zxx" dir="ltr"><code><nowiki>{{=}}</nowiki></code></bdi>. It will replace existing templates named "=". It will insert an [[w:en:Equals sign|equal sign]]. This can be used to escape the equal sign in the parameter values of templates. [https://phabricator.wikimedia.org/T91154]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/22|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W22"/>
</div>
२०:२९, ३० मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23340178 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="hi" dir="ltr" class="mw-content-ltr">Tech News: 2022-23</span> ==
<div lang="hi" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W23"/><div class="plainlinks">
<div lang="en" dir="ltr" class="mw-content-ltr">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/23|Translations]] are available.
</div>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Changes later this week</span>'''
* [[File:Octicons-sync.svg|12px|link=|alt=|<span lang="en" dir="ltr" class="mw-content-ltr">Recurrent item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:MediaWiki 1.39/wmf.15|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-07|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-08|en}}. It will be on all wikis from {{#time:j xg|2022-06-09|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).</span>
* [[File:Octicons-tools.svg|15px|link=|alt=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">A new <bdi lang="zxx" dir="ltr"><code>str_replace_regexp()</code></bdi> function can be used in [[Special:AbuseFilter|abuse filters]] to replace parts of text using a [[w:en:Regular expression|regular expression]].</span> [https://phabricator.wikimedia.org/T285468]
'''''[[m:Special:MyLanguage/Tech/News|तकनीकी समाचार]]''' [[m:Special:MyLanguage/Tech/News/Writers|तकनीक राजदूत]] द्वारा तैयार हुआ और [[m:Special:MyLanguage/User:MediaWiki message delivery|बॉट]] द्वारा प्रकाशित • [[m:Special:MyLanguage/Tech/News#contribute|योगदान करें]] • [[m:Special:MyLanguage/Tech/News/2022/23|अनुवाद करें]] • [[m:Tech|सहायता लें]] • [[m:Talk:Tech/News|प्रतिक्रिया दें]] • [[m:Global message delivery/Targets/Tech ambassadors|अनुसरण करें या हटाएँ]]।''
</div><section end="technews-2022-W23"/>
</div>
०२:४६, ७ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23366979 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-24</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W24"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/24|Translations]] are available.
'''Recent changes'''
* All wikis can now use [[mw:Special:MyLanguage/Extension:Kartographer|Kartographer]] maps. Kartographer maps now also work on pages with [[mw:Special:MyLanguage/Help:Pending changes|pending changes]]. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation#Project_descriptions][https://phabricator.wikimedia.org/T307348]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.16|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-14|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-15|en}}. It will be on all wikis from {{#time:j xg|2022-06-16|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-14|en}} at 06:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s6.dblist targeted wikis]). [https://phabricator.wikimedia.org/T300471]
* Starting on Wednesday, a new set of Wikipedias will get "[[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|Add a link]]" ({{int:project-localized-name-abwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-acewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-adywiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-afwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-akwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-alswiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-amwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-anwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-angwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-arcwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-arzwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-astwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-atjwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-avwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-aywiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-azwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-azbwiki/en}}). This is part of the [[phab:T304110|progressive deployment of this tool to more Wikipedias]]. The communities can [[mw:Special:MyLanguage/Growth/Community configuration|configure how this feature works locally]]. [https://phabricator.wikimedia.org/T304548]
* The [[mw:Special:MyLanguage/Help:DiscussionTools#New topic tool|New Topic Tool]] will be deployed for all editors at Commons, Wikidata, and some other wikis soon. You will be able to opt out from within the tool and in [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]]. [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/New_discussion][https://phabricator.wikimedia.org/T287804]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place today (13 June). The following meetings will take place on: 28 June, 12 July, 26 July.
'''Future changes'''
* By the end of July, the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector 2022]] skin should be ready to become the default across all wikis. Discussions on how to adjust it to the communities' needs will begin in the next weeks. It will always be possible to revert to the previous version on an individual basis. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/2022-04 for the largest wikis|Learn more]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/24|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W24"/>
</div>
१६:५९, १३ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23389956 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-25</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W25"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/25|Translations]] are available.
'''Recent changes'''
* The [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android|Wikipedia App for Android]] now has an option for editing the whole page at once, located in the overflow menu (three-dots menu [[File:Ic more vert 36px.svg|15px|link=|alt=]]). [https://phabricator.wikimedia.org/T103622]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Some recent database changes may affect queries using the [[m:Research:Quarry|Quarry tool]]. Queries for <bdi lang="zxx" dir="ltr"><code>site_stats</code></bdi> at English Wikipedia, Commons, and Wikidata will need to be updated. [[phab:T306589|Read more]].
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] A new <bdi lang="zxx" dir="ltr"><code>user_global_editcount</code></bdi> variable can be used in [[Special:AbuseFilter|abuse filters]] to avoid affecting globally active users. [https://phabricator.wikimedia.org/T130439]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.17|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-21|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-22|en}}. It will be on all wikis from {{#time:j xg|2022-06-23|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Users of non-responsive skins (e.g. MonoBook or Vector) on mobile devices may notice a slight change in the default zoom level. This is intended to optimize zooming and ensure all interface elements are present on the page (for example the table of contents on Vector 2022). In the unlikely event this causes any problems with how you use the site, we'd love to understand better, please ping <span class="mw-content-ltr" lang="en" dir="ltr">[[m:User:Jon (WMF)|Jon (WMF)]]</span> to any on-wiki conversations. [https://phabricator.wikimedia.org/T306910]
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Parsoid's HTML output will soon stop annotating file links with different <bdi lang="zxx" dir="ltr"><code>typeof</code></bdi> attribute values, and instead use <bdi lang="zxx" dir="ltr"><code>mw:File</code></bdi> for all types. Tool authors should adjust any code that expects: <bdi lang="zxx" dir="ltr"><code>mw:Image</code></bdi>, <bdi lang="zxx" dir="ltr"><code>mw:Audio</code></bdi>, or <bdi lang="zxx" dir="ltr"><code>mw:Video</code></bdi>. [https://phabricator.wikimedia.org/T273505]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/25|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W25"/>
</div>
२०:१८, २० जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23425855 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-26</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W26"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/26|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] [[m:Special:MyLanguage/Wikimedia Enterprise|Wikimedia Enterprise]] API service now has self-service accounts with free on-demand requests and monthly snapshots ([https://enterprise.wikimedia.com/docs/ API documentation]). Community access [[m:Special:MyLanguage/Wikimedia Enterprise/FAQ#community-access|via database dumps & Wikimedia Cloud Services]] continues.
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] [[d:Special:MyLanguage/Wikidata:Wiktionary#lua|All Wikimedia wikis can now use Wikidata Lexemes in Lua]] after creating local modules and templates. Discussions are welcome [[d:Wikidata_talk:Lexicographical_data#You_can_now_reuse_Wikidata_Lexemes_on_all_wikis|on the project talk page]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.18|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-28|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-29|en}}. It will be on all wikis from {{#time:j xg|2022-06-30|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-28|en}} at 06:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]). [https://phabricator.wikimedia.org/T311033]
* Some global and cross-wiki services will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-30|en}} at 06:00 UTC. This will impact ContentTranslation, Echo, StructuredDiscussions, Growth experiments and a few more services. [https://phabricator.wikimedia.org/T300472]
* Users will be able to sort columns within sortable tables in the mobile skin. [https://phabricator.wikimedia.org/T233340]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place tomorrow (28 June). The following meetings will take place on 12 July and 26 July.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/26|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W26"/>
</div>
२०:०३, २७ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23453785 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-27</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W27"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/27|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.19|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-05|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-06|en}}. It will be on all wikis from {{#time:j xg|2022-07-07|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-07-05|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s6.dblist targeted wikis]) and on {{#time:j xg|2022-07-07|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
* [[File:Octicons-tools.svg|15px|link=|alt=| Advanced item]] This change only affects pages in the main namespace in Wikisource. The Javascript config variable <bdi lang="zxx" dir="ltr"><code>proofreadpage_source_href</code></bdi> will be removed from <bdi lang="zxx" dir="ltr"><code>[[mw:Special:MyLanguage/Manual:Interface/JavaScript#mw.config|mw.config]]</code></bdi> and be replaced with the variable <bdi lang="zxx" dir="ltr"><code>prpSourceIndexPage</code></bdi>. [https://phabricator.wikimedia.org/T309490]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/27|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W27"/>
</div>
१९:३२, ४ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23466250 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-28</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W28"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/28|Translations]] are available.
'''Recent changes'''
* In the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector 2022 skin]], the page title is now displayed above the tabs such as Discussion, Read, Edit, View history, or More. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates#Page title/tabs switch|Learn more]]. [https://phabricator.wikimedia.org/T303549]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] It is now possible to easily view most of the configuration settings that apply to just one wiki, and to compare settings between two wikis if those settings are different. For example: [https://noc.wikimedia.org/wiki.php?wiki=jawiktionary Japanese Wiktionary settings], or [https://noc.wikimedia.org/wiki.php?wiki=eswiki&compare=eowiki settings that are different between the Spanish and Esperanto Wikipedias]. Local communities may want to [[m:Special:MyLanguage/Requesting_wiki_configuration_changes|discuss and propose changes]] to their local settings. Details about each of the named settings can be found by [[mw:Special:Search|searching MediaWiki.org]]. [https://phabricator.wikimedia.org/T308932]
*The Anti-Harassment Tools team [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#May|recently deployed]] the IP Info Feature as a [[Special:Preferences#mw-prefsection-betafeatures|Beta Feature at all wikis]]. This feature allows abuse fighters to access information about IP addresses. Please check our update on [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#April|how to find and use the tool]]. Please share your feedback using a link you will be given within the tool itself.
'''Changes later this week'''
* There is no new MediaWiki version this week.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-07-12|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s3.dblist targeted wikis]).
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/28|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W28"/>
</div>
१९:२५, ११ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23502519 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[:वर्गः:Delete]] ==
Hi, could you please review the deletion requests in the category above? --'''[[User:Rschen7754|Rs]][[User talk:Rschen7754|chen]][[Special:Contributions/Rschen7754|7754]]''' २१:१८, १६ जुलै २०२२ (UTC)
:::'''[[User:Rschen7754|Rs]][[User talk:Rschen7754|chen]][[Special:Contributions/Rschen7754|7754]]''' Namaste, I have deleted all the pages. Thanks. [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:३८, १८ जुलै २०२२ (UTC)
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-29</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W29"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/29|Translations]] are available.
'''Problems'''
* The feature on mobile web for [[mw:Special:MyLanguage/Extension:NearbyPages|Nearby Pages]] was missing last week. It will be fixed this week. [https://phabricator.wikimedia.org/T312864]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.21|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-19|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-20|en}}. It will be on all wikis from {{#time:j xg|2022-07-21|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* The [[mw:Technical_decision_making/Forum|Technical Decision Forum]] is seeking [[mw:Technical_decision_making/Community_representation|community representatives]]. You can apply on wiki or by emailing <span class="mw-content-ltr" lang="en" dir="ltr">TDFSupport@wikimedia.org</span> before 12 August.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/29|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W29"/>
</div>
२३:००, १८ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23517957 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-30</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W30"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/30|Translations]] are available.
'''Recent changes'''
* The <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikibooks.org/ www.wikibooks.org]</span> and <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikiquote.org/ www.wikiquote.org]</span> portal pages now use an automated update system. Other [[m:Project_portals|project portals]] will be updated over the next few months. [https://phabricator.wikimedia.org/T273179]
'''Problems'''
* Last week, some wikis were in read-only mode for a few minutes because of an emergency switch of their main database ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]). [https://phabricator.wikimedia.org/T313383]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.22|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-26|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-27|en}}. It will be on all wikis from {{#time:j xg|2022-07-28|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* The external link icon will change slightly in the skins Vector legacy and Vector 2022. The new icon uses simpler shapes to be more recognizable on low-fidelity screens. [https://phabricator.wikimedia.org/T261391]
* Administrators will now see buttons on user pages for "{{int:changeblockip}}" and "{{int:unblockip}}" instead of just "{{int:blockip}}" if the user is already blocked. [https://phabricator.wikimedia.org/T308570]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place tomorrow (26 July).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/30|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W30"/>
</div>
१९:२७, २५ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23545370 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-31</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W31"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/31|Translations]] are available.
'''Recent changes'''
* Improved [[m:Special:MyLanguage/Help:Displaying_a_formula#Phantom|LaTeX capabilities for math rendering]] are now available in the wikis thanks to supporting <bdi lang="zxx" dir="ltr"><code>Phantom</code></bdi> tags. This completes part of [[m:Community_Wishlist_Survey_2022/Editing/Missing_LaTeX_capabilities_for_math_rendering|the #59 wish]] of the 2022 Community Wishlist Survey.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.23|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-02|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-03|en}}. It will be on all wikis from {{#time:j xg|2022-08-04|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* The [[mw:Special:MyLanguage/Help:Extension:WikiEditor/Realtime_Preview|Realtime Preview]] will be available as a Beta Feature on wikis in [https://noc.wikimedia.org/conf/highlight.php?file=dblists%2Fgroup0.dblist Group 0]. This feature was built in order to fulfill [[m:Special:MyLanguage/Community_Wishlist_Survey_2021/Real_Time_Preview_for_Wikitext|one of the Community Wishlist Survey proposals]].
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout August. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
'''Future meetings'''
* This week, three meetings about [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector (2022)]] with live interpretation will take place. On Tuesday, interpretation in Russian will be provided. On Thursday, meetings for Arabic and Spanish speakers will take place. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|See how to join]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/31|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W31"/>
</div>
२१:२२, १ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23615613 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-32</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W32"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/32|Translations]] are available.
'''Recent changes'''
* [[:m:Special:MyLanguage/Meta:GUS2Wiki/Script|GUS2Wiki]] copies the information from [[{{#special:GadgetUsage}}]] to an on-wiki page so you can review its history. If your project isn't already listed on the [[d:Q113143828|Wikidata entry for Project:GUS2Wiki]] you can either run GUS2Wiki yourself or [[:m:Special:MyLanguage/Meta:GUS2Wiki/Script#Opting|make a request to receive updates]]. [https://phabricator.wikimedia.org/T121049]
'''Changes later this week'''
* There is no new MediaWiki version this week.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-09|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]) and on {{#time:j xg|2022-08-11|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s2.dblist targeted wikis]).
'''Future meetings'''
* The [[wmania:Special:MyLanguage/Hackathon|Wikimania Hackathon]] will take place online from August 12–14. Don't miss [[wmania:Special:MyLanguage/Hackathon/Schedule|the pre-hacking showcase]] to learn about projects and find collaborators. Anyone can [[phab:/project/board/6030/|propose a project]] or [[wmania:Special:MyLanguage/Hackathon/Schedule|host a session]]. [[wmania:Special:MyLanguage/Hackathon/Newcomers|Newcomers are welcome]]!
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/32|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W32"/>
</div>
१९:५०, ८ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23627807 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-33</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W33"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/33|Translations]] are available.
'''Recent changes'''
* The Persian (Farsi) Wikipedia community decided to block IP editing from October 2021 to April 2022. The Wikimedia Foundation's Product Analytics team tracked the impact of this change. [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Editing Restriction Study/Farsi Wikipedia|An impact report]] is now available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.25|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-16|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-17|en}}. It will be on all wikis from {{#time:j xg|2022-08-18|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-16|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s1.dblist targeted wikis]) and on {{#time:j xg|2022-08-18|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s8.dblist targeted wikis]).
* The [[mw:Special:MyLanguage/Help:Extension:WikiEditor/Realtime_Preview|Realtime Preview]] will be available as a Beta Feature on wikis in [https://noc.wikimedia.org/conf/highlight.php?file=dblists%2Fgroup1.dblist Group 1]. This feature was built in order to fulfill [[m:Special:MyLanguage/Community_Wishlist_Survey_2021/Real_Time_Preview_for_Wikitext|one of the Community Wishlist Survey proposals]].
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout August. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]]. [https://www.mediawiki.org/wiki/Talk_pages_project/Usability#4_August_2022][https://www.mediawiki.org/wiki/Talk_pages_project/Usability#Phase_1:_Topic_containers][https://phabricator.wikimedia.org/T312672]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/33|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W33"/>
</div>
२१:०९, १५ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23658001 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-34</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W34"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/34|Translations]] are available.
'''Recent changes'''
* Two problems with [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] maps have been fixed. Maps are no longer shown as empty when a geoline was created via VisualEditor. Geolines consisting of points with QIDs (e.g., subway lines) are no longer shown with pushpins. [https://phabricator.wikimedia.org/T292613][https://phabricator.wikimedia.org/T308560]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.26|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-23|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-24|en}}. It will be on all wikis from {{#time:j xg|2022-08-25|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-25|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
* The colours of links and visited links will change. This is to make the difference between links and other text more clear. [https://phabricator.wikimedia.org/T213778]
'''Future changes'''
* The new [{{int:discussiontools-topicsubscription-button-subscribe}}] button [[mw:Talk pages project/Notifications#12 August 2022|helps newcomers get answers]]. The Editing team is enabling this tool everywhere. You can turn it off in [[Special:Preferences#mw-prefsection-editing-discussion|your preferences]]. [https://phabricator.wikimedia.org/T284489]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/34|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W34"/>
</div>
००:१३, २३ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23675501 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
5tauohg262rfgitzc0hqgq7g530o30p
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२५
104
40146
347249
131189
2022-08-22T14:34:28Z
Shubha
190
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sandhya ram prasad" />{{RunningHeader|left= '''xxiii''' |center= INTRODUCTION|right=}}</noinclude>Vaiyakaranas like Bhartrhari, and seek to harmonise Bhartrhari's
Sabdadiocita with the Brahmaducita of the Upanisads by equating
forming the
the absolute one the noumenal substratum of
phenomenal world of speech, Sabda-brdioma -with Suddha
braham, the Absolute one forming the noumenal substratum of the
phenomenal world signified by speech,
of objects the respective
approaches in realising being
the two ways of the Absolute reality
laid out in the world of sounds world of
(Subdpraphica) and in the
objects . The Apdhasiddhi seeks to reduce all the
(Arthoprapaica)
generic attributes (Jati) connoted by words to what may be called
the bot-others phase of objects-their negative phase consisting in
Aryabha or difference from the rest; and the Kalabhaiga siddhi
maintains the Sautrantika doctrine of momentariness. The Pra.
bodha-siddh renders intelligible the various types of futile respond.
ence (UJati) and vulnerable points (Nigrajasthana), which form the
offensive armoury of Gautamya dialectics. The Adaya-sidd
seems to elucidate Bharthari's monistic doctrine of Sodadogita.
The true nature of the individual soul (Anan), the Supreme
Lord (lkara) and knowledge as distinct from object is explained
from the standpoint of visistadorita realism in the three siddhis
(Siddhitraya) of Yamunacarya. The Jianasiddhi presumably by
Jianottama, is an Advaita work explaining the nature and means
of the true knowledge of the advaitic Brahman. Vedantadesika's
Strarthasidhicommentary on his own Visitadvaita treatise
called Tattvamantakalpa, may also be mentioned hereby the way
along with " Nyayasiddhi, a commentary on Salikanatha's Pyra
Marathipidid'--a Prabhbhare treatise.
{{c|SECTION II.}}
{{c|THE AUTHOR OF THE BRAHMASIDDHI--HIS RELATION To
OTHER PHILOSOPHICAL WRITERS AND TEXTS.}}
Mandanamisra is the author of the Brahnnasidhi. In the
colophons of this and other works written by him and in the
philosophical works of other authors, who refer to him, he is{{Rule}}This a bat conjectual description of Helirija's Adhyadrid, Manucept
of work are not down to be available anywhere
(d) Mannicips of this ork are not nown to be available inywhereThis is
ed to in the Adyaraaa, a commentary ocieukha Traverala by
P zabhagat as one of the works witten by Citsaha's teaches, Prably
J. (KSPTP, P. 38%)
(D) No. 26 MASS-1933
1 (८) THin la An incomplete manuscript described ander R. No. 364 TY c. S.
MA., I-C.
S.S. No<noinclude><references/></noinclude>
4u9dr5wzwluvyv0jzdfp2c5u13ff6qz
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/११५
104
82490
347711
199449
2022-08-23T09:45:02Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{runningHeader|center='''तृतीयोऽङ्कः'''|right=१०३}}</noinclude>गत्तसेवअं ण पेक्खसि । किं भणासि -एसो गत्तसेवओ कण्डिलशुण्डिगिणीए गेहं पविसिअ सुरं पिबदि त्ति । गच्छदु भावो । (परिक्रम्य) इदं
कण्डिळसुण्डिगिणीए गेहं। जाव णं सद्दावेमि । भो गत्तसेवअ ! गत्तसेववअ !।
{{rule}}
क्षसे । किं भणसि–एष गात्रसेवकः कण्डिलशौण्डिक्या गेहं प्रविश्य
सुरां पिबतीति । गच्छतु भावः । इदं कण्डिलशौण्डिक्या गेहम् । यावदेनं शब्दापयामि । भो गात्रसेवक ! गात्रसेवक !।
{{rule}}
वत्सराजो वासवदत्तया सह कौशाम्बीं प्रयातुं तदनुमतेन कमपि दिवसं निर्दिदेश; भद्रवतीं च नलगिर्यभ्यूनबलवेगां स्वायत्तत्वात् प्रयाणे वाहनीकरणीयां
निश्चिकाय; तञ्चैतदात्मनोऽध्यवसायरहस्यं वसन्तकद्वारेण यौगन्धरायणं पुरगोपुररक्षिपुरुषानुकूल्यसंविधानदक्षं ग्राहयामासेति । तदिदं सवासवदत्तवत्सराजनिर्गमोक्तिसामर्थ्याद , "यद्येवं नलगिरिग्रहणार्थे विमुक्तश्चेत् , न पुनर्बद्धस्ते स्वामी"" यदग्निसक्षिकं महासेनस्य दुहितरं शिष्यां प्रतिगृह्यदत्तापनयनं कृतम्” इत्येवमदिवक्ष्यमाणभरतरोहकादिवाक्यसामर्थ्याच्च गम्यमित्यतो वासवदत्तावत्सराजयोः प्रयाणदिवसवृत्तमेवेदानीं प्रस्तूयते ।
{{gap}}आदौ प्रवेशकं रचयितुं भटं प्रवेशयति--तत इत्यादि । भटोऽयं वासवदत्ताया उदकक्रीडास्थानगमनार्थे भद्रवतीं प्रवेशयितव्यां बोधयितुं स्वाध्यक्षनियोगाद् गात्रसेवकं नाम भद्रवतीपरिचारकं प्रातरन्विष्यन् कश्चितू कन्यापुरपुरुषः ।
गात्रसेवकस्तु भद्रवतीपरिचारकवेषवृत्तिच्छन्नस्वरूपो यौगन्धरायणसुहृत् वत्सराजभक्तः । स यथानिश्चितं प्रयाणं नक्तमेव यथा वत्सराजेन कृतमभवत् तथा भद्रवतीं वासवदचागृहद्वारे नक्तमेव वत्सराजवचनाद् गुप्तं सन्निधाप्य स्वामिकार्यसिद्धिगर्वात् प्रातः पानानन्दमनुभवंस्तत इत आहिण्डते । भटेन कथञ्चिदुपलभ्य ग्राहितार्थश्वसौ धीरं चोद्धतं च खावधीरणं च सोपहासं च किमपि किमपि सत्यासत्योन्मिक्ष्रं भाषमाणः सवासवदत्तवत्सराजरात्रिनिष्क्रमणवार्तायां कैश्चित् क्षणैः
सर्वतः प्रसृतायां सद्यो वत्सराजमनुधावितुं संबर्म्थ प्रतिष्ठमानैः प्रद्योतयोधैः सह
यौगन्धरायणस्य यथासङ्क्त्रेतनिर्धावितोपसृतसुहृज्जनसहायस्य युद्धे प्रवृत्ते, स्वयमपि
विवृतस्वरूपस्तत्सहायत्वं प्रतिपद्यते । सोऽयमर्थः प्रवेशकग्रन्थादवसीयते ॥
{{gap}}को काळो इत्यादि । कः कालः कियान् समयः । यापित इति शेषः ।
केन व्यापारेण यापित इत्यपेक्षायां गात्रसेवकान्वेषणेनेत्याह -गात्रसेवकं न प्रेक्षे<noinclude></noinclude>
a9pwue1azhyekj4sk0rdzz7f7d9xa9t
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/११६
104
82491
347720
199450
2022-08-23T10:27:44Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=१०४}}</noinclude>{{center|(नेपथ्ये)}}
{{gap}}(क) को दाणिं एसो एत्थ राअमग्गो गतसेवअ ! गत्तसेवअ ! त्ति मं
सद्दावेदि ।
{{gap}}'''भटः'''-(ख) एसो गत्तसेवओ सुरं पिबिअ पिबिअ हसिअ हसिअ
मदिअ मदिअ जावापुप्फं विअ रत्तळो अणो इदो एव्व आअच्छादि । एदस्स पुरदो ण चिट्टिस्सं । (निवृत्य स्थितः ।)
{{center|(ततः प्रविशति यथानिर्दिष्टो गात्रसेवकः।)}}
{{gap}}'''गात्रसेवकः'''..(ग) को दाणिं एसो एत्थ राअमग्गो गतसेवअ ! गत्तसेवअ ! त्ति मं सहावोदि । पाणगारादो णिक्कन्तो दिट्ठ ह्नि मम मुसुरेण
{{rule}}
{{gap}}(क) क इदानीमेषोऽत्र राजमार्गे गात्रसेवक ! गात्रसेवकेति मां शब्दापयति ।
{{gap}}(ख) एष गात्रसेवकः सुरां पीत्वा पीत्वा हसित्वा हसित्वा मदित्वा मर्दित्वा
जपापुष्पामिव रक्तलोचन इत एवागच्छति । एतस्य पुरतो न स्थास्यामि ।
{{gap}}(ग) क इदानमिषोऽत्र राजमार्गे गात्रसेवक । गात्रसेवक ! इति मां शब्दापयति । पानागारान्निष्क्रान्तो दृष्टोऽस्मि मम श्वशुरणे सुरुष्टेन । अमृत--
{{rule}}
इति । अप्रेक्षणेन चेहान्वेषणं लक्ष्यते । कण्डिलशौण्डिक्याः कण्डिलायाः मत्तायाः
मद्यविक्रयिण्याः । शुण्डा मघं पण्यमस्या इति शौण्डिकी, ‘तदस्य पण्यम् ' इति
ठक ॥
{{gap}} को दाणिं इत्यादि । शब्दापयति आह्वयति ॥
{{gap}}एसो इत्यादि । रक्तलोचन इति लोचनपदार्थस्य जपापुष्परूपोपमानसापेक्षत्वेऽपि गमकत्वात् प्तमासः । एतस्य पुरतो न स्थास्याभि, प्रत्यग्रमदवेगवैकृतसमयेऽस्मिन् यदि पुरस्तिष्ठेयं, वागादिना किमपि परुषं चेष्टेतेत्याशयः ॥
{{gap}}तत इत्यादि ॥
{{gap}}को दाणिमित्यादयः मन्दोन्मूर्च्छनसदृशाः प्रलापाः । सुमुष्टेन सुष्ठु कुपितेन ।
घृतमरिचळवणरूषितं मांसखण्डम् अमृतमल्लकेन प्तुखें प्रक्षिप्तं च, धृतमारस्चलवणैः
रूषितं गुण्ठितम् उपस्कृतं, मांसखण्डम् उपदंशभूतम् , अमृतमल्लकेन अमृतामिवामृ<noinclude></noinclude>
sp0rv17t3g80v09lcdg66257amw0ffc
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५
104
85533
347700
329799
2022-08-23T08:13:45Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=३०|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right=[ अ० २श्लो०५ ]}}</noinclude>
{{gap}}गुरूनहत्वा परलोकस्तावदस्त्येव । अस्मिस्तु लोके तैर्हतराज्यानां नो नृपादीनां
निषिद्ध भैक्षेमपि भोक्तं श्रेयः प्रशस्यतरमुचितं न तु तद्वधेन राज्यमपि श्रेय इति
धर्भेऽपि युद्धे वृत्तिमात्रफलत्वं गृहीत्वा पापमारोप्य ब्रूते । नन्ववलिप्तत्वादिना तेषां
गुरुत्वाभाव उक्त इत्याशङ्कयाऽऽह-महानुभावानिति । महाननुभावः श्रुताध्ययनतपआचारादिनिबन्धनः प्रभावो येषां तान् । तथा च कालकामादयोऽपि यैर्वशीकृतास्तेषां
पुण्यातिशयशालिनी नावलिप्तत्वादिक्षुद्रपाप्मसंश्लेष इत्यर्थः । हिमहानुभावानित्येकं
वा पदं, हिमं जाड्यमपहन्तीति हिमह आदित्योऽग्निर्वा तस्येवानुभावः सामर्थ्यं येषां
तान् । तथा चातितेजस्वित्वात्तेषामवलिप्तत्वादिदोषो नास्येव ।
{{Block center|<poem>"धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा '' इत्युक्तेः ॥</poem>}}
{{gap}}ननु यदाऽर्थलुब्धाः सन्तो युद्धे प्रवृत्तास्तदैषां विक्रीतात्मनां कुतस्त्यं पूर्वोक्तं
माहात्म्यं, तथा चोक्तं भीष्मेण युधिष्ठिरं प्रति--
{{Block center|<poem>"अर्थस्य पुरुषो दासो दासत्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः '' ॥</poem>}}
{{gap}}इत्याशङ्कयाऽऽह---'''हत्वेति''' । अर्थलुब्धा अपि ते मदपेक्षया गुरुवो भवन्त्येवेति पुनर्गुरुग्रहणेनोक्तम् । तुशब्दोऽप्यर्थे । ईदृशानपि गुरून्हत्वा भोगानेव
भुञ्जीय नतु मोक्षं लभेय । भुज्यन्त इति भोगा विषयाः कर्मणि घन् ।
ते च भोगा इहैव न परलोके । इहापि च रुधिरप्रदिग्धा इवापयशोव्याप्तत्वेनात्यन्तजुगुप्सिता इत्यर्थः । यदेहाप्येवं तदा परलोकदुःस्वं कियद्वर्णनीयमिति
भावः । अथवा गुरून्हत्वाऽर्थकामात्मकान्भोगानेव भुञ्जीय नतु धर्ममोक्षावित्यर्थकामपदस्य
भोगविशेषणतया व्याख्यानान्तरं द्रष्टव्यम् ॥ ५ ॥
{{gap}}'''श्री० टी०'''---तहिं तव देहयात्राऽपि न स्यादिति चेत्तत्राऽऽह---
गुरूनिति । गुरून्द्रोणादीनहत्वा परलोकविरुद्धो गुरुवधस्तमकृत्वेह लोके
भिक्षान्नमपि भोक्तुं श्रेय उचितम् । विपक्षे तु न केवलं परत्र दुःखमिहैव तु नरकदुःखमनुभवेयमित्याह-इवेति । गुरून्हत्वेनैव तु रुधिरेण प्रदिग्धान्प्रकर्षेण लिप्ता-
नर्थकामात्मकान्भोगानहं भुञ्जीयाश्नीयाम् । यद्वा-अर्थकामानिति गुरूणां विशेषणम् ।
अर्थतृष्णाकुलत्वादेते तावद्युद्धान्न निवर्तेरन् । तस्मादेतद्वधः प्रसज्येतैवेत्यर्थः । तथाच
युधिष्ठिरं प्रति भीष्मेणोक्तम्----
{{rule}}
{{gap}}१ घ, “ज्यानाभस्माकं न” । २ क, ख, ग, घ, ङ, ञ, मैक्ष्यम' । ३ ग, इ. ज. अ,
अम्बैंपि ।<noinclude></noinclude>
2f873cmpxggk6rb2yvg0fwunuqidvn5
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३६
104
85534
347702
329800
2022-08-23T08:33:24Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[अ०२श्लो०६ ]|center='''श्रीमद्भगवद्गीता ।'''|right=३१}}</noinclude>
{{Block center|<poem>अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः '' ॥</poem>}}
{{gap}}इति ॥ ५ ॥
{{gap}}'''मे० टी०'''-ननु भिक्षाशनस्य क्षत्रियं प्रति निषिद्धत्वाद्युद्धस्य च विहितत्वात्स्वधर्मत्वेन युद्धमेव तव श्रेयस्करमित्याशङ्कयाऽऽह-
{{Block center|<poem>न चैतद्विद्मः कतरन्नो गरीयो
{{gap}}यद्दा जयेम यदि वा नो जयेयुः ॥
यानेव हत्वा न जिजीविषाम-
{{gap}}स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६॥</poem>}}
{{gap}}एतदपि न जानीमो भैक्षयुद्धयोर्मध्ये कतरन्नोऽस्माकं गरीयः श्रेष्ठं किं मैक्षं
हिंसाशून्यत्वादुत युद्ध स्वधर्मत्वादिति । इदं च न विद्म आरब्धेऽपि युद्धे यद्वा वयं
जयेमातिशयीमहि यदि वा नोऽस्माञ्जयेयुर्धार्तराष्ट्राः । उभयोः साम्यपक्षोऽप्यर्थाद्बोद्धव्यः । किं च जातोऽपि जयो नः फलतः पराजय एव । यता यान्बन्धून्हत्वा जीवितुमपि वयं नेच्छामः किं पुनर्विषयानुपभोक्तुं त एवावस्थिताः संमुखे धार्तराष्ट्रा धृतराष्ट्रसंबन्धिनो भीष्मद्रोणादयः सर्वेऽपि । तस्माद्भैक्षाद्युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः ।
तदेवं प्राक्तनेन ग्रन्थेन संसारदोषनिरूपणादधिकारि विशेषणान्युक्तानि । तत्र “ न च
श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे'' इत्यत्र रणे हतस्य परिव्राटसमानयोगक्षेमत्वोक्तेः
" अन्यच्छ्योऽन्यदुतैव प्रेयः' इत्यादिश्रुतिसिद्धं श्रेयो मोक्षाख्यमुपन्यस्तम् । अर्थाच्च
तदितरदश्रेय इति नित्यानित्यवस्तुविवेको दर्शितः, न काङ्क्षे विजयं कृष्णेत्यत्रैहिकफलविरागः, अपि त्रैलोक्यराज्यस्य हेतोरित्यत्र पारलौकिकफलविरागः, नरके नियतं वास
इत्यत्र स्थलदेहातिरिक्त आत्मा, किं नो राज्येनेति व्याख्यातवर्मना शमः, किं भोगैरिति दमः यद्यप्येते न पश्यन्तीत्यत्र निर्लोभता, तन्मे क्षेमतरं भवेदित्यत्र तितिक्षा,
इति प्रथम यार्थः संन्याससाधनसूचनम् । अस्मिंस्त्वध्याये श्रेयो भोक्तुं भैक्षमपीत्यत्र
भिक्षाचर्योपलक्षितः संन्यासः प्रतिपादितः । गुरूपसदनमिदानीं प्रतिपाद्यते समधिगतसं-
सारदोषजातस्यातितरां निर्विणस्य विधिवद्रुमुपसन्नस्यैव विद्याग्रहणेऽधिकारात् ॥६॥
{{gap}}'''श्री० टी०-'''किं च यद्यपि अधर्ममङ्गी करिष्यामस्तथाऽपि किमस्माकं जयः पराजयो वा भवेदिति न ज्ञायत इत्याह-न चेति । एतद्वयोर्मध्ये नोऽस्माकं कतरत्किं
नाम गरीयोऽधिकतरं भवतीति न विद्मः । तदेव द्वयं दर्शयति-यद्वैतान्वयं जयेम
{{rule}}
{{gap}}१ के. ख. घ. छ, भैक्ष्ययु” । २ क, ख, घ, छ, भैक्ष्यं । ३ क, ख, घ, ,
' क, ख, घ, भैक्ष्यम” ।<noinclude></noinclude>
2k8ia8ow6tdxt4qrplhw9o10hpnzp2t
347703
347702
2022-08-23T08:34:06Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[अ०२श्लो०६ ]|center='''श्रीमद्भगवद्गीता ।'''|right=३१}}</noinclude>
{{Block center|<poem>अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः '' ॥</poem>}}
{{gap}}इति ॥ ५ ॥
{{gap}}'''मे० टी०'''-ननु भिक्षाशनस्य क्षत्रियं प्रति निषिद्धत्वाद्युद्धस्य च विहितत्वात्स्वधर्मत्वेन युद्धमेव तव श्रेयस्करमित्याशङ्कयाऽऽह-
{{Block center|<poem>न चैतद्विद्मः कतरन्नो गरीयो
{{gap}}यद्दा जयेम यदि वा नो जयेयुः ॥
यानेव हत्वा न जिजीविषाम-
{{gap}}स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६॥</poem>}}
{{gap}}एतदपि न जानीमो भैक्षयुद्धयोर्मध्ये कतरन्नोऽस्माकं गरीयः श्रेष्ठं किं मैक्षं
हिंसाशून्यत्वादुत युद्ध स्वधर्मत्वादिति । इदं च न विद्म आरब्धेऽपि युद्धे यद्वा वयं
जयेमातिशयीमहि यदि वा नोऽस्माञ्जयेयुर्धार्तराष्ट्राः । उभयोः साम्यपक्षोऽप्यर्थाद्बोद्धव्यः । किं च जातोऽपि जयो नः फलतः पराजय एव । यता यान्बन्धून्हत्वा जीवितुमपि वयं नेच्छामः किं पुनर्विषयानुपभोक्तुं त एवावस्थिताः संमुखे धार्तराष्ट्रा धृतराष्ट्रसंबन्धिनो भीष्मद्रोणादयः सर्वेऽपि । तस्माद्भैक्षाद्युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः ।
तदेवं प्राक्तनेन ग्रन्थेन संसारदोषनिरूपणादधिकारि विशेषणान्युक्तानि । तत्र “ न च
श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे" इत्यत्र रणे हतस्य परिव्राटसमानयोगक्षेमत्वोक्तेः
" अन्यच्छ्योऽन्यदुतैव प्रेयः' इत्यादिश्रुतिसिद्धं श्रेयो मोक्षाख्यमुपन्यस्तम् । अर्थाच्च
तदितरदश्रेय इति नित्यानित्यवस्तुविवेको दर्शितः, न काङ्क्षे विजयं कृष्णेत्यत्रैहिकफलविरागः, अपि त्रैलोक्यराज्यस्य हेतोरित्यत्र पारलौकिकफलविरागः, नरके नियतं वास
इत्यत्र स्थलदेहातिरिक्त आत्मा, किं नो राज्येनेति व्याख्यातवर्मना शमः, किं भोगैरिति दमः यद्यप्येते न पश्यन्तीत्यत्र निर्लोभता, तन्मे क्षेमतरं भवेदित्यत्र तितिक्षा,
इति प्रथम यार्थः संन्याससाधनसूचनम् । अस्मिंस्त्वध्याये श्रेयो भोक्तुं भैक्षमपीत्यत्र
भिक्षाचर्योपलक्षितः संन्यासः प्रतिपादितः । गुरूपसदनमिदानीं प्रतिपाद्यते समधिगतसं-
सारदोषजातस्यातितरां निर्विणस्य विधिवद्रुमुपसन्नस्यैव विद्याग्रहणेऽधिकारात् ॥६॥
{{gap}}'''श्री० टी०-'''किं च यद्यपि अधर्ममङ्गी करिष्यामस्तथाऽपि किमस्माकं जयः पराजयो वा भवेदिति न ज्ञायत इत्याह-न चेति । एतद्वयोर्मध्ये नोऽस्माकं कतरत्किं
नाम गरीयोऽधिकतरं भवतीति न विद्मः । तदेव द्वयं दर्शयति-यद्वैतान्वयं जयेम
{{rule}}
{{gap}}१ के. ख. घ. छ, भैक्ष्ययु” । २ क, ख, घ, छ, भैक्ष्यं । ३ क, ख, घ, ,
' क, ख, घ, भैक्ष्यम” ।<noinclude></noinclude>
9dtgyw4et6f1lb1hlp5gmft1ctjp3pl
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७
104
85535
347704
329801
2022-08-23T08:40:16Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=३२|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right= [अ० २० ७]}}</noinclude>
जेष्यामः । यदि वा नोऽस्मानेते जयेयुर्जेष्यन्तीति । किं चास्माकं जयोऽपि फलतः परा-
जय एवेत्याह-यानेव हत्वा जीवितुं नेच्छामस्त एवैते संमुखेऽवस्थिताः ॥ ६ ॥
{{gap}}'''म० टी०-'''-तदेवं भीष्मादिसंकटवशात् “ व्युत्थायाथ भिक्षाचर्यं चरन्ति'' इतिश्रुतिसिद्धभिक्षाचर्येऽर्जुनस्याभिलाषं प्रदश्य विधिवद्गुरूपसत्तिमपि तत्संकटव्याजेनैव
दर्शयति-
{{Block center|<poem>कार्पण्यदोषापहतस्वभावः
{{gap}}पृच्छामि त्वां* धर्मसंमूढचेताः ॥
यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्मे
{{gap}}शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७॥</poem>}}
{{gap}}यः स्वल्पामपि वित्तक्षर्ति न क्षमते स कृपण इति लोके प्रसिद्धः । तद्विधत्वादखिलोऽनात्मविदप्राप्तपुरुषार्थतया कृपणो भवति । * यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणः” इति श्रुतेः । तस्य भावः कार्पण्यमनात्माध्यासवत्त्वं तन्निमित्तोऽस्मिञ्जन्मन्येत एव मदीयास्तेषु हतेषु किं जीवितेनेत्यभिनिवेशरूपो ममतालक्षणो
दोषस्तेनोपहतस्तिरस्कृतः स्वभावः क्षात्रो युद्धोद्योगलक्षणो यस्य स तथा । धमें
विषये निर्णायकप्रमाणादर्शनात्संमूढे किमेतेषां वधो धर्मः किमे(किं वै) तत्परिपालनं धर्मः।
तथा किं पृथ्वीपरिपालनं धर्मः किं वा यथावस्थितोऽरण्यनिवास एवं धर्म इत्यादिसंशयैर्व्याप्तं चेतो यस्य स तथा । न चैताद्वैद्मः कतरन्नो गरीय इत्यत्र व्याख्यातमेतत् ।
एवंविधः सन्नहं त्वा त्वामिदानीं पृच्छामि श्रेय इत्यनुषङ्गः । अतो यन्निश्चितमैकान्तिकमात्यन्तिकं च श्रेयः परमपुमर्थभूतं फलं स्यात्तन्मे मह्यं ब्रूहि । साधनानन्तरम.
वश्यंभावित्वमैकान्तिकत्वं, जातस्याविनाश आत्यन्तिकत्वम् । यथा ह्यौषधे कृते कदाचिद्रोगनिवृत्तिर्न भवेदपि जाताऽपि च रोगनिवृत्तिः पुनरपि रोगोत्पत्त्या विनाश्यते,
एवं कृतेऽपि यागे प्रतिबन्धवशात्स्वर्गो न भवेदपि जातोऽपि स्वर्गो दुःखाक्रान्तो
नश्यति चेति नैकान्तिकत्वमात्यन्तिकत्वं वा तयोः । तदुक्तम्---
{{Block center|<poem>"दुखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ ॥
दृष्टे साऽपार्था चेन्नैकान्तात्यन्ततोऽ(ता)भावात् " इति ।
" दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान्व्यक्ताव्यक्तज्ञविज्ञानात् " इतिं च ॥</poem>}}
{{rule}}
{{center|श्रीधरटीकादर्शपुस्तकमूले त्वामित्येव पाठः ।}}
{{rule}}
{{gap}}१ क, ख, ग, छ, ज, वां । २ च, 'क्तत्ववि' ।<noinclude></noinclude>
96y9mkazpqmrla0w6m5wtq5prowk20m
347705
347704
2022-08-23T08:41:21Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=३२|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right= [अ० २० ७]}}</noinclude>
जेष्यामः । यदि वा नोऽस्मानेते जयेयुर्जेष्यन्तीति । किं चास्माकं जयोऽपि फलतः परा-
जय एवेत्याह-यानेव हत्वा जीवितुं नेच्छामस्त एवैते संमुखेऽवस्थिताः ॥ ६ ॥
{{gap}}'''म० टी०-'''-तदेवं भीष्मादिसंकटवशात् “ व्युत्थायाथ भिक्षाचर्यं चरन्ति" इतिश्रुतिसिद्धभिक्षाचर्येऽर्जुनस्याभिलाषं प्रदश्य विधिवद्गुरूपसत्तिमपि तत्संकटव्याजेनैव
दर्शयति-
{{Block center|<poem>कार्पण्यदोषापहतस्वभावः
{{gap}}पृच्छामि त्वां* धर्मसंमूढचेताः ॥
यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्मे
{{gap}}शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७॥</poem>}}
{{gap}}यः स्वल्पामपि वित्तक्षर्ति न क्षमते स कृपण इति लोके प्रसिद्धः । तद्विधत्वादखिलोऽनात्मविदप्राप्तपुरुषार्थतया कृपणो भवति । * यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणः” इति श्रुतेः । तस्य भावः कार्पण्यमनात्माध्यासवत्त्वं तन्निमित्तोऽस्मिञ्जन्मन्येत एव मदीयास्तेषु हतेषु किं जीवितेनेत्यभिनिवेशरूपो ममतालक्षणो
दोषस्तेनोपहतस्तिरस्कृतः स्वभावः क्षात्रो युद्धोद्योगलक्षणो यस्य स तथा । धमें
विषये निर्णायकप्रमाणादर्शनात्संमूढे किमेतेषां वधो धर्मः किमे(किं वै) तत्परिपालनं धर्मः।
तथा किं पृथ्वीपरिपालनं धर्मः किं वा यथावस्थितोऽरण्यनिवास एवं धर्म इत्यादिसंशयैर्व्याप्तं चेतो यस्य स तथा । न चैताद्वैद्मः कतरन्नो गरीय इत्यत्र व्याख्यातमेतत् ।
एवंविधः सन्नहं त्वा त्वामिदानीं पृच्छामि श्रेय इत्यनुषङ्गः । अतो यन्निश्चितमैकान्तिकमात्यन्तिकं च श्रेयः परमपुमर्थभूतं फलं स्यात्तन्मे मह्यं ब्रूहि । साधनानन्तरम.
वश्यंभावित्वमैकान्तिकत्वं, जातस्याविनाश आत्यन्तिकत्वम् । यथा ह्यौषधे कृते कदाचिद्रोगनिवृत्तिर्न भवेदपि जाताऽपि च रोगनिवृत्तिः पुनरपि रोगोत्पत्त्या विनाश्यते,
एवं कृतेऽपि यागे प्रतिबन्धवशात्स्वर्गो न भवेदपि जातोऽपि स्वर्गो दुःखाक्रान्तो
नश्यति चेति नैकान्तिकत्वमात्यन्तिकत्वं वा तयोः । तदुक्तम्---
{{Block center|<poem>"दुखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ ॥
दृष्टे साऽपार्था चेन्नैकान्तात्यन्ततोऽ(ता)भावात् " इति ।
" दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान्व्यक्ताव्यक्तज्ञविज्ञानात् " इतिं च ॥</poem>}}
{{rule}}
{{center|श्रीधरटीकादर्शपुस्तकमूले त्वामित्येव पाठः ।}}
{{rule}}
{{center|१ क, ख, ग, छ, ज, वां । २ च, 'क्तत्ववि' ।}}<noinclude></noinclude>
g5ckbm04q8k466fyuz6ffpfh0p1kesk
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३८
104
85536
347706
329802
2022-08-23T08:59:17Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[ अ०२क्ष्लो०८ ]|center='''श्रीमद्भगवद्गीता ।'''|right=३३}}</noinclude>
{{gap}}ननु त्वं मम सखा न तु शिष्योऽत आह---शिष्यस्तेऽहमिति ।
त्वदनुशासनयोग्यत्वादहं तव शिष्य एव भवामि न सखा न्यूनज्ञानत्वात् । अतस्त्वां
प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया न त्वशिष्यत्वशङ्कयोपेक्षणीयोऽहमित्यर्थः ।
एतेन " तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्, " " भृगुर्वै
वारुणिर्वरुणं पितरमुपससार, अधीहि भगवो ब्रह्म '' इत्यादिगुरूपसत्तिप्रतिपादकः
श्रुत्य दर्शितः ॥ ७ ॥
{{gap}}'''श्री०टी०'''तस्मात्-कार्पण्येति । कार्पण्यदोषोपहतस्वभाव एतान्हत्वा कथं जीविष्याम इति कापण्यं, दोषश्च स्वकुलक्षयकृतस्ताभ्यामुपहतोऽभिभूतः स्वभावः शौर्यादिलक्षणो यस्य सोऽहं त्वां पृच्छामि । तथा धर्म संमूढं चेतो यस्य स युद्धं त्यक्त्वा भिक्षाटनमपि क्षत्रियस्य धर्मो वाऽधर्मों वेति संदिग्धचित्तः सन्नित्यर्थः । अतो मे यन्निश्चित
श्रेयो युक्तं स्यात्तब्रूहि । किंच तेऽहं शिष्यः शासनार्हः । अतस्त्वां प्रपन्नं शरणागतं
मां शाधि शिक्षय ॥ ७ ॥
{{gap}}'''म० टी०–'''ननु स्वयमेव त्वं श्रेयो विचारय श्रुतसंपन्नोऽसि किं परशिष्यत्वेनेत्यत
आह--
{{Block center|<poem>न हि प्रपश्यामि ममापनुद्या-
{{gap}}घच्छोकसुच्छोषणमिन्द्रियाणाम् ॥
अवाप्य भूमावसपत्नमृद्ध
{{gap}}राज्यं सुराणामपि चाऽऽधिपत्यम् ॥ ८॥</poem>}}
{{gap}}यच्छ्रेयः प्राप्त सत्कर्ते मम शोकमपनुद्यादपनुदेन्निवारयेत्तन्न पश्यामि हि यस्मात्तस्मान्मां शाधीति सोऽहं भगवः शोचामि ते मा भगवाञ्शोकस्य पारं तारयतु "
इतिश्रुत्यर्थों दर्शितः । शोकानपनोदे को दोष इत्याशङ्कय तद्विशेषणमाह-इन्द्रियाणामुच्छोषणमिति । सर्वदा संतापकरमित्यर्थः । ननु युद्धे प्रयतमानस्य तव
शाकानिवृत्तिभविष्यति जेष्यसि चेत्तदा राज्यप्राप्त्या, इतरथा च स्वर्गप्राप्त्या द्रावेतौ
पुरुषौ लोके '' इत्यादिधर्मशास्त्रादित्याशङ्कयाऽऽह–अवाप्येत्यादिना । शत्रुवजितं सस्यादिसंपन्नं च राज्यं तथा सुराणामधिपत्यं हिरण्यगर्भवपर्यन्तमैश्वर्यमवाप्य
स्थितस्यापि मम यच्छोकमपनुद्यात्तन्न पश्यामीत्यन्वयः । " तद्यथेह कर्मजितो लोकः
क्षीयत एवमेवामुत्र पुण्यैनितो लोकः क्षीयते " इति श्रुतेः । यत्कृतकं तदनित्यमित्यनुमानात्प्रत्यक्षेणाप्यैहिकानां विनाशदर्शनाच्च नैहिक आमुत्रिको वा भोगः शोकनि-
{{rule}}
{{center|१ घ, अ, न तु स’ । २ क, घ, झ, "भत्रित । ३ क, घ, झु. “यचितो।}}<noinclude></noinclude>
n1gq56gsi3g196iof4tmfw2eofbqtq6
347707
347706
2022-08-23T09:00:03Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[ अ०२क्ष्लो०८ ]|center='''श्रीमद्भगवद्गीता ।'''|right=३३}}</noinclude>
{{gap}}ननु त्वं मम सखा न तु शिष्योऽत आह---शिष्यस्तेऽहमिति ।
त्वदनुशासनयोग्यत्वादहं तव शिष्य एव भवामि न सखा न्यूनज्ञानत्वात् । अतस्त्वां
प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया न त्वशिष्यत्वशङ्कयोपेक्षणीयोऽहमित्यर्थः ।
एतेन " तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्, " " भृगुर्वै
वारुणिर्वरुणं पितरमुपससार, अधीहि भगवो ब्रह्म " इत्यादिगुरूपसत्तिप्रतिपादकः
श्रुत्य दर्शितः ॥ ७ ॥
{{gap}}'''श्री०टी०'''तस्मात्-कार्पण्येति । कार्पण्यदोषोपहतस्वभाव एतान्हत्वा कथं जीविष्याम इति कापण्यं, दोषश्च स्वकुलक्षयकृतस्ताभ्यामुपहतोऽभिभूतः स्वभावः शौर्यादिलक्षणो यस्य सोऽहं त्वां पृच्छामि । तथा धर्म संमूढं चेतो यस्य स युद्धं त्यक्त्वा भिक्षाटनमपि क्षत्रियस्य धर्मो वाऽधर्मों वेति संदिग्धचित्तः सन्नित्यर्थः । अतो मे यन्निश्चित
श्रेयो युक्तं स्यात्तब्रूहि । किंच तेऽहं शिष्यः शासनार्हः । अतस्त्वां प्रपन्नं शरणागतं
मां शाधि शिक्षय ॥ ७ ॥
{{gap}}'''म० टी०–'''ननु स्वयमेव त्वं श्रेयो विचारय श्रुतसंपन्नोऽसि किं परशिष्यत्वेनेत्यत
आह--
{{Block center|<poem>न हि प्रपश्यामि ममापनुद्या-
{{gap}}घच्छोकसुच्छोषणमिन्द्रियाणाम् ॥
अवाप्य भूमावसपत्नमृद्ध
{{gap}}राज्यं सुराणामपि चाऽऽधिपत्यम् ॥ ८॥</poem>}}
{{gap}}यच्छ्रेयः प्राप्त सत्कर्ते मम शोकमपनुद्यादपनुदेन्निवारयेत्तन्न पश्यामि हि यस्मात्तस्मान्मां शाधीति सोऽहं भगवः शोचामि ते मा भगवाञ्शोकस्य पारं तारयतु "
इतिश्रुत्यर्थों दर्शितः । शोकानपनोदे को दोष इत्याशङ्कय तद्विशेषणमाह-इन्द्रियाणामुच्छोषणमिति । सर्वदा संतापकरमित्यर्थः । ननु युद्धे प्रयतमानस्य तव
शाकानिवृत्तिभविष्यति जेष्यसि चेत्तदा राज्यप्राप्त्या, इतरथा च स्वर्गप्राप्त्या द्रावेतौ
पुरुषौ लोके " इत्यादिधर्मशास्त्रादित्याशङ्कयाऽऽह–अवाप्येत्यादिना । शत्रुवजितं सस्यादिसंपन्नं च राज्यं तथा सुराणामधिपत्यं हिरण्यगर्भवपर्यन्तमैश्वर्यमवाप्य
स्थितस्यापि मम यच्छोकमपनुद्यात्तन्न पश्यामीत्यन्वयः । " तद्यथेह कर्मजितो लोकः
क्षीयत एवमेवामुत्र पुण्यैनितो लोकः क्षीयते " इति श्रुतेः । यत्कृतकं तदनित्यमित्यनुमानात्प्रत्यक्षेणाप्यैहिकानां विनाशदर्शनाच्च नैहिक आमुत्रिको वा भोगः शोकनि-
{{rule}}
{{center|१ घ, अ, न तु स’ । २ क, घ, झ, "भत्रित । ३ क, घ, झु. “यचितो।}}<noinclude></noinclude>
6jjclaj5fw3itryrvkszz9yxt0anfqq
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३९
104
85537
347708
329819
2022-08-23T09:06:18Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=३४|center='''मधुसूदनसरस्वतीश्रीधरस्वामकृतटीकाभ्यां समेता'''|right=[अ०२श्लो०९-०१०]}}</noinclude>वर्तकः किंतु स्वसत्ताकालेऽपि भोग पारतन्त्र्यादिना विनाशकालेऽपि विच्छेदाच्छोकजनक एवेति न युद्धं शोकनिवृत्तयेऽनुष्ठेयमित्यर्थः । एतेनेहामुत्रभोगविरागोऽधिकारिविशेषणत्वेन दर्शितः ॥ ८ ॥
{{gap}}'''श्री० टी०'''---त्वमेव विचार्य यद्युक्तं तत्कुर्विति चेत्तत्राऽऽह-न हीति । इन्द्रियाणामुच्छोषणमतिशोषणकरं मदीयं शोकं यत्कर्मापनुद्यादपनयेत्तदहं न प्रपश्यामि ।
यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि तथा सुरेन्द्रत्वमपि यदि प्राप्स्यामि
एवमभीष्टं तत्सर्वमवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्यन्वयः ॥ ८ ॥
{{gap}}'''म० टी०-'''-तदनन्तरमर्जुनः किं कृतवानिति धृतराष्ट्राकाङ्क्षायाम्---
संजय उवाच--.
{{Block center|<poem>{{gap}}एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः ॥
{{gap}}न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९॥</poem>}}
गुडाकेशो जितालस्यः परंतपः शत्रुतापनोऽर्जुनो हृषीकेशं सर्वेन्द्रियप्रवर्तकत्वेनान्तर्यामिणं गोविन्दं गां वेदलक्षणां वाणी विन्दतीति व्युत्पत्या सर्ववेदोपादानत्वेन
सर्वज्ञमादावेवं कथं भीष्ममहं संख्य इत्यादिना युद्धस्वरूपायोग्यतामुक्त्वा तदनन्तरं
न योत्स्य इति युद्धफलाभावं चोक्त्वा तूष्णीं बभूव बाह्येन्द्रियव्यापारस्य युद्धार्थं पूर्वं
कृतस्य निवृत्त्या निर्व्यापारो जात इत्यर्थः । स्वभावतो जितालस्ये सर्वशत्रुतापने च
तस्मिन्नागन्तुकमालस्यमतापकत्वं च नाऽऽस्पदमाधास्यतीति द्योतयितुं हशब्दः ।
गोविन्दत्दृषीकेशपदाभ्यां सर्वज्ञत्वसर्वशक्तित्वसूचकाभ्यां भगवतस्तन्मोहापनोदनमनायाससाध्यमिति सूचितम् ॥ ९ ॥
{{gap}}'''श्री०टी०'''--एवमुक्त्वाऽर्जुनः किं कृतवानित्यपेक्षायाम्-एवमिति । स्पष्टार्थः॥९॥
{{gap}}'''म० टी०-'''एवं युद्धमुपेक्षितवत्यप्यर्जुने भगवान्नापेक्षितवानिति धृतराष्ट्रदुराशानिरासायाऽऽह---
{{Block center|<poem>तमुवाच हृषीकेशः प्रहसन्निव भारत ॥
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥</poem>}}
सेनयोरुभयोर्मध्ये युद्धोद्यमेनाऽऽगत्य तद्विरोधिनं विषादं मोहं प्राप्नुवन्तं तमर्जुनं
प्रहसन्निवानुचिताचरणप्रकाशनेन लज्जाम्बुधौ मज्जयन्निव त्दृषीकेशः सर्वान्तर्यामी
भगवानिदं वक्ष्यमाणमशोच्यानित्यादि वचः परमगम्भीरार्थमनुचिताचरणप्रकाशकमु-
{{rule}}
{{center|+ श्रीधरटीकादर्शपुस्तकमूले परंतपेति पाठः ।}}
{{gap}}१ ख, ग, घ, च, छ, ज, झ, °पि पा” । ३ क, ख, ग, परंतुप । ३ ख. ग. °ति । परमार्थस्वरूपेण शो' ।<noinclude></noinclude>
sx0neh0i50ax1lfrt80hqmomchnm2op
347709
347708
2022-08-23T09:06:45Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=३४|center='''मधुसूदनसरस्वतीश्रीधरस्वामकृतटीकाभ्यां समेता'''|right=[अ०२श्लो०९-०१०]}}</noinclude>वर्तकः किंतु स्वसत्ताकालेऽपि भोग पारतन्त्र्यादिना विनाशकालेऽपि विच्छेदाच्छोकजनक एवेति न युद्धं शोकनिवृत्तयेऽनुष्ठेयमित्यर्थः । एतेनेहामुत्रभोगविरागोऽधिकारिविशेषणत्वेन दर्शितः ॥ ८ ॥
{{gap}}'''श्री० टी०'''---त्वमेव विचार्य यद्युक्तं तत्कुर्विति चेत्तत्राऽऽह-न हीति । इन्द्रियाणामुच्छोषणमतिशोषणकरं मदीयं शोकं यत्कर्मापनुद्यादपनयेत्तदहं न प्रपश्यामि ।
यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि तथा सुरेन्द्रत्वमपि यदि प्राप्स्यामि
एवमभीष्टं तत्सर्वमवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्यन्वयः ॥ ८ ॥
{{gap}}'''म० टी०-'''-तदनन्तरमर्जुनः किं कृतवानिति धृतराष्ट्राकाङ्क्षायाम्---
{{Block center|<poem>संजय उवाच--.
{{gap}}एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः ॥
{{gap}}न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९॥</poem>}}
गुडाकेशो जितालस्यः परंतपः शत्रुतापनोऽर्जुनो हृषीकेशं सर्वेन्द्रियप्रवर्तकत्वेनान्तर्यामिणं गोविन्दं गां वेदलक्षणां वाणी विन्दतीति व्युत्पत्या सर्ववेदोपादानत्वेन
सर्वज्ञमादावेवं कथं भीष्ममहं संख्य इत्यादिना युद्धस्वरूपायोग्यतामुक्त्वा तदनन्तरं
न योत्स्य इति युद्धफलाभावं चोक्त्वा तूष्णीं बभूव बाह्येन्द्रियव्यापारस्य युद्धार्थं पूर्वं
कृतस्य निवृत्त्या निर्व्यापारो जात इत्यर्थः । स्वभावतो जितालस्ये सर्वशत्रुतापने च
तस्मिन्नागन्तुकमालस्यमतापकत्वं च नाऽऽस्पदमाधास्यतीति द्योतयितुं हशब्दः ।
गोविन्दत्दृषीकेशपदाभ्यां सर्वज्ञत्वसर्वशक्तित्वसूचकाभ्यां भगवतस्तन्मोहापनोदनमनायाससाध्यमिति सूचितम् ॥ ९ ॥
{{gap}}'''श्री०टी०'''--एवमुक्त्वाऽर्जुनः किं कृतवानित्यपेक्षायाम्-एवमिति । स्पष्टार्थः॥९॥
{{gap}}'''म० टी०-'''एवं युद्धमुपेक्षितवत्यप्यर्जुने भगवान्नापेक्षितवानिति धृतराष्ट्रदुराशानिरासायाऽऽह---
{{Block center|<poem>तमुवाच हृषीकेशः प्रहसन्निव भारत ॥
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥</poem>}}
सेनयोरुभयोर्मध्ये युद्धोद्यमेनाऽऽगत्य तद्विरोधिनं विषादं मोहं प्राप्नुवन्तं तमर्जुनं
प्रहसन्निवानुचिताचरणप्रकाशनेन लज्जाम्बुधौ मज्जयन्निव त्दृषीकेशः सर्वान्तर्यामी
भगवानिदं वक्ष्यमाणमशोच्यानित्यादि वचः परमगम्भीरार्थमनुचिताचरणप्रकाशकमु-
{{rule}}
{{center|+ श्रीधरटीकादर्शपुस्तकमूले परंतपेति पाठः ।}}
{{gap}}१ ख, ग, घ, च, छ, ज, झ, °पि पा” । ३ क, ख, ग, परंतुप । ३ ख. ग. °ति । परमार्थस्वरूपेण शो' ।<noinclude></noinclude>
c3tea4d9kbn9zrzs62hwsn71aszv306
347710
347709
2022-08-23T09:07:12Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=३४|center='''मधुसूदनसरस्वतीश्रीधरस्वामकृतटीकाभ्यां समेता'''|right=[अ०२श्लो०९-०१०]}}</noinclude>वर्तकः किंतु स्वसत्ताकालेऽपि भोग पारतन्त्र्यादिना विनाशकालेऽपि विच्छेदाच्छोकजनक एवेति न युद्धं शोकनिवृत्तयेऽनुष्ठेयमित्यर्थः । एतेनेहामुत्रभोगविरागोऽधिकारिविशेषणत्वेन दर्शितः ॥ ८ ॥
{{gap}}'''श्री० टी०'''---त्वमेव विचार्य यद्युक्तं तत्कुर्विति चेत्तत्राऽऽह-न हीति । इन्द्रियाणामुच्छोषणमतिशोषणकरं मदीयं शोकं यत्कर्मापनुद्यादपनयेत्तदहं न प्रपश्यामि ।
यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि तथा सुरेन्द्रत्वमपि यदि प्राप्स्यामि
एवमभीष्टं तत्सर्वमवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्यन्वयः ॥ ८ ॥
{{gap}}'''म० टी०-'''-तदनन्तरमर्जुनः किं कृतवानिति धृतराष्ट्राकाङ्क्षायाम्---
{{Block center|<poem>संजय उवाच--.
{{gap}}एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः ॥
{{gap}}न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९॥</poem>}}
गुडाकेशो जितालस्यः परंतपः शत्रुतापनोऽर्जुनो हृषीकेशं सर्वेन्द्रियप्रवर्तकत्वेनान्तर्यामिणं गोविन्दं गां वेदलक्षणां वाणी विन्दतीति व्युत्पत्या सर्ववेदोपादानत्वेन
सर्वज्ञमादावेवं कथं भीष्ममहं संख्य इत्यादिना युद्धस्वरूपायोग्यतामुक्त्वा तदनन्तरं
न योत्स्य इति युद्धफलाभावं चोक्त्वा तूष्णीं बभूव बाह्येन्द्रियव्यापारस्य युद्धार्थं पूर्वं
कृतस्य निवृत्त्या निर्व्यापारो जात इत्यर्थः । स्वभावतो जितालस्ये सर्वशत्रुतापने च
तस्मिन्नागन्तुकमालस्यमतापकत्वं च नाऽऽस्पदमाधास्यतीति द्योतयितुं हशब्दः ।
गोविन्दत्दृषीकेशपदाभ्यां सर्वज्ञत्वसर्वशक्तित्वसूचकाभ्यां भगवतस्तन्मोहापनोदनमनायाससाध्यमिति सूचितम् ॥ ९ ॥
{{gap}}'''श्री०टी०'''--एवमुक्त्वाऽर्जुनः किं कृतवानित्यपेक्षायाम्-एवमिति । स्पष्टार्थः॥९॥
{{gap}}'''म० टी०-'''एवं युद्धमुपेक्षितवत्यप्यर्जुने भगवान्नापेक्षितवानिति धृतराष्ट्रदुराशानिरासायाऽऽह---
{{Block center|<poem>तमुवाच हृषीकेशः प्रहसन्निव भारत ॥
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥</poem>}}
सेनयोरुभयोर्मध्ये युद्धोद्यमेनाऽऽगत्य तद्विरोधिनं विषादं मोहं प्राप्नुवन्तं तमर्जुनं
प्रहसन्निवानुचिताचरणप्रकाशनेन लज्जाम्बुधौ मज्जयन्निव त्दृषीकेशः सर्वान्तर्यामी
भगवानिदं वक्ष्यमाणमशोच्यानित्यादि वचः परमगम्भीरार्थमनुचिताचरणप्रकाशकमु-
{{rule}}
{{center|+ श्रीधरटीकादर्शपुस्तकमूले परंतपेति पाठः ।}}
{{rule}}
{{gap}}१ ख, ग, घ, च, छ, ज, झ, °पि पा” । ३ क, ख, ग, परंतुप । ३ ख. ग. °ति । परमार्थस्वरूपेण शो' ।<noinclude></noinclude>
gv2syse0e5kl2s1n28p6wwy0juro3vu
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१९७
104
123006
347738
331568
2022-08-23T11:49:58Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>१७२
बृहन्नीलतन्त्रम् ।
तस्मिन् जप्ते महेशानि तत्क्षणात् सिद्धिमाप्नुयात् ।
रोहितो नाम दैत्योऽसौ देवीमत्रं प्रजप्तवान् ॥ ७ ॥
तत्र देवीवरं प्राप्य तत्क्षणात् स्वर्ग(तं?ति) गतः ।
अधिष्ठाने तु देव्यास्तु दर्पणाख्या तदाभवत् ॥ ८ ॥
दर्पणाद् दिशि पूर्वस्यामग्निज्वालामयो गिरिः ।
सर्पाकारशतज्वालादीर्घाकृतिः कृतः स्मृतः ॥ ६ ॥
यत्र तिष्ठति वै वह्निरूर्ध्वभागे महेश्वरि ।
सिन्दूरपुञ्जसंकाशे चारुदारुशिलातले ॥ १० ॥
तस्मिन् गिरिवरे वह्निर्नित्यमद्यापि शोभते ।
भैरवस्य हितार्थाय महाकाली महोज्ज्वला ॥ ११ ॥
तत्र तिष्ठति देवेशि रक्तवर्णा महोज्ज्वला ।
पूर्वमेव स्थितस्तत्र साक्षाद्वह्निर्महोज्ज्वलः ।। १२ ।।
लौहित्यनिकटे कुण्डः सर्वसारस्वतप्रदः ।
तत्र स्नात्वा महेशानि साक्षाद् देवमयो भवेत् ॥ १३ ॥
पुरस्तादग्निस्थानस्य कुण्डकं वरुणाह्वयम् ।
तस्य तीरे गिरिः श्रेष्ठो नाम्ना कंशवरः पुरा । १४ ।।
वरुणस्तत्र वसति नित्यमेव जलाधिपः ।
तस्मिन् कंशवरे सम्यक् पूजयित्वा प्रचेतसम् ॥ १५ ॥
स्नात्वा च वारुणे कुण्डे वारुणं लोकमाप्नुयात् ।
आद्यं व्यञ्जनमेवात्र पञ्चमस्वरसंयुतम् ॥ १६ ॥
शशिचूडाशिखायुक्तं कौबेरं बीजमुच्यते ।
सप्तमो यः पकारस्य बिन्दुचन्द्रार्धसंयुतः ॥ १७ ॥
वह्निबीजमिति ख्यातस्तेन वह्निं प्रपूजयेत् ।
मकारपञ्चमः सोमबिन्दुभ्यां वारुणः स्मृतः ॥ १८ ॥<noinclude></noinclude>
ldc8yx3iniovmqp5rib9hhgfzpr02ig
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१९८
104
123008
347743
331570
2022-08-23T11:57:03Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>पञ्चदशः पटलः ।
१७३
एभिर्मन्त्रैरिमान् देवान् नित्यमेव प्रपूजयेत् ।
वायुकूटो नाम गिरिः पूर्वस्यां वारुणाचलात् ॥ १६ ॥
खड्गीशवायुबीजेन मण्डलेन समन्वितः ।
वायुलोकः स्थितस्तत्र यस्माद् निःसृत्य मारुतः ॥ २० ॥
ऊर्ध्वाधोभागमासाद्य नित्यं वहति भूतले ।
तत्र वायुं समभ्यर्च्य वायुलोकमवाप्नुयात् ॥ २१ ।।
पूर्वाद्वायुगिरेः शैलश्चाश्वकूट इति स्मृतः ।
त्रिकोणश्चाश्वसंकाशस्तदूर्ध्वे चन्द्रमण्डलम् ।। २२ ।।
कूर्म च बिन्दुसंयुक्तं मन्त्रं संजप्य सुन्दरि ।
चन्द्रबीजमिति ख्यातं विद्धि तं परमेश्वरि ।। २३ ॥
अद्यापि तं महादेवि प्रतिदर्शे च चन्द्रमा: ।
प्रदक्षिणीकृत्य महादेवि याति निशापतिः ॥ २४ ॥
महाकाली घोररूपा तत्र तिष्ठति सुन्दरि ।
शिवेन साधं देवेशि क्रीडायुक्ता महानिशि ॥ २५ ॥
तत्र गत्वा मनुं जप्त्वा सिद्धो भवति साधकः ।
रहस्यं शृणु देवेशि सर्वाह्लादकरं परम् ॥ २६ ॥
तस्यैव पूर्वभागे तु सोमकुण्डाह्वयं सरः ।
तत्र स्नात्वा च पीत्वा च मुक्तिमाप्नोति मानवः ॥ २७ ॥
चन्द्रो देवि महेन्द्रस्तु रोहिणीसहितः प्रिये ।
भगवत्याः पदं तत्र अञ्चितौ मुक्तिदायिनौ ॥ २८ ॥
कृते कार्ये महादेवि भगवत्या महोल्कया ।
रोहिण्या सहितो देवि चन्द्रः सर्वप्रकाशकः ॥ २६ ॥
अतिरेकं महाकाल्याः कृतवान् परमेश्वरि ।
दधिना परमेशानि दुग्धेनैव महेश्वरि ॥ ३० ॥<noinclude></noinclude>
d6sxvcx4s4z9mqsjrr4a5uy4pzm678w
पृष्ठम्:अद्भुतसागरः.djvu/४५८
104
127232
347688
347168
2022-08-23T05:40:24Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=वृक्षाद्यद्भुतावर्त्तः|right=४४७ ।}}</noinclude>{{bold|<poem>नृतौ जनमारभयाय ।</poem>}}
<small>वृक्षाद्भुतशेषे बार्हस्पत्ये च ।</small>
{{bold|<poem>{{gap}}भेदश्च पतितोत्थाने रूढेष्वत्र क्षयो भवेत् ।
{{gap}}जल्पने धननाशः स्याद्गुल्मवल्लीलतासु च ॥
{{gap}}इति वृक्षविकारेषु लक्षणं परिकीर्तितम् ।
{{gap}}पाकं च दशमे मासि क्रोष्टुकं वचनं यथा ॥</poem>}}
<small>औशनसे तु ।</small>
{{bold|<poem>{{gap}}पाकोऽस्य दशमे मासि शुक्रस्य वचनं यथा ।</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}वृक्षाणां वैकृत्ये दशभिर्मासैस्तु फलपाकः ।</poem>}}
<small>अत्र शान्तिर्मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}अन्येषु चैव युक्तेषु वृक्षोत्पातेष्वतन्द्रितः ।
{{gap}}आच्छादयित्वा *<ref>* आर्षः प्रयोगः ।</ref> तं वृक्षं गन्धमाल्यैर्विभूषयेत् ॥
{{gap}}वृक्षोपरि तथा छत्रं कुर्यात् पापप्रशान्तये ।
{{gap}}शिवमभ्यर्चयेदेवं पशुं चास्मै निवेदयेत् ॥
{{gap}}मूलेभ्य इति षड्डोमान् कृत्वा रुद्रं जपेत् ततः ।</poem>}}
{{bold|<poem>मध्वाज्ययुक्तेन तु पायसेन संपूज्य विप्राँश्च भुवं च दद्यात् ॥
गीतेन नृत्येन तथाऽर्चयेत् तं देव हरं पापविनाशहेतोः ।</poem>}}
<small>वराहसंहितायां च ।</small>
{{bold|<poem>{{gap}}स्रग्गन्धधूपाम्बरपूजितस्य छत्रं निधायोपरि पादपस्य |
{{gap}}कृत्वा शिवं रुद्रजपोऽत्र कार्यो रुद्रेभ्य इत्यत्र षडेव होमाः ॥
{{gap}}पायसेन मधुना च पूजयेद्ब्राह्मणान् घृतयुतेन भूपतिः ।
{{gap}}मेदिनी निगदिताऽत्र दक्षिणा वैकृते तस्कृते हितार्थिभिः ॥</poem>}}
{{rule}}<noinclude></noinclude>
ffk4h9d8l2f32efxhscctmkslfhseum
पृष्ठम्:अद्भुतसागरः.djvu/४५९
104
127233
347689
345154
2022-08-23T06:00:06Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=४४८|center=अद्भुतसागरे}}</noinclude><small>बार्हस्पत्ये च ।</small>
{{bold|<poem>{{gap}}समाच्छाद्य ततं वृक्षं गन्धमाल्यैर्विभूषयेत् ।
{{gap}}भोजनं चात्र विप्राणां मधुसर्पिःसमन्वितम् ॥
{{gap}}छत्रं ध्वजं प्रदातव्यं पूर्णहोमस्तथैव च ।
{{gap}}मन्त्रैरौषधसंयुक्तैर्भूप्रदानमथापरम् ॥
{{gap}}बलिं चैवोपहारं च गीतनृत्यं तथैव च ।
{{gap}}गन्धमाल्यं च धूपं च दीपं जप्यं तथैव च ॥
{{gap}}भक्ष्यं भोज्यं च पेयं न रुद्रस्योपहरेन्निशि ॥
{{gap}}रौद्री रौद्रेण मन्त्रेण वृक्षाद्भुतविनाशिनी ॥
{{gap}}गुरवे दक्षिणां दद्यान्नित्यं भूमिं च तत्त्वतः ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}आच्छादयित्वा*<ref>*आर्षः प्रयोगः ।</ref> तं वृक्षं गन्धमाल्यैर्विभूषितम् ।
{{gap}}संस्थापयेच्चात्रं शिवं पशुं चास्य निवेदयेत् ॥
{{gap}}मूलेभ्य इति षड्डोमान् हुत्वा रुद्रं जपेत् ततः ।
{{gap}}मधुसर्पिषा तथा भोज्याः पायसेन द्विजातयः ॥
{{gap}}भूप्रदानं च कर्त्तव्यमेवं नश्यति किल्बिषम् ।
{{gap}}वृक्षस्योपरिच्छत्रं तु देयं पापप्रशान्तये ॥
{{gap}}गीतवादित्रनृत्यं तु रुद्रस्योपहरेन्निशि ।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}अकस्माद्ग्राममध्ये तु शाखाभङ्गो महीरुहः ।
{{gap}}ग्रामः प्रलीयते तत्र षड्भिर्मासैर्न संशयः ॥
{{gap}}तस्य शान्तिर्द्वितीया स्यादान्तरिक्षप्रचोदिता ।</poem>}}
<small>नारदस्तु ।</small>
{{bold|<poem>{{gap}}मध्याह्ने चार्धरात्रे च शाखाभङ्गो भवेद्यदि ।</poem>}}
{{rule}}<noinclude></noinclude>
8vk8s188ohw8ury90cwtsol7sdlqivt
347690
347689
2022-08-23T06:00:29Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४४८|center=अद्भुतसागरे}}</noinclude><small>बार्हस्पत्ये च ।</small>
{{bold|<poem>{{gap}}समाच्छाद्य ततं वृक्षं गन्धमाल्यैर्विभूषयेत् ।
{{gap}}भोजनं चात्र विप्राणां मधुसर्पिःसमन्वितम् ॥
{{gap}}छत्रं ध्वजं प्रदातव्यं पूर्णहोमस्तथैव च ।
{{gap}}मन्त्रैरौषधसंयुक्तैर्भूप्रदानमथापरम् ॥
{{gap}}बलिं चैवोपहारं च गीतनृत्यं तथैव च ।
{{gap}}गन्धमाल्यं च धूपं च दीपं जप्यं तथैव च ॥
{{gap}}भक्ष्यं भोज्यं च पेयं न रुद्रस्योपहरेन्निशि ॥
{{gap}}रौद्री रौद्रेण मन्त्रेण वृक्षाद्भुतविनाशिनी ॥
{{gap}}गुरवे दक्षिणां दद्यान्नित्यं भूमिं च तत्त्वतः ।</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}आच्छादयित्वा*<ref>*आर्षः प्रयोगः ।</ref> तं वृक्षं गन्धमाल्यैर्विभूषितम् ।
{{gap}}संस्थापयेच्चात्रं शिवं पशुं चास्य निवेदयेत् ॥
{{gap}}मूलेभ्य इति षड्डोमान् हुत्वा रुद्रं जपेत् ततः ।
{{gap}}मधुसर्पिषा तथा भोज्याः पायसेन द्विजातयः ॥
{{gap}}भूप्रदानं च कर्त्तव्यमेवं नश्यति किल्बिषम् ।
{{gap}}वृक्षस्योपरिच्छत्रं तु देयं पापप्रशान्तये ॥
{{gap}}गीतवादित्रनृत्यं तु रुद्रस्योपहरेन्निशि ।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}अकस्माद्ग्राममध्ये तु शाखाभङ्गो महीरुहः ।
{{gap}}ग्रामः प्रलीयते तत्र षड्भिर्मासैर्न संशयः ॥
{{gap}}तस्य शान्तिर्द्वितीया स्यादान्तरिक्षप्रचोदिता ।</poem>}}
<small>नारदस्तु ।</small>
{{bold|<poem>{{gap}}मध्याह्ने चार्धरात्रे च शाखाभङ्गो भवेद्यदि ।</poem>}}
{{rule}}<noinclude></noinclude>
aqb2fg7xyv9hws9i8t2cerjc749zx1h
पृष्ठम्:अद्भुतसागरः.djvu/४६०
104
127234
347681
345155
2022-08-23T04:57:15Z
Priyanka hegde
7796
/* लेखरहितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Priyanka hegde" /></noinclude>वृक्षाद्यद्भुतावर्त्तः ।
ग्रामोत्सादो भवेत् तत्र पड्डिर्मासैन संशयः ॥
मण्डपभित्तिपतनात् प्रयुक्ता शान्तिरत्र तु ।
मयूरचित्रे तु ।
अकाले फलपुष्पादिदेशविद्रवकारणम् ।
वैपरीत्यं वनस्पतावृतूनां च विपर्ययः ॥
राजामात्यवधं प्राहुः परचक्रस्य नागमम् ।
आग्नेयी च द्वितीयाऽत्र याऽनग्निज्वलने
तत्रैव ।
अश वृक्षादिविशेषाद्भुतानि ।
औशनसे तु ।
रक्तसेको द्रुमे चैत्ये भयाय नृपतेर्भवेत् ।
शान्तिस्तु षोडशी तत्र कर्त्तव्या दिव्यचोदिता ||
अनृतुफलपुष्पयोः शान्त्यन्तरमपि वृद्धगर्गादिभिर्विहितं तद्वचनमत्रैव फलाद्भुते
लिखिय्यामः ।
श्रुता ॥
अश्वत्थे पुष्पिते क्षत्रा ब्राह्मणास्तु उदुम्बरे ।
लक्षं वैश्यास्तु पोड्यन्ते न्यग्रोधं दस्यत्रस्तथा ॥
वृक्षोत्पातचिहितसामान्यशान्तिरत्र कर्त्तव्या |
गार्गीये ।
धवाश्वत्थकदम्बानां पुष्पितं यदि दृश्यते ।
तदा स्वामिविनाशः स्यान्नैव तत्र तु चान्यथा ||
नारदः ।
४४९
वंशश्च पुष्पितो यत्र माणकश्च धवस्तथा ।
इक्षुश्च पुष्पितो यत्र श्रृङ्गवरोऽथ वा यदि ॥
गृहं तत्र विनश्येत षड्भिर्मासैर्न संशयः ।
वंशनिर्मूलनं कुर्यान्माणकादीँ
श्च यत्नतः ॥
तस्मिन् स्थाने तु कर्त्तव्यं सर्वथा शान्तिकं तथा ।
919<noinclude></noinclude>
0l7z1n5hbyfmig177ahekwgonj0q70k
347682
347681
2022-08-23T04:57:49Z
Priyanka hegde
7796
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" /></noinclude>वृक्षाद्यद्भुतावर्त्तः ।
ग्रामोत्सादो भवेत् तत्र पड्डिर्मासैन संशयः ॥
मण्डपभित्तिपतनात् प्रयुक्ता शान्तिरत्र तु ।
मयूरचित्रे तु ।
अकाले फलपुष्पादिदेशविद्रवकारणम् ।
वैपरीत्यं वनस्पतावृतूनां च विपर्ययः ॥
राजामात्यवधं प्राहुः परचक्रस्य नागमम् ।
आग्नेयी च द्वितीयाऽत्र याऽनग्निज्वलने
तत्रैव ।
अश वृक्षादिविशेषाद्भुतानि ।
औशनसे तु ।
रक्तसेको द्रुमे चैत्ये भयाय नृपतेर्भवेत् ।
शान्तिस्तु षोडशी तत्र कर्त्तव्या दिव्यचोदिता ||
अनृतुफलपुष्पयोः शान्त्यन्तरमपि वृद्धगर्गादिभिर्विहितं तद्वचनमत्रैव फलाद्भुते
लिखिय्यामः ।
श्रुता ॥
अश्वत्थे पुष्पिते क्षत्रा ब्राह्मणास्तु उदुम्बरे ।
लक्षं वैश्यास्तु पोड्यन्ते न्यग्रोधं दस्यत्रस्तथा ॥
वृक्षोत्पातचिहितसामान्यशान्तिरत्र कर्त्तव्या |
गार्गीये ।
धवाश्वत्थकदम्बानां पुष्पितं यदि दृश्यते ।
तदा स्वामिविनाशः स्यान्नैव तत्र तु चान्यथा ||
नारदः ।
४४९
वंशश्च पुष्पितो यत्र माणकश्च धवस्तथा ।
इक्षुश्च पुष्पितो यत्र श्रृङ्गवरोऽथ वा यदि ॥
गृहं तत्र विनश्येत षड्भिर्मासैर्न संशयः ।
वंशनिर्मूलनं कुर्यान्माणकादीँ
श्च यत्नतः ॥
तस्मिन् स्थाने तु कर्त्तव्यं सर्वथा शान्तिकं तथा ।
919<noinclude></noinclude>
p7i2vxqi0jx8q9588xz8z8jn2pc8uab
347692
347682
2022-08-23T06:16:04Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=वृक्षाद्यद्भुतावर्त्तः ।|right=४४९}}</noinclude>{{bold|<poem>{{gap}}ग्रामोत्सादो भवेत् तत्र षड्भिर्मासैन संशयः ॥
{{gap}}मण्डपभित्तिपतनात् प्रयुक्ता शान्तिरत्र तु ।</poem>}}
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>{{gap}}अकाले फलपुष्पादिदेशविद्रवकारणम् ।
{{gap}}वैपरीत्यं वनस्पतावृतूनां च विपर्ययः ॥
{{gap}}राजामात्यवधं प्राहुः परचक्रस्य चागमम् ।
{{gap}}आग्नेयी च द्वितीयाऽत्र याऽनग्निज्वलने श्रुता ॥</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}रक्तसेको द्रुमे चैत्ये भयाय नृपतेर्भवेत् ।
{{gap}}शान्तिस्तु षोडशी तत्र कर्त्तव्या दिव्यचोदिता ॥</poem>}}
<small>अनृतुफलपुष्पयोः शान्त्यन्तरमपि वृद्धगर्गादिभिर्विहितं तद्वचनमत्रैव फलाद्भुते लिखिष्यामः ।</br></small>
<small>अथ वृक्षादिविशेषाद्भुतानि ।</br></small>
<small>औशनसे तु ।</small>
{{bold|<poem>{{gap}}अश्वत्थे पुष्पिते क्षत्रा ब्राह्मणास्तु उदुम्बरे ।
{{gap}}प्लक्षे वैश्यास्तु पोड्यन्ते न्यग्रोधे दस्यवस्तथा ॥</poem>}}
<small>वृक्षोत्पातविहितसामान्यशान्तिरत्र कर्त्तव्या ॥</br>
गार्गीये ।</small>
{{bold|<poem>{{gap}}धवाश्वत्थकदम्बानां पुष्पितं यदि दृश्यते ।
{{gap}}तदा स्वामिविनाशः स्यान्नैव तत्र तु चान्यथा ॥</poem>}}
<small>नारदः ।</small>
{{bold|<poem>{{gap}}वंशश्च पुष्पितो यत्र माणकश्च धवस्तथा ।
{{gap}}इक्षुश्च पुष्पितो यत्र श्रृङ्गवेरोऽथ वा यदि ॥
{{gap}}गृहं तत्र विनश्येत षड्भिर्मासैर्न संशयः ।
{{gap}}वंशनिर्मूलनं कुर्यान्माणकादीँ श्च यत्नतः ॥
{{gap}}तस्मिन् स्थाने तु कर्त्तव्यं सर्वथा शान्तिकं तथा ।</poem>}}<noinclude></noinclude>
i0q6yte9hcvnoys8n62d6hc75yskqy7
पृष्ठम्:अद्भुतसागरः.djvu/४६१
104
127235
347693
345156
2022-08-23T06:23:27Z
Priyanka hegde
7796
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=४५०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}धेनुं च दक्षिणां दद्यात् ततः सम्पद्यते शुभम् ॥</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}वंशो वा शृङ्गवेरो वा फुल्लितश्चेत् ततो भवेत् ।
{{gap}}स्वामिपत्न्योर्वधो राज्ञः शस्यस्य च परिक्षयः ||
{{gap}}पित्तज्वरसमुत्थाश्च रोगाः स्युर्देहिनामपि ।
{{gap}}आग्नेयी शान्तिरत्रैव याऽनग्निज्वलनोदिता ॥
{{gap}}इक्षुश्चेवार्द्रकं चापि फलितश्चेत् कथं चन |
{{gap}}दुर्भिक्षं राजनाशश्च राजोपद्रव एव च ॥
{{gap}}पर्वताद्या विना पुष्पं पुष्पवन्तो विभान्ति च ।
{{gap}}औदुम्बरीणां समिधो जुहुयाद्युतं ततः ॥
{{gap}}महाव्याहृतिभिर्विप्रं भोजयेद्गौश्च दक्षिणा ।
{{gap}}कदलीगर्भमूर्धन्याः प्ररोहन्ति गृहे यदि ॥
{{gap}}अरण्यं सम्भवेद्देशो गर्गस्य वचनं यथा ।
{{gap}}सहेमानं गृहं दद्याद्द्विजायौदुम्बरी समित् ॥
{{gap}}इमा रुद्रेति होतव्या सहस्रं चाष्टसंयुतम् ।
{{gap}}पक्षिणां गां ततो दद्याद्ब्राह्मणाय च भोजनम् ॥</poem>}}
<small>अथ फलपुष्पशस्यान्नव्यञ्जनाद्भुतानि ।</br>
वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}फलकुसुमसंप्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् ।
{{gap}}सुलभत्वं द्रव्याणां निष्पत्तिश्चापि शस्यानाम् ॥
{{gap}}शालेन कलमशाली रक्ताशोकेन रक्तश्च ।
{{gap}}पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः ॥
{{gap}}न्यग्रोधेन च यवकस्तिन्दुकवृद्ध्या च षष्टिको भवति ।
{{gap}}अश्वत्थेन ज्ञेया निष्पत्तिः सर्वशस्यानाम् ॥</poem>}}<noinclude></noinclude>
294i8dfctbtj82u2lv7wnqtf924hlec
347694
347693
2022-08-23T06:23:39Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४५०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}धेनुं च दक्षिणां दद्यात् ततः सम्पद्यते शुभम् ॥</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}वंशो वा शृङ्गवेरो वा फुल्लितश्चेत् ततो भवेत् ।
{{gap}}स्वामिपत्न्योर्वधो राज्ञः शस्यस्य च परिक्षयः ||
{{gap}}पित्तज्वरसमुत्थाश्च रोगाः स्युर्देहिनामपि ।
{{gap}}आग्नेयी शान्तिरत्रैव याऽनग्निज्वलनोदिता ॥
{{gap}}इक्षुश्चेवार्द्रकं चापि फलितश्चेत् कथं चन |
{{gap}}दुर्भिक्षं राजनाशश्च राजोपद्रव एव च ॥
{{gap}}पर्वताद्या विना पुष्पं पुष्पवन्तो विभान्ति च ।
{{gap}}औदुम्बरीणां समिधो जुहुयाद्युतं ततः ॥
{{gap}}महाव्याहृतिभिर्विप्रं भोजयेद्गौश्च दक्षिणा ।
{{gap}}कदलीगर्भमूर्धन्याः प्ररोहन्ति गृहे यदि ॥
{{gap}}अरण्यं सम्भवेद्देशो गर्गस्य वचनं यथा ।
{{gap}}सहेमानं गृहं दद्याद्द्विजायौदुम्बरी समित् ॥
{{gap}}इमा रुद्रेति होतव्या सहस्रं चाष्टसंयुतम् ।
{{gap}}पक्षिणां गां ततो दद्याद्ब्राह्मणाय च भोजनम् ॥</poem>}}
<small>अथ फलपुष्पशस्यान्नव्यञ्जनाद्भुतानि ।</br>
वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}फलकुसुमसंप्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् ।
{{gap}}सुलभत्वं द्रव्याणां निष्पत्तिश्चापि शस्यानाम् ॥
{{gap}}शालेन कलमशाली रक्ताशोकेन रक्तश्च ।
{{gap}}पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः ॥
{{gap}}न्यग्रोधेन च यवकस्तिन्दुकवृद्ध्या च षष्टिको भवति ।
{{gap}}अश्वत्थेन ज्ञेया निष्पत्तिः सर्वशस्यानाम् ॥</poem>}}<noinclude></noinclude>
nvq89cqp9vtih55yixyt6a7pws0y1qv
पृष्ठम्:अद्भुतसागरः.djvu/४६२
104
127236
347696
345157
2022-08-23T06:40:32Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=वृक्षाद्यद्भुतावर्त्तः ।|right=४५१}}</noinclude>{{bold|<poem>{{gap}}जम्बूभिस्तिलमाषा शिरीषवृद्ध्या तु कङ्गुनिष्पत्तिः ।
{{gap}}गोधूमाश्च मधूकैर्यववृद्धिः सप्तपर्णेन ॥
{{gap}}अतिमुक्तककुन्दाभ्यां कार्पासं सर्षपान् वदेदशनैः ।
{{gap}}वदरीभिश्च कुलत्थाँश्चिरविल्वेनादिशेन्मुद्गाः ॥
{{gap}}अतसीवेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः ।
{{gap}}तिलकेन शङ्खमौक्तिकरजतान्यथ चेङ्गुदेन शणाः ॥
{{gap}}करिणश्च हस्तिकर्णौरादेश्या वाजिनोऽश्वकर्णेन ।
{{gap}}गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥
{{gap}}चम्पककुसुमैः कनकं विद्रुमसम्पच्च बन्धुजीवेन ।
{{gap}}कुरवकवृद्ध्या वज्रं वैडूर्यं नन्दिकावर्तैः ॥
{{gap}}विन्द्याच्च सिन्दुवारेण मौक्तिकं कारुकाः कुसुम्भेन ।
{{gap}}रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥
{{gap}}श्रेष्ठी सुवर्णपुष्पैः पद्मैर्विप्राः पुरोहिताः कुमुदैः ।
{{gap}}सौगन्धिकेन नरपतिरर्केण हिरण्यपरिवृद्धिः ॥
{{gap}}आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथाऽऽरोग्यम् ।
{{gap}}खदिरशमीभ्यां दुर्भिक्षमर्जुनैः शोभना वृष्टिः ॥
{{gap}}पिचुमन्दनागकुसुमैः सुभिक्षमथ मारुतः कपित्थेन ।
{{gap}}निचुलेनावृष्टिभयं व्याधिभयं भवति कुटजेन ॥
{{gap}}दूर्वाकुशकुसुमाभ्यामिक्षुर्वह्निश्च कोविदारेण ।
{{gap}}श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति ॥</poem>}}
<small>पराशरस्तु ।</br></small>
{{bold|अथ शस्यं पश्य नृपतिहिताहितं तरुकुसुमसम्पदोऽनुव्याख्यास्यामः। तत्राशोकाश्वत्थशालतिन्दुकक्षीरिकाशशाशिरीषचिरवि-}}<noinclude></noinclude>
epejuclrrnz45uvympq5ple4jjuowke
पृष्ठम्:अद्भुतसागरः.djvu/४६३
104
127237
347701
345158
2022-08-23T08:26:24Z
Priyanka hegde
7796
/* लेखरहितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Priyanka hegde" />{{rh|left=४५२|center=अद्भुतसागरे}}</noinclude>ल्वनीलाशोकेङ्गुददर्भदूर्वाकुसुमवदरोकुन्दजम्बूसिन्दुवारवेतसन्यग्रो-
धसप्तपर्णद्राक्षाभिमुक्तापारिजातमधूकविल्वोटजवासककिंशुकशिं-
शपानां शस्यकुसुमैश्च रक्तशालिसर्वधान्यकलमशालिषष्टिकयावक-
शर्षपमुद्गमसूरकशणेक्षुमूलकप्रियङ्गुकुलत्थकार्पासमाषयवकमुष्ठकस
तिलकलायकगोधूमगौरकराजमाषकोद्रवशाकसम्पदं विन्द्यात् तथा
लोघ्रनन्द्यावर्त्तकुरवकचम्पकबन्धुजीवसिन्दुवारार्ककरञ्जकुसुम्भखर्जूरपिप्पलैस्ताम्रवैडूर्यवज्रकनकप्रधानमौक्तिक हिरण्यविपपिप्पलीत-
गराणां सम्पदमभिनिर्दिशेत् । रक्तोत्पलकमलाशिताकुमुदशतपत्र-
कुमुदसौगन्धिकस्वर्णयूथिका मलकपटोलशम्याकवृद्ध्याऽतिवृद्धिः ।
नृपतिमन्त्रिद्दिजत्विक चमूपतिश्रेष्ठिचतुष्पादपक्षिगजानां तथा लो-
धनिचुलकुसुम्भनिम्बगजतुरगकर्णपाटलार्जुनशिशपानां वृषिभयं
शङ्खका रुकसु भिक्षकरितुरगगोषुवृष्टीनां सम्पद्भवति चोपघातः
पौर्णमासीपूलका निर्घातकम्पग्रहोपरागोपतप्तासु। तत्र माघे सुगन्धि-
मधुरलवणद्रव्याणाम् | फाल्गुने शङ्खचन्दनकृमिबन्धकीनाम् ।
चैत्रे कार्पासफलचित्रभाण्डानाम् । वैशाखे कुसुमफलतरुत्वडियी-
सादीनां पण्यानाम् । ज्येष्ठे सर्वशस्यानाम् । आषाढे क्षिप्तबीजाना-
म् । श्रावणे लाक्षालोधहरिद्रामाञ्जिष्ठानाम् । भाद्रपदे हयगजखर-
करभचर्मशिल्पिनाम् । आश्वयुजेऽश्वोष्ट्र स्वर माहिषहस्तिनाम् । का-
त्तिके कुसुमभाण्डानां ग्रैष्मिकाणां च शस्यांनाम् । मार्गशीर्षे कन-
कमणिफलवस्त्र विषाणिनाम् । पौषे पुष्पेक्षुमणिभाण्डानाम् ।
*
अपि च ।
शमीख दिरपुन्नागपुष्पैर्दुर्भिक्षलक्षणम् ।
निम्बार्जुनकदम्बानां संपदा शस्यसंपदम् ॥<noinclude></noinclude>
iw5j97izwrc7z6envm4cm9wahxnpxwj
पृष्ठम्:अद्भुतसागरः.djvu/४६४
104
127238
347713
345159
2022-08-23T10:04:30Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=वृक्षाद्यद्भुतावर्त्तः ।|right=४५३}}</noinclude>{{bold|<poem>{{gap}}भयं भल्लातके क्षेममाम्रे वातं करञ्जकैः ।
{{gap}}मातुलिङ्गैरनावृष्टिं माधवीभिः सुरासवम् ॥
{{gap}}कोविदारैरग्निभयं पीलुभिश्चाप्यरोगताम् ।
{{gap}}मुक्तारजतशङ्कानां सम्पत् तिलकसम्पदा ॥
{{gap}}श्यामालता बन्धकीनामामयं कुटजैर्विदुः ।
{{gap}}मूलकान् शिशपापुष्पैर्जम्बूभिश्च तिलान् वपेत् ॥
{{gap}}शणौर्णिकं कर्णिकारैर्हयान् भव्यैर्विनिर्दिशेत् ।
{{gap}}अच्छिद्रपत्राः सुस्निग्धाः फलपुष्पसमन्विताः ॥
{{gap}}निर्दिशन्ति शुभं वृक्षा विपरीता विगर्हिताः ।
{{gap}}पण्यविद्यासमुद्देशश्चोक्तः पुष्पादिलक्षणैः ॥</poem>}}
<small>वृहद्यात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}कुसुमात् कुसुमोत्पत्तौ परचक्रागमं वदेत् ।</poem>}}
<small>औशनसे तु ।</small>
{{bold|<poem>{{gap}}पुष्पे पुष्पं भवेद्यत्र फले वा स्यात् तथा फलम् ।
{{gap}}पर्णे पर्णं विजानीयात् तत्र जानपदे भयम् ॥</poem>}}
<small>हरिवंशे तु हिरण्यकशिपुवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"फले फलान्यजायन्त पुष्पे पुष्पं तथैव च"*<ref>* ४६ अ. २६-१८ श्लो. ।</ref> ।</poem>}}
<small>आग्नेयपुराणेऽष्वेवम् ।</br>
पराशरः ।</small>
{{bold|<poem>{{gap}}शस्यनिचयेष्वेकस्माद्वृद्धिक्षयौ तिलेष्वतैलं भयाय ।
</poem>}}<small>{{gap}}भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"सर्वशस्यपरिच्छिन्ना पृथिवी फलशालिनी ।
{{gap}}पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः"+<ref>+ ३ अ, १९ श्लो, । तत्र 'पृथिवी शस्यमालिनी' इति ।</ref> ॥</poem>}}
{{rule}}<noinclude></noinclude>
sw00zh4nh2pam1tvsve3o3xil73gfvq
पृष्ठम्:अद्भुतसागरः.djvu/४६५
104
127239
347715
345160
2022-08-23T10:14:04Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४५४|center=अद्भुतसागरे}}</noinclude><small>पराशरः ।</br></small>
{{gap}}यद्युत्पलकुमुदपुष्पसम्भवे यवव्रीहिष्वेककाण्डे द्वित्रिरन्तःशिरः प्रादुर्भावे तत्स्वामिनाशं विन्द्यात् ।</br>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}नालेऽब्जयवादीनामेकस्मिन् द्वित्रिसम्भवो मरणम् ।
{{gap}}कथयति तदधिपतीनां यमलं जातं च कुसुमफलम् ॥
{{gap}}अतिवृद्धिः शस्यानां नानाफलकुसुमसम्भवो वृक्षे ।
{{gap}}भवति हि यद्येकस्मिन् परचक्रस्यागमो नियमात् ॥
{{gap}}अर्धेन यदा तैलं भवति तिलानामतैलता वा स्यात् ।
{{gap}}अन्नस्य च वैरस्यं तदा च विन्द्याद्भयं सुमहत् ॥
{{gap}}विकृतकुसुमं फलं वा ग्रामादथ वा पुराद्बहिः कार्यम् ।
{{gap}}सौम्योऽत्र चरुः कार्यो निर्वाप्यो वा पशुः शान्त्यै ॥ .
{{gap}}शस्ये च दृष्ट्वा विकृतं प्रदेयं तत्क्षेत्रमेव प्रथमं द्विजेभ्यः ।
{{gap}}तत्क्षेत्रमध्ये चरुमत्र भौमं कृत्वा न दोषं समुपैति तज्जम् ॥</poem>}}
<small>बार्हस्पत्यवृद्धगर्गसंहितयोस्तु ।</small>
{{bold|<poem>{{gap}}यमकं जायते पुष्पं फलं वा यमकं यदि ।
{{gap}}कुमुदोत्पलपद्मानि एकनाले बहूनि तु ||
{{gap}}बीजं यत्र प्ररोहेत् तु फलमध्ये प्रमादतः ।
{{gap}}एतदप्यद्भुतं नाम दम्पत्योस्तु विनाशनम् ॥
{{gap}}बहुशीर्षा द्विशीर्षा वा तथा निष्प्रसवा अपि ।
{{gap}}यवा वा व्रीहयो वाऽपि स्वामिनो मरणाय ते ॥
{{gap}}अन्यर्त्तुफलपुष्पैर्वा न फलन्ति फलन्ति वा ।
{{gap}}पोदपौषधिगुल्माश्च जनमारभयं भवेत् ॥
{{gap}}अथ वाऽतिशयं धान्यं भद्रमप्तं विनश्यति ।</poem>}}<noinclude></noinclude>
efqy45fjqts9fygjaapou99go4zx1i2
पृष्ठम्:अद्भुतसागरः.djvu/४६६
104
127240
347717
345161
2022-08-23T10:22:01Z
Priyanka hegde
7796
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|center=वृक्षाद्यद्भुतावर्त्तः ।|right=४५५}}</noinclude>{{bold|<poem>{{gap}}तिला वाऽप्यर्धतैलाः स्युरतिला वा भयाय च ॥
{{gap}}अन्यं वा धारयेत् पुष्पं फलं वा विकृतं द्रुमः ।
{{gap}}धान्यानां वैकृते क्षेत्रं समं शस्येन दापयेत् ॥
{{gap}}सौम्यं चरुं पुष्पफलं विकृतं पशुमेव तु ।
{{gap}}क्षेत्रमध्येऽथ होमं तु निर्वपेच्छस्यवैकृते |
{{gap}}भौमेनैवानुवाकेन निर्वपेच्छस्यवैकृतम् ।
{{gap}}सदक्षिणैर्द्विजैर्भुक्तैः कर्त्तारं वाऽर्चयेत् ततः ॥</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}धान्यात् सर्षपा जायन्ते गृहे क्षेत्रेऽथ चत्वरे ।
{{gap}}दुर्भिक्षं तत्र देशे स्याद्राजोपद्रव एव वा ॥
{{gap}}म्रियते च प्रभुस्तस्य वर्षस्याभ्यन्तरेण तु ।
{{gap}}सहस्रं समिधां तत्र हव्यमष्टोत्तरं स्मृतम् ॥
{{gap}}औदुम्बर्या इमा रुद्रा मन्त्रैर्गोदानभोजनैः ।</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}उत्पतन्ति च धान्यानि गृहे चत्वर एव वा ।
{{gap}}म्रियते च सुतस्तस्य सप्तमासाद्विदूरतः ॥
{{gap}}तत्र दूर्वायुतं हव्यं मन्त्रोऽस्मिन् जातवेदसः ।
{{gap}}दक्षिणा गौर्ब्राह्मणानां भोजनं शुभकारकम् ॥</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}अनग्नौ व्रीहद्यो यत्र स्फुटन्त्यन्येऽनुगा इव ।
{{gap}}मासाभ्यन्तरमात्रेण तत्र स्यान्नृपतेर्वधः ॥
{{gap}}आग्नेयी शान्तिरत्र स्यादनग्निज्वलनोदिता ।</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}अङ्कुरान्न विना तोयं धान्यान्यग्निं विनैव तु ।
{{gap}}लाजाः स्युस्तत्र गोधान्यपुरोन्मादः प्रवर्त्तते ॥</poem>}}<noinclude></noinclude>
36xddr1wey48ia6lfnksmnvra0zi1tn
347718
347717
2022-08-23T10:22:20Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=वृक्षाद्यद्भुतावर्त्तः ।|right=४५५}}</noinclude>{{bold|<poem>{{gap}}तिला वाऽप्यर्धतैलाः स्युरतिला वा भयाय च ॥
{{gap}}अन्यं वा धारयेत् पुष्पं फलं वा विकृतं द्रुमः ।
{{gap}}धान्यानां वैकृते क्षेत्रं समं शस्येन दापयेत् ॥
{{gap}}सौम्यं चरुं पुष्पफलं विकृतं पशुमेव तु ।
{{gap}}क्षेत्रमध्येऽथ होमं तु निर्वपेच्छस्यवैकृते |
{{gap}}भौमेनैवानुवाकेन निर्वपेच्छस्यवैकृतम् ।
{{gap}}सदक्षिणैर्द्विजैर्भुक्तैः कर्त्तारं वाऽर्चयेत् ततः ॥</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}धान्यात् सर्षपा जायन्ते गृहे क्षेत्रेऽथ चत्वरे ।
{{gap}}दुर्भिक्षं तत्र देशे स्याद्राजोपद्रव एव वा ॥
{{gap}}म्रियते च प्रभुस्तस्य वर्षस्याभ्यन्तरेण तु ।
{{gap}}सहस्रं समिधां तत्र हव्यमष्टोत्तरं स्मृतम् ॥
{{gap}}औदुम्बर्या इमा रुद्रा मन्त्रैर्गोदानभोजनैः ।</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}उत्पतन्ति च धान्यानि गृहे चत्वर एव वा ।
{{gap}}म्रियते च सुतस्तस्य सप्तमासाद्विदूरतः ॥
{{gap}}तत्र दूर्वायुतं हव्यं मन्त्रोऽस्मिन् जातवेदसः ।
{{gap}}दक्षिणा गौर्ब्राह्मणानां भोजनं शुभकारकम् ॥</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}अनग्नौ व्रीहद्यो यत्र स्फुटन्त्यन्येऽनुगा इव ।
{{gap}}मासाभ्यन्तरमात्रेण तत्र स्यान्नृपतेर्वधः ॥
{{gap}}आग्नेयी शान्तिरत्र स्यादनग्निज्वलनोदिता ।</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}अङ्कुरान्न विना तोयं धान्यान्यग्निं विनैव तु ।
{{gap}}लाजाः स्युस्तत्र गोधान्यपुरोन्मादः प्रवर्त्तते ॥</poem>}}<noinclude></noinclude>
mftffp3owl9a6w45x26vwvzes4w2kso
पृष्ठम्:अद्भुतसागरः.djvu/५९६
104
127371
347739
345339
2022-08-23T11:51:29Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|center=गजाद्भुतावर्त्तः ।|right=५८९}}</noinclude>अष्टोत्तरं मरुन्मन्त्रैर्निवेद्यास्ताः सशोणिताः ॥
ब्राह्मणान् भोजयेद्दध्ना हुत्वा ते भूरिदक्षिणाः ।
आग्नेयो वाऽपि कर्त्तव्या याऽनग्निज्वलनोदिता ॥
<small>वृद्धगर्गः ।</small>
वियोनिषु यदाऽऽयान्ति मिश्रीभावगता अपि ।
खरोष्ट्रहयमातङ्गा मनुष्याश्च भयाय तत् ॥
औशनसे तु ।
देशे वा यदि वा ग्रामे योनिव्यतिकरो भवेत् ।
अजः शुनीमजां श्वा वा संसर्ग यत्र गच्छति ।
अभ्यन्तरेण तत्राव्दाद्राष्ट्रे मरणमादिशेत् ॥
घराहसंहितायाम् ।
परयोनावभिगमनं भवति तिरश्चामसाधुधंनूनाम् ।
उक्षाणो वाऽन्योन्यं पिबति श्वा वा सुरभिपात्रम् ॥
मासत्रयेण विद्यात् तस्मिन् निःसंशयं परागमनम्।
तत्प्रतिघातायैतौ श्लोकौ गर्गेण निर्दिष्टौ ॥
त्यागो विवासनं दानं तत् तस्याशु शुभं भवेत् ।
तर्पयेद्राह्मणांश्चात्र जपहमाँश्च कारयेत् ॥
स्थालीपाकेन धातारं पशुना न पुरोहितः ।
प्रजापत्येन मन्त्रेण जपेहहन्नदक्षिणाम् ॥
इति श्रीमहाराजाधिराजनिःशङ्कशङ्कर श्रीमद्वल्लालसेन देवविरचिते-
ऽद्भुतसागरे नामामृणविहगाद्भुतावतंः ।
अथ, गजाद्भुतावर्त्तः ।
.
तत्र पराशरः ।
दन्तिनां श्रीपुष्टिकरमदप्रादुर्भावः प्रहर्षो विजयाय ।<noinclude></noinclude>
gpxp91dygnyxx6vymu8ho0pnw39y4uy
347740
347739
2022-08-23T11:52:31Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|center=गजाद्भुतावर्त्तः ।|right=५८९}}</noinclude>अष्टोत्तरं मरुन्मन्त्रैर्निवेद्यास्ताः सशोणिताः ॥
ब्राह्मणान् भोजयेद्दध्ना हुत्वा ते भूरिदक्षिणाः ।
आग्नेयो वाऽपि कर्त्तव्या याऽनग्निज्वलनोदिता ॥
<small>वृद्धगर्गः ।</small>
वियोनिषु यदाऽऽयान्ति मिश्रीभावगता अपि ।
खरोष्ट्रहयमातङ्गा मनुष्याश्च भयाय तत् ॥
औशनसे तु ।
देशे वा यदि वा ग्रामे योनिव्यतिकरो भवेत् ।
अजः शुनीमजां श्वा वा संसर्ग यत्र गच्छति ।
अभ्यन्तरेण तत्राव्दाद्राष्ट्रे मरणमादिशेत् ॥
घराहसंहितायाम् ।
परयोनावभिगमनं भवति तिरश्चामसाधुधंनूनाम् ।
उक्षाणो वाऽन्योन्यं पिबति श्वा वा सुरभिपात्रम् ॥
मासत्रयेण विद्यात् तस्मिन् निःसंशयं परागमनम्।
तत्प्रतिघातायैतौ श्लोकौ गर्गेण निर्दिष्टौ ॥
त्यागो विवासनं दानं तत् तस्याशु शुभं भवेत् ।
तर्पयेद्राह्मणांश्चात्र जपहमाँश्च कारयेत् ॥
स्थालीपाकेन धातारं पशुना न पुरोहितः ।
प्रजापत्येन मन्त्रेण जपेहहन्नदक्षिणाम् ॥
इति श्रीमहाराजाधिराजनिःशङ्कशङ्कर श्रीमद्वल्लालसेन देवविरचिते-
ऽद्भुतसागरे नामामृणविहगाद्भुतावतंः ।
अथ, गजाद्भुतावर्त्तः ।
<small>तत्र पराशरः ।</small>
दन्तिनां श्रीपुष्टिकरमदप्रादुर्भावः प्रहर्षो विजयाय ।<noinclude></noinclude>
3bzuctx17lbxmop9jwanmc76m76dolx
पृष्ठम्:अद्भुतसागरः.djvu/५९७
104
127372
347728
345340
2022-08-23T11:09:43Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५९०|center=अद्भुतसागरे}}</noinclude><small>वराहसंहितायां च ।</small>
प्रवेशनं वारिणि वारणस्य प्रायेण नाशाय भवेन्नृपस्य |
ग्राहं गृहीत्वोत्तरणं द्विपस्य तोयात् स्थलं वृद्धिकरं नृभर्त्तुः ॥
<small>विष्णुधर्मेत्तरे ।</small>
{{bold|<poem>ग्राहं गृहीत्वा द्विरदः सग्राहः सलिलाशयात् ।
उत्तरन् विजयाय स्यादग्राहो भयवर्धनः ॥</poem>}}
<small>राजपुत्रः ।</small>
{{bold|<poem>देशे त्वदंशमशके ह्यव्रणो यत्र वारणः ।
हस्तेन बीजति मुहुस्तत्पराभवलक्षणम् ॥</poem>}}
<small>विष्णुधर्मेत्तरे ।</small>
{{bold|<poem>ग्रामे व्रजति नागश्चेन्मैथुनं देशहा भवेत् ।</poem>}}
<small>राजपुत्रः ।</small>
{{bold|<poem>हस्तिन्या भक्ष्यमाच्छिद्य स्वयं भक्षयते यदा ।
वारणस्तेन जानीयान्निमित्तेन पराभवम् ॥</poem>}}
<small>पराशरः ।</small>
हस्तिनां हस्तेन स्कन्धविलेखनमाहारेषु प्रद्वेषः । प्रकम्पनमुत्तमाङ्गानां पादः पादप्रघर्षणं वेपथुर्मुखाक्षिमुण्डेभ्यो वा स्र क्प्रवर्त्तनं निशि भैरवो निनादो विभिन्नकांसस्य बृंहणं वित्रस्तपरिधावनं मदप्रणाशः पांशुकलुषग्रासाभिषङ्गप्रकीर्णताऽप्रकीर्णानां प्र
धावनमशुप्रवर्धनं प्रवेपनं प्रदत्तकवलप्रतिग्रहः शिरोऽवध्वननमा-
र्त्तानुनादो बहिर्दन्तशकलावपतनं विषाणभङ्गः पराजयाय |
अयोध्याकाण्डे दशरथमरणनिमित्तम् ।
“तत्यजुः कवलं नागाः
सुन्दरकाण्डे रावणवधनिमित्तम् ।
“कवलाँश्चाप्यपास्यन्ति विनदाश्चापि च कुञ्जराः "*।
नोक्तस्थले उपलभ्यते ।
77
* ।<noinclude></noinclude>
96sbl5k1mz0tsxoim3le0tpfik53klo
347737
347728
2022-08-23T11:47:05Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=५९०|center=अद्भुतसागरे}}</noinclude><small>वराहसंहितायां च ।</small>
{{bold|<poem>{{gap}}प्रवेशनं वारिणि वारणस्य प्रायेण नाशाय भवेन्नृपस्य |
{{gap}}ग्राहं गृहीत्वोत्तरणं द्विपस्य तोयात् स्थलं वृद्धिकरं नृभर्त्तुः ॥</poem>}}
<small>विष्णुधर्मेत्तरे ।</small>
{{bold|<poem>{{gap}}ग्राहं गृहीत्वा द्विरदः सग्राहः सलिलाशयात् ।
{{gap}}उत्तरन् विजयाय स्यादग्राहो भयवर्धनः ॥</poem>}}
<small>राजपुत्रः ।</small>
{{bold|<poem>{{gap}}देशे त्वदंशमशके ह्यव्रणो यत्र वारणः ।
{{gap}}हस्तेन बीजति मुहुस्तत्पराभवलक्षणम् ॥</poem>}}
<small>विष्णुधर्मेत्तरे ।</small>
{{bold|<poem>{{gap}}ग्रामे व्रजति नागश्चेन्मैथुनं देशहा भवेत् ।</poem>}}
<small>राजपुत्रः ।</small>
{{bold|<poem>{{gap}}हस्तिन्या भक्ष्यमाच्छिद्य स्वयं भक्षयते यदा ।
{{gap}}वारणस्तेन जानीयान्निमित्तेन पराभवम् ॥</poem>}}
<small>पराशरः ।</br></small>
{{gap}}हस्तिनां हस्तेन स्कन्धविलेखनमाहारेषु प्रद्वेषः । प्रकम्पनमुत्तमाङ्गानां पादः पादप्रघर्षणं वेपथुर्मुखाक्षिमुण्डेभ्यो वा स्र क्प्रवर्त्तनं निशि भैरवो निनादो विभिन्नकांसस्य बृंहणं वित्रस्तपरिधावनं मदप्रणाशः पांशुकलुषग्रासाभिषङ्गप्रकीर्णताऽप्रकीर्णानां प्रधावनमशुप्रवर्धनं प्रवेपनं प्रदत्तकवलप्रतिग्रहः शिरोऽवध्वननमार्त्तानुनादो बहिर्दन्तशकलावपतनं विषाणभङ्गः पराजयाय ।</br>
<small>अयोध्याकाण्डे दशरथमरणनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“तत्यजुः कवलं नागाः........."*<ref>* नोक्तस्थले उपलभ्यते ।</ref>।</poem>}}
<small>सुन्दरकाण्डे रावणवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“कवलाँश्चाप्यपास्यन्ति विनदाश्चापि च कुञ्जराः "*।
</poem>}}
{{rule}}<noinclude></noinclude>
iwoulvxrzy42sdahfvypzcjtwobc9ec
पृष्ठम्:अद्भुतसागरः.djvu/५९८
104
127373
347723
345341
2022-08-23T10:46:12Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|=center=गजाद्भुतावर्त्तः ।|right=५९१}}</noinclude><small>शल्यपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"अश्रूणि मुमुचुर्नागा वेपथुश्चाभवद्भृशम्"*<ref>* २३ अ, २४ श्लो, । तत्र 'वेपथुं चास्पृशन् भृशम्' ।</ref> ।</poem>}}
<small>अथ बृहितफलम् । तत्र बृहस्पतिः ।</small>
{{bold|<poem>{{gap}}सेनामध्ये तु यदा बृंहति शार्दूलवद्गजो दृष्टः ।
{{gap}}भवति स्वसैन्यविजयस्तदा तु सङ्ख्ये नरेन्द्रस्य ॥
{{gap}}कलहं सनादमधुरं किञ्चिच्चोत्क्षिप्तपुष्करस्तु यदा ।
{{gap}}बृंहति वारणनाथस्तदा जयं नरपतिर्लभते ॥
{{gap}}दशनविवर्त्तितहस्तस्तुरङ्गगम्भीरशङ्खनादसमम् ।
{{gap}}बृंहति यदा तु हस्ती तत्रापि जयो भवेद्भर्त्तुः ॥
{{gap}}मुखविवरकपोलगतं करं यदाऽपहृत्य गजो दृष्टः ।
{{gap}}मधुरं गजहसितं तत् जयप्रदं भवति भूपानाम् ॥
{{gap}}त्रीन् वारान् क्रौञ्चरवं हंसरवं बृंहितं यदा कुरुते ।
{{gap}}एतदपि नागहसितं जयप्रदं भवति भूपानाम् ॥
{{gap}}गर्जति कण्ठेन यदा घनो यथा वारणः प्रहृष्टमनाः ।
{{gap}}मुखरन्ध्रनिविष्टकरस्तदा जयो जायते भर्त्तुः ॥
{{gap}}उदरागृहीतसलिलं सशीत्करं बृंहितं यदा कुरुते ।
{{gap}}भवति तदा नरनाथस्य शत्रुनाशः सुखेनैव ॥
{{gap}}स्पृशति कराग्रेण यदा चरणतलं भ्रमरबृंहितं कुर्वन् ।
{{gap}}स्मम्भे चालभ्य मुखं गमनं राज्ञस्तदा भवति ॥
{{gap}}शुष्कतृणकाष्टकण्टकवल्मीकास्थिस्मशानदुष्टासु ।
{{gap}}पाषाणाङ्गाराशुचिभूमिषु पादस्थिता करिणः ॥
{{gap}}बृंहन्ति हीनलक्षणमसक्रुद्भर्तुस्तदा जयो नास्ति ।
{{gap}}जयदाश्च शाद्वलानि दिवाकरस्योद्देशस्थिता नित्यम् ॥</poem>}}
{{rule}}<noinclude></noinclude>
bxpxwm6dadkix968fdn6t9c16hqit6e
पृष्ठम्:अद्भुतसागरः.djvu/५९९
104
127374
347721
345342
2022-08-23T10:29:26Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=५९२|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}शङ्काचालितनयनो वराहवद्घुरघुरं बृंहन् ।
{{gap}}यदि नागो भवति भयं तदा रणे नरपतेर्नूनम् ॥
{{gap}}भूतलविस्तृतहस्तो नदति यदा घरणिकम्पनादसमम् ।
{{gap}}नरपतिराष्ट्रविनाशो भवति तदा शत्रुसैन्यकृतः ॥
{{gap}}जयते विजये विद्विट् शान्तः पुरराष्ट्रपीडनं च तथा ।
{{gap}}मदमुदितकरभरवसदृशनिःस्वनं यदि करी कुरुते ॥
{{gap}}बलिभुग्निःस्वनसदृशं यदि बृंहति विनमिताननो हस्ती ।
{{gap}}म्रियते तदाऽस्य याता मासस्यान्ते चतुर्थस्य ॥
{{gap}}भूमौ चलितनिवेशतशिथिलकरो बृंहते तदा करुणम् ।
{{gap}}मीलितलोचनयुगलो भर्त्तृविनाशं तदा कुरुते ॥
{{gap}}सततं दूषितहृदयो रोगाणामागमं रिपुभयं च ।
{{gap}}खरपारावतरुतसमबृंहितमुखरं करी कुरुते ॥
{{gap}}कुक्कुटनादं बृंहति असकृत् सन्ध्याद्वये यदा हस्ती ।
{{gap}}हस्तिपसहितस्तु तदा स एव पञ्चत्वमुपयाति
{{gap}}आघ्राताननविवरा बृंहन्ति यदा सुदुःसहं करिणः ।
{{gap}}सहसाऽभिघातजनितं तदा भयं भवति भूपानाम् ॥
{{gap}}चीत्कारं यदि कुरुते परुषं संग्रामकम्पितो हस्ती ।
{{gap}}धरणीतलन्यस्तकरस्तदा भयं जायते भर्त्तुः ॥
{{gap}}यातारं सैन्यपतिं क्रुद्धो भीत इव स्वनं कुरुते ।
{{gap}}वेगपरिवर्त्ततमुखः स नाशयेद्वारणः सङ्ख्यम् ॥
{{gap}}अशनिस्फूर्जितसदृशं द्विरदो यदि बृंहते रणारम्भे ।
{{gap}}धरणीतलगतवदनस्तदा जयो नास्ति भूपस्य ॥
{{gap}}निःश्वसितदीनवदनो जम्बुकनादानुकारिकृतशब्दः ।
</poem>}}<noinclude></noinclude>
b8y7kltjllvd7ne6kkveg8dfhc5h6oe
पृष्ठम्:अद्भुतसागरः.djvu/६००
104
127375
347686
345343
2022-08-23T05:29:36Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=गजाद्भुतावर्त्तः|right=५९३}}</noinclude>{{bold|<poem>{{gap}}यो नागो रणसमये न तस्व भर्त्ता जयं लभते ॥
{{gap}}यः किङ्किणीकलकलसदृशं नादं करोति कुपितोऽपि ।
{{gap}}त्याज्योऽसौ नरपतिना सेनासन्तापकृद्भवति ॥
{{gap}}कृष्टतरुरुहो नादं बृंहति पर्यश्रुलोचनो हस्ती ।
{{gap}}पीलुपतियातृनाशं स्वदेहनाशं तदा कुरुते ॥
{{gap}}वामान्दोलितचरणो यदा करी बृंहते सनिःश्वासम् ।
{{gap}}आलानगतः कुरुते तदा वधो यातृपीलुपयोः ॥
{{gap}}एवं कुर्वीत यदा प्रकृतिस्था बृंहितानि मातङ्गाः ।
{{gap}}औत्पातिकानि राज्ञस्तान्येव भवन्ति नान्यानि ॥
{{gap}}रुतकालोचितयवसान्नपानशयनादिभिः सुखिनः ।
{{gap}}विचरन्तो बृहन्ते उत्पातकृतं रुतं तु विज्ञेयम् ॥
{{gap}}शान्तिं तदुपशमार्थं द्विजभोजनपूर्विकां तदा कुर्यात् ।
{{gap}}पायसमधुप्रधानं विप्रेभ्यो भोजनं देयम् ॥
{{gap}}सहदेवी मञ्जिष्ठा लाक्षा विजया शतावरी पाठा ।
{{gap}}पुत्रञ्जीवारिष्टकसहिता मुस्ता हरिद्रा च ॥
{{gap}}द्रव्याण्येतानि सुचूर्णितानि सारस्वते जले कृत्वा ।
{{gap}}स्नपयेत् कुम्भशतेन हि मतङ्गजं भद्रके दिवसे ॥
{{gap}}स्नपितस्य ततः शीघ्रं प्रदक्षिणीकृतपिनाकिभवनस्य ।
{{gap}}औत्पातिकः प्रणश्यति दोषो नागस्य नरनाथ ॥</poem>}}
<small>अथ मदफलम् । तत्र राजपुत्रः ।</small>
{{bold|<poem>{{gap}}अप्राप्ते मदकाले च यदा माद्यति वारणः ।
{{gap}}उपस्थितं विजानीयादुपसर्गं बलस्य तु ॥
{{gap}}न विद्यते मदः काले भवेच्चेवारणस्य च ।</poem>}}<noinclude></noinclude>
5v9664p45n7ztxe0rvyn2547ff0l9qg
पृष्ठम्:अद्भुतसागरः.djvu/६०१
104
127376
347687
345344
2022-08-23T05:35:48Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=५९४|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}उत्पातं तं विजानीयान्मदलिङ्गेन शास्त्रवित् ॥
{{gap}}धर्महीना वयोहीना धातुहीनाश्च वारणाः ।
{{gap}}अप्राप्तमदकालत्वादत्यर्थं निन्दिताः पुनः ॥
{{gap}}अतिस्थूलाः कृशाश्चापि श्रान्ताश्च व्याधितास्तथा ।
{{gap}}यत्र च्छिक्काः प्रभिद्यन्ते कटाभ्यां कोशतस्तथा ॥
{{gap}}शिरोभिस्यन्दतो रोगान्मूत्राभिस्यन्दतोऽपि वा ।
{{gap}}अथ चेद्युगपन्माद्येत् कटाभ्यां कोशतस्तथा ॥
{{gap}}विवर्णं गन्धहीनं च तदपि व्याधिलक्षणम् ।
{{gap}}मदं मन्दगुणैर्युक्तं यदा स्रवति पोतकः ॥
{{gap}}वर्णस्थं गन्धयुक्तं च हर्षेण च समन्वितम् ।
{{gap}}मण्डले तु तदा तस्मिन् महदौत्पातिकं भवेत् ॥
{{gap}}गजग्रामेऽथ वाऽरण्ये मातङ्गो यत्र माद्यति ।
{{gap}}यूथस्य नाशं जानीयाद्दाहं नागवनस्य च ॥
{{gap}}मृगाणां पक्षिणां चैव ये चान्ये तत्र संश्रिताः ।
{{gap}}एतेनैवोपसर्गेण प्राप्नुवन्ति विनाशनम् ॥
{{gap}}वर्षे तु प्रथमे नागो ह्युपसर्गात् प्रभिद्यते ।
{{gap}}मदः सुरभिगन्धो वा दुर्गन्धो वाऽपि जायते ॥
{{gap}}तस्य राष्ट्रस्य नाशाय प्रादुर्भावो मदस्य हि ।
{{gap}}संदृष्टो नयतत्त्वज्ञैस्तस्मिन्नुत्पातदर्शने ॥
{{gap}}वर्षे द्वितीये मातङ्गः प्रभिन्नो यदि दृश्यते ।
{{gap}}ब्राह्मणास्तत्र पीडयन्ते*<ref>* 'शस्य हास्यति काश्यपी' इति ग. पु. पा.।</ref> शस्यानिश्च जायते ॥
{{gap}}नानाविधाश्च रोगाः स्युस्तत्पुरे तु सदा वदेत् ।</poem>}}
{{rule}}<noinclude></noinclude>
r8thpxq4758najvi7dsge0bqfgvnslq
पृष्ठम्:अद्भुतसागरः.djvu/७०१
104
127476
347683
345447
2022-08-23T05:08:32Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>वायसाद्भुतावर्त्तः ।
काको रुवन् दीप्तककुब्विभागे फलानि शस्तानि ददाति सम्यक् ।
तान्येव तुच्छानि ददात्यसौ चेद्दीप्तां दिशं पश्यति दीप्तसंस्थः ॥
यच्चोपदिष्टं फलमत्र दुष्टं तथैव तद्दीप्तदिशि स्थितः सन् ।
ध्वाङ्क्षो विरुक्षं विरुवन् करोति निरीक्षमाणः ककुभं प्रदीप्ताम् ॥
काकः प्रशस्ताभिमुखोऽतितुल्यं दीप्ताश्रितो दुष्टफलं ददाति ।
शान्ताश्रितः शान्तदिगीक्षणेन रूक्षारत्रोऽल्पं कथयत्यनिष्टम् ॥
शान्तारवः शान्तककुष्प्रदेशे तिष्ठन् प्रदीप्तां ककुभं च पश्यन् ।
ददात्यभीष्टं फलमल्पमेव दीप्तारवो यस्तु तदेव पूर्णम ।
आकारचेष्टारवभावविज्ञा दग्धादिकाष्ठादिनयोः प्रमाणे ॥
सदाऽभियुक्ताश्च निरूपयन्ति विदन्ति ते काकरुते मनुष्याः ।
पराशरस्तु ।
कलावहवृक्षेषु नीडीकरणं क्षत्रियजपुरस्तात् पूर्वण
याय शुष्कविपरीतषु पराजयाय ।
एतेन वैश्यशूद्रब्राह्मणानां तथा तत्स्त्रीणां दिग्विदिक्षु यथाक्रमं क्षेनाक्षेनं व्याप्यातम् ।
वराहसंहितायाम् ।
वैशाखे निरुपहते वृक्षे नीड: सुभिक्षशिवदाता ।
निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे ॥
नीडे प्राक्शाखायां शरदि भवेत् प्रथमवृष्टिरपरस्याम् ।
याम्यन्तरयोर्मध्ये प्रधानवृष्टिस्तयोरुपरि ॥
बृहद्यात्रायाम् ।
शस्तो नीडस्तु वैशाखे पादपे निरुपद्रुते ।
देशोत्सादस्तु वल्मीकं चैत्यधान्यगृहादिषु ॥
वसन्तराजः ।
वैशाखमासे निरुपद्रतेषु स्थानेषु काकस्य शुभाय नीडः ।<noinclude></noinclude>
pzunek5e0nmevrwop1crbmgildxzhrp
347724
347683
2022-08-23T11:00:28Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=वायसाद्भुतावर्त्तः ।|right=६९५}}}}</noinclude>{{bold|<poem>काको रुवन् दीप्तककुब्विभागे फलानि शस्तानि ददाति सम्यक् ।
तान्येव तुच्छानि ददात्यसौ चेद्दीप्तां दिशं पश्यति दीप्तसंस्थः ॥
यच्चोपदिष्टं फलमत्र दुष्टं तथैव तद्दीप्तदिशि स्थितः सन् ।
ध्वाङ्क्षो विरुक्षं विरुवन् करोति निरीक्षमाणः ककुभं प्रदीप्ताम् ॥
काकः प्रशस्ताभिमुखोऽतितुल्यं दीप्ताश्रितो दुष्टफलं ददाति ।
शान्ताश्रितः शान्तदिगीक्षणेन रूक्षारत्रोऽल्पं कथयत्यनिष्टम् ॥
शान्तारवः शान्तककुष्प्रदेशे तिष्ठन् प्रदीप्तां ककुभं च पश्यन् ।
ददात्यभीष्टं फलमल्पमेव दीप्तारवो यस्तु तदेव पूर्णम ।
आकारचेष्टारवभावविज्ञा दग्धादिकाष्ठादिनयोः प्रमाणे ॥
सदाऽभियुक्ताश्च निरूपयन्ति विदन्ति ते काकरुते मनुष्याः ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}पुरस्तात् पूर्वेण क्षीरपुष्पकलावहवृक्षेषु नीडीकरणं क्षत्रियजयाय शुष्कविपरीतषु पराजयाय ।}}
<small>{{gap}}एतेन वैश्यशूद्रब्राह्मणानां तथा तत्स्त्रीणां दिग्विदिक्षु यथाक्रमं क्षेनाक्षेनं व्याप्यातम् ।</small>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}वैशाखे निरुपहते वृक्षे नीड: सुभिक्षशिवदाता ।
{{gap}}निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे ॥
{{gap}}नीडे प्राक्शाखायां शरदि भवेत् प्रथमवृष्टिरपरस्याम् ।
{{gap}}याम्यन्तरयोर्मध्ये प्रधानवृष्टिस्तयोरुपरि ॥</poem>}}
<small>बृहद्यात्रायाम् ।</small>
{{bold|<poem>{{gap}}शस्तो नीडस्तु वैशाखे पादपे निरुपद्रुते ।
{{gap}}देशोत्सादस्तु वल्मीकं चैत्यधान्यगृहादिषु ॥</poem>}}
<small>वसन्तराजः ।</small>
{{bold|वैशाखमासे निरुपद्रतेषु स्थानेषु काकस्य शुभाय नीडः ।}}<noinclude></noinclude>
ko187krn83r1fypa4zfw2lknn3kitmb
347725
347724
2022-08-23T11:00:53Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=वायसाद्भुतावर्त्तः ।|right=६९५}}}}</noinclude>{{bold|<poem>काको रुवन् दीप्तककुब्विभागे फलानि शस्तानि ददाति सम्यक् ।
तान्येव तुच्छानि ददात्यसौ चेद्दीप्तां दिशं पश्यति दीप्तसंस्थः ॥
यच्चोपदिष्टं फलमत्र दुष्टं तथैव तद्दीप्तदिशि स्थितः सन् ।
ध्वाङ्क्षो विरुक्षं विरुवन् करोति निरीक्षमाणः ककुभं प्रदीप्ताम् ॥
काकः प्रशस्ताभिमुखोऽतितुल्यं दीप्ताश्रितो दुष्टफलं ददाति ।
शान्ताश्रितः शान्तदिगीक्षणेन रूक्षारत्रोऽल्पं कथयत्यनिष्टम् ॥
शान्तारवः शान्तककुष्प्रदेशे तिष्ठन् प्रदीप्तां ककुभं च पश्यन् ।
ददात्यभीष्टं फलमल्पमेव दीप्तारवो यस्तु तदेव पूर्णम ।
आकारचेष्टारवभावविज्ञा दग्धादिकाष्ठादिनयोः प्रमाणे ॥
सदाऽभियुक्ताश्च निरूपयन्ति विदन्ति ते काकरुते मनुष्याः ।</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}पुरस्तात् पूर्वेण क्षीरपुष्पकलावहवृक्षेषु नीडीकरणं क्षत्रियजयाय शुष्कविपरीतषु पराजयाय ।}}
<small>{{gap}}एतेन वैश्यशूद्रब्राह्मणानां तथा तत्स्त्रीणां दिग्विदिक्षु यथाक्रमं क्षेनाक्षेनं व्याप्यातम् ।</small>
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}वैशाखे निरुपहते वृक्षे नीड: सुभिक्षशिवदाता ।
{{gap}}निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे ॥
{{gap}}नीडे प्राक्शाखायां शरदि भवेत् प्रथमवृष्टिरपरस्याम् ।
{{gap}}याम्यन्तरयोर्मध्ये प्रधानवृष्टिस्तयोरुपरि ॥</poem>}}
<small>बृहद्यात्रायाम् ।</small>
{{bold|<poem>{{gap}}शस्तो नीडस्तु वैशाखे पादपे निरुपद्रुते ।
{{gap}}देशोत्सादस्तु वल्मीकं चैत्यधान्यगृहादिषु ॥</poem>}}
<small>वसन्तराजः ।</small>
{{bold|वैशाखमासे निरुपद्रतेषु स्थानेषु काकस्य शुभाय नीडः ।}}<noinclude></noinclude>
c34bwhzbjvtt3mjkq5mvy5d6kmdv84m
पृष्ठम्:अद्भुतसागरः.djvu/७०२
104
127477
347685
345448
2022-08-23T05:26:20Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
निन्द्येषु शुष्केषु च कण्टकेषु वृक्षेषु दुर्भिक्षभयादिहेतुः ॥
प्रशस्तवृक्षे यदि पूर्वशाखामाश्रित्य काकेन कृतः कुलायः ।
तद्वृष्टिरिष्टा कुशलं प्रमोदो नीरोगता स्याद्विजयश्च राज्ञाम् ॥
आग्नेयशाखारचिते सुनीडे स्याद्वृष्टिरल्पाऽग्निभयं कलिश्च ।
दुर्भिक्षशत्रूद्भवदेशभङ्गाद्भवन्ति रोगाश्च चतुष्पदानाम् ॥
याभ्यासु शाखासु च वायसेन नीडे कृतेऽल्पं जलपातमाहुः ।
व्याधिप्रकोपं मरकं समन्तादनक्षयं राजविरोधितां च ॥
नैर्ऋत्यशाखारचिते सुनीडे पश्चाद्घनो वर्षति वर्षकाले ।
पीडा नृणां विह्वलचौरनीतिदुर्भिक्षयुद्धानि भवन्त्यवश्यम् ॥
नीडे कृते पश्चिमवृक्षशाखामाश्रित्य काकैः कथिता च वृष्टिः ।
नीरोगता क्षेमसुभिक्षवृद्धिः सम्यक्प्रमोदाश्च भवन्ति लोकाः ॥
वायव्यशाखासु कृते च नीडे प्रभूतवार्ताऽल्पजलाः पयोदाः ।
स्युर्मूषिकोपद्रवशस्यनाशपशुक्षयोद्वेगमहाविरोधाः ॥
कुवेरशाखामधिकृत्य नीडे कृते भवेत् प्रावृषि वृष्टिरिष्टा ।
भवन्ति वृक्षे च सुभिक्षसौख्यनीरोगतावृद्धिसमृद्धयोऽस्मिन् ॥
ईशानशाखासु च वृष्टिरल्पा वैरं प्रजानामुपसर्गदोषः ।
स्याद्बान्धवानां कलहप्रवृत्तिर्मर्यादया दीयत एव लोकः ॥
वृक्षाग्रनीडे त्वतिवर्षकाले मध्ये तरोर्मध्यमतोयपातः ।
तुच्छाऽपिवृष्टिर्न भवत्यधस्तात् स्फुटं यथोक्तं प्रदिशोऽस्फुटत्वात्।
सर्षशाकुने तु पराशरः ।
बाहुल्यात् प्राच्यां नीडीकरणं क्षेमं सुभिक्षाय । आग्नेय्यां चाल्पवृष्टये । दुर्भिक्षं दक्षिणस्यां विद्यात् । नैर्ऋत्यां व्याधिं योगक्षेमं च । वारुण्यामवर्षणम् । वायव्यां कालोपद्रवमतिवर्षं च । ब्राहृयाम<noinclude></noinclude>
h2blfm6sjf22nnjom9lethrxc3u28zx
347726
347685
2022-08-23T11:04:19Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=६९६|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}निन्द्येषु शुष्केषु च कण्टकेषु वृक्षेषु दुर्भिक्षभयादिहेतुः ॥
{{gap}}प्रशस्तवृक्षे यदि पूर्वशाखामाश्रित्य काकेन कृतः कुलायः ।
{{gap}}तद्वृष्टिरिष्टा कुशलं प्रमोदो नीरोगता स्याद्विजयश्च राज्ञाम् ॥
{{gap}}आग्नेयशाखारचिते सुनीडे स्याद्वृष्टिरल्पाऽग्निभयं कलिश्च ।
{{gap}}दुर्भिक्षशत्रूद्भवदेशभङ्गाद्भवन्ति रोगाश्च चतुष्पदानाम् ॥
{{gap}}याभ्यासु शाखासु च वायसेन नीडे कृतेऽल्पं जलपातमाहुः ।
{{gap}}व्याधिप्रकोपं मरकं समन्तादनक्षयं राजविरोधितां च ॥
{{gap}}नैर्ऋत्यशाखारचिते सुनीडे पश्चाद्घनो वर्षति वर्षकाले ।
{{gap}}पीडा नृणां विह्वलचौरनीतिदुर्भिक्षयुद्धानि भवन्त्यवश्यम् ॥
{{gap}}नीडे कृते पश्चिमवृक्षशाखामाश्रित्य काकैः कथिता च वृष्टिः ।
{{gap}}नीरोगता क्षेमसुभिक्षवृद्धिः सम्यक्प्रमोदाश्च भवन्ति लोकाः ॥
{{gap}}वायव्यशाखासु कृते च नीडे प्रभूतवार्ताऽल्पजलाः पयोदाः ।
{{gap}}स्युर्मूषिकोपद्रवशस्यनाशपशुक्षयोद्वेगमहाविरोधाः ॥
{{gap}}कुवेरशाखामधिकृत्य नीडे कृते भवेत् प्रावृषि वृष्टिरिष्टा ।
{{gap}}भवन्ति वृक्षे च सुभिक्षसौख्यनीरोगतावृद्धिसमृद्धयोऽस्मिन् ॥
{{gap}}ईशानशाखासु च वृष्टिरल्पा वैरं प्रजानामुपसर्गदोषः ।
{{gap}}स्याद्बान्धवानां कलहप्रवृत्तिर्मर्यादया दीयत एव लोकः ॥
{{gap}}वृक्षाग्रनीडे त्वतिवर्षकाले मध्ये तरोर्मध्यमतोयपातः ।
{{gap}}तुच्छाऽपिवृष्टिर्न भवत्यधस्तात् स्फुटं यथोक्तं प्रदिशोऽस्फुटत्वात्।</poem>}}
<small>सर्षशाकुने तु पराशरः ।</small>
{{bold|{{gap}}बाहुल्यात् प्राच्यां नीडीकरणं क्षेमं सुभिक्षाय । आग्नेय्यां चाल्पवृष्टये । दुर्भिक्षं दक्षिणस्यां विद्यात् । नैर्ऋत्यां व्याधिं योगक्षेमं च । वारुण्यामवर्षणम् । वायव्यां कालोपद्रवमतिवर्षं च । ब्राहृयाम}}<noinclude></noinclude>
37j2qwxuhciktddr8ecpqstu95gzvhm
347727
347726
2022-08-23T11:04:32Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=६९६|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}निन्द्येषु शुष्केषु च कण्टकेषु वृक्षेषु दुर्भिक्षभयादिहेतुः ॥
{{gap}}प्रशस्तवृक्षे यदि पूर्वशाखामाश्रित्य काकेन कृतः कुलायः ।
{{gap}}तद्वृष्टिरिष्टा कुशलं प्रमोदो नीरोगता स्याद्विजयश्च राज्ञाम् ॥
{{gap}}आग्नेयशाखारचिते सुनीडे स्याद्वृष्टिरल्पाऽग्निभयं कलिश्च ।
{{gap}}दुर्भिक्षशत्रूद्भवदेशभङ्गाद्भवन्ति रोगाश्च चतुष्पदानाम् ॥
{{gap}}याभ्यासु शाखासु च वायसेन नीडे कृतेऽल्पं जलपातमाहुः ।
{{gap}}व्याधिप्रकोपं मरकं समन्तादनक्षयं राजविरोधितां च ॥
{{gap}}नैर्ऋत्यशाखारचिते सुनीडे पश्चाद्घनो वर्षति वर्षकाले ।
{{gap}}पीडा नृणां विह्वलचौरनीतिदुर्भिक्षयुद्धानि भवन्त्यवश्यम् ॥
{{gap}}नीडे कृते पश्चिमवृक्षशाखामाश्रित्य काकैः कथिता च वृष्टिः ।
{{gap}}नीरोगता क्षेमसुभिक्षवृद्धिः सम्यक्प्रमोदाश्च भवन्ति लोकाः ॥
{{gap}}वायव्यशाखासु कृते च नीडे प्रभूतवार्ताऽल्पजलाः पयोदाः ।
{{gap}}स्युर्मूषिकोपद्रवशस्यनाशपशुक्षयोद्वेगमहाविरोधाः ॥
{{gap}}कुवेरशाखामधिकृत्य नीडे कृते भवेत् प्रावृषि वृष्टिरिष्टा ।
{{gap}}भवन्ति वृक्षे च सुभिक्षसौख्यनीरोगतावृद्धिसमृद्धयोऽस्मिन् ॥
{{gap}}ईशानशाखासु च वृष्टिरल्पा वैरं प्रजानामुपसर्गदोषः ।
{{gap}}स्याद्बान्धवानां कलहप्रवृत्तिर्मर्यादया दीयत एव लोकः ॥
{{gap}}वृक्षाग्रनीडे त्वतिवर्षकाले मध्ये तरोर्मध्यमतोयपातः ।
{{gap}}तुच्छाऽपिवृष्टिर्न भवत्यधस्तात् स्फुटं यथोक्तं प्रदिशोऽस्फुटत्वात्।</poem>}}
<small>सर्षशाकुने तु पराशरः ।</small>
{{bold|{{gap}}बाहुल्यात् प्राच्यां नीडीकरणं क्षेमं सुभिक्षाय । आग्नेय्यां चाल्पवृष्टये । दुर्भिक्षं दक्षिणस्यां विद्यात् । नैर्ऋत्यां व्याधिं योगक्षेमं च । वारुण्यामवर्षणम् । वायव्यां कालोपद्रवमतिवर्षं च । ब्राहृयाम}}<noinclude></noinclude>
q857zqf7gbuj9aaf9yogq3xc09paj51
पृष्ठम्:अद्भुतसागरः.djvu/७०३
104
127478
347691
345449
2022-08-23T06:05:45Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>वायसाद्भुतावर्त्तः ।
च्चेषु वर्षे निम्नेष्ववर्षमेव । मृदुदृष्टेषु च प्रावृट्सम्पच्छस्यसम्पच्च विपर्ययमसारेषु च | पूर्वोत्तरेण क्षीरवृक्षेषु निवसन्तः क्षेमाय ।
वराहसंहितायाम् ।
शरदर्भगुल्मवलीधान्यप्रासादगेहनिम्नेषु ।
शून्यो भवति स देशः चौरातावृष्टिरोगार्त्तः ॥
नीडेष्यिति सम्बन्धः ।
वसन्तराजः ।
निम्नप्रदेशे तरुकोटरे वा वल्मीकवल्लीव्रततीप्रकीर्णे ।
काकस्य नीडे रुगवृष्टिदोषाद्भवन्ति शून्यो नियमेन देशः ॥
अवृष्टिरोगारिभयादिवृद्धिं विद्यादभूमौ बलिभुक्कुलाये ।
शुष्के च वृक्षे द्रुमपत्रराशौ प्राकाररन्ध्रेऽरिभयं प्रभूतम् ॥
पराशरस्तु ।
प्रासादाट्टालध्वजक्षेत्रेषु नीडानि चेत् कुयुस्तत्स्वामिनो विनाशं विद्यात् । वृक्षकोटरस्थलेषु वर्षाः ।
विष्णुधर्मोत्तरे ।
एकाण्डता तु काकानां यदि चैवाप्यनण्डता ।
निम्नेषु सन्निवेशेषु देशनाशकरः स्मृतः ॥
वराहः ।
अण्डावकिरणमेकाण्डजा प्रसूतिश्च न शिवाय ।
बहुष्वण्डेषु जातेषु यद्येकाण्ड एव शिष्यते तदैकाण्डता शुभाय भवति । एक एव जायते स वारुणः शुभो भवति ।
तथा च वसन्तराज: ।
एकं भवेद्वारुणमग्निसंज्ञं द्वितीयकं मारुतजं तृतीयम् ।
ऐन्द्रं तथा नाम चतुर्थमेवमण्डानि काक्याः परिकीर्त्तितानि ॥
काक्या भवेद्वारुणमण्डकं चेत् पृथ्वी तदा नन्दति सर्वशस्यैः ।
मन्दप्रवर्षेऽनलसंजैकाण्डे नोप्तस्य बीजस्य भवेत् प्ररोहः ॥<noinclude></noinclude>
rszx8wpmztxeawjqg6dk406ez61osvr
347729
347691
2022-08-23T11:12:58Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=वायसाद्भुतावर्त्तः ।|right=६९३}}}}</noinclude>{{bold|च्चेषु वर्षे निम्नेष्ववर्षमेव । मृदुदृष्टेषु च प्रावृट्सम्पच्छस्यसम्पच्च विपर्ययमसारेषु च | पूर्वोत्तरेण क्षीरवृक्षेषु निवसन्तः क्षेमाय ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}शरदर्भगुल्मवलीधान्यप्रासादगेहनिम्नेषु ।
{{gap}}शून्यो भवति स देशः चौरातावृष्टिरोगार्त्तः ॥</poem>}}
<small>नीडेष्यिति सम्बन्धः ।</small>
<small>वसन्तराजः ।</small>
{{bold|<poem>{{gap}}निम्नप्रदेशे तरुकोटरे वा वल्मीकवल्लीव्रततीप्रकीर्णे ।
{{gap}}काकस्य नीडे रुगवृष्टिदोषाद्भवन्ति शून्यो नियमेन देशः ॥
{{gap}}अवृष्टिरोगारिभयादिवृद्धिं विद्यादभूमौ बलिभुक्कुलाये ।
{{gap}}शुष्के च वृक्षे द्रुमपत्रराशौ प्राकाररन्ध्रेऽरिभयं प्रभूतम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}प्रासादाट्टालध्वजक्षेत्रेषु नीडानि चेत् कुयुस्तत्स्वामिनो विनाशं विद्यात् । वृक्षकोटरस्थलेषु वर्षाः ।}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}एकाण्डता तु काकानां यदि चैवाप्यनण्डता ।
{{gap}}निम्नेषु सन्निवेशेषु देशनाशकरः स्मृतः ॥</poem>}}
<small>वराहः ।</small>
{{bold|{{gap}}अण्डावकिरणमेकाण्डजा प्रसूतिश्च न शिवाय ।}}
<small>{{gap}}बहुष्वण्डेषु जातेषु यद्येकाण्ड एव शिष्यते तदैकाण्डता शुभाय भवति । एक एव जायते स वारुणः शुभो भवति ।</small>
<small>तथा च वसन्तराज: ।</small>
{{bold|<poem>{{gap}}एकं भवेद्वारुणमग्निसंज्ञं द्वितीयकं मारुतजं तृतीयम् ।
{{gap}}ऐन्द्रं तथा नाम चतुर्थमेवमण्डानि काक्याः परिकीर्त्तितानि ॥
{{gap}}काक्या भवेद्वारुणमण्डकं चेत् पृथ्वी तदा नन्दति सर्वशस्यैः ।
{{gap}}मन्दप्रवर्षेऽनलसंजैकाण्डे नोप्तस्य बीजस्य भवेत् प्ररोहः ॥</poem>}}<noinclude></noinclude>
dv6283xpn0qf3ex9f723oc7iermb2n1
347730
347729
2022-08-23T11:14:16Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=वायसाद्भुतावर्त्तः ।|right=६९३}}}}</noinclude>{{bold|च्चेषु वर्षे निम्नेष्ववर्षमेव । मृदुदृष्टेषु च प्रावृट्सम्पच्छस्यसम्पच्च विपर्ययमसारेषु च । पूर्वोत्तरेण क्षीरवृक्षेषु निवसन्तः क्षेमाय ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}शरदर्भगुल्मवलीधान्यप्रासादगेहनिम्नेषु ।
{{gap}}शून्यो भवति स देशः चौरातावृष्टिरोगार्त्तः ॥</poem>}}
<small>नीडेष्यिति सम्बन्धः ।</small>
<small>वसन्तराजः ।</small>
{{bold|<poem>{{gap}}निम्नप्रदेशे तरुकोटरे वा वल्मीकवल्लीव्रततीप्रकीर्णे ।
{{gap}}काकस्य नीडे रुगवृष्टिदोषाद्भवन्ति शून्यो नियमेन देशः ॥
{{gap}}अवृष्टिरोगारिभयादिवृद्धिं विद्यादभूमौ बलिभुक्कुलाये ।
{{gap}}शुष्के च वृक्षे द्रुमपत्रराशौ प्राकाररन्ध्रेऽरिभयं प्रभूतम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}प्रासादाट्टालध्वजक्षेत्रेषु नीडानि चेत् कुयुस्तत्स्वामिनो विनाशं विद्यात् । वृक्षकोटरस्थलेषु वर्षाः ।}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}एकाण्डता तु काकानां यदि चैवाप्यनण्डता ।
{{gap}}निम्नेषु सन्निवेशेषु देशनाशकरः स्मृतः ॥</poem>}}
<small>वराहः ।</small>
{{bold|{{gap}}अण्डावकिरणमेकाण्डजा प्रसूतिश्च न शिवाय ।}}
<small>{{gap}}बहुष्वण्डेषु जातेषु यद्येकाण्ड एव शिष्यते तदैकाण्डता शुभाय भवति । एक एव जायते स वारुणः शुभो भवति ।</small>
<small>तथा च वसन्तराज: ।</small>
{{bold|<poem>{{gap}}एकं भवेद्वारुणमग्निसंज्ञं द्वितीयकं मारुतजं तृतीयम् ।
{{gap}}ऐन्द्रं तथा नाम चतुर्थमेवमण्डानि काक्याः परिकीर्त्तितानि ॥
{{gap}}काक्या भवेद्वारुणमण्डकं चेत् पृथ्वी तदा नन्दति सर्वशस्यैः ।
{{gap}}मन्दप्रवर्षेऽनलसंजैकाण्डे नोप्तस्य बीजस्य भवेत् प्ररोहः ॥</poem>}}<noinclude></noinclude>
81wkh1pa5k1z58ihsu7671hshpkehvx
347731
347730
2022-08-23T11:14:45Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=वायसाद्भुतावर्त्तः ।|right=६९३}}}}</noinclude>{{bold|च्चेषु वर्षे निम्नेष्ववर्षमेव । मृदुदृष्टेषु च प्रावृट्सम्पच्छस्यसम्पच्च विपर्ययमसारेषु च । पूर्वोत्तरेण क्षीरवृक्षेषु निवसन्तः क्षेमाय ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}शरदर्भगुल्मवलीधान्यप्रासादगेहनिम्नेषु ।
{{gap}}शून्यो भवति स देशः चौरातावृष्टिरोगार्त्तः ॥</poem>}}
<small>नीडेष्यिति सम्बन्धः ।</small>
<small>वसन्तराजः ।</small>
{{bold|<poem>{{gap}}निम्नप्रदेशे तरुकोटरे वा वल्मीकवल्लीव्रततीप्रकीर्णे ।
{{gap}}काकस्य नीडे रुगवृष्टिदोषाद्भवन्ति शून्यो नियमेन देशः ॥
{{gap}}अवृष्टिरोगारिभयादिवृद्धिं विद्यादभूमौ बलिभुक्कुलाये ।
{{gap}}शुष्के च वृक्षे द्रुमपत्रराशौ प्राकाररन्ध्रेऽरिभयं प्रभूतम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}प्रासादाट्टालध्वजक्षेत्रेषु नीडानि चेत् कुयुस्तत्स्वामिनो विनाशं विद्यात् । वृक्षकोटरस्थलेषु वर्षाः ।}}
<small>विष्णुधर्मोत्तरे ।</small>
{{bold|<poem>{{gap}}एकाण्डता तु काकानां यदि चैवाप्यनण्डता ।
{{gap}}निम्नेषु सन्निवेशेषु देशनाशकरः स्मृतः ॥</poem>}}
<small>वराहः ।</small>
{{bold|{{gap}}अण्डावकिरणमेकाण्डजा प्रसूतिश्च न शिवाय ।}}
<small>{{gap}}बहुष्वण्डेषु जातेषु यद्येकाण्ड एव शिष्यते तदैकाण्डता शुभाय भवति । एक एव जायते स वारुणः शुभो भवति ।</small>
<small>तथा च वसन्तराज: ।</small>
{{bold|<poem>{{gap}}एकं भवेद्वारुणमग्निसंज्ञं द्वितीयकं मारुतजं तृतीयम् ।
{{gap}}ऐन्द्रं तथा नाम चतुर्थमेवमण्डानि काक्याः परिकीर्त्तितानि ॥
{{gap}}काक्या भवेद्वारुणमण्डकं चेत् पृथ्वी तदा नन्दति सर्वशस्यैः ।
{{gap}}मन्दप्रवर्षेऽनलसंजैकाण्डे नोप्तस्य बीजस्य भवेत् प्ररोहः ॥</poem>}}<noinclude></noinclude>
fenrpw6xkw1uj8fh5kytt1ibtm4xc7j
पृष्ठम्:अद्भुतसागरः.djvu/७०४
104
127479
347695
345450
2022-08-23T06:40:03Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
जानातिशप्त्यानि सन्नीग्जेऽण्डे खादन्ति कीटाः शलभाः शुकाद्याः ।
क्षेमं मुभिक्षं सुखिता धरित्री स्यादिन्द्रजेऽण्डेऽभिमतार्थसिद्धिः ॥
पराशरः ।
द्वित्रिचतुःशावप्रादुर्भावे योगक्षेमम् । एकशावतायां निरपत्यतायां च दुर्भिक्षम् ।
वराहसंहितायाम् ।
द्वित्रिचतुःशावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम् ।
चतुर्ष्वण्डेषु जातेषु द्वित्रिचतुःशावत्वमपि सुभिक्षदम् । अथ वा द्वियोरण्डयो
शुभयोरपि त्रिशावत्यं सुभिक्षदम् । नाप्यवश्यं द्विमात्राण्डसम्भवे द्वित्रिशावत्वं भवति ।
वृहद्यात्रायां वराहः ।
काकानां श्रवणे द्वित्रिचतुःशावाः शुभावहाः ।
चोरकश्वेतचित्राश्च वर्णाश्चौराग्निमृत्युदाः ॥
अण्डावकिरणे ध्वाङ्क्षा दुर्भिक्षमरकाबुभौ ।
शावानां विकलत्वे वा निःशावास्त्वेकशावकाः ॥
बृहत्संहितायाम् ।
चोरकवर्णैश्चराचिनैर्मृत्युः सितैश्च वह्निभयम् ।
विकलैर्दुर्भिक्षभयं काकानां निर्दिशेच्छिशुभिः ॥
चोरको गन्धद्रयविशेष इत्युत्पलेन व्याख्यातम् ।
अत्रानुक्तविशेषशान्तिषु वायसीत्पातेषु मृगपक्षिविकारविहिता शान्तिः किमिच्छकदानादिका वा सामान्यशान्तिरौत्पातिकमवगम्य कर्त्तव्या ।
पराशरस्तु ।
सर्वश्चेतः सामुद्रः सर्वजनपदे दृश्यतेऽयोगक्षेमाय स्यात् ।
मत्स्यपुराजे ।
“काको मैथुनशक्तश्च श्वेतश्च यदि दृश्यते ।
रज्ज्वा वा म्रियते तत्र स वा देशो विनश्यति ॥
२३७ अ. ११ श्लो. ।<noinclude></noinclude>
ke4no1wt5w0i60fn1tgcyctmoy941nu
347732
347695
2022-08-23T11:25:44Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=६९८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>जानातिशप्त्यानि सन्नीग्जेऽण्डे खादन्ति कीटाः शलभाः शुकाद्याः ।
क्षेमं मुभिक्षं सुखिता धरित्री स्यादिन्द्रजेऽण्डेऽभिमतार्थसिद्धिः ॥</poem>}}
<small>पराशरः ।</small>
<small>{{bold|{{gap}}द्वित्रिचतुःशावप्रादुर्भावे योगक्षेमम् । एकशावतायां निरपत्यतायां च दुर्भिक्षम् ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}द्वित्रिचतुःशावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम् ।}}
<small>{{gap}}चतुर्ष्वण्डेषु जातेषु द्वित्रिचतुःशावत्वमपि सुभिक्षदम् । अथ वा द्वियोरण्डयो शुभयोरपि त्रिशावत्यं सुभिक्षदम् । नाप्यवश्यं द्विमात्राण्डसम्भवे द्वित्रिशावत्वं भवति ।</small>
<small>वृहद्यात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}काकानां श्रवणे द्वित्रिचतुःशावाः शुभावहाः ।
{{gap}}चोरकश्वेतचित्राश्च वर्णाश्चौराग्निमृत्युदाः ॥
{{gap}}अण्डावकिरणे ध्वाङ्क्षा दुर्भिक्षमरकाबुभौ ।
{{gap}}शावानां विकलत्वे वा निःशावास्त्वेकशावकाः ॥</poem>}}
<small>बृहत्संहितायाम् ।</small>
{{bold|<poem>{{gap}}चोरकवर्णैश्चराचिनैर्मृत्युः सितैश्च वह्निभयम् ।
{{gap}}विकलैर्दुर्भिक्षभयं काकानां निर्दिशेच्छिशुभिः ॥</poem>}}
<small>चोरको गन्धद्रयविशेष इत्युत्पलेन व्याख्यातम् ।</small>
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु वायसीत्पातेषु मृगपक्षिविकारविहिता शान्तिः किमिच्छकदानादिका वा सामान्यशान्तिरौत्पातिकमवगम्य कर्त्तव्या ।}}
<small>पराशरस्तु ।</small>
{{bold|सर्वश्चेतः सामुद्रः सर्वजनपदे दृश्यतेऽयोगक्षेमाय स्यात् ।}}
<small>मत्स्यपुराजे ।</small>
{{bold|<poem>{{gap}}“काको मैथुनशक्तश्च श्वेतश्च यदि दृश्यते ।
{{gap}}रज्ज्वा वा म्रियते तत्र स वा देशो विनश्यति"<ref>२३७ अ. ११ श्लो।</ref>॥</poem>}}
{{rule}}<noinclude></noinclude>
0gr7sm4aelbygspq41lsdu9sod9oqoa
347733
347732
2022-08-23T11:27:01Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=६९८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>जानातिशप्त्यानि सन्नीग्जेऽण्डे खादन्ति कीटाः शलभाः शुकाद्याः ।
क्षेमं मुभिक्षं सुखिता धरित्री स्यादिन्द्रजेऽण्डेऽभिमतार्थसिद्धिः ॥</poem>}}
<small>पराशरः ।</small>
<small>{{bold|{{gap}}द्वित्रिचतुःशावप्रादुर्भावे योगक्षेमम् । एकशावतायां निरपत्यतायां च दुर्भिक्षम् ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|{{gap}}द्वित्रिचतुःशावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम् ।}}
<small>{{gap}}चतुर्ष्वण्डेषु जातेषु द्वित्रिचतुःशावत्वमपि सुभिक्षदम् । अथ वा द्वियोरण्डयो शुभयोरपि त्रिशावत्यं सुभिक्षदम् । नाप्यवश्यं द्विमात्राण्डसम्भवे द्वित्रिशावत्वं भवति ।</small>
<small>वृहद्यात्रायां वराहः ।</small>
{{bold|<poem>{{gap}}काकानां श्रवणे द्वित्रिचतुःशावाः शुभावहाः ।
{{gap}}चोरकश्वेतचित्राश्च वर्णाश्चौराग्निमृत्युदाः ॥
{{gap}}अण्डावकिरणे ध्वाङ्क्षा दुर्भिक्षमरकाबुभौ ।
{{gap}}शावानां विकलत्वे वा निःशावास्त्वेकशावकाः ॥</poem>}}
<small>बृहत्संहितायाम् ।</small>
{{bold|<poem>{{gap}}चोरकवर्णैश्चराचिनैर्मृत्युः सितैश्च वह्निभयम् ।
{{gap}}विकलैर्दुर्भिक्षभयं काकानां निर्दिशेच्छिशुभिः ॥</poem>}}
<small>चोरको गन्धद्रयविशेष इत्युत्पलेन व्याख्यातम् ।</small>
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु वायसीत्पातेषु मृगपक्षिविकारविहिता शान्तिः किमिच्छकदानादिका वा सामान्यशान्तिरौत्पातिकमवगम्य कर्त्तव्या ।}}
<small>पराशरस्तु ।</small>
{{bold|सर्वश्चेतः सामुद्रः सर्वजनपदे दृश्यतेऽयोगक्षेमाय स्यात् ।}}
<small>मत्स्यपुराजे ।</small>
{{bold|<poem>{{gap}}“काको मैथुनशक्तश्च श्वेतश्च यदि दृश्यते ।
{{gap}}रज्ज्वा वा म्रियते तत्र स वा देशो विनश्यति"<ref>२३७ अ. ११ श्लो।</ref>॥</poem>}}
{{rule}}<noinclude></noinclude>
tk6v574v5po0tcfx07mdm13iz1zit8v
पृष्ठम्:अद्भुतसागरः.djvu/७०५
104
127480
347697
345451
2022-08-23T06:52:41Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>मिश्रकाद्भुतावर्त्तः ।
वसन्तराजस्तु ।
इदं त्विहोत्पातयुगं पृथिव्यां महाभयं शाकुनिका वदन्ति ।
यद्वायसौ मैथुनसन्निविष्टो दृश्येत यद्वा धवलः कदा चित् ॥
उद्वेगविद्वेषभयप्रवासबन्धुक्षयव्याधिधनापहारा: ।
वृद्धिक्षयो व्याकुलता नराणां शीघ्रं भवेदद्भुतदर्शनेऽस्मिन् ॥
"शमाय तत्सूचितदुःखराशेः स्नानं वहिस्तत्क्षणमेव कुर्यात् ।
आत्मीयशक्त्या च सदक्षिणाभिर्द्विजाय दद्याद्वसनाशनानि ॥
नयेदहः शेषमपुण्यहत्या शयीत भूमात्रकृतान्नभक्षः ।
स्नात्वा प्रभाते विदधीत शान्तिं दद्यात् स्वशक्त्या द्रविणं गुरुभ्यः ॥
हविष्यभोजी न भजेच्च नारीं दिनानि सप्तत्रिगुणानि यावत् ।
अकाकघातब्रतमादधीत बलिं च दद्याद्वलिभोजनेभ्यः ॥
देशे च यत्राद्भुतमेतदुग्रमालोच्यते तत्र समापतन्ति ।
अवृष्टिदुर्भिक्षपयोपसर्गचौराग्निशत्रूद्भवधर्मनाशाः ॥
कर्माणि तस्योपशमाय राजा प्रवर्त्तयेच्छान्तिक पौष्टिकानि ।
अन्नार्थगोभूमिवसूनि दद्याद्युद्धं विदध्यान्न यावदब्दम् ॥
इति महाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वायमाद्भुतावर्त्तः ।
अथ मिश्रकाद्भुतावर्त्तः ।
औशनसे ।
उत्पाता विविधात्मानो दृश्यन्ते यत्र तत्र वै ।
देशे भवति शीघ्रं वै षण्मासाद्भयमुत्तमम् ॥
अथ दिव्यमिश्रका मयूरचित्रे ।
पतने तारकाणां च तारां पश्येदरुन्धतीम् ।<noinclude></noinclude>
4qum0hli6l3ohdjx1o76zbqdb88sfyc
347734
347697
2022-08-23T11:33:29Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{https://web.whatsapp.com/{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=६९९}}}}</noinclude><small>वसन्तराजस्तु ।</small>
{{bold|<poem>{{gap}}इदं त्विहोत्पातयुगं पृथिव्यां महाभयं शाकुनिका वदन्ति ।
{{gap}}यद्वायसौ मैथुनसन्निविष्टो दृश्येत यद्वा धवलः कदा चित् ॥
{{gap}}उद्वेगविद्वेषभयप्रवासबन्धुक्षयव्याधिधनापहारा: ।
{{gap}}वृद्धिक्षयो व्याकुलता नराणां शीघ्रं भवेदद्भुतदर्शनेऽस्मिन् ॥
{{gap}}"शमाय तत्सूचितदुःखराशेः स्नानं वहिस्तत्क्षणमेव कुर्यात् ।
{{gap}}आत्मीयशक्त्या च सदक्षिणाभिर्द्विजाय दद्याद्वसनाशनानि ॥
{{gap}}नयेदहः शेषमपुण्यहत्या शयीत भूमात्रकृतान्नभक्षः ।
{{gap}}स्नात्वा प्रभाते विदधीत शान्तिं दद्यात् स्वशक्त्या द्रविणं गुरुभ्यः ॥
{{gap}}हविष्यभोजी न भजेच्च नारीं दिनानि सप्तत्रिगुणानि यावत् ।
{{gap}}अकाकघातब्रतमादधीत बलिं च दद्याद्वलिभोजनेभ्यः ॥
{{gap}}देशे च यत्राद्भुतमेतदुग्रमालोच्यते तत्र समापतन्ति ।
{{gap}}अवृष्टिदुर्भिक्षपयोपसर्गचौराग्निशत्रूद्भवधर्मनाशाः ॥
{{gap}}कर्माणि तस्योपशमाय राजा प्रवर्त्तयेच्छान्तिक पौष्टिकानि ।
{{gap}}अन्नार्थगोभूमिवसूनि दद्याद्युद्धं विदध्यान्न यावदब्दम् ॥</poem>}}
<small>{{gap}}इति महाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वायमाद्भुतावर्त्तः ।</small>
{{bold|{{center|अथ मिश्रकाद्भुतावर्त्तः ।}}}}
<small>औशनसे ।</small>
{{bold|<poem>{{gap}}उत्पाता विविधात्मानो दृश्यन्ते यत्र तत्र वै ।
{{gap}}देशे भवति शीघ्रं वै षण्मासाद्भयमुत्तमम् ॥</poem>}}
<small>अथ दिव्यमिश्रका मयूरचित्रे ।</small>
{{bold|{{gap}}पतने तारकाणां च तारां पश्येदरुन्धतीम् ।}}<noinclude></noinclude>
27h7qva4o65mi7ykxfaiivmag1h3zfi
347735
347734
2022-08-23T11:33:43Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{https://web.whatsapp.com/{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=६९९}}}}</noinclude><small>वसन्तराजस्तु ।</small>
{{bold|<poem>{{gap}}इदं त्विहोत्पातयुगं पृथिव्यां महाभयं शाकुनिका वदन्ति ।
{{gap}}यद्वायसौ मैथुनसन्निविष्टो दृश्येत यद्वा धवलः कदा चित् ॥
{{gap}}उद्वेगविद्वेषभयप्रवासबन्धुक्षयव्याधिधनापहारा: ।
{{gap}}वृद्धिक्षयो व्याकुलता नराणां शीघ्रं भवेदद्भुतदर्शनेऽस्मिन् ॥
{{gap}}"शमाय तत्सूचितदुःखराशेः स्नानं वहिस्तत्क्षणमेव कुर्यात् ।
{{gap}}आत्मीयशक्त्या च सदक्षिणाभिर्द्विजाय दद्याद्वसनाशनानि ॥
{{gap}}नयेदहः शेषमपुण्यहत्या शयीत भूमात्रकृतान्नभक्षः ।
{{gap}}स्नात्वा प्रभाते विदधीत शान्तिं दद्यात् स्वशक्त्या द्रविणं गुरुभ्यः ॥
{{gap}}हविष्यभोजी न भजेच्च नारीं दिनानि सप्तत्रिगुणानि यावत् ।
{{gap}}अकाकघातब्रतमादधीत बलिं च दद्याद्वलिभोजनेभ्यः ॥
{{gap}}देशे च यत्राद्भुतमेतदुग्रमालोच्यते तत्र समापतन्ति ।
{{gap}}अवृष्टिदुर्भिक्षपयोपसर्गचौराग्निशत्रूद्भवधर्मनाशाः ॥
{{gap}}कर्माणि तस्योपशमाय राजा प्रवर्त्तयेच्छान्तिक पौष्टिकानि ।
{{gap}}अन्नार्थगोभूमिवसूनि दद्याद्युद्धं विदध्यान्न यावदब्दम् ॥</poem>}}
<small>{{gap}}इति महाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वायमाद्भुतावर्त्तः ।</small>
{{bold|{{center|अथ मिश्रकाद्भुतावर्त्तः ।}}}}
<small>औशनसे ।</small>
{{bold|<poem>{{gap}}उत्पाता विविधात्मानो दृश्यन्ते यत्र तत्र वै ।
{{gap}}देशे भवति शीघ्रं वै षण्मासाद्भयमुत्तमम् ॥</poem>}}
<small>अथ दिव्यमिश्रका मयूरचित्रे ।</small>
{{bold|{{gap}}पतने तारकाणां च तारां पश्येदरुन्धतीम् ।}}<noinclude></noinclude>
8h4r1ts2tg4tyzzhhpgvs7hlj1p1jdw
347736
347735
2022-08-23T11:34:12Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=६९९}}}}</noinclude><small>वसन्तराजस्तु ।</small>
{{bold|<poem>{{gap}}इदं त्विहोत्पातयुगं पृथिव्यां महाभयं शाकुनिका वदन्ति ।
{{gap}}यद्वायसौ मैथुनसन्निविष्टो दृश्येत यद्वा धवलः कदा चित् ॥
{{gap}}उद्वेगविद्वेषभयप्रवासबन्धुक्षयव्याधिधनापहारा: ।
{{gap}}वृद्धिक्षयो व्याकुलता नराणां शीघ्रं भवेदद्भुतदर्शनेऽस्मिन् ॥
{{gap}}"शमाय तत्सूचितदुःखराशेः स्नानं वहिस्तत्क्षणमेव कुर्यात् ।
{{gap}}आत्मीयशक्त्या च सदक्षिणाभिर्द्विजाय दद्याद्वसनाशनानि ॥
{{gap}}नयेदहः शेषमपुण्यहत्या शयीत भूमात्रकृतान्नभक्षः ।
{{gap}}स्नात्वा प्रभाते विदधीत शान्तिं दद्यात् स्वशक्त्या द्रविणं गुरुभ्यः ॥
{{gap}}हविष्यभोजी न भजेच्च नारीं दिनानि सप्तत्रिगुणानि यावत् ।
{{gap}}अकाकघातब्रतमादधीत बलिं च दद्याद्वलिभोजनेभ्यः ॥
{{gap}}देशे च यत्राद्भुतमेतदुग्रमालोच्यते तत्र समापतन्ति ।
{{gap}}अवृष्टिदुर्भिक्षपयोपसर्गचौराग्निशत्रूद्भवधर्मनाशाः ॥
{{gap}}कर्माणि तस्योपशमाय राजा प्रवर्त्तयेच्छान्तिक पौष्टिकानि ।
{{gap}}अन्नार्थगोभूमिवसूनि दद्याद्युद्धं विदध्यान्न यावदब्दम् ॥</poem>}}
<small>{{gap}}इति महाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वायमाद्भुतावर्त्तः ।</small>
{{bold|{{center|अथ मिश्रकाद्भुतावर्त्तः ।}}}}
<small>औशनसे ।</small>
{{bold|<poem>{{gap}}उत्पाता विविधात्मानो दृश्यन्ते यत्र तत्र वै ।
{{gap}}देशे भवति शीघ्रं वै षण्मासाद्भयमुत्तमम् ॥</poem>}}
<small>अथ दिव्यमिश्रका मयूरचित्रे ।</small>
{{bold|{{gap}}पतने तारकाणां च तारां पश्येदरुन्धतीम् ।}}<noinclude></noinclude>
e5lsfs1mn9lkel4wk9hcgrl2g0prtmb
पृष्ठम्:अद्भुतसागरः.djvu/७०६
104
127481
347698
345452
2022-08-23T07:25:25Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
त्रिशङ्कुं च ध्रुवं चैव भ्रमन्तश्चक्रवद्यदि ॥
ऋषयो व्योम्नि दृश्यन्ते तदा युद्धमहद्भयम् ।
अयोध्याकाण्डे दशरथमरणनिमित्तम् ।
"बृहस्पतिर्बुधः केतुः सौराङ्गारकभार्गवाः ।
दारुणाः समपद्यन्त ग्रहाः सर्वे प्रदक्षिणाः ॥
नक्षत्राणि हता भान्ति ग्रहाश्चोपहतानि च ।
विशिखाश्च विधूमाश्च नभसि प्रचकाशिरे” * ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"ज्वलिताकेन्दुनक्षत्रं निर्विशेषदिनक्षयम् ।
अहोरात्रं मया दृष्टं तद्भयाय भविष्यति
तथा ।
“प्रदीप्यमानाः संपेतुर्दिवि सप्त महाग्रहाः" ।
अथ दिव्यनाभसमिश्रकाः । तत्र पराशरः ।
तत्र राहोरदर्शनं केतोश्च मघासु च वक्रातिपीडनं ब्रह्मराशिभेदः केतुल्काग्रहभेदश्न रोहिणीनां सौरेण सप्तर्विध्रुवेन्दु
पीडनं केतोर्वा मरकदर्भिक्षशस्त्रवृष्टिभिः प्रजाक्षयाय ।
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।
"नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः"
भार्गवीये ।
वित्रर्णे परिघे वाऽपि त्रिवर्णे वा वलाहके ।
उदयास्तमनं कुर्याद्यदि सूर्यः कदाचन ॥
पृथिव्यां राजवंश्यानां महद्भयमुपस्थितम् ।
लोकक्षयकरं विद्याद्यदि देवो न वर्षति ॥
* उक्तस्थले वाल्मीकीये नोपलभ्यते ।
१७ अ. २ श्लो, ।
११२ अ. २ श्लो. ।
२ अ २२ लो ।<noinclude></noinclude>
8sbje41gc31swv3nti16j08lhnuim4k
347741
347698
2022-08-23T11:54:47Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७००|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}त्रिशङ्कुं च ध्रुवं चैव भ्रमन्तश्चक्रवद्यदि ॥
{{gap}}ऋषयो व्योम्नि दृश्यन्ते तदा युद्धमहद्भयम् ।</poem>}}
<small>अयोध्याकाण्डे दशरथमरणनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"बृहस्पतिर्बुधः केतुः सौराङ्गारकभार्गवाः ।
{{gap}}दारुणाः समपद्यन्त ग्रहाः सर्वे प्रदक्षिणाः ॥
{{gap}}नक्षत्राणि हता भान्ति ग्रहाश्चोपहतानि च ।
{{gap}}विशिखाश्च विधूमाश्च नभसि प्रचकाशिरे”<ref>उक्तस्थले वाल्मीकीये नोपलभ्यते ।</ref> ॥</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"ज्वलिताकेन्दुनक्षत्रं निर्विशेषदिनक्षयम् ।
{{gap}}अहोरात्रं मया दृष्टं तद्भयाय भविष्यति"<ref>१७ अ. २ श्लो. ।</ref>॥</poem>}}
<small>तथा ।</small>
{{bold|{{gap}}“प्रदीप्यमानाः संपेतुर्दिवि सप्त महाग्रहाः"<ref>११२ अ. २ श्लो. ।</ref> ।}}
<small>अथ दिव्यनाभसमिश्रकाः । तत्र पराशरः ।</small>
{{bold|{{gap}}तत्र राहोरदर्शनं केतोश्च मघासु च वक्रातिपीडनं ब्रह्मराशिभेदः केतुल्काग्रहभेदश्न रोहिणीनां सौरेण सप्तर्विध्रुवेन्दु पीडनं केतोर्वा मरकदर्भिक्षशस्त्रवृष्टिभिः प्रजाक्षयाय ।}}
<small>भीष्मपर्वणि कुरुक्षयनिमित्तम् ।</small>
{{bold|{{gap}}"नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः"<ref>२ अ २२ लो ।</ref>॥}}
<small>भार्गवीये ।</small>
{{bold|<poem>{{gap}}वित्रर्णे परिघे वाऽपि त्रिवर्णे वा वलाहके ।
{{gap}}उदयास्तमनं कुर्याद्यदि सूर्यः कदाचन ॥
{{gap}}पृथिव्यां राजवंश्यानां महद्भयमुपस्थितम् ।
{{gap}}लोकक्षयकरं विद्याद्यदि देवो न वर्षति ॥</poem>}}
{{rule}}<noinclude></noinclude>
1a279lhfamxfa42ye7qvedfshmtr1gr
347742
347741
2022-08-23T11:55:29Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७००|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}त्रिशङ्कुं च ध्रुवं चैव भ्रमन्तश्चक्रवद्यदि ॥
{{gap}}ऋषयो व्योम्नि दृश्यन्ते तदा युद्धमहद्भयम् ।</poem>}}
<small>अयोध्याकाण्डे दशरथमरणनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"बृहस्पतिर्बुधः केतुः सौराङ्गारकभार्गवाः ।
{{gap}}दारुणाः समपद्यन्त ग्रहाः सर्वे प्रदक्षिणाः ॥
{{gap}}नक्षत्राणि हता भान्ति ग्रहाश्चोपहतानि च ।
{{gap}}विशिखाश्च विधूमाश्च नभसि प्रचकाशिरे”<ref>उक्तस्थले वाल्मीकीये नोपलभ्यते ।</ref> ॥</poem>}}
<small>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small>
{{bold|<poem>{{gap}}"ज्वलिताकेन्दुनक्षत्रं निर्विशेषदिनक्षयम् ।
{{gap}}अहोरात्रं मया दृष्टं तद्भयाय भविष्यति"<ref>१७ अ. २ श्लो. ।</ref>॥</poem>}}
<small>तथा ।</small>
{{bold|{{gap}}“प्रदीप्यमानाः संपेतुर्दिवि सप्त महाग्रहाः"<ref>११२ अ. २ श्लो. ।</ref> ।}}
<small>अथ दिव्यनाभसमिश्रकाः । तत्र पराशरः ।</small>
{{bold|{{gap}}तत्र राहोरदर्शनं केतोश्च मघासु च वक्रातिपीडनं ब्रह्मराशिभेदः केतुल्काग्रहभेदश्न रोहिणीनां सौरेण सप्तर्विध्रुवेन्दु पीडनं केतोर्वा मरकदर्भिक्षशस्त्रवृष्टिभिः प्रजाक्षयाय ।}}
<small>भीष्मपर्वणि कुरुक्षयनिमित्तम् ।</small>
{{bold|{{gap}}"नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः"<ref>२ अ २२ लो ।</ref>॥}}
<small>भार्गवीये ।</small>
{{bold|<poem>{{gap}}वित्रर्णे परिघे वाऽपि त्रिवर्णे वा वलाहके ।
{{gap}}उदयास्तमनं कुर्याद्यदि सूर्यः कदाचन ॥
{{gap}}पृथिव्यां राजवंश्यानां महद्भयमुपस्थितम् ।
{{gap}}लोकक्षयकरं विद्याद्यदि देवो न वर्षति ॥</poem>}}
{{rule}}<noinclude></noinclude>
8py225zzxjjigc4rddzle5e3kd5cunq
पृष्ठम्:अद्भुतसागरः.djvu/७०७
104
127482
347699
345453
2022-08-23T07:34:55Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>मिश्रकाद्भुतावर्त्तः ।
मयूरचित्रे ।
आदित्ये छिद्रमालोक्य दिवोल्कपातदर्शनम् ।
अपर्वराहुग्रहणे कुर्यात् सौर्यं चरुं द्विजः ॥
अथ नाभसकमिश्रको बार्हस्पत्ये ।
द्यौः स्याद्यदा नष्टदिवाकरप्रभा सरेणुवर्षा द्विजधूमदर्शनाः ।
तथाऽतिरौद्रा ज्वलिताग्निसप्रभा न तत्र वासं विषये विदध्युः ॥
तथा ।
अनस्ततानतं यत्र नभो गुलगुलायते ।
क्षिप्रं तद्रवते राष्ट्रं दश वर्षाणि पञ्च च ॥
हरिवंशमत्स्यपुराणपद्मपुराणेषु तारकासुरयुद्धे देवपराजय निमित्तम् ।
“दीप्ततोयाशनीपातैर्वज्रवेगानिलाकुलैः ।
ररास घौरैरुत्पातैर्दह्यमानमिवाम्बरम्” * ॥
बार्हस्पत्ये ।
अनभ्रे पतते विद्युदशनिर्वा घनैर्विना ।
अनभ्रे वा भवेद्वर्षं राजा राष्ट्रं च नश्यति ॥
उद्योगपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।
“अनभ्रेऽशनिनिर्घोषः सविद्युत् समजायत ।
विपरीता दिशः सर्वा न प्राज्ञायत किञ्चन"।
मत्स्यपुराणे ।
“अनभ्रे वा तथा रात्रौ श्वेतं याम्योत्तरेण तु ।
इन्द्रायुधं ततो दृष्ट्वा चोल्कापातं तथैव च ॥
* हरिवंशे वंशपर्वणि ४२ अ. १५ श्लो. ।
पाद्मे २७ अ. १३० श्लो ।
तत्र 'दीप्ततोयाः सनिर्घातैः सह वज्रानलानिलैः ।
रवैः सुथोरैरुत्पातैर्दह्यमानमिवाम्बरम्' इति पाठः ॥
८४ अ. ५-६ श्लो. ।<noinclude></noinclude>
1vey0qye20x2qom3wex0xuod6r4ousn
पृष्ठम्:अद्भुतसागरः.djvu/७०८
104
127483
347712
345454
2022-08-23T10:01:24Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
दिग्दाहपरिवेषौ च गन्धर्वनगरं तथा ।
परचक्रभयं विद्यादेशोपद्रवमेव च " * ॥
स्कन्दपुराणे ।
ततः सर्वा दिशो व्याप्ता वह्निकुण्डनिभा भुवि ।
शब्दश्च सुमहानासीयुगान्ताम्बुदसंनिभः ॥
पर्वणि दुर्योधनवधनिमित्तम् ।
“जज्ञे घोरतरः शब्दो बहूनां सर्वतो दिशम्" ।
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।
"रजश्वोद्धूयत महत् तम आच्छादयज्जगत् "।
मयूरचित्रे ।
प्रसादे भवने क्षेत्रे ग्राममध्ये तथा गवि ।
निर्घातोऽशनिरुल्का च पतन्ति यदि सन्ध्ययोः ॥
रात्रौ शक्रधनुर्व्याम्नि भूपदेशक्षयावहः ।
विश्वावर्त्तीति वायुश्च तीव्रो वा ग्रह एव च ॥
पतेदुल्का तथा तस्मिन् वायव्यः पच्यते चरुः ।
अप्रसूतौ प्रसूतानां स्त्रीणां यः स्मर्यते बुधैः ॥
उल्कापाते सदिग्दाहे दिशां दाहे यथाक्रमम् ।
प्रवर्त्तिते तु संग्रामे रोगोपद्रव एव च ॥
दिशां दाह इति सकल दिग्दाहपरम् ।
शान्तिमत्र प्रवक्ष्यामि सर्वोत्पात निवर्हणीम् ।
इमा रुद्रेति मन्त्रेण समिधः कनकस्य तु ॥
अष्टोत्तरसहस्रं तु घृताक्ता जुहुयाच्छुचिः ।
रुद्रैकादशकं जप्यं माहिषो बलिरेव च ॥
२३३ अ. ७-८ श्लो. । ५८ अ ५४ श्लो. ।
१९ अ. ३७ श्लो. ।<noinclude></noinclude>
j9gqyp9xi4j248c3kzui8nh2omaiyn6
पृष्ठम्:अद्भुतसागरः.djvu/७०९
104
127484
347714
345455
2022-08-23T10:09:29Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>मिश्रकाद्भुतावर्त्तः ।
कुर्याच्छिवोत्सवं चैव भूमिदोहसमं ततः ।
ग्रामे वा नगरे चैव गोष्ठे च शिवसंनिधौ ॥
शान्तिकर्माणि कुर्वीत नृपादेशो द्विजातिकः ।
चरुः कार्योऽशनं तस्य पूजयित्वा द्विजाँस्तथा ॥
पायसं मधुसंयुक्तं दधिसर्पिःपयोयुतम् ।
शतमष्टाधिकं चैव जपेद्रुद्रं समाहितः ॥
सुवर्णं रजतं कांस्यं मणिरत्नविभूषितम् ।
ब्राह्मणाय तथा दद्याद्द्रतान्ते चैव मेदिनीम् ॥
अङ्गारवृष्ट्यां दिग्दाहे महाभयमुदाहरेत् ।
अप्रसूतौ तु या प्रोक्ता वायव्यः पच्यते चरुः ॥
वज्रोल्कापतनविद्युद्दिग्दाहाः प्रभवन्ति चेत् ।
श्वेताः पीतास्तथा रक्ताः कृष्णा विप्रादिनाशनाः ॥
श्यामा रुक्षास्तथा ध्वस्ताः शस्यपीडावहाः स्मृताः ।
लाङ्गूलाकृतयस्तास्तु शिखिकण्ठसमत्विषः ॥
अमात्यान् नैगमाँश्चैव घ्नन्ति वै कर्षकाँस्तथा ।
एषा साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।
निर्घातश्चाशनिर्घोरा दिग्दाहश्चैव नित्यशः ।
देशभ्रंशाय बोद्धव्याः पराभूत्यै नृपस्य च ॥
अत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।
अथ भौममिश्रकाः । तुत्र पराशरः ।
चैत्यप्रसादतोरणशिखरिशिखराद्रीणामकस्मात् प्रपतनं देवध्वजेन्द्रष्टयक्षितिपातः पत्रच्छेदनमवनिपतेर्विनाशाय ।<noinclude></noinclude>
f2aigrn3776rm82afhnf8g9b6u63pdy
पृष्ठम्:अद्भुतसागरः.djvu/७१०
104
127485
347716
345456
2022-08-23T10:17:30Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
बार्हस्पत्ये ।
शिलोच्चयानां च शिलाप्रपातो वनद्विपानां च विषाणपातः ।
चैत्यद्रुमाणां न तथैव पातो भयानि राज्ञः प्रतिवेदयन्ति ॥
महोरगाणां च विवर्त्तितानि हुताशनस्य ज्वलनं च तोयात् ।
शक्रध्वजानां च तथैव पातो भयं तु राज्ञः प्रतिवेदयन्ति ।
प्रासादगोपतिमहीपतिवारणाना-
मिन्द्रध्वजोच्छ्रितवनस्पतिवाजिनां च ।
नैषां भवन्ति पतनानि शुभावहानि
यस्यां दिशि प्रतिभयानि तथोत्तराणि ॥
वराहसंहितायाम् ।
“शक्रध्वजेन्द्रकीलस्तम्भद्वारप्रपातभङ्गेषु ।
तद्वत् कपाटतोरणकेतूनां नरपतेर्मरणम्” * ॥
औशनसे ।
नमन्ति यस्य प्रासादाः प्रज्वलन्ति च यस्य वै
दृढानि प्रतिशीर्यन्तं यस्य स म्रियतेऽचिरात् ॥
इन्द्रयष्टिर्भ्रष्टते नाविशस्तो वायुरुद्वजेत् ।
यदा तदा विजानीयाद्राज्ञः पीडामुपस्थिताम् ॥
स्तम्भवृक्षध्वजा यत्र स्रवेयू रुधिरं वसाम् ।
धूमा येषु ज्वलेयुर्वा मन्त्रिणो मृत्युरेव च ॥
बार्हस्पत्ये ।
गिरिवरपतनं सभूमिचालं प्रतिभविता शयनस्थितान् मनुष्यान् ।
मृगशकुनिगणाश्च दीप्तवाची महति भये सुसमुपस्थिते भवन्ति ।।
आबालवत्सा पुरचत्वरेषु गावो यदा दीष्ठरवा भवन्ति ।
शृगालनादाश्च भवन्ति दीप्ता तदा भयं वेदविदो वदन्ति ॥
*
अ. पुस्तकेऽस्यानुपलब्धैर्वटकणिकायाः सम्भाव्यते ।<noinclude></noinclude>
cp4n99viinznrf1xhdnm7414mh76xa2
पृष्ठम्:अद्भुतसागरः.djvu/७११
104
127486
347719
345457
2022-08-23T10:25:41Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>मिश्रकाद्भुतावर्त्तः ।
औशनसे ।
गोमायुर्वाशते यत्र यूपं वाऽपि प्ररोहति ।
दृश्यन्ते मक्षिका नीलास्तत्र विद्यान्महद्भयम् ॥
बार्हस्पत्ये
आरण्यो ग्रामवासी मृगशकुनिगणो ग्रामवासे वनान्ते
गृध्राणां सन्निपाता नरपतिभवने गोपुरे वा पुरे वा ।
गर्भे वा मानुषीणां खरकरभमुखाऽनेकरूपा प्रसूति-
र्देशानां विद्रवार्थे स्थितिरिति नियता देवतानां च पातः ॥
वायसानां समाजे तु शुनां नादस्तथैव च ।
अनिशं श्रूयते यत्र तत्रापि सुमहद्भयम् ॥
काकाः पुरोत्तमगृहेषु वसं प्रविष्टाः
सूर्योदये खलु शिवाहतमुक्तनादाः ।
गृध्राश्च मण्डलसमुत्पतिता भ्रमन्ति
प्राप्तं भयं जनपदस्य निवेदयन्ति ।
मुञ्चन्ति नागा रुधिरं कराग्रैर्लोमानि दीप्यन्ति तुरङ्गमाणाम् ।
दीप्यन्ति खड्गाश्च विकोशमुक्ता भयानि राज्ञः प्रतिवेदयन्ति ॥
औशनसे ।
वाजिवारणमुख्यानामकस्मान्मरणं भवेत् ।
इतरक्ष्मापतेस्तत्र विज्ञेया सत्वरा गतिः ॥
बार्हस्पत्ये ।
रुवन्ति नागाः सुविमुक्तहस्ताः प्रकीर्णकेशास्तुरगा नदन्ति ।
समागता यत्र वदन्ति नार्यस्तदा भयं वेदविदो वदन्ति ॥ ·
वराहसंहितायाम् ।
पशुशस्त्र व्याहारे नृपमृत्युर्मुनिवनश्चेदम् ।<noinclude></noinclude>
5ob0vockrpsc3d3uo8l97l3jjox3egh
पृष्ठम्:अद्भुतसागरः.djvu/७१२
104
127487
347722
345458
2022-08-23T10:31:04Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे
पराशरः ।
धेनोरनडुहां शुनां चान्ययोतिष्वाधानमन्योन्यं च स्त्रीणां परचक्रागमाय ।
गार्गीये ।
संयुज्यन्ते विकारैश्चेद्वापीकूपजलाशयाः ।
दीर्घादेवकुलादीनि तदा स्वामिवधो भवेत् ॥
अभावे स्वामिनस्तत्र दोषो राजानमृच्छति ।
अयत्नं यत्र दूष्येत तद्देशानां विपर्ययः ॥
बार्हस्पत्ये ।
अताड्यमानाः पटहा निःस्वनन्ति मुहुर्मुहुः।
शस्त्राणि वाहिनीनां च ज्वलन्त्यद्भुतदर्शने ॥
कुलजं लक्षणोपेतं विद्वांसं च पुरोहितम् ।
दीक्षयित्वा नृपो होमाञ्छान्तिकर्म च कारयेत् ॥
मयूरचित्रे ।
यत्र प्रसूयते कन्या द्वे धेनुं चावरोहति ।
मानुषाः क्षोभमायान्ति क्षयवृद्धिश्च शस्यते ॥
तत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।
तथा ।
अदन्ताश्च सदन्ताश्च प्रथमं चोपरि द्विजाः ।
जायन्ते मानुषा यत्र तत्र ब्रूयुरमानुषाः ॥
गावः फलन्ति शीर्यन्ते वारणा वाजिनस्तथा ।
छत्रशक्रध्वजं चैव पताकाः संपतन्ति च ॥
ज्वलन्ति चात्र वै कुर्यादिन्द्रहोमं विशेषतः ।<noinclude></noinclude>
beqrqti98kkt0er4ax1m6nlgg5wtu3n
पृष्ठम्:अद्भुतसागरः.djvu/७५७
104
127532
347684
345506
2022-08-23T05:19:21Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=पाकसमयाद्भुतावर्त्तः ।|right=७५१}}</noinclude>{{bold|<poem>{{gap}}पित्र्यान्मासः षट् षट् त्रयोऽर्धमष्टौ च त्रिषडेकैकाः ।
{{gap}}मासचतुष्कोऽषाढे सद्यः पाकाऽभिजित्तारा ॥
{{gap}}संप्ताष्टावध्यर्थं त्रयस्त्रयः पञ्च चैव मासाः स्युः ।
{{gap}}श्रवणादीनां पाको नक्षत्राणां यथासङ्ख्यम् ॥
निगदितसमये न दृश्यते चेदधिकतरं द्विगुणे प्रपच्यते तत् ।
यदि न कनकरत्नगोप्रदानैरुपशमितं विधिवद्द्विजैश्चशान्त्या” *<ref>* सर्वत्रास्मिन् ग्रन्थे बृहत्संहितायां वचनानां प्रमाणत्वादत्र प्रत्यस्त्रटितवचनाम्यवगम्य तस्याः (बृहत्संहितयाः) स्तान्युद्धृत्य रक्षितानि ।</ref>॥</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}लोष्टस्य चाप्सु तरणं त्रिभिरेव विपच्यते ।</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}"अद्भुतेऽत्र समुत्पन्ने यदि वृष्टिः शिवा भवेत् ।
{{gap}}सप्ताहाभ्यन्तरे ज्ञेयमद्भुतं निष्फलं हि तत्"+ <ref>+ ३.२९ अ. १०-११ श्लो. ।</ref>॥</poem>}}
<small>वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}यदि निर्विकारसम्भः पर्यन्यस्त्यजति सप्ताहात् ।
{{gap}}प्रशममुपगच्छति तत् त्रिविधोत्पाते समादेशः ॥</poem>}}
{{center|<poem><small>{{bold|इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे पाकसमयाद्भुतावर्त्तः ।}}</small>
{{bold|इत्यद्भुतसागरः समाप्तः ।
श्रीरस्तु शुभमस्तु ॥}}</poem>}}
{{rule}}<noinclude></noinclude>
5ulmopscdyymso3hxs2i05pvzy2e2gl
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/८९
104
128905
347179
2022-08-22T13:31:38Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | सत्यं विस्तृतवानसि अमर हे यद्वारणोऽद्याप्यसा- वन्तःशुत्यकरो निपेव्यत इति भ्रातः क एप ग्रहः ॥ ४३ ॥ अनुसरति करिकपोलं अनरः श्रवणेन ताड्यम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
सत्यं विस्तृतवानसि अमर हे यद्वारणोऽद्याप्यसा-
वन्तःशुत्यकरो निपेव्यत इति भ्रातः क एप ग्रहः ॥ ४३ ॥
अनुसरति करिकपोलं अनरः श्रवणेन ताड्यमानोऽपि ।
गणयति न तिरस्कारं दानान्धविलोचनो नीचः ॥ ४४ ॥
दानार्थिनो मधुकरा यहि कर्णताला-
दूरीकृताः करिवरण नान्धवुच्या ।
तस्यैव गण्डयुगमण्डनहानिरेपा
भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ ४५ ॥
प्रतिवेशी हंसजनः क्रीडाभवनानि पुण्डरीकाणि ।
हृद्यं मधु जलममलं मधुकर तत्रैव यदि रमसि ॥ ४६ ॥
नातङ्गेन सदावलिंतमतिना यत्कर्णतालानिलै-
दर्दानार्थ समुपागता मधुलिहो दूरं समुत्सारिताः ।
तस्यैवाननमण्डनक्षतिरमी भृङ्गाः पुनः सर्वतो
जीविष्यन्ति बनान्तरेषु विलसत्पुष्पासवैः साधुभिः ॥ ४७ ॥
यद्यप्यातरोरमुप्य तरुणीकर्णावतंसोचिता-
माजिघ्रन्नवमञ्जरीं मधुप हे जातोऽसि पूर्णोत्सवः ।
वि (स्म)नु भवतस्तथाप्यनुचितं तद्वन्द्यमिन्दीवरं
यस्यास्वाद्य मधूनि धूनितशिरो मञ्जु त्वयोद्भुजितम् ॥ ४८ ॥
मधुकरगणश्चूतं त्यक्त्वा गतो नवमल्लिकां
पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः ।
तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं
परिचितजनद्वेषी लोको नवं नवमीहते ॥ ४९ ॥
यस्याः सङ्गमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला
यामालिङ्गच समुत्सुकेन मनसा यातः परां निर्वृतिम् ।
भनां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते
धैर्य नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥ ५० ॥
२०</poem><noinclude></noinclude>
d61y8w2wwh5w7zut49k9ibf0jyf7ezy
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९०
104
128906
347180
2022-08-22T13:32:06Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>८२ काव्यमाला । यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कुरु । केतकीकुसुमगन्धमोहितो नान्यतो रतिमुपैति षट्पदः ॥ ५१ ॥ मधुकर मा कुरु शोकं विचर करीरमस्य कु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>८२
काव्यमाला ।
यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कुरु ।
केतकीकुसुमगन्धमोहितो नान्यतो रतिमुपैति षट्पदः ॥ ५१ ॥
मधुकर मा कुरु शोकं विचर करीरमस्य कुसुमेषु ।
घनतुहिनपातदलिता कथं नु सा मालती मिलति ॥ ५२ ॥
अपसर मधुकर दूरं परिमलबहुलेsपि केतकीकुसुमे ।
इह नहि मधुलवलाभो भवति परं धूलिधूसरं वदनम् ॥ ५३ ॥
दग्धा सा बकुलावली कवलितास्त्वेते रसालद्रुमाः
प्लुष्टास्तेऽपि विनिद्रपुष्पपटलीपीतातपाः पादपाः ।
भ्रातर्भृङ्ग दवाग्निना वनमिदं वल्मीकशेषं कृतं
किं संप्रत्यपि काननान्तरपरिस्पन्दाय मन्दायते ॥ ५४ ॥
दूरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो
नो जिप्रत्यपि पाटलापरिमलं चूते न धत्ते रतिम् ।
मन्दारेऽपि न सादरो विचकिलामोदेऽपि संतप्यते
तन्मन्ये क्वचिदङ्ग भृङ्ग तरुणेनास्वादिता मालती ॥ ५५ ॥
अनन्यसाधारणसौरभान्वितं दधानमत्युज्ज्वलपुष्पसंपदः ।
न चम्पकं भृङ्गगणः सिषेवे कथं सुगन्धेर्मलिनात्मनां रतिः ॥ ५६ ॥
ये वर्धिताः करिकपोलमदेन भृङ्गाः
प्रोत्फुल्लपङ्कजरजः सुरभीकृताङ्गाः ।
ते सांप्रतं प्रतिदिनं गमयन्ति कालं
निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ ५७ ॥
अलियुवा विललास चिराय यस्त्रिदशशैवलिनीकमलोदरे ।
विधिवियोगनियोगवशीकृतो गततरौ स मरौ रमते कथम् ॥ ५८ ॥
अपि दलन्मुकुले बकुले यया पदमदायि कदापि न तृष्णया ।
अहह सा सहसा विमुखे विधौ मधुकरी बदरीमनुवर्तते ॥ ५९ ॥
पादेनापहता येन जातीलुब्धेन मल्लिका ।
अहो दैवादलेस्तस्य बदर्यपि सुदुर्लभा ॥ ६० ॥
१. 'हेलया' इति पाठान्तरम्.</poem><noinclude></noinclude>
bwtkl5c5s4nglzs9pg6ewdrh7szzdaa
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९१
104
128907
347181
2022-08-22T13:32:16Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | अलिरयं नलिनीवनमध्यगः कुमुदिनीमकरन्दमदालसः । विधिनिदेशविदेशनृपागतः येनामोदिनि पङ्कजन्य मुकुले पीतं मधु स्वेच्छया नीता येन निशा शशाङ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
अलिरयं नलिनीवनमध्यगः कुमुदिनीमकरन्दमदालसः ।
विधिनिदेशविदेशनृपागतः
येनामोदिनि पङ्कजन्य मुकुले पीतं मधु स्वेच्छया
नीता येन निशा शशाङ्कला पद्मोदरे शारदी ।
भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
सोऽयं भृङ्गयुवा करीरविटपे वनाति तुष्टिं कुतः ॥ ६२ ॥
इह ससि सहर्षे मञ्जु गुञ्जाभिरामं
मधुकर कुरु केलिं सार्धमम्भोजिनीभिः ।
अनुपम मकरन्दामोदद प्रमोदा
त्यजति [तव] (वत) न निद्रां मालती यावदेषा ॥ ६३ ॥
एनाममन्दमकरन्दविनिद्रविन्दु-
कुटजपुप्परसं बहु मन्यते ॥ ६१ ॥
८३
संदोहदोहदपदं नलिनीं विमुच्य ।
हे मुग्ध षट्पद निरर्थकरागभाजि
जातं मनस्तव जपाकुसुमे किमत्र || ६४ ॥
निराचष्टे यष्टिं कुरबकतरोरजसरसा-
स॒सद्भावं ब्रूते वदति बकुलानामकुशलम् ।
बनान्ते चूतानामभवनमिहाख्याति वसति-
मसौ झिञ्झीझाटे झटिति घटमानो मधुकरः || ६५ ॥
निरानन्दः कौन्दे मधुनि विधुरो बालबकुले
रसाले सालम्बो लवमपि लवङ्गे न रमते ।
प्रियङ्गौ नो सङ्गं रचयति न चूते विचरति
स्मरँल्लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ ६६ ॥
अन्ये ते सुमनोलिहः प्रहसदप्यम्भोजमुज्झन्ति ये
वातान्दोलनकेलिचञ्चलदलप्रान्तैरपि त्रासिताः ।
अन्यः कोऽपि स एष षट्पदभटः संसह्य कर्णाहती-
येनानेकपगण्डमण्डलमिलद्दानाम्बुनि क्रीडितम् ॥ ६७ ।।
१. 'विधिवशात्परदेश' इति पाठान्तरम्.</poem><noinclude></noinclude>
rx9kvfc265qn99d3a6yid5o5vfnh7s5
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९२
104
128908
347182
2022-08-22T13:32:24Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>८४ काव्यमाला | मा गा विषादमलिपोतक केतकीना- मन्तर्विगूढमनवाप्य मधुप्रकर्षम् । लाभः स एव भवतो यदि कण्टकानां श्रेणीभिरक्षतशरीरतया प्रयासि ॥ ६८ ॥ थियो वासोऽम्भ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>८४
काव्यमाला |
मा गा विषादमलिपोतक केतकीना-
मन्तर्विगूढमनवाप्य मधुप्रकर्षम् ।
लाभः स एव भवतो यदि कण्टकानां
श्रेणीभिरक्षतशरीरतया प्रयासि ॥ ६८ ॥
थियो वासोऽम्भोजे त्रिदिवस रिदम्भोजकुहरे
हरेर्नाभीपद्मे मधु मधुकरो यः किल पपौ ।
स दैवादुन्मीलत्तपनकरतापव्यतिकर-
व्यथाकम्प्रः संप्रत्यतरुमरुभूमौ विचरति ॥ ६९ ॥
आयाति याति पुनरेति पुनः प्रयाति
पद्माङ्कराणि विचिनोति धुनोति पक्षौ ।
उन्मत्तवद्रमति कूजति रारटीति
कान्तावियोगविधुरः किल चञ्चरीकः ॥ ७० ॥
अयं नीलस्निग्धो य इह विहरत्यम्बुजवने
विकोशे व्यागुञ्जन्मधुप इति तं जल्पति जनः ।
अहं शङ्के केरुहकुहरवासे व्यसनिनीं
श्रियं भृङ्गच्छद्मा मुररिपुरुपेतो रमयितुम् ॥ ७१ ॥
गन्धाढ्यां नवमालतीं मधुकरस्त्यक्त्वा गतो यूथिकां
तां त्यक्त्वाशु गतश्च चम्पकतरुं पश्चात्सरोजं गतः ।
रुद्धस्तत्र निशाकरेण सहसा क्रन्दत्यसौ मूढ हा
संतोषेण विना विवेकिमन (सा ते) [सःसं] प्राप्नुवन्त्यापदम्॥७२॥
गन्धाढ्यासौ जगति विदिता केतकी स्वर्णवर्णा
पद्मभ्रान्त्या रसिकमधुपः पुष्पमध्ये पपात |
अन्धीभूतः कुसुमरजसा कण्टकैश्छिन्नपक्षः
स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥ ७३ ॥
मालतीमुकुले भाति गुञ्जन्मन्तमधुव्रतः ।
प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥ ७४ ॥
१. 'मूढधी: सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः' इति पाठ : •</poem><noinclude></noinclude>
ao65sjeix4zb66bp9c2szuefovanbap
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९३
104
128909
347183
2022-08-22T13:33:13Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली । श्यामतया स्थूलतया दूरतया गन्धलोलुपैर्भ्रमरैः । धावितमिभराजधिया दृष्टश्चेदग्रतो महिषः ॥ ७५ ॥ चिन्तयति न चूतलतां याति न जातिं न केतकीं... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली ।
श्यामतया स्थूलतया दूरतया गन्धलोलुपैर्भ्रमरैः ।
धावितमिभराजधिया दृष्टश्चेदग्रतो महिषः ॥ ७५ ॥
चिन्तयति न चूतलतां याति न जातिं न केतकीं क्रमते ।
कमललतालग्नमना मधुपयुवा केवलं कणति ॥ ७६ ॥
साहीणेसु न रच्चसि दुल्लहलम्भेसु वहसि अणुरायम् ।
हरिणाहि कमलकं खिर रे भसल सुटुक्रं जियसि ॥ ७७ ॥
ढुण्ढुण्णन्तो मरीहिसि कण्टयकलियाई केयइ वणाइम् ।
मालड्कुसुमसरिच्छं भमर भमन्तो न पांविहिसि ॥ ७८ ॥
वसिऊण सग्गलोए गन्धं लहिऊण पारिजायम्स ।
८५
रे भसल किं न लज्जसि सेवन्तो निम्बकुसुमाइम् ॥ ७९ ॥
गयगन्धं वलियरसं भूमीपडियं च केतकीकुसुमम् ।
तहविहु पुव्वसनेहो भमरो आलिङ्गनं देई ॥ ८० ॥
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारक-
वृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्य-
हंस विजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां विकलेन्द्रियजीवा-
न्योक्तिनिरूपकश्चतुर्थः परिच्छेदः ॥ ४ ॥
पञ्चमः परिच्छेदः ।
श्रीमच्छङ्खपुरस्फारभूमिमौलिमणीयते ।
नमःपार्श्वजिनेशाय विश्वकल्पद्रुमाय ते ॥ १ ॥
तव पार्श्वेशपादाब्जसपर्यातत्परा नराः ।
सुखश्रीसर्वसंपद्भिर्विलसन्त्यद्भुतोदयाः ॥ २ ॥
वाचंयमेश शं देहि देहिनां त्रिदशैर्नतः ।
तनुच्छविजितस्वर्णाचल वीर गभीरक ॥ ३ ॥
धनुर्वन्धचित्रम् ।
भद्रं मम महावीर शीघ्रं दद कुरु प्रभो ।
कल्याणक्कमलागार क्षमारससमायुतः ॥ ४ ॥</poem><noinclude></noinclude>
4gexucfa2aphbx5efloubt3u75ip8g7
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९४
104
128910
347184
2022-08-22T13:33:22Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>काव्यमाला | शरवन्धचित्रम् | वयं स्मरामस्त्रिशलातनूजं सिद्धार्थसंतानकुलप्रदीपम् । न हावभावैर्मरुदङ्गनाभिर्मनो यदीयं विशदं प्रभिन्नम् ॥ ५ ॥ श्रीदतारं विश्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>काव्यमाला |
शरवन्धचित्रम् |
वयं स्मरामस्त्रिशलातनूजं सिद्धार्थसंतानकुलप्रदीपम् ।
न हावभावैर्मरुदङ्गनाभिर्मनो यदीयं विशदं प्रभिन्नम् ॥ ५ ॥
श्रीदतारं विश्वाधारं बुद्ध्यासारं नित्योदारम् |
चञ्चद्वेरं वन्दे वीरं भूभृद्वीरं क्षेमागारम् ॥ ६ ॥
अष्टदलकमलबन्धचित्रमिदम् ।
श्रीविजयानन्दगुरुं विजयानन्द मन्दिरम् ।
भूरि भूरिशिरोरत्नं महोदयमभिष्टुमः ॥ ७ ॥
अथ प्रतिद्वारवृत्तानि ।
प्रतिद्वारक्रमं चञ्चत्सच्चमत्कारकारकम् ।
विरच्यते पञ्चमेऽथ परिच्छेदे पटीयसि ॥ ८ ॥
सामान्यभूधरान्योक्तिर्मन्दरोक्तिस्ततः परम् ।
हिमाद्र्यन्योक्ति[मै]नाकान्योक्तिपूर्वाचलोक्तयः ॥ ९ ॥
ततो विन्ध्याचलान्योक्तिर्मलयाद्रेः सदुक्तयः ।
रोहणोर्वीधरान्योक्ती रत्नस्यान्योक्तयस्तथा ॥ १० ॥
मञ्जुमुक्ताफलान्योक्तिः सुवर्णोक्तिस्ततः परम् ।
पित्तलोक्तिः समाख्याता धूल्युक्तिरपरा मता ॥ ११ ॥
अथ पृथ्वीकायपद्धतौ पूर्व सामान्यपर्वतस्य |
नाघन्यानां निवासं विदधति गिरयः शेखरीभूतचन्द्राः
शृङ्गैर्ज्योत्स्नाप्रवाहं द्रुतमिव तुहिनं दिङ्मुखेषु क्षिपन्तः ।
येषामुच्चैस्तरूणामविहतगतिना वायुना कम्पिताना-
माकाशे विप्रकीर्णः कुसुमचय इवाभाति ताराग्रहौधः ॥ १२
अथ मेरोः ।
धिक्कनकं तव कनकगिरे यस्य न जगदुपभोगः |
वरमन्ये गिरयो येषां तृणकाष्ठाद्युपभोगः ॥ १३ ॥
१ अनुष्टुब्जातौ विद्युन्मालाछन्दः.</poem><noinclude></noinclude>
1uwnc16gaod784nk9oyvn271y5snjnc
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९५
104
128911
347185
2022-08-22T13:33:30Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली । ये संतोषसुखप्रवुद्धमनसस्तेषां न भिन्ना मुदो येप्यन्ये धनलोभसंकुलघियस्तेषां न तृष्णा हता | इत्थं कस्य कृते कृतः स विधिना तादृक्पदं सं... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली ।
ये संतोषसुखप्रवुद्धमनसस्तेषां न भिन्ना मुदो
येप्यन्ये धनलोभसंकुलघियस्तेषां न तृष्णा हता |
इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ १४ ॥
मुरारातिर्लक्ष्मीं त्रिपुरविजयी शीतकिरणं
करीन्द्रं पौलोमीपतिरपि च लेभे जलनिघेः ।
त्वया किंवा लब्धं कथय मथितो मन्दरगिरे
शरण्यः शैलानां यदयमदयं रत्ननिलयः ॥ १५ ॥
अथ हिमालयस्य |
विन्ध्यमन्दरसुमेरुभूभृतां यत्पतिस्तुहिनपर्वतोऽभवत् ।
ईश्वरश्वशुरताप्रभावतस्तद्ध्रुवं जगति जृम्भते यशः ॥ १६ ॥
अथ मैनाकस्य ।
शक्रादरक्षि यदि पक्षयुगं तथापि
[मै]नाक सन्ति तव नेह गतागतानि ।
निःसत्त्वता च निरपत्रपता च किंतु
पाथोनिधौ निपतता भवतार्जिता च ॥ १७ ॥
अथ पूर्वाचलस्य |
इक्कुच्चिय उदयगिरी जयन्तु चूडामणी भुवणमज्झे ।
जोसीसे काऊणं मित्तं उदयं करावेइ ॥ १८ ॥
अथ विन्ध्यभूधरस्य ।
आचक्ष्महे बत किमद्यतनीमवस्थां
तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य ।
यत्रैव सप्त मुनयस्तपसा निषेदुः
सोऽयं विलासवसतिः पिशिताशनानाम् ॥ १९ ॥
मददादिति प्रतिभाति.
८७</poem><noinclude></noinclude>
hg1j0xeqiw63g1n74l7cwi0c6m155zu
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९६
104
128912
347186
2022-08-22T13:33:38Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>८८ काव्यमाला | अथ मलयाचलस्य | वन्दामहे मलयमेव यदाश्रयेण शाखोटनिम्बकुटजा अपि चन्दनन्ते । किं तेन हेमगिरिणा रजताद्रिणा वा यस्याश्रिताश्च तरवस्तरवस्त एव ॥ २० ॥... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>८८
काव्यमाला |
अथ मलयाचलस्य |
वन्दामहे मलयमेव यदाश्रयेण
शाखोटनिम्बकुटजा अपि चन्दनन्ते ।
किं तेन हेमगिरिणा रजताद्रिणा वा
यस्याश्रिताश्च तरवस्तरवस्त एव ॥ २० ॥
त्वं सेवितः किल फलाय तदस्तु दूरे
व्यालान्निवारय निपीडयतो बलान्नः
एतत्तवाप्यभिमतं यदि तन्नमस्ते
यामोऽन्यतो मलय हे नतु चन्दनाः स्मः ॥ २१ ॥
इक्कस्स मलयगिरिणो दिज्जइ रहागिरीणमझ्झम्मि |
जत्थ विय कडुय निम्बा रुरका सिरिचन्दणं होन्ति ॥ २२ ॥
अथ रोहणाचलस्य ।
रोहणाचल शैलेषु कस्तुलां कलयेत्तव ।
यस्य पाषाणखण्डानि मण्डनानि महीभृताम् ॥ २३ ॥
रत्नानां न किमालयो जलनिधिः किं न स्थिरा मेदिनी
किं न व्योम महत्पदं सुकृतिनां किं नाम नैवोन्नतम् ।
हंहो रोहण किं तु याचकचमूनिःशङ्कटङ्कक्षति-
क्षान्तिस्वीकरणेन गोत्रतिलकस्त्रैलोक्यवन्द्यो भवान् ॥ २४ ॥
( इति सामान्यविशेषपर्वतान्योक्तयः ।)
अथ रत्नान्योक्तयः ।
अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ।
येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ॥ २५ ॥
यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः ।
करोति तत्र किं नाम नारीनखविलेखनम् ॥ २६ ॥
सोमकान्तो मणिः स्वच्छः सूर्यकान्तस्तथा न किम् ।
उद्वारे तु विशेषोऽस्ति तयोरमृतवहिजः ॥ २७ ॥
१. चन्दनन्ति चन्दनानि वा समुचितम्.</poem><noinclude></noinclude>
jilatxb3qughp4g7k4vo7ghk43ep42z
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९७
104
128913
347187
2022-08-22T13:33:51Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | स्फटिकस्य गुणो योऽसौ स एवायाति दोषताम् । धत्ते खच्छतमा छायां यतो मलवतामपि ॥ २८ ॥ सुधाकरकरस्पर्शाहिदेवसि सर्वतः । दई चन्द्रकान्तमणे तेऽ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
स्फटिकस्य गुणो योऽसौ स एवायाति दोषताम् ।
धत्ते खच्छतमा छायां यतो मलवतामपि ॥ २८ ॥
सुधाकरकरस्पर्शाहिदेवसि सर्वतः ।
दई
चन्द्रकान्तमणे तेऽन्तर्मृदुत्वं लोकविश्रुतम् ॥ २९ ॥
वपुःपरीणाहगुणेन तेभ्यो यशस्विनः किं मणयो भवन्ति ।
तथापि चूडासु महीपतीनां त एव खेलन्ति न गण्डशैलाः ॥ ३० ॥
काचो मणिर्मणिः काचो येषां ते बहवो जनाः ।
विरलास्ते पुनर्येषां काचः काचो सणिर्मणिः ॥ ३१ ॥
मणिर्लुठति पादाग्रे काचः शिरसि धार्यते ।
परीक्षककरप्राप्तः काचः काचो सणिर्मणिः ॥ ३२ ॥
त्यज निजगुणाभिमानं मरकत पतितोऽसि पामरे वणिजि ।
काचमणेरपि मूल्यं लभसे यत्नादपि श्रेयः || ३३ ||
नार्ध्यन्ति रत्नानि समुद्रजानि परीक्षका यत्र न सन्ति लोकाः ।
आमीरदेशे किल चन्द्रकान्तं त्रिभिर्वरायैः प्रवदन्ति गोपाः ॥३४॥
भ्रष्टं तृपतिकिरीटाद्भूमौ पतितं तिरोहितं रजसा |
विधिविलसितेन रत्नं जनचरणविडम्बनां सहते ॥ ३५ ॥
कनकभूषणसंग्रहणोचितो यदि मणिस्त्र पुणि प्रतिबध्यते ।
न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयंता || ३६ ||
विरम रत्न मुधा तरलायसे तव न कश्चिदिहास्ति परीक्षकः ।
विधिवशेन परिच्युतमाकरात्त्वमपि काचमणीकृतमीश्वरैः ॥ ३७ ॥
एकस्मिन्दिवसे मया विचरता प्राप्तः कथंचिन्मणि-
र्मूल्यं यस्य न विद्यते भवति चेत्पृथ्वी समस्ता ततः ।
सोऽयं दैववशादभूदतितरां काचोपमः सांप्रतं
किं कुर्मः कमुपास्महे क्व स सुहृद्यस्यैतदावेद्यते ॥ ३८ ॥
आघ्रातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं
क्षिप्तं यत नीरसत्वकुपितेनेति व्यथां मा कृथाः ।
२१</poem><noinclude></noinclude>
bo9w630pe3pry8ijg6o4vn1mm2bayry
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९८
104
128914
347188
2022-08-22T13:34:05Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>९० काव्यमाला । हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहा- दन्तःसत्त्वनिरूपणाय सहसा चूर्णीकृतं नाश्मना ॥ ३९ ॥ यामस्ते शिवमस्तु रोहणगिरे मत्तः स्थितिप्रच्यु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>९०
काव्यमाला ।
हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहा-
दन्तःसत्त्वनिरूपणाय सहसा चूर्णीकृतं नाश्मना ॥ ३९ ॥
यामस्ते शिवमस्तु रोहणगिरे मत्तः स्थितिप्रच्युता
वर्तिष्यन्त इमे कथं कथमपि स्वप्नेऽपि मैवं कृथाः ।
भ्रातस्ते मणयो वयं यदि भवन्नामप्रसिद्धास्ततः
किं शृङ्गारपरायणाः क्षितिभुजो नाङ्गीकरिष्यन्ति नः ॥ ४० ॥
उत्तंसेषु ननर्त न क्षितिभुजां न प्रेक्षकैर्लक्षितः
साकाङ्क्ष उठितो न च स्तनतटे लीलावतीनां कचित् ।
कष्टं भोधिरमन्तरेव जलवाद्विशीर्णोऽभव-
त्खेलद्ध्यालकुलाङ्गघर्षणपरिक्षीणप्रमाणो मणिः ॥ ४१ ॥
पौरस्त्यैर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्रपाश्चात्यसङ्घै-
रौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि मणिक्यमेकम् ।
यद्येतस्मिन्कथंचित्कथयति कृपणः कोऽपि मालिन्यमन्यः
प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं संगिरन्ते ॥ ४२ ॥
ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्यय:खण्डकं
ते दृष्टाः प्रतिधाम दग्धमनसो विच्छिन्नसंख्याश्चिरम् ।
नो जाने किमभावतः किमथ वा दैवादहो श्रूयते
नामाप्यत्र न तादृशस्य हि मणे रत्नानि गृह्णाति यः ॥ ४३ ॥
पथि परिहृतं कैश्चिद्दृष्ट्वा न जातु परीक्षितं
विधृतमपरैः काचं मत्वा पुनः परिवर्जितम् ।
गवलगलनामन्यैः कृत्वा प्रघृष्टमपण्डितै
र्मरकतमहो मार्गावस्थं कथं न बिडम्बितम् ॥ ४४ ॥
वणिगधिपते किंचिद्रमस्त्रपामिह मा कृथाः
कथय निभृतं केयं नीतिः पुरे तव संप्रति ।
मरकतमणिः काचो वायं भवेदिति संशये
- लवणवणिजां यद्व्यापारः परीक्षितुमर्पितः ॥ ४५ ॥</poem><noinclude></noinclude>
f8h3evkb7og9ipjmk1e2bgavvqjhu0h
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/९९
104
128915
347189
2022-08-22T13:34:17Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | केनासीनः सुखमकरुणे नारादुद्धृतस्त्वं विक्रेतुं वा समभिलषितः केन वास्मिन्कुदेशे | यस्मिन्वित्तव्ययभरमहो ग्राहकस्तावदास्तां नास्ति... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
केनासीनः सुखमकरुणे नारादुद्धृतस्त्वं
विक्रेतुं वा समभिलषितः केन वास्मिन्कुदेशे |
यस्मिन्वित्तव्ययभरमहो ग्राहकस्तावदास्तां
नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोऽपि ॥ ४६ ॥
न श्वेतांशुवदन्धकारदलनादुद्योतिता रोदसी
नाप्यैरावतवन्निरस्तदितिजत्रासः कृतो वासवः ।
नो चिन्तामणिरत्नवत्रिभुवने छिन्ना विपचार्थिनां
भूत्वा तस्य हरेरुरःप्रणयिना किं कौस्तुभेनार्जितम् ॥ ४७ ॥
सिन्धुस्तरङ्गैरुपलाल्य फेनानू रत्नानि पर्मलिनीकरोति ।
तथापि तान्येव महीपतीनां किरीटकोटीषु पदं लभन्ते ॥ ४८ ॥
सन्त्यन्ये झषकेतनस्य मणयः किं नोल्लसत्कान्तयः
किंवा तेऽपि जनेन भूषणपदं न्यस्ता न शोभाभृतः ।
अन्यः कोऽपि तथापि कौस्तुभमणिः स्फीतः स्फुरद्दीधिति-
र्यः पूषेव नभः समुञ्ज्वलयति स्फारं मुरारेरुरः ॥ ४९ ॥
इक्केण कोत्थुहेण विणा विरयणाय रच्चिय समुद्दो ।
कोत्थुह रयणंपि उरे जस्स वियं सोविहु महग्घो ॥ ५० ॥
( इति रत्नान्योक्तयः।)
अथ मौक्तिकस्य ।
X3.
यन्मुक्तामणयोऽम्बुघेरुदरतः क्षिता महावीचिभिः
पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव ।
तत्तस्यैव परिक्षयो जलनिधेद्वपान्तरालम्बिनो
रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ ५१ ॥
आः कष्टं सुविवेकशून्यहृदयैः संसर्गमाप्तं च तै--
विक्रीतं बढ़रैः समं क्षितितले कुग्रामसीनि स्फुटम् ।
संविष्टं शठगाढमूढवदने वूत्कारदूरीकृतं
किं जानात्यगुणो जनो गुणमतो मुक्ताफलं रोद ( दि)ति ॥५२॥</poem><noinclude></noinclude>
foj09vmly5ru0smsc9adau2py3buo63
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१००
104
128916
347190
2022-08-22T13:34:28Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>'काव्यमाला | अये मुक्तारत प्रचल बहिरुद्योतय गृहा- नपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणांन् किमत्रैवात्मानं जरयसि मुधा शुक्तिकुह, महागम्भीरोऽयं जलधिर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>'काव्यमाला |
अये मुक्तारत प्रचल बहिरुद्योतय गृहा-
नपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणांन्
किमत्रैवात्मानं जरयसि मुधा शुक्तिकुह,
महागम्भीरोऽयं जलधिरिह कस्त्वां गणयति ॥ ५३ ॥
(इति मौक्तिकान्योक्तयः ।)
अथ सुवर्णस्य |
हा हेम किं न तत्रैव विलीनो दहनोदरे ।
न
पाषाणशकलाधीनो यद्गुणग्रामनिर्णयः ॥ ५४ ॥
अग्निदाहे न मे दुःखं न दुखं ग्रावघर्षणे ।
एकमेव महद्दुःखं गुञ्जया सह तोलनम् ॥ ५५ ॥
( इति सुवर्णन्योक्तयः ।)
अथ पित्तलस्य |
रे रङ्ग हेमकलया तुलितोऽसि नूनं
मानं जहीहि किमु पश्यसि नो विशेषम् ।
खर्ण हि रत्नखचितं नृपशेखरेषु
त्वं पाप पामरवधूचरणेषु लीनः ॥ ५६ ॥
धूलिर्मूलपदार्थसार्थजननी स्तम्भाधवष्टम्भदा
लेखाश्लेषकरी करीश्वरकरासङ्गिन्यवश्यं प्रिया ।
अग्रे गंन्धमधोः शिशोः सुखकृतिः कालत्रयेऽपि स्थिरा
तस्माद्धूलिसमं न चास्ति किमपि क्षेप्या मुखे पापिनाम् ॥ ५७॥
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकल भट्टारकवृन्दवृन्दारक
वृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्य-
पण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां पृथ्वीकायिका-
न्योक्तिनिरूपकः पञ्चमः परिच्छेदः ॥ ५ ॥
१. कस्तूरिकानाम गन्धधूलिः, षण्डनाम मधुधूलिः, तेन गन्धमधोर स्थिता । प्राधान्य-
ख्यापनार्थमेतत्कथनमिति,</poem><noinclude></noinclude>
np1r6fktvk44tdkwdg9t6vfen9o6a2u
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०१
104
128917
347191
2022-08-22T13:34:37Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | षष्टः परिच्छेदः । विलोकयन्ति ये खामिंस्त्वदीयं वदनाम्बुजम् | ते भवन्ति भवत्तुल्या विभूत्या पार्श्वतीर्थप ॥ १ ॥ यस्य दृष्टिसुधावृष्टि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
षष्टः परिच्छेदः ।
विलोकयन्ति ये खामिंस्त्वदीयं वदनाम्बुजम् |
ते भवन्ति भवत्तुल्या विभूत्या पार्श्वतीर्थप ॥ १ ॥
यस्य दृष्टिसुधावृष्टिसिक्तः सर्पो बभूव च ।
नागराजो नागकुले स पार्श्वः श्रेयसेऽस्तु वः ॥ २ ॥
स्वस्तिक बन्धचित्रम् |
भद्राय मम वामेय भव त्वममलद्युतिः ।
भवकाननमातङ्ग भविलोककजांशुमान् ॥ ३ ॥
सिद्धयेऽस्तु महावीर महावीरजगद्विभुः ।
यो विजित्य रणे रागाद्यरीन्वत्रे जयश्रियम् ॥ ४ ॥
बीजपूराकृतिचित्रम् |
देव त्वं संपदं धीर देयाः कल्याणसागर |
देवेन्स देशो ज्ञातजादर ॥ ५ ॥
रीत्यन्तरेण मुरजवन्यचित्रम् |
नित्यनम्र सुपर्वेश सुखाय शुभदायकः ।
वर्धमानबरोदार रदादार सतां भव ॥ ६ ॥
श्रीमत्तपागच्छखच्छसुरशैलसुरद्रुमम् ।
विजयानन्दसूरीशं खगुरुं प्रणिमहे ॥ ७ ॥
अथ प्रतिद्वारवृत्तानि ।
अथाभिव्यक्तये ब्रूमः प्रतिद्वारान्यथाक्रमम् ।
स्पष्टं षष्ठपरिच्छेदे दक्षलक्षमुदां प्रदे ॥ ८ ॥
आदौ यादोनिवासोक्तिः पारावारवरोक्तयः ।
क्षीरनीर निषेरुक्तिर्नयुक्तिर्जाहयुक्तयः ॥ ९ ॥
स्फारकासारसाधूक्तिः पद्मपद्माकरोक्तयः ।
कूपकोक्तिः पावकोक्तिः कज्जलध्वजपद्धतिः ॥ १० ॥
१. प्रणिधानविषयीकर्महे आयाम इत्यर्थ:.
tew.</poem><noinclude></noinclude>
n28goek8lsx457xzva7wop6dr9vdzlc
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०२
104
128918
347192
2022-08-22T13:35:24Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>काव्यमाला | तथा दावानलान्योक्तिर्धूमान्योक्तिर्जनप्रिया । पवनान्योक्तयो ज्ञेया लब्धवर्णगणैर्मुदा ॥ ११ ॥ अथ कायाधिकारपद्धतौ प्रथमं जलान्योक्तयः । शैत्यं... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>काव्यमाला |
तथा दावानलान्योक्तिर्धूमान्योक्तिर्जनप्रिया ।
पवनान्योक्तयो ज्ञेया लब्धवर्णगणैर्मुदा ॥ ११ ॥
अथ कायाधिकारपद्धतौ प्रथमं जलान्योक्तयः ।
शैत्यं नाम गुणस्तवैव भवतः स्वाभाविकी स्वच्छता
किं ब्रूमः शुचितां व्रजन्त्यशुचयः सङ्गेन यस्यापरे ।
किं वातः परमस्ति ते स्तुतिपदं त्वं जीवनं देहिनां
त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ १२ ॥
अजं त्वज्जमथाब्जभूस्तत इदं ब्रह्माण्डमन्त्राभव -
द्विश्वं स्थावरजङ्गमं तदखिलं त्वन्मूलमित्थं पयः ।
धिक् त्वां चौर इव प्रयासि शनकैर्निःसृत्य जालान्तरे
बध्यन्ते विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तवः ॥ १३ ॥
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
खातौ सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमगुणाः संसर्गतो यान्तिं ते ॥ १४ ॥
स्वच्छं सज्जनचित्तवल्लघुतरं दीनार्थिवच्छीतलं
पुत्रालिङ्गनवत्तथा च मधुरं बालस्य संजल्पवत् ।
एलोशीरलवङ्गचन्दनरसं कर्पूरपारीमिल-
त्पाटल्युत्पलकेतकीसुरभितं पानीयमानीयताम् ॥ १५ ॥
( इति जलान्योक्तय: । )
अथ समुद्रान्योक्तयः |
नावज्ञ्या न वैदग्ध्यादुदधेर्महिमैव सः ।
यत्तीरपङ्कममानि महारत्नानि शेरते ॥ १६ ॥
रखैरापूरितस्यापि मदलेशोऽस्ति नाम्बुधेः ।
मुक्ताः कतिपयाः प्राप्य मातङ्गा मदविह्वलाः ॥ १७ ॥
१. ब्रह्माण्डमण्डात्पुनर्विश्वं' इति पाठ,</poem><noinclude></noinclude>
igpgfi9239jzc4kme741nk0d72l939z
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०३
104
128919
347193
2022-08-22T13:35:37Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | अधः करोषि यद्रत्नं मूर्ध्ना धारयसे तृणम् । दोपस्तवैव जलधे रत्नं रत्नं तृणं तृणम् ॥ १८ ॥ अनया रत्नसमृद्ध्या सागर लहलहसि किमिह लहरीभिः । त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
अधः करोषि यद्रत्नं मूर्ध्ना धारयसे तृणम् ।
दोपस्तवैव जलधे रत्नं रत्नं तृणं तृणम् ॥ १८ ॥
अनया रत्नसमृद्ध्या सागर लहलहसि किमिह लहरीभिः ।
तव वल्लभा वराक्यो वहन्ति वर्षानु सलिलानि ॥ १९ ॥
हेलोल्लालितकल्लोल घिक् ते सागर् गर्जितम् ।
यस्य तीरे तृपाक्रान्तः पान्थः पृच्छति कृषिकाम् ॥ २० ॥
निषेव्य सरितां पत्युस्तीं पक्षिगणा अपि ।
यत्पिबन्ति सरतोयं सैव लज्जा महोदः ॥ २१ ॥
अन्धिना सह मित्रत्वे दारिद्र्यं यदि जायते ।
लाञ्छनं सागरस्यैव मैत्रीकर्तुर्न लाञ्छनम् ॥ २२ ॥
अन्तः किंचित्किंचिन्मुक्तानामह्ह् विभ्रमं वहसि ।
दूराद्दर्शयसि पुनः क्षारोद्गारं जडावीशः ॥ २३ ॥
अम्ति जलं जलराशौ क्षारं तल्कि विधीयते येन ।
लघुपि वरं स कृपो यत्राकण्ठं जनः पिवति ॥ २४ ॥
मथितो लङ्घितो बद्धः पीतो यद्यपि सागरः ।
गर्जत्युच्चैस्तदप्येष जडात्मानो हि निम्रपाः ॥ २५ ॥
यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुपितसर्वस्वः ।
तदपि पुरंदरभीतक्ष्माधररक्षासु दीक्षितो जलधिः ॥ २६ ॥
यद्यपि खच्छभावेन दर्शयत्युदधिर्मणीन् ।
तथापि जानुदघ्नोऽयमिति चेतसि मा कृथाः ॥ २७ ॥
स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः
कल्याणिनी भवतु मौक्तिकशुक्तिरेषा
प्राप्तं मया सकलमेतदतः पयोधे-
र्यद्वारुणैर्जलचरैर्न विदारितोऽस्मि ॥ २८ ॥
आदाय वारि परितः सरितां मुखेभ्यः
किं तावदर्जितमनेन महार्णवेन ।
१, 'दुरर्णवेन' इति पाठः.</poem><noinclude></noinclude>
7k6ubr0nyix87l5e9pkjantl3g6rofv
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०४
104
128920
347194
2022-08-22T13:36:31Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>काव्यमाला | क्षारीकृतं च वडवावदने हुतं च पातालकुक्षिविवरे विनिवेशितं च ॥ २९ ॥ चपलतरतरङ्गैर्दूरमुत्सारितोऽपि प्रथयति तव कीर्ति दक्षिणावर्तशङ्खः । इति कलय प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>काव्यमाला |
क्षारीकृतं च वडवावदने हुतं च
पातालकुक्षिविवरे विनिवेशितं च ॥ २९ ॥
चपलतरतरङ्गैर्दूरमुत्सारितोऽपि
प्रथयति तव कीर्ति दक्षिणावर्तशङ्खः ।
इति कलय पयोधे पद्मनाभार्घयोग्य-
स्तव निकटनिषण्णैः क्षुल्लकैः लाध्यता का ॥ ३० ॥
बद्धस्त्वं ननु राघवेण जलधे मुष्टोऽसि देवा
श्रीमद्रामशरा निभीतमनसा त्यक्ता त्वया मेदिनी ।
आपीतस्त्वमगस्तिना निमिषतः कृत्वाथ मुक्तो भवान्
लोके गर्जसि यत्पुनस्त्वमधुना निर्लज्ज तुभ्यं नमः ॥ ३१ ॥
किं चन्द्रेण महोदधेरुपकृतं दूरेऽपि संतिष्ठता
वृद्धौ येन विवर्धते व्रजति च क्षीणे क्षयं सागरः |
आ ज्ञातं पर कार्यनिश्चितधियां कोऽपि स्वभावः सतां
खैरङ्गैरपि येन यान्ति तनुतां दृष्ट्वा परं दुःखितम् ॥ ३२ ॥
किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं
वाच्यः किं महिमापि यस्य हि किल द्वीपं महीति श्रुतिः ।
त्यागः कोऽपि स तस्य बिभ्रति जगद्यस्यार्थिनोऽप्यम्बुदाः
शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥ ३३ ॥
एतस्माजलघेर्जलस्य कणिकाः काहित्वा ततः
पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः |
भ्राम्यन्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारिकां
प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥ ३४ ॥
दूरान्मार्गे ग्लपितवपुषो मारुतोत्तंसिताम्भ:-
कल्लोलालीबहुलिततृणे धाविताः पान्थसार्थाः ।
व्यावर्तन्ते तटमुपगता यस्य विच्छिन्नवाञ्छा..
स्तस्याम्भोधेर्विपुलपयसः कार्यतः किं न शुष्कम् ॥ ३५ ॥
१. 'कुहरे' इति पाठः. २. 'नय' इत्यपि पाठः,</poem><noinclude></noinclude>
ayfy1y51urfiithrqtlgudliflohvt0
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०५
104
128921
347195
2022-08-22T13:36:41Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | अन्धेरणः स्थगितभुवनाभोगपातालकुक्षेः . पोतोपायादिह हि बहवो लङ्घनेऽपि क्रमन्ते । . आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं को नाम स्यादवरक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
अन्धेरणः स्थगितभुवनाभोगपातालकुक्षेः .
पोतोपायादिह हि बहवो लङ्घनेऽपि क्रमन्ते । .
आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं
को नाम स्यादवरकुहरालोकनेऽप्यस्य शक्तः ॥ ३६ ॥
ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी
मुक्तौघाः सिकताः प्रवाललतिका शैवालमम्भः सुधा ।
तीरे कल्पमहीरुहः किमपरं नाम्नापि रत्नाकरो
दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥ ३७ ॥
एतस्मादमृतं सुरैः शतमखेनोचैःश्रवाः सद्गुणः
कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता ।
इत्यादिप्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता
अस्माभिर्न च दृष्टमत्र जलधौ मृष्टं पयोऽपि क्वचित् ॥ ३८ ॥
संख्येया न भवन्ति ते युगशतैर्गाम्भीर्यमुख्या गुणाः
सत्यं वारिनिधे तथापि तदिदं चित्ते विधत्ते व्यथाम् ।
खच्छन्देन तिमिङ्गिला निजकुलग्रासं पुनः कुर्वते
यत्ते वारयितुं निजेऽपि विषये न खामिता विद्यते ॥ ३९ ॥
तृषं धरायाः शमयत्यशेषां यः सोऽम्वुदो गर्जति गर्जतूच्चैः ।
यस्त्वेककस्यापि न हंसि तृष्णां स किं वृथा गर्जसि नित्रपाब्धे ॥४०॥
कल्लोलैः स्थगयन्मुखानि ककुभामभ्रंलिहैरम्भसा
क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि ।
एतत्ते यदि घोरनक्रनिलयं खादुं विधास्यद्विधिः
किं कर्तासि तदा न वच्मि तरलैस्तैरेव दुश्चेष्टितैः ॥ ४१ ॥
यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलं
रत्नैरुद्दीपयसि पयसा यत्पिधत्से धरित्रीम् ।.
धिक् सर्वं तत्तव जलनिधे यद्विमुच्याश्रुधारा-
स्तीरे नीरग्रहणरसिकैरध्वगैरुज्झितोऽसि ॥ ४२ ॥
२२
९७</poem><noinclude></noinclude>
eif52tqhoa6gy5i4d0wrtfu6jxzgf8h
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०६
104
128922
347196
2022-08-22T13:38:12Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>९८ काव्यमाला । अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिनिकरमाप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>९८
काव्यमाला ।
अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिनिकरमापास्यति मुनिः ॥ ४३ ॥
इतः स्वपिति केशवः कुलमितस्तदीयद्विषा-
मितश्च शरणार्थिनः शिखरिपत्रिणः शेरते ।
इतोऽपि वडवानलः सह समस्त संवर्तक -
रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ४४ ॥
द्यामारोहति वाञ्छति स्थगयितुं तेजोऽपि तेजखिना-
मुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिरम्भोधरः ।
कांश्चिद्रागुपजीव्य तोयचुलुकान्सिन्धो भवत्संनिधेः
पानीयप्रचयेषु सत्त्वपि न ते जातो विकारः क्वचित् ॥ ४५ ॥
अये वारांराशे कुलिशकरकोपप्रतिभया-
दयं पक्षप्रेम्णा गिरिपरिवृढस्त्वामुपगतः ।
त्वदन्तर्वास्तव्याद्यदि पुनरयं वाडवशिखी
प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥ ४६ ॥
किं वाच्यो महिमा महाजलनिधेर्यस्येन्द्रवज्राहति-
त्रस्तः क्ष्माभृदमज्जदम्बुनिचये कौलीनपोताकृतिः ।
मेनाकोऽपि गभीरनीर विलसत्पाठीन पृष्ठोल्लस-
च्छैवालाङ्करकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ ४७ ॥
रत्नानि रत्नाकर मावमंस्था महोर्मिभिर्यद्यपि ते बहूनि ।
हानिस्तवैवेह गुणैस्त्विमानि भावीनि भूवल्लभमौलिभाजि ॥ ४८ ॥
कल्लोलवेलित
दृषपरुषप्रहारै
रत्नान्यमूनि मकराकर मावसंस्थाः ।
किं कौस्तुभेन विहितो भवतो न नाम
याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ ४९ ॥
१. 'बटुः' इति पाठः २. एकेनेति शेषः.</poem><noinclude></noinclude>
8jwdh7ajnc3nsmu3hifmp3w3ce1a8md
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०७
104
128923
347197
2022-08-22T13:38:23Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली ! अस्तंगते निजरिपावपि कुम्भयोनौ संकोचमाप जलधिर्न तु गम्भीरतागुणचमत्कृतविष्टपानां तु माद्यति स्म । शत्रुक्षयेऽपि महतामुचितं ह्यदः स्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली !
अस्तंगते निजरिपावपि कुम्भयोनौ
संकोचमाप जलधिर्न तु
गम्भीरतागुणचमत्कृतविष्टपानां
तु
माद्यति स्म ।
शत्रुक्षयेऽपि महतामुचितं ह्यदः स्यात् ॥ ५० ॥
खच्छन्दं मन्दराद्रिर्भ्रमयतु मरुतस्ते च मुष्णन्तु सारं
दुर्वारं वारिदाली पिवतु दहतु वा वहिरौर्वः सैगर्वः ।
यादःसंदर्भगः पृथुतरगगनोत्सङ्गर स्तर -
र्निर्मर्यादं समुद्र त्वयि चलति पुनर्विश्वमेतत्कुतस्त्यम् ॥ ५१ ॥
कृष्णाय प्रतिपादयन्त्रकमलां शीतद्युतिं शंभवे
पीयूषं दिविषद्गुणाय दिविषन्नाथाय दन्तीश्वरम् ।
घिग्धिक्प्रत्युपकारकातरधियः सर्वानिमानम्बुधे
यैस्नातोऽसि न कुम्भसंभवमुनेर्गण्डूषभावं भजन् || ५२ ॥
पातालं वसतिः परिच्छदपदं शेषादयः पन्नगा
जामाता जगदीश्वरो मधुरिपुः पत्नी नभोनिम्नगा ।
कन्यैका कमला धनानि मणयः पुत्रौ शशाङ्क मृतौ (ते)
निःसामान्यमहो महार्णव तव श्लाघ्या कुटुम्ब स्थितिः ॥ ५३ ॥
गम्भीरस्य महाशयस्य सहजस्वच्छस्य सेव्यस्य ते
सर्व साध्विदकूप (?) किंतु तदपि स्तोकं किमप्युच्यते ।
पात्रं दूरमंधःकरोति गुणवद्यः सोऽपि तृष्णालमः
प्रौढ : प्रोन्मथने भवानपि पटुर्यत्तेन लज्जामहे ॥ ५४ ॥
हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे
'नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः ।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो-
भारस्योद्वहने करोषि कृपया साहाय्यकं यन्मरोः ॥ ५५ ॥
स्थानं कल्पतरोः सुधाजनिखनिश्चिन्तामणेः कोशभूः
शय्यागारमजस्य मातृसंदनं लक्ष्म्याः प्रपाम्भोमुचाम् ।
'सवर्गः' इति वा.</poem><noinclude></noinclude>
l8jfvll4duqoqwxsqad4qkkv4c81818
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०८
104
128924
347198
2022-08-22T13:38:35Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१०० काव्यमाला | और्वस्यावरणं गिरेश्च शरणं दुर्गे महद्वारणं भूमेः प्रावरणं कथं कथमहो रत्नाकरो वर्ण्यते ॥ ५६ ॥ लक्ष्म्यास्त्वं निलयो निधिश्च पयसां निःशेषरत्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१००
काव्यमाला |
और्वस्यावरणं गिरेश्च शरणं दुर्गे महद्वारणं
भूमेः प्रावरणं कथं कथमहो रत्नाकरो वर्ण्यते ॥ ५६ ॥
लक्ष्म्यास्त्वं निलयो निधिश्च पयसां निःशेषरत्नाकरो
मर्यादाभिरतस्त्वमेव जलधे ब्रूतेऽत्र कोऽन्यादृशम् ।
किं त्वेकस्य गृहागतस्य वडवावहेः सदा तृष्णया
क्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनाङ्मध्यमम् ॥ ५७ ॥
मार्गासन्नतरावरं विवरिकापर्यन्तशीतद्रुमा
यस्यां पान्थजनाः पिबन्ति सलिलं सोत्कण्ठमुत्कण्ठिताः ।
अम्भोधे किमु तैरसंख्यमणिभिः किं वा पयोभिर्घनै-
र्यस्यार।त्तटमागतैः पथि जनैस्तृष्णातुरैर्गम्यते ॥ ५८ ॥
लच्छी धूया जामा उयोहरी तह घरन्निया गङ्गा |
अमयमयंकाइ सुआ अहो कुडम्बं महो अहिणो ॥ ५९ ॥
आकुट्टिऊण नीरं रेवारयणायरम्मि संपत्ता |
नहु गच्छइ मरुदेसे सव्वं भरिया भरिजन्ति ॥ ६० ॥
रयणायस्स न हुया तुच्छि मानिग्गएहिं रयणेहिम् ।
तहविह चन्दसरिच्छा विरला रयणायरे रयणा ॥ ६१ ॥
रयणाय रतीरट्ठियाण पुरिसाण जं च दारिद्दम् ।
सारयणायरलज्जा नहु लज्जा इयर पुरिसाणम् || ६२ ॥
सोसन्न गओ गओ रसायलं किं न फुट्टोऽसि ।
आसन्नसण्ठियाणं अन्नं न जलं पियन्ताणम् ॥ ६३ ॥
खणिओसि केण इत्थं केणविभरिओसि इत्तिय जलस्स ।
हा हालाहल सायर हा पुढवि निरत्थयं रुद्धा ॥ ६४ ॥
जह जह सरिया उज्जल भरेण तह तह किलम्मए उदधी ।
महिलाहिन्तो रिद्धी ईहन्ति कहं महापुरिसा || ६५ ॥
महितो सरेहिं पीओ अगत्थिणा वाडवेण संतत्तो ।
दहरहसुएण बद्धो रयणनिही तहवि गम्भीरो ॥ ६६ ॥</poem><noinclude></noinclude>
6qcc5fpxozp5fxla8djvv4qd8xtbx5a
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१०९
104
128925
347199
2022-08-22T13:38:46Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१०१ अन्योक्तिमुक्तावली | अन्नो कोऽवि सहावो समुद्दगम्भीरयाइ भावस्स । अमयं विसंहुआसो समयं विय जेण धरियाम् ॥ ६७ ॥ जह गम्भीरो जह रयण निव्भरो जहय निम्मलच्छाओ । ता... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१०१
अन्योक्तिमुक्तावली |
अन्नो कोऽवि सहावो समुद्दगम्भीरयाइ भावस्स ।
अमयं विसंहुआसो समयं विय जेण धरियाम् ॥ ६७ ॥
जह गम्भीरो जह रयण निव्भरो जहय निम्मलच्छाओ ।
ता किं विहिणा सो सर सवाणओ जलनिहीनकओ ॥ ६८ ॥
खलजणसहसंगेणं पडन्ति सुहणाण मत्थए णत्था ।
दहवयणकयविरोहे रयणनिहीवन्धणं पत्तो ६९
रयणेहिं निरन्तर पूरियम्स रयणायरस्स नहु गव्वम् ।
करिणो मुत्ताहलसंभएवि मयभिम्भला दिट्टी ॥ ७० ॥
इति सामान्यसमुद्रान्योक्तयः ।
अथ क्षीरसमुद्रस्य ।
माणिक्याकर पारिजातजनक श्रीकान्तलीलागृहं
पीयूषाङ्कनिवास वासवनदीवैदग्ध्यदीक्षागुरो ।
धिक्क्षीराम्बुनि तदेवमखिलं रूपं यदभ्यागतो
दिग्वासा क्षुधितश्चराचरगुरुर्देवो त्रिपं पायितः ॥ ७१ ॥
अथ सामान्यनद्यन्योक्तयः ।
कतिपयदिवसस्थांयी पूरो दूरोन्नतोऽपि भविता ते ।
तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ ७२ ॥
शरदि रविरश्मितप्ता विभ्राणाः शोषमतिशयग्लपिताः ।
ज्वरिता इव लक्ष्यन्ते लङ्घनयोग्या महासरितः ॥ ७३ ॥
कुरु गम्भीराशयतां कल्लोलैर्जनय लोकविभ्रान्तिम् ।
वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलङ्घयासि ॥ ७४ ॥
आसन्ननाशं सलिलं तटाके कूपादिकानामतियत्नलभ्यम् ।
नदि त्वमग्र्यासि जलाश्रयाणां यस्यां युगस्थायि सुलम्भमम्भः॥ ७५ ॥
मलयस्य महागिरेरपत्यं तदनु भ्रातृमती पटीरवृक्षैः ।
अपि सैव महोदधेः कलत्रं तटिनी मौक्तिकसूः किमत्र चित्रम् || ७६ ॥
१. 'तवेदम्' इति स्यात्. २. 'यास्यति जलभरकालस्तव च समृद्धिलघीयसी भविता'
इति वा पाठः,</poem><noinclude></noinclude>
qa9n4unb71zntavsdp2jr4a5lvwc6dl
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११०
104
128926
347200
2022-08-22T13:42:36Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१०२ काव्यमाला | आजन्मस्थितयो महीरुह इमे कामं समुन्मूलिताः कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम् । अन्तर्ग्राहपरिग्रहो बहिरपि भ्राम्यन्ति गन्ध... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१०२
काव्यमाला |
आजन्मस्थितयो महीरुह इमे कामं समुन्मूलिताः
कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम् ।
अन्तर्ग्राहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विप
भ्रातः शोण न सोऽस्ति यो न हसति त्वत्संपदं विप्लवान् ॥ ७७ ॥
छायां प्रकुर्वन्ति नमन्ति पुष्प [ष्पैः] फलं प्रयच्छन्ति तटद्रुमा ये ।
उन्मूल्य तानेव नदी प्रयाति तरङ्गिणां च प्रतिपन्नमस्ति ॥ ७८ ॥
अथ गङ्गायाः ।
यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति ।
तदपि पुरंदर तरुणीसंगतिसुखदायिनी गङ्गा ॥ ७९ ॥
खच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्वाय वः ।
भिद्यादुद्यदुदारदर्दुरदरीदैर्ध्यादरिद्रद्रुम-
द्रोहोद्रेकमदोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥ ८० ॥
(इति सामान्य विशेषनद्यन्योक्तयः।)
अथ तटाकान्योक्तयः ।
उद्दामाम्बुदनादनृत्यशिखिनां केकातिरेकाकुले
सुप्रापं सलिलं मरुष्वपि तदा निस्तर्षवर्षा,
भीष्मग्रीष्मऋतौ परस्परदरादालोक्यमानं दिगो
दीनं मीनकुलं न पालयसि रे कासार कासारताम् ॥ ८१ ॥
हंसैलब्धप्रशंसैस्तरलित कमलप्रस्तरङ्गैस्तरङ्गै-
नीररन्तर्गभीरैर्बकनिकरकृतत्रासलीनैश्च
मीनैः ।
पालीरूढद्रुमालीतलसुखशयित स्त्रीप्रणीतैश्च गीतै-
भति प्रक्रीडनाभिस्तव सचिवचलच्चक्रवाकस्तटाकः ॥ ८२ ॥
किं तेन संभृतवतापि सरोवरेण .
लोकोपकाररहितेन वनस्थितेन ।
ग्राम्या वरं तनुतरापि तडागिका सा
या पूरयत्यनुदिनं जनतामनांसि ॥ ८३ ॥</poem><noinclude></noinclude>
dtz7c9pxp7nrpj1eljep9rju2o0lfp2
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१११
104
128927
347201
2022-08-22T13:42:51Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली । अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् । इदमपि [च] सुलभमम्भो भवति पुरा जलधराभ्युदये ॥ ८४ ॥ एतस्मिन्मरुमण्डले परिचरत्कल्लोलकोलाह... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली ।
अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् ।
इदमपि [च] सुलभमम्भो भवति पुरा जलधराभ्युदये ॥ ८४ ॥
एतस्मिन्मरुमण्डले परिचरत्कल्लोलकोलाहल-
क्रीडत्कुङ्कुमपङ्कमङ्कविलसन्निःशङ्कमत्स्यव्रजम् ।
केनेदं विकसत्कुशेशयकुटीकोणक्कणत्षट्पद-
श्रेणीप्रीणितपान्थमुज्ज्वलंजलं चक्रे विशालं सरः ॥ ८५ ।।
माद्यद्दिग्गजदान लिप्तकरटप्रक्षालनक्षोभिता
व्योम्नः सीम्नि विचेरुरप्रतिहता यस्योर्मयो निर्मलाः ।
कष्टं भाग्यविपर्ययेणं सरसः कल्पान्तरस्थायिन-
स्तस्याप्येकबकप्रचारकलुषं जातं यदन्तर्जलम् ॥ ८६ ॥
स्तोकाम्भः परिवर्तिताङ्कशफरग्रसार्थिनः सर्वतो
लप्स्यन्ते बकटिट्टिभप्रभृतयस्तषु साधुस्थितिम् ।
सद्यः शोषमुपागतेंऽद्य सरसि श्रीसद्मपद्माकरे
तस्मिन्पङ्कजिनीविलासरुंचयो हंसाः क्व यास्यन्त्यगी ॥ ८७ ॥
रे पद्माकर यावदस्ति भवतो मध्यं पयःपूरितं
ताबञ्चक्रचकोरकङ्ककुररश्रेण समुल्लासय ।
पश्चात्त्वं समटद्वकोटचटुलत्रोणीपुटव्याहति-
त्रुट्यत्कर्कट कर्परव्यतिकरैर्निन्दास्पदं याससि ॥ ८८ ||
अथ पद्मसरसः ।
क्रौञ्चः क्रीडतु कूर्दतां च कुररः कङ्कः परिष्वज्यतां
मद्गुर्माद्यतु सारसश्च रसतु प्रोड्डीयतां टिट्टिभः ।
भेकाः सन्तु बका वसन्तु चरतु खच्छन्दमाटिस्टे
हंहो पद्मसरः कुतः कतिपयैर्हेसैर्विना श्रीस्तव ॥ ८९ ।।
( इति तटांकान्योक्तयः ।)
1. 'इदमति सुलभं चाम्भो' इत्यपि पाठः.</poem><noinclude></noinclude>
jkhxm74tbtzksh5vdk6udfn4al2i7h8
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११२
104
128928
347202
2022-08-22T13:48:47Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>काव्यमाला । अथ कूपान्योक्तयः । अमुद्रोऽपि वरं कूपः समुद्रेणापि तेन किम् | सुखादु सलिलं यत्र पीयते पथिकैः पथि ॥ ९० ॥ कूपप्रभवानां परमुचितमपां पट्टबन्धनं मन्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>काव्यमाला ।
अथ कूपान्योक्तयः ।
अमुद्रोऽपि वरं कूपः समुद्रेणापि तेन किम् |
सुखादु सलिलं यत्र पीयते पथिकैः पथि ॥ ९० ॥
कूपप्रभवानां परमुचितमपां पट्टबन्धनं मन्ये ।
या शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥ ९९ ॥
सगुणैः सेवितोपान्तो विनीतैः प्राप्तदर्शनः ।
नीचोsपि कूपः सत्पात्रैर्जीवनार्थं समाश्रितः ॥ ९२ ॥
चित्रं न तद्यदयम्बुधिरम्बुदौष-
सिन्धुप्रवाहपरिपूरतया महीयान् ।
त्वं त्वर्थिनामुपकरोषि यदल्पकूप
निष्पीड्य कुक्षियुगलं हि महत्त्वमेतत् ॥ ९३ ॥
दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे
परमुपकृतं शेषं वक्तुं चिरं न वयं क्षमाः ।
भवतु सुकृतैरध्वन्यानामशेषजलो भवा-
नियमपि घनच्छाया भूयात्तवोपतटं शमी ॥ ९४ ॥
भीमश्यामप्रतनुवदनक्रूरपातालकुक्षि-
क्रोडप्रान्तोपहितविभवस्याथ किं ते ब्रवीमि |
येन त्वत्तः समभिलषतो वाञ्छितं क्षुद्रकूप
क्लाम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम् ॥ ९५ ।।
भूयः प्रयासपरिलभ्यकियज्जलस्य
रे कूप कोऽपि किमुपैति वदोपकण्ठम् ।
कूर्मः किमत्र कुचरित्रजनाभिरामे
ग्रामे न चास्ति तटिनी न सरो नवापी ॥ ९६ ॥
(इति कूपान्योक्तयः ।)
अथ तेजः कायाधिकारपद्धतौ प्रथममग्नेः ।
त्रयस्त्रिंशत्कोटित्रिदशमुखवन्द्योऽसि जगतां</poem>
किमेवं दह्यन्ते चपलपवनप्रेरकतया ।<noinclude></noinclude>
ggi2hwuna1754p8sbt09jtb9pyyq32e
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११३
104
128929
347203
2022-08-22T13:48:58Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | फलाढ्याः सर्वेषामुपक्कृतिकृतस्तेऽपि तरवो यढेषां भस्म स्यात्तदपि मरुतस्ते पुनरघम् ॥ ९७ ॥ रुद्राङ्गं छगणानि(?) पङ्कजदृशामङ्गानि गाङ्गे... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
फलाढ्याः सर्वेषामुपक्कृतिकृतस्तेऽपि तरवो
यढेषां भस्म स्यात्तदपि मरुतस्ते पुनरघम् ॥ ९७ ॥
रुद्राङ्गं छगणानि(?) पङ्कजदृशामङ्गानि गाङ्गेयकं
ताम्बूलेन समागमं दृषदहो तूलं च कूलं दृशोः |
कर्पूरेण सहाधिवासमसमं काष्ठानि कुम्भीभव-
न्पङ्कः शीर्षमवाप्य यद्विजयते सा पावकी साधना ॥ ९८ ॥
अथ प्रदीपान्योक्तयः ।
ढैवादस्तं गते सूर्ये त्वं चेल्लोकैः पुरस्कृतः ।
मा दीप मलिनोद्गारैः सढ़ेहानि कलङ्कय || ९९ ॥
दीपो वातभयान्नीतः कामिन्या वसनान्तरे |
निरीक्ष्य कुचसौन्दर्यमकरः कम्पते शिरः ॥ १०० ॥
तावद्दीपय दीपममुं यावद्रजनिविरामः ।
भानुश्चेदुदयाभिमुखस्तत्किं तव गुणधाम ॥ १०१ ॥
( इति प्रदीपान्योक्तयः ।)
अथ दावानलान्योक्तयः ।
१०५
यस्या महत्त्वभाजो भवन्ति गुणिनो मिता धनुर्दण्डाः ।
दहतस्तां वंशालीं को वनवहे विशेषस्ते || १०२ ॥
हे दावानल शैलाग्रवासिनः साधु शाखिनः ।
मुग्ध व्यर्थे त्वया दग्धाः प्रेरितेन प्रभञ्जनैः ॥ १०३ ॥
दुर्दैवप्रभव प्रभञ्जन जवादुद्भुतभूमीरुहा-
नेतान्सत्वगुणाश्रयानकरुणं प्लष्यन्किमुन्माद्यसि ।
ब्रूमस्त्वां वनहव्यवाह यदमी दग्धार्धदग्धा अपि
द्रष्टव्यास्तव तु क्षणाद्विलयिनो नामापिन ज्ञायते ॥ १०४ ॥
अभ्युन्नतेऽपि जलदे जगदेकसार
साधारणप्रणयहारिणि हा यदेते ।
उल्लासलास्यललितं तरवो न यान्ति
हे दावपावक स तावक एव दोषः ॥ १०५ ।।
२३</poem><noinclude></noinclude>
4wfgv2blhhhq3yw3naandya9gppwbtf
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११४
104
128930
347204
2022-08-22T13:49:14Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१०६ काव्यमाला विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता धूमैरन्तरिताः स्वभावमलिनैराशामही तापिता । भस्मीकृत्य सुपुष्पपल्लवफलैर्नग्रान्महापादपा- न... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१०६
काव्यमाला
विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता
धूमैरन्तरिताः स्वभावमलिनैराशामही तापिता ।
भस्मीकृत्य सुपुष्पपल्लवफलैर्नग्रान्महापादपा-
नुन्मत्तेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ १०६ ॥
( इति दावानलान्योक्तयः । )
अथ धूम्रस्य ।
कामं श्यामतनुस्तथा मलिनयत्यावासवस्त्रादिकं
लोकं रोदयते भनक्ति जनतागोष्ठीं क्षणेनापि यः ।
मार्गेऽप्यङ्गुलिलग्न एव भवतः स्वाभाविनः श्रेयसे
हा खाहाप्रिय धूममङ्गजमिमं सूत्वा न किं लज्जितः ॥ १०७ ॥
धूमः पयोधरपदं कथमप्यवाप्य
वर्षाम्बुभिः शमयति ज्वलनस्य तेजः।
दैवादवाप्य ननु नीचजनः प्रतिष्ठां
प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ १०८ ॥
अथ वायुकायाधिकारपद्धतौ वायोरन्योक्तयः ।
क्षणादसारं सारं वा वस्तु सूक्ष्म : (क्ष्म) परीक्ष्यते ।
निश्चिनोति मरुत्तूर्णं तूलोच्चयशिलोच्चयौ ॥ १०९ ॥
वरतरुविघटनपटवः कटवश्चञ्चन्ति वायवो बहवः ।
तत्कुसुमबहलपरिमलगुणविन्यासे कृती त्वेकः ॥ ११० ॥
अतिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।
मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥ १११ ॥
तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः ।
समुच्छ्रितान्येव तरून्प्रबाधते महान्महत्खेव करोति विक्रियाम्॥११२॥
ये जात्या लघवः सदैव गणनां याता न ये कुत्रचि-
त्पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम् ।
१. 'लग्न एव जनकस्याभ्येति' इत्यपि पाठः,</poem><noinclude></noinclude>
l1tk2svgg4fqbe8jex1dd5eb5i7fxu3
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११५
104
128931
347205
2022-08-22T13:49:26Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्वन्त्यमी पांशवः ॥ ११३ ॥ परमो मरुत्सखाग्नेस्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे
तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्वन्त्यमी पांशवः ॥ ११३ ॥
परमो मरुत्सखाग्नेस्तेजोवृद्धिं तनोति तज्जातु |
दीपं हरति तदस्य ज्ञातं प्रतिपन्ननिर्वहणम् ।। ११४ ॥
प्राणास्त्वमेव जगतः पवनस्त्वमेव
१०७
विश्वं पुनासि परितो परितो विहृत्य ।
एकं पुनः सकलभूषण दूषणं ते
वह्नेः सखा भवसि यद्भवनं दिक्षोः ॥ ११५ ॥
शाखाभिर्हरिता दिशः कलयिता श्रीसंविभागोत्सवं
तारोल्लम्बकुटुम्बके प्रथयिता पान्थातिथेयीमसौ ।
इत्थं नाथमनोरथप्रथिमभिः सार्धं प्रवृद्धे पुरा
हा दुर्वात किमाततान तदिदं वाले रसाले भवान् ॥ ११६ ॥
कोऽयं भ्रान्तिप्रकारस्तव पवनपदं लोकपादाहतीनां
तेजस्वित्रातसेव्ये नभसि नयसि यत्पांशुपूरं प्रतिष्ठाम् ।
अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
केनोपायेन सह्यो वपुषि कलुषतादोषपोषस्तवेह ॥ ११७ ॥
हंहो दग्धसमीर सर्पति भवत्यस्मिन्वने शाखिनां
शाखाघर्षणजः स कोऽपि सुचिरं जज्वाल दावानलः ।
येनादायि पलायमानहरिणं भस्मीभवद्भूरुहं .
शुप्यन्निर्झर मुत्पतत्खगकुलं वेज वनम् ॥ ११८ ॥
अहह चण्डसमीरण दारुणं किमिदमाचरितं चरितं त्वया ।
यदिह चातकचञ्चपुटोदरे पतति वारि तदेव निवारितम् ॥ ११९॥
इति वायोरन्योक्तयः ।
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारक-
वृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डित-
हंसविजयगणिसमुच्चित्तायामन्योक्तिमुक्तावल्यां जलाग्निसमीरा-
न्योक्तिनिरूपकः षष्टः परिच्छेदः ॥ ६ ॥</poem><noinclude></noinclude>
kznc5kmymv6g72wq99w0xykxc6jhykg
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११६
104
128932
347206
2022-08-22T13:51:43Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१०८ काव्यमाला । सप्तमः परिच्छेदः । परज्योतिः स्वरूपाय पराय परमात्मने । नमः श्रीपार्श्वनाथाय श्रेयः श्रेणीविधायिने ॥ १ ॥ कारुण्यपुण्यसत्सझ कुरु त्वं जनबान... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१०८
काव्यमाला ।
सप्तमः परिच्छेदः ।
परज्योतिः स्वरूपाय पराय परमात्मने ।
नमः श्रीपार्श्वनाथाय श्रेयः श्रेणीविधायिने ॥ १ ॥
कारुण्यपुण्यसत्सझ कुरु त्वं जनबान्धव |
मम श्रीपार्श्वतीर्थेश सुप्रसादं सुखास्पदम् ॥ २ ॥
भजध्वमेनं भो भव्याः श्रीकामाय जिनेश्वरम् |
रम्यदं तं सुखागारं मनोभवभवप्रभम् ॥ ३ ॥
भववारांनिधौ कुम्भभवं बोधितसत्सभम् ।
भगवन्तं जराजन्मरोगहं चित्तजं हरम् ॥ ४ ॥
द्वाभ्यां खड्गबन्धचित्रम् ।
श्रमणप्रकरैर्वन्द्य सद्यस्तव पदौ मम |
महानन्दपदं दत्तां त्रैशलेययशोधर ॥ ५ ॥
हलबन्धचित्रम् ।
धन्यास्त एव देवार्थं ये त्रिसंध्यं पदद्वयम् ।
आराधयन्ति विधिवज्जन्मभाजोऽनिशं तव ॥ ६॥
सज्ज्ञानमञ्जुमाणिक्यवररोहणभूधरम् ।
वन्दामहे विश्ववन्द्यं साधुश्रीवन्तनन्दनम् ॥ ७ ॥
अथ प्रतिद्वारवृत्तानि ।
सांप्रतं सुखबोधाय परिच्छेदे च सप्तमे ।
चित्रानुप्रासयमकगुणालंकारभासुरे ॥ ८ ॥
विचक्षणजनश्रेणीहर्षोत्कर्षकृते मया ।
सरलानुक्रमणिका प्रतिद्वारस्य प्रोच्यते ॥ ९ ॥ (युग्मम् )
सामान्यपादपान्योक्तिरशोकतरुपद्धतिः ।
चन्दनोक्तिश्चम्पकोक्तिर्माकन्दोक्तिर्मनोरमा ॥ १० ॥
काकतुण्डोक्तिरपरा मल्लिकोक्तिरनोपमा(?) ।
पाटलोक्तिश्च पद्मोक्तिः पद्मिन्युक्तिः स्फुटाः स्मृताः ॥ ११ ॥</poem><noinclude></noinclude>
t39z9v2s8lzl8er5cbsj97dj5h7ytav
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११७
104
128933
347207
2022-08-22T13:51:55Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली । मालत्युक्तिर्वालकोक्तिः केतक्युक्तिर्दुधैर्मता । पनसोक्तिः कदल्युक्तिद्रक्षोक्तिर्दाडिमोक्तयः ॥ १२ ॥ नारिकेल्युक्तयश्चापि तालव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली ।
मालत्युक्तिर्वालकोक्तिः केतक्युक्तिर्दुधैर्मता ।
पनसोक्तिः कदल्युक्तिद्रक्षोक्तिर्दाडिमोक्तयः ॥ १२ ॥
नारिकेल्युक्तयश्चापि तालवृक्षोक्तयस्ततः ।
भूर्जद्रुमोक्तयो ज्ञेयाश्वत्थ(?) वृक्षोक्तयस्तथा ॥ १३ ॥
न्यग्रोधान्योक्तयस्तद्वन्मधूकान्योक्तयः पुनः ।
इक्ष्वन्योक्तिश्च पीलूक्तिर्बदर्यन्योक्तयोऽपि च ॥ १४ ॥
शाल्मल्यन्योक्तयश्चैवं निम्बभूमीरुहोक्तयः ।
१०९
खदिरान्योक्तयः ख्याता वंशजात्युक्तयस्तथा ॥ १५ ॥
किंशुकान्योक्तयस्तद्वत्पलाशकुसुमोक्तयः ।
बब्बूलान्योक्तयो ज्ञेयाः शाखोटान्योक्तयः स्फुटाः ॥ १६ ॥
चिञ्चिण्युक्तिः करीरोक्तिः कण्टकोक्तिस्ततः परम् ।
कन्थेर्युक्तिश्च बिल्वोक्तिरर्कक्षोणीरुहोक्तयः ॥ १७ ॥
जवासोक्तिर्यवस्योक्तिः शाल्युक्तिश्च तिलोक्तयः ।
ततो विशिष्टमञ्जिष्ठान्योक्तयो विजयोक्तयः ॥ १८ ॥
दक्षलक्षप्रियतमा तमाकूक्तिः प्रकीर्तिता ।
लशुनोक्तिर्बादरोक्तिः फेनिलान्योक्तयः पराः ॥ १९ ॥
कण्टारिकाया अन्योक्तिः सणान्योक्तिरुदाहृता ।
धत्तूरपादपान्योक्तिरवधेया तृणोक्तयः ॥ २० ॥
नागवल्लीदलान्योक्तिस्तुम्बिवल्युक्तयः पुनः ।
कारेल्यन्योक्तयो ज्ञेयाः कोहलिन्युक्तयो वराः ॥ २१ ॥
अथ वनस्पतिकायाधिकारपद्धतौ प्रथमं सामान्यवृक्षान्योक्तयः ॥
छायामन्यस्य कुर्वन्ति खयं तिष्ठन्ति चातपे ।
फलन्ति च परार्थे च नात्महेतोर्महाद्रुमाः ॥ २२ ॥
वर्त्मनि वर्त्मनि तरवः पथि पथिकजनैरुपास्यते छाया ।
स च नैव चिरं विटपी यं गृहमाप्तोऽध्वगः स्मरति ॥ २३ ॥
शाखाशतचितवृतयः सन्ति कियन्तो न कानने तरवः ।
परिमलभरमिलदलिकुलदलितदलाः शाखिनो विरलाः ॥ २४ ॥</poem><noinclude></noinclude>
lzqhc3qgdz0luc4z6g1gxs25iv72mbk
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११८
104
128934
347208
2022-08-22T13:52:21Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१.१० काव्यमाला । कलयति किं न सदा फलतां बहुफलतां च स वृक्षः । यस्य परोपकृतौ कश्चिन्न सपक्षोऽपि विपक्षः ॥ २५ ॥ कुसुमं पुनरबहुफलं तरुजातेरिति रीतिः । कृशकुसुमे स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१.१०
काव्यमाला ।
कलयति किं न सदा फलतां बहुफलतां च स वृक्षः ।
यस्य परोपकृतौ कश्चिन्न सपक्षोऽपि विपक्षः ॥ २५ ॥
कुसुमं पुनरबहुफलं तरुजातेरिति रीतिः ।
कृशकुसुमे सति बहुफलता तरुवरनवनीतिः ॥ २६ ॥
.शशविश्रामिणः सर्वे सन्ति सर्वत्र पादपाः ।
स एव विरल: शाखी यत्र विश्रमते करी ॥ २७ ॥
वने वने सन्ति वनेचराणां निवासयोग्यास्तरवोऽपि किं तैः ।
स पुण्यशाखी क्वचिदेक एवं यस्याश्रयं वाञ्छति वारणेन्द्रः ॥२८॥
एणश्रेणिः शशकपरिषज्जम्बुकानां कुटुम्वं
केकिव्यूहः श्रयति सहसा यत्र तत्रापि गुञ्जे ।
कोऽसौ धन्यः कथय सुकृती पादपोऽश्रंलिहश्री-
र्यस्य च्छायां श्रयति सहसा आतपात: करीन्द्रः ॥ २९ ॥
भीष्मग्रीष्मखरांशुतापमसमं वर्षाम्वुतापक्लमं
भेदच्छेदमुखं कदर्थनमलं मर्त्यादिभिर्निर्मितम् ।
सर्वग्रासिवानलप्रसृमरज्यालोत्करालिङ्गनं
हंहो वृक्ष सहस्र जैनमुनिवद्यत्त्वं क्षमैकाश्रयः ॥ ३० ॥
किं जातोऽसि चतुप्पथे घनतरं छन्नोऽसि किं छायया
छन्नश्चेत्फलितोऽसि किं फलभरैः पूर्णोऽसि किं संनतः ।
हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकर्षण -
क्षोभामोटनभञ्जनानि जनतः खैरेव दुश्चेष्टितैः ॥ ३१ ॥
आमोदैर्मरुतो मृगाः किसलयोल्लासैत्वचा तापसाः
पुष्पैः षटुरणाः फलैः शकुनयो घर्मार्दिताश्छायया ।
स्कन्धैर्गन्धग
जास्त्वयैव विहिताः सर्वे कृतार्थास्तत-
स्त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदान्ये द्रुमाः ॥ ३२ ॥
कुर्वन्षट्टृदमण्डलस्य कुसुमामोदप्रदानोन्मुखं
संप्रीणन्प्रसभं मनोहरफलखादार्पणादध्वगान् ।</poem><noinclude></noinclude>
cizm9kv3yfbwzbqkpu63p84yop4u75c
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११९
104
128935
347209
2022-08-22T13:55:12Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | छायां संततशीतलां विरचयंश्चण्डांशुतप्ताङ्गिनां सौजन्यं तरुराज भो प्रथय यत्ते रत्नगर्भा प्रसूः ॥ ३३ ॥ छायासुप्तमृगः शकुन्तनिवहैर्विष... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
छायां संततशीतलां विरचयंश्चण्डांशुतप्ताङ्गिनां
सौजन्यं तरुराज भो प्रथय यत्ते रत्नगर्भा प्रसूः ॥ ३३ ॥
छायासुप्तमृगः शकुन्तनिवहैर्विष्ठाविलिप्तच्छदः
कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः ।
विश्रब्धं मधुपैर्निपीतकुसुमः श्लाध्यः स एकस्तरु-
र्यत्राङ्गीकृतसत्त्वसंप्लवभरे भग्नापोऽन्ये द्रुमाः ॥ ३४ ॥
गतारते विस्तीर्णस्तबकभरसौरभ्यलहरी-
परीतव्योमानः प्रकृतिगुरवः केऽपि तरवः ।
इहोद्याने संप्रत्यहह परिशिष्टाः क्रमवशा-
दमी वल्मीकाद्या भुजगकुललीलावसतयः ॥ ३५ ॥
हो पान्थ किमाकुल: श्रमवशादत्युन्नतं धावसि
प्रायेणास्य महाद्रुमस्य भवता वार्तापि नाकर्णिता ।
मूलं सिंहसमाकुलं तु शिखरं प्रोद्दण्डतुण्डाः खगा
मध्ये कोटरभाजि भीषणफणाः फूत्कुर्वते पन्नगाः || ३६ ॥
शाखाभिर्विततीभविष्यति दलैस्तेजांसि तिग्मद्युते-
रन्तर्धास्यति यास्यतीह मधुपश्रेणी रसं कौसुमम् ।
अध्वन्यान्सुखिनः करिष्यति फलैर्यत्रेयमाशाभव-
त्सोऽयं मार्गतरुर्हहा विधिवशादग्धो ढवार्चिष्मता || ३७ ॥
तीव्रो निदाघसमयो बहुपथिकजनश्च मारवः पन्थाः ।
मार्गस्थस्तरुरेकः कियतां संतापमपनयति ॥ ३८ ॥
मार्ग विहाय गिरिकन्दरगहरेषु
वृक्षाः फलन्ति यदि नाम फलन्तु किं तैः ।
शाखाग्रजानि कुसुमानि फलानि मार्गे
गृह्णन्ति यस्य पथिकास्तरुरेष धन्यः ॥ ३९ ॥
आयान्ति त्वरितं गभीरसरितां कूलेषु भूमीरुहा
मूलेषु व्यथिता निदाघपथिकाः कृत्यं तदेषां परम् ।</poem><noinclude></noinclude>
ros0hq8m7ggqzxicqjrpifpu9apn0vc
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२०
104
128936
347210
2022-08-22T13:57:45Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>११२ काव्यमाला | यत्पुष्पैरधिवासनं निबिडया यच्छायया पालनं यन्मन्दैरुपवीजनं च पवनैः कृत्यं तदुर्वीरुहाम् ॥ ४० ॥ प्रत्यग्रैः पुष्पनिचयैस्तरुयैरेव शोभितः । ज... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>११२
काव्यमाला |
यत्पुष्पैरधिवासनं निबिडया यच्छायया पालनं
यन्मन्दैरुपवीजनं च पवनैः कृत्यं तदुर्वीरुहाम् ॥ ४० ॥
प्रत्यग्रैः पुष्पनिचयैस्तरुयैरेव शोभितः ।
जहासि जीर्णोस्तानेव किं वा चित्रं कुजन्मनः ॥ ४१ ॥
रोलम्बैर्न विलम्बितं विघटितं धूमाकुलै: कोकिलै-
र्मायूरैश्चलितं पुरैव नभसा कीरैरधीरैर्गतम् ।
एकेनापि सपल्लवेन तरुणा दावानलोपप्लव:
सोढः कोऽपि विपत्सु मुञ्चति जनो मूर्ध्नापि यो लालितः ॥ ४२ ॥
पत्रपुष्पफलच्छायामूलवल्कलदारुभिः ।
धन्या महीरुहो येभ्यो विमुखा यान्ति नार्थिनः ॥ ४३ ॥
छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः |
मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ ४४ ॥
भुक्तं स्वादु फलं कृतं च शयनं शाखाग्रजैः पल्लवै-
स्त्वच्छायापरिशीतलं सुसलिलं पीतं व्यपेतश्रमैः ।
विश्रान्ताः सुचिरं परं सुमनसः सन्तः किमत्रोच्यते
त्वं सन्मार्गतरुर्वयं च पथिका यामः पुनर्दर्शनम् ॥ ४५ ॥
जातो मार्गे सुरभिकुसुमः सत्फलो निम्नशाखः
स्फीताभोगो बहुलविटपः स्वादुतोयोपगूढः ।
नैवात्मार्थं वहति महतीं पादपेन्द्रः श्रियं ता-
मापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ४६ ॥
मूलं योगिभिरुद्धृतं निवसितं वासोथिंभिर्वस्कलं
भूषार्थी च जनश्चिनोति कुसुमं भुङ्क्ते क्षुधातः फलम् ।
छायामातपिनो विशन्ति विचिता निद्रालुभिः पल्लवाः
कल्पात्स्वस्य तरोरिवेह भवतः सर्वाः परार्थाः श्रियः ॥ ४७ ॥
ग्राम्यद्भृङ्गभरावनम्रकुसुमच्योतन्मदोद्गन्धिषु
छायावत्सु तलेषु पान्थनिचया विश्रस्य गेहेष्विव ।</poem><noinclude></noinclude>
l6id6219pwj8q5l72m9cny93p1w35pc
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२१
104
128937
347211
2022-08-22T13:57:55Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | येषां फलै- निर्यन्निर्झरवारिवारिततृषस्तृप्यन्ति स्ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः ॥ ४८ ॥ भुक्तानि यैस्तव फलानि पचे... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
येषां फलै-
निर्यन्निर्झरवारिवारिततृषस्तृप्यन्ति
स्ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः ॥ ४८ ॥
भुक्तानि यैस्तव फलानि पचेलिमानि
क्रोडस्थितैरहह वीतभयैः प्रसुप्तम् ।
ते पक्षिणो जलरयेण विकृष्यमाणं
पश्यन्ति पादप भवन्तममी तटस्थाः ॥ ४९ ॥
विपन्नं पद्मिन्या मृतमनिमिषैर्यातमलिभिः
खगैरप्युड्डीनं रथचरणहंसप्रभृतिभिः ।
दशां दीनां नीते सरसि विषमग्रीष्मदिवसैः
कुलीनत्वादास्ते तटरुहतरुः कोऽपि तदपि ॥ ५० ॥
शाखोटशाल्मलिपलाशकरीरकाद्याः
शृण्वन्तु पुण्यनिलयो यदसौ वसन्तः
युष्मभ्यमर्पयतु पल्लवपुष्पलक्ष्मीं
११३
सौरभ्यसंभवविधिस्तु हरेरधीनः ॥ ५१ ॥
पान्थाधार इति द्विजाश्रय इति श्लाघ्यस्तरूणामिति
स्निग्धच्छाय इति प्रियो दृश इति स्थानं गुणानामिति ।
पर्यालोच्य महातरो तव घनच्छायां वयं संश्रिता-
स्तत्त्वत्कोटरवासिनो द्विरसना दूरीकरिष्यन्ति नः ॥ ५२ ॥
हिमसमयो वनवह्निर्जवनः पवनस्तडिल्लताविभवम् ।
हन्त सहन्ते यावत्तावद्रुम कुरु परोपकृतिम् ॥ ५३ ॥
ये पूर्वे परिपालिताः फलभरच्छायादिभिः प्राणिनो
विश्रामद्रुम कथ्यतां तव विपत्काले व ते सांप्रतम् ।
ते
एताः संगतिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो
यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि ॥ ५४ ॥
१. ‘यावत्तत्क्षणमाश्रयन्ति’ गुणिनः क्लान्तिच्छिदे पादपं तावत्कोटर निर्गतै रहि गणैदूरं
समुत्सारितः' इति पाठान्तरम्.
२४</poem><noinclude></noinclude>
1t8kkzldopshk8fkbd9s3t3dr6iu24k
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२२
104
128938
347212
2022-08-22T13:58:04Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>११४ काव्यमाला | वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता जातोऽसौ सरसः प्रकामफलदः सर्वाश्रितोपाश्रयः । नानादेशसमागतैश्च पथिकैराक्रान्तमन्यैः खगै- स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>११४
काव्यमाला |
वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता
जातोऽसौ सरसः प्रकामफलदः सर्वाश्रितोपाश्रयः ।
नानादेशसमागतैश्च पथिकैराक्रान्तमन्यैः खगै-
स्तं लब्धावसरोऽपि वृक्ष शकुनैदूरे स्थितो वीक्ष्यते ॥ ५५ ॥
केचित्कण्टकिनः कटुत्वकलिताः केचिद्विजिह्वाश्रयाः
स्तब्धाः केचन केऽपि सत्तमदलाः केचित्सदा निष्फलाः ।
अत्यन्तं फलिनोऽपि नीरसफला वृक्षा इव खामिनो
जाताः संप्रति कुत्र यान्तु पथिकाश्छायाफलाकाङ्क्षिणः ॥५६॥
संकेतं मधुपावलीविरचितैर्झाङ्कारसारारवैः
शस्य लास्यविधिं समीरलहरीप्रेोलितैः पलवैः ।
वादित्रं खलु कोकिलाकलरुतैः संपादयन्सेवकी-
भूयोसावृतुराजमागतमहो किं सेवते दुष्कृती ॥ ५७ ॥
माकुप्पमग्गपायव मग्गच्छालूरणेण अणवरयम् |
उमगत्थे फलिए ( ? ) मग्गत्थानेव गिह्णन्ति ॥ ५८ ॥
पइमुक्काह विवरतरु फिइ पत्तत्तणं न पत्ताहम् |
तुह पुण च्छाया जइ होइ तारिसी तेहिं पत्तेहिम् ॥ ५९ ॥
(इति सामान्यवृक्षान्योक्तयः ।)
अथ वृक्षविशेषणपद्धतौ किडेलिभूमीरुहान्योक्तयः ।
किं ते नम्रतया किमुन्नततया किं वा घनच्छायया
किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया ।
यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं
न खादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥६०॥
रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणै-
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि ।
कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्वे तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥ ६१ ॥</poem><noinclude></noinclude>
qmflv3z0of3uawmffgl4io6affh6plp
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२३
104
128939
347213
2022-08-22T13:58:15Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली । मृदूनां खादूनां लघुरपि फलानां न विभव- स्तवाशोक स्तोकः स्तवकमहिमा सोऽप्यसुरभिः । यदेतन्नो तन्वीकरचरणलावण्यसुभगं प्रवालं बालं स्यात्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली ।
मृदूनां खादूनां लघुरपि फलानां न विभव-
स्तवाशोक स्तोकः स्तवकमहिमा सोऽप्यसुरभिः ।
यदेतन्नो तन्वीकरचरणलावण्यसुभगं
प्रवालं बालं स्यात्तरुषु स कलङ्कः किमपरः ॥ ६२ ॥
( इति केलिपादपान्योक्तयः ।)
अथ चन्दनान्योक्तयः ।
सन्त्येव मिलिताकाशा महीयांसो महीरुहः ।
तथापि जगतश्चित्तनन्दनश्चन्दनमः ॥ ६३ ॥
के के तमालफलसालरसालसाल-
हिन्तालतालकृतमालगणा न सन्ति ।
एकेन तेन वनमण्डनचन्दनेन
संवासितं वनमिदं मलयाचलस्य || ६४ ||
कान्ताकेलिं कलयतु तरुः कोऽपि कश्चित्प्रभूणा-
मत्यानन्दं जनयतु फलैः कोऽपि लोकांश्चिनोतु ।
धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं
संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ॥ ६५ ॥
अन्तः केचन केचनापि हि दले केचित्तथा पल्लवे
मूले केचन केचन त्वचि फले पुष्पे च केऽपि द्रुमाः ।
सौरभ्यं नितरां बिभर्त्यविकलः श्रीखण्डषण्डीकृतः
सर्वाङ्गे सुरभिर्न कोऽपि दहशे मुक्त्वा भवन्तं क्वचित् ॥६६॥
केचिल्लोचनहारिणः कतिपये सौरभ्यसंभारिणः
केऽप्यन्ये फलहारिणः प्रतिदिशं ते सन्तु हन्त द्रुमाः ।
धन्योऽयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः
शाखोटादिभिरप्यहो मृगदृशामङ्गेषु लीलायितम् || ६७ ॥
भ्रातश्चन्दन किं ब्रवीमि विकटस्फूर्जत्फणाभीषणा
गन्धस्यापि महाविषाः फणभृतो गुप्यै यदेते कृताः ।</poem><noinclude></noinclude>
6575bymmq85cmcbwwuohvyvlfl8dqfk
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२४
104
128940
347214
2022-08-22T13:58:24Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>११६ काव्यमाला | दैवात्पुष्पफलान्वितो यदि भवानत्रागमिष्यत्तदा नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ६८ ॥ एतैर्दक्षिणगन्धवाहचलनैः श्रीखण्ड किं स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>११६
काव्यमाला |
दैवात्पुष्पफलान्वितो यदि भवानत्रागमिष्यत्तदा
नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ६८ ॥
एतैर्दक्षिणगन्धवाहचलनैः श्रीखण्ड किं सौरमं
ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते ।
माकन्दादपहृत्य पङ्कजवनादुद्ध्य कुन्दोदरा-
दुद्भ्राम्यद्विपगण्डमण्डलदलादाकृष्य कृष्यन्मनाः ॥ ६९ ॥
यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।
निजवपुषैव परेषां तथापि संतापमपनयति ॥ ७० ॥
धिक्चेष्टितानि परशो परिशोचनीयं
बालप्रवालमलयादिरुहद्रुहस्ते ।
निर्भिद्यमानहृदयोऽपि महाप्रभावः
स त्वन्मुखं पुनरभीः सुरभीकरोति ॥ ७९ ॥
वासः शैलशिखान्तरेषु सहजः सङ्गो भुजङ्गैः सह
प्रेङ्खत्क्षारपयोधिवीचिभिरभूदुद्भूतिसेकक्रिया ।
जानीमो न वयं प्रसीदतु भवाञ् श्रीखण्ड तत्कथ्यतां
कस्मात्ते परतापखण्डनमहापाण्डित्यमभ्यागतम् ॥ ७२ ॥
आमोदैस्तैर्दिशि दिशि गतैर्दूरमाकृष्यमाणां
साक्षाल्लक्ष्मी तव मलयज द्रष्टुमभ्यागताः स्म ।
किं पश्यामः सुभग भवतः क्रीडति क्रोड एव
व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ॥ ७३ ॥
मूलं भुजङ्गैः शिखरं विहङ्गैः शाखाः प्लवङ्गैः कुसुमानि भृङ्गैः ।
नास्त्येव तच्चन्दनपादपस्य यन्नाश्रितं सत्त्वरैः समन्तात् ॥ ७४ ॥
भ्रष्टं जन्मभुबस्ततोऽम्बुधिपयःपूरेण दूरीकृत
लग्नं तीरवने वनेचरशतैनीतं ततः खण्डितम् ।
विक्रीतं तुलितं खरोपलतले घृष्टं जनैश्चन्दनं
बन्दन्ते कटरे(?)विपत्स्वपि गुणैः को नाम नो पूज्यते ॥७५॥</poem><noinclude></noinclude>
j9lz842xei6girl09x5rt8kuzjgyecd
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२५
104
128941
347215
2022-08-22T13:58:35Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | श्रीमच्चन्दनवृक्ष सन्ति बहवस्ते शाखिनः कानने येषां गन्धगुणः सदापि वसति प्रायेण पुष्पश्रिया | प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातावदा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
श्रीमच्चन्दनवृक्ष सन्ति बहवस्ते शाखिनः कानने
येषां गन्धगुणः सदापि वसति प्रायेण पुष्पश्रिया |
प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातावदातात्मना
योऽयं गन्धगुणस्त्वया प्रकटितः कासाविह प्राप्यते ॥ ७६ ॥
मलओस चन्दणुचिय नइ मुह हीरन्त चन्दणदुमोहो ।
पठभट्टं पिहु मलयाउ चन्दणं जायइ महग्धम् ॥ ७७ ॥
( इति चन्दनवृक्षान्योक्तयः ।)
अथ चस्पकान्योक्तयः ।
साधारणतरुबुच्या न मया रचितस्तवालवालोऽपि ।
लज्जयसि मामिदानीं चम्पक भुवनाधिवासिभिः कुसुमैः ॥ ७८ ॥
कोपं चम्पक मुञ्च याचकजनैरायाचितस्त्वं सखे
माम्लासीः परितो विलोकय तरून्कस्तेऽधिरूढस्तुलाम् ।
कोपश्चेन्निहितस्तवास्ति हृदये धात्रे तदा कुप्यता -
मित्थं येन सुवर्णवर्णकुसुमामोदाद्वितीयः कृतः ॥ ७९ ॥
सौभाग्यं कुसुमावलीषु विपुलं सौन्दर्य मर्यादया
पुष्पं चम्पक निर्मितं च विविना वर्णातिवर्णाकृति ।
गन्धोऽप्येणमदाभिमानविजयी काठिन्यमन्तर्गतं
ज्ञात्वा दोषपराङ्मुखो मधुकरः सङ्गं न धत्ते त्वया || ८० ॥
रूपसौरभसमृद्धिसमेतं चम्पकं प्रति ययुर्न मिलिन्दाः ।
कामिनस्तु जगृहुस्तदशेषं ग्राहका हि गुणिनां कति न स्युः ॥८१॥
यन्नादृतस्त्वमलिना मलिनाशयेन
*
किं तेन चम्पक विषादमुरीकरोषि ।
विश्वाभिरामनवनीरदनीलवेषाः
केशाः कुशेशयदृशां कुशलीभवन्तु ॥ ८२ ॥
सुवर्णवर्णेन वृणीष्व गौरवं सौरभ्यभारेण जगद्वशीकुरु ।
इति क्षतिर्गन्धफलि स्फुटं तव प्राप्ता न यस्मान्मधुपेन संगतिः ॥ ८३ ॥</poem><noinclude></noinclude>
avbc8ite53uht8uxoiy4goo6ksczyfg
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२६
104
128942
347216
2022-08-22T13:58:45Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>११८ काव्यसाला | अन्तःप्रतप्तमरुसैकतदह्यमान - मूलस्य चम्पकतरोः क विकाशचिन्ता | प्रायो भवत्यनुचितस्थितदेशभाजां श्रेयः खजीवपरिपालनमात्रमेव ॥ ८४ ॥ केनापि चम्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>११८
काव्यसाला |
अन्तःप्रतप्तमरुसैकतदह्यमान -
मूलस्य चम्पकतरोः क विकाशचिन्ता |
प्रायो भवत्यनुचितस्थितदेशभाजां
श्रेयः खजीवपरिपालनमात्रमेव ॥ ८४ ॥
केनापि चम्पकतरो बत रोपितोऽसि
कुग्रामपामरजनान्तिकवाटिकायाम् ।
यत्र प्ररूढनवशाखविवृद्धिलोभा-
गोभग्नवाटघटनोचितपल्लवोऽसि ॥ ८५ ॥
उद्यानपाल कलशाम्बुनिषेचनाना-
मेतस्य चम्पकतरोरयमेव कालः ।
तस्मिंश्चै घर्मनिहतेऽपि घनाम्बुनाथ
संवर्धितेऽप्युभयथा न तवोपयोगः ॥ ८६ ॥
एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी
संचारोऽस्ति न नागरस्य विषयोच्छिन्नं मुनीनां मनः ।
धूमेनातिसुगन्धिनात्र विटपे दिक्चक्रमामोदय-
न्नामूलं परिदह्यते गुरुतरः कस्मै किमाचक्ष्महे || ८७ ॥
(इति चम्पकान्योक्तयः 1)
अथ सहकारान्योक्तयः ।
गाता कोकिल एव ज्ञाता पुनरेव सहकारः ।
यः पञ्चममुपगायति यस्यास्थिषु विपुलपुलकमुकुलानि ॥ ८८ ॥
यद्यपि दिशि दिशि तरवः परिमलमत्तालिपालिवाचालाः ।
तदपि स एव रसाल: कोकिलहृदये सदा वसति ॥ ८९ ॥
मञ्जरिभिः पिकनिकरं रजोभिरलिनः फलैश्च पान्थजनम् ।
मार्गसहकार नितरामुपकुर्वन्नन्द चिरकालम् ॥ ९० ॥
मधुसमयादतिपल्लवितः कस्तरुरिह न विशालः |
यं रमयति कलकण्ठगणः स पुनर्जयति रसालः ॥ ९१ ॥
१. ‘अस्मिन्निदाघनिहते घनवारिणा वा संवर्धिते तव वृथोभयथोपयोगः' इत्यपि पाठः.</poem><noinclude></noinclude>
s1vyedje3qehfl3cklfjs8fet5fqmd5
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२७
104
128943
347217
2022-08-22T13:58:53Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली | समयवशेन यदद्य फलं जातं तव सहकार | भ्रातस्तद्भवतार्तजने कर्तव्यो न नकारः ॥ ९२ ॥ सौरभ्यगर्भमकरन्दकरम्बितानि पङ्केरुहाण्यपि विहाय समागत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली |
समयवशेन यदद्य फलं जातं तव सहकार |
भ्रातस्तद्भवतार्तजने कर्तव्यो न नकारः ॥ ९२ ॥
सौरभ्यगर्भमकरन्दकरम्बितानि
पङ्केरुहाण्यपि विहाय समागतस्त्वाम् ।
संसारसार सहकार तथा विधेयं
येनोपहासविषयो न भवेद्विरेफः ।। ९३ ॥
११०
उत्फुल्लरम्य सहकार रसालबन्धो
कूजत्पिकावलिनिवास तथा विधेहि ।
गुञ्जद्भ्रमद्भ्रमरकस्त्वयि बद्धतृष्णो
नान्यान्प्रयाति पिचुमन्दकरीरवृक्षान् ॥ ९४ ॥
येऽमी ते मुकुलोद्गमादेनुदिनं त्वामाश्रिताः षट्पदा-
स्ते भ्राम्यन्ति फलाद्वहिर्बहिरहो दृष्ट्वा न संभाषते ।
ये कीटास्तव दृक्पथं न च गतास्त्वेतत्फलाभ्यन्तरे
घिक्त्वां चूततरो परापरपरिज्ञानानभिज्ञो भवान् ॥ ९५ ॥
न ताहकबूरे न च मलयजे नो मृगमदे
फले वा पुष्पे वा तव भवति यादृक्परिमलः ।
परं त्वेको दोषस्त्वयि खलु रसालेऽधिक गुणे
पिके वा काके वा गुरुलघुविशेषं न मनुषे || ९६ ॥
यदपि किल वसन्ते वीरुधः शाखिनो वा
फलकुंसुमसमृद्ध्या शोभमाना भवन्ति ।
तदपि युवजनानां प्रीतये कोकिलोऽसा-
वभिनवकलिकालीभारशाली रसालः ॥ ९७ ॥
उत्तंसकौतुकरसेन विलासिनीनां
लूनानि यस्य नखरैरपि पल्लवानि ।
उद्यानमण्डनतरो सहकार स त्व-
मङ्गारकारकरगोचरतां गतोऽसि ॥ ९८ ॥</poem><noinclude></noinclude>
mviid4x7g46rxlrmf1hfm21pzervpi7
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२८
104
128944
347218
2022-08-22T13:59:08Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१२० काव्यमाला | कति पल्लविता न पुष्पिता वा तरवः सन्ति न संततं वसन्ते जगतीविजयाय पुष्पकेतोः सहकारी सहकार एक एव ॥ ९९ ॥ यो दृष्टः स्फुटदस्थिसंपुटवशान्निर्यत्प्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१२०
काव्यमाला |
कति पल्लविता न पुष्पिता वा
तरवः सन्ति न संततं वसन्ते
जगतीविजयाय पुष्पकेतोः
सहकारी सहकार एक एव ॥ ९९ ॥
यो दृष्टः स्फुटदस्थिसंपुटवशान्निर्यत्प्रवालाङ्कुरो
दैवात्स द्विदलादिकक्रमवशादारूढशाखाशतः ।
स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः
सोत्कर्ष फलितो भृशं च नमितः कोऽप्येष चूतद्रुमः ॥१०० ॥
एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः
प्रोद्यद्भिः फलपत्रपुष्पनिचयैश्चूतः स एकः परम् ।
यं वीक्ष्य स्मितवमुद्गतमहासंतोषमुल्लासित-
स्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थवजाः ॥ १०१ ॥
सा तादृक्षनृभक्षलक्षविषमा लङ्का न टङ्कादपि
ग्राह्यः काञ्चनभूभृदप्सु दधिरे रत्नानि रत्नाकराः ।
हा दैवेति वचो विना न ददते वज्राणि वज्राकरा-
स्तेनाहं सहकार सारफलदं त्वामर्थितुं संगतः ॥ १०२ ॥
छाया फलानि मुकुलानि च यस्य विश्व-
माह्लादयन्ति सहकारमहीरुहस्य ।
आमृष्य तस्य शिखया नवपल्लवानि
मनासि रे दवहुताश हताश कष्टम् ॥ १०३ ॥
कूष्माण्डीफलवत्फलं न यदपि न्यग्रोधवन्त्रोच्चता
रम्भापत्रनिभं दलं न कुसुमं नो केतकीपुष्पवत् ।
सौरभ्यं कुसुमे दले तदपि तत्किंचित्समुज्जृम्भते
लोके येन रसालसालनिकरांस्त्यक्त्वा गुणान्स्तौमि ते ॥ १०४ ॥
यावत्फलोदयमुखः सहकार जात-
स्तावच्च कण्टककुलैः परिवेष्टितोऽसि ।</poem><noinclude></noinclude>
1k61g9bx00j94k0cmt0r3drf45nolbr
पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१२९
104
128945
347219
2022-08-22T13:59:36Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्योक्तिमुक्तावली । छायापि ते न सुलभा फलमस्तु दूरे त्वं निष्फलो वरमहो सुखसेवनीयः ॥ १०५ ॥ रे माकन्द मरन्दसुन्दरमिदं त्वमञ्जरीजृम्भितं मत्वा त्वामयमेति मु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्योक्तिमुक्तावली ।
छायापि ते न सुलभा फलमस्तु दूरे
त्वं निष्फलो वरमहो सुखसेवनीयः ॥ १०५ ॥
रे माकन्द मरन्दसुन्दरमिदं त्वमञ्जरीजृम्भितं
मत्वा त्वामयमेति मुद्रितमुखः काकः कुरूपाग्रणीः ।
मान्यस्तद्भवता नचैकपिकवद्वर्णस्य सावर्ण्यतो
नो वर्णाकृतिसाम्यसङ्गिनि जने मुह्यन्ति मेधाविनः ॥ १०६ ॥
कन्दे सुन्दरता दले सरलता वर्णेऽपि संपूर्णता
स्कन्धे वन्धुरता फले सरसता कस्यापरस्येदृशी |
एकस्त्वं सहकार खिन्नपथिकाधारः स्थितः सत्पथे
दीर्घायुर्भव साधु साधु विधिना मेधाविना निर्मितः ॥ १०७ ॥
जातो मार्गपरिश्रमव्यपगमस्तापः प्रशान्तिं गतः
संपन्नं नच मञ्जरीपरिमलैर्घाणस्य संतर्पणम् ।
प्राप्ता तृप्तिरनश्वरैः फलभरैस्त्वत्तस्तदा पृच्छ्यते
गच्छामः सहकार सज्जन भज त्वं कल्पवृक्षत्रियम् ॥ १०८ ॥
छायामायासनाशे प्रगुणयसि नृणामुत्सवेषु च्छदानि
प्रीतौ पुष्पंधयानां मधुपिकनिकरस्त्वागते कारकाणि |
घर्मक्लान्तार्थिसार्थक्लमशमनविधौ पाकपिङ्गं फलौघं
तत्त्वं विश्वोपकारार्पितविभवकृतानन्द माकन्दनन्द ।। १०९ ॥
दृष्टे सति प्रविलसत्सहकारवृक्षे
किं किंशुकेष्वभिरुचिं कुरुते मिलिन्दः ।
आखादिते सति सरोरुहनीरपूरे
लीलालवालजलमिच्छति किं मरालः ॥ ११० ॥
वहसि बलिभुजां कुलानि मौलौ यदि सहकार तदत्र को निषेद्धा ।
परमुदयति पल्लवाञ्चलेषु स्फुरदलिभिस्तव सौरभप्रसिद्धिः ॥ १११ ।।
अर्का: केचन केचिदक्षतरवः केचिद्वयःक्ष्माभृतो
निम्बाः केचन केचिदत्र विपिने वक्राः करीरद्रुमाः ।
२५</poem><noinclude></noinclude>
4sylgye2o1b2xcgd49rbge3qp2czslc
अनुक्रमणिका:Laghu paniniyam vol1.djvu
106
128946
347220
2022-08-22T14:04:10Z
Srkris
3283
नवीन पृष्ठं निर्मीत अस्ती
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=लघुपाणिनीयम् प्रथमभागः
|Language=sa
|Volume=
|Author=राजराजवर्मा
|Co-author1=
|Co-author2=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=
|Address=
|Year=
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=djvu
|Image=4
|Progress=OCR
|Pages=<pagelist />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=
}}
nxcvi1nhc3sjl37nf7mcmqji5ybe37u
अनुक्रमणिका:Laghu paniniyam vol2.djvu
106
128947
347221
2022-08-22T14:06:49Z
Srkris
3283
नवीन पृष्ठं निर्मीत अस्ती
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=लघुपाणिनीयम् द्वितीयभागः
|Language=sa
|Volume=
|Author=राजराजवर्मा
|Co-author1=
|Co-author2=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=
|Address=
|Year=
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=djvu
|Image=4
|Progress=OCR
|Pages=<pagelist />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=
}}
n0ng8n8b1p41qhb4n3h4xzvvro1zg3o
पृष्ठम्:Laghu paniniyam vol1.djvu/१
104
128948
347222
2022-08-22T14:08:42Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol1.djvu/२
104
128949
347223
2022-08-22T14:08:50Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol1.djvu/३
104
128950
347224
2022-08-22T14:08:57Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol1.djvu/४
104
128951
347225
2022-08-22T14:10:01Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>LAGHU-PANINIYAM PART I. A. R. Raja Raja Varma, B. A., M. R. A. S. B. V. BOOK DEPOT, TRIVANDRUM,</poem> नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>LAGHU-PANINIYAM
PART I.
A. R. Raja Raja Varma,
B. A., M. R. A. S.
B. V. BOOK DEPOT,
TRIVANDRUM,</poem><noinclude></noinclude>
ex803q3tm8xbznvrzi0xcixi595nxed
पृष्ठम्:Laghu paniniyam vol1.djvu/५
104
128952
347226
2022-08-22T14:10:15Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol1.djvu/६
104
128953
347227
2022-08-22T14:10:37Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>OPINIONS. vii "Such criticism, however, would have increased its volume and after all beginners are not required to know all these minutiæ perhaps. "I wish you had printed your work at the Nirnayasagara Press at Bombay which is well known for correct and excellent work. It would certainly have minimised errata. * * (C From pages 273 and 334 [now 295 and 363] I find that you have coined certain technical terms like... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>OPINIONS.
vii
"Such criticism, however, would have increased its volume
and after all beginners are not required to know all these
minutiæ perhaps.
"I wish you had printed your work at the Nirnayasagara
Press at Bombay which is well known for correct and excellent
work. It would certainly have minimised errata.
*
*
(C From pages 273 and 334 [now 295 and 363] I find that you
have coined certain technical terms like a which is inte-
resting. You largely quote from ancient mnemonic stanzas,
some of which, as on p. 116, [now 126] occur also in ferratyet
and in some places you have composed some karikas of your own
as on pp. 147, 151, 260, etc. [now 159, 164, 281] which is
very creditable. You quote, I find, from a work
on pp. 345, 352 etc., [now 374 and 382], which I do not know at
all. Is it connected with the प्रक्रियाकौमुदी of रामचन्द्र of the 15th
century, which work also I could not procure? In your intro-
duction you refer to रूपावतार which is by धर्मकीर्ति, I think, and is
edited by Prof. Rangacharya of the Madras Presidency College,
but which I could not procure as yet. You also quote from
Kavyas, e. g., the वैराग्यशतक of भर्त्तृहरि and शिशुपालवध of माध.
There is a very beautiful quotation from a very clever poet
abouton p. 357, [now 388] beginning with afdafd
which I enjoyed very much. I wonder whence it must have
come from.
"I consulted your interpretation of II 3. 46 to see whether
you agree with Dr. Speijer in taking
a meaning
"number" as he maintains on comparing other passages, or
whether you prefer the traditional interpretation.
</poem><noinclude></noinclude>
7lr9f1z8way0odpqwgp049e34y0tefu
पृष्ठम्:Laghu paniniyam vol1.djvu/७
104
128954
347228
2022-08-22T14:10:59Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>OPINIONS. "I wish I could procure the other four works of yours in the domain respectively of pure literature, astronomy, and history." viii R. D. Ranade Esq., Asstt. to the Professor of Sanskrit, Deccan College, Poona, writes to the author :-" As I went through the book, I was greatly struck by the new mould, in which the sutras of Panini have been once again entirely recast. The new arrangement of the sutras is en... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>OPINIONS.
"I wish I could procure the other four works of yours in
the domain respectively of pure literature, astronomy, and
history."
viii
R. D. Ranade Esq., Asstt. to the Professor of Sanskrit,
Deccan College, Poona, writes to the author :-" As I went
through the book, I was greatly struck by the new mould, in
which the sutras of Panini have been once again entirely recast.
The new arrangement of the sutras is entirely your own, and it
clearly shows what time and trouble it must have cost you.
The number of the original sutras has been happily minimised,
and the sutras themselves have been most lucidly explained.
The elegant introduction which you have appended to the book
clearly shows that the Sanskrit Language, in the hands of
scholars like yourself, need no longer bear the stigma of a "dead"
language. One feels indeed that it has the entire freshness of
life restored to it once again. Though I suppose that a little
bit of injustice has been done to the name of Patanjali in
the Introduction, I am entirely at one with you in holding
that a new method like your own is necessary, in order that
Sanskrit Grammar may be adapted to present-day require-
ments. Your book, I am confident, will not only be useful as an
introduction to the higher works on Grammar like the Paribha-
shendusekhara and the Mahabhashya itself, but will also be
sufficient, and more than sufficient, for introducing a beginner in
Sanskrit, whether Indian or European, to Sanskrit literature
in general. Those who have taken the trouble of studying
Sanskrit Grammar by means of the Kaumudi and the Tattva-
bodhini, are sure to feel that a lot of their trouble would have
been saved if they had your book by them at the commence-
It is so simple, so lucid, and so
ment of their studies.
entirely sufficient."
</poem><noinclude></noinclude>
o9t1nfrlvxyays7jlj26hqsdyhvq6kn
पृष्ठम्:Laghu paniniyam vol1.djvu/८
104
128955
347229
2022-08-22T14:11:34Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>PREFACE TO THE FIRST EDITION. OUR fathers justly held the subject of Grammar (Vyakarana) in high esteem, and defined it as a Sastra (science) and a Vedanga. In any literature, true mastery is impossible without a thorough grasp of the grammar of the language, and this is especially the case with Sanskrit. A living language may be learned, with- out much grammar; but, without an adequate grounding in grammar, it is... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>PREFACE TO THE FIRST EDITION.
OUR fathers justly held the subject of Grammar
(Vyakarana) in high esteem, and defined it as a
Sastra (science) and a Vedanga. In any literature, true
mastery is impossible without a thorough grasp of the
grammar of the language, and this is especially the case
with Sanskrit. A living language may be learned, with-
out much grammar; but, without an adequate grounding
in grammar, it is not easy to learn a dead, classical lan-
guage. It is a matter of common knowledge, that, under
the old indigenous scheme of education, Indian youths
began the study of Sanskrit, not, as they now do, with a
reader, but with a simplified grammar, containing the
elementary rules of declension and conjugation. This
practice is even now followed, and the student who does
not purpose to acquire the reputation of a grammarian
(vaiyakarana) takes to such other studies as he cares for,
the classical treatises on grammar, of which Sanskrit
has such an abundant number-almost all of matchless
excellence-being only studied by special students of
the subject. Specialisation in the different branches of
Sanskrit lore-however desirable, in the interests of a
revival of genuine classical scholarship in India, is not
now common, and, following the traditions of the West,
the greater number of modern students of Sanskrit desire
only such an equipment in grammar and phonetics as
would enable them to understand and enjoy the gems of</poem><noinclude></noinclude>
i3r8fky8krogszn9t6dnroifnr00c5w
पृष्ठम्:Laghu paniniyam vol1.djvu/९
104
128956
347230
2022-08-22T14:11:58Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>PREFACE. classical Sanskrit literature. My experience as a Sans- krit teacher and examiner has convinced me that neither the traditional curriculum for the non-grammarian, nor the modern scheme of graduated readers, furnishes this equipment. Further, a knowledge of Sanskrit, that is independent of an understanding of one of the most characteristic forms of Sanskrit literary and scientific expression and of the syste... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>PREFACE.
classical Sanskrit literature. My experience as a Sans-
krit teacher and examiner has convinced me that neither
the traditional curriculum for the non-grammarian, nor
the modern scheme of graduated readers, furnishes this
equipment. Further, a knowledge of Sanskrit, that is
independent of an understanding of one of the most
characteristic forms of Sanskrit literary and scientific
expression and of the system of "notation" adopted in
the Sutra style, is, in my humble view, apt to give a very
inadequate idea of the power, range and genius of the
language. It is true that Panini who remains now, as
in the ancient times, without a peer, as a grammarian,
by the very perfection of his aphorisms and their com-
prehensiveness, created difficulties for their understand-
ing by any one not blessed with the requisite leisure and
ascetic inclinations to engage on the arduous study of
his eight chapters (Ashtadhyayi), and that the great
commentators, like Patanjali, the Vartika-kara and the
author of the Kasika, have added to the difficulties of the
study by clouding the meaning of Panini, in a very mist
of words. Nevertheless, it has always struck me, that,
if it were possible to prepare an elementary grammar,
in Sanskrit itself, on the basis of Panini's unmatched
aphorisms, simplifying his principles and interpreting
them in accordance with modern tendencies, so as to
form an introduction to Panini, and to the ordinary clas-
sical literature generally, the attempt would be worth
making. Strengthened by this conviction, which kept
growing on me since 1895 when I was Principal of His
Highness the Maharaja's Sanskrit College, Trivandram,
I published a very elementary treatise on these lines,</poem><noinclude></noinclude>
lsolsjhbnhbx3jq8k9ubkyd4im70bt5
पृष्ठम्:Laghu paniniyam vol1.djvu/१०
104
128957
347231
2022-08-22T14:12:13Z
Srkris
3283
/* अपरिष्कृतम् */ <poem> in Malayalam, in November 1907. The success of that experiment, and the approval it has met with from those competent to judge, have now emboldened me to publish the following brief introduction to classical Sanskrit Grammar, on the lines of Panini. In the light of the above facts, I make no apology for submitting the book to the kindly judgment of fellow-students of Sanskrit, being assured of being corrected by th... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>
in Malayalam, in November 1907. The success of that
experiment, and the approval it has met with from
those competent to judge, have now emboldened me to
publish the following brief introduction to classical
Sanskrit Grammar, on the lines of Panini. In the light
of the above facts, I make no apology for submitting
the book to the kindly judgment of fellow-students
of Sanskrit, being assured of being corrected by their
erudition wherever I have gone wrong, and of being
strengthened by their sympathy always.
PREFACE.
The different typographical and other devices adopted
to emphasise the relative importance of various Sutras,
are described in a separate note, and the principles on
which I have interpreted and commented on Panini are
expounded in the Sanskrit Introduction and in the first
few pages of the book itself. It only remains to me to
acknowledge with much gratitude the constant assistance,
encouragement and advice I have received from my
revered uncle and preceptor, M. R. Ry. Kerala Varma
Avl., c. s. I., the doyen of Sanskrit scholarship in South
India, and from my fellow-student, former colleague and
friend, Brahmasri R. Narnayana Sastriar, the present
head of the local Sanskrit College.
TRIVANDRUM,
3rd August 1911)
A. R. RAJARAJA VARMA.
SGDF
Sri Gurgeshwari Digital Foundation</poem><noinclude></noinclude>
mvq9z20enx4ldxtyg80iz61xqa3p3mg
पृष्ठम्:Laghu paniniyam vol1.djvu/११
104
128958
347232
2022-08-22T14:13:40Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>PREFACE TO THE SECOND EDITION. IN preparing the Second Edition of the Laghupanini- yam, special care has been taken to improve the general get-up of the book. The many typographical errors and inconsistencies which disfigured the First Edition have also been rectified. My grateful acknowl- edgements are due to the authorities of St. Joseph's Industrial School Press, Trichinopoly, for the scrupulous care that they ha... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>PREFACE TO THE SECOND EDITION.
IN preparing the Second Edition of the Laghupanini-
yam, special care has been taken to improve the
general get-up of the book. The many typographical
errors and inconsistencies which disfigured the First
Edition have also been rectified. My grateful acknowl-
edgements are due to the authorities of St. Joseph's
Industrial School Press, Trichinopoly, for the scrupulous
care that they have bestowed on every detail of printing.
The subject-matter too received a sort of general
revision when the proof-sheets passed through my hands.
Pânini's grammatical rules are based on the gryta
or the principle of generalisations restricted by excep-
tions. But it not infrequently happens that his genera-
lisations lose all their practical value on account of a
disproportionate quantity of the restricting element.
In such cases my method was to make a judicious selec-
tion from the never-ending series of exceptions and
counter-exceptions and to present to the beginner only
the particular cases a knowledge of which is indispen-
sable to a student who wishes to read through the stand-
ard works in the language. From the very nature of it,
such a selection cannot claim to be perfect or universally
acceptable. The alterations made in the body of the
text are accordingly very few and not very important,
and are merely of the nature of a replacement of a less
important sûtra by a more important one.
The total
</poem><noinclude></noinclude>
3bmgwzakkgf0q0o8ms2xpqpxj2pmd1r
पृष्ठम्:Laghu paniniyam vol1.djvu/१२
104
128959
347233
2022-08-22T14:14:04Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>PREFACE. xiii number of sûtras expounded are thus left untouched, for fear of interfering with the convenience of referring to sûtras by the serial numbers given to them in this book. I have, however, tried to expand by way of ex- planation a condensed expression here and there. I have now brought out a sequel to this book, dealing with Vedic and Historical Grammar on similar lines. The present volume will, theref... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>PREFACE.
xiii
number of sûtras expounded are thus left untouched,
for fear of interfering with the convenience of referring
to sûtras by the serial numbers given to them in this
book. I have, however, tried to expand by way of ex-
planation a condensed expression here and there.
I have now brought out a sequel to this book,
dealing with Vedic and Historical Grammar on similar
lines. The present volume will, therefore, be called
hereafter Part I of the Laghupâninîyam and the sequel
Part II of the same work.
TRIVANDRUM,
20th November 1913.)
I take this opportunity to offer my heart-felt
thanks to all those scholars who have been kind enough
to read through this book and favour me with an expres-
sion of their opinion regarding my work as a whole.
A. R. RAJARAJA VARMA.
</poem><noinclude></noinclude>
6ht42pkbxqtt4tz6nvedx9odfkg5l6j
पृष्ठम्:Laghu paniniyam vol1.djvu/१३
104
128960
347234
2022-08-22T14:14:12Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol1.djvu/१४
104
128961
347235
2022-08-22T14:22:49Z
Srkris
3283
/* अपरिष्कृतम् */ <poem> उपयुक्ताः- ॥ श्रीरस्तु ॥ मुद्रणव्यवस्थाः ॥ पुस्तकेऽस्मिन् गात्रभेदेन रेखाभेदेन च पञ्चविधा अक्षरमुद्राः - १. बृहल्लिपिः स्थूलरेखा । २. सैव कृशरेखा । इति । अथै... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>
उपयुक्ताः-
॥ श्रीरस्तु ॥
मुद्रणव्यवस्थाः ॥
पुस्तकेऽस्मिन् गात्रभेदेन रेखाभेदेन च पञ्चविधा अक्षरमुद्राः
-
१. बृहल्लिपिः स्थूलरेखा ।
२. सैव
कृशरेखा ।
इति । अथैतासां विनियोगः-
KIN
-
१. बृहल्लिपिः स्थूलरेखा ।
१. सामान्यसूत्राणि प्रथमोपादाने ।
२. यदृच्छाशब्दाः-
३. अणुलिपिः स्थूलरेखा ।
४. सैव
मध्यमरेखा ।
सैव
कृशरेखा ।
वर उच
:- यथा काशिकारूपावतार इत्यादयः पञ्चमपृष्ठे ।
२. बृहल्लिपिः कृशरेखा ।
१. सूत्रव्याख्यानरूपं ग्रन्थशरीरम् ।
२. सूत्रेष्वनुवृत्त्या योज्यानि पदान्यन्ते वलयाभ्यां विश्लेषितानि ।
यथा— उच्चैरुदात्तः (अच्) इति अष्टमपृष्ठे ।
३. अणुलिपिः स्थूलरेखा ।
१. वार्तिकानि नक्षत्रचिह्नाङ्कितानि ।
२.
विशेषविधिपराण्यनत्यन्तोपयुक्तानि सूत्राणि ।
</poem><noinclude></noinclude>
ekb8jccl8faed02v6zxbi5qtqq1onfc
पृष्ठम्:Laghu paniniyam vol1.djvu/१५
104
128962
347236
2022-08-22T14:23:05Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>xvi मुद्रणव्यवस्था । ४. अणुलिपिः मध्यमरेखा । १. अनत्यन्तोपयुक्तानां विशेषविधिपराणाम् अणुलिपिभिर्मुद्रितानां सूत्राणां व्याख्यानम् । २. कारिकाः । Op ५. अणुलिपि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>xvi
मुद्रणव्यवस्था ।
४. अणुलिपिः मध्यमरेखा ।
१. अनत्यन्तोपयुक्तानां विशेषविधिपराणाम् अणुलिपिभिर्मुद्रितानां
सूत्राणां व्याख्यानम् ।
२. कारिकाः ।
Op
५. अणुलिपिः कृशरेखा ।
१. उदाहरणानि ।
२. पृष्ठानामधोभागे टिप्पणानि ।
सविशेषमुद्दिष्टानि पदान्युभयोरपि लिप्योः स्थूलरेखाक्षरैर्मुद्रिता-
नि । यथा - (१) प्रत्यय: आदेश: इत्यादीनि प्रथमपृष्ठे । (२) ग्लौ-
शब्दस्य रूपाणि ७६-तमपृष्ठे । यथा च भू सत्तायां, एध वृद्धौ इत्यादयो
धातवः, भूयात् एधिषीष्ठ इत्यादीनि तेषां रूपाणि च २४२-तमपृष्ठे ॥
सूत्रानुक्रमानुरोधादुपात्तानि प्रकरणान्तर एवोपयुक्तानि सूत्राणि
व्याख्योदाहरणसहितानि आनुषङ्गिकत्वद्योतनाय कोष्ठचिहेन [
एवंरूपेण पृथक्कृतानि । यथा २५-तमपृष्ठे अन्तादिवच्च, पत्वतुकोरसिद्धः
इति सूत्रद्वयम् ||
]
न केवलं वाक्येषु समासेष्वपि क्वचित् सन्धिकार्याणि सुखार्थ-
मुपेक्षितानि ॥
द्वितीयमुद्रणेऽस्मिन्नक्षराणां शुद्धये सन्निवेशसौन्दर्याय च सविशेषो
यत्न आस्थितः। अथापि सर्वमनवद्यमिति प्रतिज्ञातुं शङ्कत एव हृदयम् ॥
अत्यूर्जितं वस्तु चलं च चित्तमतः प्रमादः सुलभः प्रणेतुः ।
प्रमादिनौ लेखकमुद्रकौ च; कात्यन्तिकी पुस्तक ! ते विशुद्धिः ?
</poem><noinclude></noinclude>
38apv0ktd2j9ju536wql7vvquk2imkx
पृष्ठम्:Laghu paniniyam vol2.djvu/१
104
128963
347237
2022-08-22T14:23:30Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol2.djvu/२
104
128964
347238
2022-08-22T14:23:37Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol2.djvu/३
104
128965
347239
2022-08-22T14:23:43Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol2.djvu/४
104
128966
347240
2022-08-22T14:25:09Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>Laghu-Paniniya A Popular Sanskrit Grammar FOR BEGINNERS (Part II) BY A. R. RAJARAJA VARMA, M. A., M. R. A. S. PROFESSOR OF SANSKRIT AND DRAVIDIAN LANGUAGES H. H. The Maharaja's College, Trivandrum. B. V. BOOK DEPOT, TRIVANDRUM. PRINTED AT THE 'BHASKARA' PRESS, TRIVANDRUM. 1913 [Price Re. 1. </poem> नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>Laghu-Paniniya
A Popular Sanskrit Grammar
FOR BEGINNERS
(Part II)
BY
A. R. RAJARAJA VARMA, M. A., M. R. A. S.
PROFESSOR OF
SANSKRIT AND DRAVIDIAN LANGUAGES
H. H. The Maharaja's College, Trivandrum.
B. V. BOOK DEPOT,
TRIVANDRUM.
PRINTED AT THE 'BHASKARA' PRESS,
TRIVANDRUM.
1913
[Price Re. 1.
</poem><noinclude></noinclude>
8v6pzxxc3pjk3t530soute41rmefmu3
पृष्ठम्:Laghu paniniyam vol2.djvu/५
104
128967
347241
2022-08-22T14:25:15Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol2.djvu/६
104
128968
347242
2022-08-22T14:25:41Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>PREFACE The kind reception accorded to my grammar of Classical Sanskrit, called the Laghupaniniyam, by the Uni- versity of Madras and the Sanskrit Colleges of Mysore and Travancore, as well as by the public in general, was one of the circumstances which suggested to me the idea of writ- ing a sequel or supplement to it. The Laghupaniniyam which was published two years ago professed to treat only of Samskrita or the... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>PREFACE
The kind reception accorded to my grammar of
Classical Sanskrit, called the Laghupaniniyam, by the Uni-
versity of Madras and the Sanskrit Colleges of Mysore and
Travancore, as well as by the public in general, was one of
the circumstances which suggested to me the idea of writ-
ing a sequel or supplement to it. The Laghupaniniyam
which was published two years ago professed to treat
only of Samskrita or the literary language of the classical
period of Sanskrit literature. But the word Sanskrit in its
wider sense has come to include an earlier stage of the lan-
guage, that is, the dialect in which the Rishis of the Vedic
period sang their hymns. And it must be admitted that
the stupendous work of the world's greatest grammarian
comprehends both stages of the language. Indeed, Panini
in fact goes much further, and has noted the peculiarities of
usage not only in the two broad divisions of the language,
familiarly known as Chhandas (Vedic) and Bhasha (Class-
ical), but also in the minor or intermediate dialects as they
appear in the Mantra, Yajus (in its several recensions) and
Brahmana. This thoroughness is the chief merit of
Panini. As Laghupaniniyam, the first part of my gram-
mar was an attempt to offer a popular exposition of the
Laukika sutras of Panini, the present volume is a similar
attempt in the case of Vaidika Sutras.
Apart from my eagerness to secure completeness
to my work, I had a special incentive to treat of Vedic
Grammar on the basis of Panini; because, it was this part
of his work that had not received an adequate exposition
at the hands of his commentators. Panini's contempora-
contempo
(1) Vide opening remarks p. 8.</poem><noinclude></noinclude>
2gr6egj3wbzjspleqnpic125nrhreq0
पृष्ठम्:Laghu paniniyam vol2.djvu/७
104
128969
347243
2022-08-22T14:26:30Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>11 ries no doubt looked upon the Vedas and the Brahmanas as Sacred literature; but they did not go the length of con- sidering them beyond the scope of their interpretation or explanation. Panini indeed speaks even of new Brah- manas. ¹ But in the process of time the vedic hymns gradually but steadily grew in sanctity till it came to be considered a sacrilege to subject them to a gramma- tical investigation. Hence... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>11
ries no doubt looked upon the Vedas and the Brahmanas
as Sacred literature; but they did not go the length of con-
sidering them beyond the scope of their interpretation or
explanation. Panini indeed speaks even of new Brah-
manas. ¹ But in the process of time the vedic hymns
gradually but steadily grew in sanctity till it came to be
considered a sacrilege to subject them to a gramma-
tical investigation. Hence it is that scholiasts of Panini,
and especially text-book writers among Hindus gen-
erally, have done but scanty justice to his Vedic aphor-
isms. I would thus claim even more justification for
writing the present volume than the first.
In writing the present volume, as well as the first,
I have tried to avail myself of the results of the labours
of such Oriental Scholars as Professor Whitney and the
Rev. Thomas Clark, and I acknowlede my indebtedness
to them. But I have profited much more by the suggest-
iveness of their works than by anything that they act-
ually contained. I have, however, not allowed myself
to be dazzled by the new light from the west and be led away
from the beaten path of the orthodox school of Panini's
interpreters. New departures from traditional lines of
treatment will indeed be found in my work; but, it will be
observed that such attempts have been made only as occas-
ional digressions, apparently calculated to relieve the in-
evitable monotony of alternating explauations and illustra-
tions. It is only at the conclusion the reader is called
upon to take a general survey of the Paninian system and
test its soundness from a historical point of view.
qui
In this book I have endeavoured to reconcile the
methods of grammatical investigation favoured by the
oriental scholars of the west with the orthodox methods
(1) e. g. पुराणप्रोक्तेषु ब्राह्मणकल्पेषु IV. 3-105</poem><noinclude></noinclude>
3xckvr7l5yk8qj0woh2oyndg0u7p4ee
पृष्ठम्:Laghu paniniyam vol2.djvu/८
104
128970
347244
2022-08-22T14:26:53Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>III of Indian grammarians, and I have attempted to carry on discussions on modern critical lines in the language of in- digenous Vaiyakaranas themselves. Whenever it appear- ed to me that Panini's nomenclature was deficient 1 or too symbolic and meaningless, 2 I have not hesitated to make use of new terms, directly 3 or indirectly used by Panini himself or earlier grammarians 5, or even to coin new terms myself 6, t... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>III
of Indian grammarians, and I have attempted to carry on
discussions on modern critical lines in the language of in-
digenous Vaiyakaranas themselves. Whenever it appear-
ed to me that Panini's nomenclature was deficient 1 or
too symbolic and meaningless, 2 I have not hesitated
to make use of new terms, directly 3 or indirectly used
by Panini himself or earlier grammarians 5, or even
to coin new terms myself 6, to translate into Sanskrit
the terminology of Western Orientalists.
4
Even today, hundreds of students in several
parts of India commit to memory Panini's Ashtadhyayi,
and undergo an elaborate course in the Siddhantakaumudi
with its commentaries, and commentaries on commentaries,
making the science of grammar their life-study. Some of
these students under this time-honoured system of train-
ing attain to a high degree of eminence indeed in the Sci-
ence of Language. But they confine their labours to within
the Paninia system and content themselves with making
a critical examination of its ground work, engaging in
scholastic discussions about its underlying principles, and
attempting to discover short-cuts in the process of word-
formation propounded by it. If this work of mine can
induce such students of the orthodox class to divert their
energies in the more useful direction of a historical investi-
gation of Sanskrit grammar, I will most gladly consider
that my labours have been amply rewarded.
>
A. R. Rajaraja Varma
TRIVANDRUM,
5th September 1913.
(1) e. g.
(2) e. g.
(3) e. g.
(4) e. g.
आख्यातक for a participle
भवन्ती, परोक्षा, for लट्, लिट् &c.
ff for ordinals
अतिशायन- (तद्धित) for comparative & super-
lativa degree
निवृत्तिस्थान for weak Personal endings DF
(5e. g.
(6) e. g. and for strong & weak</poem><noinclude></noinclude>
i32l1vqebihkk3ru60ls682rcriqbv4
पृष्ठम्:Laghu paniniyam vol2.djvu/९
104
128971
347245
2022-08-22T14:27:01Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol2.djvu/१०
104
128972
347246
2022-08-22T14:27:24Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>विषयः वैदिककाण्डः लोकवेदभेदः भाषोपचयः संज्ञाप्रकरणं सन्धि 99 द्रुतविधिः व्यञ्जनविकारा: • सुबन्तप्रकरणं नामरूपावलिः तिङन्तप्रकरणं आख्यातक कृदन्त तद्धित स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>विषयः
वैदिककाण्डः
लोकवेदभेदः
भाषोपचयः
संज्ञाप्रकरणं
सन्धि 99
द्रुतविधिः
व्यञ्जनविकारा:
• सुबन्तप्रकरणं
नामरूपावलिः
तिङन्तप्रकरणं
आख्यातक
कृदन्त
तद्धित
स्वरकाण्डः
" "
" "
विषयानुक्रमT COLLEGE
६/-
वाणीं भजत र्याणी
१-३८
399-90
स्वरस्वरूपम्
एकश्रुतिः
स्वरविशेषाः
स्वरपरिभाषाः
अनुबन्धनिबन्धना: प्रत्ययस्वराः
प्रकृतिस्वरः
सुप्स्वरः
तिस्वर:
निपातस्वरः
पदस्वर:
समासस्वरः
IS
S
FORT, BANGA
३९-६२
107.
LIBRAR
पृष्ठम्
५-८
९-१० IPTA
१०-१२
१३-१५
१५-१८
१८-२०
२०-२२
२३-३०
३०-३४
३७-३८
३९-४१
४२
४४-४८
४९, ५०
५१
५४-५६
५६-५८
५९-६१</poem><noinclude></noinclude>
8cr4o8cjjmknhtvd5mpj75j1pb15quj
पृष्ठम्:Laghu paniniyam vol2.djvu/११
104
128973
347247
2022-08-22T14:27:44Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>विषयः तन्त्रप्रतिष्ठा सामान्यविचार: पाणिनीयसिद्धान्त: स्वतन्त्रकल्पना: लक्षणकरणं प्रस्थानचर्चा भाषाचरित्रं भूमिका अक्षरसमाम्नायः दार्ढ्यशैथिल्ये विभक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>विषयः
तन्त्रप्रतिष्ठा
सामान्यविचार:
पाणिनीयसिद्धान्त:
स्वतन्त्रकल्पना:
लक्षणकरणं
प्रस्थानचर्चा
भाषाचरित्रं
भूमिका
अक्षरसमाम्नायः
दार्ढ्यशैथिल्ये
विभक्तय:
सर्वनामानि
विषयानुक्रमणी |
I FORBINTET
६३-७३
आख्यातानि
शब्दव्युत्पत्तिः
७४-११६
पृष्ठम्
६३-६४
६५-६६
६६-६९
६९-७०
BRITIS
७१-७३
७४७५
.७५--४१
८२-८५
८५-८९
८९-९१
९१-११२
११३-११६
</poem><noinclude></noinclude>
trakxv087h0tdnjfe4ekgc4m3opmlfq
पृष्ठम्:Laghu paniniyam vol2.djvu/१२
104
128974
347248
2022-08-22T14:28:15Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>॥ श्रीः ॥ लघुपाणिनीयम् । उत्तरखण्डः । ***** वैदिककाण्डः इह किल काव्यनाटकालङ्कारादिषु व्युत्पन्नोऽपि प्रायो मुह्यति संस्कृताभिज्ञमानी मन्त्रब्राह्मणयोरर्थ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>॥ श्रीः ॥
लघुपाणिनीयम् ।
उत्तरखण्डः ।
*****
वैदिककाण्डः
इह किल काव्यनाटकालङ्कारादिषु व्युत्पन्नोऽपि प्रायो मुह्यति
संस्कृताभिज्ञमानी मन्त्रब्राह्मणयोरर्थं व्याख्यातुं प्रवृत्तः । कोऽत्र हेतुः ?
यद्यभयेऽपि ग्रन्था गैर्वाणीति प्रथितयैकयैव भाषयोपनिषद्धास्त र्होकत्र
निष्णातस्यान्ये दुर्बोधा न भवितुमर्हन्ति; यदि पुनरुभयोर्भाषाभेद एवा-
भ्युपगम्यते तर्हि भूयस्स्वंशेषूभयोरुपलभ्यमानं साधारण्यं न संगच्छेत ।
अतोऽनुमीयते वस्तुत एकैव भाषा कालादुपचयापचयाभ्यां विकृता भिन्नेव
प्रतिभातीति । तत्र प्राचीना दशा वैदिकग्रन्थेषु, इतरा लौकिकग्रन्थेषु
चोपलभ्यते । वेदशब्दो मन्त्रब्राह्मणयोर्निरूढः; अतश्चत्वारो वेदास्तेषां
ब्राह्मणानि च वैदिकभाषयोपनिबद्धाः; इतरत् सर्वं ग्रन्थजातं लौकिकभा-
घामयम् । एवञ्च, यथा स्थविरो देवदत्तो बालाद्देवदत्ताद् भिद्यते, तथा लौ-
किकी वाग्वैदिकीतोऽपि ।
वैदिकी भाषैव व्याकरणव्यवस्थाभिः संस्करणेन संस्कृतव्यपदेशम-
वापेत्याहुः । अधुना पुनर्वैदिक संस्कृतमित्यपि यद्व्यवहरामस्तदेरण्डतैला-
दिवत् प्रकृत्यर्थत्यागेन लक्षणया स्यात् । तिलान्निष्पन्नः स्नेहरसो हि
तैलम् ; कथं पुनरेरण्डेभ्यस्तिलरसो निष्पयते ! वैदिकभाषाया बाल्यतुल्या
दशा तावत् सर्वाङ्गीणा दृश्यते । तथाहि-
</poem><noinclude></noinclude>
2h6wl695c3mqwd8n31dqs2vllknzn3y
पृष्ठम्:Laghu paniniyam vol2.djvu/१३
104
128975
347250
2022-08-22T14:48:25Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>लोकवेदभेदः । १. शब्दसमुच्चयः वेदे तावल्लोक इव नास्त्येव शब्दसमृद्धिः । वैदिका: शब्दा नैघण्टवं, नैगमं, दैवतमिति त्रिभिः काण्डैर्यास्केन निरुक्ते समाम्नाताः;... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लोकवेदभेदः ।
१. शब्दसमुच्चयः वेदे तावल्लोक इव नास्त्येव शब्दसमृद्धिः ।
वैदिका: शब्दा नैघण्टवं, नैगमं, दैवतमिति त्रिभिः काण्डैर्यास्केन निरुक्ते
समाम्नाताः; लौकिकाश्चामरसिंहैन त्रिकाण्डात्मके नामलिङ्गानुशासने पाठ-
ताः । दृश्यते ह्यनयोरजगजयोरिव महदन्तरम् । किञ्च वेदे प्रचुरप्रचारा
बहवः शब्दा लोके लुप्ताः; अन्येषां त्वर्थ दो जातः । यथा–ग्मा=भूमिः;
निधा=पाशः; चर्षणिः=जनः । अद्य रेणुपर्यायो रजश्शब्दो वेदे लोकप-
र्यायो दृश्यते । त्यद्, त्वद्, व इति त्रीणि सर्वनामानि वेदमात्रह-
१ ष्टानि | असुरसशब्देन देवा उच्यन्ते ।
२. नामानि नामपदानां लिङ्गनियमे महच्छेथिल्यमवर्तत ।
चतुर्थ्यर्थे षष्ठी, षष्ठ्यर्थे चतुर्थीत्यादिभिर्विनिमयैः, सर्वासां स्थाने प्रथमै-
कवचनप्रयोगैः, प्रत्ययलोपैरन्यैश्चोच्चावचैः सम्प्रदायैर्दुष्कर आतीद्विभ-
क्तीनां निर्णयः । किञ्च नामरूपावलिरेव विलक्षणा वेदेषु । यथा-
वृक्षा वृक्षान्,
वृक्ष: वृक्षा वृक्षास: ;
वृक्षेण
वृक्षं
(वृक्षा) वृक्षाभ्यां वृक्षेभिः
इत्यादि ।
--
दीर्घः ।
३. आख्यातानि – लकारेषु लेड्डेद एव दृष्टः, । लुड्डेदे न दृ-
श्यते । लेट् तावढिल्लकारोऽपि ङिल्लकाराणां रूपाण्यपि लभते । 'तप्तन-
-
सनथनाश्च' इति लोटि परस्मैपदमध्यमबहुवचनप्रत्ययोऽतीव
धातूनां नास्त्येव विकरणव्यवस्था । सप्तसु विकरणप्रत्ययेषु एको द्वौ
त्रयो वा यथायोगं धातुष्वासज्यन्ते । विकरणान्तरेष्वपि लुक्च्छ्लूविशृ-
लमुपयुज्येते । सर्वेऽपि धातव उभयपदिन एव । गमयाञ्चकारेत्यादिषु
दृष्ट आम्प्रत्ययो वैदिकदशायाश्चरमादनेषु लब्धजन्मापि विरलप्रचार एवा-
सीत् । तदानीं च तस्य लिटीव लकारान्तरेष्वपि प्रयोगोऽन्वमन्यत ।
यथा 'चिकयामकः' 'पावयांक्रियात्' इत्यादि । 'विदांकुर्वन्तु' इत्येको
लोट्याम्प्रयोगोऽद्यापि दृश्यते । प्रथमं कृञेवानुप्रायुज्यत, अनन्तरमेव
अस्तिभवती अप्युपात्ते । अत एव 'कृञ्चानुप्रयुज्यते लिटि'इति कृञ्धा-
तुमेकं निर्दिशत्याचार्यः । अश्वघोषकाळिदासादीनां कालादर्बागेवानुप्रयोग-</poem><noinclude></noinclude>
8le41vcvt9y0nfc4ubebi1mig082htq
पृष्ठम्:Laghu paniniyam vol2.djvu/१४
104
128976
347251
2022-08-22T14:48:42Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>लोकवेदभेदः । धातोरव्यवधानेन प्रयोगे निर्बन्ध आसीदिति अनुप्रयोगविधिप्रकरणे दर्शि- तम् । लुङ्–लङ्-ऌङ्क्षु अडागमविधिरैच्छिक एवावर्तत । भूतकालल- काराणां लुङ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लोकवेदभेदः ।
धातोरव्यवधानेन प्रयोगे निर्बन्ध आसीदिति अनुप्रयोगविधिप्रकरणे दर्शि-
तम् । लुङ्–लङ्-ऌङ्क्षु अडागमविधिरैच्छिक एवावर्तत । भूतकालल-
काराणां लुङ्-लङ्-लिटां वर्तमानेऽपि प्रयोगात् कालनियमो व्याकुलभूतः ।
-
४. उपसर्गाः – धातोः प्रागेव प्रयोक्तव्या इत्युपसर्गाणां स्थान-
नियमो नासीत् । मध्ये बहुभिः पदैरन्तरितास्ते कृच्छ्रादुद्दिष्टेन धातुना
योजनीयाः । कदाचित् प्रादिसमासेण्विव उपसर्गदर्शनाद्योग्यक्रियाध्याहार,
आवश्यको भवति ।
५. निपाताः –निपातानां तु पुरस्तादुपचाराः (नामभ्यः प्राक्
प्रयोक्तव्याः) उपरिष्टाइपचाराः (परत्वेन प्रयोक्तव्याः) इति स्थान-
नियम आसीत् । तथाहि नजित्ययं निपातो नाम्नः पूर्वं प्रयुक्त एवं
निषेधं द्योतयति, परं प्रयुक्तस्तूपमार्थम् । यथा—
‘नेन्द्रं देवमभंसत ” –ऋक्– ८ । ३ । २९ । १
इन्द्रं देवं नामन्यन्तेति निषेधार्थे नञ् ।
(C
'हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् ।
ऊधर्न नग्ना जरन्ते ".
-
ऋक् । ५ । ७ । १९ । १
इन्द्रस्तुतिरूपायामस्यां ऋचि 'सोमा 'इति पदं प्रकरणवशाध्या-
हार्यम् । 'पीतास: ' पीताः सोमाः हृत्सु (स्थिताः) सुरायां (पीतायां)
'दुर्मदासो न' दुर्मदाः पुरुषा इव युध्यन्ते । सोमरसेन पीतेन इन्द्रस्य
कुक्षिः पूर्ण इति भावः । तादृशामिन्द्रं 'नग्नाः ' स्तोतर: 'ऊधर्न' पयसा
पूर्ण धेनोरूध इव 'जरन्ते' स्तुवन्ति ।
६. उल्लेखाः– उल्लेखानां बालिशत्वमुपर्युद्धृतायामृच्येव स्प-
ष्टम् । उदाहरणान्तराण्यपि दर्शयामः
--
“ यच्चिद्धि त्वं गृहे गृह उलूखलक युज्यसे ।
इह युमत्तमं वद जयतामिव दुन्दुाभ: "-
1
ऋक् १ । २ । २५।५।</poem><noinclude></noinclude>
e9gf65358vxl9xqdoju2kfqsg1c6338
पृष्ठम्:Laghu paniniyam vol2.djvu/१५
104
128977
347252
2022-08-22T14:48:49Z
Srkris
3283
/* अपरिष्कृतम् */ लोकवेदभेदः । हे उलूखल त्वं हि ‘यच्चित्' यद्यपि गृहे गृहे युज्यसे (धान्याव- घातार्थमुपयुज्यसे) (तथापि) त्वं इह (अस्मत्गृहे) जयतां दुन्दुभिरिव (जयभेरीव) द्युमत्तमं... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लोकवेदभेदः ।
हे उलूखल त्वं हि ‘यच्चित्' यद्यपि गृहे गृहे युज्यसे (धान्याव-
घातार्थमुपयुज्यसे) (तथापि) त्वं इह (अस्मत्गृहे) जयतां दुन्दुभिरिव
(जयभेरीव) द्युमत्तमं वद (गंभीरं शब्दायस्व) इत्युलूखले प्रति प्रार्थना ।
मम धान्यपुष्टिर्भूयादिति भावः ।
WE
वक्ष्यन्ती वेदा गनीगन्ति कर्णं
प्रियं सखायं परिषस्वजाना ।
योषैवं शिङ्क्ते वितताधिधन्वं
ज्या इयं समने पारयन्ती' ऋ ५ । १ । १९ । ३ ।
66
""
57724
इयं धनुर्ज्यायाः प्रशस्तिः । इयं ज्या योषेव (कामुकी नारीव)
प्रियं सखायं (अर्थात् स्वसखमिषु) परिषस्वजाना (आलिङ्गन्ती विकरण-
व्यत्ययाच्लुकि द्वित्वं) इत् (निरर्थको निपातः) वक्ष्यन्तीव (रहस्याख्यायि
(नीव) कर्ण आगनीगन्ति (कर्णसमीपमागच्छत्याकृष्यमाणा) । (किञ्च)
अधिधन्वं (धनुषि) वितता (विस्तृता) शिङ्क्ते (कूजति मणितमिव करोति)
समने पारयन्ती (युद्धे जयदानक्षमा इति ज्याया विशेषणम् ) |
‘वसिष्ठो वर्षकामः पर्जन्यं तुष्टाव; तं मण्डूका अन्वमोदन्त; स
मण्डूकाननुमोदमानान् दृष्ट्वा' तानू प्रोत्साहयति -
" उपप्रवद मण्डूकि वर्षमावद तादुरि
मध्ये हृदस्य प्लवस्व विगृह्य चतुरः पदः
११
हे तादुरि (तरणशीले) मण्डूकि, उप (उपगम्य, उपसर्गदर्शना-
द्योग्यक्रियाध्याहारः) प्रवद (वर्षपतनाथमद्धष्यस्वः) वर्ष आवंद (आवेदय)
(अनन्तरं वृष्टे देवे) चतुरः पदो विगृह्य (पादचतुष्टयं प्रसार्य) हृदस्य मध्ये
प्लवस्व । (यथेच्छं विहरस्व) । बालस्येवाक्कृतिमरमणीया इमे बाग्विलासा
हृदयमावर्जयन्ति ।
Sup
एवम विमुक्तशैशवा वैदिकी संस्कृतभाषा व्याकरणयन्त्रणां न सहते ।
अतः किल लोकवेदयोरनुग्राहकं व्याकरणं प्रणेतुमुद्यतः पाणिनिश्छन्दसि
(वेदे) भूयासां विधीनां बाहुलकमाह । तथाच 'बहुलं छन्दसि '<noinclude></noinclude>
3dd9yq49t4opw39gv2hzvnkbiep5v74
347253
347252
2022-08-22T14:49:00Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लोकवेदभेदः ।
हे उलूखल त्वं हि ‘यच्चित्' यद्यपि गृहे गृहे युज्यसे (धान्याव-
घातार्थमुपयुज्यसे) (तथापि) त्वं इह (अस्मत्गृहे) जयतां दुन्दुभिरिव
(जयभेरीव) द्युमत्तमं वद (गंभीरं शब्दायस्व) इत्युलूखले प्रति प्रार्थना ।
मम धान्यपुष्टिर्भूयादिति भावः ।
WE
वक्ष्यन्ती वेदा गनीगन्ति कर्णं
प्रियं सखायं परिषस्वजाना ।
योषैवं शिङ्क्ते वितताधिधन्वं
ज्या इयं समने पारयन्ती' ऋ ५ । १ । १९ । ३ ।
66
""
57724
इयं धनुर्ज्यायाः प्रशस्तिः । इयं ज्या योषेव (कामुकी नारीव)
प्रियं सखायं (अर्थात् स्वसखमिषु) परिषस्वजाना (आलिङ्गन्ती विकरण-
व्यत्ययाच्लुकि द्वित्वं) इत् (निरर्थको निपातः) वक्ष्यन्तीव (रहस्याख्यायि
(नीव) कर्ण आगनीगन्ति (कर्णसमीपमागच्छत्याकृष्यमाणा) । (किञ्च)
अधिधन्वं (धनुषि) वितता (विस्तृता) शिङ्क्ते (कूजति मणितमिव करोति)
समने पारयन्ती (युद्धे जयदानक्षमा इति ज्याया विशेषणम् ) |
‘वसिष्ठो वर्षकामः पर्जन्यं तुष्टाव; तं मण्डूका अन्वमोदन्त; स
मण्डूकाननुमोदमानान् दृष्ट्वा' तानू प्रोत्साहयति -
" उपप्रवद मण्डूकि वर्षमावद तादुरि
मध्ये हृदस्य प्लवस्व विगृह्य चतुरः पदः
११
हे तादुरि (तरणशीले) मण्डूकि, उप (उपगम्य, उपसर्गदर्शना-
द्योग्यक्रियाध्याहारः) प्रवद (वर्षपतनाथमद्धष्यस्वः) वर्ष आवंद (आवेदय)
(अनन्तरं वृष्टे देवे) चतुरः पदो विगृह्य (पादचतुष्टयं प्रसार्य) हृदस्य मध्ये
प्लवस्व । (यथेच्छं विहरस्व) । बालस्येवाक्कृतिमरमणीया इमे बाग्विलासा
हृदयमावर्जयन्ति ।
Sup
एवम विमुक्तशैशवा वैदिकी संस्कृतभाषा व्याकरणयन्त्रणां न सहते ।
अतः किल लोकवेदयोरनुग्राहकं व्याकरणं प्रणेतुमुद्यतः पाणिनिश्छन्दसि
(वेदे) भूयासां विधीनां बाहुलकमाह । तथाच 'बहुलं छन्दसि '
</poem><noinclude></noinclude>
lgsux4e92454k48dm247vc2hxs48trn
पृष्ठम्:Laghu paniniyam vol2.djvu/१६
104
128978
347254
2022-08-22T14:49:25Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>लोकवेदभेदः । इत्येकादशवारमावृत्य सूत्रितमाचर्येण । व्याख्यातारस्त्वेकमपि पदमध्य ? ‘सर्वे विधयश्छन्दसि वैकल्पिकाः ' ' च्छन्दसि दृष्टानुविधिः' इति सार्वत्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लोकवेदभेदः ।
इत्येकादशवारमावृत्य सूत्रितमाचर्येण । व्याख्यातारस्त्वेकमपि पदमध्य ?
‘सर्वे विधयश्छन्दसि वैकल्पिकाः ' ' च्छन्दसि दृष्टानुविधिः' इति सार्वत्रि-
कीमुशन्त्यव्यवस्थाम् । तथाच वार्तिककारिका-
'सुप्तिदुपग्रहलिङ्गनराणां कालहलचस्वरकर्तृयडां च ।
व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन' ॥
उपग्रह आत्मनेपदपरस्मैपदविभागः । नरः प्रथमादिपुरुषव्यवस्था; कर्ता
कारकं; प्राय इमे व्यत्ययाः प्रारंभ एवास्माभिरुदाहृताः ।
Tho
यदत्र वैदिकमित्युक्तं तच्छन्दश्शब्देन, यदत्र लौकिक मित्युक्तं
तत् भाषाशब्देन च व्यवहरति पाणिनिः । वयं तावदधुनातना आविशे-
•षितेन भाषाशब्देन पण्डितपामरसाधारणी देश्यभाषां व्यपदिशामः । यदि
संप्रदायस्यास्य पाणिनेर्जीवितकालेऽपि प्रचार आसीत्तर्हि तेषु दिनेषु संस्कृतं
माहराष्ट्रीद्रावीडीप्रभृत्यद्यतन जीवद्भाषानिविशेषमेव प्राचरदिति वक्तुं शक्यते ।
किन्तु संभावनामात्रमिदमिति मन्यामहे । तथाहि प्रथमतः, यदिदं समस्क्रि-
यत तत् संस्कृतस्य संस्कृतत्वमित्यवोचाम | संस्काराश्च प्रायः पण्डितमात्र-
वेद्याः । कथमकृतविद्या भारवाहकादयः पामरा उभयतोभाषोऽयं धातुः ;
अतः कर्त्रभिप्राये क्रियाफले, आत्मात्मनेपदं कार्य, अन्यत्र परस्मैपदमि- १
त्यादीनि प्रयोगस्वारस्यानि जानीयु: ? ज्ञात्वापि वा कथन्तरां अद्यतनान-
द्यतनादिषु कालेषूचिततमं निर्णीय सेवानिव-पित्त्वङित्त्वादिनिबन्धनैः
प्रक्रियाविशेषैनिष्पादनीयानि लुङादीनां रूपाणि यथावत् प्रयुञ्जीरन् ?
द्वितीयतः, व्याकरणप्रयोजनविचारप्रस्तावे "अभिवादे स्त्रीवन्मा भूमेत्य -
ध्येयं व्याकरणम्" इत्याह महाभाष्यकारः । अनेन ज्ञायते पतञ्जलेः कालेषु
स्त्रियः लुतविधावनभिज्ञा अभवन्निति । अतः स्त्रीभिः, सुतरां चाकृतविद्यैः
पुरुषै:, शुद्धं संस्कृतं नाभाष्यतेति ज्ञायते । तृतीयतः, नाटककर्तारः
कृतविद्यानामपि स्त्रीणां नीचपात्राणां च वचनेषु प्राकृतं प्रयुञ्जते । लिङ्ग-
रेभिरनुमीयते विद्वद्गोष्ठीष्वेव संस्कृतं प्रचारत, गृह्यास्तु व्यवहारा केनापि १
सर्वजनीनेन भाषान्तरेण निरवर्त्यन्तेति ।
व्यवहाराः केनापि
</poem><noinclude></noinclude>
k9n7we8ozur96olm0wo76lizakz52rl
पृष्ठम्:Laghu paniniyam vol2.djvu/१७
104
128979
347255
2022-08-22T14:49:44Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>भाषोपचयः । एवं मध्यदेशवासिमिरार्यैः सर्वेषु व्यवहारेषूपयुक्ता वेदेषु परमद्योप- लभ्यमाना भाषा संस्करणैरेक्तः संस्कृतव्यपदेशं प्रतिपद्य पण्डितेर्विद्या... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>भाषोपचयः ।
एवं मध्यदेशवासिमिरार्यैः सर्वेषु व्यवहारेषूपयुक्ता वेदेषु परमद्योप-
लभ्यमाना भाषा संस्करणैरेक्तः संस्कृतव्यपदेशं प्रतिपद्य पण्डितेर्विद्याव्य-
वहारेषु प्रयुज्यमाना पोषमवाप; सैवान्यतः संस्क्रियमाणायामेव दशायाम-
नभिज्ञैः प्राकृतजनैर्ध्वनिसौष्ठवशून्यमुच्चार्य दूष्यमाणा गृह्येषु व्यवहारेषु
नित्योपयोगेन लब्धप्रतिष्ठा प्राकृतात्मना परिणता व्यवर्द्धत । न च प्राकृ-
तव्याकर्तुर्वररुचेरत्र मतभेदः शङ्कनीयः । स हि प्रकृतेरागतं प्राकृतमिति
व्युत्पत्तिं कृत्वा प्राकृतानां मिथः प्रकृतिविकृतिभावमुद्भावयन् कतिचन प्राकृ-
तानि साक्षादेव संस्कृतादन्यानि प्राकृतान्तरद्वारा च समुत्पन्नानि मन्यते ।
सत्यं; वररुचेर्न तावद्दूरमभिनिवेश: ; संस्कृताभिज्ञान् प्राकृतव्याकरणे व्यु-
त्पादयितुमुद्यतोऽयमधिकार्यनुरोधात् संस्कृतप्राकृतयोर्भेदप्रतिपादनद्वारा प्रा-
कृतं व्याकरोतीत्येव । अत एव प्राधान्यात् प्रथममुपात्ताया माहाराष्ट्र्या
विचारणान्ते 'शेष: संस्कृतात्' इति सूत्रितं तेन । प्राकृतशब्दव्युत्प
त्तिस्तु प्रकृतौ स्थितं प्राकृतमिति ग्राह्यम् । यथाजातावस्थायामेव स्थितं न
तु परिष्कृतमित्यर्थः । एवञ्च प्राकृतशब्देन व्यावहारिकी सर्वजनीना
भाषोच्यते ।
-
अथ पुनः प्राकृतान्यपि सर्वजनीनानां विषयाणां प्रतिपादनाय
कविभिर्मतप्रवर्तकाचार्यैश्चोपयुक्तानि वररुचिप्रभृतिभिर्वैयाकरणैर्लभितां व्यव-
स्थामासद्य संस्कृतवदेव गच्छति काले ग्रान्थिकभाषापदमवापुः । तथा हि
* मागधी बौद्धैः परिगृहीता महतीमवाप प्रतिष्ठाम् । माहाराष्ट्रीशौरसेन्यौ
तथैव जैनैः परां कोटिमारोपिते । प्रवरसेनः सेतुबन्त्रं प्रणिनाय । हालो
गाथा सप्तशतीं समकलयत् । अद्भुतार्थया बृहत्कथया प्रथां प्राप पैशाची।
* इयं यौरोपैर्महाशयै: 'पाळी ' इति शब्यते । कदाचिदयं शब्दः 'नेपाली'
इति संस्कृतस्यापभ्रंशः स्यात् । अशोकश. सनान्यनया भाषयोपानबद्धानि, अशोको
मगधकोसलयोरधिपतिरासीत् ; कोसलेषु नेपालान्तर्गता श्रावस्तिपुरी मूलनगरमासीत् ;
इत्ययमर्थस्तर्कामममनुकूलयति । महानामारूयम हाशयप्रणीतात् महार्यशाख्यप्रन्यादे
पाल्या मागधीभेदत्वमवगम्यते ।
</poem><noinclude></noinclude>
qlya9v1v5nvxelpoipza998krl76qym
पृष्ठम्:Laghu paniniyam vol2.djvu/१८
104
128980
347256
2022-08-22T14:49:54Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>भाषापचयः । अथ प्राकृतेष्वप्येवं विद्याप्रचारार्थकेन विनियोगेन व्यवस्थाप्य मानषु तेभ्यः प्राकृतान्तराण्युदभूवन्; य इमेऽपभ्रंशा इत्युच्यन्ते । एवमे- कैकस... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>भाषापचयः ।
अथ प्राकृतेष्वप्येवं विद्याप्रचारार्थकेन विनियोगेन व्यवस्थाप्य
मानषु तेभ्यः प्राकृतान्तराण्युदभूवन्; य इमेऽपभ्रंशा इत्युच्यन्ते । एवमे-
कैकस्यापि प्राकृतस्य बहवोऽपभ्रंशा अजायन्त । एतेऽपभ्रंशा एवाद्यतनी-
नामौत्तराहभाषाणां मातृस्थानं वहन्ति । प्राकृतानां नानात्वे तावद्देश भेदो
भाषान्तरसंसर्गश्च हेतुः । इह हि नवान् निवेशदेशानन्विष्य पर्यटन्त
आर्यजनाः सङ्घशः सङ्घशः तदा तदागत्य भारतभूमिमध्यवात्सुरिति
निर्णितं चरित्रकारैः । तत्र विन्ध्यहिमालययोर्मध्यपतितत्वात् 'मध्यदेश'
इति प्रथितमार्यावर्तमधिवसन्तो वर्गाः परिसरभूवासिभ्यः स्ववर्गेभ्यः
सर्वथा प्रबलतरा बभूवुः । प्रबलानां व्यावहारिकी भाषैव प्रथमं वैदिकी
पश्चात् संस्कृतात्माना परिणता च दृश्यते । प्राकृतानि तु परिसरवासिना-
मार्याणामेव किञ्चित् किञ्चिद्विलक्षणाभिर्भाषाशाखाभिस्संसृष्टानि कूटस्थाद्दूर-
विप्रकृष्टानि लक्ष्यन्ते । प्राकृतानां पुनरपभ्रंशा आरभीयवनीप्रभृतिविगोत्र-
भाषाणां संश्लेषेण दूरतरमाविष्कुर्वन्ति विप्रकर्षम् । मध्यदेशभाषाया एव
प्राच्योदीच्यादिभेदेन आन्तरालिका विभागा आसन्नित्यप्यनुमीयते
अन्यथा 'तुमर्थेसे-....' इति पाणिन्युक्तरीत्या एकस्य संस्कृते दृष्टस्य
तुमुन् प्रत्ययस्य स्थाने वैदिकभाषायां नानाप्रकाराणां प्रत्ययानामुपलब्धिः
कथसुपपद्यते ? किञ्च संस्कृतेऽपि पाणिनिः प्राचामुदीचां च मतभेदानुपदि-
शति । अपिच ‘सहस्रशाखाः श्रुतयः प्रथन्ते' इति वचनं भाषावलक्षण्य-
कल्पनामप्यनुकूलयति । मन्त्रद्रघृणामृषीणीणां गोत्रभेदमनुसृत्य तत्तद्दृष्टानां ?
मन्त्राणां नामाख्यातरूपेषु अनुगतं यत् किञ्चिद्वैलक्षण्यमुपलभ्यते वा न
वेति परीक्ष्यैवात्र निर्णयः प्रतिपत्तव्यो वर्तते ।
योऽयमत्र संस्कार उक्तः, स न पञ्चषैर्वषैरपि वा पुरुषायुषैर्न्निप्पन्नः
किन्तु महता परिवर्तेनैव कालस्य । ईदृशा हि विकारा नैकपदे संभवन्ति ।
अतो वैदिकेष्वेव ग्रन्थेषु दृश्यते विक्रियोन्मुखी समवस्था । तथाहि यावन्त
ऋमन्त्रेषु न तावन्तः सन्ति विलक्षणाः प्रयोगा यजुषि; अथ
यावन्तो न तावन्तो ब्राह्मणेषु । आरण्यकेषूपनिषत्सु च प्रायः संस्कृतप्राया</poem><noinclude></noinclude>
bjpnsqrm1ukz84kyxcpt7eguizdwgmr
पृष्ठम्:Laghu paniniyam vol2.djvu/१९
104
128981
347257
2022-08-22T14:51:15Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>भाषोपचयः । भाषागतिः । ततश्च संस्कृतेऽपि स्मृतिष्वितिहासेषु च विद्यन्त आर्षसंज्ञिता व्याकरणविरुद्धाः प्रयोगाः । भासाश्वघोषकाळिदासप्रभृतयः प्राचीनाः कव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>भाषोपचयः ।
भाषागतिः । ततश्च संस्कृतेऽपि स्मृतिष्वितिहासेषु च विद्यन्त आर्षसंज्ञिता
व्याकरणविरुद्धाः प्रयोगाः । भासाश्वघोषकाळिदासप्रभृतयः प्राचीनाः
कवयः कदाचिच्छब्दानुशासनमुलुंध्य निरङ्कुशं प्रयुञ्जते । कालिदासादर्वाञ्च
एव लक्षणैकशरणाः |
1
6
वैदिकभाषायामप्येवं भाविनो विकारस्य प्राग्रूपं पश्यन् पाणिनिः ‘उभ
यथर्क्ष' (८ । ३ । ८ ) 'यजूप्युरः' ( ६ | १ | ११७ । ) 'देवसु-
म्नयोर्यजुषि काठके' ( ७ | ४ | ३८ ) 'यज्ञकर्मण्यजपन्यूङ्घसामसु'
। ।
( १ । २ । ३४ ) द्वितीया ब्राह्मणे' ( २ । ३ । ६० ) इत्यादिवत्
केषाञ्चिद्विधीनां लक्ष्याण्यपि विविच्य निर्दिशति । क्वचित् 'वा षपूर्वस्य
निगमे' ( ६ । ४ । ९) इति निगमशब्दं, 'मन्त्रे घसंवरणश....'
( २ । ४ । ८० ) इति मन्त्रशब्दं च व्यापकतरं गृह्णाति । प्रायश-
स्त्वाचार्यश्छन्दश्शब्दमेव प्रयुङ्गे । छन्दश्शब्देन च छन्दोनिबद्धो मन्त्र
एव विवक्षित इति नियमो न कृतः । 'छन्दसि पुनर्वस्वोरेकवचनं (अन्य-
तरस्यां)' (१ । २ । ६१) इति सूत्रेण विहितं ह्येकवचनं 'पुनर्वसुर्नक्षत्र-
मदितिर्देवता' इति छन्दोहीने यजूषि दृश्यते । अतः 'छन्दमी' ति पदं
वैदिकभाषासामान्यवाचकं, इतराणि तु विशेषवाचकानीति बोध्यं । निग-
मशब्दोऽप्यर्थस्वारस्यात् सामान्यवाचक एव स्यात् ; किन्तु स त्रिचतुरेष्वेव
सूत्रेषूपात्तः । 'सम्बुद्धौ शाकल्यस्येतावनार्षे'( १ । १ । १६) इत्यार्षशब्दोऽ
प्येकत्र सूत्रे छन्दःपर्यायो दृष्टः । भाष्यकारोऽपि भाषाशास्त्रदृष्ट्या वेदेष्व-
स्त्येव प्राचीनतातारतम्यमिति मन्यते । यदाह प्रारम्भ एव - "अथ शब्दा-
नुशासनं । केषां शब्दानां ? लौकिकानां वैदिकानां च । तत्र लौकिका -
स्तावत्गौरश्वः पुरुषो हस्ती शकुनिर्मृगो ब्राह्मण इति । वैदिकाः खल्वपि-
‘शन्नो देवीरभिष्टये' (अथर्वा) 'इषेत्वोर्जेत्वा' (यजुः) 'अग्निमीले पुरोहितं’
(ऋक् )'अग्न आयाहि वीतये' (साम)" इति । अत्र वेदानां निर्देशे अभ्य-
हितत्वनिबन्धनं क्रममुत्सृज्य अथर्वादिसामान्तं परिगणनमर्वाचीनताक्रमा-
नुरोधादेवेति स्पष्टम् । लौकिकाः शब्दा अद्यतनाः; ततः प्राचीना अथ-
</poem><noinclude></noinclude>
k8uav9t9i6f5huhci6db2oquoeje4lg
पृष्ठम्:Laghu paniniyam vol2.djvu/२०
104
128982
347258
2022-08-22T14:51:36Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>संज्ञाप्रकरणम् । र्वसु दृष्टाः, ततोऽपि यजुषि, ततश्च ऋचि, सामसु प्राचीनतमा इति । एतेन वेदानामनादित्वस्यापौरुषेयत्वस्य वा न क्षतिः । अकर्तृकत्वं नामा- ज्ञातक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>संज्ञाप्रकरणम् ।
र्वसु दृष्टाः, ततोऽपि यजुषि, ततश्च ऋचि, सामसु प्राचीनतमा इति ।
एतेन वेदानामनादित्वस्यापौरुषेयत्वस्य वा न क्षतिः । अकर्तृकत्वं नामा-
ज्ञातकर्तृकत्वमित्येव तार्किको ब्रूयात् । ब्रह्मणो मुखाद् ब्राह्मणैरधिगता
श्रुतिरिति वादस्तु युत्तय महत्वादर्थवादमात्रमिति वेदान्तिनोऽपि सम्मन्येरन् ।
अत ईदृशेषु विचारेषु आस्तिक्यभङ्गो न शङ्कनीयः । किञ्चिीिर्घोऽप्ययमु-
पोद्घातो लौकिकवैदिकभेदस्यावधारणार्थमुपकारष्यति ।
अथ लौकिकप्रक्रियायामुपात्तैरेव प्रकरणैर्विभज्य छान्दसानि सामा-
न्यसूत्राणि, यथाप्राधान्यं विशेषसूत्राणि च व्याख्यास्यामः । —तत्र
प्रथमम्
संज्ञाप्रकरणम् ।
लोकवेदसाधारणमेव संज्ञापरिभाष कृतमाचार्येण । तथापि कासा-
ञ्चित् संज्ञानां छन्दसि विषयस्य संकोचो विकासो वोपदिष्टः । सोऽत्र
निर्दिश्यते। घिसंज्ञाविधौ ‘पतिः समास एव' ( १८८) इति नियममु-
पदिश्य
स्यात् ।
(१७६६) षष्ठीयुक्तश्छन्दास वा । १ । ४ । ९ ।
समासाभावेऽपि षष्ठ्यन्तेन युक्तः पतिशब्दः छन्दसि वा घिसंज्ञः
क्षेत्रस्य पतिना वयम्
(१००१)
उदीर्ध्व नार्याभ जीवलोकं गतासुमेकमुपशेष एहि । शी
हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभिसम्बभूथ । ऋक्-सू-१०-१८-८
'सीतायाः पतये नमः' ।
इति लोकेऽपि प्रयोगश्छान्दसानुकरणं स्यात् ।
अथ भपदसंज्ञाविधौ-
(१७६७) अयस्मयादीनि च्छन्दसि | १ | ४ |२०
॥ * ॥ उभयसंज्ञान्यपीति वक्तव्यम् ||
</poem><noinclude></noinclude>
qjg1rp3sxeblr89t2ei0bp1n0yzfc7l
पृष्ठम्:Laghu paniniyam vol2.djvu/२१
104
128983
347259
2022-08-22T14:51:49Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>वैदिककाण्डः । अयस्मयादयः शब्दा भसंज्ञाकार्य पदसंज्ञाकार्य च लभेरन्निन्यर्थः । अयस्मयम् इत्यत्र भसंज्ञया न रुत्वम् । यथा- अयस्मयानि पात्राणि । न सुटुभास ऋक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>वैदिककाण्डः ।
अयस्मयादयः शब्दा भसंज्ञाकार्य पदसंज्ञाकार्य च लभेरन्निन्यर्थः ।
अयस्मयम् इत्यत्र भसंज्ञया न रुत्वम् । यथा-
अयस्मयानि पात्राणि । न सुटुभास ऋक्वता गणेन ।
उत्तरोदाहरणे ऋता इत्यत्र पदत्वात् कुत्वं, भत्वात् न जश्त्वम् । एव
मन्यत्रापि भकार्याणि पदकार्याणि च युगपद्यत्ययेन वा द्रष्टव्यानि ।
उपसर्गाः क्रियायोगे ( १३४) गतिश्च (१३४) इत्यतः परम्
(१७६८) ते प्राग्वातोः । १ । ४ । ८० ।
(१७६९) छन्दसि परेऽपि । १ । ४ । ८१
(१७७०) व्यहिताच । १ । ४ । ८२ ।
उपसर्गा लोके धातोः प्रोगेव प्रयोक्तव्याः; छन्दसि तु न कोऽपि
स्थाननियमः । यथा -
हन्ति नि मुष्टिना – निहन्ति ।
आ मन्त्रैरिन्द्र हारीभर्याहि मयूररोमभिः-आयाहि
सन्धिप्रकरणम् । (203)
प्रथमयोः पूर्वसवर्णनिषेधो
(१७७१) बाच्छन्दसि । ६ । १ । १०६ ।
दीर्घाज्जतीचि च निषिद्धः पूर्वसवर्णदीर्घः छन्दसि वा । यथा -
-
मानुषीरीळते विशः– मानुष्य इत्यर्थः ।
उशतीवि मातरः - उशयः ।
-
एङ: पदान्तादति (५५) इतिं पूर्वरूपविधिप्रस्तावे-
(१७७२) प्रकृत्यान्तःपादमव्यपरे । ६ । १ । ११५ ।
एङ: पदान्तादित्येतदन्वयानुरोधात् एङ् पदान्त इति प्रथमया विप
रिणम्यते । पदान्त एङ् अति परे प्रकृत्या स्यात् । स चेदत् वकारयका-
रपरो न भवति । पादस्यान्तः अन्तःपादम। ऋपाद एव विवक्षितः । यथा-
-</poem><noinclude></noinclude>
on5bsr8fz1pphpjpd3frwhr6sq7tdhy
पृष्ठम्:Laghu paniniyam vol2.djvu/२२
104
128984
347260
2022-08-22T14:52:08Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>सन्धिप्रकरणम् । ते अग्ने अश्वमायुञ्जन् । ते अस्मिञ्जवमादधुः । उपप्रयन्तो अध्वरम् । प्रत्यु – ( अव्यपरे किम् ? ) तेऽवदन् । तेऽयस्मयम् । (अन्तःपादं किम् ?) कया मती... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>सन्धिप्रकरणम् ।
ते अग्ने अश्वमायुञ्जन् । ते अस्मिञ्जवमादधुः । उपप्रयन्तो अध्वरम् ।
प्रत्यु – ( अव्यपरे किम् ? ) तेऽवदन् । तेऽयस्मयम् ।
(अन्तःपादं किम् ?) कया मती कुत एतास एतेऽर्चन्ति ।
'अव्यपर' इति निषेधस्य निषेधमाह -
(१७७३) अव्यादवद्यादबक्र सुरब्रताय मवन्त्ववस्युषु च। ६ । १ । ११६
अव्यात्, अवद्यात्, अवक्रमुः, अव्रत, अयम्, अवन्तु, अवस्यु इत्येतेषु
परेष्वपि अन्त:पादमेङ् प्रकृत्या । यथा -
अग्निः प्रथमो वसुभिर्नो अव्यात् । मित्रमहो अवद्यात् । मा शिवासो अवक्रमुः ।
ते नो अव्रताः । शतधारो अयं मणिः । ते नो अवन्तु पितरः । कुशिकासो अवस्यवः ।
यजुषि पाढ़ानामभावा-दप्राप्तं विद्धाति ।
उरो अन्तरिक्षम् ।
यथा-
आपो अस्मान्मातरः शुन्धयन्तु ।
जुषाणो अप्नुरज्यस्य । वृष्णो अशुभ्यां गभस्तिभिः ।
वर्षिष्ठे अधि नाके । अम्बे अम्बाले अम्बिके ।
(१७७४) यजुष्युरः । ६ | १ | ११७ |
(१७७५) आपो-जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे ।
१६२।६।१ । ११४ ।
११
,
(१७७६) अंग इत्यादौ च । ३ । १ । ११९ ।
उदाहरणेष्वन्तिमं तथैवै यजुषि स्थितम् । 'अम्बार्थनद्यो'- रिति
हखो बाहुलकाच्छन्दसि न भवति । अम्बादयः शब्दा द्राविडीत उपात्ताः
स्युरिति संभावनामयं प्रयोगः स्थिरयति । यजुषि भाषान्तरतः प्रातिपदिक-
मात्रमुपात्तम् । लोके तु संबुद्धिरूपमप्यनुकृतं भवितुमर्हति । द्राविड्यां
हि ‘अम्म’ ‘अक्क' ‘अल्ल' (?) इत्येव हि सम्बुद्धिः । 'अम्माळ्'
() इति द्राविडं पदं 'अम्बाला' इति, 'अक्काळू' (अनी )
इत्येतत् 'अक्काला' इति च संस्कृतीकृतं प्रतिभाति । यास्केनैतानि पदानि
न निरुक्तानि ।
(5)
यथा--ऐन्द्रः प्राणो अङ्ग अङ्ग आदीध्यत् ।
(१७७७) अनुदात्ते च कुधपरे | ६ | १ | १२० ।
अनुदात्ते कवर्गधकारपरे चाति एङ् प्रकृत्या स्यात् यजुषि । यथा--
अयं सो अग्निः । अयं सो अध्वरः ।
</poem><noinclude></noinclude>
asnof4pklw0rzn3uyzhyfnroo2c6iwy
पृष्ठम्:Laghu paniniyam vol2.djvu/२३
104
128985
347261
2022-08-22T14:52:57Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१२ वैदिककाण्डः । (१७७८) अवपथासिच | ६ | १ | १२१ । यथा- त्रि रुद्रेभ्यो अवपथाः । अनेन प्रकरणेन प्रश्लेषसन्धिर्लोके सार्वत्रिको यजुषि प्रायिक ऋक्सं- हितायां विरळश्च... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१२
वैदिककाण्डः ।
(१७७८) अवपथासिच | ६ | १ | १२१ । यथा-
त्रि रुद्रेभ्यो अवपथाः ।
अनेन प्रकरणेन प्रश्लेषसन्धिर्लोके सार्वत्रिको यजुषि प्रायिक ऋक्सं-
हितायां विरळश्चासीदिति ज्ञायते । एतत्प्रदर्शनार्थमेवाव्यापकमपि सूत्र-
पञ्चकमत्रोपात्तम् ।
(१७७९) इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च । ६ । १ । १२० ।
असवर्णेऽचि परे पदान्ता इकः प्रकृत्या स्युस्तेषां दीर्घत्वे ह्रस्वश्च
इति शाकल्यस्य मतं निर्दिशत्याचार्यः । अस्योदाहरणानि लोके न दृष्टा-
नीति छन्दसीदं व्याख्यातमस्माभिः । यथा-
चक्री + अत्र = चक्रि अत्र, चक्रपत्र |
-
शाकल्याभिमतः प्रकृतिभावोऽयं 'इको यणचि' इति सन्धेः कृत्स्नं
विषयं व्याप्नोति । 'एचोऽपवायावः' इति सन्धौ च यवयोर्लोपमिच्छति
शाकल्यः । स एव लोपो रोर्यादेशस्य च भवति । प्रश्लेषसन्धिरकसंहि-
तायां विरल इति पूर्वमेव प्रतिपादितम् । एवञ्च अव्याकृते प्राचीन संस्कृते
व्यञ्जनयोरिव स्वरयोरपि संयोगः सुलभ आसीदिति स्फुटमनुमीयते ।
प्रातिशाख्येषु एचां सन्ध्यक्षरत्वकीर्तनं, तदानुगुण्येन 'आद् गुणः,' 'वृद्धि-
रेरोच’ इति एकादेशसन्धिविधिः, एकतः प्राकृतेषु अन्यतः लेतिन-ग्रीकाप्रभृ-
तिषु सगोत्रभाषान्तरेषु च स्वरयोयोगदर्शनं, चालनीपर्याये तितउशब्दे
सन्ध्यभावसद्भावश्चानुमानमिदं द्रढयति । ऋक्षु ' व्याप्तिः' 'स्वस्ति'
इत्यादौ 'वियाप्तिः' 'सुवस्ति' इति स्वरभक्तिप्रयोगो दृश्यते; पाणिनिश्च
पद्मध्ये 'अचि नुवातुभ्रुवाम् इति इयङवडी विद्धाति; पदा-
..........
,
न्तेऽपि आदिवृद्धिप्रयोगेन य्व्वायां पदान्ताभ्यां' इत्युक्तरीत्या
यणादेशस्थाने इयडुवङावेव फलतः; 'व्योलल्लघुप्रयत्नतरं' आह शाकटायनः;
इत्यादीनां अर्थानां स्वारस्ये पर्यालोच्यमाने अद्य संस्कृते सनिर्बन्धमनु-
ष्ठीयमानस्य भाषान्तरविलक्षणस्य सन्धिदाढ्यस्य प्रागवस्था प्रत्यक्षीभवति ।
प्रथमं–' स्त्री + एति =स्त्रिएति' इति इस्वसमुच्चितं शाकल्योक्तं प्रकृत्याव-
स्थानं; ततः 'स्त्रीयेति' इति शाकटायनीयलघुप्रयत्नतरमध्यमागमः; पश्चात
</poem><noinclude></noinclude>
9gn7xf7iod3vcael5dvgsqqgv8zpy4c
पृष्ठम्:Laghu paniniyam vol2.djvu/२४
104
128986
347262
2022-08-22T14:53:11Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>श्रुतविधिः । 'स्त्रीयेति' इति स्फुटस्यैव यकारस्यागमः; अन्ते च 'स्येति' इति इकारस्य यादेश इति । एकस्वरघटिते पदे स्वरस्य विकारेण पदस्य रूपहानिराप- द्यत इति यणाद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>श्रुतविधिः ।
'स्त्रीयेति' इति स्फुटस्यैव यकारस्यागमः; अन्ते च 'स्येति' इति इकारस्य
यादेश इति । एकस्वरघटिते पदे स्वरस्य विकारेण पदस्य रूपहानिराप-
द्यत इति यणादेशस्थाने यणागमकरणमद्यापि विरलतया दृश्यते । तथा-
हि' त्रियम्बकं संयमिनं ददर्श' इति कालिदासः । 'भूवादि'-रित्येव प्रथमं
धातुगणं व्यपदिशत्याचार्यः ।
दीर्घाणामेवायं प्रकृतिभाव इति केचिद्व्याचक्षते।
॥ * ॥ न समासे ॥ इति समास एनं निषेधति कात्यायनः 1
पुतविधिः ।
(१७८०) वाक्यस्य टे: प्लुत उदात्तः । ८ । २ । ८२ । इत्यधिकृत्य ।
।
(१७८१) प्रत्यभिवादेऽशूद्रे | ८ | २ | ८३ |
अभिवादितेन गुरुणा प्रयुक्ता आशीः प्रत्यभिवाद: ; तत्र प्रयुक्तस्य
अशूद्रविषयकस्य वाक्यस्य टेः प्लुतः स्यात् । स चोदात्तः । यथा-
आयुष्मानेधि देवदत्त३ ।
(शूद्रविषये तु) आयुष्मानेधि तुषजक ।
॥ * ॥ स्त्रियामपि प्रतिषेधो वाच्यः ॥ आयुष्मती भव गार्गि ।
॥ 8 ॥ भो राजन्यावेशां वा ॥
-
-
आयुष्मोनधि देवदत्त भो३:, भा: - आयुष्मानेधीन्द्रवर्म३न्, -र्मन् ।
आयुष्मानेधीन्द्रपालित ३, -त ।
(१७८२) दूराद्धते च । ८।२।२४।
दूरात्सम्बोधने वाक्यस्य टेः ठुत उदात्तः । यथा-
आगच्छ भो माणवक३ ।
१००(१७८३) हैहेप्रयोगे हैहयोः | ८ | २ | ८१ |
अनयोर्निपातयोः प्रयोगे अनयोरेव प्लतो न तु वाक्यान्तगतम-
म्बुद्धेः । यथा-
हे३ देवदत्त; देवदत्त हे३ ।
</poem><noinclude></noinclude>
g614vjax0bd590c5rya6ckxoaal4gbe
पृष्ठम्:Laghu paniniyam vol2.djvu/२५
104
128987
347263
2022-08-22T14:53:56Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>वैदिककाण्डः । (१७८४) गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् | ८ | २ | ८६ । प्राचां मते प्रत्यभिवादादौ अनन्त्यम्याप्यकारवर्जितस्य गुरोरचः पर्यायेण लुतः । यथ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>वैदिककाण्डः ।
(१७८४) गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् | ८ | २ | ८६ ।
प्राचां मते प्रत्यभिवादादौ अनन्त्यम्याप्यकारवर्जितस्य गुरोरचः
पर्यायेण लुतः । यथा-
दे ३ वदत्त; देवद ३ त्त; देवदत्त ३ |
इह प्राचां इति योगं विभज्य सर्वमिदं प्राचां मत एवेत्यर्थं कृत्वा
कृत्स्त्रं प्लुतविधिं विकल्पयन्ति व्याख्यातारः । अनेनार्वाचीन संस्कृते तो
लुप्त इति ज्ञायते
।
(१७८५) ओमभ्यादाने । ४ । २ । ८७ ।
मन्त्रस्यादौ प्रयुक्तः प्रणवः प्लवते । यथा-- ओ३म् अग्निमीळे पुरोहितम् ।
(१७८६) ये यज्ञकर्मणि । ८ । २ ८८ ।
।
ये ३ यजामहे
(१७८७) प्रणवष्टेः । ८ । २ । ८९ ।
यज्ञकर्माणि ऋचां पादानां टेः प्रणव आदेशः । यथा—
अपां रेतांसि जिन्वतो३म् । (स्वाध्याये तु) अपां रेतांसिं जिन्वति । इत्येव ।
(१७८८) याज्यान्तः । ८ । २ । ९०
याज्यमन्त्राणामन्तः प्लवेत । यथा - स्तोमैर्विधेमाग्नये ३ ।
इतः परं पञ्चदश सूत्राणि प्लुतविधाय कान्यवंप्रयाणीति ग्रन्थविस्त-
रभयादुपेक्ष्यन्ते ।
(१७८९) प्लुतावैच इदुतौ । ८ । २ । १०६ ।
ऐदौतोः प्लुतप्रसक्तौ तदवयवयोरिदुतोरेव प्लतः कार्यः । ऐ=आ+इ;
औ= आ +उ ! यथा – ऐतिकायन इत्यस्य प्लुतो
अ इ ३ तिकायन । औपगव
अ उ३ पगव ।
(१७९०) एचोऽप्रगृह्यस्यादूराद्धते पूर्वस्यार्द्धस्यादुत्तरस्येदुतौ
१८।२ । १०७ ।
""
अप्रगृह्यस्य एचः अदुरातविषये ते अवयव विभागं कृत्वा
पूर्वार्द्धभूतस्य अकारस्य द्रुतं कुर्यात् । उत्तरार्द्धे तु इदुदात्मना अवति-
ष्ठेताम् । ऐचो विशेषविधानात् एङ एवायं फलति ।</poem><noinclude></noinclude>
q7n4gqcy4vk6htz2yfu48x3va3lh03u
पृष्ठम्:Laghu paniniyam vol2.djvu/२६
104
128988
347264
2022-08-22T14:54:13Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>व्यञ्जनविकाराः । * ॥ * ॥ प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति परिगणनं कर्तव्यम् ॥ प्रयभित्रादे – आयुष्मानेधि अग्निभूत ३इ (अग्निभूते) --... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>व्यञ्जनविकाराः ।
*
॥ * ॥ प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति
परिगणनं कर्तव्यम् ॥
प्रयभित्रादे – आयुष्मानेधि अग्निभूत ३इ (अग्निभूते)
--
‘है' 'हे' इत्यनयोरुक्तस्य प्लुतस्य प्रयोगे नायं विधिः । अदूरा-
द्धत' इति निषेधात्, परिगणनाच्च ।
(१७९१) तयोर्खावचि संहितायाम् | ८ | २ | १०८ ।
तयोरिदुतोर्यकारवकारादेशौ स्यातामचि परे संहितायां विषये ।
तयोरित्यनेन एदोतौर्विश्लेषणादुत्पन्नाविदुतौ गृह्यते । यथा-
-
-
अग्ने + आशा | = अग्न३याशा | पटो + आशा = पट ३वाशा ।
एवमेचां सन्ध्यक्षरत्वं कण्ठत उक्तमाचार्येण; तत्र एङि अकारांशस्य
प्रधान्यं; ऐचि तु इदुदंशस्य । प्लतिश्च प्रधानांशस्यैव; अत एचा प्लतस्य च
तस्रो मात्राः सस्भवन्ति । स्वरद्वपघटितत्वादेव तेषां न ह्रस्वः ; प्लुतोऽपि
सामान्यरीत्या असम्भवत्नंशमादाय क्रियते; दीर्घ एव तेषां स्वभावः । प्राकृ
ह्रस्वोऽपि दृश्यते । अतो ज्ञायते सन्ध्यक्षराणां एकतया प्रतीतिः
क्रमोपचितेति ।
अथासिद्धकाण्डगता व्यञ्जनविकाराः--
(१७९२) छन्दसीरः । ८ । २ । १५ ।
'मादुपधयाश्च मतोर्वोऽयवादिभ्यः' (१४७४) इति प्रकरणस्थ-
मिदं सूत्रम् । छन्दसि इवर्णान्ताद्रेफान्ताच्च मतोवत्वं भवति । यथा—
हरिवो मेदिनं त्वा । दधीवांश्चरुः । गीर्वान् । धूर्वान् । आशीर्वान् ।
(१७९३) अनो नुट् । ८ । २ । १६ ।
अन्नन्तात् परस्य मतोनुडागमः । तेन अन्नन्तानां मतुपि नलोपा-
भावः फलति । यथा-
6
अक्षण्वन्तः कर्णवन्तः सखायः । –अक्षिमन्तः ।
अण? अस्थिदधिसक्नामनङ् अतृतीयादिष्वपि 'छन्दस्यपि दृश्यते' इत्यनेन।
अस्थन्वन्तं यदनस्था बिभर्ति --अस्थिमन्तम् ।</poem><noinclude></noinclude>
m9hkgqcjyc6y0eii613uuumir0yd831
पृष्ठम्:Laghu paniniyam vol2.djvu/२७
104
128989
347265
2022-08-22T14:54:31Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>वैदिककाण्ड: । (१७९४) नादू घस्य । ८ । २ । १७ । नकारान्तात्तरप्तमपोर्नुडागमः । यथा - सुपथिन्तरः दस्युहन्तमः । 'ससजुषो रुः ' इति प्रकरणे - (१७९५) अम्नरूधरवरित्युभ्यथा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>वैदिककाण्ड: ।
(१७९४) नादू घस्य । ८ । २ । १७ ।
नकारान्तात्तरप्तमपोर्नुडागमः । यथा - सुपथिन्तरः दस्युहन्तमः ।
'ससजुषो रुः ' इति प्रकरणे -
(१७९५) अम्नरूधरवरित्युभ्यथा छन्दसि । ८ । २ । ७० ।
अम्नस्, ऊधस् अवस् इत्येषां छन्दसि रुर्वा रेफो वा भवेत् । यथा-
अम्नरेव, अम्न एव । ऊधरेव, ऊध एवं । इत्यादि ।
(१७९६) भुवश्च महाव्याहृतेः । ४ । २ । ७१ । यथा-
भुवरित्यन्तरिक्षं, भुव इत्यन्तारक्षम् ।
'नश्छव्यप्रशान् (७८)' इत्यतः परं
(१७९७) उभयथक्षु । ८।३।८।
नान्तस्य पदस्य अम्परे छवि रुत्वं ऋाचे विकल्पेनैव । यथा-
तस्मिंस्त्वा दधाति । तस्मिन् त्वा दधाति ।
(१७९८) दीर्घादटि समानपादे । ८।३।९।
दीर्घात् परस्य पदान्तस्य नस्य अटि परे रुत्वम् । निमित्तनिमि
त्तिनौ चेदेकस्मिन्नेव ऋक्पादे भवतः ।
यथा-महाँ इन्द्रौ य ओजसा--महानिन्द्रः ।
'अत्रानुनासिकः पूर्वस्य तु वा (७५) ' इत्यादिप्रक्रियात्रानुसन्धेया ।
रॉर्यत्वे कृते लोपः ।
परिधीं रति = परिधीनति ।
अत्र रोरकारपूर्वत्वाभावान्न यत्वम् । अतश्च 'रति' इति रस्य श्रवणम् ।
एवं ‘सूनूँ- र्युवन्यूँ- रुत्' इत्यादावपि इकारोकारपूर्वो रुः श्रूयत एव ।
(१७९९) नन् पे । ८ । ३ । १० ।
६
'नॄन्' इत्यस्य पकारे परे रु: स्यात् । नकारस्य रुत्वे विसर्गोपध्मानीयौ ।
तस्मात् पूर्वस्यानुनासिकानुस्वारौ एवं चत्वारि रूपाणि । नंः पाहि, नँः पहि इत्यादि ।
(१८००) स्वतवान् पायौ | ८ | ३ | ११ |
।
पूर्ववद्रौ रूपचतुष्टयम्। यथा— भुवस्तस्य स्वतवाँ: पायुरने
| ८ | ३ |
२६ ।
(१८०१) हे मपरे वा (मः)
(१८०२) नपरे नः । ८ । ३ । २७ ।</poem><noinclude></noinclude>
m11u2qvg91v0097mm8nz5l9ui7zk6pk
पृष्ठम्:Laghu paniniyam vol2.djvu/२८
104
128990
347266
2022-08-22T14:54:46Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>व्यञ्जनविकारः । - मपरे हकारे परे मस्य म एव, नपरे नकारश्च, वा स्यात् । यथा- किम् ह्यलयति, किं ह्यलयति । किन् हुते, किं हुते । ॥ * ॥ यवलपरे यवला वा ॥ यथा-- कियँह्यः, किंह्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>व्यञ्जनविकारः ।
-
मपरे हकारे परे मस्य म एव, नपरे नकारश्च, वा स्यात् । यथा-
किम् ह्यलयति, किं ह्यलयति । किन् हुते, किं हुते ।
॥ * ॥ यवलपरे यवला वा ॥ यथा--
कियँह्यः, किंह्यः। किवँक्कलयति, किंह्वलयति ।
किलँह्लादयति, किंह्लादयति ।
(१८०३) ङ्णोः कुकूटुकच्छर |८|३|२८|
पदान्तयोर्डकारणकारयोः कुकटुकावागमौ वा शरि । यथा--
प्राङ्क्षष्ठः, प्राङ्क्षष्टः । सुगण्ट् षष्टः, सुगणूषष्ठः ।
(१८०४) डः सिधुद् । ८ । ३ । २९ ।
(१८०५) नश्च | ८ | ३ । ३० ।
पदान्तात् डकारात् नकाराच्च परस्य यस्य धुडागमः । - यथा - स
षट्त्सन्त:, षट्सन्त: | सन्त्सर्वः, सन्सर्वः ।
विसर्जनीयस्य सत्वविधौ-
(१८०६) छन्दसि वाप्राम्रेडितयोः । ८ । ३ | ४९ ।
विसर्गस्य सादेशः कुप्वोः, प्रशब्दे आम्रेडिते च न ।
यथा – उरुणःकारुः, उरुणस्कारुः । अयःपात्रं, अयस्पात्रम् ।
-
१७
(१८०७) कःकरत्करतिकृधिकृतेष्वनदितेः । ८ । ३ । ५० ।
एषु परेषु विसर्गस्य सः, नत्वदितिशब्दगतस्य । यथा -
विश्वतस्कः, विश्वतस्करत् । पयस्करति । उरुणस्कृधि इत्यादि ।
(१८०८) पञ्चम्याः परावध्यर्थे । ८।३।५१ ।
,
-
पञ्चमीविसर्गस्य सः अध्यर्थके परिशब्दे परे । यथा - दिवस्परि प्रथमं जज्ञे ।
अग्निर्हिमवतस्परि ।
(१८०९) पातौ च बहुलम् | ८| ३ | ५२ ।
'पातु' इत्यास्मन् परे विसर्गस्य बहुलं सत्वम् । यथा--
दिवस्पातु । राजस्पातु । परिषदः पातु ।
(१८१०) षष्ठयाः पतिपुत्रपृष्ठपारपदपयस्योषेषु । ८ । ३ । ५३ ।
बाचस्पतिं विश्वकर्माणमूतये । दिवस्पुत्राय सूर्याय । इत्यादि । षत्वविधौ–
(१८११) युष्मत्ततश्रुष्वन्तःपादम् | ८ | ३ | १४|
3</poem><noinclude></noinclude>
8uvcpp9gnirrr96nb5rrqktsxhyt4kw
पृष्ठम्:Laghu paniniyam vol2.djvu/२९
104
128991
347267
2022-08-22T14:55:07Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>सुबन्तप्रकरणम्ः । युष्मदादेशाः, तद् ततक्षुस् एतेषु तकारादिषु परेषु इण्को: परस्य सस्य षः, स चेत्सकार ऋक्षादमध्ये भवति । यथा— अग्निष्टं नामासीत् । अग्निष्टे प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>सुबन्तप्रकरणम्ः ।
युष्मदादेशाः, तद् ततक्षुस् एतेषु तकारादिषु परेषु इण्को: परस्य सस्य षः, स
चेत्सकार ऋक्षादमध्ये भवति । यथा—
अग्निष्टं नामासीत् । अग्निष्टे पतिः ।
अग्निष्टद्विश्वमावृणाति । द्यावापृथिवी निष्टतक्षुः ।
(१८१५) यजुष्येकेषाम् | ८ | ३ | १०४
पूर्वोक्तं यजुष्यपि केचिदिच्छन्ति । यथा-
अर्चिर्भिष्वम्, अर्चिभिंस्त्वम् ।
(१८१३) पूर्वपदात् । ९ । ३ । १०६ ।
छन्दसि पूर्वपदस्थान्निमित्तात् परस्य सस्य वो षः । यथा—
द्विषन्धिः। त्रिषन्धिः । मधुष्टानम् । आपोहिष्ठा ।
युवं हि स्तः स्वर्पती ।
णत्वविधौ-
१८
(१८१४) छन्दस्यदवग्रहात् । ८ । ४ । २६ ।
अवग्रहो नाम समस्तपदानां पृथकृत्य पाठः । तद्विषये पूर्वपदस्थात्
ऋतः परस्य नस्य णः । यथा— नृमणाः । पितृयाणम् ।
सुबन्तप्रकरणम् |
'एङ्ह्वात् संबुद्धेः (२२४) इति लोपप्रस्तावे--
(१८१५) शेश्छन्दास बहुलम् । ६ । १ । ७०
जश्शसोरादेशस्य शेर्बहुलं लोपः । यथा-
या क्षेत्रा । या वना । – यानि क्षेत्राणि, यानि वनानि ।
-
शौ लुप्ते प्रत्ययलक्षणेन त्यदाद्यत्वं, पररूपं, 'नपुंसकस्य झलचः' इति नुम्,
'सर्वनामस्थाने चासंबुद्धा'विति दीर्घः, 'नलोपः प्रातिपदिकान्तस्य' इति न-
लोपः-या इति रूपं सिध्यति ।
'एतत्तदोः सुलोपः...' (३२७) -
(१८१६) स्यश्छन्दसि बहुलम् । ६ । १ । ११३ ।
‘स्यः' इति त्यच्छब्दप्रथमैकवचनस्य सुलोषो बहुलं हाले । यथा
एष स्य वाजी क्षिपणिं तुरण्यति । यत्र स्यो निपपेत् ।</poem><noinclude></noinclude>
o4z9v619rwqzvhsgk91zfcr0kf8d6xj
पृष्ठम्:Laghu paniniyam vol2.djvu/३०
104
128992
347268
2022-08-22T14:57:18Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>सुबन्तप्रकरणम् । १९ (१८१७) मन्त्रेष्वाङ्यादेरात्मनः (लोपः) । ६ । ४ । १४१ । टाविभक्तौ आत्मनूशब्दस्य आदिलोपः । यथा- त्मना देवेभ्यः । त्मना सोमेषु । आत्मना । ॥ * ॥ आङ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>सुबन्तप्रकरणम् ।
१९
(१८१७) मन्त्रेष्वाङ्यादेरात्मनः (लोपः) । ६ । ४ । १४१ ।
टाविभक्तौ आत्मनूशब्दस्य आदिलोपः । यथा-
त्मना देवेभ्यः । त्मना सोमेषु । आत्मना ।
॥ * ॥ आङोऽन्यत्रापि लोपः ॥ त्मन्यासमञ्जत मह्यम् ।
‘अतो सिस ऐस' (२०४)
(१८१८) बहुलं छन्दसि । ७ । १ । १० । यथा-
अभिर्देवेभिः । बाहुलकादनतोऽपि नयैरिति ।
(१८१९) सुपां सुलुक्पूर्वसवर्णाछेयाडाड्यायाजालः । ७ । १ । ३९ ।
सुपामेते आदेशाः प्रयोगानुसारेण द्रष्टव्याः । प्रयोगबाहुल्यानुसा
रेणोदह्रियन्ते-
सु – अनृक्षरा ऋजवस्सन्तु पन्थाः- पन्थान इति जसः सुः ।.
लुक्–परमे व्योमन्–व्योम्नीति डेर्लुक् ।
पूर्वसवर्णः-धीती मती सुष्टुती । धीत्या इत्यादेष्टाप्रत्ययस्य पूर्वसवर्ण: ।
-न ताद् ब्राह्मणान्निन्दामि – तात् इति शस आत् ।
शे-न युष्मे वाजबन्धवः । अस्मे इन्द्रा बृहस्पती युष्मास्वस्मभ्यामति सुभ्यसोः शे।
आत्-
या - उरुया, धृष्णुया - उरुणा धृष्णुना - इति टाप्रत्ययस्य या ।
-
डा-
- नाभा पृथिव्यां - नाभाविति डे
-
ड्या - अनुष्ट्या च्यावयतात् - अनुष्टुभेति टाप्रत्ययस्य ड्या ।
-
याच् – साधुया—साध्विति सोर्याच् ।
-
आल् — वसन्ता यजेत – वसन्ते इति डेराल् ।
॥ * ॥ इयाडियाजीकाराणामुपसंख्यानम् ॥
यथा - इया – उर्विया परिधानं - उरुणेति टाप्रत्ययस्य
डियाच्—सुक्षेत्रिया, सुगात्रिया –,,
ई - दृतिं न शुष्कं सरसी शयानं - सरसीति डे: ।
॥ ॐ ॥ सुपां सुपस्तिङां तिङ इति वक्तव्यम् ॥
सुपां तिङयं च व्यत्ययो द्रष्टव्य इत्यर्थः । यथा-
धुरि दक्षिणायाः
1
- दक्षिणायामिति सप्तम्याः षष्ठी ।
चषालं ये अश्वयूपाय तक्षति - तक्षन्तीति वचनस्य व्यत्ययः ।
अत्र शेइत्यादेशः सप्तम्या लुकि ईददन्तौ च प्रगृह्यौ तथा हि-
(१८२०) शे । १ । १ । १३ ।
</poem><noinclude></noinclude>
o85p3cpei4jnjc36z4j3oat6pwxc5u5
पृष्ठम्:Laghu paniniyam vol2.djvu/३१
104
128993
347269
2022-08-22T14:57:39Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>२० नामरूपावलिः । शेइत्ययमादेशः प्रगृह्यः स्यात् । यथा- अस्मे इन्द्राबृहस्पती । (१८२१) ईदूतौ च सप्तम्यर्थे । १ । १ । १९ । सप्तम्यर्थे वर्तमानमीदूदन्तं च प्रगृह... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>२०
नामरूपावलिः ।
शेइत्ययमादेशः प्रगृह्यः स्यात् । यथा-
अस्मे इन्द्राबृहस्पती ।
(१८२१) ईदूतौ च सप्तम्यर्थे । १ । १ । १९ ।
सप्तम्यर्थे वर्तमानमीदूदन्तं च प्रगृह्यम् । यथा-"
सोमो गौरी अधिश्रितः । -गौर्यामित्यर्थः ।
(१८२२) आज्जसेरसुक् | ७ | १ | १० |
जसिर्जस् । तस्य अवर्णान्तादङ्गात् परस्यासुगागमः । यथा-
ब्राह्मणासः पितरः सोम्यासः । - ब्राह्मणाः सोम्याः ।
आमि – 'हस्वनद्यापो नुट् (२४६ -
(१८२३) श्रीग्रामण्योश्छन्दसि । ७ | १ | ५६ ।
(१८५४) गोः पादान्ते । ७ | १ | ५७ । यथा-
श्रीणामुदारो धरुणो रयीणां - सूत्रग्रामणीनाम् ।
विद्मा हि त्वा सत्पतिं शूरगोनाम् ।
नामरूपावलिः ।
[अत्र वलयान्तर्न्यस्तानि रूपाणि विरलप्रयोगाणि]
अकारान्तः पुलिङ्गो यज्ञशब्द:
ए
द्वि.
यज्ञः...... यज्ञा (यज्ञौ)
आदादेशः, सवर्णदीर्घो वा ।
प्र.
द्वि. यज्ञम्
"
तृ- यज्ञेन (यज्ञेना-यज्ञा) यज्ञाभ्यां
च. यज्ञाय
प.
यज्ञात्
ष. यज्ञस्य
स. यज्ञे
"
यज्ञेना इति सांहितो दीर्घ एव । यज्ञा इत्यत्र टाप्रत्ययस्य
SGDF
39
-
यज्ञयोः
.....
बहु
यज्ञासः (यज्ञाः)
यज्ञान्
यज्ञेभिः (यज्ञैः)
यज्ञेभ्यः
यज्ञानां
यज्ञेषु ।</poem><noinclude></noinclude>
7cjdhgwrxqt0omo0rsiwh7m2nxr07j6
पृष्ठम्:Laghu paniniyam vol2.djvu/३२
104
128994
347270
2022-08-22T14:57:58Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्र- वनं नामरूपावलिः । क्लीबे वनशब्दः वने पुनस्तद्वत्, शेषं पुंवत् । इकारान्तः पुं- ए. तृ - अग्निना (अनचा) च- स- अग्नौ (अग्ना) केवलो गुणोऽपि क्वचिद्दृश्यते । प्र- तृ-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्र-
वनं
नामरूपावलिः ।
क्लीबे वनशब्दः
वने
पुनस्तद्वत्, शेषं पुंवत् ।
इकारान्तः
पुं- ए.
तृ - अग्निना (अनचा)
च-
स- अग्नौ (अग्ना)
केवलो गुणोऽपि क्वचिद्दृश्यते ।
प्र-
तृ-
शेष संस्कृतवत् ।
स्त्री-ए.
ऊतये (ऊती)
ऊतौ (ऊती)
शेषं संस्कृतवत् । उकारान्तोऽप्येवमेव । तत्र ङौ 'सानवि' इति
मनीषा
मनीषया (मनीषा)
अकारान्तस्त्रीलिङ्ग:-
मनीषे
33
स- गौरी (गौर्यां)
ऋचि
ईकारान्तः स्त्रीलिङ्गः-
प्र-
गौरी
द्वि- गौरीं
"
तृ - गौर्या (गौरी) गौरीभ्यां
च-
गौर्ये
गौर्याः
वना (वनानि)
गौरी (गौर्यो) (1) गौरीः (गौर्यः)
गौरीः
"
29
गौर्योः
क्ली- बहु
प्र
हि{ वारी।
मनीषा: (मनीषासः)
गौरीभिः
गौरीभ्यः
२१
गौरीणां
गौरीषु ।
ईकारान्तषष्ठीपञ्चम्येकवचनान्तानि
विरळानि । ब्राह्मणेषु
एतत्स्थाने चतुर्थ्येकवचनमेव दृश्यते । यथा – स्त्रियै पयः (ऐतबा 1)
।
ऊदन्तानि ईदन्तवदेव । ऋकारान्तेषु औङि पितरा इति रूपमेव विशेषः ।
।)
</poem><noinclude></noinclude>
6o7trqlya1h3m1cg6wvci5cqq4qqzr6
पृष्ठम्:Laghu paniniyam vol2.djvu/३३
104
128995
347271
2022-08-22T14:58:17Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>नामरूपावलिः। क्वचित्‘पितरां’ ‘स्वस्रां' इति आमि नुडभावश्च दृश्यते । हलन्तेषु विरळानि वैलक्षण्यानि; तानि च सामान्यत एतानि – (१) पुंत्रियोः औङ आत्वं; (२) डेर्लु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>नामरूपावलिः।
क्वचित्‘पितरां’ ‘स्वस्रां' इति आमि नुडभावश्च दृश्यते । हलन्तेषु विरळानि
वैलक्षण्यानि; तानि च सामान्यत एतानि – (१) पुंत्रियोः औङ आत्वं;
(२) डेर्लुक्; (३) क्लीचे शेरात्वम् ।
-
२२
प्र-
अहं
द्वि- माम् (मा)
तृ- मया
च-
अथ सर्वनाम्नां रूपेषु विशेषाः---
अस्मच्छब्दः
मह्यं-मे
मत्
तृ
च-
प-
स- मयि
मम, मे
प्र-
त्वं
द्वि- त्वा (त्वां)
त्वया (त्वा)
तुभ्यं, ते
त्वत्
तव, ते
स- त्वयि (त्वे)
आवं
आवां नौ
आवाभ्यां
आवयोः नौ
११
युष्मच्छब्दः
"
११
युवयो
युवं
युवां
युवाभ्यां (युवभ्यां ) युष्माभिः
बां
युष्मभ्यं,
"
(युवोः)
वयम्
अस्मान्, नः
अस्माभिः
अस्मभ्यं (अस्मे) नः
११
अस्मत्
अस्माकं, नः
१
अस्मासु, (अस्मे)
यूयं,
युष्मान्, वः
वः
युष्मत्.
युष्माकं वः
युष्मासु (युष्मे)
त्यदादीनां अत्वे कृते अदन्तत्वात् अदन्तसाधारणा विशेषा द्रष्ट-
न्या:-- पुंसि औङ आत्वं; भिस ऐसादेशाभावः; पुंस्त्रियोः टा इत्यनेन
सवर्णदीर्घः, आजसेरसुक् च; क्लीवे शेर्लक् ।</poem><noinclude></noinclude>
tj896t6m9rvmhh5qnz7zge3au3skhqq
पृष्ठम्:Laghu paniniyam vol2.djvu/३४
104
128996
347272
2022-08-22T14:58:51Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तिङन्तप्रकरणम् । तिङन्तप्रकरणम् । ‘अदिप्रभृतिभ्यः शपः । (२ । ४ । ७२) ' इति लुग्विधेः, 'जुहोत्या- दिभ्यः श्लुः’ (२-४-७५) इति श्रुविधेश्चानन्तरमेव 'बहुलं छन्दसि' इति... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तिङन्तप्रकरणम् ।
तिङन्तप्रकरणम् ।
‘अदिप्रभृतिभ्यः शपः । (२ । ४ । ७२) ' इति लुग्विधेः, 'जुहोत्या-
दिभ्यः श्लुः’ (२-४-७५) इति श्रुविधेश्चानन्तरमेव 'बहुलं छन्दसि' इति
सूत्रितमाचार्येण । तेन लुक्श्लू अन्येष्वपि गणेषु भवतः । यथा-
त्राध्वं नो देवाः – त्रायतिर्भूवादिः ।
वृत्रं हनति । अहिः शयते – आदादिकयोरपि न लुक् ।
पूर्णां वि॑िवष्टि—वंश कान्तौ आदादिकः – तत्र क्षुः ।
दाति प्रियाणि – ददातेः शपो लुक् ।
-
Plefipm विकरणप्रत्ययविधानान्ते सूत्रम्-
२३
(१८२५) व्यत्ययो बहुलम् । ३ । १ । ८५ ।
शबादीनां बहुलं व्यतिक्रमः स्यात् । यत्र विहितस्ततोऽन्यत्र प्रवृ
त्तिरेकत्रैव द्वयोस्त्रयाणां वा युगपत् प्रवृत्तिश्च द्रष्टव्येत्यर्थः । यथा-
अण्डा शुष्मस्य भेदति—भिनत्तेः शप् । स न मरति –म्रियतेः शप् ।
इन्द्रो वस्तेन नेषतु – सिपशपौ द्वौ । इन्द्रेण युजा तरुषेम वृत्रं – उ-सिप्-शपः त्रयः ।
विकरणप्रत्ययानामुत्पत्तिरेतावता स्फुटीभवति । रूपसौष्ठवाय
प्रथमं धातोः पुरुषप्रत्ययानां च मध्ये यथायोगमायोजितास्ते क्रमेण
तत्तद्धातुषु प्रतिनियता आसन्निति । एकस्यैव धातोर्विकरणद्वये प्रयोगो
sद्यापि दृश्यते । यथा- क्लिश्नाति, क्लिश्यति । भ्रमति, भ्राम्यतिं ।
-
C
धूनोति चम्पकवनानि धुनोत्यशोकम्
चूतं धुनाति धुवति स्फुटितातिमुक्तम् ।
वायुर्विधूनयति केसरपुष्परेणुन्
यत् कानने धवति चन्दनमञ्जरीश्च ॥ '
नामप्रकरणे यथा भपदसंज्ञयोरव्यवस्थोक्ता तथा धातुप्रकरणे सार्व-
धातुकार्द्धधातुकयोः-
-
(१८२६) छन्दस्युभयथा । ३ | ४ | ११७I
धातोर्विहिताः प्रत्ययाः प्रक्रियानुरोधेन उभयसंज्ञा अपि स्युः (dun</poem><noinclude></noinclude>
ndsz96dil0xop2mhluc11jbk3b7rfs9
347273
347272
2022-08-22T14:59:09Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तिङन्तप्रकरणम् ।
तिङन्तप्रकरणम् ।
‘अदिप्रभृतिभ्यः शपः । (२ । ४ । ७२) ' इति लुग्विधेः, 'जुहोत्या-
दिभ्यः श्लुः’ (२-४-७५) इति श्रुविधेश्चानन्तरमेव 'बहुलं छन्दसि' इति
सूत्रितमाचार्येण । तेन लुक्श्लू अन्येष्वपि गणेषु भवतः । यथा-
त्राध्वं नो देवाः – त्रायतिर्भूवादिः ।
वृत्रं हनति । अहिः शयते – आदादिकयोरपि न लुक् ।
पूर्णां वि॑िवष्टि—वंश कान्तौ आदादिकः – तत्र क्षुः ।
दाति प्रियाणि – ददातेः शपो लुक् ।
-
Plefipm विकरणप्रत्ययविधानान्ते सूत्रम्-
२३
(१८२५) व्यत्ययो बहुलम् । ३ । १ । ८५ ।
शबादीनां बहुलं व्यतिक्रमः स्यात् । यत्र विहितस्ततोऽन्यत्र प्रवृ
त्तिरेकत्रैव द्वयोस्त्रयाणां वा युगपत् प्रवृत्तिश्च द्रष्टव्येत्यर्थः । यथा-
अण्डा शुष्मस्य भेदति—भिनत्तेः शप् । स न मरति –म्रियतेः शप् ।
इन्द्रो वस्तेन नेषतु – सिपशपौ द्वौ । इन्द्रेण युजा तरुषेम वृत्रं – उ-सिप्-शपः त्रयः ।
विकरणप्रत्ययानामुत्पत्तिरेतावता स्फुटीभवति । रूपसौष्ठवाय
प्रथमं धातोः पुरुषप्रत्ययानां च मध्ये यथायोगमायोजितास्ते क्रमेण
तत्तद्धातुषु प्रतिनियता आसन्निति । एकस्यैव धातोर्विकरणद्वये प्रयोगो
sद्यापि दृश्यते । यथा- क्लिश्नाति, क्लिश्यति । भ्रमति, भ्राम्यतिं ।
-
C
धूनोति चम्पकवनानि धुनोत्यशोकम्
चूतं धुनाति धुवति स्फुटितातिमुक्तम् ।
वायुर्विधूनयति केसरपुष्परेणुन्
यत् कानने धवति चन्दनमञ्जरीश्च ॥ '
नामप्रकरणे यथा भपदसंज्ञयोरव्यवस्थोक्ता तथा धातुप्रकरणे सार्व-
धातुकार्द्धधातुकयोः-
-
(१८२६) छन्दस्युभयथा । ३ | ४ | ११७I
धातोर्विहिताः प्रत्ययाः प्रक्रियानुरोधेन उभयसंज्ञा अपि स्युः </poem><noinclude></noinclude>
mgfwxszmly2gi3a4oj03k9qjux2ltxj
पृष्ठम्:Laghu paniniyam vol2.djvu/३५
104
128997
347274
2022-08-22T15:10:23Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तिङन्तप्रकरणम् यथा - वर्द्धन्तु त्वा सुष्टुतयः - वर्द्धयन्त्वित्यर्थः । शप आर्द्धधातुकत्वाण्णि- लोपः । विश्वण्विरे – लिटः सार्वधातुकत्वात् लः शृभावश्च । अन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तिङन्तप्रकरणम्
यथा - वर्द्धन्तु त्वा सुष्टुतयः - वर्द्धयन्त्वित्यर्थः । शप आर्द्धधातुकत्वाण्णि-
लोपः । विश्वण्विरे – लिटः सार्वधातुकत्वात् लः शृभावश्च ।
अनेन धातुभ्य उत्पन्नानां प्रत्ययानां सार्वधातुकार्द्धधातुकत्वाभ्यां
द्वैविध्यं प्रकल्प्य प्रक्रियाव्यवस्थापनमर्वाचीनमिति स्फुटम् । एवमेव भप-
दसंज्ञाभ्यां नामविषये ।
अथ तिङ्प्रत्ययानां प्रायिकाः केचिद्विकारा उच्यन्ते-
(१८२७) अमो मश् । ७ । १
। ४० ।
मिबादेशस्य अमो मशादेशोऽपि स्यात् । अकार उच्चारणार्थः ।
शित्त्वं सर्वादेशत्वार्थम् । म् इत्यादेशस्वरूपम् । तिप्सिपोरिव मिपोऽपि
इकारलोपः फलति । यथा-
वध वृत्रम् । क्रम वृक्षस्य शाखाम् ।
लुङि बाहुलकादडभावः ; मिपोऽपृक्तत्वादीडागमे सिज्लोपः ।
(१८२८) लोपस्त आत्मनेपदेषु । ७ । १ । ४१ ।
तः = तकारस्य । आत्मनेपदप्रत्ययेषु तकारस्य लोपः कदाचित्
-
स्यात् । यथा-
गन्धर्वाप्सरसो अदुह – अदुहतेति तकारस्य लोपः।
'शीङो रुट्' इत्यतः परं 'बहुलं छन्दसि' इत्युक्तत्वात् रुडागमः ।
दुहामश्विभ्यां पयो अघ्न्येयं - दुग्धामिति तकारस्य लोपः ।
दक्षिणत: शये । — शेते इति
"
-
(प्रत्यु) – (आत्मनेपदेषु किं ? ) वत्सं दुहन्ति कलशम् ।
(प्रायिकत्वात्) आत्मानमनृतं कुरुते ।
(१८२९) ध्वमो ध्वात् । ७ | १ | ४२ । यथा-
अन्तरेवोष्माणं वारयध्वात् – वारयध्वमित्यर्थः ।
(१८३०) तस्य तात् । ७ । १ । ४४ ।
लोण्मध्यमबहुवचनस्य तस्य क्वचित् तादित्यादेशः
गात्रं गात्रमस्या नूनं कृणुतात् । -कृणुतेत्यर्थ:
-
। यथा-
</poem><noinclude></noinclude>
pafededrh1ldrskajd3smm91wg8s3p4
पृष्ठम्:Laghu paniniyam vol2.djvu/३६
104
128998
347275
2022-08-22T15:10:43Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तिङन्तप्रकरणम् । (१८३१) तप्तनतनथनाच । ७ । १ । ४५ । लोण्मध्यमभूततप्रत्ययस्यैव । यथा- शृणोत ग्रावाणः – तप्, पित्त्वात् गुणः । ता न ऊर्जे दधातन – धत्तेत्यर्थः । जुज... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तिङन्तप्रकरणम् ।
(१८३१) तप्तनतनथनाच । ७ । १ । ४५ ।
लोण्मध्यमभूततप्रत्ययस्यैव । यथा-
शृणोत ग्रावाणः – तप्, पित्त्वात् गुणः ।
ता न ऊर्जे दधातन – धत्तेत्यर्थः ।
जुजुष्टन–जुषेश्छान्दस: श्लः; जुषतेत्यर्थः ।
यदिष्ठन-इच्छतेत्यर्थः । इषेस्थने शपो लुक् ।
(१८३२) इदन्तो मसिः । ७ । १ । ४६ ।
मस् इत्युत्तमबहुवचनं 'मसि' इतीदन्तमपि स्यात् । यथा ॥
पुनस्तां दीपयामसि । शलभं भञ्जयामसि ।
अथ लकाराः——
-
(१८३३) छन्दसि लुङ्लङ्लिटः (अन्यतरस्यां) । ३ । १ । ६ ।
सर्वेषु कालेषु वा लुङ्लङलिटश्छन्दसि । यथा-
-
अहं तेभ्योऽकरं नमः – वर्तमाने लुङ्, कृञश्च्लेश्छन्दस्यङ् ।
अग्निमद्य होतारमावृणीतायं—वृणोतीत्यर्थे लङ् ।
अद्याममार—म्रियते इत्यर्थे लट् ।
(१८३४) लिडर्थे लेट् । ३ । १ । ७ ।
विध्यादिषु हेतुहेतुमद्भावादिषु च लिङर्थेषु वा लेट् ।
(१८३५) उपसंवादाशङ्कयो | ३ | १ | ८।
उपसंवादः परिभाषणं, कर्तव्ये पणबन्धः यदि मे भवानिदं कुर्या-
दहमपि भवत इदं करिष्यामीत्येवंरूपः । कारणतः कार्यानुसरणमाशङ्का ।
अनयोरपि लेट् । यथा --
अहमेव पशूनामीशै - उपसंवादः ।
नेज्जिह्मायन्तो नरकं पताम- आशङ्का
-
(5)
लेट्प्रक्रिया ।
1516
(१८३६) लेटेोऽडाटौ । ३ । ४ । ९४ | Jh
लेटस्तिङामडाटावागमौ पर्यायेण स्याताम् । यथा
जोषिषत् । पताति ।</poem><noinclude></noinclude>
tgdh0cbilfkv7668r7haimr5nw6wklb
पृष्ठम्:Laghu paniniyam vol2.djvu/३७
104
128999
347276
2022-08-22T15:11:04Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तिङन्तप्रकरणम् । (१८३७) आत ऐ । ३ । ४ । ९५ । लेट्सम्बन्धिन आकारम्य ऐकारः । तेन आतां =ऐतां । आथां=ऐथाम् । आत्मनेपदप्रथममध्यमद्विवचनयोरिति फलति । 'लेटोऽडाटौ' इत्याड... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तिङन्तप्रकरणम् ।
(१८३७) आत ऐ । ३ । ४ । ९५ ।
लेट्सम्बन्धिन आकारम्य ऐकारः । तेन आतां =ऐतां । आथां=ऐथाम् ।
आत्मनेपदप्रथममध्यमद्विवचनयोरिति फलति । 'लेटोऽडाटौ' इत्याडागमस्य
तु विधानसामर्थ्यादैत्वं न ।
(१८३८) वैतोऽन्यत्र । ३ । ४ । ९६ ।
आत ऐ इत्यस्य विषयं वर्जयित्वा एत ऐ वा । अन्यत्रेत्युक्तेः
प्रथममध्यमद्विवचनयोर्न । यथा-
-
मदग्रा एव वो ग्रहा गृह्यान्तै
प्रत्यु – मन्त्रयैते मन्त्रयैथे ।
(१८३९) इतश्च लोपः परस्मैपदेषु | ३ | ४ | ९७ ।
लेट
इकारस्य (तिप्सिझिमिप्सु स्थितस्य) लोपो वा ।
(१८४०) स उत्तमस्य । ३ । ४ । ९८ ।
वस्मसोः सकारलोपो वा ।
एवं लेटि पुरुषप्रत्ययाः
अत् अतः अन्
अस् अथः अथ
अम् अव
अम
अतै ऐते
असै ऐथे
ऐ
अवहै
आन्तै
अध्वै
अम है
15 विकल्पादेकारादेशं इतो लोप च विनापि रूपाणि । आडागम-
पक्षे आत् आतः इत्यादयो दीर्घाद्याः प्रत्ययाः ।
(१८४१) सिब्बहुलं लेटि | ३ | १ | ३४ |
लेटि सिप् संस्करणप्रत्ययो बहुलं स्यात् । ऌलुटोः स्यतासी इव लेटि
सिप् शाश्वतो विकरणप्रत्ययः । किन्तु बाहुलकात् क्वचित् स न प्रवर्तते ।
तेन जोषिषत् तारिषत् इत्यादौ सिन्हश्यते, पताति च्यवयाति
न । 'जुहवत्' 'युनजत्' इत्यादिवद्विकरणान्तराण्यपि न विरलानि ।
इत्यादौ तु
ययाति हत्या
</poem><noinclude></noinclude>
qk48q4n3f3pxbnozfdfha80nrfjhbrz
पृष्ठम्:Laghu paniniyam vol2.djvu/३८
104
129000
347277
2022-08-22T15:11:41Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तिङन्तप्रकरणम् । बाहुलकैरपि विकल्पैश्च लेटि नानाविधानि रूपाण प्रसज्यन्ते । तत्र उत्तमैकवचने मिप इकारे लुप्ते अडाडागमाभ्यां 'भवं' 'भवां' इतिवद्रूपा- ण्यापद्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तिङन्तप्रकरणम् ।
बाहुलकैरपि विकल्पैश्च लेटि नानाविधानि रूपाण प्रसज्यन्ते । तत्र
उत्तमैकवचने मिप इकारे लुप्ते अडाडागमाभ्यां 'भवं' 'भवां' इतिवद्रूपा-
ण्यापद्यन्ते; किन्तु तथा नोपलभ्यन्ते प्रयोगाः । दृश्यन्ते चाथर्वसु "यथाहं
शत्रुहोऽसानि” इतिवल्लोतुल्यानि रूपाणि । कदाचिक्षु‘दोहा’ ‘भवा' इति
लुप्तप्रत्ययानि च रूपाणि । अतो 'मेर्नि'र्लेट्यप्यस्तीति वक्तव्यम् । बाहुल-
कात् सर्वमपि सम्भाव्यते च लेटि । उच्चावचेषु लेडूपेषु प्रयोगबाहुल्यानु-
सारेण प्रत्ययावलिरघोलिख्यते ।
च
प्र । अत्
। अति
म.
ई
म.
उ.
पर.
भवात्
प्र. भवाति
{
द्वि
अतस्
{
अस्
असि
अथसू
आनि आव
भवा:
भवासि
भवानि
भवा
बहु
अन्
अथ
आम
भवाव
भवातः भवान्
ए
भवाथः भवाथ
आतै
{ अते
5 असे
रूपावलिः
5
आस
ऐ
ches
एधातै
एधाते
द्वि
आत्म.
( एधासे
(एघासै
एघाव
{ एवै
भवाम
दृश्यते । इह
अदन्तेषु विकरणेषु प्रत्ययानामाडागम एव प्रतिनियतो
विधिनिमन्त्रणादिषु हेतुहेतुमद्भावादिषु च लिङ् विहितः । तेष्वेवार्थेषु
लेट्लोटौ चातिदिष्टौ । एवमत्र लकारत्रयं भूयसा समानार्थकं संवृत्तम् ।
दृश्यन्ते च त्रयोऽपि वेदेषु । अथ विकल्पभूयस्त्वेन रूपाणामनियतत्वात्,
लोटैव कार्यनिर्वाहाच क्रमाल्लुप्तप्रचारो लेट् लोके नष्ट इत्याहुः । वस्तुतस्तु
चरित्रदृष्ट्या विमृश्यमाने लेटोऽवशेषा अद्यापि दृश्यन्त एव । तथाहि-
एत ऐत्वं, आडागमः, मेर्निः, अनुदात्तत्वं इत्येतेषामुभयत्र सत्वाल्लेडूपाण्येव
ऐते
ऐथे
5 आवहै
(आवहे
बहु
( अन्ते
अन्त
आन्तै
[ अध्वे
7 आध्वै
आमहै
आमद्दे
एधान्ते
{
( एधाध्वै
एघाम है "
5</poem><noinclude></noinclude>
03whhjo6fg62kj3s6t68d1021dgeyct
पृष्ठम्:Laghu paniniyam vol2.djvu/३९
104
129001
347278
2022-08-22T15:11:56Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तिङन्तप्रकरणम् | लोट उत्तमे पुरुषे । किञ्च 'माङि लुङ' 'स्मोत्तरे लङ् च' इति विहितौ लुङ्लङौ वस्तुतो लेडूपाण्येव भवितुमर्हन्ति । ‘मा वादीः' ‘मा स्म शोचः इत्या- दिष... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तिङन्तप्रकरणम् |
लोट उत्तमे पुरुषे । किञ्च 'माङि लुङ' 'स्मोत्तरे लङ् च' इति विहितौ लुङ्लङौ
वस्तुतो लेडूपाण्येव भवितुमर्हन्ति । ‘मा वादीः' ‘मा स्म शोचः इत्या-
दिषु माङ्युक्तेषु वाक्येषु लोट एव ह्यर्थस्य स्वारस्यम् । दृश्यते च
'मास्तु' ' मा कुरु' 'मा वद' इत्यादिषु लोडेव प्रयुक्तः । माङ्योगे अडा-
गमप्रतिषेधात्, तिसिप्झीनामिलोपस्य उत्तमसलोपस्य च साधारण्यात्,
विकरणप्रत्यययोः सिन्सिपोः सारूप्यात्, सिच ईडामगस्य 'बहुलं छन्दसि'
इत्युक्तेः सिप्यपि प्रवृत्तेः सिच्यप्रवृत्तेर्वा सम्भवाच परस्मैपदे लुङ्लेटो
रूपसाम्यमपि तान्तन्तादेशाविषयेषु सम्भवति । सिचि वृद्धिरेकैव प्रक्रिया
दुर्घटा । सापि महाबाहुलकबलादेकत्र त्याज्या अन्यत्रापि ग्राह्या वा ।
लाङ त रूपसाम्यमितोऽपि सुलभतरम् ।
तु
चलेरादेशविधिप्रस्ताबे-
(१८४२) मन्त्रे घसहरणशहदहाद्वच्कृगमिजनिभ्यो ले:
। २ । ४ । ८० ।
"
घस, हर, णश, वृ, दह, आदन्तधातुः, वृचू, कृ गम, जन
एभ्यः चलेर्लुक् । यथा-
घस – अक्षन्नमीमदन्त पितरः । दह- मा न आधक् ।
आप्रा द्यावापृथिवी अन्तरिक्षम् ।
कृ – अक्रन् कर्म कर्मकृत: । गम – अग्मन् ।
आदन्तः
प्रा. -
एवमन्येऽप्युदाहार्याः ।
(१८४३) कृमृहरुहिभ्यश्छन्दास (चलेरङ्वा) | ३ । १ । १९ ।
इदं तेभ्योऽकरं नमः । अमरत्, अदरत् । आरुहत् ।
लोटो हेः शानजुक्त:-
(१८४४) छन्दसि शायजपि । ३ । १ । ८४ ।
हलः परस्य श्नाप्रत्ययस्य छन्दसि शायजपि स्यात् । यथा-
गृभाय जिह्वया मधु । - गृहाणेत्यर्थः । हस्य भत्वं वक्ष्यते ।
अमन्त्रे इति निषेधात् छन्दसि लिट्याम्न । केषाञ्चिल्लिटोऽन्यत्रा-
प्याम् निपात्यते---
-</poem><noinclude></noinclude>
882wqhh51y4qbc3a5db7rhibnou4i8e
पृष्ठम्:Laghu paniniyam vol2.djvu/४०
104
129002
347279
2022-08-22T15:12:13Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तिङन्तप्रकरणम् । (१८४५) अभ्युत्सादयांप्रजनयांचिकायांरमयामकः पावयांक्रियाद्विदामक्रनिति च्छन्दसि । ३ । १ । ४२ । आद्येषु चतुर्षु लुङ्याम्, कृञो लुङि सिपि च्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तिङन्तप्रकरणम् ।
(१८४५) अभ्युत्सादयांप्रजनयांचिकायांरमयामकः
पावयांक्रियाद्विदामक्रनिति च्छन्दसि । ३ । १ । ४२ ।
आद्येषु चतुर्षु लुङ्याम्, कृञो लुङि सिपि च्ले: ‘मन्त्रे घस...'
इत्यादिना लुकि निष्पन्नस्याक इत्यस्यानुप्रयोगश्च । पावयांक्रियादित्याशी-
र्लिङि, विदामक्रन्निति पुनश्च लुङि ।
'न माङ्योगे-(अडाटौ)'-
(१८४६) बहुलं छन्दस्यमाङ्योगेऽपि । ६ ४ । ७५ ।
माङ्योगं विनापि अडाटौ न स्तः । माङयोगेऽपि कदाचित् स्तः ।
जनिष्ठा उग्रः सहसे तुराय: अमाङ्योगे अभावः ।
यथा-
मा वः क्षेत्रे परबीजान्यवाप्सुः – मायोगे भावः ।
(१८४७) इरयो रे । ६ । ४ । ७६ ।
‘इरे' इति लिट् प्रथमबहुवचनस्य 'रे' इत्यादेशो बहुलं स्यात् ।
यथा – गर्भ प्रथमं दध्र आपः–दधिरॆ इत्यर्थः ।
(बाहुलकात् ) परमाया धियो अग्निकर्माणि चक्रिरे ।
'रे' इत्यादेशस्याभीयत्वेनासिद्धत्वात् दधे इत्यत्र 'आतो लोप इटि च'
इत्याल्लोपः । ‘रे’ इत्यादेशविधानसामर्थ्यादेव पुनरिडागमो न ।
(१८४८) लिड्याशिष्यङ् । ३ । १ । ८६ ।
आशीर्लिंङि परे धातोरङ् प्रत्ययः स्यात् । य यथा-
मन्त्रं वोचेमाग्नये – ‘वच उम्’ । पितरं च दृशेयं मातरं च ।
अथ दीर्घविधिः-
11
२९
(5)
(१८४९) ऋचि तु-नु-घ-मक्षु-तङ्-कु-त्रोरुष्याणां । ६ । ३ । १३३ ।
ऋच्येषां दीर्घः स्यात् । यथा -
1-
आ तू न इन्द्र वृत्रहन् तु । नू मूर्तः– नु ।
उत वा घा स्यालात्–घ (इति निपातः) । मक्षू गोमन्तमीमहे – मक्षु ।
भरता जातवेदसम्– भरत । (लोट् म. ब.) कूमनः – कु GDF
-
अत्रा ते भद्रा – अत्र । उरुष्या णोऽग्नेः - उरुष्य |
-
।
।</poem><noinclude></noinclude>
el4dkksr1il99v0duqzgwij6wnrhrea
पृष्ठम्:Laghu paniniyam vol2.djvu/४१
104
129003
347280
2022-08-22T15:12:35Z
Srkris
3283
/* अपरिष्कृतम् */ <poem> आख्यातकप्रकरणम् । (१८५०) इकः सुनि । ६ । ३ । १३४ । सुन् निपातः । तस्मिन् परे पूर्वस्य इगन्तस्य दीर्घः । यथा— अभी षु णः सखीनाम् अभि । (१८५१) व्यचोऽतस्तिङः | ६ | ३ | १३५ ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>
आख्यातकप्रकरणम् ।
(१८५०) इकः सुनि । ६ । ३ । १३४ ।
सुन् निपातः । तस्मिन् परे पूर्वस्य इगन्तस्य दीर्घः । यथा—
अभी षु णः सखीनाम् अभि ।
(१८५१) व्यचोऽतस्तिङः | ६ | ३ | १३५ ।
द्यचस्तिङन्तस्यात ऋचि दीर्घः स्यात् । यथा—
विद्मा हि त्वा सत्पतिं शूर गोनाम् – विद्म ।
(१८५०) निपातस्य च | ६ | ३ | १३६ । यथा-
- एव,
एवा ते । अच्छा ते-
अच्छ।
(१८५३) तुजादीनां दीर्घोऽभ्यासस्य | ३ | १ । ७ । यथा-
- प्रभरा तूतुजान: – मित्रो दाधार पृथिमा मुतद्याम् ।
-
॥ ॐ ॥ एकाचो द्वे प्रथमस्येति द्वित्वं छन्दसि वा ॥ यथा-
यो जागार । दाति प्रियाणि ।
-
आख्यातकप्रकरणम् ।
'छन्दसि लिट् (१०००), 'लिट: कानज्वा (१००१), 'कसुश्च'
(१००२) इति सूत्रत्रयं पूर्वमेव व्याख्यातम् । खल्विधौ विशेष उच्यते--
(१८५४) छन्दसि गत्यर्थेभ्यः (युच्) | ३ | ३ । १२९ ।
ईषद्दुस्सुषूपपदेषु गत्यर्थेभ्यो युच् खलोऽपवादः । यथा -
सूपसदनोऽग्निः
-
(१८५५) अन्येभ्योऽपि दृश्यते । ३ | ३ | १३० । यथा -
सुदोहनामाकृणोत् ब्रह्मणे गाम् ।
(१८५६) तुमर्थे से-सेनसेऽसेन्-क्से-कसेन-
ध्यै- अध्येन् -कध्ये-कध्यैन्-
शध्यै-शध्यैन्-तवै-तवेङ्-तवेन:
६।३।४।९।
तुमुन्नर्थे धातोरेते प्रत्ययाः स्युः । अत्र सरूपा एवं प्रत्ययाः</poem><noinclude></noinclude>
ako6uee1ohuc0sgprg3nvmuyy30t4j0
पृष्ठम्:Laghu paniniyam vol2.djvu/४२
104
129004
347281
2022-08-22T15:14:09Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रक्रियार्थं र्थम् । यथा- आख्यांतकप्रकरणम् । तत्तदनुबन्धायोजनेना नेकधा पठिताः । नित्त्वमायुदात्तत्वा- वक्षे रायः –वच् + से वक्तुमित्यर्थः । ता वामेषे – इ +... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रक्रियार्थं
र्थम् । यथा-
आख्यांतकप्रकरणम् ।
तत्तदनुबन्धायोजनेना नेकधा पठिताः । नित्त्वमायुदात्तत्वा-
वक्षे रायः –वच् + से वक्तुमित्यर्थः ।
ता वामेषे – इ + सेन्– एतुम् ।
-
शरदो जीवसे धाः – जीव् | असे – जीवितुम् ॥
-
-
प्रेषे भगाय–इ + वसे–प्रैतुम् ॥
गवामिव श्रियसे – श्रि | कसेन्– श्रयितुम् ॥
कर्मण्युपाचरध्यै–उपाचर + अध्यै – उपाचरितुम् ॥
इन्द्राग्नी आहुवध्यै – आहु + कध्यै – आहोतुम् ॥
वायवे पिबध्यै – पा + राध्यै–पातुम् ॥
सोममिन्द्राय पातवे – पा + तवै – पातुम् ॥
-
-
दशमे मासि सूतवे—सू + तवेङ् – सवितुम् ॥
-
(१८५७) प्रयै रोहिष्यै अव्यथिष्यै | ३ | ४ । १० ।
एते निपात्यन्ते ।
प्रयै=प्रयातुं; रोहिष्यै=रोहणाय; अव्यथिष्यै =अव्याथनाय |
( १८५८) दृशे विख्ये च । ३ । ४ । ११ । ॥
दृशे विश्वाय सूर्यम्
– द्रष्टुम् ।
विख्ये त्वा हरामि—विख्यातुम् ।
(१९५९) शकि णमुलूकमुलौ | ३ | ४ | १२ | ma
शक्नोतावुपपदे तुमथै धातोर्णमुल्कमुलौ । यथा-
अग्निं वै देवा विभाजं नाशक्नुवन् — विभक्तुम् ।
अपलुपं नाशक्नवन्– अपलोप्तुम् ।
(१८६०) ईश्वरे तोसुन्कसुनौ | ३ | ४|१२ | यथा-
ईश्वरोऽभिचरितोः – अभिचरितुमित्यर्थः ।
ईश्वरो विलिखः—विलिखितुम् ।
AUT
(१८६१) कृत्यार्थे तवै केन्- केन्य-त्वनः । ६ । ४ । १४ ।
कर्तरि तुमुन् । भावकर्मणोः कृत्याः | तवैप्रत्यय उभयत्र ग्रहणात्
कर्तृकर्मभावेषु भवति । यथा-</poem><noinclude></noinclude>
qtlad1ies4v62xq8zrrzn24v7ojd5mz
पृष्ठम्:Laghu paniniyam vol2.djvu/४३
104
129005
347282
2022-08-22T15:14:20Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>३२ आख्यातकप्रकरणम् । - न म्लेच्छितवै, नापभाषितवै, – म्लेच्छितव्यम्, अपभाषितव्यम् । अवगाहे – अवगाहितव्यम् । दिदृक्षेण्यः - दिक्षितव्यः । कर्त्वा हविः – कर्तव्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>३२
आख्यातकप्रकरणम् ।
-
न म्लेच्छितवै, नापभाषितवै, – म्लेच्छितव्यम्, अपभाषितव्यम् ।
अवगाहे – अवगाहितव्यम् ।
दिदृक्षेण्यः - दिक्षितव्यः । कर्त्वा हविः – कर्तव्यम् ।
-
-
'कृन्मेजन्तः' 'क्त्वातोसुन्कसुनः' इति केन्य- त्वन्-भिन्नानामव्ययत्वम् ।
(१८६२) अवचक्षे च । ३ । । ४ । १५ ।
अवचष्टे रेश्प्रत्ययः कृत्यार्थे । यथा – नावचक्षे – नावख्यातव्यम् ।
-
(१८६३) भावलक्षणे स्थेण्कृञ्चादचरिहुतमिजनिभ्यस्तो-
सुन् । ३ । ४ । १६ ।
भावलक्षणे वर्तमानेभ्यः स्थादिभ्यः तोसुन् । भावार्थ एव प्रत्ययः-
-
-
आ संस्थातोर्वेद्यां सीदन्ति — संस्थानात् ।
पुरा सूर्यस्योदेतोराधेयः – उदयात् ।
पुरा वत्सानामपाकर्ते: - अपाकरणात्
पुरा प्रवदितोरनौ प्रहोतव्यम्- प्रवदनात् ।
पुरा प्रचरितोराग्नीध्रे होतव्यम् --प्रचरणात् ।
होतोरप्रमत्तस्तिष्ठति – हवनात् ।
आ
आ तमितोरासीत--तमनात् ।
आ विजानतोः सम्भवामेति - विजननात् ।
-
(१८६४) सृपितृदोः कसुन् । ३ । ४ । १७ ।
भावलक्षण इत्येव । यथा-
पुरा क्रूरस्य विसृपो
पुरा जतृभ्य आतृदः - आतर्द्दनात् ।
-
विरशिन्-विसर्पणात् ।
अथक्ताप्रत्यये विशेषः ।
'समासेऽनपूर्वेक्को ल्यप्'-
(१८६५) कापि च्छन्दसि । ७ । १ । ३८ । यथा--
यजमानं परिधापयित्वा - परिधाप्य ।
'क्ता इति वक्तव्ये 'क्यापि' इत्युक्तिः क्वाल्यपोश्छन्दसि परस्परविषयाति-
क्रमज्ञापनाय । तेन 'अर्च्य तान् देवान् गतः' इत्यादिवत् ल्यान्विषये क्ता ।</poem><noinclude></noinclude>
dgxkmam6wgdqo5weiz1k5dbsw6grpci
पृष्ठम्:Laghu paniniyam vol2.djvu/४४
104
129006
347283
2022-08-22T15:14:30Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातक प्रकरणम् । (१८६६) क्त्वो यक् । ७ । १ । ४७ । तवा इत्यस्य यगागमः । इदं क्वाल्यपोर्मेलनमिव प्रतिभाति । यथा- KHIM दत्वाय सविता धियः - दत्वा । दिवं सुपर्णा गत्वाय... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातक प्रकरणम् ।
(१८६६) क्त्वो यक् । ७ । १ । ४७ ।
तवा इत्यस्य यगागमः । इदं क्वाल्यपोर्मेलनमिव प्रतिभाति । यथा-
KHIM
दत्वाय सविता धियः - दत्वा । दिवं सुपर्णा गत्वाय गत्वा
-
(१८६७) इष्ट्रीनमिति च । ७ | १ | ४८ ।
यजतेः क्त्व ईनमन्तादेशो निपात्यते यथा—
इष्ट्वीनं देवान् -
15A
|| ॐ || पीत्वीनमपीष्यते ॥ यथा पीत्वीनं - - पीत्वा ।
(१८६८) स्नात्व्यादयश्च । ७ । १ । ४९ । यथा-
स्विन्नः स्नात्वी मलादिव-
-स्नात्वा ।
पीत्वी सोमस्य वावृधे-
- -पीत्वा ।
Ling
आख्यातेषु यथा लेट् तथा आख्यातकेषु तुमर्थकाः सेअसेप्रभृ-
तयः, कृत्यार्थकास्तवैप्रभृतयश्च लोके लुप्तप्रचाराः । लेटः प्रचारलोपस्य हेतु-
लिंङ्लोड्भ्यां गतार्थकत्वमिति प्रतिपादितम् । सेअसेप्रभृतयः कथं
लोके नष्टा इति विचारयामः – 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायां' इति
-
भावार्थ -
तुमविधेरनुपदमेव‘भाववचनाश्च' इति सूत्रयता तुमुनो
कत्वं ज्ञापितमाचार्येण । ‘अव्ययकृतो भावे' इति कण्ठतश्चोक्तं भाष्यका-
रेण । अतो 'यष्टुं याति' इति तुमुन्नन्तस्य 'यागाय याति' इति घञन्तच-
तुर्थ्याश्च तुल्य एवार्थः । इह किल ‘महस्' 'रंहस्' 'चक्षस्' इत्यादौ
कश्चिदौणादिकः असुनूप्रत्ययः, 'मन्तुः' 'तन्तुः' 'सेतुः' इत्यादौ कश्चित्
तुप्रत्ययश्च भावार्थे दृश्यते । 'सम्पदादिभ्यः क्विप्’ च पाणिनिनैवोक्तः ।
एते प्रत्ययाः प्रारभ्भकाले घञादिवत् प्रायो धातुसामान्ये प्रयुक्ता आसन्निति
कल्पयितुं शक्यते । एषां चतुर्थ्येकवचनानि क्रमात् 'असे' 'तवे' 'ए' इति'
स्युः । एवं 'तुमर्थे...' इति सूत्रे पठितेषु असे, असेन्, कसेन्, तवे,
तवेन्, तवेङ् इत्येते प्रत्ययास्त्तत्तद्भाव थककृदन्तानां चतुर्थ्येकवचनरूपाणि
भवितुमर्हन्तीत्यनुमितिर्दुर्वारा प्रसज्यते । अस्यां च कल्पनायां तोसुन्-
कसुन्– तुमुनश्चोपपद्यन्ते – तुप्रत्ययान्तस्य पञ्चम्येकवचनं षष्ठ्येकवचनं
वा तोसुन्; तस्यैव द्वितीयैकवचनं तुमुन्; असुन्प्रत्ययान्तस्य प्रथमैक-
5</poem><noinclude></noinclude>
bq1e4wqfyn5x5gsem35991plts32iqn
पृष्ठम्:Laghu paniniyam vol2.djvu/४५
104
129007
347284
2022-08-22T15:14:41Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>३४ आख्यातकप्रकरणम् । वचनं, क्लीबत्वांगीकारे द्वितीयैकवचनं वा कसुन् इति ॥ दृशे, विख्ये, अवचक्षे इति निपातनेषु दृष्टः ए-रूपः प्रत्ययः, कृत्यार्थे विहितः केन् च... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>३४
आख्यातकप्रकरणम् ।
वचनं, क्लीबत्वांगीकारे द्वितीयैकवचनं वा कसुन् इति ॥ दृशे, विख्ये,
अवचक्षे इति निपातनेषु दृष्टः ए-रूपः प्रत्ययः, कृत्यार्थे विहितः केन् च
क्विबन्तानां चतुर्थ्येकवचनम् । णमुल्कमुलौ घञन्तस्यैव द्वितीयैकवचनम् ।
एवं अध्यै रूपाश्चत्वारः प्रत्यया इदानीं लुप्तप्रचारस्य कस्यापि भावार्थ
कृदन्तस्य 'अधी' इत्येवमात्मकस्य चतुर्थ्येकवचनमेव स्यात् । रोहिष्यै
अव्यथिष्यै इति निपातनयोः 'सी' इति प्रत्ययः कल्प्यः । तवै इत्यै-
कारान्ते प्रत्यये तु-प्रत्ययस्य स्त्रीत्वं कल्पनीयमित्येव । एवं पूर्व चरित्रे
मृग्यमाणे तव्यत्तव्यानीयरां कृत्यानामप्युत्पत्तिरूहपथमारोहति । तुप्रत्य-
यान्तात्तदर्हतीत्यर्थे तद्धितेषु दृष्टेन यत्-प्रत्ययेन तव्यप्रत्ययो निष्पद्यते ।
ओर्गुणे 'वान्तो यि प्रत्यये' इति अवादेशे च तु+य = तो+य =तव्य |
अन + ईय= अनीतल्युडन्ताच्छप्रत्ययेन अनीयरपि सिध्येत् । एवं
तव्यानीय रौ कृदन्तात्तद्धितेन निष्पन्नावित्यायाति । दृश्यते चान्यत्रापि
तादृशी व्युत्पत्तिः कृत्सु डि॒ितः क्रिमुक्ता पुनस्तद्धितेषु 'क्रेर्मम्नित्यं' इति-
मब्विधाने । तव्यानीयरावृसँहितायां नोपलभ्येते । अतश्च तयोरर्वाची-
नत्वं व्यक्तम् । 'श्रोतुकामः' 'श्रोतुमनाः' इत्यादिषु 'तुं काममनसोरपि '
इति तुमुन्मकारस्य लोपदर्शनमस्माकमूहानुपोद्वलयति । एवं क्वाप्रत्य-
योऽपि कदाचित् तुप्रत्ययस्य स्त्रियां तृतीयैकवचनमेव स्यात् । ऋक्सं-
हितायां ल्यप् भूरिशो दीर्घे दृश्यते । अतो ल्यबन्तः क्तिन्नन्तानां किप्र-
त्ययान्तानां वा तृतीयैकवचनम् भवेदिति तर्कस्यावकाशोऽस्ति । उक्तेषु
द्वितीयाचतुर्थीपञ्चमीरूपेषु चतुर्थ्या एवार्थस्वारस्यम् । 'ए' 'असे' 'तवे' इत्ये-
कारान्तप्रत्ययानामेव वेदेषु प्रचुरः प्रचारश्च दृश्यते । कथं पुनर्लोके 'तुम्'
ईति द्वितीयारूपमात्रस्य प्रतिष्ठा जातेति न सुव्यक्तम् । तुमुन् हि
“(इछार्थेषु) समानकर्तृकेषु तुमुन् ” “ शकघृषज्ञा....” इति च विधीयते ।
भोक्तुमिछति, वक्तुं जानाति इत्यायुदाहरणेषु च तुमुन्नन्तं कर्मैव । प्रथमं,
इच्छतिजानात्यादीनां कर्मण प्रयुक्तस्तुमुन् क्रमात् क्रियार्थक्रियास्वपि रूप-
भेदं विना प्रयोगमवापति स्यादिति प्रतिभाति ॥
SGDE
* स्त्रीत्वे च घिसंज्ञामादाय गुणः, नदीसंज्ञामवलम्ब्य आडागमश्च प्रवर्तनीयःdachom</poem><noinclude></noinclude>
dqe3da06dn0djicaa37y8ah9tpp96mw
पृष्ठम्:Laghu paniniyam vol2.djvu/४६
104
129008
347285
2022-08-22T15:14:58Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>कृदन्तप्रकरणम् । (१८६९.) जनसनखनक्रमगमो विद् | ३ | २ | ६७ । एभ्यो धातुभ्य उपसर्गे, सुपि वा उपपदे कर्तरि विट् प्रत्ययः । क्विबिव सर्वलोपी विट् । विटि कृते अनुनासिकान... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>कृदन्तप्रकरणम् ।
(१८६९.) जनसनखनक्रमगमो विद् | ३ | २ | ६७ ।
एभ्यो धातुभ्य उपसर्गे, सुपि वा उपपदे कर्तरि विट् प्रत्ययः ।
क्विबिव सर्वलोपी विट् । विटि कृते अनुनासिकान्तानां “विढनोरनुना-
सिकस्यात्” (६ । ४ । ४१) इत्याकारोऽन्तादेशश्च भवति । यथा-
अब्जा गोजा ऋतं बृहत् — जन ।
गोषा इन्द्रो नृषा असि—सन ।
-
इयं शुष्मेभिर्विसखा इवारुजत्–विसं खनतीति विसखाः ।
आ दधिकाः शवसा पञ्च कृष्टीः – क्रम ।
-
अग्रेगा उन्नेतॄणां – गम ।
-
(१८७०) आतो मनिनकनिब्बनिपश्च | ३ | २ । ७४ ।
चकाराद्विच् । सुप्युपसर्गे चोपपद इत्येव । यथा—
दा— सुदामा | स्था— अश्वत्थामा – मनिन् ।
-
-
धा- सुधीवा । पा– सुपीवा–क्वनिप् |
दा – भूरिदावा । पा– घृतपावा - वनिप् |
-
पा-
–कीलालपाः । या — शुंभयाः – विच् |
-
-
(१८७१) अन्येभ्योऽपि दृश्यते । ३ । २ । ७५ ।
आकारान्तभिन्नेभ्योऽपि । यथा--
प्रातरित्वा – इणः क्वनिप् ।
'सनाशंसभिक्ष उः ' —
(१८७२) क्याच्छन्दास । ३ । २ । १७० ।
क्यप्रत्ययान्ताच्छीलादिष्वर्थेषु उप्रत्ययः । यथा --
अघमिच्छतीत्यघायुः ।
क्यचि प्रक्रियाविशेषान् प्रकरणान्ते वक्ष्यामः ।
</poem><noinclude></noinclude>
qgqp2v4tf0r2nlpn7ojdqd0uim27r3s
पृष्ठम्:Laghu paniniyam vol2.djvu/४७
104
129009
347286
2022-08-22T15:15:15Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>कृदन्तप्रकरणम् । (१८७३) आह-गम-हन-जनः- किकिनौ लिट् च | ३ | २ | १७१ । आदन्तेभ्य ऋवर्णान्तेभ्यो गमादिभ्यश्च किकिनौ प्रत्ययौ, तौ च लिङ्कृत् भवतः । लिङ्कवद्भावात् प्रकृ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>कृदन्तप्रकरणम् ।
(१८७३) आह-गम-हन-जनः- किकिनौ लिट् च | ३ | २ | १७१ ।
आदन्तेभ्य ऋवर्णान्तेभ्यो गमादिभ्यश्च किकिनौ प्रत्ययौ, तौ च
लिङ्कृत् भवतः । लिङ्कवद्भावात् प्रकृतेर्द्वित्वम् । यथा-
पपिः सोमं । ददिर्गाः– आत् ॥
मित्रावरुणौ ततुरिः । – ब
प्रस्तावे——
जग्मिर्युवा । जघ्निर्वृत्रं । जज्ञिर्बीजम् – गमहनजनः ।
।
अथ क्याचे प्रक्रियाविशेषाः । 'अस्य च्वौ' 'क्यचि च' इति
-
-
(१८७४) न च्छन्दस्यपुत्रस्य । ७ । ४ । ३५ |
पुत्रभिन्नस्य अदन्तस्य क्यच्युक्तं दीर्घत्वमीत्वं च न । यथा-
देवान् जिगाति सुम्नयुः । मित्रयु: ।
(पुत्रस्य तु) पुत्रीयन्तः सुदानवः ।
वृष
रिष्ट
(१८७५) दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति । ७ । ४ । २६ ।
एते निपात्यन्ते । यथा-
दुष्टशब्दात् क्यचि उप्रत्यये
द्रविण
"
-बभ्रिर्वज्रं – ऋ ।
-
99
99
"
"
"
"
दुरस्युः ।
द्रविणस्युः ।
वृषण्यति ।
रिषण्यति ।
(१८७६) अश्वाघस्यात् । ७ । ४ । ३७ ।
अश्वायन्तो मघवन् । मा त्वा वृका अघायवो विदन् ।
(१८७७) देवसुम्नयोर्यजुषि काठके । ७ । ४ । ३८ । यथा-
देवायन्तो यजमानाय । सुम्नायन्तो हवामहे ।
काठकादन्यत्र तु – देवयुः । सुम्नयुः ।
(१८७८) कव्यध्वरपृतनस्यार्चे लोपः । ७ । ४ । ३९ । यथा-
कव्यन्तः सुमनसः। अध्वर्यन्तः। पृतन्यन्तस्तिष्ठन्ति</poem><noinclude></noinclude>
ihx1fugkvaswxn6euqw73pp7i9fd1hr
पृष्ठम्:Laghu paniniyam vol2.djvu/४८
104
129010
347287
2022-08-22T15:15:26Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तद्धितप्रकरणम् । ‘तदर्हति' इत्यधिकारे- (१८७९) छन्दसि च (यत्) । ५ । १ । ६७ । सर्वप्रातिपदिकेभ्यस्तदर्हतीत्यर्थे यत् । यथा- श्र उदक्या वृत्तयः | यूप्य: पलाश: । गर्यो... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तद्धितप्रकरणम्
।
‘तदर्हति' इत्यधिकारे-
(१८७९) छन्दसि च (यत्) । ५ । १ । ६७ ।
सर्वप्रातिपदिकेभ्यस्तदर्हतीत्यर्थे यत् । यथा-
श्र
उदक्या वृत्तयः | यूप्य: पलाश: । गर्यो देशः ।
।
(१८८०) उपसर्गाच्छन्दसि धात्वर्थे । ५ । १ । ११८ ।
छन्दास क्रियायोगं विनाप्युपसर्गाः प्रयुज्यन्त इत्युक्तम् । तत्रार्थ-
सिद्धक्रियास्थाने वतिप्रत्ययो वा स्यात् यथा-
यदुद्वतो निवतो यासि वप्सत् । - उद्गतानि निगतानीत्यर्थः ।
पूरणप्रत्ययेषु 'नान्तादसंख्यादेर्मट्
(१८८१) थट् च छन्दास । ५ । २ । ५० ।
नकारान्तादसंख्यादेः संख्यावाचिनः प्रातिपदिकात् परस्य पूरणा-
र्थकस्य डटो मडागमस्थाने थट् च स्यात् यथा-
साकजानां सप्तथमाहुरेकजम् ।
प्रकीर्णकम् ।
STEEL 1
75 177
(१८८२) प्रसमुपोदः पादपूरणे । ८ | १ | ६ | unting
एषामुपसर्गाणां द्वे स्तः, द्वित्वेन पादश्चेत् पूर्यते । यथा
प्रप्रायमग्निर्भरतस्य शृण्वे । संसमिछुवसे पृषन् ।
उपोप मे परामृश । कि नोदुदु हर्षसे दातवा उ ।
पादपूरणार्थमन्येऽपि विकाराः क्रियन्ते । तथा हि-यकास्वकारयोः
पुरस्तात् इकारउकारयोगः । तथाच सन्धिषु यणादेशस्थाने इयङवडौ
फलतः । भ्याम्, भ्यस्, ध्वम्, एण्य, स्य इत्येषु प्रत्ययेष्वपि भूरिश:
स्वरभक्तिरियं सञ्चार्यते । यथा-
</poem><noinclude></noinclude>
crjuf9gc05vzwty1gg7upko2em9v34o
पृष्ठम्:Laghu paniniyam vol2.djvu/४९
104
129011
347288
2022-08-22T15:15:45Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>३८ प्रकीर्णकप्रकरणम् । = तत् सवितुर्वरेण्यं = (वरेणियं) ॥ * ॥ हृग्रहोर्भश्छन्दसि ॥ हृ ग्रह इत्यनयोर्हकारस्य भकारः । यथा— गृभाय जिह्वया मधु । मध्वा जभार । "द्वयोश... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>३८
प्रकीर्णकप्रकरणम् ।
=
तत् सवितुर्वरेण्यं = (वरेणियं)
॥ * ॥ हृग्रहोर्भश्छन्दसि ॥
हृ ग्रह इत्यनयोर्हकारस्य भकारः । यथा—
गृभाय जिह्वया मधु । मध्वा जभार ।
"द्वयोश्चास्य स्वरयोर्मध्यमेत्य सम्पद्यते स डकारो ळकारः ॥
ळ्हकारमेति स एव चास्य ढकारस्सन्नूष्मणा सम्प्रयुक्तः ॥”
अचोर्मध्ये डकारस्य ळकारः । ढकारस्य ळहकारश्च ऋग्वेदे भवति ।
यथा – अग्निमीळे पुरोहितम्। मरुद्भिरुग्रः पृतनासु सोळहा ।
-
(१८८३) पदनोमासहन्निशसन्यूषन्दोषन्यकञ्छकन्नदन्ना-
सञ्छस्प्रभृतिषु । ६ । १ । ६३ ।
,
असर्वनामस्थानेषु सुप्सु तद्धितेषु च पदादय आदेशाः स्युः,
स्थानिनः स्पष्टत्वादाचार्येण नोपात्ताः । ते चादेशाश्चाधः प्रदर्श्यन्ते-
पादस्य पद् मासस्य मस् असृज:
असन् | यकृतो
दन्तस्य दत्
नासाया नस्
-
हृदयस्य हृद् यूषस्य
निशाया निशू | दोषो
यकन्
यूषन् शकृतः शकन्
दोषन्
उदकस्य उदन्
आस्यस्य आसन्
यथा- पादं पादौ पदः । पदा पद्भ्यां
दन्तं दन्तौ
दत: । दता दद्भ्यां
दद्भिः
मासं मासौ मासः । मासा माभ्यां माभिः “
पद्भिः इत्यादि ।
66
-
चामरः ।
हृदयं हृदये हृन्दि । हृदा हृद्भ्यां हृद्भिः
आचार्येण छन्दसि शस्प्रभृतिष्वादेशत्वेन गणितेष्वेतेषु केचित्
भाषायामपि स्वतन्त्रपर्यायशब्दवत् सार्वत्रिकाः प्रयुज्यन्ते । तथाहि
‘पदङ्घ्रिश्चरणोऽस्त्रियां,' 'स्वान्तं हृन्मानसं मनः, ' इति
धातुषु 'अस्तेर्भू:,' ' चक्षिङ: ख्याञ्' 'पाघ्राध्मा.... पिबजिघ्रधम....,
इति यथा सार्वधातुकार्द्धधातुकभेदेन खिला उक्तास्तथानामसु सर्व-
नामस्थानशसुप्रभृतिभेदेन खिलान्येतानीति
दृष्टः प्रत्ययः सार्वधातुकः, सर्वेषां नाम्नां स्थानं
योरन्वर्थता च दृश्यते ।
प्रतिभाति । सर्वेषु धातुषु
सर्वनामस्थानं
नामस्थानं इति संज्ञ
इति संज्ञ-
</poem><noinclude></noinclude>
aypr2j61333p8efakxnrxew38mfy4hg
पृष्ठम्:Laghu paniniyam vol2.djvu/५०
104
129012
347289
2022-08-22T15:16:03Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>स्वरकाण्डः । इह संभाषणेषु लिखितयोर्गद्यपद्ययोरनुवाचनेषु च प्रायः सर्वाणि पदानि एकरूपेण ध्वनिना नोच्चार्यन्ते । यथा— - ‘उदेति सविता ताम्रस्ताम्र एवास्तमे... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>स्वरकाण्डः ।
इह संभाषणेषु लिखितयोर्गद्यपद्ययोरनुवाचनेषु च प्रायः सर्वाणि
पदानि एकरूपेण ध्वनिना नोच्चार्यन्ते । यथा—
-
‘उदेति सविता ताम्रस्ताम्र एवास्तमेति च'
इत्यत्र द्वितीयस्ताम्रशब्दः सविशेषेण यत्नेन शब्धते । उद्देशप्रतिनिर्दे-
शयोस्ताम्रत्वरूपस्य धर्मस्याभिन्नत्वद्योतनमस्य प्रयोजनम् ।
'भुक्ता बहवो दारा लब्धाः पुत्राश्च पौत्राश्च ।
नीतं शतमप्यायुः सत्यं वद मर्तुमस्ति मनः ॥'
अत्र शब्दतोऽनुक्तं प्रश्नं प्रत्याययितुं मनश्शब्द: केनापि विंकृतेन ध्वनि-
नोच्चार्यते ।
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् ।
गतो वदान्यान्तरमित्ययं मे मा भूत् परीवादनवावतारः ॥ "
अत्र रेखाङ्किताः शब्दास्तत्तव्यङ्गचार्थबोधनाय उत्कटयलमुच्चारणीयाः ।
उक्तमिमं ध्वनिविकारं काकुशब्देन व्यपदिशन्त्यालङ्कारिकाः । प्रश्नभीति-
शोकेविस्मयादीनां भावानां द्योतको ध्वनिविकारः काकुः । इयं वाक्ये पदेषु
व्यवस्थिता, उत्कटयत्लेनोच्चारणं च प्रायोऽस्याः स्वरूपम् ।
अथ पदेष्वक्षराणामुच्चारणेऽपि ध्वनिभेदः कार्यः । योऽयं स्वर
इत्युच्यते । काक्कां विकारो यत्ने क्रियते; स्वरे तु श्रुतावित्यनयोर्भेदः ।.
एवं च वाक्येषु पदानामुच्चारणेऽनुष्ठेय उत्कटानुत्कटत्वभेदः काकुः; पदे-
प्वक्षराणामुच्चारणेऽनुष्ठेयः श्रुतिभेदः स्वर इति विवेकः । यथा काकुः
शोकभीत्यादीनां द्योतकस्तथा स्वरः कस्य द्योतक इति शृङ्गआहिकया
निर्देष्टुं न शक्यते । नाम्नां लिङ्गवत्, आख्यातानामुपग्रहवच्च अक्षराणां
कोऽपि जातिभेदः स्वर इति कल्पनीयम् । वृक्षसमुद्रादिषु पुंधर्मस्य लता-
सरिदादिषु स्त्रीधर्मस्य चारोपाद्यथा लिङ्गस्य, यथाच क्रियाफलस्य आत्मपर-
Palacion</poem><noinclude></noinclude>
qigb1i4gno1iz7i8psrsodjg0a290kl
पृष्ठम्:Laghu paniniyam vol2.djvu/५१
104
129013
347290
2022-08-22T15:16:14Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>स्वरस्वरूपम् । गामित्वभेदाभ्यामुपग्रहस्य च क्वचिदुपपत्तिः सुलभा, तथा लोपसम्भावना- हीन उदात्तः लोपसम्भावनावाननुदात्तः इत्यादयो युक्तयः स्वरस्या- प्युद्भ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>स्वरस्वरूपम् ।
गामित्वभेदाभ्यामुपग्रहस्य च क्वचिदुपपत्तिः सुलभा, तथा लोपसम्भावना-
हीन उदात्तः लोपसम्भावनावाननुदात्तः इत्यादयो युक्तयः स्वरस्या-
प्युद्भावनीया एव । ‘अस्ति स्तः सन्ति' इत्यादिष्वस्तेर्लडूपेषु हि अस्ति
अति अस्मि इत्येकवचनेषु धात्वकार उदात्तः, द्विवचनबहुवचनेषु तु
अनुदात्तः । उदात्ततायामकारो न लुप्यते, अनुदात्ततायां तु लुप्यते ।
लिङि स्यात् स्यातां स्युः...इति धात्वकारस्य सर्वत्रानुदात्तत्वात् सर्वत्र
लोपः । किञ्च लुप्यन्नप्युदात्तः स्वधर्म सुरक्षितं पुनः स्वस्थानमापन्नाया -
रायार्पयति । यथा— कुमारशब्दोऽन्तोदात्तोऽनुदात्ते ङीपि कृते 'यस्येति
च' इति लोपेन नष्टोऽपि स्वमुदात्तत्वं ईकारेऽर्पयति । कुमारीं इत्यन्तो-
दात्तः शब्दः । अपिच 'एकः पूर्वपरयो' रिति सन्धौ अन्यतरस्योदात्तत्वे
आदेश एवोदात्तो भवति । प्राण्यङ्गेषु मर्मणामिव पदेषूदात्तस्य किमप्यस्ति
-
४०
प्राधान्यम् ।
लौकिके संस्कृते स्वरश्चिरातप्रचारो जातः । वेदाः परमद्य स्वा-
घ्यायकाले स्वरोपस्कृतमुच्चार्यन्ते । स्वरविधायकसूत्रेऽपि लोकवेदभेदमुपदि-
शन्नाचार्यः स्वजीवितकाले लोकेऽपि स्वरप्रचारमावेदयति । 'प्राचां क्रीडायां'
(६–२–७४) इति प्राग्देशवासिनां क्रीडावाचकेपु 'उद्दालक पुष्पभञ्जिका'
'वीरणपुष्पचायिका,' 'तालभञ्जिका' इत्यादिषु शब्देषु स्वरविशेषमाह ।
‘क्षयो निवासे' (६–१–२०१) इत्यादिवन्नानार्थकानां शब्दानां स्वरेणार्थं
नियन्त्रयति । 'वर्णादनुदात्तात्तोपधात्तो नः' इतिवत् प्रक्रियाविधिषु स्वरै-
रपि निमित्तान्युपदिशति । उदाचेतः परस्मैभाषा:, अनुदात्तेत आत्मने-
भाषा:, स्वरितेत उभयतोभाषा इति स्वरैरुपग्रहो नियम्यते । धातूनेव
उदात्ताननुदात्तांश्च पठित्वा स्वरनिबन्धना कृतेव्यवस्था । उभयपदिनां
स्वरितेत्त्ववत् वेटां: स्वरितत्वे कल्पनीये कुतस्तान् उदित्त्वेनाङ्कितवान्
पाणिनिरिति परं चित्रीयामहे । किञ्च 'स्वरितेनाधिकारः' इति अधि-
कारचिह्नं स्वरितः स्वरः । एवं बहूनि प्रयोजनानि स्वरैः साधयन्, लौकिक
संस्कृत भाषाशब्देन व्यपदिशन्, बहुत्र लोके वेदाद्धिनं स्वरमुपदिशंधा-
चार्यः स्वरसंस्कार विनैव सूत्राणि प्रणिनायेति कथं कल्प्यतां ? तथा.</poem><noinclude></noinclude>
1qpyag28wicc3eb5eesbvgua3dqo0b6
पृष्ठम्:Laghu paniniyam vol2.djvu/५२
104
129014
347291
2022-08-22T15:16:24Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>स्वरस्वरूपम् । प्याचार्यस्य कालेऽपि संस्कृते स्वरोच्चारणसंप्रदायः शिथिलो जात इत्येव वक्तव्यं वर्तते । तथाहि - सर्वाधारभूतायां मन्त्रवदभ्यर्हितायां चतुर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>स्वरस्वरूपम् ।
प्याचार्यस्य कालेऽपि संस्कृते स्वरोच्चारणसंप्रदायः शिथिलो जात इत्येव
वक्तव्यं वर्तते । तथाहि - सर्वाधारभूतायां मन्त्रवदभ्यर्हितायां चतुर्दश-
सूत्र्यां स्वरनिर्णयः कथम् ? अनेकपदवटितेष्वधिकारसूत्रेषु सर्वेषामचां
स्वरितेनोच्चारणं किं सुकरम् ? धातुघटकानामचां तदनुबन्धानां च
पदव्यवस्थार्थमेव्यवस्थायै च स्वरभेदकल्पनाद्धातुपाठे
न्याय्यस्य
HD
अन्तोदात्तस्य सञ्चारो दुर्घटः । किञ्च हलन्तधातूनामन्तेष्वायोजिता अच
इत्संज्ञासिद्ध्यर्थमानुनासिक्येन, पदभेदद्योतनार्थमुदात्तादिभेदेन चोच्चारणीया
इति महान् भारः । इदानीमुपलभ्यमानेषु ग्रन्थेषु 'एधादय उदात्ता
अनुदात्तेत' इति स्वरनियमः प्रतिज्ञयैव कृतो दृश्यते । अपिच प्रतिज्ञानु-
नासिक्याः पाणिनीया' इतिवत् 'स्वरितेनाधिकारः' इति सूत्रे 'प्रतिज्ञा
स्वरिताः पाणिनीया' इति व्याख्यातारः समामनन्ति । अन्यच्च, 'इत्थं
व्याख्यास्यामः,' 'एवं व्याख्यास्यामः,' 'अन्यथा व्याख्यास्याम' इति
विचित्रकल्पनाकोलाहलेषु समासस्वरादिभिः सूत्राणामर्थनियन्त्रणाशङ्का-
मपि न करोति भगवान् भाष्यकारः । तथा च स्वररहितामेवाष्टाध्यायी-
मुपलब्धवान् पतञ्जलिरित्यनुमीयते । अपरं च, आचार्य एव वेदेऽपि
क्वचित् 'यज्ञकर्मण्यजपन्यूह्वसामसु' इत्येकश्रुतिं विदधाति । एवं स्थिते
पाणिनेः काल एवं स्वरप्रयोग ऐच्छिकः संवृत्तः स्यादिति कल्पनैव
न्याय्या दृश्यते । लोके स्वरभेदोपदेशस्त्वाचारपरिपालनमात्रं स्यात् ।
सर्वथा स्वयमेव विविधैः कारणकलापैः क्षयोन्मुख्याः स्वरव्यवस्थायाः
कण्ठे कुठारं श्लेषलोलुपाः कवयः प्रायुञ्जतेति तु सुव्यक्तम् ।
'अहं च त्वं च राजेन्द्र लोकनाथावुभावपि ।
बहुव्रीहिरहं राजन् षष्ठीतत्पुरुषो भवान् ।
,
इत्यादीनां कल्पनावैचित्र्याणां बाधकं स्वरं कथं ते सहेरन् ? ऐतिहासि-
कास्तु 'यथेन्द्रशत्रुः स्वरतोऽपराधात्' इति स्वरव्यभिचारेण यज्वनामनि-
प्राप्तिमपि समामनन्ति । दृश्यते च संस्कृतस्य सगोत्रासु यवन - रोमक-
भाषा - (Greek, Latin) प्रभृतिषु आर्यभाषासु प्रारम्भकाले स्वरनिर्बन्धः ।
6.</poem><noinclude></noinclude>
rl04m3vsdwauihtqmh1j1k8xax6deoh
पृष्ठम्:Laghu paniniyam vol2.djvu/५३
104
129015
347292
2022-08-22T15:16:34Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>४२ एकश्रुतिः । तासु कालवशात् श्रुतिनिबन्धनः स्वरो यत्ननिबन्धना काकुः संवृत्तः ; संस्कृत तु निश्शेषं नष्ट एवेति प्रतिभाति । तु + 'उच्चैरुदात्त: ' 'नीचैरनुदात्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>४२
एकश्रुतिः ।
तासु कालवशात् श्रुतिनिबन्धनः स्वरो यत्ननिबन्धना काकुः संवृत्तः ;
संस्कृत तु निश्शेषं नष्ट एवेति प्रतिभाति ।
तु
+
'उच्चैरुदात्त: ' 'नीचैरनुदात्तः' 'समाहारः स्वरितः' इति संज्ञाप्रकरण
एव स्वरो लक्षितः । तत्र समाहाररूपे स्वरिते कियानंश उदात्तः, कियां-
श्वानुदात्त इति जिज्ञासायां सूत्रयत्याचार्य:-
-
(१८८४) तस्यादित उदात्तमर्द्धहस्वम् । १ । २ । ३२ ।
तस्य स्वरितस्यादौ ह्रस्वार्द्धमात्रातुल्यो भाग उदात्तः, शेषोऽनुदात्त
इति । तथा च ह्रस्वस्वरिते उदात्तानुदात्तयोः समांशास्यां मिश्रणं, दीर्घ-
स्वरिते ३३+ १३ अ इति योगः, ते ३३+२१३ अ इत्यायाति । एवञ्च
दीर्घलतयोर्भूयान् भागोऽनुदात्तो भवति । व्याख्यातारः पुनः सूत्रे ह्रस्व-
ग्रहणमतन्त्र प्रतिजानानाः सर्वत्र समांशयोगमिच्छन्ति । तदेतदवीचीनानां
प्रातिशाख्यकाराणां मतं स्यात् ।
स्वरान् निरुच्यानुपदमेव कुत्र ते नियोगतोऽनुष्ठेयाः, कुत्र ऐच्छिका
इति विचारयत्याचार्यः--
(१८८५) एकश्रुति दूरात संबुद्धौ | १ | २३३ ।
1दूरात् संम्बोधने प्रयुज्यमानं वाक्यमेकश्रुति स्थात्, स्वरविवेकं
विनोच्चार्यमित्यर्थः । तथा च यथा सन्ध्यभावरूपः प्रकृतिभावस्तथा त्रैस्व-
र्याभावरूपण एकश्रुतिः :
(१८८६) यज्ञकर्मण्यजपन्यूसामसु । १ । २ । २४ ।
जपो मन्त्राणामुपांशुप्रयोगः | न्यूङ्खा नाम षोडश ओकाराः ।
सामानि गीतयः । एतत्रयभिन्नेषु मन्त्र प्रयोगेषु यज्ञसम्बद्धेषु वाक्यमेकश्रुति
स्यात् । जपादित्रय एव मन्त्रास्त्रैस्वर्येणोच्चर्या इत्यर्थः ।
1
(१८८७) उच्चैस्तरां वा वषकारः | १ | १३OF
यज्ञकर्मणीति वर्तते । देवतासंप्रदाने प्रयुक्तः 'वषट्' 'वौषट्' इति</poem><noinclude></noinclude>
nsu356txm346z8zskzzi7q7y7ldomai
पृष्ठम्:Laghu paniniyam vol2.djvu/५४
104
129016
347293
2022-08-22T15:16:44Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>स्वरविशेषाः । वा श्रयमाणो निपातो वषट्कारः । स वा उदात्ततरेण स्वरेणोच्चार्यः । उदात्तस्य यावान् श्रुतिप्रकर्षस्ततः किञ्चिदधिको ध्वनेरारोह कार्यः इत्यर्थ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>स्वरविशेषाः ।
वा श्रयमाणो निपातो वषट्कारः । स वा उदात्ततरेण स्वरेणोच्चार्यः ।
उदात्तस्य यावान् श्रुतिप्रकर्षस्ततः किञ्चिदधिको ध्वनेरारोह कार्यः इत्यर्थः ।
एवमनुदात्ततरमपि वक्ष्यति ।
(१८८८) विभाषा च्छन्दसि । १ । २ । ३६ ।
इदं सूत्रं बहुभिर्बहुधा व्याख्यातम् । वेत्यनुवृत्तौ विभाषाग्रहणं
व्यवस्थित विभाषार्थम् । पूर्वतरसूत्रे 'यज्ञकर्मणि' इत्यस्य प्रतिनिर्देशः
'छन्दसि' इति । अतः छन्दसि वेदाध्ययने स्वस्वशाखानुरोधेन एकश्रुतिः
त्रैस्वर्य वा इत्यर्थः स्वारसिको भाति । एवञ्च पाणिने : काले स्वाध्यायेऽपि
स्वरनिर्बन्धः सार्वत्रिको नासीदित्यायाति ।
(१८८९) न सुब्रह्मण्यायां स्वरितस्य तदात्तः । १ । २ । ३७ ।
सुब्रह्मण्या नाम निगदः, तत्र 'यज्ञकर्मणि-' इति 'विभाषा
च्छन्दसि' इति च विहिता एकश्रुतिर्न स्यात्, लक्षणप्राप्तस्य स्वरितस्य
चोदात्त आदेश: स्यात् ।
१
(१८९०) देवब्रह्मणोरनुदात्तः | १ | २ | ३४ |
सुब्रह्मण्यायामेव ' देवा ब्राह्मणः' इति पठ्यते । तयोः स्वरितस्थाने
अनुदात्त इत्यपवादः ।
(१८९१) स्वरितात् संहितायामनुदात्तानाम् । १ । २ । ३९ ।
एकश्रुतिरिति वर्तते । संहिताविषये स्वस्तिात् परेषामनुदात्तानामेक-
श्रुतिः स्यात् । स्वरितस्योत्तरो भागोऽनुदात्तः । अतस्तदनुगामिनोऽनु-
दात्ताः परभागाभावादेकश्रुत्यैव श्रूयन्त इति न्याय्यमेव । इयमेकश्श्रुतिः
‘प्रचय' इति प्रातिशाख्येषूच्यते । प्रचितानां सङ्घीभूतानामनुदात्तानां पर-
भागाभावात् श्रुतेरा हाबरोहरहितमेकरूपं श्रवण भक्तीत्यर्थयोजना ।
(१८९२) उदात्तस्वरितपरस्य सनतरः | १ | २४०।
उदात्तः स्वरितो वा परो यस्मात् सोऽनुदात्तः सनतरः
तरः
अनुदात्ततरः
स्यात् । अयमपि अनुदात्तत्वप्रकर्षः परभागनिबन्धनः । नीचः, सtion</poem><noinclude></noinclude>
7k5rleg1kvbwu98a25kadnonvbyyvz7
पृष्ठम्:Laghu paniniyam vol2.djvu/५५
104
129017
347294
2022-08-22T15:16:54Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>स्वरनिर्वचनम् । निहत इत्यनुदात्तपर्यायाः । प्रकरणेनानेन स्वराणां स्वरूपं, विनियोग- प्रदेशः, श्रुतिप्रकर्षतारतम्यं च प्रतिपादितानि । अथ खरविषये परिभाषाः स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>स्वरनिर्वचनम् ।
निहत इत्यनुदात्तपर्यायाः । प्रकरणेनानेन स्वराणां स्वरूपं, विनियोग-
प्रदेशः, श्रुतिप्रकर्षतारतम्यं च प्रतिपादितानि ।
अथ खरविषये परिभाषाः सामान्यनियमाश्च ।
(१८९३) अनुदात्तं पदमेकवर्जम् । ६ । १ । १५८ ।
3
पदेषु यस्योदात्तः खरितो वा विधीयते तमेकं अचं वर्जयित्वा
शेषा अचोऽनुदात्ताः स्युः । तथा चैकस्मिन् पदे एक एवाजुदात्तः खरितो
वा भवति । स्थानानुरोधेन आधुदात्तं, मध्योदात्तं, अन्तोदात्तमिति व्यव-
हारः प्रवर्तते । व्यत्यस्ततया अनेकोदात्तानि च पदानि सन्ति । तत्र
व्यस्तं पदं द्व्युदात्तमेव; समस्तेषु तु ज्युदात्तादिकमपि भवति । सर्वानुदा-
तानि च कतिचित् पढान्यनुशिष्टानि । अत्र तत्वपर्यालोचनायामुदात्त
एक एव खरः, अनुदात्तस्तत्प्रतिद्वन्द्वीत्येव । खरितस्तु किञ्चिदुदात्तरूष-
णादेव तृतीयस्वरत्वेन गणितः । कामपि श्रुतिमनवलंब्याक्षराण्युच्चारयितुं न
शक्यन्ते । तत्र तत्तत्कण्ठानुरोधेन यत्नविशेषं विना स्वयं प्रवर्तमाना
नैसर्गिकी श्रुतिरनुदात्ता । केषुचित् पदेषु कानिचिदक्षराणि परं किञ्चिदारू-
ढया श्रुत्या पठितव्यानि । तस्य उदात्तसंज्ञा । कुत्रचिद्विरळेषु पदेष्वा-
रूढा श्रुतिरक्षरस्य समग्रां कालकलां न व्याप्नोति, किन्तु अर्धमात्रायामुच्चा-
रितायामवरुह्य स्थायिनीं सामान्य श्रुतिमेवावगाहते । इयमवस्था स्वरित
इत्युच्यते । निवातनिष्पन्दस्य जलाशयस्य जलपूर इवैकश्रुतिः। वीचीत-
रङ्गणेषूर्ध्वगता कल्लोलकोटिरिवोदात्तः । कल्लोलयोर्मध्यगतमन्तरालमिवानु-
दात्तः । उन्नम्यावनमतस्तरङ्गस्य पार्श्वप्रपात इव स्वरितः । सामान्यमनु-
शेषौ विशेषरूपौ । तयोः पुनः श्रुत्यारोहतारतम्यनिबन्धनः परस्पर-
भेदः । उत् उर्ध्वं आत्त आरोपित उदात्तः । स्वरवान् कृतः स्वरितः |
स्वरशब्दात् “तत् करोती"ति णिजन्तान्निष्ठा । इति संज्ञानामर्थानुगतिः ।
एवञ्च, स्वरशब्द उदात्तमेवाचष्टे, तदंशग्रहणादनुदात्ताः केचित् स्वरिता
मवन्तीत्येव । स्वरितस्यैवं स्वतन्त्रस्वरत्वाभावादेव तद्विधिर्न कुत्राप्यारब्ध
आचार्येग । स्वरितो हि असिद्धकाण्डप्रारंभे 'उदात्तस्वस्तियोर्यणः स्वरि
दात्तः,</poem><noinclude></noinclude>
m48k4l9woklty6qnmyiqd0o1poynb1o
पृष्ठम्:Laghu paniniyam vol2.djvu/५६
104
129018
347295
2022-08-22T15:17:04Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>स्वरपरिभाषाः । - तोऽनुदात्तस्य (१८९६)' इति सूत्रेण, तदन्ते 'उदात्तादनुदात्तस्य स्वरितः ' (१८९४) इति सूत्रेण च परमुपदिश्यते । उभयत्र चायमनुदात्तस्यादे- शत्वेनैव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>स्वरपरिभाषाः ।
-
तोऽनुदात्तस्य (१८९६)' इति सूत्रेण, तदन्ते 'उदात्तादनुदात्तस्य स्वरितः '
(१८९४) इति सूत्रेण च परमुपदिश्यते । उभयत्र चायमनुदात्तस्यादे-
शत्वेनैव निर्दिष्टः । असिद्धकाण्डस्तावद् वर्णविकारोपदेशाय विनियुक्तः ।
अतो विकारात्मनैव स्वरितमाचार्यो गणयतीति स्पष्टम् । ननु षाष्ठे स्वर-
विधौ ‘तित् स्वरित’ (१९०५) इति स्वरितो विधीयते । नाप्ययमनुदा-
तस्थानिकः इति चेत्, सत्यम् । तत्रायं समाधिः - तितः प्रत्यया
विरलाः । उपलभ्यमानेषु च त्रिचतुरेषु 'यत्' ' ण्यत्' 'तव्यत्' 'अत्'
('किमोत्', क्व) इत्येतेषु यण् दृश्यते । यण् चेदयमुदात्तस्थानिकः सम-
येते तदा 'उदात्तस्वरितयोर्यण... (१८९६)'इत्यनेनैव स्वरितो निर्वाह्यः
स्यात् । तथा च समर्थितमस्माभिस्तव्यत्प्रत्यययकारस्य तादृशत्वं 'स्नात्व्या-
दयश्च' (१८६८) इति सूत्रव्याख्यानोपसंहारे । किमोऽति क्वादेशविधाना-
न्नान्वेषणीयो यणादेशः । यण्ण्यतोस्तु 'यतोऽनावः' (१९१४) इत्यादिभिर-
पवादैर्भूयसो विषयस्यापहारात् 'चिकीर्घ्यं' इत्यादावेव स्वरितसाधनाय
प्रयतितव्यम् । तस्य च नायमवसर इति विरम्यते । विमर्शोऽयं वक्ष्य-
माणानां 'उदात्तादनुदात्तस्य स्वरितः (१८९४)' इत्यादीनां विधीनामुपपत्ति
संपादयिष्यति ।
पदेषु यस्य स्वर उपदिश्यते तद्भिन्ना अचोऽनुदात्ता इत्ययं प्रकृतसू-
त्रेण कृतो नियमः शेषनिवात इत्युच्यते । तस्य च प्रयोजनम् -
“आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च
पृथक् स्वरनि वृत्त्यर्थमेकवर्ज पदस्वरः ॥
इति पूर्वाचार्यैः परिगणितम् । 'यासुट् परस्मैपदेषूदात्तो ङिच्च' इत्यागम-
स्य, ‘अस्थिदघिसक्थ्यक्ष्णामनडुदात्त': इत्यादेशस्य, 'धातोः (अन्त उदात्तः) '
'फिषोऽन्त उदात्तः' (फिट्सूत्रं, फिट्=प्रातिपदिकं) इति प्रकृतेः, 'आधुदा-
त्तश्च' इति प्रत्ययस्य च पृथक् पृथक् स्वर उपदिश्यते । तत्र एक एव कार्य
इति परिभाषया नियमः कृतः । विप्रतिषेधप्रसङ्गे 'परनित्यान्तरङ्गापवा-
दानामुत्तरोत्तरं वलीय' इति सार्वत्रिको न्यायोऽत्रापि सञ्चार्यः । विशेषश्च-</poem><noinclude></noinclude>
kxcdw7ciewrcfko9qkfjj9nqsc4cv2h
पृष्ठम्:Laghu paniniyam vol2.djvu/५७
104
129019
347296
2022-08-22T15:17:13Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>। स्वरपरिभाषाः । सतिशिष्टः स्वरो बलीयानन्यत्र विकरणेभ्यः ॥ - यस्मिन् स्थिते सति यः शिष्यते (विधीयते) स सतिशिष्टः स्वरः, तस्येतरापेक्षया बलीय त्वं बोध्यं विकर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>। स्वरपरिभाषाः ।
सतिशिष्टः स्वरो बलीयानन्यत्र विकरणेभ्यः ॥
-
यस्मिन् स्थिते सति यः शिष्यते (विधीयते) स सतिशिष्टः स्वरः,
तस्येतरापेक्षया बलीय त्वं बोध्यं विकरणस्वरं वर्जयित्वा । विकरणप्र-
त्ययो हि अन्यस्मिन् प्रत्यये परे विधीयते यथा- 'कर्तरि शप्' इति ।
तत्र कर्थक सार्वधातुकादनन्तरमुपस्थितोऽपि शप् तस्य (कत्रेयेक सार्वधा-
तुकस्य) स्वरं न बाधते । प्रक्रियामात्रप्रयोजनकस्य विकरणस्य प्रत्ययान्त
रसाधारण स्वातन्त्र्यं स्वरविषये नाद्रियत इति हृदयम् । उक्तरीत्या स्वर
उदाहरणेषु सञ्चार्यते-गुप् इत्युदात्तो धातुः । तस्मात् स्वार्थिक आय-
प्रत्यः । तस्य प्रत्ययत्वेनाद्युदात्तत्त्वे प्राप्ते 'सनाद्यन्ता धातवः' इति धातु-
स्वाद्धातुस्वरेणान्तोदात्तः -गोपाय इति यकार उदात्तः, शेषौ शेषनिधा-
तेनानुदात्तौ । तत'स्ति' इति लट्रप्रथमैकवचने कृते उदात्तेन यकारेण
सह 'अनुदात्तौ सुप्पितौ' इत्यनुदात्तस्य शपः एकादेशे कृते एकादेश
उदात्तेनोदात्तः' इति यकार उदात्त एवावतिष्ठते । तिबपि पिवेनानु-
दात्तः । तस्य असिद्धकाण्डगतेन 'उदातादनुदात्तस्य स्वरितः' इति
विधिना स्वरितश्रवणं भवति । स्वरितस्यासिद्धत्वाच्छेष निघातेन यकारस्यानु-
दात्तत्वं तु न । गोपायति इति यकार उदात्तः । ति स्वस्तिः, शेषो
गोपा इति भागोऽनुदात्तः । अथ तव्यप्रत्ययश्चेत् क्रियते, तस्य प्रत्ययादा-
त्तेन गोपायितव्य इति तकार उदात्तो भवति । तव्यत्प्रत्यये तित्त्वेन
व्यकारः स्वरितः स्यात् । अनीयरिं कृते रित्वेन मध्योदात्ते गोपायनीय
इति नीकार उदात्तः । सर्वत्र शेषाक्षराणां शेषनिघातेनानुदात्तः । अथ
कृदन्तेभ्य एभ्यः सुश्रुत्पत्ततॊ तत्प्रयुक्ता भेदाश्च यथासम्भवं स्युः । समास-
श्रेचतः क्रियतें तन्निबन्धनाथ |
लिपिषु स्वराणामङ्कने बहवः सन्ति सम्प्रदायाः । तत्र बहादृत
एकोऽत्र विवियते । - अनुदात्तस्य चिह्नपधस्तिरची रेखा, स्वरितस्योपर्यं-
ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वाण्ययन्ते । अपितु
उदाचात् स्वरिताद्वा पूर्वमेवाक्षरम् । पूर्वानुदात्तचिह्नन माझुदाचे पदे क</poem><noinclude></noinclude>
tr7543fejbfgvv9dyr1yvw7iy1k71gn
पृष्ठम्:Laghu paniniyam vol2.djvu/५८
104
129020
347297
2022-08-22T15:17:58Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>स्वरपरिभाषाः । न शक्यते । अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम् । अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय याबददात्तदर्शनमकचन्ते । इति । यथा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>स्वरपरिभाषाः ।
न शक्यते । अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम् । अनुदात्तास्तु
वाक्यप्रारम्भे सन्देहनिवारणाय याबददात्तदर्शनमकचन्ते । इति । यथा
अनिमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥
अ॒मन्तवो मां त उप॑ क्षियन्ति श्रुधि श्रुत श्रद्धवं ते वदामि ।
स्वरविधौ व्यञ्जनमविद्यमानवत् ॥
703
६ व्यञ्जनान्यगणयित्वैव पूर्वपरव्यवहारादिः क्रियत इत्यर्थः ।
(१८९४) उदाचादनुदात्तस्य स्वरितः । ८ । ४ । ६६ ।
उदात्तात् परस्यानुदात्तस्य स्वरितः स्यात् । उदात्तोच्चारणसमन-
न्तरमेवोच्चार्य माणस्यानुदात्तस्य प्रारम्भ किञ्चिदिवोदात्तरूषणमवर्जनीयम् ।
आरम्भे उदात्तरूषितोऽनुदात्त एव हि स्वरित इत्युच्यते । उच्चैरारूढस्य
ध्वनेरेकपद एव नीचैरवरोहणमनायाससाध्यं न स्यादिति वाचयितृसौक-
र्यानुरोधी विधिरयम् । यथा - अग्निमीळे । अत्र 'निं' इत्युदात्तात् परस्या-
नुदात्तस्य ईकारस्य स्वरितः । असिद्धकाण्डगतत्वादयं स्वरितः शेषनि-
घातं न प्रयोजयति । अत्र पक्षभेदमाह
(१८९१) नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्
Ou
HIPST
१८१४ । ६७।
उदात्तस्वरितयोरुदयो यस्मादिति बहुव्रीहिः । ताभ्यां परमि-
त्यर्थः । परशब्दार्थे उदयशब्दप्रयोगो ग्रन्थान्ते मङ्गलार्थ इत्याहुः । उक्त
उदात्तादनुदात्तस्य स्वरितो गार्ग्यादिभिन्नानामाचार्याणां मते उदात्तस्वरि-
तयोः पश्योर्न स्यात् । गार्ग्यादयः सर्वत्रेच्छन्ति, अन्ये अनुदात्तपरकत्व
एवेत्यर्थः । यथा- 'अग्निमीळे' इत्यत्र 'ळे' कारस्यानुदात्तत्वात् मीकारः सर्व-
मते स्वरित एव । 'अमन्तवो मां' इत्यत्र 'मां' इति परस्योदात्तत्वात्
वोकारस्य स्वरितत्वं गार्ग्यादिमत एव ।
SGDF
(१८९६) उदात्तस्वस्तियोर्यणः स्वरितोऽनुदात्तस्य | ८ | २४ ।</poem><noinclude></noinclude>
2ldp798p6mwr94lkgffbd70xhevaspr
पृष्ठम्:Laghu paniniyam vol2.djvu/५९
104
129021
347298
2022-08-22T15:18:11Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>स्वरपरिभाषाः । उदात्तस्य खरितस्य वा स्थाने समादिष्टाद्यणः परस्यानुदात्तस्य स्वरितः स्यात् । यथा— अभिशब्दोऽन्तोदात्तः । तस्य 'नित्यवीप्सयो - रिति द्वित्वे... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>स्वरपरिभाषाः ।
उदात्तस्य खरितस्य वा स्थाने समादिष्टाद्यणः परस्यानुदात्तस्य
स्वरितः स्यात् । यथा— अभिशब्दोऽन्तोदात्तः । तस्य 'नित्यवीप्सयो -
रिति द्वित्वे 'तस्य परमाम्रेडितं' 'अनुदात्तं च' इति द्वितीयोऽकारोऽनु-
दात्त: । 'अभ्यभि' इति सन्धौ उदात्तस्य इकारस्य स्थानं प्राप्ताद्यकारात्
परस्यानुदात्तस्य अकारस्य स्वरितो भवति । एवं खलव्याशा इति स्वरि-
तस्थानगताद्यणः परस्योदाहरणम् | उदात्तस्य इकः स्थाने आदिष्टो यण्
उदात्तयण् इत्युच्यते । तथा स्वरितयण् इति च । इत्थं च इगादेशा यणः
स्थानिधर्ममुदात्तत्वादिकं न जहतीति सिद्धम् । स्त्रीपुरुषविभागे यथा षण्ड-
स्तथा खरव्यञ्जनविभागे आन्तरालिका यवरलाः । अत एव तेषां 'मध्यमा'
इति 'अन्तस्था' इति च व्यपदेशः । स्वराणां विवृतः प्रयत्नः, अन्तस्था-
नामीषद्विवृत इत्येव भेदः । व्यञ्जनेष्वदृष्टोऽनुनासिकाननुनासिकधर्मश्च
स्वरवदेतेषु दृश्ते । ह्रस्वो दीर्घः प्लत इति मात्राप्रयुक्तो भेदः परमे-
तेषां नास्ति । सन्धिकार्यसंप्रसारणाभ्यां परस्परविनिमयक्षमा इको यणश्चा-
नुत्कटजातिभेदा इति स्थितिः । अत 'उदात्तादनुदात्तस्य स्वरित' इति
पूर्वोक्तेन विधिनैवोदात्तयणः परस्यानुदात्तत्वं सिध्यति, स्वरितयणः परस्य
तु नवो विधिरारभ्य एव । किञ्च प्रकृतं सूत्रमसिद्धकाण्डस्यादौ वर्तते ।
'उदात्ता दनुदात्तस्य स्वरित'स्तु तदन्ते इति चास्ति स्थानकृतो भेदः ।
(१८९७) एकादेश उदात्तेनोदात्तः । ८ । २ । ५ ।
अनुदात्तस्येति वर्तते । उदात्तानुदात्तयोरेकादेश उदात्तः स्यात् ।
आन्तरतम्यात् स्वरितो मा भूदित्यपूर्वो विधिः । अन्यत्र तु भिन्नस्वरयो-
रचोरेकादेश आन्तरतम्यपर्यालोचनयैव । यथा - अग्नि+औ= अभी ।
४४
..
-
(१८९८) स्वरितो वानुदात्ते पदादौ । ८ । २ । ६ ।
अनुदात्तः पदादिस्थश्चेत् उदात्तानुदात्तयोरेकादेशः स्वरितो वा
स्यात्, पक्षे उदात्तश्च । यथा-
=
सु+उत्थितः=सू॑त्थितः । वि + ई॒क्षते = बक्षिते SGDF
व्यवस्थितविभाषेयम् । व्यवस्था च प्रातिशाख्येषु कृता--- Fundamen
365</poem><noinclude></noinclude>
l02wk9ptn6o5v3hwnnxq1pbzalbryn4
पृष्ठम्:Laghu paniniyam vol2.djvu/६०
104
129022
347299
2022-08-22T15:18:59Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>स्वरविधिः । 'इकारयोश्च प्रश्लेषे क्षैप्रामिनिहितेषु च' (स्वरितः) इति । सवर्णदीर्घः प्रश्लेषः । उदात्तस्वरितयोः स्थाने यो यण् स क्षैत्रः । 'एङः पदा- । न्तादति'... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>स्वरविधिः ।
'इकारयोश्च प्रश्लेषे क्षैप्रामिनिहितेषु च' (स्वरितः) इति । सवर्णदीर्घः
प्रश्लेषः । उदात्तस्वरितयोः स्थाने यो यण् स क्षैत्रः । 'एङः पदा-
।
न्तादति' इति पूर्वरूपमभिनिहितः ।
STR.
। ६
(१८९९) अनुदात्तस्य च यत्रोदात्तलोपः (आदिरुदात्तः)
। १ । १६१।
"यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्यादिरुदात्तः स्यात् । आदि-
ग्रहणमनेकाक्षरेषु स्थाननियमार्थम् । उदात्तलोपनिमित्तभूतोऽनुदात्त उदात्तः
स्यादित्यर्थः । उदात्तत्वाख्यो धर्मः स्वाश्रयनाशेऽपि पार्श्वगताक्षरेषु संक्र-
म्यानष्ट एव तिष्ठेदित्येभिर्विधिभिरवगम्यते । यथा,
कुमार + ई (ङीप् )=कुमारी ।
छ स्वरविधिः ।
'प्रत्ययः' 'परश्च' इत्यधिकारस्थल एव खरोऽप्यधिक्रियते ।
(१९००) आयुदात्त । ३ । १ । ३ ।
प्रत्ययः सर्वोऽप्युदात्त इत्युत्सर्गः । अनेकाक्षरेषु प्रत्ययेषु स्थाननि-
यमार्थमादिपदग्रहणम् । 'यासुट् परस्मैपदेषूदात्तो ङिच्च' 'लुङ्लङ्लुङ्ङ्क्ष्व.
डुदात्तः' 'चतुरनडुहोरामुदात्तः' इतिवद्विशेषविधानाभावे अनुदात्ता एवा-
गमाः । अतः प्रत्ययानामाद्यन्तव्यवहार आगमनिरपेक्ष इति ज्ञेयम् ।
*(१९०१) अनुदात्तौ सुप्पितौ । ३ । १ । ४ ।
'स्वौजसमौट्.......' इति बिभक्तयः पितः प्रत्ययाश्च अनुदात्ता
इत्यपवादः । सुप एकाच एव । पित्सु तरप्तमबादयोऽनेकाचोऽपि सन्ति ।
तेषु देशविशेषनिर्देशाभावात् सर्वोऽप्यजनुदात्तः ।
(१) प्रथममनुबन्धनिबन्धनाः प्रत्ययस्वराः
(१९०२) चितः (अन्त उदात्तः) । ६ । १ । १६३
7</poem><noinclude></noinclude>
obrftb2e37naozjh5o2wvzutblm6aw2
पृष्ठम्:Laghu paniniyam vol2.djvu/६१
104
129023
347300
2022-08-22T15:19:34Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रत्ययस्वरः । चितः प्रत्ययस्यान्त उदात्तः स्यात् । यथा- भङ्गुर । भासुर—‘भञ्जभासमि॑िदो घुरच' (११३७) 'अनुदात्तं पदमेकवर्ज' इति शेषनिघातः । - (१९०३) तद्धितस्य । ६... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रत्ययस्वरः ।
चितः प्रत्ययस्यान्त उदात्तः स्यात् । यथा-
भङ्गुर । भासुर—‘भञ्जभासमि॑िदो घुरच' (११३७)
'अनुदात्तं पदमेकवर्ज' इति शेषनिघातः ।
-
(१९०३) तद्धितस्य । ६ । १ । १६४ ।
चितस्तद्धितस्यान्त उदात्तः स्यात् । पूर्वेण सिद्धे णित्स्वरस्य पर-
"त्वात् बलीयसो बाघनार्थमिदम् । यथा-
क्रौञ्चायन – ‘गोत्रे क्रौञ्चादिभ्यः च्फञ्'
Montan
(१९०४) कितः । ६ । १ । १६५।०
T
तद्धितस्येत्येव । यथा - नाडायन – नडादिभ्यः फक्’ ।
(१९०५) तित् स्वस्तिम् । ६ । १ । १८५ ।
स्पष्टम् । तितः प्रत्ययस्यानेकाच्त्वे तु 'अन्त उदात्तः' इति प्रकर-
णादन्तः स्वरितः । शेषस्य निघातश्च यथा-
वाच्य – 'ऋहलोर्ण्यत् ' । क्व – किमोत् ।
(१९०६) लिति (प्रत्ययात् पूर्वमुदात्तं) । ६ । १ । १९३ । यथा-
'चिकीर्षक: ।—ण्वुल् ।
(१९०७) नित्यादिर्नित्यम् । ३ । १ १९७)
नित्यग्रहणं विभाषानिवृत्त्यर्थम् । 'सौवर्यः सप्तम्यस्तदन्तसप्तम्यः"
इति परिभाषया नित्प्रत्ययान्ता ग्राह्याः । जिदन्तस्य निदन्तस्य चादि-
रुदात्तः । यथा - सौन्दर्य – ध्यञ् । वृष्टि-क्तिन् ।
-
"उदात्तावनुदात्तस्य स्वरितः' इति 'न्द' 'ष्टि' इत्यनयोः स्वरितः ।
(१९०८) उपोत्तमं रिति । ६ । १ ।२१७ ।
रिदन्तस्योपान्त्यमुदात्तं स्यात् । यथा-
-
करणीय - अनीयर् । पटुजातीय- जातीयर्</poem><noinclude></noinclude>
nnquvvany1bftooq1o8003mfx03uc4w
पृष्ठम्:Laghu paniniyam vol2.djvu/६२
104
129024
347301
2022-08-22T15:20:17Z
Srkris
3283
/* अपरिष्कृतम् */ <poem> प्रकृतिस्वरः (२) प्रकृतिस्वरः । धातुः प्रातिपदिकं चेति द्विविधा प्रकृतिः । उभे व्युत्पन्नभेदेन पुनर्द्विविधे । तत्र उभयविधोऽपि धातुः अपि व्युत्पन्ना- - (१९... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>
प्रकृतिस्वरः
(२) प्रकृतिस्वरः ।
धातुः प्रातिपदिकं चेति द्विविधा प्रकृतिः । उभे
व्युत्पन्नभेदेन पुनर्द्विविधे । तत्र उभयविधोऽपि धातुः
अपि व्युत्पन्ना-
-
(१९०९) धातो: (अन्त उदात्तः) । ६ । १ । १६२ ।
इत्यन्तोदात्तः । अव्युत्पन्नानि प्रातिपदिकानि “फिषोऽन्त उदात्तः "
इति फिट्सूत्रेणोत्सर्गतोऽन्तोदात्तानि । कृत्तद्धिताभ्यां व्युत्पन्नानां स्वरो
निर्णीयते। - तत्रापि 'आद्युदात्तश्च' इत्यधिकारेण अनुबन्धभेदैश्च,
सामान्यविषय उक्ता एव । विशेषेषु व्यापकाः कथ्यन्ते-
(१९१०) कर्षात्वतो घञोऽन्त उदात्तः । ६ । १ । १५९ ।
कर्षत कारवतश्च धातोर्घञन्तस्यान्त उदात्तः । यथा-
कर्ष । पाक | राग । दाय ।
'जूनित्यादि....' (१९०७) इत्याद्युदात्तस्यापवादोऽयम् ।
रितस्यापवादः । यथा
(१९११) हस्वनुभ्यां सतुप् । ६ । १ । १७६ ।
'अन्तोदात्तात्' इति वर्तते । उदात्तहस्वान्तात् नुटश्च परो मतुबु-
दात्तः । पित्स्वरबाधनार्थमिदम् । यथा— अनिमान् । वायुमान् । अक्षण्वान् ।
(१९१५) अन्तश्च तबै युगपत् । ६ | १ | २०० ।
चकारादादिः । तवैप्रत्ययान्तस्यादिरन्तश्च युगपदुदात्तौ स्यातां । एव
कर्तवै । हर्तवै ।
मेते छुदात्ताः । यथा-
SERI
(१९१३) निष्ठा च व्यजनात् (संज्ञायां) । ६ । १ । २०५ ।
निष्ठान्तस्य व्यचः संज्ञायामादिरुदात्तो न त्वाकारः । यथा-
दत्तः गुप्तः । ( आकारश्चेत्) त्रातः ।
(१९१४) यतोऽनावः | ६ | १ | २१३ ।
यत्प्रत्ययान्तस्य यच आदिरुदात्तः । नव्यशब्दस्य तु न । तित्स्व -
चेय, नेय—‘अचो यत’ ।
कण्ठ्य, ओष्ठ्य–'शरीरावयवाद्यत्' |</poem><noinclude></noinclude>
lmii9lswdf63giegxvrpz84o07e2xcq
पृष्ठम्:Laghu paniniyam vol2.djvu/६३
104
129025
347302
2022-08-22T15:21:33Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>सुप्स्वरः । (३) सुप्स्वरः । - 'अनुदात्तौ सुप्पितौ' (१९०१) इति सुपः सर्वानुदात्ताः । दीव्य- तीति देव इति पचाद्यजन्तो देवशब्दश्चित्त्वादन्तोदात्तः । देवस् इति प्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>सुप्स्वरः ।
(३) सुप्स्वरः ।
-
'अनुदात्तौ सुप्पितौ' (१९०१) इति सुपः सर्वानुदात्ताः । दीव्य-
तीति देव इति पचाद्यजन्तो देवशब्दश्चित्त्वादन्तोदात्तः । देवस् इति प्रथ-
मैकवचने प्रत्ययस्य हल्मात्रत्वात् प्रत्ययस्वरस्य नावकाशः । देव औ इति
द्विवचने उदात्तेन सहकादेशात् औप्रत्यय उदात्तो भवति । एवमन्यत्रा-
प्यजादिप्रत्ययेष्वेकादेशे । इनादेशे गुणस्योदात्तत्वे तस्मात् परो नकार
'उदात्तादनुदात्तस्य....' इति स्वरितः । आमन्त्रितस्याद्युदात्तत्वं वक्ष्यते-
देवाः
SEPE
देवः
हे देव
. देवम्
देवौ
हे देव
हे देवाः
देवान्
देवैः—देवेभिः क
EEEEEE.
देवस्य
देवौ
देवाभ्यम्
देवेभ्यः
देवेभ्यः
देवयोः देवानम्
देवेषु
"
TECHMELS
1
(१९१) सावेकाचस्तृतीयादिर्विभक्तिः (उदात्तः) । ६ । १ । १६८ ।
सौ सप्तमीबहुवचने यत् प्रातिपदिकमेकाच् तस्मात् परा तृतीया-
दिबिभक्तिरुदात्ता स्यात् । भसंज्ञायामल्लोपेन कृतमेकाच्त्वं परिहतु
'सावेकाचः' इति । यथा-वाचा वाग्भ्यां वाग्भः । याता याद्भ्यां याद्भिः ।
उदात्तादनुदात्तस्य स्वरितः क्रियते चेत् वा चा इत्यादिवत् स्वरितः
पाठ्यः । एवमन्यत्राप्यूह्यम् । खरितोऽयं सर्वत्र न दर्शितः ।
(१९१६) अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे
। ६ । १ । १६९ ।
नित्यसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् च तस्मात् परा तृती-
यादिर्विभक्तिरुदात्ता वा स्यात् । पक्षे समासान्तोदात्तत्वं प्रकृतेः । यथा-
परमवाचा, परमवाचा ।</poem><noinclude></noinclude>
gxrm8eq9bhv0ktu6bwa8450l278xfbw
पृष्ठम्:Laghu paniniyam vol2.djvu/६४
104
129026
347303
2022-08-22T15:21:55Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>सुप्स्वरः । (१९१७) अञ्चेश्छन्दस्यसर्वनामस्थानम् | ६ | १ | १७० इन्द्रो दधीचो अस्थभिः । (32.813 ‘चौ' इति वक्ष्यमाणस्य प्रकृतेरन्तोदात्तस्यापवादः [15 (१९१८) ऊडिदंपदाद्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>सुप्स्वरः ।
(१९१७) अञ्चेश्छन्दस्यसर्वनामस्थानम् | ६ | १ | १७०
इन्द्रो दधीचो अस्थभिः ।
(32.813
‘चौ' इति वक्ष्यमाणस्य प्रकृतेरन्तोदात्तस्यापवादः [15
(१९१८) ऊडिदंपदाद्यप्पुरैद्युभ्यः । ६ । १ । १७१ ।
एभ्योऽसर्वनामस्थानविभक्तिरुदात्ता । यथा—
प्रष्ठौहः | अप्—अपः ।
पुंस्– पुंसः ।
आभ्यां
-रायः ।
पदाद्यादेश:-
पदा
दिव्—दिवः ।
(220)
(१९१९) शतुरनुमो नद्यजादी । ६ । १ । १७३ ।
नुंहीनश तृप्रत्ययान्ता दन्तोदात्तात् परा ङी अजाद्यसर्वनामस्थान-
विभक्तिश्चोदात्ता । यथा- तुदती—तुदता ।
ऊठ्-
इदम्-
(१९२०) उदात्तयणो हल्पूर्वात् । ६ । १ । १७४ ।
नदी अजाद्यसर्वनामस्थानं चोदात्तम् । यथा -
-
कत्री— कर्त्री-उदात्तस्य तृच ऋकारस्य यण् ।
09 (१९२१) नोधात्वोः । ६ । १ । १७५ ।
पूर्वोक्तं न । यथा – ब्रह्मबन्ध्वा खलप्वे
(523)
(१९२२) नामन्यतरस्याम् । ६ । १ । १७७।
ह्रस्वात् परो नामुदात्तो वा । यथा-
अनीनां, अनीनां - वायूनां, वायूनां ।
(१९२३) ड्याश्छन्दसि बहुलम् | ६ | १ । १७८ ।
ड्यन्तात् परो नां छन्दसि बहुलमुदात्तः।
(१९२४) न गोश्वन् साववर्णराडङ्क्रङ्कद्भ्यः । ६ । १ । १८२ ।
एभ्यस्तृतीयादिर्विभक्तिर्नोदात्त: । साववर्णः प्रथमैकवचने अवर्णान्तः । कृदिति
कृञः क्विप् । अङ् इति अञ्चते: पूजार्थकात् क्विन् । यथा - गवा । भुने । येभ्यः,
तेभ्यः । केभ्यः । राजः । प्राश्चि । क्रुञ्ज । कृत्सु
ने
</poem><noinclude></noinclude>
4scnqskevrfbjxuv1oc0r860lrw1gub
पृष्ठम्:Laghu paniniyam vol2.djvu/६५
104
129027
347304
2022-08-22T15:22:08Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तिद्स्वरः । ०३) (१९२५) सर्वस्य सुपि | ६ | १ | १९१ । । आदिरुदात्तः । यथा - सर्वः सर्वौ सर्वे । (१९२६) आमन्त्रितस्य च (आदिरुदात्तः) । ६ । १ । १९८ । यथा— हे देव देवौ देवाः । वा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तिद्स्वरः ।
०३) (१९२५) सर्वस्य सुपि | ६ | १ | १९१ ।
।
आदिरुदात्तः । यथा - सर्वः सर्वौ सर्वे ।
(१९२६) आमन्त्रितस्य च (आदिरुदात्तः) । ६ । १ । १९८ ।
यथा— हे देव देवौ देवाः ।
वाक्यादिस्थस्यैवायमाद्युदात्तः । पदात् परस्य तु सर्वानुदात्तो वक्ष्यते ।
(१९२७) युष्मदस्मदोर्डसि । ६ । १ । २११ ।
(१९२८) ङयि च । ६ । १ । २१२ ।
आदिरुदात्तः । यथा— तव । मम । तुभ्यम् । मह्यम् ।
(१९२९) चौ (अन्तः) । ६ । १ । २२२)
लुप्ताकारनकारे अञ्चतौ परे पूर्वस्यान्त उदात्तः । यथा—देवद्रीची ।
(४) तिङ्स्वरः।
(१९३०) तास्यानुदात्तङन्ददुपदेशाल्लसार्वधातुकमनुदात्त-
महिङगेः । ६ । १ । १८६ ।
तासेरनुदात्तेतो ङितोऽकारान्तोपदेशाच्चाङ्गात्परं लकारात्मकं सार्व-
धातुकमनुदात्तं स्यात् । हूनु इङ् इत्येताभ्यां परं तु न । यथा -
e
दातारौ
अनुदात्तेत्- | आस्ते आसते
ङित् +
शेते शयाते
तासि -
-
दातारः ।
आसते ।
शेरते ।
अदुपदेश- पचतः तुदतः
करिष्यतः ।
विधिरयं महान्तं व्याप्नोति विषयम् । लकारेषु लिडाशीलिंडौ द्वावेवार्द्ध-
धातुकौ । अनुदात्तेत्साहचर्याद्यद्यपि ङिद्धातुरेव गृह्यते तथापि आदा-
दिका आत्मनेपदिनः सर्वेऽत्रान्तर्भूताः । शप् - श्यन्--श-यक्-चङ्-अङ्
वस्थापि आ</poem><noinclude></noinclude>
g1bvbbbdos86ysv487wrbdf0r2dlshj
पृष्ठम्:Laghu paniniyam vol2.djvu/६६
104
129028
347305
2022-08-22T15:23:46Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तिङ्स्वरः । –क्य इत्यादिभिरदुपदेशा बहवः । एवञ्च सुप इव (तिङोऽपि भूयसानु- दात्ताः । सुप्तिङोरनुदात्तभूयस्त्वं चावश्यकम्, अन्यथा प्रकृतिस्वरस्य विषयः संकुच... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तिङ्स्वरः ।
–क्य इत्यादिभिरदुपदेशा बहवः । एवञ्च सुप इव (तिङोऽपि भूयसानु-
दात्ताः । सुप्तिङोरनुदात्तभूयस्त्वं चावश्यकम्, अन्यथा प्रकृतिस्वरस्य विषयः
संकुचेत् ।
५(१९३१) आदिस्सिचोऽन्यतरस्याम् । ६ । १ । १८७ ।
सिजन्तस्यादिरुदात्तो वा स्यात् । पक्षे चित्त्वादन्तोदात्तः । यथा-
मा हि काम्, मा हि काष्टाम् । मा हि लाविष्ठाम्, मा हि लाविष्टाम् ।
सिचश्चित्करणसामर्थ्यादागमानुदात्तत्वमत्र न भवति ।
(१९३२) स्वपादिहिंसामच्यनिटि । ६ । १ । १८८ ।
एषामजादावनिटि लसार्वधातुके परे आदिरुदात्तो वा । यथा-
स्वपन्ति । स्वपन्ति
(१९३३) अभ्यस्तानामादिः । ६ । १ । १८९ ।
अजादावनिटि लसार्वधातुके अभ्यस्तानामादिरुदात्तः । यथा—
ददति । दधतु । जाग्रति । जक्षतु ।
VINE-IF SE
(१९३४) अनुदात्ते च । ६ । १ । १९० ।
अविद्यमानोदात्तेच लसार्वधातुके परेऽभ्यस्ता नामादिरुदात्तः । अन
जाद्यर्थमारम्भः । यथा--
ददाति। जहाति। जिहही॒ते । मिमीते ।
।
(१९३५) भीद्दीभृहुमदजनधनदरिद्वाजगरां प्रत्ययात् पूर्व पिति
। ६ । १ । १९२ ।
एषामभ्यस्तानां पिति लसार्वधातुके प्रत्ययात् पूर्वमुदात्तम् । यथा -
बिभेति । जिहेतं । जुहोति । इत्यादि
(१९३६) अचः कर्तृयकि । ६ । १ । १९५ ।
अजन्तानां कर्तृयकि परे आदिरुदात्तो वा । यथा SGDF
लूयते लूयते वा केदारः स्वयमेव ।
</poem><noinclude></noinclude>
n91j965dumniddvbqvjy661hnkujviv
पृष्ठम्:Laghu paniniyam vol2.djvu/६७
104
129029
347306
2022-08-22T15:24:03Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>निपातस्वरः । (१९३७) थलि च सेटीडन्तो वा । ६ । १ । १९६ । सेट थलन्ते पदे आदिरन्त इड्डा उदात्तः । लित्स्वरेण प्रत्ययात् पूर्वमुदात्तम् । यथा— लुलविथ – चत्वारोऽपि पर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>निपातस्वरः ।
(१९३७) थलि च सेटीडन्तो वा । ६ । १ । १९६ ।
सेट थलन्ते पदे आदिरन्त इड्डा उदात्तः । लित्स्वरेण प्रत्ययात्
पूर्वमुदात्तम् । यथा— लुलविथ – चत्वारोऽपि पर्यायेणोदात्ताः ।
(१९३८) चढ्यन्यतरस्याम् (उपोत्तमम्) | ६ । १ । १२८ ।
चङन्ते उपोत्तममुदात्तं वा । पक्षे अदुपदेशलसार्वधातुकस्यानुदात्त-
त्वाच्चङश्चित्स्वरः । यथा — मा हि चीकरतम्, तीकरतम् वा ।
५६
(५) निपातस्वरः ।
नाम्नामिव निपातोपसर्गयोरपि स्वराः फिट्सूत्रेषु विधीयन्ते । यथा-
निपाता आयुदात्ताः । ४ । १२ । उपसर्गाश्चाभिवर्जम् । ४ । १३ ।
एवादीनामन्तः । ४ । १४ । वाचादीनामुभावुदात्तौ । ४ । १५ ।
चादयोऽनुदात्ताः । ४ । १६ । इति । पादचतुष्टयविभक्तानि फिट्सू-
त्राणि शान्तनवाचार्यप्रणीतानीत्याहुः । तत्कृतानां ग्रन्थान्तराणामनुपलम्भात्
कोऽसावाचार्य इति न विद्मः । फिट्सूत्रेषु पाणिनीयपरिभाषादर्शनादयं
पाणिनेरर्वाचीन एव भवितुमर्हति । कण्ठतश्च तथोक्तमुद्योते नागोजिभ-
ट्टपादैः । किन्तु फिट्सूत्रकारः-अष् (अच्), हय् (हल्), फिष् (प्रातिपदिकं)
यमन्वा (वृद्धिः), नप् (नपुंसकं), शिट् (सर्वनाम), स्फिक् (लुप्) इत्य-
माणिनीयाभिः संज्ञाभिर्व्यवहरति । नपुंसकशब्दस्य 'नप्' इति सङ्कोचन -
मेव प्रस्थानस्यास्य नवीनतां विशयति । पाणिनिस्तावत् स्वकपोलकल्पि-
तेषु परं मात्रालाभव्यसनमाविष्करोति । तदनन्तरगामिनामेव तावद्दूरमल्पा-
क्षरीकरणसंरंभः प्रसरति यावता सर्वजनीनानां साधुशब्दानां वैरूप्यकरण-
मपि प्रसज्यते । यथा वोपदेवव्याकरणे हस्वदीर्घष्ठतानां पार्श्वतक्षणेन
'स्वर्धप्ड' इति सङ्कोचनम् । अतो मुग्धबोधव्याकरणसजातीयात् कुतश्चित्
प्रस्थानादुद्धृता एताः संज्ञा इति प्रतिभाति ।</poem><noinclude></noinclude>
9mu2eb3rv7w260667pnh9cld3hjmcsx
पृष्ठम्:Laghu paniniyam vol2.djvu/६८
104
129031
347307
2022-08-22T15:25:25Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>उणादीनामागमः । अथ नाम्नां लिङ्गानुशासनवत् स्वरानुशासनमपि पाणिनिः स्वयमेव कुतो नारब्धवानिति जिज्ञासोदेति । नूनं 'उणादयो बहुलं' इति सूत्रयन्नाचार्यः स्वरा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>उणादीनामागमः ।
अथ नाम्नां लिङ्गानुशासनवत् स्वरानुशासनमपि पाणिनिः स्वयमेव
कुतो नारब्धवानिति जिज्ञासोदेति । नूनं 'उणादयो बहुलं' इति सूत्रयन्नाचार्यः
स्वरानुशासनमपि विहितं मन्यते । उत्सर्गतोऽन्तोदात्तानि प्रातिपदिकानि,
यत्र पुनर्देशभेद आवश्यकस्तत्र प्रत्ययानां रेफचकारादयोऽनुबन्धा योज्या इति
स्यादाचार्यस्य हृदयम् । उणादयः पुनः शाकटायनीया इति प्रवादस्य न
पश्यामः कमप्याघारम् । किमाचार्यः परकीयाणां सूत्राणामपपत्तिसंपाद-
नाय 'तितुत्रतथसरकसेषु च' इत्यादिसंविधानमारभेत? । किं वा पञ्चपाठीप्र-
णेता पाणिनिरुणादीनप्यसङ्कलय्य विश्राम्येत् ? । यथा नैरुक्तानां क्रियास-
माम्नाय आचार्येणानुबन्धासज्जनेन परिष्कृतस्तथा तेषां नामनिरुक्तिसम्प्र-
दायोऽपि नवीकृतो भवितुमेवार्हति । अनुबन्धकरणे च तत्तव्याकरणप्रस्था-
नप्रवर्तकानां परस्परनिरपेक्षत्वं 'आङ आपः' 'आङो नास्त्रियां' इत्यष्टाध्यायी-
दृष्टानां पूर्वाचार्यसङ्केतानां विमर्शनप्रस्तावे निरूपितं महाभाष्ये। किञ्च,
उणादीनां शाकटायनोपज्ञत्वे बहुत्र नामग्रहणेन तमाचार्य पूजयन् पाणिनि-
बहुलकोपदेशेन तदीयं ग्रन्थं न कदाप्युपाहसिष्यत् ।
नामव्युत्पत्तिविषये प्राचीनानां पक्षद्वयमवर्तत । यथाह यास्कः-
“नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च; न सर्वाणीति
गार्यो वैयाकरणानां चैके” इति । भाष्यकारश्च 'नाम च धातुजमाह
निरुक्ते व्याकरणे शकटस्य च तोकं" इति तदेतदनुवदति । 'उणादयो
व्युत्पन्नाः' 'उणादयोऽव्युत्पन्नाः' इति पाणिनीयव्याख्यातॄणां ग्रन्थेषु दृश्य-
मानो वादोऽप्यस्यैव पक्षद्वयस्य रूपान्तरम् । तत्र 'शेकटस्य च तोकं '
इति परिहासगर्भेण नामनिर्देशेनात्मनः शाकटायनमते स्ष्टमरुचिं प्रकाश-
यति पतञ्जलिः । बहुत्र चाह 'उणादयोऽव्युत्पन्ना इति वक्ष्यामि' इति । पाणि-
नेस्तु 'तितुत्र तथसरकसेषु च' इति इग्निषेधारम्भदर्शनाद् व्युत्पत्तिमतमेवा-
भिमतमित्यवगम्यते । किन्तु “अनन्वितेऽर्थे, अप्रादेशिके विकारे, अर्थ-
नित्यः परीक्षेत केनचिाद्वृत्तिसामान्येन; अविद्यमाने सामान्येऽप्यक्षरव-
FASTAR
र्णसामान्यान्निब्रूयात् ; न त्वेव न हि निब्रूयात् " (यास्कनिरुक्तम् – २ ।
8
</poem><noinclude></noinclude>
570w1eafb7fvffatd49cznqfm30sv5e
पृष्ठम्:Laghu paniniyam vol2.djvu/६९
104
129032
347308
2022-08-22T15:25:45Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>पदस्वरः । १ । १ । ) इति नैरुक्तानां वीरव्रतं तु पाणिनिर्न सहते । तिरोहितप्रकृ तिप्रत्ययविभागानां शब्दानां निपातनेनानुशासनमेवाचार्यस्याभिमतं प्रति- भाति । अ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>पदस्वरः ।
१ । १ । ) इति नैरुक्तानां वीरव्रतं तु पाणिनिर्न सहते । तिरोहितप्रकृ
तिप्रत्ययविभागानां शब्दानां निपातनेनानुशासनमेवाचार्यस्याभिमतं प्रति-
भाति । अचतुरविचतुरादिषु यद्यपि लाघवार्थं निपातनसरणिरनुसृता
तथापि परुत्परार्यैषमआदिषु तथा नेति स्पष्टम् । एवं च नामनिर्वचना-
र्थमपि यलः पाणिमिना कृतो भवेत् । किंन्तु अद्योपलभ्यमान उणादि-
सूत्रपाठः पाणिनिप्रोक्तस्य संक्षेपस्य प्रपञ्चः स्यात् । तथाहि आचार्यो-
दशविकरणीभिन्नान् घातूनू पठित्वा नाम्नां धातूकरणपद्धतिञ्चोपदिश्यान्ते
'बहुलमेतन्निदर्शनम्' इत्याह । तद्धितेषु च 'तस्यापत्यं' इत्यादीनर्थानाध-
कृत्य 'शेषे' इत्युपसंहरति । तथैव 'धः कर्मणि ष्ट्न्' (३ | २ | १८१ ।)
इत्यादि नामनिरुक्तिपद्धतिं प्रदर्श्य 'उणादयो बहुलम्' इति सूत्रयामास ।
'गर्गादिभ्यो यन्' इत्यादीनि गणान्तसणीव “कृपावाजिमिस्वदिसाध्यशू-
भ्य उण्" इत्यादीनि गणसूत्रनिर्विशेषाणि कतिचन सूत्राणि च
पपाठ । यथा पुनरर्वाचीनेषु कैश्चिद्धातूनामर्थनिर्देश आकृतिगणानां
पूरणञ्चारब्धं तथान्यैरुणादयोऽपि प्रपञ्चिताः । प्रपञ्चयितुश्चाद्य लुप्तप्रचार-
त्वादनिर्णयस्वरूपेण शाकटायनग्रन्थेन बहूपकृतं स्यात् । एवं मनुशिष्य-
प्रणीतायाः स्मृतेर्मनुस्मृतिव्यवहार इव उणादिसूत्रपाठस्य शाकटायन-
प्रोक्तत्वप्रथा समजनीति कल्पनीयम् । एवं च ओपर्ट् (DR. OPPERT)
महाशयेन मद्रास् (MADRAS) नगरे मुद्रापितस्य जैनव्याकरणग्रन्थस्य
यादृशः शाकटायनीयव्यपदेशस्तादृश एवोणादिसूत्राणामपीत्यलं शाखा-
चङ्क्रमणरभसेन ।
(६) पदस्वरः ।
प्रकृतिप्रत्ययनिरपेक्षमखण्डस्य पदस्याष्टमाध्यायप्रथमपादे स्वरो
विहितः । सोऽयं पदस्वरः ।
‘तस्य परमाम्रेडितं’ इत्यतः परम् ।-
(१९३६) अनुदात्तश्च । ८।१।३।</poem><noinclude></noinclude>
dm5z34im9letnbhxaz3xkpdgcmzemjj
पृष्ठम्:Laghu paniniyam vol2.djvu/७०
104
129033
347309
2022-08-22T15:25:58Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>पदस्वरः । पदद्वित्वे परमाग्रेडितम्, तच्च सर्वानुदत्तं स्यात् । तेन 'नित्य- बीप्सयोः' इत्यादिना द्वित्वे दिनेदिने, पुनःपुनः, उपर्युपरि इत्यादौ द्विरुक्तद्वि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>पदस्वरः ।
पदद्वित्वे परमाग्रेडितम्, तच्च सर्वानुदत्तं स्यात् । तेन 'नित्य-
बीप्सयोः' इत्यादिना द्वित्वे दिनेदिने, पुनःपुनः, उपर्युपरि इत्यादौ
द्विरुक्तद्वितीयरूपं सर्वानुदात्तं भवति ।
‘पदस्य' । ‘पदात्' 'अनुदात्तं सर्वमपादादौ' इत्यधिकारे युष्मद्-
स्मदोर्वस्नसाद्यादेशा उक्ताः । शेषाः कथ्यन्ते ।-
....
(१९४०) आमन्त्रितस्य । ८ । १ । १९ ।
पदात् परस्यापादादौ स्थितस्य आमन्त्रितस्य पदस्य सर्वानुदात्तः
स्यात् । यथा—पचसि देवदत्त । पदात् परत्वाभावे आद्युदात्त उक्तः
(१९२६) । आमन्त्रितस्याविद्यमानवद्भावः (३६१), तन्निषेध (३६२)
श्च पूर्वोक्तावत्रानुसन्धेयौ । अत्र विषये
(१९४१) सुबामन्त्रिते पराङ्गवत्स्वरे । २ । १ ।२।
1
इति काचन परिभाषाप्यस्ति | कात्यायनपरिष्कृतस्य सूत्रस्यास्य, आमन्त्रि-
तेनान्वितं षष्ठ्यन्तं तदीयशरीरानुप्रविष्टमिव स्वरे कर्तव्ये ग्राह्यमित्यर्थः ।
तेन
यत्ते दिवो दुहितर्मर्त्त भोजनम् ।
इत्यादौ 'दिव' इति षष्ठ्या अपि सर्वानुदात्तत्वं भवति ।
(१९४२) तिङतिङः | ८ | १ | २८ ।
तिङन्तं पदमतिङन्तात् पदात् परमनुदात्तं स्यात् । यथा--
देवदत्त: पचति । यज्ञदत्तो भुङ्क्ते ।
अग्निमीळे पुरोहितम् ।
(१९४३) न लुट् | ८ | १ | २९ । यथा-
1750
श्वः कर्ता
लुट्प्रयोगश्छन्दसि न दृश्यते इत्युक्तं | युक्तिस्तु नोक्ता । सात्र प्रद-
इर्यते । तृजन्ताल्लडन्तस्यास्तेरनुप्रयोगेण निष्पादितान्येव लुडूपाणि । तथाहि-
भविता भवितारौ भवितारः – अत्र प्रथमपुरुषे अस्तिरूपाणां प्रयोग
विनैव गम्यमानत्वादप्रयोगः । यथा- 'कारस्करो वृक्षः' 'मातापितरौ</poem><noinclude></noinclude>
jg0jaedmaa3u708wx9gguvkky80b7ha
पृष्ठम्:Laghu paniniyam vol2.djvu/७१
104
129034
347310
2022-08-22T15:26:35Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>लुटोऽनुप्रयोगानष्पन्नत्वम् । वन्द्यौ' 'ब्राह्मणा भोजनप्रियाः' इत्यादौ । भवितासि भवितास्थः भवितास्थ । भवितास्मि भवितास्वः भवितास्मः । एषु असि स्थ: स्थ, अस्म... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लुटोऽनुप्रयोगानष्पन्नत्वम् ।
वन्द्यौ' 'ब्राह्मणा भोजनप्रियाः' इत्यादौ । भवितासि भवितास्थः भवितास्थ ।
भवितास्मि भवितास्वः भवितास्मः । एषु असि स्थ: स्थ, अस्मि स्वः स्म
इति अस्तिरूपाणि स्फुटानि । द्विबहुवचनयोः भवितारौ स्थः, भवितारौ
स्मः इति रूपे कृत एवान्वयो घटेत इत्याक्षेपस्त्वकिञ्चित्करः । तथैव 'इयं
रूपिणी भविता' इत्यादौ लिङ्गव्याघातश्च नगणनीयः । ‘शक्यमञ्जलिभिः
पातुं....' इत्यादौ सामान्ये नपुंसकवदत्र सामान्ये पुलिङ्गैकवचनमित्येव ।
तृज्वाच्यं कर्तृत्वं पुन्धर्म इति पुल्लिङ्गरूपमुपात्तम् । किञ्च 'अस्ति'
'आह' इत्यादीनां विभक्तिप्रतिरूपकाव्ययत्वे 'वयमस्ति' 'ऋषय आह
इति प्रयोगो यथा दुर्वारस्तथा तृचोऽपि संस्करणप्रत्ययस्थानाभिषेके लिङ्ग-
वचनोपाध्यपरिच्छिन्नः प्रयोग इति सुलभः समाधिः । आत्मनेपदेऽपि ‘से
साथे ध्वे, हे स्वहे स्महे, इति सर्वे व्यतिस्ते इत्यस्तेरात्मनेपदे स्थितमेव
रूपम् । त्रैकालिकस्य तृचो भाविकाले व्यवस्थापनं च सङ्केतायत्तम् ।
किञ्च ‘पुरोपकण्ठोपवनं किलेक्षिता दिदेश यानाय निदेशकारिणः' (नै. च.)
'शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम्' (मे. सं.) इत्यादिषु प्रयोगेषु
तृचो भाव्यर्थे प्रयोगः स्वारसिको दृश्यते । एवं आमन्तो लिंडिव लुडप्य-
नुप्रयोगनिष्पन्नः । अनुप्रयोगैराख्यातरूपनिष्पादनपद्धतिश्च वैदिकदशान्त
एव संस्कृतेऽवतारिता । अत एव आमन्तो लिट् 'अमन्त्रे' इत्याचार्येण
मन्त्रे निषिद्धः । ब्राह्मणेषु तु सानुप्रयोगो लिडिव लुडपि कदाचिदृश्येत ।
लिटि यथा व्यवहितोऽप्यनुप्रयोगः काळिदासादिग्रन्थेषु दृश्यते तथा
लुट्यपि । यथा-
'अन्तश्शुद्धस्त्वमसि भविता वर्णमात्रेण कृष्णः' (मे. सम्.)
'ततोऽस्मि शकुनिं हन्ता मिषतां सर्वधन्विनाम्' (भार-उद्यो- १६१-३७).
'गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा'
इति मेघसन्देशश्लोके ‘लब्धासे' इति वक्तव्ये प्रथमपुरुषवन्मध्यमेऽप्यनु-
प्रयोग विना 'लब्धा' इति प्रयुङ्गे महाकविः । व्याख्यातारस्तु प्रयोगानी-
दृशानन्यथानयनेन साधूकुर्वन्ति चेत् 'तं पातयां प्रथममास' इत्यादि लिट्-
</poem><noinclude></noinclude>
axxqf3agtw81p2gres3b06p4lngpfiy
पृष्ठम्:Laghu paniniyam vol2.djvu/७२
104
129035
347311
2022-08-22T15:26:51Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>समासस्वरः । ६१ प्रयोगेष्वपि तैर्नोदासितम् । उक्तरीत्या लुटस्तिङन्तत्वाभावादेव सिद्धो निघाताभावः । आचार्यस्तु व्याकरणप्रणयनकाले लुटोऽपि लकारान्तरतुल्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>समासस्वरः ।
६१
प्रयोगेष्वपि तैर्नोदासितम् । उक्तरीत्या लुटस्तिङन्तत्वाभावादेव सिद्धो
निघाताभावः । आचार्यस्तु व्याकरणप्रणयनकाले लुटोऽपि लकारान्तरतुल्य
योगक्षेमतां पश्यन् तस्य लकारेष्वेकतमत्वमभ्युपत्यानुदात्ततां निषेधति ।
१९४४) निपातैर्यद्य दिहन्त कुविनेचेच्चण्कच्चिदत्रयुक्तम् ।
।८।१ । ३० ।
निपातैरेतैर्युक्तं तिङन्तं न निहन्यते । स्पष्टमुदाहरणम् । अथ
त्रिंशत्प्रायैः सूत्रैः नह, सत्यं, अङ्ग, हि, यावत्, च, वा, एव, अहो,
ननु इत्यादीनां निपातान्तराणामपि योगे तिङन्तनिघातं निषेधत्याचार्यः ।
अनेकार्थानां केषांचिदर्थभेदनिबन्धनमपि करोति निषेधम् । ग्रन्थविस्तर-
भयात्तत्प्रपञ्चोऽत्रोपेक्ष्यते ।
(१९४५) यद्वत्तान्नित्यम् । ८ । १ । ६६ ।
यच्छब्दरूपावलिर्यद्वृत्तम् । तस्मात् परं तिङन्तं नानुदत्तम् । प्रक-
रणेऽस्मिन् अव्यवधानेन परत्वं न विवक्षितमिति ज्ञापकात् सिद्धम् ।
अतो यच्छब्दरूपघटितस्य वाक्यस्य तिङन्तं न निहन्यत इत्यर्थो
लभ्यते । एवञ्च विशेषणवाक्येषु 'तिङतिङः' इति निघातो न कार्य इति
फलति ।
(१९४६) गतिर्गतौ (अनुदात्तः) ८ । १ । ७० ।
अनेकोपसर्गसमवाये पूर्व पूर्वमनुदात्तम् । यथा-
अभ्युद्धरति समुदानयति अभिसम्पर्याहरति ।
(१९४७) तिङि चोदात्तवति । ८ । १७१ ।
गतिरनुदात्त: । 'निपाता आद्युदात्ता' इत्यस्यापवादः ।
1575
1828) -
(७) समासस्वरः ।
णी (१९४८) समासस्य (अन्त उदात्तः) ६ । १ । २२३ ।
उत्सर्गतः समासा अन्तोदात्ताः । यथा-
राजपुरुषः । ब्राह्मणसमित् ।
</poem><noinclude></noinclude>
pfox1ulr26eytjy1j80hd3d0p65se9g
पृष्ठम्:Laghu paniniyam vol2.djvu/७३
104
129036
347312
2022-08-22T15:27:13Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अन्तस्योदात्तत्वे शेषनिघातः । समासस्वरः । अथास्यापवादः प्रकृतिभावः- (१९४९) बहुव्रीहौ प्रकृत्या पूर्वपदम् | ६ | २ | १ | बहुत्रीहौ पूर्वपदस्य व्यस्तदशायामुदात्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अन्तस्योदात्तत्वे शेषनिघातः ।
समासस्वरः ।
अथास्यापवादः प्रकृतिभावः-
(१९४९) बहुव्रीहौ प्रकृत्या पूर्वपदम् | ६ | २ | १ |
बहुत्रीहौ पूर्वपदस्य व्यस्तदशायामुदात्तः स्वरितो वा यः स्वरः
स्वतः सिद्धः स एव न तु समासनिबन्धनोऽन्तोदात्तः । (पूर्वपदस्य सर्वानु-
दात्तत्वे तु अन्तोदात्तः सावकाश एव ) यथा
-
श्रोत्रिय पुत्रः – ‘श्रोत्रियन् छन्दोऽधीते' इति नित्त्वादाद्युदात्तः ।
कार्ष्णेत्तरासङ्गः–कार्ष्णशब्दोऽनन्तत्वात् जित्त्वेनायुदात्तः ।
समासैरेव पूर्वोत्तरपदे असकृत् प्रकल्प्य ग्रथितेषु दीर्घदीर्घसमासेषु स्वरः
कथं निर्णीयत इति न भेतव्यम् । परास्तस्वरयन्त्रणैराधुनिकैरेव तादृशाः
समासाः प्रयुज्यन्ते । विशेषविधयो नात्र व्याख्यायन्ते । ते सूत्रपाठादव-
गन्तव्याः । एवमग्रेऽपि ।
(१९१०) तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः
।६ । २।२।
एते तत्पुरुषे प्रकृत्या स्युः । यथा-
-
तुल्यश्वेतः, सदृशश्वेतः, शंकुलाखण्डः, शस्त्रीश्यामः इत्यादि ।
(१९११) गतिकारकोपपदात् कृत् । ६ | २ | १३९ ।
: कारकादुपपदाच्च कृदन्तमुत्तरपदं तत्पुरुषे प्रकृतिस्वरं स्यात् ।
गति — प्रहरणं – ल्युटः कृत्प्रत्ययस्य लित्स्वरः ।
गतेः
यथा-
-
।
कारक — इध्मवचनः =
उपपद – सुकरः - खलः
"
(१९९२) उभे वनस्पत्यादिषु युगपत् । ६ । २ । १४० ।
एषु पूर्वोत्तरपदे युगपत् प्रकृत्या स्याताम् । तेन वनस्पतिः बृहस्पतिः ।
इत्यादयो युदात्ताः । उदात्तश्च पदयोरादौ ।
"
"
"
"
(१९५३) देवताद्वन्द्वे च । ६ । २ । १४१ ।
ww
उभे प्रकृत्या । तेन इन्द्राबृहस्पती इति पदं त्र्युदात्तम् । त्रीण्य-
प्याद्युदात्तानि पदानि ।
(१९५४) थाथघकाजबित्रकाणां (अन्तः) ६ । २ । १४४ |</poem><noinclude></noinclude>
1a54hfpp0al3wmcw62tysmg7xt5sfoj
पृष्ठम्:Laghu paniniyam vol2.djvu/७४
104
129037
347313
2022-08-22T15:28:53Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तन्त्रप्रतिष्ठा । थ, अथ, घन्, क्त, अच्, अप्, इत्र, क एतदन्तानां गतिकार- कोपपदेभ्यः परेषामन्त उदात्त: । 'गतिकारकोपपदात्कृत्' इति कृदुत्त- रपदप्रकृतिस्वरस्यापवादः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तन्त्रप्रतिष्ठा ।
थ, अथ, घन्, क्त, अच्, अप्, इत्र, क एतदन्तानां गतिकार-
कोपपदेभ्यः परेषामन्त उदात्त: । 'गतिकारकोपपदात्कृत्' इति कृदुत्त-
रपदप्रकृतिस्वरस्यापवादः । प्रत्ययेष्वाद्यावौणादिकौ । अन्ये कृतः ।
योज्यमुदाहरणम् । अत्र समासस्वरविधौ सामान्यविधीनपि कांश्चिदुपेक्ष्य
दिङ्मात्रमेव दर्शितम्। वाक्यस्वरविधिः सम्भवन् प्लुतविधिना एकश्रुति-
विधिना च चरितार्थः ॥
www
तन्त्रप्रतिष्ठा ।
एवमत्र पाणिनीयैः सूत्रैः सामान्यतो निरूपिता रूपसिद्धिः शब्दा-
नां लौकिकानां वैदिकानां च । विशेषविधिष्वपि येकेचिदवश्यविज्ञेयतया
प्रतिभातास्तत्र तत्रोपात्ताः । शेषास्त्वेतावता समधिगतशास्त्रमर्यादस्य छात्र-
स्य विना व्याख्यानमष्टाध्यायीपरिशीलनादेव सुगमा भविष्यन्तीति विश्व-
सिमः । सन्ति च काशिकावृत्तिप्रभृतयोऽनुगतव्याख्यानपरा ग्रन्थाः ।
सत्यं, आचार्येणानुशिष्टायां सूत्राणां किञ्चिदूनचतुस्सहस्रयामर्धमपि नास्मा-
भिर्विवृतम्, अथापि निसर्गदुरासदे पाणिनीयतन्त्रमहादुर्गे सुकुमारमतीनां
प्रविविक्षूणां सुखप्रवेशक्षमं द्वारमेकं चेदेतावता व्यवसायेनोहङ्कितं तर्हि
फलितमेव काममस्मन्मनोरथैः । अथोपक्रान्तस्य प्रक्रियासिद्धिं परमप्रयोजनं
प्रकल्प्य तत इतो विप्रकीर्णानां कतिपयसूत्राणामापातसुगमेन विवरणेन पर-
मुपदर्शित स्वरूपस्य पाणिनीयतन्त्रस्य संक्षिप्तमपि सर्वकषं कमपि सर्वा-
जीणं विमर्शमनिर्वर्त्य सहसोपसंहरणमन्याय्यं मन्यामहे । अतः संस्कृतसा-
हित्यसाम्राज्ये कियती श्रीपाणिनिमहर्षेः प्रतिष्ठेति विचारयिष्यामः ।
पाणिनिस्तावत् शाकल्यशाकटायनप्रभृतीन् दशाचार्यान् नामग्राहं
स्मरति, 'प्राचां' 'उदीचां' 'आचार्याणां' 'एकेषां' इति चतुरश्च बहुव-
चनेन निर्दिशति । सैवरेभिः स्वतन्त्रव्याकरणप्रणेतृभिश्च भवितव्यम् ।
अन्यथा तत्स्मरणस्यानर्थक्यं प्रसज्येत । पूर्ववैयाकरणानां मतानि विविच्य
* १. शाकल्यः, २. शाकटायन:, ३. गार्ग्य:, ४. भारद्वाजः,
2013 4. आपिशलिः
६. काश्यपः, स्फोटायनः, ८, चाक्रबर्मणः, ९. सेनकः, १० गालव:</poem><noinclude></noinclude>
63uztwrtm1so6ndz8s65humvpewc8ex
पृष्ठम्:Laghu paniniyam vol2.djvu/७५
104
129038
347314
2022-08-22T15:29:09Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तन्त्रप्रतिष्ठा । 'औङ आप: ' 'आङो निर्दिशन्नाचार्य आत्मनस्तदुपजीवित्वमनुमापयति । नास्त्रियां' इति कदाचित्तदीयैश्च सङ्केतैर्व्यवहरति । विभक्तिसमासादीनां प्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तन्त्रप्रतिष्ठा ।
'औङ आप: ' 'आङो
निर्दिशन्नाचार्य आत्मनस्तदुपजीवित्वमनुमापयति ।
नास्त्रियां' इति कदाचित्तदीयैश्च सङ्केतैर्व्यवहरति । विभक्तिसमासादीनां
प्रथमाव्ययीभावादीनि नामानि सिद्धवत्कृत्य न लक्षयति । तथैवागमा-
देशप्रत्ययानपि । लोपस्य लक्षणकरणं तु 'प्रत्ययस्य लुकलुलुपः' इति
विशेषसंज्ञाविधानार्थं स्यात् । गुणवृद्धिसंप्रसारणोपसर्गादयोऽनुगतार्थाः
संज्ञाः प्रायः प्राचीना एवेति प्रतिभाति । कुतस्तर्हि गुणवृध्यादयो लक्षिताः,
प्रथमाव्ययीभावादयस्तु नेति न चोदनीयम् । प्रथमादयो विभक्तिसंज्ञाः
केवलसंख्यानिबन्धनत्वानिर्वचनं नापेक्षन्ते, अन्ये तु परिभाषिकत्वात्
सङ्केतितार्थस्मरणाय निरूपितस्वरूपा इत्येव । 'औङ्' 'आङ्' इत्युक्तयोर्विभ-
क्त्योः प्रत्ययशरीरबाह्यस्य ङकारस्य श्रवणादनुबन्धकरणं प्राचीनैरप्याह-
तमिति ज्ञायते । अनुबन्धानां प्रत्याहारकरणे विनियोगोऽपि प्राचीनैः
प्रहतः पन्था भवितुमर्हति । अन्यथा इत्संज्ञापेक्षेण प्रत्याहारनयेन निर्व-
तितं हल्पदं इत्संज्ञोपदेशके 'हलन्त्य' - सूत्र एव प्रयुज्य व्याख्यातृभिरुद्घो-
षितस्यान्योन्याश्रयदोषस्यावकाशमाचार्यो नादास्यत् ।
६४
प्राचीन ग्रन्थानामधुनान धिगमात् कियदुपकृतं तैः पाणिनेरिति परि-
च्छेत्तुं न पारयामः । एतावत्तु जानीमः, यत् पाणिनीयापेक्षया गणनीयः
कोऽपि गुणनिकर्षस्तेषामासीदिति । ते सर्वे सिलिन्धनाशं नष्टाः, पाणिनी-
यस्तु सुमेरुरिवाद्याप्यक्षोम्यो वर्तते । लोके हि जीवितमत्सरे गुणोत्कृष्ट
एवोद्रिच्यते । क्षुद्रो वा प्रभूतो वा भवतु पाणिनेः पुरोगामिभ्य उपनतो
विज्ञानदायः, स तं स्वयत्नेन पुष्कलीकृत्य क्षोदक्षमं सर्वभाषानुग्राहकं
शब्दानुशासनमकल्पयदिति तु प्रत्यक्षम् । प्रतिदिनमिवोदीयमानैर्नवनवैर्वि-
कौरैर्वैदिकभाषातो लौकिकभाषाया विदूरीभावे प्रसक्ते श्रुतीनामार्थो विस्मृतो
मा भूदिति 'रक्षोहागमलध्वसन्देहान् प्रयोजनं' प्रकल्प्य शब्दान् व्युत्पा-
दयितुं व्याकर्तुं च सर्वतः पण्डितैः प्रवर्तितस्य यत्नस्य परिणामात्मना समु-
द्भूतेषु निरुक्तेषु व्याकरणेषु च यास्कनिरुक्तं पाणिनिव्याकरणं चेत्येकैकमे-
बाद्यत्वेऽस्माभिरुपलभ्यते । गुणानुरागी लोक इति न्यायादनयोः सुरक्षित
त्वमेवास्पदीकृत्य प्रशस्ततरत्वमनुमितमित्येव ।</poem><noinclude></noinclude>
6vc01g332b4h75jgnqi4h1mfaugtelb
पृष्ठम्:Laghu paniniyam vol2.djvu/७६
104
129039
347315
2022-08-22T15:29:20Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१. पाणिनीयसिद्धान्तः । संज्ञापरिभाषकथनं, प्रत्ययविधिः, (लोपागमादेशरूप) - वर्णविकारो- पदेशः, एकत्रोक्तस्यान्यत्रातिदेशः, खरनिरूपणं इतीमान् परिमितानेव विषया... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१. पाणिनीयसिद्धान्तः ।
संज्ञापरिभाषकथनं, प्रत्ययविधिः, (लोपागमादेशरूप) - वर्णविकारो-
पदेशः, एकत्रोक्तस्यान्यत्रातिदेशः, खरनिरूपणं इतीमान् परिमितानेव
विषयानावृत्यावृत्त्य सूत्रैः प्रतिपादयन् पाणिनिः प्रक्रियोपदेशमात्रेण
निर्वृत इव दृश्यते । अथापि सिद्धान्तचर्चायां न सर्वथोदासितमाचार्येण ।
तदर्थेऽपि पञ्चसूत्री विनियुक्तास्ति । तामेनां व्याख्यास्यामः।—‘लुपि
युक्तवद्व्यक्तिवचने' (१३८१) इति लुपा लोपे प्रकृतेः–‘युक्तवद्भाव’शब्दिंतां
लिङ्गवचनप्रत्यापत्तिमुपदिश्य स्वयमाक्षिपति ।--
(१९५५) तदशिष्यं संज्ञाप्रमाणत्वात् । १ । २ । १३ ।
तत् = युक्तवद्वचनं नानुशासनीयम् । कुतः ? संज्ञानामेव प्रामा-
ण्यात् । संज्ञाशब्दा हि नानालिङ्गवचनाः प्रमाणं भवितुमर्हन्ति । पञ्चा-
लानां निवासो जनपद इत्यर्थे अण्प्रत्ययं कृत्वा तस्य लुपि युक्तवद्भाव इति
क्लेशः किमित्याद्रियते? आपः, दाराः, गृहाः, इतिवत् पञ्चाला इति पुल्लिंङ्ग-
बहुवचनान्ता जनपदसंज्ञेत्येवास्त्विति भावः । एवं तर्हि लुञेव मास्त्वित्या-
पतति । तदेवाहोत्तरसूत्रेण -
(१९५६) लुब्योगामख्यानात् । १ । २ । १४ ।
लुबप्यशिष्यः, अवयवार्थो हि नात्र प्रतीयते । तत्प्रत्यायकस्य
प्रत्ययस्यादर्शनादिति भावः । पञ्चालाख्यजनानां निवासभूतत्वादेव
देशस्य तन्नाम्ना प्रसिद्धिरित्यत्र प्रत्यायकलिङ्गाभावाद्योगार्थकल्पनमप्रमाण-
मिति फलितम् | योगार्थकल्पनायामनर्थान्तरमप्यापतेदित्याह-
(१९५७) योगप्रमाणे च तदभावेऽदर्शनं स्यात् । १२ । १९ ।
योगार्थः प्रमाणं चेत् कारणकलापैस्तस्य निवृत्तौ लुप्-प्रकृतेः
शब्दस्य प्रयोगानर्हत्वं प्रसज्येत । पञ्चालजनानां शत्रुमिरन्यतो निष्का-
सने संज्ञापरिवर्तनं कर्तव्यं स्यात् । तेषामेवाभिष्यन्दवमनेन कोसलेषु
9</poem><noinclude></noinclude>
7xlxhmlip0983udigjg3hv08ar11pxb
पृष्ठम्:Laghu paniniyam vol2.djvu/७७
104
129040
347316
2022-08-22T15:31:56Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>स्वतन्त्र कल्पनाः । वासे प्रसक्ते कोसलानामपि पञ्चालसंज्ञा प्राप्नुयात् । अतः संज्ञासु योगा- र्थकल्पनं प्राचीनमतानुरोधादारव्धमित्येव । न तु वस्तुतः स्वस्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>स्वतन्त्र कल्पनाः ।
वासे प्रसक्ते कोसलानामपि पञ्चालसंज्ञा प्राप्नुयात् । अतः संज्ञासु योगा-
र्थकल्पनं प्राचीनमतानुरोधादारव्धमित्येव । न तु वस्तुतः स्वस्याभिप्रेत-
मिति तात्पर्यम् । प्रसङ्गादन्यानपि वैयाकरणसमयान् खण्डयति-
(१९९८) प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् । १ ।२ । १६ ।
प्रधानप्रत्ययाभ्यामर्थवचनमप्यशिष्यं अर्थस्य लोकतः सिद्धेः ।
पूर्वाचार्या हि परिभाषन्ते- प्रधानोपसर्जने प्रधानार्थं सह ब्रूतः’ ‘प्रकृति-
प्रत्ययौ सहार्थं ब्रूतः' इति। शब्दानामर्थप्रतिपादकत्वं लोकसिद्धं; वैया-
करणसिद्धान्तान् नापेक्षते । अनधीतव्याकरणोऽपि वाक्यं श्रुत्वोद्दिष्टे
कर्माणि प्रवर्तते । अतो राजपुरुष इति समासे राजपदमुपसर्जनं, पुरुषपदं
प्रधानं; तथा दाशरथिरिति तद्धिते प्रकृत्यर्थः प्रत्ययार्थस्य विशेषणं, तयोश्च
युगपदेवार्थबोधो न तु भिन्नयोः; इत्यादिर्वादो वैयाकरणस्याभिमानमात्रमिति
भावः ।
(१९१९) कालोपसर्जने च तुल्यम् । १ । २ । १७ ।
अद्यतनः काल एतावान्, एवमेवविधं पदमुपसर्जनमित्यादि-
नियमोऽपि न कर्तव्यः । सर्वजनीना एते व्यवहारा नियमनं नापेक्षन्ते,
नापि शक्यन्ते नियन्तुमिति भावः ।
२. स्वतन्त्र कल्पनाः ।
परमतखण्डनेनानेन सुशब्दव्यवस्थापने शब्दशास्त्रस्य कियद्दूरमधि
कारं पाणिनिरन्विच्छतीति स्पष्टीभवति । स न मन्यते यथा जनस्य पच-
नजलाहरणाद्यर्थ कुलालो घटान् करोति तथा वैयाकरणः सम्भाषणार्थ
शब्दान् करोतीति । यदि पुनः पाणिनीयस्यर्व्याख्यातारः'इदमपाणिनीयं एत-
द्भाष्यविरोधादुपेक्ष्यं' इत्यादि वल्गन्तः कोलाहलं कुर्वन्ति तत्राचार्यः किम-
पराध्यति? अनादिरखण्डो लोकसिद्धः शब्दः । तं शि
शिष्यव्युत्पादनाय
वैयाकरणः प्रकृतिप्रत्ययादिविभागोर्वशकलयति । उपायश्चायं यथाप्रति</poem><noinclude></noinclude>
21wdm41gz341k9s0pwrohccyzphbunc
पृष्ठम्:Laghu paniniyam vol2.djvu/७८
104
129041
347317
2022-08-22T15:32:06Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>स्वतन्त्र कल्पनाः । नाना कल्पयितुं शक्यते । वारणसीं प्रस्थितः पुरुषो यथा राजपथेषु बहु- ष्वाशुगामिनमादत्ते तथा शिष्य उपायबाहुल्ये लघुतममाद्रियेतति मुनेर-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>स्वतन्त्र कल्पनाः ।
नाना कल्पयितुं शक्यते । वारणसीं प्रस्थितः पुरुषो यथा राजपथेषु बहु-
ष्वाशुगामिनमादत्ते तथा शिष्य उपायबाहुल्ये लघुतममाद्रियेतति मुनेर-
भिप्रायः । अतो लाघवमात्रे दत्तदृष्टिः स बहुत्र
तथा हि-
खातन्त्र्यं करोति ।
PON
K
१. जक्षित्यादीन् सप्त धातून् कृतद्वित्वानेव धातुपाठे पठित्वा तेषा-
मभ्यस्तसंज्ञां प्रतिज्ञातवान्, न पुनर्गुप्तिजादिभ्यः स्वार्थे सन्प्रत्ययमिव
तेषां सर्वत्र द्वित्वमुपदिष्टवान् । 'जक्षित्यादयः षट्' (६०१) इतिसूत्रव्या-
ख्यानं दृश्यताम् । शक्नोतेः सनि यथा शिक्षतिर्निष्पादितस्तथा भजतेः
सनि भिक्षतिर्निप्पादनीय आसीत् । एवं कृते भिक्षुः भिक्षा इति कृद्रूपाणि
च 'सनाशंसमिक्ष उ' इति पृथग्यनं विनैवोदपत्स्यन्त । लाघवमिदं
कथमाचार्यस्य न प्रत्यभादिति चित्रीयामहे । 'शिक्ष विद्याग्रहणे' इति
भूवादौ पृथक् पाठस्तु केनापि प्रक्षिप्तः स्यात् । एवं धातुपाठे अदादिषु
चुरादिष्वन्यत्र च बहवो व्युत्पादनक्षमाः क्रियाप्रकृतयः केवलधातुत्वेन
पठिता इति सूक्ष्मधियामपरोक्षम् । अनेकाचः सर्वेऽपि धातव ईदृशा एव ।
कण्ड्डादिर्धात्कृतानि नामान्येवेति सर्वो जानाति । नकारादीनां घातूनां
णोपदेशतया सकारादीनां षोपदेशतया च पाठः प्रयोजनमुद्दिश्य कृत इति
सुप्रसिद्धम् । तद्वदेव आकारान्तानामेजन्तत्वेन पाठोऽपि । 'षो अन्तक
र्मणि' इत्यादीनामोदन्तं रूपं न कुत्रापि दृश्यते । कुत्राप्यदृष्टं रूपं च
कथं सहजं भवेत् ? इदमस्वारस्यं मनसि निधायैव, मन्ये, 'आदेच
उपदेशे........' इति सूत्रयत्याचार्यः । प्रयोजनमुद्दिश्यैते एवमुपदिष्टाः,
न तु वस्तुतस्तादृशास्ते ।
२. विकरणेषु भोः पृथक् उ-प्रत्ययः किमर्थं कल्पित इति
सन्देहो जायते । तनादिस्तावत् तनु, षणु, क्षणु, क्षिणु, ऋणु, तृणु,
घृणु, वनु, मनु, कृञ् इति दशभिर्धातुभिर्घटितः । तेषु कृभिन्नाः
सर्वेऽपि नान्ताः । कृञश्च गणपाठेनातृप्त आचार्यः “तनादिकृञ्भ्य:
इति पृथगुप्रत्ययं शास्ति । अन्ये नव नकारं विना स्वादिषु पठिताश्चेद-</poem><noinclude></noinclude>
jy0wempaoowjhay8qqsbweabswrc829
पृष्ठम्:Laghu paniniyam vol2.djvu/७९
104
129042
347318
2022-08-22T15:32:18Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>स्वतन्त्र कल्पनाः । भीष्टं रूपं लभेरन् । सार्वधातुकेषु परं अनुप्रत्ययेनेष्ट सिद्धिरिति चेच्छृणु । तनादिनवके तनु, मनु, घृणु, वनु, षणु इति पञ्च धातवो गणान्त- रे... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>स्वतन्त्र कल्पनाः ।
भीष्टं रूपं लभेरन् । सार्वधातुकेषु परं अनुप्रत्ययेनेष्ट सिद्धिरिति चेच्छृणु ।
तनादिनवके तनु, मनु, घृणु, वनु, षणु इति पञ्च धातवो गणान्त-
रेषु पाठादार्धधातुकेष्वनिष्टं रूपं न प्रतिपद्येरन् । शेषाणां क्षणु, क्षिणु, तृणु,
ऋणु इति चतुर्गामेवानिष्टरूपापत्तिः प्रतिविधेया । तत्र च क्ङिति झलादौ
प्रत्यये अनुनासिकलोपो जागर्त । तेन यथोपन्यस्तं निरनुनासिकपाठे
लाभ एव । क्षतं क्षतिः इत्यादीन्येषां लोके दृष्टश्रुतानि रूपाणि सिद्धानि ।
अझलादावक्ङिति च स्यतासिल्युण्वुलादिष्वनिष्टं रूपं प्रसज्येतेति चेत् प्रस-
ज्यतां कामम् । क एनांस्तेषु प्रयोक्ष्यते ? न हि धातुपाठे पठिताः सर्वेऽपि
धातवः सर्वेषु कृत्सु लकारेषु च प्रयोक्तव्या इत्यस्ति नियमः । केचिद्धा-
तवः सार्वधातुकमात्रविषयाः, अन्ये आर्धधातुकमात्रविषयाः इति सर्वेऽनुम
न्यन्ते । व्याप्रियते, अवीते इत्यादयः परे उपसर्गप्रतिनियताः। किञ्च
नामानि धातुजान्येवेति शपथं कृत्वा नैरुक्ता वैयाकरणेषु शाकटायनप्रभृ-
तयश्च तन्निर्वहह्णाय विचित्रान् धातनुपकल्पयन्ति । तेभ्यः सर्वेभ्यः कृत्ति-
ङोरुत्पत्तिं त एव नेच्छन्ति । यथाह यास्कः – “अथापि भाषिकेभ्यो
धातुभ्यो नैगमाः कृतो भाष्यन्ते दमूनाः क्षेत्रसाधा इति; अथापि
नैगमेभ्यो भाषिकाः–उष्णं घृतमिति; अथापि प्रकृतय एवैकेषु भाष्यन्ते;
विकृतय एकेषु (देशेषु) । शवतिर्गतिकर्मा कम्बोजेष्येव भाष्यते....,
विका-
रमस्यायेंषुभाष शव इति । दातिलेवनार्थे प्राच्येषु, दात्रमुदीच्येषु
। २ । १ । ३ । ४ । ” इति । एवं क्षण्वादिचतुष्टयस्य लुडादौ प्रयोगो
मास्तु । इदमन्यदप्यस्त्यस्माकमनुकूलम् – यदस्मदुक्तनये तृणुप्रभृतीना-
मिगुपधानामनिष्टो लघूपधगुणो न प्राप्नोति । अत्र सिद्धान्तकौमुदीकारः
“उ - प्रत्ययनिमित्तो लघूपधगुण: 'संज्ञापूर्वको विधिरनित्य' इति न भवती-
त्यात्रेयादयः भवत्येवेत्यन्ये" इत्युक्ता क्षिणोति क्षेणोति इत्युभयथाप्यु-
दाहरति । आत्रेयादिमतमेव च "तृणुते तृणं च " इति प्रयाञ्जनो 'गुरुकल-
लिष्टो मुगरिः कवि' - राद्रियते । भट्टोजिदीक्षितानामपि 'संज्ञापूर्वको
विधिरनित्य' इति परिभाषाया भाष्यानुक्तत्वमेवारुचिबीजं, न तु क्षेणोति
तर्णुते इति विरूपेषु रूपेषु पक्षपात इति स्फुटमवे ।</poem><noinclude></noinclude>
2vftgxlw85hchp5343uvdb86euwpxtf
पृष्ठम्:Laghu paniniyam vol2.djvu/८०
104
129043
347319
2022-08-22T15:32:29Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>लक्षणकरणम् । 1 एवं स्थिते लाघवप्रियः पाणिनि: 'तनादिभ्य उः' इति किमित्यपूर्व विकरणं कल्पयति ? यथाशङ्कितमनिष्टरूपापत्तिशवाचार्यस्य प्रधानं कारणं स्यात् । घात... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लक्षणकरणम् ।
1
एवं स्थिते लाघवप्रियः पाणिनि: 'तनादिभ्य उः' इति किमित्यपूर्व
विकरणं कल्पयति ? यथाशङ्कितमनिष्टरूपापत्तिशवाचार्यस्य प्रधानं
कारणं स्यात् । घातूनां प्रयोगविषयसङ्कोचनमाचार्यस्यानिष्टं च प्रतिभाति ।
यतः स खिलधातूनन्योन्यादेशान् प्रकल्प्य सार्वत्रिकात् करोति । किञ्च-
घृणिशब्दव्युत्पादनाय घृण-धातु: क्षणशब्दव्युत्पादनाय क्षणुधातुश्चापे-
क्षितः । अव्युत्पन्नेषु केवलधातुष्वदन्ता न सन्तीति सनाद्यन्तार्थमार-
ब्धस्य 'अतो लोप'म्य प्रतिषेधः कर्तव्यः स्यात् । इत्यायूह्यम् | कृञ
उ - प्रत्ययोऽवश्यं वक्तव्यः । स दीपकन्यायेन तनादीनामप्युपकरोत्वित्ये-
वाचार्यस्य हृदयं स्यात् । अन्यथा तनादौ पठितं कृञ किमिति पृथ-
ग्गृह्णाति ?
।
PAVE
Moun
३. ढ कॄ पॄ इत्यादयः ॠदन्ताः पठिता घातवो वस्तुतः तर्,
किर्, पुर्, इति रेफान्ता एव भवितुमर्हन्ति । ऋकारयुक्तानि हि रूपाणि
न कुत्रापि दृश्यन्ते । कुत्राप्यदृष्टं प्रकृतिरूपं च कृत्रिममेव भवितु-
मर्हति । एवं खट्दादीनां आदन्तस्त्रीलिंङ्गशब्दानां आदन्ताट्टापा निष्पा-
दनं, अव्ययेषु सुप उत्पाद्य लोपनं, क्वित्रादि सर्वलोपिप्रत्ययस्वीकारः,
सिजादीनां स्थानित्वेन च्ले: प्रवेशनं इत्यादयोऽसंख्येया अर्थाः किञ्चित्
किञ्चित् प्रयोजनं पुरस्कृत्य कृताः कल्पना इति विचारपथदत्तदृष्टीनां
स्वयं स्पष्टीभविष्यति ।
MIN
३. लक्षणकरणम् ।
अथ
‘प्रधानप्रत्ययार्थवचन' वत्, कालोपसर्जन योरप्यशिष्यत्वं
वदन् पाणिनिः किमभिप्रैतीति पश्यामः । इह व्याकरणे शास्त्रान्तरव-
दनुगत कावद्धर्मभवलम्ब्य साङ्केतिकपदानां लक्षणकरणमाचार्याय
न
रो त । तथाच प्रत्ययः, पदं, धातुः, समासः, कारकं निपातः, उपसर्गः,
अव्ययं, सर्वनाम इत्यनेकेषु सङ्केतेषु नैकोऽपि व्यावर्तकधर्मोपदेशेन
17</poem><noinclude></noinclude>
57r6b7vkw2ukavr4e8v5iktc0r7vwdi
पृष्ठम्:Laghu paniniyam vol2.djvu/८१
104
129044
347320
2022-08-22T15:32:43Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>७० लक्षणकरणम् । निरुक्तः । तृतीयचतुर्थपञ्चमाध्यायाः प्रत्ययाधिकारान्तर्भूताः; तत्र प्रकृतिभ्यः परे ये विधीयन्ते ते प्रत्यया इत्येव । तथा निपातोऽव्ययं, सर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>७०
लक्षणकरणम् ।
निरुक्तः । तृतीयचतुर्थपञ्चमाध्यायाः प्रत्ययाधिकारान्तर्भूताः; तत्र
प्रकृतिभ्यः परे ये विधीयन्ते ते प्रत्यया इत्येव । तथा निपातोऽव्ययं,
सर्वादिगणः सर्वनाम इत्यादि । एवं प्रातिस्विक उपदेशः परिगणनं वा
क्रियते न तु व्यावर्तकं लक्षणम् । परसंसर्गेणार्थप्रत्यायकः प्रत्ययः; धात्व-
र्थोपस्कारक उपसर्गः; लिङ्गसंख्यान्वयायोग्यमव्ययं; सकृदुपात्तस्य नाम्नः
परामर्शकं सर्वनाम इतिवलक्षणकरणे का हानिः ? सत्यम्; बहुधा व्यभि
चारो जागर्ति । तथाहि — प्रत्यये - स्वार्थिका आप सन्ति प्रत्ययाः । विक-
रणानि हि न काञ्चदर्थ बोधयन्ति । 'इयत्' इति शब्दे प्रकृतिसंसर्गो
नास्ति । इवादयो निपाता अपि परसंसर्गेणार्थबोधकाः । इति लक्षणस्या-
व्याप्तिरतिव्याप्तिश्च । उपमर्गे - मुहुर्भूयः पुनरादयोऽपि क्रियामेवोपस्कुर्व-
न्तीत्यतिव्याप्तिः । अव्यये -- अपदिशमिति क्लीवाव्ययमुच्यते । त्रतमादि-
विभक्त यव्ययेषु विशेष्यानुरोधेन लिङ्गवचनयोगो वक्तव्यो वर्तते । सर्वना-
मसु- उक्तो व्यावर्तकधर्मः सर्वाद्यन्तर्गणे त्यदादावेव व्याप्नोति । अतिव्या-
प्नोति च 'अयं जनः' इत्यादी समुदाये, “श्रुत्वा देवः प्रमाणं" इत्यादिवा-
क्यगतेषु देवादिशब्देषु च ।
-
यथोक्ताव्याप्त्यतिव्याप्तिपरिहाराय निष्कर्षे क्रियमाणे नानाविशे-
षणानि देयानि स्युः । तैश्च लक्षणवाक्यानां महान् विकारो जायेत ।
किमित्यास्थीयते तादृशो यत्नः ? रूपसिद्धिर्हि शब्दशास्त्रस्य प्रथमं प्रयोजनं,
विभागकरणं तु गौणमेव । अकजर्हता, वृत्तिषु पुंवद्भामः, ङसिङयोः
स्मात्स्मिन्नादयः इत्यादिः प्रक्रिया यस्य तन्नामपदं सर्वनाम इत्येव वैया -
करणो ब्रूयात् । प्रथमचरमादयः कदाचि'जसः शेः' संविभागिनो दृष्टा
इति तेऽापे जास विभाषा सर्वनामानि । एवमादिषु कार्यातिदेशार्थं संज्ञैवा-
तिदिश्यते । गुणवृद्धिप्रयोजकत्वादयो धर्मा यस्य
सत्ववाचकमसत्ववाचकं
व्ययम् । एवमन्यत्रापि व्याकरणप्रक्रियैव संज्ञाया नियामिका, न त्वनुगतो
प्रत्ययः ।
वा 'सदृशं त्रिषु लिङ्गेषु.. . यन्त्र व्येति तद-
</poem><noinclude></noinclude>
6qu61ev6e5y7gdwj3e4qxckn7tou0wr
पृष्ठम्:Laghu paniniyam vol2.djvu/८२
104
129045
347321
2022-08-22T15:35:26Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रस्थानचर्चा । 1 लौकिको धर्मः । अत एवोपसर्गसर्वनामादयो गणेन परिगण्यन्ते । 'ताद्ध- -तश्चासर्वविभक्तिः' इत्यव्ययेषु केषाञ्चित् सूत्रकृता सामान्यलक्षणे उपा-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रस्थानचर्चा ।
1
लौकिको धर्मः । अत एवोपसर्गसर्वनामादयो गणेन परिगण्यन्ते । 'ताद्ध-
-तश्चासर्वविभक्तिः' इत्यव्ययेषु केषाञ्चित् सूत्रकृता सामान्यलक्षणे उपा-
त्तेऽपि वार्तिककारः परिगणनमारभते ।
www
TEOL
अर्क
BUIRIE
४. प्रस्थानचर्चा ।
व्याकरणं तावद्वेधा प्रणेतुं शक्यते । व्याविकीर्षिताया भाषाया-
स्तदात्वदृष्टं रूपसिद्धिसम्प्रदायं सम्यक् परीक्ष्य यस्यां कल्पनायां तदुप-
पादनं सुकरतमं प्रतीयते तामाश्रित्य तन्त्रयितव्यम् । अयमेको मार्गः योऽय-
- मभ्यूहनिष्पन्नत्वादाभ्यूहिको भवति । उद्दिष्टाया भाषायाश्चरित्रमन्विष्य निर्णी-
तामादिमावस्थामास्पदीकृत्य ततः सावधानमनुधाव्य तदातदोत्पन्नानां
विकाराणां व्यवस्थापनमन्यो मार्गः । योऽयमागम निबन्धनत्वादागामकव्य-
पदेशमहाते । अनयोः पूर्वः सुकरतरः सद्यः प्रयोजनकरश्च; अन्यस्तु
व्यापको दृढतरप्रतिष्ठश्च । मार्गयोर्भेदमुदाहरणैः स्पष्टीक्रियते–भगवतः
सूत्रकारस्य गोत्रनाम पाणिनिरिति । तदेतत्, दक्षस्यापत्यं दाक्षिरितिवत्,
‘अत इञा' पणिनस्यापत्यं पाणिनिरित्येव आभ्यूहिकमार्गप्रवृत्तो वैयाकरणो
निब्रूयात् । निरुक्तवांश्च तथा परमार्थतः “भणपणिनजशास्त्रे तातङः स्थानिनौ
कौ” इति प्रयुञ्जानो नैषधकारः । वस्तुतस्तु पणिनोऽपत्यं पाणिनः, तस्यापत्यं
युवा पाणिनिरित्येव शब्दव्युत्पत्तिः । कथमिदमागमानभिज्ञो जानीयात् ?
अथ शिवस्+अर्च्यः = शिवोऽर्च्यः इति सन्धिः प्रतिपादनीय इत्यस्तु । अत्र
प्रथमं सस्य रुः, ततस्तस्य उः, आद्गुणः, 'एङः पदान्तादात' इति पूर्व-
रूपं इति हि आगमिकः पाणिनिः प्रक्रियामाह । आभ्यूहिकस्तु आच-
क्षीत – किमनेन चित्रवधेन? पदान्तसकारः पुरस्तात् परस्तादपि अकारहू-
स्वेन सम्पुटितो दृश्यते चेत् सशृङ्गस्य सलाङ्गलस्य तस्य एकपदे ओका-
रेणादेशः क्रियतां इति । पर्याप्तं चैतावत्, यदि संस्कृतमात्रस्य व्याक
रणं चिकीर्ष्यते । शिवो अर्च्य इति च्छान्दसः सन्धिर्नघटेतेत्येव ।
</poem><noinclude></noinclude>
e43glsmcp064g3x7ipk4zd8qstak7s8
347322
347321
2022-08-22T15:35:39Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रस्थानचर्चा ।
1
लौकिको धर्मः । अत एवोपसर्गसर्वनामादयो गणेन परिगण्यन्ते । 'ताद्ध-
-तश्चासर्वविभक्तिः' इत्यव्ययेषु केषाञ्चित् सूत्रकृता सामान्यलक्षणे उपा-
त्तेऽपि वार्तिककारः परिगणनमारभते ।
अर्क
४. प्रस्थानचर्चा ।
व्याकरणं तावद्वेधा प्रणेतुं शक्यते । व्याविकीर्षिताया भाषाया-
स्तदात्वदृष्टं रूपसिद्धिसम्प्रदायं सम्यक् परीक्ष्य यस्यां कल्पनायां तदुप-
पादनं सुकरतमं प्रतीयते तामाश्रित्य तन्त्रयितव्यम् । अयमेको मार्गः योऽय-
- मभ्यूहनिष्पन्नत्वादाभ्यूहिको भवति । उद्दिष्टाया भाषायाश्चरित्रमन्विष्य निर्णी-
तामादिमावस्थामास्पदीकृत्य ततः सावधानमनुधाव्य तदातदोत्पन्नानां
विकाराणां व्यवस्थापनमन्यो मार्गः । योऽयमागम निबन्धनत्वादागामकव्य-
पदेशमहाते । अनयोः पूर्वः सुकरतरः सद्यः प्रयोजनकरश्च; अन्यस्तु
व्यापको दृढतरप्रतिष्ठश्च । मार्गयोर्भेदमुदाहरणैः स्पष्टीक्रियते–भगवतः
सूत्रकारस्य गोत्रनाम पाणिनिरिति । तदेतत्, दक्षस्यापत्यं दाक्षिरितिवत्,
‘अत इञा' पणिनस्यापत्यं पाणिनिरित्येव आभ्यूहिकमार्गप्रवृत्तो वैयाकरणो
निब्रूयात् । निरुक्तवांश्च तथा परमार्थतः “भणपणिनजशास्त्रे तातङः स्थानिनौ
कौ” इति प्रयुञ्जानो नैषधकारः । वस्तुतस्तु पणिनोऽपत्यं पाणिनः, तस्यापत्यं
युवा पाणिनिरित्येव शब्दव्युत्पत्तिः । कथमिदमागमानभिज्ञो जानीयात् ?
अथ शिवस्+अर्च्यः = शिवोऽर्च्यः इति सन्धिः प्रतिपादनीय इत्यस्तु । अत्र
प्रथमं सस्य रुः, ततस्तस्य उः, आद्गुणः, 'एङः पदान्तादात' इति पूर्व-
रूपं इति हि आगमिकः पाणिनिः प्रक्रियामाह । आभ्यूहिकस्तु आच-
क्षीत – किमनेन चित्रवधेन? पदान्तसकारः पुरस्तात् परस्तादपि अकारहू-
स्वेन सम्पुटितो दृश्यते चेत् सशृङ्गस्य सलाङ्गलस्य तस्य एकपदे ओका-
रेणादेशः क्रियतां इति । पर्याप्तं चैतावत्, यदि संस्कृतमात्रस्य व्याक
रणं चिकीर्ष्यते । शिवो अर्च्य इति च्छान्दसः सन्धिर्नघटेतेत्येव ।
</poem><noinclude></noinclude>
3natk65czsdb6yob8ghvm016usbnfp6
पृष्ठम्:Laghu paniniyam vol2.djvu/८३
104
129046
347323
2022-08-22T15:35:54Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रस्थानचर्चा । लोकवेदयोर्युगपदुपकारकस्य व्याकरणस्य प्रणयनाय प्रवृत्तत्वात् आगमिकमेव प्रस्थानं भूयसानुसरति पाणिनीयं तन्त्रम् | तस्य च ताह- शत्वादेव स्व... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रस्थानचर्चा ।
लोकवेदयोर्युगपदुपकारकस्य व्याकरणस्य प्रणयनाय प्रवृत्तत्वात्
आगमिकमेव प्रस्थानं भूयसानुसरति पाणिनीयं तन्त्रम् | तस्य च ताह-
शत्वादेव स्वपूर्वतरेभ्यः स्वानन्तरोत्सन्नेभ्यश्च शब्दशास्त्र प्रस्थानेभ्यो
महीयसी प्रतिष्ठा लोके जाता । दाक्षीपुत्रस्य पाणिनेस्तन्त्रं दाक्षायणत्वेन
स्वमातृभ्रातृव्य एव व्याडिराचार्यो लक्षश्लोकात्मकेन संग्रहाख्येन ग्रन्थेन
प्रपञ्चितवान् । ततः कात्यायनः शेषपूरणप्रायैर्वार्त्तिकैरुपबृंहितवान् ।
सर्वोपरि च भगवान् आदिशेषावतारत्वेन प्रथितः पतञ्जलिर्वार्तिकतरंगिणी-
भिरुपबृंहितमेव पाणिनीयाष्टकमहार्णवं सर्वङ्कषप्रसरेण श्रीमद्व्याकरणमहा-
भाष्यमन्दरेण विलोड्य शब्दानुशासनरहस्यामृतं तृषितेभ्यो विबुधेभ्यः
समर्पितवान् । ततो व्याडिपक्षपातादसुरप्रख्यैः कैश्चिन्मत्सरिभिराच्छिद्य
लोप्यमानं महाभाष्यं महाविष्णुकल्पः कोऽपि कश्मीराधिपतिरुद्धृत्य पुन-
रपि विबुधायत्तम करोदित्यैतिह्यं राजतरङ्गिणी प्रस्तौति । अद्यत्वे पुनर्व्या-
डिग्रन्थो निश्शेषं लुप्तः; वार्तिकानि च भाष्यारूढान्येवोपलभ्यन्ते । अथ
भाष्यामृतपान तर्पितान्तर भर्तृहरिर्व्याकरणोपनिषद्भूतं वाक्यपदीयं
प्रणिनाय । धातुपाठं माधवो व्याचख्यौ । गणपाठं गणरत्नमहोदधि-
कार इति सर्वाङ्गीणैर्व्याख्यानैर्दृढीकृता पाणिनीयस्य प्रतिष्ठा ।
।
यत् प्रतिपादितमागमानुसारित्वाद्दशाविशेषविचारं विना कृत्स्नां
संस्कृतभाषामनुगृह्णाति पाणिनेः शब्दानुशासनमिति तत् भूयोभिप्रायेण ।
अभ्यूहोऽपि क्वचित् क्वचिदादर्तव्य एवासीदाचार्यस्य | किन्त्वत्र दुर्घट-
प्रकृतिरागमिकमार्ग एवापराध्यति, न पुनस्तन्त्रकारः । प्राक्चरित्रं तावत्
'प्रयत्नादनुस्त्रियमाणमपि कियद्दूरं प्रतिपत्तुं शक्यते? निरर्गलनिर्गलदमलसलिल-
कल्लोलहल्लोहलैराप्लावितानल्पदेशावकाशा काशीनगरे दृश्यते भगवती
भागीरथी । तस्याः पुनरत्युच्छ्रितहिमवच्छृङ्गान्तर्गतानन्तनीरसिरानिष्य-
न्दिश्वभ्रगर्भनिलीनं प्रभवं भगीरथ एक एव जानीते । एवमेव महाकवि-
सूक्तेष्वधरितसुधारसाभिः सरसवाचोयुक्तिभिराविष्कृत परिपूर्णतारुण्यप्रौढि-
मया गैर्वाण्या वाण्या पांसुक्रीडोचितेषु शैशवदिनेषु कानिकानि म्लिष्ट-</poem><noinclude></noinclude>
rwkn7xtua8bru70cxh6q1rqdpipaexk
पृष्ठम्:Laghu paniniyam vol2.djvu/८४
104
129047
347324
2022-08-22T15:36:13Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रस्थानचर्चा । ७३ वाक्यानि जल्पितानीति केनेदातीं प्रत्यक्षीकृतम् ? वैदिकावस्था तावत् कौतु- कभरितं कौमारं वय एव दर्शयति, न पुनरतिशैशवम् | नोपलभ्यते च कुत्रा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रस्थानचर्चा ।
७३
वाक्यानि जल्पितानीति केनेदातीं प्रत्यक्षीकृतम् ? वैदिकावस्था तावत् कौतु-
कभरितं कौमारं वय एव दर्शयति, न पुनरतिशैशवम् | नोपलभ्यते च
कुत्रापि ऋग्वेदात् प्राचीनतरः सं कृतोपनिबद्धो ग्रन्थः । अतः स्वकीयं
तत्रं यावच्छक्यमागमिकं कृतवान् पाणिनिरिति सन्तोष्टव्यम् ।
च
अद्य पुनः प्रणष्टस्य पूर्वचरितस्य पुनरुपकल्पनाय समारब्ध-
विविधप्रयत्नकलापैः पाश्चात्यैर्महाशयैर्महता प्रयासेन चिरादृष्टं संस्कृत-
भाषायाः प्रभवस्थानम् । तद्दर्शने च पाणिनीयं व्याकरणं भूयसा तेषा-
मुपाकरोदित्यत्राप्याचार्य एव प्रथममभिनन्दनमर्हति । महाभाष्यसम्पादिता-
नि सोपानान्येव शमर्ण्यदेशीयान् (German) अन्तर्वाणीन् भाषाशास्त्रस्य
गभीरं तलमवातीतरन् । वर्णविकारेषु, रूपभेदोपाधिषु, वृत्तिषु, समभि-
व्याहारशक्तिषु, स्फोटे च पतञ्जलिना संस्कृत भाषामेका मधिकृत्यावतारि-
तासु चर्चासु भूयस्यो विशेषविवक्षां विना भाषासामान्यमनुगृह्णन्तीति
व्याप्तिं गृहीत्वा पाश्चात्यैः प्रवर्तितं भाषाशास्त्रम् | तस्यैवं परम्परया
पाणिन्युपज्ञत्वाल्लघुपाणिनीयोपसंहाराव सरे ऽस्मिस्त दीयविज्ञानाधिगतानां न-
वानामर्थानामंशतो निबन्धनमनाशास्यं न भवेदिति किञ्चित् प्रस्तूयते ।
सुकरं चैतदेतावति कृते विचारे, यतः पाणिनिना चोदितेषु विधिष्व-
ज्ञातयुक्तीनां केषाञ्चिदुपपत्तिवासनै वास्मत्कर्तव्यत्वेनावशिष्यते । पूर्वमेव
स्वरप्रकरणे वैदिकप्रक्रियायां च भाषाविज्ञानीयविध्यनुसारेण विमर्शाः
कतिचन प्रसङ्गवशादवतारिताः । किन्तु तत्र पाणिनीयतन्त्रानुकूलनाय
सविशेषो यत्न आस्थातव्य असीत् । इतः परं तन्त्रनिरपेक्षं सामान्यदृष्ट्या
विषयव्यालोडनमेव भविष्यति ।
</poem><noinclude></noinclude>
g3xvdh79gm4gvppondri4c6xlyngb6p
पृष्ठम्:Laghu paniniyam vol2.djvu/८५
104
129048
347325
2022-08-22T15:36:47Z
Srkris
3283
/* अपरिष्कृतम् */ भाषाचरित्रम् । अत्रादावयं भूमिकाबन्धः क्रियते यथा भारतखण्डेऽत्र देश्य- भाषाणां सर्वासामुपजीव्यत्वेन संस्कृतमाकारभाषापदं भजति तथा युरोप- महाखण्डे 'लेतिनों'... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>
भाषाचरित्रम् ।
अत्रादावयं भूमिकाबन्धः क्रियते यथा भारतखण्डेऽत्र देश्य-
भाषाणां सर्वासामुपजीव्यत्वेन संस्कृतमाकारभाषापदं भजति तथा युरोप-
महाखण्डे 'लेतिनों' इति प्रथिता रोमकभाषा', 'ग्रीको' इति प्रथिता यवन-
भाषा च तत्स्थानं वहतः । बाल्य एव स्वदेशाकरभाषयोग्रकालेतिनयोः
कृतपरिचयाः जोणसँ–कोल्चेकप्रभृतयः आङ्गलेयाः सूरयः कार्यवशाद-
त्रागत्य यावत् संस्कृतमधीयते तावदेकतः संस्कृतस्यान्यतो ग्रीकालेतिनयोश्च
सोदर्याणां स्वसृणामिव प्रस्फुटो यौनसम्बन्धस्तेषां प्रत्यभात्; तन्मुखेन
च स्वदेशाकरभाषयोः प्रवयाः काचिज्ज्येष्ठभगिनी विदेशे पूजिता जीव-
तीति विदितवृत्ताः शर्मण्य-पैराङ्किप्रभृतय इतरे युरोपवर्गीया: कुतुकभरि-
तास्तदुपासनाय सर्वतः प्रयत्नमारेभिरे । ततःप्रभृति तैः प्रवर्तितं भाषा-
विज्ञानीयाख्यं शास्त्रं क्रमेणोपचितमद्य प्रतिष्ठोन्मुखं वर्तते । वयमप्येवमुप-
ज्ञातयोरास्माकाकरभाषायाः कनिष्ठभगिन्योर्मुखपरिचयमण्यन्तनः कर्तुम-
होम इति शिष्यानुद्बोधयामः । भाषासाम्येनान्यैश्च सुपरीक्षितैर्लिङ्गै युरो-
पवासिनां इन्द्यावासिनां च जनानामेकवर्ग्यत्वं निर्णीतमन्तर्वाणिभिः ।
"अत्रेतिहस्म प्रवदन्ति सूरयः पुरा किलेण्याक्षितिखण्डमध्यगाम् ।
अधित्यकां हिन्दुकुषाख्यभूधरस्याध्यूपुरैरार्यव्यपदेशिनो जनाः ॥
जनार्णवे तत्र विमर्दतस्ततः स्थानादभिष्यन्दिनि केचिदूर्मयः ।
हिमाद्रिकूटान्तरवर्तिवर्त्मना प्रपेदिरे भूमिमिमां सहस्रशः ॥
-आमालसाम्राज्यम् ।
अन्ये पुनः पश्चिमतः प्रसर्पिणो विलमय शैलान् विविधान् नदीरपि ।
इतौलियाग्रीसमुखेषु लेभिरे यौरोपनीवृत्सु निवेशनं शनैः ॥
FARMA
* Classic language. १. Europe. २. Latin. ३. Greek.
%. Sir
७. French. ८. Philology. ९. Asia. १०. Hindukush
११. Aryas. १२. Italy. १३. Greece<noinclude></noinclude>
skuhytb6rst58934zl5fap0ouyjbrk9
347326
347325
2022-08-22T15:37:08Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>
भाषाचरित्रम् ।
अत्रादावयं भूमिकाबन्धः क्रियते यथा भारतखण्डेऽत्र देश्य-
भाषाणां सर्वासामुपजीव्यत्वेन संस्कृतमाकारभाषापदं भजति तथा युरोप-
महाखण्डे 'लेतिनों' इति प्रथिता रोमकभाषा', 'ग्रीको' इति प्रथिता यवन-
भाषा च तत्स्थानं वहतः । बाल्य एव स्वदेशाकरभाषयोग्रकालेतिनयोः
कृतपरिचयाः जोणसँ–कोल्चेकप्रभृतयः आङ्गलेयाः सूरयः कार्यवशाद-
त्रागत्य यावत् संस्कृतमधीयते तावदेकतः संस्कृतस्यान्यतो ग्रीकालेतिनयोश्च
सोदर्याणां स्वसृणामिव प्रस्फुटो यौनसम्बन्धस्तेषां प्रत्यभात्; तन्मुखेन
च स्वदेशाकरभाषयोः प्रवयाः काचिज्ज्येष्ठभगिनी विदेशे पूजिता जीव-
तीति विदितवृत्ताः शर्मण्य-पैराङ्किप्रभृतय इतरे युरोपवर्गीया: कुतुकभरि-
तास्तदुपासनाय सर्वतः प्रयत्नमारेभिरे । ततःप्रभृति तैः प्रवर्तितं भाषा-
विज्ञानीयाख्यं शास्त्रं क्रमेणोपचितमद्य प्रतिष्ठोन्मुखं वर्तते । वयमप्येवमुप-
ज्ञातयोरास्माकाकरभाषायाः कनिष्ठभगिन्योर्मुखपरिचयमण्यन्तनः कर्तुम-
होम इति शिष्यानुद्बोधयामः । भाषासाम्येनान्यैश्च सुपरीक्षितैर्लिङ्गै युरो-
पवासिनां इन्द्यावासिनां च जनानामेकवर्ग्यत्वं निर्णीतमन्तर्वाणिभिः ।
"अत्रेतिहस्म प्रवदन्ति सूरयः पुरा किलेण्याक्षितिखण्डमध्यगाम् ।
अधित्यकां हिन्दुकुषाख्यभूधरस्याध्यूपुरैरार्यव्यपदेशिनो जनाः ॥
जनार्णवे तत्र विमर्दतस्ततः स्थानादभिष्यन्दिनि केचिदूर्मयः ।
हिमाद्रिकूटान्तरवर्तिवर्त्मना प्रपेदिरे भूमिमिमां सहस्रशः ॥
-आमालसाम्राज्यम् ।
अन्ये पुनः पश्चिमतः प्रसर्पिणो विलमय शैलान् विविधान् नदीरपि ।
इतौलियाग्रीसमुखेषु लेभिरे यौरोपनीवृत्सु निवेशनं शनैः ॥
* Classic language. १. Europe. २. Latin. ३. Greek.
%. Sir
७. French. ८. Philology. ९. Asia. १०. Hindukush
११. Aryas. १२. Italy. १३. Greece
</poem><noinclude></noinclude>
ou6akth7odhk1tjgkdt3ava9y8ik1v4
पृष्ठम्:Laghu paniniyam vol2.djvu/८६
104
129049
347327
2022-08-22T15:37:27Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>भाषाचरित्रम् । श्लोकोक्तरीत्या चरित्रैरप्रहते पुरातनकाले एण्यामहाखण्डस्य मध्य- सामामधिवसन्त आर्यव्यपदेशभाजो जना अभिष्यन्दवमनन्यायेन प्राक् पश्चाच्च प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>भाषाचरित्रम् ।
श्लोकोक्तरीत्या चरित्रैरप्रहते पुरातनकाले एण्यामहाखण्डस्य मध्य-
सामामधिवसन्त आर्यव्यपदेशभाजो जना अभिष्यन्दवमनन्यायेन प्राक्
पश्चाच्च प्रसरन्तः शनैः शनैरिन्द्यामण्डलम्, युरोपखण्डस्य भूयांसं
भागं च विजित्य तत्रावात्सुः । तेषामभिष्यन्दवमनात् पूर्व सर्वसाधारणी या
भाषा तावदासीत् सा आर्यकुलकूटस्था मूलार्यभाषेत्युच्यते। इयं प्राधान्येन
इन्द्यायां युरोपखण्डे च दृष्टेति हेतोः पाश्चात्यैः ऐन्द्ययौरोपी (Indo-
European) इति व्यपदिश्यते । तस्याः शाखाप्रवर्तिकाः सप्त दुहितरो
ज्ञाता:- १. संस्कृतप्रवरा भारतीयशाखा, २. छन्दप्रवरा ऐरेणिके
(पारसीक) शाखा, ३. लित्तिकै लाविकशाखा, ४. ग्रीसैतालिक-शाखा,
५. केल्तिके शाखा, ६. यूँटाणिक शाखा, ७. शर्मण्यँशाखा चेति।
एतासां शाखोपशाखाप्रतानसङ्कलस्य सन्तानस्य गाढेन पर्यवेक्षणेनाद्य कूट-
स्थाया मूलार्यभाषायाः प्रतिष्ठा, शाखासु प्रवराणां बाल्यचरितं च विज्ञातं
वर्तते । तत्र संस्कृतभाषाचरित्रस्य दिक्प्रदर्शनमात्रमत्र क्रियते ।
1890
-
-
HANSICHT
अक्षरसमाम्नायः । र
1519 1
18 स्वरेषु प्रथमे त्रयो (अ इ उ ) मूलभूताः । सन्ध्यक्षराणि (ए ओ
ऐ औ) अन्वर्थनामान्येषां मिथो मिश्रणेनोत्पन्न नि । ऋकारलकारौ विचार-
प्रयत्नेन स्वरीकृतौ रेफलकारावित्येव । 'कृपो रो लः' 'तावैच इदुतौ' इति
सूत्रयोर्व्याख्याने उभयमपि विचारितमिदम् । मूलम्वरेषु अकारस्तीत्रयत्नः,
इकारो मदुयत्नः, उकारो मध्ययत्नः इत्यस्ति विवेकः । अस्योपपत्तिरुपरि-
ष्टाद्वक्ष्यते । केवलस्वराणां (अकां) द्विरुक्तौ संश्लेषेण दीर्घः । त्रिरुक्त्या-
दिरुच्चारणे विशेषादर्शनान गण्यते । अत एव 'अकः सवर्णे दीर्घे'
विहितः । द्रुतं तु मिन्नस्वरूपो विकारः । सन्ध्यक्षराणि संयोगरूपत्वात्
reco-Italic
१. Zend २. Iranian ३. Lito-Slav ४. Greeco-Italic
५. Keltic ६. Tutonic . German
Sri Gargeskweri Digital Foundation</poem><noinclude></noinclude>
rgbnu63hzvi1jm3nik3il6brekziilf
347328
347327
2022-08-22T15:37:38Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>भाषाचरित्रम् ।
श्लोकोक्तरीत्या चरित्रैरप्रहते पुरातनकाले एण्यामहाखण्डस्य मध्य-
सामामधिवसन्त आर्यव्यपदेशभाजो जना अभिष्यन्दवमनन्यायेन प्राक्
पश्चाच्च प्रसरन्तः शनैः शनैरिन्द्यामण्डलम्, युरोपखण्डस्य भूयांसं
भागं च विजित्य तत्रावात्सुः । तेषामभिष्यन्दवमनात् पूर्व सर्वसाधारणी या
भाषा तावदासीत् सा आर्यकुलकूटस्था मूलार्यभाषेत्युच्यते। इयं प्राधान्येन
इन्द्यायां युरोपखण्डे च दृष्टेति हेतोः पाश्चात्यैः ऐन्द्ययौरोपी (Indo-
European) इति व्यपदिश्यते । तस्याः शाखाप्रवर्तिकाः सप्त दुहितरो
ज्ञाता:- १. संस्कृतप्रवरा भारतीयशाखा, २. छन्दप्रवरा ऐरेणिके
(पारसीक) शाखा, ३. लित्तिकै लाविकशाखा, ४. ग्रीसैतालिक-शाखा,
५. केल्तिके शाखा, ६. यूँटाणिक शाखा, ७. शर्मण्यँशाखा चेति।
एतासां शाखोपशाखाप्रतानसङ्कलस्य सन्तानस्य गाढेन पर्यवेक्षणेनाद्य कूट-
स्थाया मूलार्यभाषायाः प्रतिष्ठा, शाखासु प्रवराणां बाल्यचरितं च विज्ञातं
वर्तते । तत्र संस्कृतभाषाचरित्रस्य दिक्प्रदर्शनमात्रमत्र क्रियते ।
1890
-
-
HANSICHT
अक्षरसमाम्नायः । र
1519 1
18 स्वरेषु प्रथमे त्रयो (अ इ उ ) मूलभूताः । सन्ध्यक्षराणि (ए ओ
ऐ औ) अन्वर्थनामान्येषां मिथो मिश्रणेनोत्पन्न नि । ऋकारलकारौ विचार-
प्रयत्नेन स्वरीकृतौ रेफलकारावित्येव । 'कृपो रो लः' 'तावैच इदुतौ' इति
सूत्रयोर्व्याख्याने उभयमपि विचारितमिदम् । मूलम्वरेषु अकारस्तीत्रयत्नः,
इकारो मदुयत्नः, उकारो मध्ययत्नः इत्यस्ति विवेकः । अस्योपपत्तिरुपरि-
ष्टाद्वक्ष्यते । केवलस्वराणां (अकां) द्विरुक्तौ संश्लेषेण दीर्घः । त्रिरुक्त्या-
दिरुच्चारणे विशेषादर्शनान गण्यते । अत एव 'अकः सवर्णे दीर्घे'
विहितः । द्रुतं तु मिन्नस्वरूपो विकारः । सन्ध्यक्षराणि संयोगरूपत्वात्
reco-Italic
१. Zend २. Iranian ३. Lito-Slav ४. Greeco-Italic
५. Keltic ६. Tutonic . German</poem><noinclude></noinclude>
5wer8kpfifdu10u3luy4x4lx8cxs61j
पृष्ठम्:Laghu paniniyam vol2.djvu/८७
104
129050
347329
2022-08-22T15:38:07Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अक्षरसमाम्नाय । स्वतो दीर्घाणि । तेषु घटकांशयोस्तिलतण्डुलन्यायेन संसृष्टिरेव विवक्षिता, न तु नीरक्षीरन्यायेन सङ्करः । गच्छता पुनः कालेनावयवश्लेषस्य दार... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अक्षरसमाम्नाय ।
स्वतो दीर्घाणि । तेषु घटकांशयोस्तिलतण्डुलन्यायेन संसृष्टिरेव विवक्षिता,
न तु नीरक्षीरन्यायेन सङ्करः । गच्छता पुनः कालेनावयवश्लेषस्य दार्ज्या-
तिरेकात् भेदबुद्धावेव तिरोहितायां सीसताम्रयोर्विलापितयोरुत्पद्यमानो नवः
कांस्यसंज्ञो लोह इव स्वतन्त्रस्वरा एते संवृत्ताः ।
अतश्च प्राकृतेषु एङो ह्रस्वता दृश्यते । एङ्हस्वो ग्रीकाप्रभृतिषु
स्वसृभाषासु दृष्टत्वात् प्राचीन एव, संस्कृते केनापि कारणेन नष्ट इति
वक्तव्यं वर्तते । ग्रीकालेतिनयोर्यत्र एकार ओकारो वा स्वरः, संस्कृते तत्र
प्रायेण अकारो दृश्यते; अतः पुरातना एड्डिषयाः संस्कृते क्रमादकारेणा-
पहृताः स्युः; उपलभ्यते चाद्यापि पदान्तसकारात् पूर्वस्य अकारस्य क्वचित्
'शिवो वन्द्य' इत्यादौ ओकारात्मनावस्थानम् । प्राकृतेषु तु पदान्तसकारात्
पूर्वस्य अकारस्य ओ-त्वं सार्वत्रिकम् ।
इकार–उकारयोर्गुणवृद्धिभ्यामेचो निष्पद्यन्ते । इक आदावकार-
योगो गुणः । अकारद्वययोगः, आकारयोगः, सकृद्गुणितस्य पुनर्गुणनं वा
वृद्धिः। अ+इ=ए; अ+उ =ओ; अ+अ+इ=ऐ; अ+ अ + उ =औ ;
ऋकार-ऌकारौ गुणवृद्ध्योः क्रियमाणयोः कार्यवशादारोपितं स्वरधर्ममु
त्सृज्य निजं व्यञ्जनभावमेव प्रतिपद्येते । अतो गुणितऋकारः अर् इति
रूपं प्राप्नोति । वर्धितः आर् इति च । एवं ऌकारः अल्, आलू इति ।
गुणाख्यो विकार आर्यभाषाणां साधारणः, वृद्धिस्तु संस्कृतमात्रदृष्टः ।
इको यणश्च विजातिक्षेत्रजा भ्रातर इव जातिमात्रेण केवलं भिद्यन्ते ।
प्रसार्योच्चारिता यण इको भवन्ति । सङ्कोच्योच्चारिता इको यणश्च । तत्र
रेफलकारौ स्वरदशायामप्युत्कटव्यञ्जनांशाविति विशेषः । अनेन ‘इको
यणचि' इति सन्धिः सम्प्रसारणं च व्याख्यातम् । यण्-सन्धिः पदान्ते
सार्वत्रिकप्रायः, पदमध्ये त्वेकाक्षराणामङ्गानां स्वरापहारेण वैरुप्यं, संयोगपू-
र्वाणां व्यञ्जनान्तरयोगेन दुःश्रवता च मा भूदिति यूवोरियडुवङौ ऋयिते ।
'एचोऽयवायावः' इति विश्लेषितयोवर्यणेव। प्रश्लेषसन्धिरवाप्योरुपसर्गयोर-
ल्लोप इवावीचीनैरवतारितः । अत एव च्छन्दसि तत्र प्रकृतिभावो विधीयते ।</poem><noinclude></noinclude>
97ygti79n40ji9uc5v60a5i74v33noq
पृष्ठम्:Laghu paniniyam vol2.djvu/८८
104
129051
347330
2022-08-22T15:38:24Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अक्षरसमाम्नायः । । 12 व्यञ्जनानि मध्यमो, ऊष्माणः, वर्गपञ्चकघटिताः स्पर्शाश्चेति त्रिधा विभक्तानि । ऊष्मसु हकार एको विलक्षणध्वनिरनिरुक्तस्थानश्च । मृदुभि- र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अक्षरसमाम्नायः ।
।
12
व्यञ्जनानि मध्यमो, ऊष्माणः, वर्गपञ्चकघटिताः स्पर्शाश्चेति त्रिधा
विभक्तानि । ऊष्मसु हकार एको विलक्षणध्वनिरनिरुक्तस्थानश्च । मृदुभि-
र्घटितोऽयं महाप्राणप्रकृतिस्तान् घोषीकरोतीति प्रातिशाख्यकारा आहुः ।
‘झयो होऽन्यतरस्यां' इति पूर्वसवर्णविधिः, ऋग्वेदीय ळकारलेखनसम्प्रदाय-
श्वामुमर्थं विशदयतः । खराणामतिखरीकरणमपि हकारयोगनिबन्धनं प्रति-
भात; किन्तु तत्र न किञ्चिन्निर्णायकं लिङ्गमस्ति । घोषप्रयत्नवतो हकारस्य
योगेन निष्पन्नाश्चेदतिखराः कथमघोषा दृश्यन्त इति सन्देहश्च जागर्ति ।
ग्रीकाभाषायां 'छिंद द्वैधीकरणे' इति धातोः 'स्किद' इति, 'गछति' इत्यस्य
'बस्को' इति च रूपस्य दर्शनात् छकारः 'स्क' इति संयोगादुत्पन्न इति
केचिइन्नयन्ति । ‘छे च' इति तुग्विधानेन दृश्यते च छकारस्य संयोगसमान-
योगक्षेमा दशा । खकार एवं क्श इति संयोगादुत्पन्नः स्यादिति *तर्क-
यामि । भाष्यकारो हि चक्षिङः ख्शाञ $ इति पठित्वा असिद्धकाण्डे शस्य
यो वा वक्तव्य इत्याह । रुत्वप्रतिषेधादिप्रयोजनमुद्दिश्य कृतोऽप्ययं पाठो
यकारादेशस्य विकल्पनाच्चारणसाम्यमनुमापयति । 'अक्खिदत्' 'अक्खिद्रा
'परिक्खिदते' इति तैत्तिरीयसंहितायां खिदधातुरूपेषु खकारस्य द्वित्व-
करणदर्शनमप्यस्मदूह मनुकूलयति । 'शश्छोऽटि' इति शस्य छत्वविधानस्य
'छ्वोः शडनुनासिके च' इति वैपरीत्येन छस्य शत्वावधानस्य च स्वारस्य-
पर्यालोचने छकारेऽपि महाप्राणबीजं शकार एव स्यादिति तर्कस्याव-
काशोऽस्ति । महच् शास्त्र इति वैकल्पिकस्य छत्वस्याकरणेऽपि ध्वनौ न
par
७७
ग्रन्थकर्तुः स्वकपोलकल्पितोऽयमूह इत्येकवचनप्रयोगः । एवमन्यत्राप्येकवचभ-
प्रयोगेषु द्रष्टव्यम् । $ किञ्च, यदि ख्शादिरयमादेशस्तर्हि चक्षिङमेव प्रत्याख्यास्यामः ।
जुहोत्यादावेनं पठित्वा श्नाभ्यस्तयोरातो लोपेन चष्टे चक्षाते चक्षते इत्यादीन्यस्या-
भीष्टानि रूपाणि च सम्पादयिष्यामः । 'ई हल्यघोः' इतीत्वविधायके सूत्रे 'अघु.
ख्शोः” इति ख्शोऽपि प्रतिषेधो वक्तव्य इत्येव । ख्शा-द्वित्वे चख्शा । आल्लोपसंयोगा-
दिलोपषत्वष्टुत्वैः चष्टे । चक्शाते । चक्षते इति षकारश्रवणार्थमसिद्धकाण्डे शस्य षोऽपि
पठितव्यः । अनेन भाष्यकारस्य
प्रतीयते। ‘चचक्षे’ इति लिटि वैकल्पिकं रूपमेव दुर्घटम् ।
ख्शादिपाठोपक्षेपो निर्मूलः प्रीढियादो न स्यादिति</poem><noinclude></noinclude>
6mstnzwpbky4wb7yqotpuocpj1yt301
पृष्ठम्:Laghu paniniyam vol2.djvu/८९
104
129052
347331
2022-08-22T15:38:44Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अक्षरसमानायः । महान् भेदश्चोपलभ्यते । पदान्ते दाढर्याय शस्य छः, पदमध्ये शैथिल्याय छस्य शश्च । 2010 Ban उक्तस्यानुमानस्य लिङ्गान्तराण्यपि सन्त्युपष्टम्भकानि ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अक्षरसमानायः ।
महान् भेदश्चोपलभ्यते । पदान्ते दाढर्याय शस्य छः, पदमध्ये शैथिल्याय
छस्य शश्च ।
2010
Ban
उक्तस्यानुमानस्य लिङ्गान्तराण्यपि सन्त्युपष्टम्भकानि । तथाहि
१. 'नादिन्याक्रोशे पुत्रस्य' इति सूत्रस्य भाष्ये 'चयो द्वितीया शरि
पौष्करसादेः' इति वार्तिकं पठ्यते । उदाहियते च 'अख्षरम्' 'अफ्स-
सः,' 'वथ्सः' इति । अनेन खराणां परस्ताच्छशष सैः संयुक्ता नाम तिखरत्वापत्तिं
पौष्कर सादिराचार्यो वाञ्छतीति ज्ञायते । २. मन्त्रशास्त्रे क्षकारो मातृकापाठे
गण्यते । देवनागरे तस्य स्वतन्त्रा लिपिः कल्पिता । ३. प्राकृतेषु वत्सः =
बच्छो; क्षणः = खणो; अप्सराः = अच्छरा इति परस्तात् शषसंसंयुक्तानां
स्वराणामतिखरीभावो दृश्यते । ४. 'अभ्यासे शपूर्वाः खयः' इति पुरस्तात्सं
युक्तानां शरामगणनेन परसंयोगादस्य दार्च्चातिरेकः सूच्यते ।
Pइह विसर्गः पदान्तेष्ववसाने कखपफेषु परेषु चैव दृश्यते इति, प्राणिषु
नखदन्तलोमशृङ्गवदप्रधानं शरीरत्रामङ्गमिति सर्वो जानाति । तथा
किञ्चिदपि दूरं विचारमार्गे बुद्धिः प्रहीयते चेदन्ये वर्णा गडुश्वयथुप्रभृतिव-
द्विकारजन्या इति स्फूटीभविष्यति । तथाहि--
,
झलि परे पदान्ते च हकारस्य घोषाः; शकारस्य षकारः, चवर्गस्य
कवर्गश्च विधीयन्ते । तेन ह-श-चवर्गाः पदमध्ये स्वरमध्यमानुनासिकेषु
परेष्वेव श्रूयन्त इति सिद्धम् । अतश्चैतेऽपि विसर्गवदेवासार्वत्रिकाः। विसर्गः
पदान्तमात्रदृष्टः, एते पदमध्यमात्रदृष्टा इति वैपरीत्यमेव भेदः । तथापि
स्वरयोगक्षमत्वात् तेषां स्वतन्त्रवर्णता लोके प्रतिभासते। स्वर एव ह्यक्षरस्य
जीवनाडी; लिपयश्च स्वरोपस्कृतान्येव व्यञ्जनानि चिह्नयन्ति । एवञ्च
यथा विसर्गो नैसर्गिकरेफस्य रुत्वापन्नसकारस्य वा विकारस्तथा हकारों वर्ग-
चतुर्थानां, शकारः षकारस्य, चवर्गः कवर्गस्य च विकार इतिज्ञायते ।
बकारः पुनर्मूर्द्धन्यादेश
विधानादिभिर्बहुत्र सकारप्रकृतिक इति स्फुटम् ।
अत ऊष्मसु सकार एक एव प्रकृतिसिद्धः, अन्ये विकारा इति फलितम् ।
दृश्यते च धातुषु नामसु च शषसानां देशभेदादिभिर्महत्यव्यवस्था ।
,</poem><noinclude></noinclude>
abrj1giyudh3zv71nprg6i3u7a00xah
पृष्ठम्:Laghu paniniyam vol2.djvu/९०
104
129053
347332
2022-08-22T15:39:17Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अक्षरसमात्रायः । T हरति-गृहाती अद्यापि च्छन्दसिं भरतिगृभ्णाती एव । 'हग्रहोभ- इछन्दास' । लोकेऽपि हन्ति भ्यासान् परतो ञ्णिन्नेषु परेषु च धकारादिः । किंबहुना 'चज... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अक्षरसमात्रायः ।
T
हरति-गृहाती अद्यापि च्छन्दसिं भरतिगृभ्णाती एव । 'हग्रहोभ-
इछन्दास' । लोकेऽपि हन्ति भ्यासान् परतो ञ्णिन्नेषु परेषु च धकारादिः ।
किंबहुना 'चजोः कुपिण्ण्यतोः' इति प्रकरणं समग्रमेवात्रोद्धरणमर्हति । अत्र-
पूजेण्यति कुत्व निषेधस्य सूत्रवार्तिक भाष्येष्वदृष्टत्वान्मुनित्रयस्य जीवित-
काले पूग्यः इत्येव रूपं प्राचरदित्यपि सन्देहस्यावसरो जागर्ति * । भोगः
भोग्यं, पाकः पाक्यं, तिग्मं, रुकूमं इत्यादयः शब्दाः स्वरमध्यमानुनासिक-
योगेऽपि चवर्गस्य बहुत्र कवर्गात्मनैवावस्थानमावेदयन्ति ।
FHDIP
ईदृशीभिर्युक्तिभिष्टवर्गस्तवर्गादुत्पन्न इति दर्शयितुं सुशकम् ।
तत्र 'विनामः' इति कात्यायनेन व्यवहतो नस्य णत्वविधिः, धस्य
ढत्व विधिः, “अञ्मध्यस्थडकारस्य ळकारं बहुचा विदुः ढकारस्य व्हकार
च” इति प्रातिशाख्यं च कतिचन लिङ्गानि । इह कण्ठः, तालु, मूर्द्धा,
दन्तमूलं, ओष्ठौ इति आभ्यन्तरादारभ्य बाह्यक्रमेण वर्णानां स्थानानि ।
व
तत्र दूरान्तरितस्थानजन्या वणो यथा मिथः प्रस्फुटभेदा न तथा आस
न्नस्थानजन्याः । अतः सीमाद्वयस्य मध्यगता दन्त्यमूर्द्धन्यतालव्या अन-
तिदूरान्तरितध्वनित्वात् संसर्गे व्यतिक्लिश्नते । तदा च स्वतो विकार्यप्रकृति-
को दन्त्यो न केवलमासन्ने मूर्द्धन्ये, अपि त्वेकान्तरिते तालव्येऽपि संसर्गव-
शात् सारूप्यं प्राप्य लीयते । इदमेव श्रुत्वं ष्टुत्वमिति च व्यवह्रियते । इह
दन्त्यैर्विकृतैर्मूर्द्धन्यनिष्पादने प्राकृतभाषाणां द्राविडभाषाणां च संसर्गेण
बहु व्यापतं स्यात् । ता हि संस्कृतदन्त्यान् मूर्द्धन्यान् कुर्वन्ति । यथा-
पत्तनम्-पट्टणम्
दोला- डोळा
| वैदूर्य्यम्–वैडूर्यम्
मन्दोदरी -- मण्डोदरी
शादूलम् - शाडूलम्
भिन्दिपाल: – भिण्डिपाल:
स्थाने – ठाणे
-
दाडिमम्
दालिमम्-है डाडिमम्
अङ्गनम्-–अङ्कणम् ASU
वर्तते – वहृदि
* 'त्यजिपूज्योश्च' इति काशिकारीत्येदम् । वस्तुतस्तु पूजयतनयं ण्यन्तत्वा-
ण्णिलोपस्य स्थानिवद्भावान्न कुत्वप्रसक्तिः ।
</poem><noinclude></noinclude>
rf5dyw7vjneo1btawrjs719xmuhq9u0
पृष्ठम्:Laghu paniniyam vol2.djvu/९१
104
129054
347333
2022-08-22T15:39:36Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अक्षरसमानायः | मध्यमेषु रेफलकारौ कचिदेकस्यैव वर्णस्य वेषभेदाविव दृश्येते । यथा - रोहितम्-लोहितम् ; शुक्रम्-शुकम्; रोम-लोम; रोरंबः-लोलंचः । इत्यादि । अन्यत्र वै... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अक्षरसमानायः |
मध्यमेषु रेफलकारौ कचिदेकस्यैव वर्णस्य वेषभेदाविव दृश्येते ।
यथा - रोहितम्-लोहितम् ; शुक्रम्-शुकम्; रोम-लोम; रोरंबः-लोलंचः ।
इत्यादि । अन्यत्र वैदिको रेफो लोके स्वसृभाषासु च लकारो दृश्यते ।
—
यथा -
bisogy
वेदः
रघु (= शीघ्रं )
रम्बते
–
संस्कृतं
लघु
लम्बते ।
लेतिना
लेविस
ग्रीका |
(हे) लखु ।
अपरत्र लोक एव 'कृपो रो लः' इति प्रकरणेन रस्य लत्वं पाणिनिर्विदधाति ।
इयमव्यवस्थैव 'रलयोरभेदः' इति प्रवादस्य बीजम् । अन्येऽप्येतादृशा
अभेदाः प्रसिद्धाः। यथा – बवयोरभेदो वङ्गेषु । दडयोर्लळ्योश्चाभेदो
द्रावडेषु । डळयोरभेदो बामृच्ये, लडयोरभेदः काव्यश्लेषेषु ।
पदानामिव वर्णानामध्येवं रूढयोगिकभेदो दर्शितः । तत्र रूढाः
सर्वासां ऐन्द्ययौरोपभाषाणां साधारणाः । यौगिकेषु तु कचित् कासुचित्,
अन्ये अन्यासु च दृश्यन्ते । एङो ह्रस्वः संस्कृतगोथीकयोर्नास्ति । अका-
रबहुलानि संस्कृतपदानि । ग्रीकालेतिने अकारस्यास्य स्थाने प्रायेण एवं
ह्रखं प्रयुञ्जाते । यथा-
नवन् नवः
संस्कृतं - अष्टौ
ग्री का — होतो
हेणेअ नेओस्
लेतिना–ओक्तो नोवेम् नोवेस् 551
Flise
IR P
दन्त्यमूर्धन्ययोः प्रकटो भेदः संस्कृत एवास्ति । तालव्यश्चवर्गः संस्कृते
छन्दायामपि दृश्यते । महाप्राणाः संस्कृते दश; छन्दायां चत्वारः
संस्कृतसदृशाः, द्वौ कठोरमहाप्राणौ चेति षट्; ग्रीकागोथिकयोराङ्गलीश-
र्मण्ययोश्च त्रयः; लेतिनायां द्वौ । ऊष्माणः छन्दायामाङ्गल्यां च चत्वारः,
संस्कृत शर्मण्ययोस्त्रयः; ग्रीकागोथिकयो; लेतिनायामेकः । मध्यमानुना-
सिकौ प्रायः सर्वसाधारणौ । स्वराणां भेदप्रभेदैर्बहुधा विकारेऽपि मूलस्वरां
अक्षता दृश्यन्ते ।
(1) Gothic</poem><noinclude></noinclude>
daza755pw2ajsxxikxejnrt45rekr69
पृष्ठम्:Laghu paniniyam vol2.djvu/९२
104
129055
347334
2022-08-22T15:40:01Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>अक्षरसमानायः । ८१ उक्तविधया जाग्रत्यप्यच्चावचे मेदे सगोत्रा ऐन्द्ययौरोपभाषा वर्णवि- क्रियासु दर्शयन्त्येव कामपि व्यवस्थाम् | येयं यद्यप्यसार्वत्रिकी तथ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>अक्षरसमानायः ।
८१
उक्तविधया जाग्रत्यप्यच्चावचे मेदे सगोत्रा ऐन्द्ययौरोपभाषा वर्णवि-
क्रियासु दर्शयन्त्येव कामपि व्यवस्थाम् | येयं यद्यप्यसार्वत्रिकी तथापि
यावन्तमंशं व्याप्नोति तावति नियोगतः प्रवर्तत एव । वर्गाणां प्रथमतृतीय-
चतुर्थाः खरमृदुघोषा अस्या विषयः । तत्र तालव्यमूर्द्धन्यौ चटवर्गी
विरलासु भाषास्वेव वर्तेते इत्युक्तम् । अतः शेषेषु कण्ठ्यदन्त्योष्ठयेष्वेवाव-
काशोऽस्याः। व्यवस्थास्वरूपं तावदिदम् । १. यत्र संस्कृतभाषायां मृदुर्दृश्यते
तत्र गोथिकायां खरः, शर्मण्यायां घोषश्च; २. संस्कृते खरो गोथिकायां
घोषः स्यात् ; शर्मण्यायां मृदुश्चः ३. संस्कृते घोषो गोथिकायां मृदुः;
शर्मण्यायां खरश्च इति । आर्ययापि संग्रहः
मृदुखरघोषान् क्रमशः खरघोषमृदूश्च दर्शयति ।
अथ घोषं मृदुखरकौ गैर्वाणी गोथिका च शर्मण्या ||
अत्र संस्कृतस्योक्तो वर्णपरिवर्तननियमः छन्दा, ग्रीका, लेतिना इत्यादीना-
मनेकभाषान्तराणामपि साधारणः । तथा गोथिकाया उक्तो नियम आङ्ग-
लसेक्साणी आङ्गली इत्यादीनां साधारणः । अतः संस्कृतगोथिके स्वस्व-
वर्गस्य प्रतिनिधित्वेन ग्राह्ये । शर्मण्या त्वेकैव । तत्रापि प्रकृष्टशर्मााण्या
निकृष्टशर्मण्येति द्विविधे भेदे प्रकृष्टैवात्र विवक्षिता । एवं प्रकृतवर्णव्य-
त्यासनियमापेक्षया ऐन्द्ययौरोपभाषाणां संस्कृतवर्गः, गोथिकावर्गः प्रकृष्ट-
शर्मण्या इति त्रेधा विभागः कृतः । नियमोऽयं शर्मण्यदेशीयेन ग्रिम्मसं-
ज्ञेन भाषाविज्ञानिना दृष्ट इति तदाख्यया ग्रिम्मसिद्धान्त इति प्रथामवाप ।
अथास्य कतिचिदुदाहरणानि दर्शयामः-
1. संस्कृतम् – युगम्, भ्रातृ, सप्तन्, पितृ, मातृ, भू, त्वम्, (धु) दुहि
आङ्गली-योक्, बोधर्, सेव्हेन्, भाधर्, मोधर्, बि, धौ, दाह्तर्
प्र शर्मण्या-जोघ्, प्रूओदर्, सिएबेन्, बेदर, मुओदर्, पिम्, दु,
शर्मण्यायां दन्त्यमात्रव्यवस्थितोऽयं नियमः; स्वरमृद्रोः कचिदुच्चारण-
दोपाल्लिपिवैकल्याच्च परिवर्तनं जातम्; संस्कृते भष्भावेन घोषविनिमयः
तोतर्
संवृत्त इत्यादयो विशेषा अप्यत्र वक्तव्याः। सामान्यमेवात्रोपक्षिप्तम् ।
(1) Grimm's Law
</poem><noinclude></noinclude>
9tq7kycpcu0jnkkyl6xqa93x7y5u7vz
पृष्ठम्:Laghu paniniyam vol2.djvu/९३
104
129056
347335
2022-08-22T15:40:43Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>68. H दार्ढ्यशैथिल्ये । गण्येते । इहाक्षराणां गौरवलाघवे इव प्रकृतिप्रत्यययोर्दार्ढ्यशैथिल्ये सर्वलघु सर्वगुरु वा वृत्तं वृत्तशास्त्रकारा न बहुमन्यन्ते; गु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>68. H
दार्ढ्यशैथिल्ये ।
गण्येते ।
इहाक्षराणां गौरवलाघवे इव प्रकृतिप्रत्यययोर्दार्ढ्यशैथिल्ये
सर्वलघु सर्वगुरु वा वृत्तं वृत्तशास्त्रकारा न बहुमन्यन्ते; गुरुषु लघुषु च
यथायोगं व्यामिश्रितेष्वेव वृत्तं श्राव्यं भवति । तथा व्याकरणे दृढशिथि
लयोः प्रकृतिप्रत्ययोर्यथावन्मेळन एव नाम्नामाख्यातानां च रूपावलिः
प्रकाशेत; अन्यथा दुरश्रवा स्यात् । गुरुलघुनियमो मात्रानिबन्धनः ।
किन्निबन्धनो दार्ढ्यशैथिल्यभेद इति विचारयामः-
इह किल भ-पद- सर्वनामस्थान- संज्ञाभिः प्रक्रियाविधानान्नाम्नां
रूपावलिस्त्रिधा वर्तते । तत्र भपदसंज्ञे प्रकृतेः, सर्वनामस्थानसंज्ञा तु प्रत्य-
यस्येत्यस्ति तुच्छो भेदः । उभयेषां साजात्यसम्पादनाय सर्वनामस्थान-
प्रकृतिं सर्वनामस्थानिनीति, भपदयोः प्रत्ययं भप्रत्ययः पदप्रत्यय इति च
व्यवहरिष्यामः । अथ तत्तत्संज्ञाप्रयुक्तैः कार्यैरनुष्ठितैः प्रकृतेः प्रत्ययस्य वा
जायमानो विकारः कीदृश इति विमृश्यते । सर्वनामस्थानकार्याणि तावत्
(१) नान्तस्य, नससंयोगान्तस्य, तृनूतृजन्तस्य चाङ्गस्थोपधादीर्घः;
(२) उगिदचां नुम्; (३) ऋदन्तस्य गुणः; (४) ओदन्तस्य वृद्धिरि-
त्यादीनि । सर्वोऽप्ययं विकारो विकासरूपत्वात् सर्वनामस्थानिनीं प्रकृति-
मुत्तम्भयन्तीव प्रतिभासते । प्रत्ययस्य तु विपरीतो विकारः | हल्ड्या-
दिलोपेन सुर्भूयसा लुप्यते; संबुद्धि तु 'एङ् हस्वात् ........' इत्यादिभि-
लुप्यतेतराम् । अमिपूर्वेण प्रथमयोः पूर्वसवर्णेन च अमौडौ प्रकृती
लीयेते । सर्वोऽयं विकारः सङ्कोचरूपत्वात् प्रत्ययं न्यक्करोति । एवञ्च
सर्वनामस्थाने प्रकटा प्रकृतिः, प्रत्ययस्तत्र लीन इव सङ्कुचति ।
-
भपदसंज्ञयोर्दशा विपरीता । भसंज्ञायां हि अन्नन्तस्याञ्चतेश्चाल्लो-
पेन, बसोः सम्प्रसारणेन, पथिमथ्यृभुक्षां टिलोपेन, आतो धातोरन्तलोपेन,
'दिव उत्' इत्यादिभिश्च प्रकृतिर्हसति । पदाद्यादेशैः पादादयश्च बहुधा</poem><noinclude></noinclude>
tmbbwckyz365lo3q31xj96n1h6cn0ts
पृष्ठम्:Laghu paniniyam vol2.djvu/९४
104
129057
347336
2022-08-22T15:40:54Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>दार्ढ्यशैथिल्ये । सङ्कचन्ति । प्रत्ययः पुनः 'हस्वनद्यापो नुट्' 'याडापः' 'आपनद्या' इत्या- द्यागमरासादितपरिवारो विजम्भृते । तथा पदसंज्ञायामपि प्रकृतिर्नलोपसं... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>दार्ढ्यशैथिल्ये ।
सङ्कचन्ति । प्रत्ययः पुनः 'हस्वनद्यापो नुट्' 'याडापः' 'आपनद्या' इत्या-
द्यागमरासादितपरिवारो विजम्भृते । तथा पदसंज्ञायामपि प्रकृतिर्नलोपसं-
योगान्तलोपाभ्यां, वसोईत्वेन, जश्त्वचवरूपेण महाप्राणाना मल्पप्राणीक-
रणेन च श्लक्ष्णीभवति । प्रत्ययो विकाराभावानुदासीनोऽपि हलादित्वात्
स्वत एव गाढशरीरबन्धो जागर्ति । अत्र विकासः, प्राकट्यं, विजृम्भणं
इति पर्दैः प्रतिपादितो धर्म एव दार्म्यम्; ह्रासः सङ्कोचो, न्यग्भाव इति
पदैः प्रतिपादितो धर्मः शैथिल्यम् । प्रकृतिप्रत्यययोः प्रधानं प्रकृतिरिति लौ
किकव्यवहारादुभयसमुदायात्मनां रूपाणां दार्ढ्यशैथिल्यभेदः प्रकृत्यनुरोधे-
नोच्यते । अतः सर्वनामस्थानी ने रूपाणि दृढानि; पदानि शिथिलानि;
भानि शिथिलतराणि। दीर्घे गुणवृद्धी, नुमागम इत्यादयो दार्ढ्यपादका
धर्माः; ह्रस्वः, सम्प्रसारणं, अल्लोपादयो लोपाः इत्यादयः शैथिल्यापादकाः ।
DIPO
आख्यातेष्वप्येवं सुकरो दृढशिथिलविभागः । तत्र विकरणभेद-
वत्सु लट्-लङ्-लोट्–लिङ्क्षु गुणवृद्धिमन्ति पिद्रूपाणि दृढानि; तद्रहि-
तानि नलोपसम्प्रसारणाद्यर्हाणि ङिद्रपाणि शिथिलानीति स्पष्टम् । अत-
स्तत्र 'लिङ्हीविनैकवचनानि ' (सू- ९०८) इति श्लोकेन कृतं
पिङ्ङिद्विभागमेवानुसरति दृढशिथिलविवेकोऽपि । शिथिलेष्वपि भुपदसंज्ञो-
कन्यायेन प्रत्ययस्य अजादित्वझलादित्वाभ्यां शौथल्यतारतम्यमूह्यम् । नाम-
विभक्तीनां भपदसर्वनामस्थानसंज्ञाभिर्विभागः कृतः । आख्यातानां तु
पकारङकाराभ्यामनुबन्धाभ्यामेव विभाग इति भेदः । पूर्वाचार्यास्तु
आख्यातेष्वपि संज्ञया विभागमन्वतिष्ठन्निति निरुक्तादवगम्यते । यथाह
यास्कः- “अथाप्यस्तेर्निवृत्तिस्थानेष्वादिलोपो भवति स्तः सन्तीति" इति ।
ङितामियं संज्ञा; पितां प्रवृत्तिस्थानमिति संज्ञा स्यादिति तर्क्यते । इह
श्वाभ्यस्तयोरीत्वलोपौ दार्ढ्यशैथिल्यानुरोधेन क्रियेते । दृढेषु ऋणातीत
तादवस्थ्यं; शिथिलेषु क्रीणीत इति आत ईत्वम्; शिथिलतरेषु क्रीणन्तीति
लोपः । एवं श्नसोरल्लोपादयोऽपि दार्ढ्यशैथिल्ये पुरस्कृत्यैव प्रवर्तन्ते ।
।
लिटि ङित्वस्थाने कित्त्वं प्रत्ययानां दायपादकं प्रकृतीनां चा
प्रकृतीनां वा
शैथिल्यापादकम् । एत्वाभ्यासलोपा शिथिलाया एवं प्रकृतः । थाले इडा-</poem><noinclude></noinclude>
0mwfyfg8v5y0r663e4plfwb995coyk2
पृष्ठम्:Laghu paniniyam vol2.djvu/९५
104
129058
347337
2022-08-22T15:41:10Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>दार्ढ्यशैथिल्ये । गमे प्रत्ययो दृढ इति सेट्त्वे परं एत्वाभ्यासलोपौ विहितौ । गमहनादी- नामल्लोपः, अनुदात्तोपदेशवनति तनोत्यादीनामनुनासिकलोपादयश्च झलि क्ङि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>दार्ढ्यशैथिल्ये ।
गमे प्रत्ययो दृढ इति सेट्त्वे परं एत्वाभ्यासलोपौ विहितौ । गमहनादी-
नामल्लोपः, अनुदात्तोपदेशवनति तनोत्यादीनामनुनासिकलोपादयश्च झलि
क्ङिति विधानात् प्रकृतिं शिथिलीकुर्वन्ति । संयोगान्तो धातुः पूर्वस्याचो
गुरुत्वेन दृढैव वर्तेतेति असंयोगादेव लिट् कित्कृतः । अकारान्तेषु विक-
रणेषु विकरणान्तानामङ्गानां तिङां च दृढशिथिलविभागस्य नास्त्यवकाशः ।
बिकरणस्य पित्त्वङित्त्वादिभिस्तस्य तदङ्गस्य च दार्ढ्यशैथिल्ये तु संभवत
एव । यथा शपि गुण, शे त्रश्चादीनां सम्प्रमारणं च कृत्सु तिङ्तुल्या
दार्ढ्यशैथिल्यव्यवस्था, तद्धितेषु सुप्तुल्या चेत्यतिदेश एवं पर्याप्नोति ।
अक्षरद्वित्वे द्विरुक्तस्य 'पूर्वोऽभ्यास इत्युक्तम्; व्यवहार सौकर्याय उ
त्तरोऽभ्यासीति व्यपदिश्यते । अभ्यस्तेऽङ्गे अभ्यासस्याभ्यासिनि न्य*ग्भावो
न्याय्यः । अतस्तत्र हलादिः शेषो हखो, जश्त्वचत्वाभ्यां महाप्राणचीज-
त्यागः सम्प्रसारणं च क्रियते । तैः सह चोः कुत्वस्य विपर्यामेन कुहोश्चु-
विधानात्, अत इत्त्वविधानाच्च कण्ठ्यापेक्षया तालव्यस्य शैथिल्य प्रयोज-
कत्वमनुमयते । श्नाभ्यस्तयोरात ईत्वमपि शिथिलाया एव प्रकृतेर्विहि-
तम् । पिपर्ति पिपूर्तः पिपुरति, करोति कुरुतः कुर्वन्ति इति शिथिलायां
प्रकृतौ क्वचिदकारस्य उत्वमपि कृतं दृश्यते । इयमेवोपपत्तिः ‘अकार
स्तीब्रयलः, इकारो मृदुयत्नः, उकारो मध्ययत्नः, इति मूलस्वराणां यत्नतार-
तम्यकथनस्य |
एवमन्यत्रापि दार्ढ्यशैथिल्यनयः संचार्यः । यथा झस्यातान्तादेशयो
र्व्यवस्थायाम् । तत्र हि अभ्यस्तस्य धातोर्द्वत्वेन दृढायां प्रकृतौ प्रत्ययः शैथि-
ल्यमर्हतीति 'अदभ्यस्तात्' इत्युक्तम् । 'आत्मनेपदेष्वनतः' इत्यात्मनेप-
देष्वनभ्यस्तादपि धातोरतादेशविधानमपि झेरपेक्षया झे झ इत्यनयोस्तीव्रयत्न-
त्वेनदार्ढ्य तारतम्यनिबन्धनमिति सुलभा युक्तिः । आच्छी नद्योनुम्विधिः, अभ्य
* यङयड्लुकोः पुनर्विपरीता दशा । तत्र हि क्रिया समभिहारद्योतनाय धातुर्द्वि-
सच्यते । अतोऽभ्यासाभ्यासिनोः समं प्राधान्यम् । ततश्च परिण हेनाभ्यासिसाम्यं
म्सपादयितुमभ्यासो गुणेन, दीर्घेण, रुग्रिग्रीगागमैश्च पौष्कल्यं नीयते । 2012
हरयाताया
</poem><noinclude></noinclude>
2xuicqu47rmrmwo3qc8xv0wagkgcqlo
पृष्ठम्:Laghu paniniyam vol2.djvu/९६
104
129059
347338
2022-08-22T15:41:23Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>विभक्तयः । ८५ स्ताच्छतुः प्रतिषेधः, औङ: श्यां विकल्पनञ्चानया रीत्या व्याख्येयम् । किं बहुना, उच्चावचविकारवैया कुलीमहान्धकारसम्मीलितायां रूपनिष्पत्तिप्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>विभक्तयः ।
८५
स्ताच्छतुः प्रतिषेधः, औङ: श्यां विकल्पनञ्चानया रीत्या व्याख्येयम् । किं
बहुना, उच्चावचविकारवैया कुलीमहान्धकारसम्मीलितायां रूपनिष्पत्तिप्रक्रि-
यापद्धतौ प्रचरतां बालानां दार्ढ्यशैथिल्यनयोऽयं, वेलागतो दीपस्तम्भ इव
महार्णवमवतीर्णानां सांयात्रिकाणां, दिक्प्रदर्शनेनावश्यमुपकरिष्यति ।
स्वरनिर्णयेऽपि दार्ढ्यशैथिल्यव्यवस्थेयं सामान्यत उपयुज्यते ।
स्वरेषु ह्युदात्त उत्कृष्टः; अनुदात्तो निकृष्टः । अतः प्रकृतेः प्रत्ययस्य वा
दृढस्य उदात्तो न्याय्यः, शिथिलस्यानुदात्तश्च । तथैव च प्रायशो दृश्यते-
सर्वनामस्थाने प्रकृतिस्वरः; भपदयोः प्रत्ययस्वरश्च नामसु; निवृत्तिस्थाने
प्रकृतिस्वरः, प्रवृत्तिस्थाने प्रत्ययस्वरश्चाख्यातेष्विति । ‘अनुदात्तौ सुप्पितौ’
‘सावेकाचस्तृतीयादिर्विभक्तिः ‘शतुरनुमो नद्यजादी' ‘तास्यनुदात्तेङिददुप-
देशालसार्वधातुकमनुदात्तमहिङो' इत्यादीनि सूत्राण्यत्रानुसन्धेयानि ।
w sp
३. विभक्तयः ।
DIE
ग्रीकायां
कूटस्थायामैन्द्ययौरोपभाषायां सप्त (सम्बोधनया सहाष्ट वा) विभ-
क्तय आसन्; ताः सर्वा अपि संस्कृते छन्दायां च दृश्यन्ते ।
पञ्चैव शिष्यन्ते; लेतिनायां षट्; आङ्गलसेक्सोण्यां गोथिकायां च पञ्च;
आङ्गल्यां न कापि । अन्त्यायां सर्वनाम परं काश्चन लुप्तशेषा दृश्यन्ते ।
छन्दाग्रीका संस्कृतवर्जमन्यामु एकवचनबहुवचने एव । तास्वपि विरला
द्विवचनप्रत्ययाः । यथा संस्कृते सप्तानां विभक्तीनां औ भ्यां ओस् इति
त्र्य एव प्रत्ययाः । विभक्तिगणनानुक्रमो द्विवचनप्रत्ययानुरोधेन कृतः
प्रतिमाति- प्रथमयोमध्यमत्रयस्य, शेषद्वयम्य चैकरूपः प्रत्ययो यथा
स्यादिति । तत्रार्थविशेषप्रतिपादकत्वाभावेन सामान्यविभाक्तत्वात् प्रथ-
मायाः प्राथम्यमित्येव । विभक्तिवाच्यानां कारकाणां
प्रकर्षाभ्यां विभागस्त्वन्यथैव स्यात् ।
सम्बन्धसन्निकपोव-
सम्बन्धसन्निक पो
</poem><noinclude></noinclude>
ckmkgl80dgocaq7p3btzx3xj3973veg
पृष्ठम्:Laghu paniniyam vol2.djvu/९७
104
129060
347339
2022-08-22T15:41:38Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>विभक्तयः । । पञ्चम्येकवचने युष्मदस्मदोरदन्ताना त्रैव व्यावर्तकः प्रत्यय उपल- भ्यते । शेषेषु षष्ठयैकवचनमेव पञ्चम्येकवचनकृत्यमपि करोति । पञ्च- म्या द्विवचन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>विभक्तयः ।
। पञ्चम्येकवचने युष्मदस्मदोरदन्ताना त्रैव व्यावर्तकः प्रत्यय उपल-
भ्यते । शेषेषु षष्ठयैकवचनमेव पञ्चम्येकवचनकृत्यमपि करोति । पञ्च-
म्या द्विवचन बहुवचने पुनश्चतुथ्य सह तुल्यं संविभक्ते । अतः पञ्चमीवि-
भक्तिरासन्नाभ्यां षष्ठीचतुर्थीभ्यां रूपेण व्यावतयितुं प्रायो न शक्यते ।
यथास्मिन्नेव प्रतिज्ञावाक्ये | कवयस्तावत् सङ्कटेऽत्र सर्वनामभ्यो विहितं
तस्प्रत्ययं नामान्तरेभ्योऽपि “वन्यः सरित्तो जग उन्ममज्ज" इत्यादिवत्
प्रयुञ्जते । अदन्तसर्वनाम्नां डेङस्योः स्म इत्यागमो भवति । ङिस्तदा स्मिन्
इति विकरोति च । छन्दागोथिकादिष्वपि किञ्चिद्विकृतो दृष्टोऽयं स्मकारः
कस्यापि खिलीभूतस्य सर्वनामशब्दस्यावशेष इत्याहुः । स्त्रियां ङीपि लुप्त-
मकारोऽयं स्यै स्याः स्यां इति रूपमापद्यते ।
'तस्माच्छसो नः पुंसि' इति नकारादेशविधिश्चरित्रपर्यालोचनायां
नकारागमो भवितुमर्हति । 'तस्माच्छसो नुं पुंसि' इति सूत्रितेऽपि संयोगा-
न्तलोपेनाभीष्टं रूपं सिध्यत्येव । अन्यच्च लभ्यते महत्प्रयोजनम् ।
तथाहि—- इह ‘अत्रानुनासिकः पूर्वस्य तु त्रा' 'आतोऽटि नित्यम्' 'अनु-
नासिकात् परोऽनुस्वारः' इति महान्तं परिकरं बढा पाणिनिः 'समः सुटि'
‘पुमः खय्यम्परे’ ‘नश्छव्यप्रशान्' 'उभयथक्षु' 'दीर्घाटि समानपादे'
'नॄन् पे' 'स्वतवान् पायौ' 'कानाम्रेडिते' इत्यष्टभिः सूत्रैः रुं (क्लीयत्वे रु वा'
विदधाति । एषु प्रथमसूत्रेण 'संस्कर्ता' इति रूपं साध्यते । तद्धि रूपं
मोऽनस्वारेणैव सिद्धम् । किमिति स्वयं सिद्ध्यदेव साधयितुं मकारस्य
रुत्वविसर्ग सादेशानुस्वारागमा इति प्रक्रियापरम्परामुपदिश्य शिरोवेष्टनेन
प्राणायामः क्रियते? किञ्चात्र जिह्वामूलीयवारणाय 'संपुङ्कानां सः', सूत्रे
सकारप्रश्लेषो वा कर्तव्य इत्यनर्थान्तरं च जागर्ति । अथ रुत्वे कृत एव
द्विसकारं रूपं लभ्येतेति चेत्तदपि 'अनचि चे'ति द्वित्वेन सुकरम् । न च
अचः परत्वरूपं निमित्तं नास्तीति वक्तुं शक्यते । अयोगवाहानामट्सूपदे-
शस्य सम्प्रतिपन्नत्वात् । अथवा 'समो वा लोपमेके' इत्युक्ता स्थितं सका-
रमेव निष्कासायतुं यतमाने भगवति भाष्यकारे कस्यायं दुराग्रहस्तमात्रे-
</poem><noinclude></noinclude>
ol1gm4hf113zxecolzgarmo5y9uzfjc
पृष्ठम्:Laghu paniniyam vol2.djvu/९८
104
129061
347340
2022-08-22T15:41:55Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>विभक्तयः । ८७ डयितुम्? एवं सूत्रस्यैव प्रयोजनादर्शनाद्व्यामुह्यन्तं शिष्यं सिद्धान्तकौमुदी - कारा दीक्षिता अकाण्डकोलाहलेन व्यामोहयन्तितराम् । ते हि सूत्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>विभक्तयः ।
८७
डयितुम्? एवं सूत्रस्यैव प्रयोजनादर्शनाद्व्यामुह्यन्तं शिष्यं सिद्धान्तकौमुदी -
कारा दीक्षिता अकाण्डकोलाहलेन व्यामोहयन्तितराम् । ते हि सूत्रफल-
विचारे तूष्णीकाः सहस्रवार्षिक सत्रवदनुष्ठानाक्षमत्वेनोपेक्षितान् सान्यासिक-
त्वेन स्थित्वा ग्रन्थकोणे क्वचित् सुप्तान् द्वित्वादिविधीनुत्थाप्य ‘संस्कर्ता’
इत्यत्र रूपाणामष्टोत्तरं शतं सम्पाद्य तत्संख्याकानां रूप्याणामिव लाभेन
धन्यमात्मानं मन्यमाना वल्गन्ते ।
रुविधावस्मिन् सर्वत्रापि मकारो नकारो वा रोः स्थानी; तौ च
वक्ष्यमाणेन नयेनापदान्तत्वे जाते पृथग्यत्नं विनैव 'नश्चापदान्तस्य झलि'
इति अनुस्वारत्वं प्राप्नुयाताम् | अनुनासिकोऽप्यपेक्षितश्चेत् कामं सोऽपि
विकल्प्यताम् । ततः परं सकारश्रवणायैव नवो यत्न आस्थातव्यः । स
चैवं संविधीयते – 'पुमः खय्यम्परे' प्रभृतिभिर्निमित्तैः संयोगान्तलोपः प्रति-
षेद्धव्यः । तदा पुंस्कामा पुंश्चली पुंस्पुत्रोऽप्यनायासमुत्पद्यते । 'पुंस्'
इति सकारान्तो हि शब्दः । रुत्वविसर्गसत्वान्यत्रापि प्रवर्तमानानि कामं
प्रवर्तन्ताम् । जिह्वामूलीयोपध्मानीययोर्वारणन्तूभयत्रापि तुल्यम् ।
-
इह सप्तधा नान्तानि पदानि संभवन्ति – (१) अजन्तपुल्लिङ्ग-
द्वितीयाबहुवचनानि । (२) वस्वीयसुन्नन्तपुल्लिङ्ग-प्रथमैकवचनानि । (३)
अनिनन्तानां संबुद्धिः । (४) शतृवतुमतुक्तवत्वन्तलिङ्गानामपि प्रथमै-
कवचनानि । (५) लङ्लुङ्लङपरस्मैपदप्रथम पुरुषबहुवचनानि । (६)
अदन्तसर्वनामसप्तम्येकवचनानि । (७) भवान् - पुमान्-प्रभृतीनि विशेष-
रूपाणि च । अतो नश्छवीति विधिर्विशालं विषयं व्याप्नोति । तत्र यथो-
पक्षिप्तं 'तस्माच्छसो नुं पुंसि' इति सूत्रयित्वा नात् सस्य च्छव्यम्परे संयो-
गान्तलोपप्रतिषेधेन प्रथमद्वितीयवर्गयोरभष्टिसिद्धिः । तृतीयवर्गे निषेद्धव्यो
हल्ङ्यादिलोप इत्येव भेदः । 'उभयथक्षु' इत्युत्तरसूत्रेणोक्ता रुविधेः क्वचि-
दप्रवृत्तिः शेषवर्गत्रयविषये प्रायो व्यवस्थिता दृश्यते इति च्छन्दसि न
कापि क्षतिः । 'दीर्घादटि' इत्यपूर्वो विधिरपि भूयसा शसन्तान् वस्वीय-
स्वन्तांश्चैव विषयीकरोति । 'महाँ इन्द्रो य ओजसा' इत्यादिष्वतिविरलेषु</poem><noinclude></noinclude>
d8gutz4pxnjk8cba29okhw6prclc12u
पृष्ठम्:Laghu paniniyam vol2.djvu/९९
104
129062
347341
2022-08-22T15:43:01Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>विभक्तयः । तूदाहरणेषु छन्दसि बाहुलकेन नस्यानुनासिक इति समाधेयम्; रुरन्ता- गमो वा विधीयताम् । शेषसूत्रत्रयस्य नससंयोगविषयकत्वादुक्तः संयो- गान्तलोपनिषेध ए... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>विभक्तयः ।
तूदाहरणेषु छन्दसि बाहुलकेन नस्यानुनासिक इति समाधेयम्; रुरन्ता-
गमो वा विधीयताम् । शेषसूत्रत्रयस्य नससंयोगविषयकत्वादुक्तः संयो-
गान्तलोपनिषेध एव पर्याप्नोति ।
८८
●
एवमस्मदुक्तनयेन शसो नुमागमं विधाय इष्टेषु निमित्तेषु संयोगा-
न्तलोपम्य निषेध एव ऋजुलंघुर्न्याय्य आगमानुसारी च पन्थाः । संयो-
गान्तलोपस्तावत् स्थलान्तरे विकल्प्यतां 'नात्तो वा मि' इति । पश्यन्त्समेति,
कृतवान्त्सर्व, अगमन्त्सैन्यानि इत्युदाहरणानि । संयोगान्तलोपप्रकरणे
एवं सूत्रयित्वा 'नश्च (सिधुक्) इति सूत्रं त्यज्यताम् । एवं कृते सप्तविधेषु
नान्तवर्गेषु परिगणितेषु चतुर्थपञ्चमयोरेव तकारस्य सत्त्वादन्येषु विधिर्न प्र-
वर्तेतेति चेत् काममिष्टापत्तिरेवास्माकम् । वैकल्पिकोऽयं धुगागमश्छन्दास ताह-
शेष्वेव हि लक्ष्येषूपलभ्यते । लोके तु न कुत्राप्युपयुज्यते । अत एव
च्छान्दसप्रकरणे इदं सूत्रमुपन्यस्तमस्माभिः । आचार्येणापि व्यवस्थितविभा-
षैवेयमुद्दिष्टा स्यात् । अनेन रुत्वधुडागमाभ्यां साधितस्य सन्धिविशेषस्यो-
पपत्तिरासादिता । मूलस्वरान्तशब्दानां द्वितीयाबहुवचने गोथिकायां (वुल्फा-
न्सु= वृकान्',) ('गस्तिन्स्=अतिथीन्') 'सुनुन्स्=(सूनून्') इति नससंयोग-
दर्शनात् स्थिरीकृतोऽस्मदम्यूहः । गोथिका हि प्रायो जरत्तराणि रूपाण्य-
क्षतानि रक्षन्ती दृष्टा । कूटस्थार्यभाषायां स्थितः सकारः संस्कृते संयोगा-
न्तलोपेन नश्यन्नपि ‘तांस्तान्’ ‘परिधीरँति' नँः पाहि' इत्यादिषु विरळेषु
लक्ष्येषु वेषभेदेनाद्यापि निलीय तिष्ठन्, चरित्रपर्यालोचकैः परं प्रत्यभिज्ञा-
यते । अयं ह्यतिसूक्ष्मदर्शिनः पाणिनेरपि विशालदेशव्यापिन्यां दृष्टौ नाप-
सदिति चित्रीयामहे ।
अथ 'तस्मिंस्तरौ' 'कृतवांश्चित्रं' 'महांष्टीकते' इत्यादिषु लौकिकेषु
लक्ष्येषु का गतिरित्याक्षेपः समाधातव्यः शिष्यते । अनुमानप्रमाणे यथा
हेत्वाभासस्तथा उपमानप्रमाणे साम्याभासः । तद्विलसितस्य फलान्येता-
नीति ब्रमः । 'विद्वांश्चलति', 'दुर्गास्तरति' इत्यादौ दृष्टं रूपं
रणात्तुल्यन्यायस्यातिप्रसारणेनात दर्हेष्वापे देशेषु
आगमविस्म
प्रचारितमित्येव । न
आगमन
</poem><noinclude></noinclude>
s6q9ftk928bdggfnh6bzgzhkojfmwyv
पृष्ठम्:Laghu paniniyam vol2.djvu/१००
104
129063
347342
2022-08-22T15:43:16Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>सर्वनामानि । चेयमपूर्वा शैली भाषासु । अद्यत्वेऽपि हि बालाः, अवैयाकरणाः प्रौढाश्च 'पुमान् स्त्रिया' इति सूत्रं 'पुमांस्त्रिया' इति पाठन्ति । शसो नादेशवि- घाने... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>सर्वनामानि ।
चेयमपूर्वा शैली भाषासु ।
अद्यत्वेऽपि हि बालाः, अवैयाकरणाः प्रौढाश्च
'पुमान् स्त्रिया' इति सूत्रं 'पुमांस्त्रिया' इति पाठन्ति । शसो नादेशवि-
घानेन, पदान्तनकारात् सस्य धुडागमकल्पनेन, 'पुमः खय्यम्परे' इत्यादि
रुविधिना च वास्तवी सन्धिप्रक्रिया तिरोभवति; सा येन स्फुटा स्यात्
स प्रकार उपन्यस्त इत्येव विमर्शस्यास्य सारः । 'ऊर्दू,' 'अमार्ट्' इत्या-
दिषु रेफपूर्वकसंयोगेष्विव न्स्, न्त् इति नकारपूर्वकसंयोगेष्वपि क्वचि-
लोपो न स्यादित्येव रुप्रकरणस्य धुडिधेश्च फलितोऽर्थ इति विषयसंग्रहः ।
४. सर्वनामानि ।
,
इह प्रत्ययोत्तरपदयोर्दृष्टं रूपमेव प्रातिपदिकानां सहजमिति नय-
मवलम्ब्य त्यत्तद्यदेतद्युष्मदस्मदो दान्तान् इदंकिमी मान्तौ, अदसं
सान्तं च पठित्वा त्यदाद्यत्वेन, शेषे लोपेन, कादेशेन चैतान् विभक्तिषु
अकारान्तान् करोत्याचार्यः । यदि पुनस्तद्धितापेक्षया विभक्तिरूपावलिरेव
प्रधानमिति गृह्यते तदैतान् अन्तान् पठित्वा प्रत्ययोत्तरपदयोर्दकारोऽन्ता-
गमो वक्तव्यः स्यात् । करोति चैवमन्यशब्दविषये 'अषष्ठ्यतृतीयास्थ-
स्यान्यस्य' इति सूत्रयन्नाचार्यः । क्लीवे च डतरादिपञ्चकस्य स्वमोरदादेशं
विदधाति । अदन्तपाठपक्षे त्यत्तद्यदेतदोऽपि डतरादिषु निवेशनीयाः स्युः ।
एषु यच्छब्दस्य अदन्तसर्वनामान्तरसाधारणान्येव रूपाणि । त्यत्तदेतदां
‘तदोः सः सौ...........' इत्युक्तः सादेश एको विशेषः । 'किमः कः'
‘कुतिहोः’ ‘इदम् किमोरीश्की' इति विधिभिः किंशब्दस्य स्वादिषु अका-
रान्ता, प्राग्दिशीयतद्धितेषु उकारान्ता, उत्तरपदे क्वचित् इकारान्ता व
प्रकृतिः । ‘किमोऽत्यपि' कु इत्यादेशेनैव सिद्धे 'क्वाति' इत्यादेशान्तर-
विधानं 'ओर्गुण' - भयादेव कृतम् । तथा क्लीबे स्वमोरपि 'कि' इत्यादेशे
अमि पूर्वेण रूपं सिद्ध्यति । प्रक्रियासौकर्यापेक्षयैवाचार्येण तथा न कृतम् ।
एवम् इदंशब्दस्य अ अन इम इति प्रकृतित्रयादुत्पन्नानि रूपाणि ।
अदसस्तथा अमु इति भूयसा प्रकृतिः ।
प्रकृति यात्पन्न
</poem><noinclude></noinclude>
88w1x20ios3ccic4w07r2wuq6vsflvq
पृष्ठम्:Laghu paniniyam vol2.djvu/१०१
104
129064
347343
2022-08-22T15:43:29Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>सर्वनामानिं । इतोऽपि विचित्रा युष्मदस्मदोर्विभक्तिरूपावलिः । त्वमावेकवचने, युवावौ द्विवचने, युष्मास्मौ बहुवचने चानयोः प्रकृतिः । तत्र बहुवचने श्रयमाणः स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>सर्वनामानिं ।
इतोऽपि विचित्रा युष्मदस्मदोर्विभक्तिरूपावलिः । त्वमावेकवचने,
युवावौ द्विवचने, युष्मास्मौ बहुवचने चानयोः प्रकृतिः । तत्र बहुवचने
श्रयमाणः स्मकार: स्मैस्मास्मिनुस्वपि दृष्टं सर्वनामान्तरं, धातुषु विकर-
णप्रत्ययवद्रूपनिष्पादकः प्रत्ययो वा स्यात् । पूर्वस्मिन् पक्षे स्म इत्यस्य
सः इति अन्य इति वा अर्थश्चेत् बहुवचनरूपाणि प्रकृतिद्वयसमासादुत्प-
नानीति वक्तुं शक्यते । अर्थश्च सङ्गच्छते–यु - त्वम्; स्म=ते, अन्ये
वा । त्वं चान्ये च युष्मे ( छान्दसं प्रथमाबहुवचनम्) इति । अस्मच्छब्दो
मस्म इति मकारादिरासीदिति तर्क्यते । एकवचनेषु हि मां मया मे
मह्यं....इति सर्वत्र मकारः श्रूयते । स्वसृभाषासु चास्ति मकारः । तथा च,
म=अहं; स्म=अन्ये; अहमन्ये च अस्मे इत्यर्थयोजना | त्व इत्येकवचन-
प्रकृतिरेव तकारलोपेन व इति संपद्यते । यस्य औटि वां इति, शसि वस्
इति च रूपे एव षष्ठीचतथींद्विवचनयोरपि निघातयुष्मदादेशौ विहितौ ।
तकारलोपेन जर्जरीभूतत्वादेव निघातत्वं, वाक्यपादयोरादौ प्रयोगनिषे-
धश्च । युवां युवाभ्यां इत्यादीनि द्विवचनरूपाणि यु इति व (=त्व-त)
इति च प्रकृतिद्वयस्य समानार्थकस्य समासादुत्पन्नानि । एवञ्च त्वं+त्वं=
युवां इति द्विवचनार्थः स्फुटः । अत्र पर्यायभूतयोः प्रकृत्योर्योगेन द्विवचनं
निष्पादितम् । कासुचित् भाषासु प्रकृतेरेव द्वित्वेनापि द्विवचननिष्पत्तिर्दृष्टा ।
संस्कृते तावत् भाषान्तरेष्वदृष्टस्य 'सरूपाणामेकशेष एकविभक्तौ' इत्येक-
शेषसिद्धान्तस्य बीजमिदमेव स्यादिति तर्कयामि । उक्तनयेन आवां,
आवाभ्यां इत्यादिषु अस्मच्छब्द द्विवचनरूपेषु अ+व=म+त्व= अहं+ त्वं
इति व्यक्तिद्वित्वम् । मकारलोपेन शिथिलीभूता अ इति प्रकृतिय
दीर्घीक्रियते । अस्मिन् नये अहं च त्वं च आवां इति अस्मद्युष्मत्प्रयुक्ते
द्वित्व एव द्विवचनप्रयोगोऽन्वर्थ: स्यात् । अहं च स च आवां इति
उत्तम प्रथमपुरुषप्रयुक्ते द्वित्वे प्रयोगस्तु प्रकृत्यर्थविस्मरणानन्तरं प्रवृत्तो
वक्तव्यः ।
एकवचनस्य तेमयादेशौ त्व म इति प्रकृतिभ्यां षष्ठीचतुर्थीद्रि-
'तीयैकवचनप्रत्ययानां 'शे' आदेशेन व्याख्यातव्यौ । अत्र व इत्यस्य
यां पष्ठीचतुश्रीद्वि-</poem><noinclude></noinclude>
jd3qvhmw7tcquch913lebeq2omr61mf
पृष्ठम्:Laghu paniniyam vol2.djvu/१०२
104
129065
347344
2022-08-22T15:43:43Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । ९१ वकारो लुप्तः, म इत्यस्य मकारस्तु न । द्विबहुवचनयोर्युष्मंदो वां-व- सादेशो व्याख्यातः । अस्मदो नौ-नसादेशयोरुपपादनाय नकाररूपा न वा काचिदस्मत्प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
९१
वकारो लुप्तः, म इत्यस्य मकारस्तु न । द्विबहुवचनयोर्युष्मंदो वां-व-
सादेशो व्याख्यातः । अस्मदो नौ-नसादेशयोरुपपादनाय नकाररूपा न
वा काचिदस्मत्प्रकृतिः कल्पनीया । अनयोरपि वांवसोरिव द्वितीया रूपमेव
षष्ठीचतुर्थ्योरप्यतिदिष्टम् । 'डेप्रथमयोरम्' इत्यादयः प्रत्ययविकाराः
पाणिनिनैव दर्शिताः । तत्र पञ्चम्या अत् अदन्तशब्दसाधारण एव ।
किन्तु अकारो नापेक्षितः । प्रकृत्यन्तदीर्घस्त्वदन्तेष्वेवेति विशेषः । त्वया
मया इत्यत्र इनादेशाभावः, भिस ऐसादेशाभावश्च च्छन्दसि सुलभ एव ।
. उत्तरो लोकेऽपि इदमदसोर्दृश्यते । मह्यम् इति मकारस्य हकारो हृग्रहो-
छन्दसि दृष्टत्वायत्यस्तकोटिं न प्रविशति । चतुर्थ्येकवचनस्यापि भ्यस्तु
व्यत्यस्तः । ‘ङेप्रथमयोरम्' इत्यस्य स्थाने 'चतुर्थीसर्वनामस्थानयोरमङ्’
इति सूत्रिते ‘भ्यसो भ्य'मुपपद्यते, शसो नविधिश्च त्यक्तुं शक्यते । ङसः
सलोपं कृत्वा प्रकृतिद्वित्वेन मम इति, मध्ये अकारागमेन तव इति च
षष्ठयेकवचने सिध्येताम् । युष्माकं अस्माकं इति षष्ठी बहुवचनं अण्तद्धि-
तस्यैव आदिवृद्धिरहितं क्लीवप्रथमैकवचनरूपं स्यात् । तद्धितो वा वैपरी-
त्येन षष्ठचन्तान्निष्पन्नः स्यात् । तावकमामकावपि तद्धितौ हि दृश्यते ।
तृतीयासप्तमीबहुवचन यो 'बहुवचने झल्येत्' निषेद्धव्य इत्येव ।
आँङि, च्छन्दसि औट्-मात्रे उभयत्र अमि च अमि पूर्वो निवार्यः ।
जसि स्मकारयोगो न क्रियते । युष्मदि प्रकृतिदीर्घः, अस्मादि मतुप इव
मस्य वादेशश्च क्रियते । 'योऽचि' इत्यादेशे शस्- टाङिषु इति परिगणनं
कर्तव्यम् । अहम् इत्यत्र मलोपानन्तरं हकारागमो द्रष्टव्यः । स्वसृभाषा-
स्वप्ययं हकारो घकारात्मना दृश्यते ।
लोके
आख्यातानि ।
आख्यातानां पदभेदः, कालप्रकारविवेकः, प्रयोगविभागः, पुरुष-
व्यवस्था च तिङन्तप्रक्रियारंभ एव प्रतिपादिता । ततो वैदिक प्रकरणे
लोट्प्रस्तावे लिङ्-लेट्-लोटां बहुत्रार्थसाम्यं वाचद्रूपसाम्यं च दाशतम् ।
अथ तदुपरि गाढतरो विचारः क्रियते-</poem><noinclude></noinclude>
tcipy8icyb2er6f01di0l47b5yv31l2
पृष्ठम्:Laghu paniniyam vol2.djvu/१०३
104
129066
347345
2022-08-22T15:44:11Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>९२ - पूर्व दार्ढ्यशैथिल्यविभागप्रकरणे शष्श्यन्शभिन्नविकरणवतां संभ- चन् भेद एव दर्शितः । प्रत्ययसामान्यस्य दार्ढ्यशैथिल्यभेदस्त्वेवं- द्वयो रपि पदयोर्लक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>९२
-
पूर्व दार्ढ्यशैथिल्यविभागप्रकरणे शष्श्यन्शभिन्नविकरणवतां संभ-
चन् भेद एव दर्शितः । प्रत्ययसामान्यस्य दार्ढ्यशैथिल्यभेदस्त्वेवं- द्वयो
रपि पदयोर्लकारभेदेन दृढाः शिथिलाश्च सन्ति प्रत्ययाः । तत्र तिप्
तसूझिसूत्रे महर्षिः परस्मैपदेषु दृढान् प्रत्ययान् पठित्वा इलोप-सलोप-तान्त-
न्तामादेशैङ्लिकारेषु प्रत्ययानां शिथिलीकरणमुपदिशति । आत्मनेपदे
पुनः प्रथमं शिथिलान् पठित्वा टित्सु टेरेदादेशेन दृढीकरणं चोदयति ।
एवमुभयोः पदयोष्टितां लकाराणां प्रत्यया दृढाः, ङितां शिथिलाः । ङित्सु
प्रत्ययानां शैथिल्यादडागमेन प्रकृतेर्दा क्रियते । लिङ एकस्याडागमो
नास्ति चेत् तत्स्थाने यासुट्सीयुटावागमौ जागृतः । एतौ च प्रत्ययं
प्रकृतिं वा दृढीकुरुतः । उभयथापि दृढशिथिलमिश्रणनयः सुरक्षितः ।
टित्सु लोट् टिङितोर्मध्य इव वर्तते । परस्मैपदे तस्य तान्तन्ताम्वमा ङितां
प्रत्ययाः, ‘एरुः' इत्यनेन तिप्झ्योर्मन्दं दाम् । आत्मनेपदे स्वध्वमौ
शिथिलौ । लेटि महत्यस्ति वैयाकुलीत्युपरिष्टात् स्पष्टीभविष्यति ।
"
इह किल वेदेषु लकाराणां, विशिष्य तत्रापि लङः, प्रकारवाचिनां
लिङ्-लेट्-लोटां च विचित्राणि रूपाणि दृश्यन्ते । तथाहि-
(शप् ) १
(लुक्) २
३
(श)
S जयासि, गच्छाति, जीवाथ, यजाते स्वजातै,
क्रामत्, भवन्,
रमन्त,
स्मयन्त,
r
4
ब्रवतः,
(वेः,
आख्यातानि ।
बिभरत्,
(श्यन्) ४ {गायत्,
(इनु) ५ { वन्वन्,
दधन्,
{
बिभे:,
. ददाः,
रिध्याति, भन्याते
जायत,
अश्नवन्
हिन्वन्
ब्रवत्, ब्रवते,
स्तौत्, ईळत,
ददातै
जिहीत
किरासि, मुञ्चासि,
इच्छ:,
खिशत्,
मन्यत
सञ्चामहै
इच्छन्त,
वसत
सृजन्त</poem><noinclude></noinclude>
qe8p1910czca7whfdgszs97hvz4fdud
पृष्ठम्:Laghu paniniyam vol2.djvu/१०४
104
129067
347346
2022-08-22T15:44:28Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>(श्नम्) ७ ८ भिनदः, ( भिनत्, { करवः, तनुथाः, आख्यातानि । युनजन्, यु ऋणक्, युञ्जत मनवते ऋणोः वृणाति गृभ्णाः, क्षिणाम् वृणीत. ९३ (ना) ९ एषु वेदेभ्य उपात्तेषूदाहरणराशिषु प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>(श्नम्) ७
८
भिनदः,
( भिनत्,
{
करवः,
तनुथाः,
आख्यातानि ।
युनजन्, यु
ऋणक्, युञ्जत
मनवते
ऋणोः
वृणाति
गृभ्णाः, क्षिणाम् वृणीत.
९३
(ना) ९
एषु वेदेभ्य उपात्तेषूदाहरणराशिषु प्रथमपङ्किगतानि रूपाणि प्रत्ययस्य
अडाडागमादिभिस्तैस्तैः प्रक्रियाविशेषैर्लेट एवेति स्पष्टम् । तेषु च यथा-
क्रमं शबादयः नापर्यन्ता नवापि विकरणप्रत्यया दृश्यन्ते । एषामत्र स्था-
लीपुलाकन्यायेनोद्धृतत्वात् सन्ति चैकैकस्याप्यनेकान्युदाहरणान्तराणि ।
अतो विकरणभेदो लेट्यप्यस्तीत्यवश्यमङ्गीकर्तव्यमापतितम् । यस्य धातो-
र्यद्विकरणं लिङ्लोडादिष दृष्टं तस्यैव तदेव लेट्यप्युपलभ्यते चेद्विकरणभे-
दवत्त्वस्य धर्मस्य लेटि व्याप्तिः कथं वार्यताम् ? पाणिनिः पुनः ‘सिब्बहुलं
लेटि' इति सिपमेकमेव लेटि विकरणं विधाय सर्वमिदं बाहुलकात् सिद्धं
मन्यते । अहो बत दुर्भरो भारो बाहुलकस्य शिरसि प्रक्षिप्तः ! भूयस्यंशे
प्रवृत्तिरल्पीयस्यप्रवृत्तिश्च हि बाहुलकेन क्रियते ।
अथोद्धृतेषूदाहरणराशिषु द्वितीयपङ्किगतानि रूपाणि परीक्षामहे ।
एषु विकरणप्रत्यया यथायथमायोजिताः; इलोपतान्तन्तामादेशादीनि च
ङिल्लकारकार्याणि दृश्यन्ते । किं बहुना ? अडागमोऽप्यद्रक्ष्यत चेदेतानि
निस्संशयं लरूपाण्यभ्युपागमिष्याम । अत्रापि पाणिनीय प्रस्थाने 'बहुलं
छन्दस्यमाङयोगेऽपि' इति अडागमप्रतिषेधे कृतं बाहुलकमेव शरणी-
कृत्य लङो रूपाणि ग्राह्याण्येतानि । एवं कथाप्रसिद्धस्य उष्ट्रस्य पृष्ठं
वणिगिव च्छान्दसप्रक्रियायामाचार्यो बहुलस्य शिरो निश्शेषमवसादयितुं
प्रवृत्त इव प्रतिभाति । काममास्तां तावदेषां लङो विकृतरूपत्वमेव, यावत्
गत्यन्तरं नोपलभामहे ।
SGDF
अथ विधान्तरेण विचित्राण्युदाहरणान्युद्धरिष्यामः-
P</poem><noinclude></noinclude>
jqx02zjzq0ysa4s2fik3t1r6ah819j7
पृष्ठम्:Laghu paniniyam vol2.djvu/१०५
104
129068
347347
2022-08-22T15:44:40Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । जुजोषत्—-जुजोषन् , जुजोषसि-जुजोषथः-जुजोषथ, - जुजोषते ( एकवचनं ) मुमोचति - मुमुचः ( चित्) चिकेतन्-चिकेतः चिकेथ:; (अस् ) अनसामहै; वतत् ववर्तत्; सासहत् ; रारणत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
जुजोषत्—-जुजोषन्
, जुजोषसि-जुजोषथः-जुजोषथ, - जुजोषते ( एकवचनं )
मुमोचति - मुमुचः ( चित्) चिकेतन्-चिकेतः चिकेथ:; (अस् ) अनसामहै; वतत्
ववर्तत्; सासहत् ; रारणत् ; वावृधते ।
९४
२ – शशा: ; दुधोत्; दधर्षीत् ; (घृष ईट् ); चकनन्त; ततनन्त; पप्रथन्त;
मामहन्त; वावृधन्त; विव्यचन्त; रुरुचन्त ।
३ – ( गम् ) जगम्यात्-जगम्यु, जगम्यातम्-जगम्याम् । ( अश् ) अनश्यात्-
आनश्याम्; चक्रिया;; बभूयात् -बभूयाः; तुतूर्यात् ; दुधुवीत; ववृतीनहि; ववृत्यात् ;
ससद्यात् ; पपीयात् ।
४– (मुच् ) मुमोक्तु–मुमुग्द्धि मुमुक्तम् ; मुमोचतं मुमोचत । (दिश् ) दिदेष्टु-
दिदिढि-दिदिष्टन; ववृत्तन; बभूतु; शशाधि; ववृत्तन; ववृत्स्व; ववृद्धम् ; दहश्राम्
मामहन्ताम्-मामहस्व |
५- गमस्तिप्सिपोः) अजगन्, अजगन्त, अजगन्तन । (च्यु) अचुच्यवीन्,
अचुच्यवः; अचुच्यवीतन ।
(ग्रह) अजग्रभीत् ; अजग्रभं; अशुश्रवि । (दिशआ-
त्मने-तप्रत्यये) दिदिष्ट; अपस्पृर्धेताम् ; अचक्रिरन्; अपेचिरन्; अचचक्षम् ।
.
-
अत्र पूर्ववत् प्रथमे उदाहरणराशौ प्रत्यये वडागमदर्शनात् प्रस्फुटो
लेट्; मुञ्चतिवर्तत्योर्गुणविकल्पो दृश्यते; वर्ततिः परस्मैपदे प्रयुक्त इत्या-
दयो विशेषास्त्वकिञ्चित्कराः । धातूनां लिटीव द्विवेचनं परं सम्पादनी-
यम् । तत्र का गतिः ? नैते धातवो जौहोत्यादिकाः । स्वीकृतेऽपि वा
जुहोत्यादौ पाठे 'जुजोषत्' इत्यकारः शपः लौ कथं श्रूयेत? अथ पुन-
रेतेषु यङ्लुकं कल्पयिष्याम इति चेत्तदापि चर्करीतस्यादादिकत्त्वाच्छपो
लुक् जागति । एवं खड्गो वा कुठारो वा भवतूपकरणम्, शपः कण्ठ-
च्छेदः सर्वथा दुरत्ययः संवृत्तः । किञ्च यङ्लपक्षे गुणदीर्घादीनामभ्यास-
कार्याणां वारणाय नवो यत्न आस्थातव्यः स्यात् । पुनरप्येवं बहुलब्रह्मास्त्रं
प्रयोक्तव्यमापतितम् । प्रकृते च तद्दूरान्मृग्यमास्ते । अदिप्रभृतिभ्यः
शब्लुकश्छन्दसि बहुलवचनान्न केवलं लुगत्र स्वयं निवर्तते, अपि तु
प्रवृत्त्युन्मुखान्यभ्यासकार्याण्यपि निवर्तयतीति वक्तव्यम् । 'छन्दसि दृष्टा-
नुविधिः' इति वचनमवलंब्य याभिरिष्टरूपाणि सिद्ध्यन्ति ता एव
प्रवर्तन्ते इति वा समाधेयम् । उभयथापि शास्त्रगौरवं हीयते ।
व प्रक्रिय
प्रक्रियाः</poem><noinclude></noinclude>
2cc7sx3iswzedbd2o71sroyljrzgpfd
पृष्ठम्:Laghu paniniyam vol2.djvu/१०६
104
129069
347348
2022-08-22T15:44:52Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । द्वितीये राशौ पूर्ववदेव अडागभविरहेण च्छिन्नपुच्छा लङो दृश्यन्ते । यद्यप्यत्र शपस्तत्स्थानभाजोऽन्यस्य वा अकारस्याभावात् 'दधर्षीत्' इत्यादावी... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
द्वितीये राशौ पूर्ववदेव अडागभविरहेण च्छिन्नपुच्छा लङो दृश्यन्ते ।
यद्यप्यत्र शपस्तत्स्थानभाजोऽन्यस्य वा अकारस्याभावात् 'दधर्षीत्'
इत्यादावीडागमदर्शनाच्च यङ्लुक्-कल्पनं सुकरतरं, तथापि अभ्यासकार्या-
णाम प्रवृत्तिस्तदवस्थैव । 'मामहन्त' 'वावृधन्त' इत्यादिषु द्वित्रेषूदाहरणेष्व-
भ्यासदीर्घो दृश्यत इति चेत् आत्मनेपदस्योपपत्तिर्नास्तीत्यादीन्यनर्थान्त
राण्यपि जाग्रति ।
तृतीये याड्दर्शनाल्लिङ, चतुर्थे तु-हि-तनप -थनादिभिर्लोटं च
प्रत्यभिजानीमः । अनयोरपि विकरणं न दृश्यते, द्वित्वं च साधनीयं
वर्तते । अन्त्ये पञ्चमे पूर्णानि सन्ति लुङो विकरणरहितस्य रूपाणि ।
द्वित्वमेकं विलक्षणमप्रामाणिकं च । किञ्चात्र 'अपेचिरन्' इत्यादौ एत्वाभ्या-
सलोपयो', 'अचक्रिरन्' इत्यादौ इरे-प्रत्ययांशस्य च दर्शनात् लङ्प्रत्यय-
ग्रहणमात्रेण विकृतानि लिडूपाणीव प्रतिभासन्ते । अभ्यासस्य लिट्साम्यं
पञ्चस्वप्युदाहरणराशिषु स्पष्टम् । अपिनामैतानि यथाशङ्कितम्
‘अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम्',
वस्तुत एव लिटोऽङ्गे विन्यस्तेन लेट-लङ–लिङ-लोटां प्रत्ययजालेन
निष्पादितानि स्युः । तथाचेदेकपदे विनश्यति सर्वोऽपि प्रक्रियोपपादन-
क्लेशः । इह किल विकरणोपस्कृतं लटोऽङ्गमेव लङ्-लिङ्-लोट्स्वपि
दृश्यते । तथा विकरणस्थानीयेन द्वित्वेनोपस्कृताल्लिटोऽप्यङ्गाल्लुङादीनामु-
त्पत्तिस्तुल्यन्यायबलात् सङ्गच्छत एव । 'भव' इति लटोऽङ्गे अडागमं
पुरोधाय इलोपादिभिर्विकृतानां डिल्लकारप्रत्ययानां योगे लङत्पद्यते; तुता-.
मन्तुप्रभृतीनां योगे लोट्; याद्यातांयुस्प्रभृतीनां प्रकृते ‘अतो येयः' इति
विकृतानां योगे लिङ् च । एवमेव जगम् इति लिटोऽङ्गं लङ्प्रत्ययानामा-
योजने तिप्सिपोर्हल्ङ्यादिलोपेन, 'मो नो धातोः' इति नादेशेन च 'जगन्'
इति संपद्यते । अडागमे च कृते 'अजगन्' इति । जगम्यात् जगम्यातां
जगम्युः इति लिङ् । मुमोक्तु मुमुक्तां मुमुचतु इति लोट् । लेटोऽडाटोर्भू-
यसा गुणप्रतिषेधादिकार्यानिमित्त कत्वदर्शनात्तयोर्व्यवस्थित विभाषया पित्त्व-
</poem><noinclude></noinclude>
m1d4jz65ipl0raetwzxxwf1pnftpb9z
पृष्ठम्:Laghu paniniyam vol2.djvu/१०७
104
129070
347349
2022-08-22T15:45:07Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यांतानि । मङ्गीक्रियते चेत् जुजोषत् जुजोषतां जुजोषन् इत्यादीनि लडूपाणि च सिद्ध्यन्ति । पूर्वोपात्त उदाहरणराशिरैकैकस्यापि विकरणप्रत्ययस्य लेटि प्रयो... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यांतानि ।
मङ्गीक्रियते चेत् जुजोषत् जुजोषतां जुजोषन् इत्यादीनि लडूपाणि च
सिद्ध्यन्ति । पूर्वोपात्त उदाहरणराशिरैकैकस्यापि विकरणप्रत्ययस्य लेटि
प्रयोगं न्यदर्शयत् । लङ्लिङ्लोट्स विकणभेदो निसर्गसिद्धः । अतो
लडङ्गाल्लङादिचतुष्टयस्योत्पत्तिः स्थापिता । उत्तरोपात्तश्च रूपराशिर्लि-
टोऽङ्गेभ्यस्तेषाभेव लङादीनामुत्पत्तिं निदर्शयति । एवं लडङ्गं लिडङ्गं च
लङादीनां मूलप्रकृतिरिति पूर्वोल्लिखितोऽयं नयः सावकाशः कार्यसाधकश्च
दृश्यत इति सन्तुष्येम |
अथ यावत् सिद्धान्तकरणसाहसे पदं न कुर्मस्तावत् परिमितं
छान्दसग्रन्थसमुच्चयं सकृदपि व्यालोड्य सिसिद्धान्तयिषितायाः कल्पनाया
भूयोऽपि विषयव्याप्तिं सम्पादयितुं यतिष्यामहे । किं लङादिचतुष्टयमेव
तरुरोहिणीवदन्यस्याङ्गमाविश्य जायते उतान्येऽपि लकाराः ? किं वा वैप-
रीत्येन ललिटाविवान्येऽपि लकाराः पराङ्गरोहिणां लङादीनां मूलप्रकृती-
भूयोपकुर्वन्ति ? सन्देहस्यास्य विनिर्णयमधो दर्शितानि लक्ष्याणि संपाद-
यिष्यन्ति-
१. सिच् ।
(१) [अनिट:] नेषति, नेषत्, नेषथ, जेषः; स्तोषत् ; स्तोषाणि ।
[सेट:] कारिषत्, जोषिषत्; साविषत्; याचिषामहे ।
(२) [अनिटः] जेषं; स्थेषं; ( दह् ) धाक्; ( वह् ) वाक्षत्
च्योष्ठाः; हास्महि; [सेट:] शंसिषं; (जू) जारिषुः; बाधिष्ठाः ।
(३) [अनिट:] मुक्षीय; (भज्) भक्षीत; मंसीष्ट; (दुह् ) धुक्षीमहि,
'[सेट:] जनिषीय; एघिषीय; वन्दिषीमहि; सहिषीमहि ।
(३) [अनिट:] रासन्तां, रासाथां; [सेट] (अव् ) आवेष्टु अविष्टां
अविढि अविष्टं अविष्टन; गमिष्टं; चयिष्टम् ।
२. सिज्लुक्
(१) करति करत: करन्ति करान्; करसि करथः 1 – कराणि—
कराम करते करसे करामहे । गमत् गमतः गमन्ति; गमन्; गम: गमथ -
गैमानि । गमाम । गमामहै । भुवत् भुवतः भुवन् ; भुवः भूतः - भुवानि ।
क</poem><noinclude></noinclude>
cyuwar25h99sb9h0bzdp80o4xuwyre5
पृष्ठम्:Laghu paniniyam vol2.djvu/१०८
104
129071
347350
2022-08-22T15:45:29Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि ९७२ (२) भूत् – भूवन्ः भूः – भूवं – भूम; करं; गाम (गा) गान्.स्थाम, भिथा धीमहि (धा) C (३) भूयात् — भूयाः; गम्याः; सत्यः; शक्यां; आशीमहि; मुदीमहि; मुयि; अरीत (ऋ) । 175 (४) ग... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि
९७२
(२) भूत् – भूवन्ः भूः – भूवं – भूम; करं; गाम (गा) गान्.स्थाम,
भिथा धीमहि (धा)
C (३) भूयात् — भूयाः; गम्याः; सत्यः; शक्यां; आशीमहि; मुदीमहि;
मुयि; अरीत (ऋ) ।
175
(४) गन्तु गन्तां गतां गमन्तु; गहि गन्तं गन्त । वोढां; भूतु, भूतन;
धीष्व, दीष्व, कृष्व; कृध्वं; वोढम् ।
M
THPT
Shang
my wife
गमात: ; रुहाव ।
(१) विदाति विदन्, विदासि, विदा; विदाय:; मुचाति मुचाते; शिषातै;
Ping
(२)
सदत् ; बुधन्त; विदन्त; गृहामहि; मृषन्त ।
(३) विदेत् विदेयं, विदेय, विदेष्ठाः; गमेत्, गमेयं गमेम; गमेमहि ।
दृशेयं, दृशेम; आपेयं; अशेम ।
Alg
वोचाम है ।
JUSTPE
३. अङ् ।
(४) सदतु सदतां सदन्तु; सद सदतं
मुचध्वं, मुच; करताँ (तस्)
वीमहि ।
ख्यात् – ख्यान्; ख्या:; ख्याम् । मुचत् मुचन्, मुचः; शिषन् ;
-
2
(२) चुच्यवत् ; मीमायत् ; चिक्रदः ; दिद्युतः; नीनशः ; नेशत् ; पप्तत् :
वोच:, वोचे (इट् ) वोचन्तः शूशुचन् ।
(३) वोचेन्, वोचेयुः, वोचेः, वोचेयं, वोचेय, वोचेमहि; रिरिषेः; चुच्यु-
,
(४)
तंसदत; सदन्तां ; भुज; रुहः
४. चङ्।
(१) चीक्नुपाति; पिस्पृशति; सीषधाति; चुक्रुधाम; बोचाति; वोचाम,
13
वोचतु, बोचत्; वोचतं, वोचत; पप्तत; शिश्रथन्तुः पूपुरन्तु।
;
355
सुषूदत ।
चतुर्भिः खण्डैर्विभक्ताश्चत्वार एते रूपराशयः क्रमात् लेट्, पुच्छ
विकलो लङ्, लिङ्, लोट् इत्येतेषां लकाराणां प्रत्ययान् लुडोऽङ्गेष्वङ्कुरि-
लुखः पञ्चसु विकरणेष्वादितश्चत्वारि कमात्तत्संख्याकेषु
खण्डेष विश्</poem><noinclude></noinclude>
lh5185avo7eaucexs2e47s8n9h4q9mx
पृष्ठम्:Laghu paniniyam vol2.djvu/१०९
104
129072
347351
2022-08-22T15:45:43Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । स्तानि । अन्तिमस्य क्स-विकरणस्य द्वित्राण्येवोदाहरणानीत्युपेक्षितं तत् । अत्र चङोपस्कृतेषु लुङोऽङ्गेषु द्वित्वप्रक्रियायाः क्वचिदस्ति वैल... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
स्तानि । अन्तिमस्य क्स-विकरणस्य द्वित्राण्येवोदाहरणानीत्युपेक्षितं
तत् । अत्र चङोपस्कृतेषु लुङोऽङ्गेषु द्वित्वप्रक्रियायाः क्वचिदस्ति वैलक्ष-
ण्यम् । पततेर्द्वित्वे अस्यासिनोऽल्लोपेन पत्' इत्यभ्यस्तम् । वचधा-
तोर्द्वित्वे अभ्यासिनः सम्प्रसारणेन 'वोच्' इत्यभ्यस्तम्। अभ्यासिनो
विकारो नान्यत्र दृष्ट इति नूनं 'पतः पुम्' 'वच उम्' इत्यागमविधानेना-
भीष्टं साधितवान् पाणिनिः । नशेरेत्वाभ्यासलोपाभ्यां 'नेश्' इत्यम्यस्तम् |
“नशिमन्योरलिठ्येत्वं वेति वृत्तिकृतो मतम् ।
नशेरेदिति दुर्गोऽपि तेनानेशत्तथानशत् ॥
इति प्रक्रियासर्वस्वकारः ।
(3)
(1933::C
"स्थिरा त्बमश्मेव भवेति मनवा - MFS-03 (9)
गनेशदाशास्य किमाशु तां ह्रिया”
247
इति प्रयुङ्क्ते च श्रीहर्षः । स्वार्थणिजन्ताच्चडि रूपमिदं भवितुमर्हति । h
लुङोऽप्यनेम्य एवं लङादिचतुष्टयस्य प्रत्यया उत्पद्यन्त इति
सिद्धम् । किन्त्वियानत्र विशेषः । लङ्लुङोरुभयोरपि डिल्लकारत्वेन प्रत्य-
यैक्यात् लुङोऽङ्गादुत्पन्नाः ‘त् तां अन्' इत्यादयो ङिल्लकारप्रत्यया लङ्संब
न्धिन इति कथं वदेम? वृषभस्य ललाटे माहिषशृङ्गोत्पत्तिमुपदिष्टां कः
श्रद्दधीत? अतोऽत्र द्वितीयखण्डेषूद्धृतानि लक्ष्याणि शुद्धस्य लुङ एव
रूपाणि दर्शयन्ति, न तु लङः, अडागमच्छेदकृतं वैरूप्यं परमस्त्येव
इत्येव कल्पयितुमस्ति न्यायः । तथैव चास्तु कल्पना यावत् कल्पनान्तरस्य
नावकाश आपतति । अथैवमडागमाभावेन पुच्छविकलानां लुरूपाणां
लरूपाणां च रूपविकार इवार्थविकारोऽपि किमुपलभ्यत इति विमृ-
शामः । तदर्थमेता ऋचो व्याख्यायन्ते ।-
3
TOPB
यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि ।
--
-
यो रतधा वसुविद्यः सुदनः सरस्वति तमिह धातवे कः । १ । १६४ । ४९।
हे सरस्वति ! यस्ते शशयः - शयानः स्तनः मयोभू :- सुखास्पदं भवति
येन ने विश्वा, विश्वानि, वार्याणि कामान् पुष्यसि । यः स्तनः रत्नधा: 5
रत्नानां धारयिता; यश्च वसुवित् । - धनप्रापकः; सुत्र: - कल्याणदानश्च
तं ह
भातवे पातुं कः- कुरु । कृञो ल्लङि सिपि च्लेर्लुक् ।
कल्याणदानवे । तं ।
-</poem><noinclude></noinclude>
hovkqso30o8c0dj1tu6lg9b462yc5de
पृष्ठम्:Laghu paniniyam vol2.djvu/११०
104
129073
347352
2022-08-22T15:46:13Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । शिक्षा स्वया वयं मघवन्निन्द्र शत्रूनाभष्याम महतो मन्यमानान् । स्वं त्राता त्वमुनो वृधे भूविद्यामेषं वृजिनं जीरदानुम् । १ । १७९ । ५० मघवन् इन्द्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
शिक्षा स्वया वयं मघवन्निन्द्र शत्रूनाभष्याम महतो मन्यमानान् ।
स्वं त्राता त्वमुनो वृधे भूविद्यामेषं वृजिनं जीरदानुम् । १ । १७९ । ५०
मघवन् इन्द्र! त्वया वयं महतो मन्यमानान् शत्रून् अभिष्याम- अभि-
भवितारो भवेम । त्वं त्राता । त्वमु - त्वमेव रक्षकः । नः अस्माकं वृधे-वर्द्धनाय
भूः—भव । वयं इषमन्नं, वृजिनं बलं, जीरदानुं – चिरजीवित्वं च विद्याम लभेमहि ।
दानो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपावृधि ।
Publess
प्राची यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो विदिद्युतः । २ । २ । ७।
कर हे अमे त्वं नः बृहतो (धनविशेषान् ) दाः -देहि । तथा सहस्रिणो सहस्र-
संख्याकान् (पुत्रपौत्रादीन् ) दाः देहि | श्रुत्यै वाजमन्नं दुरो न तस्य द्वाराण्यपि अपा-
वृषि – अपावृणु। (तदर्थ) द्यावापृथिवी ब्रह्मणा कर्मणा प्राची - अनुकूले, कृषि कुरु ।
न आदित्यमिव शुक्रं दीप्तं त्वां उषसः उषःकालाः विदियुतः— विद्योतयन्तु ।
ज्योतिर्वृणीत तमसो विजानन्नारे स्याम दुरितादभीके ।
-
स्वः
हमा गि
गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः । ३ । ३९ । ७ ;
विजानन्निन्द्र: तमसः ज्योतिर्वृणीत । प्रकाशं सम्भजतु । वयं दुरितात्
अभीके भयरहिते आरे स्थाने स्याम । सोमपाः सोमस्य पातः सोमवृद्ध,
सोमेन वृद्ध
इन्द्र त्वं अस्य पुरुतमस्य कारो: स्तोतुः इमा गिरो जुषस्व ।
12 3150
प्रति त्वाद्य सुमनसो बुधन्ताऽस्माकासो मघवानो वयं
तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः । ७ । ७८ ५।
हे उषः त्वा प्रति अद्य सुमनसः बुधन्त बुध्यन्ताम् । आस्माका: मघवानः
वयं च बुध्येमहि । हे उषसः विभाती: विभान्त्यो यूयं तिल्विलायध्वं-- निग्द्धं प्रकाशं
कुरुध्वम् । यूयं स्वस्तिभिः सदा नः पात च ।
अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दर्धात रोदसी यजध्यै ।
अवा नो मघवन् वार्जे सातावग्ने विश्वानि दुरिता तरेम । ६ । १५ । १५
if figs
हे अग्ने प्रयांसि—हव्यानि, सुधितानि- सुष्टु निहितानि अभिरूयः-
पश्य रोदसी यजध्यै यष्टुं त्वां निदधीत-अस्मभ्यं निघत्ताम् । हे मघवन् ! वाजसातौ
युद्धे नः अव । वयं विश्वानि दुरितानि तरेम | THE
DES
-
एतावता प्रपञ्चेन लङ्लुङावडागमवर्जितौ बहुत्र च्छन्दसि विधि-
निमन्त्रणादीन् लिङर्थानभिधत्त इति ज्ञायते । मायोगे चैतयोस्तादृशोऽर्थो
लोकवेदसाधारण्यात् निर्विवादः । एवं लङ्लुङोरडागमाभावो रूपमिवार्थ-
</poem><noinclude></noinclude>
k4azq40d89flx455qbdm0plrhi7dx7h
पृष्ठम्:Laghu paniniyam vol2.djvu/१११
104
129074
347353
2022-08-22T15:46:22Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१०० आख्यातानि । न हि मपि किं विकारयतीति सन्देहे जातो विनिर्णयः । युक्तश्चार्थविकारो रूपविकारानुयायी । किञ्च 'त्वमेवं मा कार्षीः' इति निषेधवाक्ये यादृशो -लुङ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१००
आख्यातानि ।
न हि
मपि किं विकारयतीति सन्देहे जातो विनिर्णयः । युक्तश्चार्थविकारो
रूपविकारानुयायी । किञ्च 'त्वमेवं मा कार्षीः' इति निषेधवाक्ये यादृशो
-लुङर्थस्तादृश एव 'त्वमेवं कार्षीः' इति विधिवाक्येऽपि भवितुमर्हति ।
भावदशायामविद्यमानोऽर्थः कथमभावदशायां नव इव प्रादुर्भवेत् ?
‘घटोऽस्ति' 'घटो नास्ति' इति वाक्ययोरस्तेरर्थभेदो न्याय्यः । अतो
लङ्लुङोर्निषेधवाक्ये प्रत्यक्षः प्रवर्तनारूपोऽर्थो विधिवाक्येऽपि तस्य सत्ता-
मनुमापयति । उदाहृताश्च तादृशाः प्रयोगा वेदेभ्यः । लोके तु प्रवर्त-
नार्थे लङ्लुङोः प्रयोग एव विरळीभूय निषेधमात्रे क्वचिदद्य दृश्यत इति
स्थितिः । अथात्र पाणिनिः किं प्रतिपद्यत इति पश्यामः । आचार्यस्ता-
वत् विधिनिमन्त्रणादौ सामान्येन लिडं विधाय तत्रैव लोटं चातिदिश्य
तत्तत्पदसमभिव्याहारादिषु विशेषानप्युपदिश्योपसंहारे 'माडि लुङ्'
'स्मोत्तरे लङ् च' इति सूत्रयति । एतेन माथ्योगे विधिनिमन्त्राणादिषु
लिङोऽपवादो लुङ्लङावुक्तौ भवतः । लोटः प्रयोगेऽपि महर्षिर्न कुप्येत् ।
व्याख्यातार एव सर्वापवादो लुविधिरिति कलहायन्ते । अडागमश्च
विनापि माङ्योगं छन्दसि बहुलं प्रतिषिद्धः । बहुलस्य च महती शक्तिः ।
अतः पुच्छविकलयोल्लुङ्लुङोश्छन्दसि लिङर्थे प्रयोगः पाणिनेरनभिमतो नेति
ज्ञायते । एवञ्च च्छन्दसि विधिनिमन्त्रणादिष्वर्थेषु लिड्, लोट्, लेट्,
(अडागमहीनौ) लङ्लुङौ इति पञ्च लकारा भवन्ति । एषु लुङेकस्त्यक्तुं
शक्यते । तथाहि — इह लङ्-लिङ्-लोट्-लेट एव लकारान्तरस्यामादु-
त्पन्ना दृष्टाः । न तु लुङ् कदापि । अतो लुङोऽङ्गेष्वपि पुच्छविकलानि
दृष्टानि जेषं, भूत्, ख्यत्, चुच्यवत् इत्यादीनि रूपाणि लङ एवेति
कल्पयितुं दृष्टो न्यायः । लुङ्लङो: प्रत्ययैक्यात् लुङगेऽङ्गे समुत्पन्नो लङ्
व्यावर्तयितुं न शक्यते इत्येव । अस्यां कल्पनायां लङ एकस्यैव पुच्छ-
च्छेद आवश्यकः स्यात् इत्यस्ति कश्चिल्लाभोऽपि । लङरूपाणि यानि पुनः
पुच्छहीनानि दृश्यन्ते तानि लुङोऽङ्गाल्लरूपाणीति वदिष्यामः । इत्थं च
सपुच्छो विपुच्छोऽपि प्रचरन् लकारो लडेक एवेति लघुकृतो भारः ।
-</poem><noinclude></noinclude>
h1sg2ul3laxjiaqvbxwxog4cijpmba7
पृष्ठम्:Laghu paniniyam vol2.djvu/११२
104
129075
347354
2022-08-22T15:46:32Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । १०१ लङ् तावदुक्तरीत्या लट्-लिट्-लुङामङ्गेभ्य उत्पद्यते; अडागम- त्यागे च विधिनिमन्त्रणादीन् लिङर्थानाह । तथाचायं विपुच्छत्वे रूपेणा- र्थेन च नैस... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
१०१
लङ् तावदुक्तरीत्या
लट्-लिट्-लुङामङ्गेभ्य उत्पद्यते; अडागम-
त्यागे च विधिनिमन्त्रणादीन् लिङर्थानाह । तथाचायं विपुच्छत्वे रूपेणा-
र्थेन च नैसर्गिकाल्लुङो भिद्येत इत्यायातम् । यद्येवं, तर्हि किमित्येनं
लङ्शब्देन व्यपदिशामः? अर्थे रूपे च भिन्नोऽयमपूर्वः किल लकारो
भवितुमर्हति । एकादशस्यास्य लकारस्य सुमुहूर्तेऽद्य लेड् इति नाम करि-
ष्यामः । अयं हि लिङ्वदडागमहीनो ङिल्लकारकार्याणि सर्वाणि लभते ।
लेडिव लेङपि छन्दोमात्रगोचरः | लेङः स्वीकारेणास्तमिता जुगुप्सिता
पुच्छच्छेदकथेति निर्वृताः स्मः । कुतस्तर्हि पाणिनिरेनमुपेक्षितवान् ?
नूनमयं विकल्पजालजटिले नानारूपमालिनि बहुलमहाग्राहग्रासविकृते
लेटि निलीनो महर्षिणा पृथक्तेन न प्रत्यभिज्ञातः स्यात् । लेट्प्रक्रियोपसं-
हारो दृश्यताम् ।
अथ विमर्शेऽत्रानाघ्राताः सन्ति त्रयो लकाराः- ऌट् ऌङ् लुट्
चेति । एषां दशा कीदृशीति विचारः प्राप्तकालः । तेषु लुट् वेदेष्वदृष्ट-
त्वादवीचीनः, तृजन्तादस्तेरनुप्रयोगेण निष्पन्नत्वात् गौणश्चेति नात्र
गणनामर्हति । शेषयोः पूर्ववद्दृश्यते साङ्ख्यदर्शनप्रसिद्धः प्रकृतिविकृति-
भावः । लट्-लिट्-लुङ इव लट् प्रकृतिभूतो लकारः । तस्याङ्क|दुत्पन्नानि
लरूपाणि ऌङ् संपद्यते । अन्ये तु (लेट् लेड्-लोट्-लिङ:) ऌटोऽङ्गात्
संभावितोत्पत्तयोऽपि अद्य यावदुपलब्धेषु प्रयोगेषु न दृश्यन्ते । 'करिं-
प्याः' इत्येकं लेण्मध्यमैकवचनरूपं सविर्वा ऋग्वेदे दृष्टमित्येव । ‘करि-
ब्येत्' इति लिङि रूपं बालाः कदाचिदुद्भावयन्ति । वीरवैयाकरणाना-
मुपहास्योऽप्ययमविदग्घानां प्रयोगो भाषाया नैसर्गिक प्रवणतामनक्षरमुच्चै-
रुदघोषयति । तत्तदर्थभेदद्योतनाय हि शब्दे विकाराः क्रियन्ते । अत्र
भाविकालद्योतकः स्य-प्रत्ययः, आशङ्काद्यर्थबोधको यासुद् इत्युभयोर्मेळ-
नेन ‘करिष्येत्' इति रूपसिद्धौ किं विप्रतिपत्तिबजिम्? इयमेव हि यथा
प्रतिपादितं लकारेभ्यो लकारान्तराणामुत्पत्तेरुपपत्तिः । काम
प्रतिपादित एवं लकाराणां प्रकृतिविकृतिभावः; किन्तु मेदोऽयं रूप-
मात्रनिबन्धनः । अथार्थनिबन्धनः कहिक् प्रकृतिविकृतिभावेन दृष्टयोलका-</poem><noinclude></noinclude>
39pz5olb39ohuqvfa9h731eqdl6xaar
पृष्ठम्:Laghu paniniyam vol2.djvu/११३
104
129076
347355
2022-08-22T15:46:43Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । रयोः संबन्ध इति विचार्यते । अर्थमुपाधिं कृत्वा विभागे क्रियमाणे काल- बाचिनः प्रकारवाचिनश्चेति लकारा द्विधा भिद्यन्त इति पूर्वमेवोक्तम् । वर्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
रयोः संबन्ध इति विचार्यते । अर्थमुपाधिं कृत्वा विभागे क्रियमाणे काल-
बाचिनः प्रकारवाचिनश्चेति लकारा द्विधा भिद्यन्त इति पूर्वमेवोक्तम् । वर्त
मानकालिको लट्; भूतकालिका लङ्–लुङ्-लिटः; भाविकालिकौ ऌट्-
लुटौ इति षट् कालवाचिनः । किन्तु लुटो गौणत्वेनोपेक्षितत्वात् लुडेक
एवात्र गण्यते । शेषा लिङ्, लेट्, लेङ्, लोट्, ऌङ् इत्येते प्रकारवा-
चिनः । अयमर्थः पट्टियापि
Tipp In
लकारा:
कालवाचिन:
20
प्रकारवाचिन:-
लट्
...
लङ्-लुड्. लिट: 7
लोट्-
लिङ्-
लेट्-
FRIDBINES P
लेड्-
वर्त
भूत
भांवि
***
अतिसर्जक:
विधायकः
अतिपातकः
उपसंवादकः
नियोजक: THIS
अत्र लडेक उपेक्ष्यते चेत् कालवाचिन एवं प्रकृतय, प्रकारवाचिन
एवं विकृतय इति पट्टिकैषा स्फुटं प्रदर्शयति । उपपन्नश्चोभयेषा-
मीदृशः संबन्धः एकैकस्मादपि कालवाचकात् सर्वे प्रकारवाचका उत्पद्यन्त
इति । कालोपाधिं विना क्रियाया ग्रहो न भवति । अतः कालद्योतनाय
कालबोधकप्रत्ययादिविशिष्टादवात् प्रकारवाचिनां लकाराणामुत्पादनम् ।
यथा- 'देवदत्त गच्छ ग्राम' इति वर्तमानकालावच्छिन्नामाज्ञां बोधयितुं
लटोऽङ्गाल्लोट्प्रयोगः । ‘मुञ्जीत मया सह भवान्' इति भुञ्जानस्य वाक्ये
वर्तमान कालिकनिमन्त्रणबोधनाय लटोऽङ्गाल्लिङ् । चापोत्सवं द्रष्टुं कृष्णो
मथुरां जगन्तु, किमिति मातुलं तत्र जघान इति भूतकालिकमतिसर्ग
दर्शयितुं 'जगन्तु' इति लिटोऽङ्गाल्लोट् । सत्यसन्धाश्चेत् पाण्डवा बभूयुः
सुख च ते जगम्युः इति भूतकालावच्छिन्नं हेतुहेतुमद्भावमभिधातुमु भयत्र
लिटोऽङ्गाल्लिङ् । एवमर्थान्तरेषु लकारान्तरेषु च योज्यमुदाहरणम् । अधुना
पुनः प्रकारवाचिनो लकाराः काल मेदमविवक्षित्वैव प्रयुज्यन्ते । अथापि
वर्तमानवाचिनो लटोऽङ्गादेव लिङ्लोटौ निष्पाद्येते । संख्यायामेकत्वमिव
काले वर्तमानः सामान्यमिति, व्यावहारिको वर्तमानकाल आसन्नी भूतमा -</poem><noinclude></noinclude>
ddo1nbapz4spbwaxhi27ku1pm9x77ef
पृष्ठम्:Laghu paniniyam vol2.djvu/११४
104
129077
347356
2022-08-22T15:47:07Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । वनो चान्तर्भावयतीति, त्रैकालिकानां भावानां निर्देशे अयमेवोपयुज्यत इति च वर्तमानकाल एव प्रकाराणामुचितत्वेनाङ्गीकृत इति युक्तिस्त्रानुमीयते... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
वनो चान्तर्भावयतीति, त्रैकालिकानां भावानां निर्देशे अयमेवोपयुज्यत
इति च वर्तमानकाल एव प्रकाराणामुचितत्वेनाङ्गीकृत इति युक्तिस्त्रानुमीयते ।
छन्दस्यपि भूतवाचकादङ्गादुत्पन्नस्य प्रकारवाचिनो लिङादेरर्थसाङ्गत्यम-
स्तीति प्रतिज्ञातं न केवलं नोत्सामहे, अपित, प्रत्यतार्थसाङ्गत्य
सम्भव एवं
विरल इत्यपि ब्रूमः । कालवाचिनामङ्गात् प्रकारवाचिनामुत्पत्तिर्युक्तिसहे-
त्येवास्माकमभिसन्धिः । ऋग्वेदात् प्राचीनतरं ग्रन्थं कञ्चिच्चेदलप्स्या महि
निर्णयमत्राकरिष्याम
Fhos 1
157
Expircinin, 1
PS SE
१०३
उज़ार
DH
कालस्यावान्तरविभागेऽपि प्रारम्भे स्थिताया व्यवस्थाया असकृत्
परिवर्तनान्यासन्नित्यनुमीयते । कालः किल क्षणिकसन्ततौ, सन्निकृष्टविप्र-
कृष्टौ इत्यादीन् बहून् विभागानर्हति । ते च भूतस्यैव भूयसोपयुज्यन्ते ।
वर्तमानो ह्यवधिभूतत्वेन शून्यप्रायत्वाद्विभागाक्षमः । भावी चापरिज्ञेयत्वा-
दनिश्चितगतिः। अतो भूतवाचिनस्त्रयो लकारा दृश्यन्ते । तत्र लिटः
परोक्षेति पूर्वाचार्याणां संज्ञा तस्य विप्रकृष्टभूतबोधकत्वमाचष्टे । एवमद्य-
तनीति लुङः संज्ञा तस्यासन्नबोधकत्वं च । अनद्यतनभूते विधानात्
'नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः' इति निषेधाच्च लङ् क्षणिकविप्र-
कृष्टं कालं बोधयतीति वक्तव्यम् । वर्तमानेऽपि लक्लङलिटश्छन्दसि
दृश्यन्ते । पाणिनिश्च 'छन्दसि लुक्लइलिटः इति सूत्रयति । किन्तु
सूत्रस्यास्य भाष्यानारुढत्वादर्थो न निर्णीयते । काशिकाकारो धातुसंबन्धे
विधिरयमिति वदन् 'अहं तेभ्योऽकरं नमः' इत्याद्युदाहरति । तद्व्याख्याता
हरदत्तः पुनः 'उदाहरणेषु धातुसम्बन्धो मृग्यः' इति परमभ्युपगच्छन्
जोषमास्ते । अतस्तिष्ठत तावत् कालभेदनिर्णयचर्चा । यावता प्रकृतस्यात्य-
न्तमुपयोगस्तावात् कृतश्च विचारः ।
"
अत्र कालवाचिनः प्रकृतिलकाराः, प्रकारवाचिनो विकृतिलकारां
इति विभागस्वीकारे लडेकोऽस्माभिरुपेक्षितस्तिष्ठति । स हि कालवाच-
कोऽपि सन् अन्येषामङ्गेभ्य उत्पन्नो दृश्यते । तत्र का गतिः ? प्रकृति-
लकारेभ्यः प्रकारवाचका इव अडागमी कश्चिल्लकारश्धोत्पद्यत इति कल्प.
</poem><noinclude></noinclude>
h0c3gzb0t63vi2kgv8qxib8rkmnnz6v
पृष्ठम्:Laghu paniniyam vol2.djvu/११५
104
129078
347357
2022-08-22T15:47:27Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१०४ आख्यातानि । नीयम् । तत्र लटोऽडागमी लकारो लड्; लटस्तादृशो ऌड् लिटस्ता- दृशः पाणिनिनोपेक्षितत्वादलब्धसंज्ञोऽपि छन्दास 'अपस्पृधतां' 'अचक्रि- रन्’ ‘अजगन्त’... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१०४
आख्यातानि ।
नीयम् । तत्र लटोऽडागमी लकारो लड्; लटस्तादृशो ऌड् लिटस्ता-
दृशः पाणिनिनोपेक्षितत्वादलब्धसंज्ञोऽपि छन्दास 'अपस्पृधतां' 'अचक्रि-
रन्’ ‘अजगन्त’ इत्यादिषु पूर्वोद्धृतेषु लक्ष्येषु दृश्यते । लुङः स्वयमडाग-
मित्वात्तस्मादडागमिलकारस्योत्पत्तिर्न घटते । अकृतनामधेयं लिटोऽडाग-
मिनं लकारं व्यवहारसैकर्याय 'लोङ्' इति व्यपदिशेम । यद्ययं पाणि-
निना पृथक्तेन प्रत्यभिज्ञातोऽभविष्यत्तर्हि महर्षिरेनं लिडं कृत्वा अद्य
लिङाख्यया प्रसिद्धं लकारं लोङमकरिष्यत् । तथाकृते हि नामकरणमु
चितं युक्तियुक्तं च भविष्यति । ह्रस्वैर्मूलस्वरैः प्रकृतिलकाराः; सन्ध्यक्षरैः
प्रकारवाचकाः; कालातिपात चिह्नमडागमः ; प्रत्ययानां दार्ढ्यशैथिल्यानुरो-
घेन टकारो डकारो वा अनुबन्धः इति ।
इहाडागमिनो लकारास्सर्वे भूतकालवाचका दृश्यन्ते । लङ्लुङ्-
लोङः प्रकटमेव भूतकालमाहुः । लङपि क्रियातिपत्तौ निलीनं भूतकाल-
माविष्करोति । अतो भूतकालस्य बोधनमडागमस्य प्रयोजनमिति तर्कों
निर्बाधमुत्तिष्ठति । अडागमो यस्मिन्नासज्यते तदङ्गं स्ववाच्यः कालोऽतीत
इति बोधयेत् । अडागप्रयोगजनस्य एवं निर्णीतत्वात् अडाममिनो लका-
रान् व्यवहारसौकर्याय 'अतिवर्तिनः' इति सामान्य संज्ञया व्यपदिशेम ।
एवञ्च भवन्तीति व्यपदिष्टस्य लटो अतिवर्ती लङ् नाम्ना अतिवर्तिभवन्ती,
संक्षेपेण अतिभवन्ती वा स्यात् । अर्थेन च वर्तमानस्यातिक्रान्तताप्रदर्श-
नद्वारा भूतकालमुल्लिखेत् । अद्यतनीति संज्ञितो लुङ् निरुपाधिकमेव भूत-
कालमभिदध्यात् । परोक्षेतिप्रथितस्य लिटोऽतिवर्ती लोङ् नाम्ना अतिव
र्तिपरोक्षा अतिपरोक्षा वा स्यात् ; निर्दिष्टभूतापेक्षया भूततरं च कालं बोधयेत् ।
भविष्यन्तीति व्यवहृतस्य लृटोऽतिवर्ती ऌडू नाम्नातिवर्तिभविष्यन्ती,
अतिभविष्यन्ती वा स्यात् ; क्रियातिपत्तिरिति परिभाषितं कालातिवर्तनं
च दर्शयेत् । प्रकारवाचिनां लिङ्- लोट् लेङ्-लेटां विधायकभवन्ती,
नियोजकपरोक्षा, उपसंवादकाद्यतनीत्यादि नामकरणं सुकरम् । एवं प्रकृ
तिभूतत्वेन मुख्यानां चतुर्णामाख्यातानां भवन्ती, परोक्षा, अद्यतनी, भवि-</poem><noinclude></noinclude>
jlsgbmjiv2v8zoa8tzp0szjjsl2r107
पृष्ठम्:Laghu paniniyam vol2.djvu/११६
104
129079
347358
2022-08-22T15:47:42Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । १०५ प्यन्तीति प्राचीनैर्विहितान्वर्थसंज्ञानां प्रत्येकं बहवो भेदाः— १. केवलभ- वन्ती, २. अतिभवन्ती, ३. नियोजकमवन्ती, वन्ती, ५. उपसंवादकभवन्ती, ४. वि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
१०५
प्यन्तीति प्राचीनैर्विहितान्वर्थसंज्ञानां प्रत्येकं बहवो भेदाः— १. केवलभ-
वन्ती,
२. अतिभवन्ती,
३. नियोजकमवन्ती,
वन्ती,
५. उपसंवादकभवन्ती,
४. विधायकभ
६. अतिसर्जकभवन्तीति भवन्त्यः
षट् । परोक्षाया अप्येवमेव षट् । अद्यतन्या अतिवर्तिभेदस्याभावात्
पञ्च । भविष्यन्त्याः प्रकाराणामभावात् द्वौ । अनया कल्पनया वेदब्राह्म
णयोर्दृष्टानि विलक्षणान्याख्यातरूपाणि सामरस्येनोपपद्यन्त इत्युपक्षिप्तोऽय-
मस्माभिः सिद्धान्तः । अत्र प्रकृतिभूतत्वेन प्रतिपादितानां लडादीनामेव
प्राचीनैर्भवन्त्यादयः संज्ञाः कृता इत्ययमर्थः, श्रीकादिष्वीदृश एवाख्यात-
विभागः प्रायो दृश्यत इनि स्वसृभाषासम्प्रदायसंवादश्च कल्पनामिमां
हस्तावलम्बप्रदानेन प्रबलीकुर्वाते । यदि पुनराख्यातरूपाणीव तद्वाच्याः
कालभेदा न सम्यगुपपद्यन्ते तत्र वयं नापराध्यामः । क्रियाफलात्मगामि-
त्वपरगामित्वलक्षण आत्मनेपदपरस्मैपदविभागोपाधिरिव परोक्षप्रत्यक्षाद्य-
तनानद्यतनत्वादिनिबन्धनः कालोपाधिरपि कालातिपातान्मलिनीभूय नाम-
मात्रव्यवस्थितोऽद्यसंवृत्त इति समाधेयम् ।
आख्यातानां कालः, प्रकार, प्रयोगः, पुरुषः, वचनं इति पञ्च
रूपभेदस्योपाधयः । तत्र विविध एकविधो वा विकरणप्रत्ययः प्रकृति-
द्वित्वं, अडागम इत्येतेषु कार्येषु यथायोगं यथापेक्षितञ्च एकं, द्वे, त्री-
ण्यपि वा कालं बोधयन्ति । यासुट्सीयुटौ अडाटौ इत्यागमाः 'एरुः' इत्या-
दय आदेशाः, पुरुषप्रत्ययशिथिलीकरणं वा प्रकारमुपाधिं विवेचयति ।
उपग्रहो विकरणविपर्यासश्च कर्तृकर्मभावभेदं प्रयोगस्य सूचयतः । तिप्त-
सूझिप्रभृतयः प्रत्ययाः पुरुषवचनभेदं प्रत्याययन्ति । केवलानामाख्यातानां
साधारणा उपाधय एते । यदि पुनः सनादिवृत्तिभिर्यथायोगमायोजितैः
प्रकृतावप्युपाधय आम्रेड्यन्ते तदा बहुभूमः प्रासाद इवाख्यातस्य रूपमु-
पर्युपरि विजृंभेत । यड्सन्ण्यन्तान् सनि लिङि बोभूयिषयिषेत्, यणिच्-
सन्नन्ताण्णिचि लाङ अबोभूययिषिष्यत् इत्यादि ।</poem><noinclude></noinclude>
8gfi6nkz02v4rwtfqskzbaehlmr0k13
पृष्ठम्:Laghu paniniyam vol2.djvu/११७
104
129080
347359
2022-08-22T15:47:57Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१०६ आख्यातानि । आख्यातस्य चतुर्षु वर्गेषूक्तेषु भवन्तीवर्ग एव प्रधानं बहुलप्रयो- गश्च । तस्य सर्वे भेदा लोके प्रयुज्यन्ते । यथा- १. केवलभवन्ती लट् २. अतिभवन्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१०६
आख्यातानि ।
आख्यातस्य चतुर्षु वर्गेषूक्तेषु भवन्तीवर्ग एव प्रधानं बहुलप्रयो-
गश्च । तस्य सर्वे भेदा लोके प्रयुज्यन्ते । यथा-
१. केवलभवन्ती लट्
२. अतिभवन्ती...
.लङ्
३. अतिसर्जकभवन्ती लोट्
४. विधायकभवन्ती......….लिङ्
५. नियोजकभवन्ती........मायोगे लुङ्,
६. उपसंवादकभवन्ती..लोडुत्तमपुरुषः ।
........
स्मोत्तरे लङ् च
परोक्षावर्गे केवलपरोक्षा (लिट्) एकैच लोके । अद्यतनीवर्गे केवला-
द्यतनी (लुङ्,) आशीर्लिङाख्या विधायकाद्यतनी चेति द्वौ भेदौ । भविष्य-
न्तविर्गे केवलभविष्यन्ती (ऌट्), अतिभविष्यन्ती (ऌङ्) चेति द्वौ । वेदेऽपि
भविष्यन्तीवर्गे एतौ द्वावेव दृष्टौ । अनुप्रयोगिनी (लुट्) लेोके एव । आशी-
र्लिंर्डो विधायकाद्यतनीतो निष्पन्नत्वं तत्प्रक्रियापरिशोधनेन स्फुटीभवि-
प्यति । आशीर्लिङ् तावद्वेदे विरलः, लोके तु विरलतरः । अतोऽस्य
रूपाणि बहनि लक्षणैकनिष्पाद्यानि | लुङ: पञ्चसु विकरणेषु सिज्लुग्भ्यां
निष्पन्नेभ्योऽङ्गेभ्य उत्पन्नानि लिरूपाण्येव भाषायामिदानीमाशीर्लिंङा-
त्मना परिणतानि। तत्रापि ससिच्कमंगमात्मनेपदेष्वेव । लुप्तसिच्कं परस्मै
पदेष्वेवेति च नियमः। ससकारो यासुट्, तथोः सुट् च यथोपदिष्टं पाणि-
निना कश्चिदाशीर्लिङो विशेषः । सीयुटि श्रूयमाणस्तु सकारो वस्तुतः
सिजेव । केवलधातोराशीिर्लिंडं व्युत्पादयन्नाचार्यः सिच्प्रत्ययमप्यागम-
शरीरेऽन्तर्भावितवान् । प्रक्रियाविशेषोपदेशेषु च 'लिसिचावात्मनेपदेषु'
ईत्युभौ पृथग्गृहीतवान् । सिचो लुका प्रकृतिमात्रावशेषाद्धातोर्यासुडुप-
स्कृतैः पुरुषप्रत्ययैः भूयात् भूयास्तां भूयासुः इति रूपाणि । ‘एधिष्’ इति-
ससिच्कादभङ्गात् 'ईष्ट' इत्यादिभिरागम संस्कृतैः पुरुषप्रत्ययैः एधिषीष्ट एधिषी
यास्तां एधिषीरन् इत्यात्मनेपदरूपाणि । अस्ति च विधायकाद्यतन्या आ
शीरर्थबोधने नैसर्गिकी स्वरूपयोग्यता । आशिषः प्रयोक्ता ह्याशासितमर्थ
मनसा सन्निधाप्य ग्रहीतरि पर्वमेव तत् सङ्कल्पशक्तचा समर्प्य व्यवहरति ।
</poem><noinclude></noinclude>
hybnetw2zvdngn2qj4qz67yhcxq6nnr
पृष्ठम्:Laghu paniniyam vol2.djvu/११८
104
129081
347360
2022-08-22T15:48:21Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । १०७ 'देवदत्त पुत्रस्ते भूयात्' इति वदन् देवदत्तस्य पुत्रे समुत्पन्ने यादृश आह्ला- दस्तं मनसोल्लिख्य तस्मिन् प्रथममारोपयात, अनन्तरमेवाशीर्वाक्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
१०७
'देवदत्त पुत्रस्ते भूयात्' इति वदन् देवदत्तस्य पुत्रे समुत्पन्ने यादृश आह्ला-
दस्तं मनसोल्लिख्य तस्मिन् प्रथममारोपयात, अनन्तरमेवाशीर्वाक्यं प्रयुङ्क्ते
इत्यस्ति भूतकालस्पर्श आशीःप्रयोगेषु । इयमेवोपपत्तिः ‘आशंसायां भूत-
वच्च' इति भविष्यति लुविधानस्य, 'अभिज्ञावचने लृट्' इति भूते लृड्डि-
धानस्य च । 'आशंसे व्याकरणमधीयीय' इति यो वदति स व्याकरणा-
ध्ययनजन्यं विज्ञानं मनोरथेनात्मन्यध्यस्यति । एवमेव 'अभिजानासि
कृष्ण गोकुले वत्स्यामः' इत्युक्तौ पूर्वानुभूतस्य स्मृत्योपस्थापितस्य गोकुल-
वासस्य भूयोऽपि निर्देशाभिलाषं पुरस्कृत्य भाविकालसम्बन्धः स्फुरति ।
आख्यातानां स्वस्वमाख्यातकमप्यस्तीति पूर्वमेवोक्तम् । तत्र
लट्-लिट्-लृटामाख्यातकानि तेषां लकाराणामादेशात्मकानि; अन्येषां तु
तत्स्थानभाञ्जीत्येव । लङ्-लुट्-लृङां परं स्थानीयमपि नास्त्याख्यातकम् ।
व्यातरेकस्यास्य कारणमिदनीं स्पष्टीभवति । प्रकृतिलकारेभ्य एवाख्यातका-
न्युत्पद्यन्ते । यथा अतिवर्तिन्यः प्रकाराश्च तथा आख्यातकमपि प्रकृतिल-
कारेभ्यो जायते । तत्र लट्-लिट्-लुटां दर्शितान्याख्यातकरूपाणि । लुडो
निष्पन्नानीह वेदेभ्य उद्धृत्य दर्यन्ते – दह-घक्षत् ; मदी- मन्दसान;
वृध् - वृधसान इत्यादि सिचि । भिद - भिदत्; स्था-स्थात् ; कृ-क्राण;
रुच रुचान इत्यादि लुकि । शास्- शिषत् ; सद सदत् ; शुच - शुचमान;
घृष - घृषमाण इत्याद्यङि | क्सचङोः परं नोपलयभ्यन्ते । छन्दस्यपि लुङ
आख्यात्तकानि लकारान्तरापेक्षया विरलानि । लोके तु लिटोsपि परस्मै-
पदाख्यातकान्येव दृश्यन्त इति प्रागेवोक्तम् । आख्यातकप्रत्ययश्च सर्व-
त्रैक एवेति ज्ञायते - अत् आन (शतृशानच्) इति । परस्मैपदालिटि परं
वस् (क्वसु) इति विशेषः। इत्थं च लिङ्- लोडादयः प्रकारा इवाख्यातक-
मपि आख्यातस्यैव रूपभेद इति सिद्धम् । विशेष्यमाख्यातं स्ववाच्यका-
रकानुरोधेन पुरुषवचने दर्शयति; विशेषणमाख्यातकं स्वविशेष्यभूतनामानु-
रोधेन लिङ्गविभक्तिवचनान्यादत्ते इत्येव हि विशेषः । सपरिवार आख्या-
तविभागः सुखार्थ पट्टिकया प्रदर्श्यते-
-</poem><noinclude></noinclude>
1433fls913doeqv38zfjqsdiae8fqjf
पृष्ठम्:Laghu paniniyam vol2.djvu/११९
104
129082
347361
2022-08-22T15:48:42Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातविभागपट्टिका | शतृशानचौ लड् (लेङ्) लिङ् लोट् (लेट्) १. भवन्तीवर्ग:- केवलभवन्ती. अतिभवन्ती. विधायकभवन्ती. अतिसर्जकभवन्ती. उपसंवादकभवन्ती. नियोजकभवन्ती, आख... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातविभागपट्टिका |
शतृशानचौ
लड्
(लेङ्)
लिङ्
लोट्
(लेट्)
१. भवन्तीवर्ग:- केवलभवन्ती. अतिभवन्ती. विधायकभवन्ती. अतिसर्जकभवन्ती. उपसंवादकभवन्ती. नियोजकभवन्ती, आख्यातकभवन्ती.
लिट्
२. परोक्षावर्ग:- केवलपरोक्षा. अतिपरोक्षा. विधायकपरोक्षा. अतिसर्जकपरोक्षा. उपसंवादकपरोक्षा. नियोजकपरोक्षा. आख्यातकपरोक्षा.
आशीर्लिङ्
विधायकाद्यतनी. अतिसर्जकाद्यतनी उपसंवादकाद्यतनी. नियोजकाद्यतनी आख्यातकाद्यतनी.
३. अद्यतनीवर्ग:- केवलाद्यतनी.
लट्
४. भविष्यन्तीवर्गः- केवलभविष्यन्ती अतिभविष्यन्ती
१०५
आख्यातानि ।
आख्यातकभविष्यन्ती
अत्र भाषायामुपलभ्यमानान्याख्यातानि स्वस्वलकारनामभिरुपर्यङ्कितानि । तत्रापि लेट्-लेडौ च्छान्दसावेव ।
माङयोगे लोकेऽपि लेङ् भवति । लुडेकश्चतुर्वर्गबाहर्भूतो लोके प्रतिनवोत्पन्नोऽत्र योज्यः । लोके द्वावेव प्रकारावुपयुज्येते
विधायकः (लिङ्) अतिसर्जक - (लोट् ) - श्चेति । तावपि भवन्तीवर्ग एव । अद्यतनीवर्गगतो विधायक आशीर्लिंडात्मना
दृश्यते । तिसृष्वतिवर्तनीषु परोक्षाया अतिवर्तन्यपि लोके नास्ति । लुडेकोऽतिरिच्यते च । इति लोकवेदयोर्भेदः |</poem><noinclude></noinclude>
pncf2u8eew6h5bx56jdbtlkgxageb6t
पृष्ठम्:Laghu paniniyam vol2.djvu/१२०
104
129083
347362
2022-08-22T15:49:11Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । १०९ प्रयो- रूपविभाग एवं प्रदर्शितः । अथ कालप्रकारयोर्विभागः चुर्जननात् पूर्वी भूतकालः परोक्षः, तत्र लिट् । प्रयोगदिने यावान् कालो- ऽतीतः सोऽद्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
१०९
प्रयो-
रूपविभाग एवं प्रदर्शितः । अथ कालप्रकारयोर्विभागः
चुर्जननात् पूर्वी भूतकालः परोक्षः, तत्र लिट् । प्रयोगदिने यावान् कालो-
ऽतीतः सोऽद्यतनः, तत्र लुङ् । अनयोरवध्योर्मध्यगतोऽनद्यतनः, तत्र
लङ् । इति भूतकालस्य त्रयो भेदाः । अस्य नियमस्य शास्त्रसम्मता
उपेक्षाप्रयुक्ताश्च व्यत्ययाः सुलभाः । अद्यतनानद्यतनभेदो लोके भावि-
नोऽप्यस्ति । तत्रानद्यतनभाविन्येव लुट् । ऌट् तूभयत्रापीष्यते । शीलं,
वस्तुस्थितिः, सार्वकालिकोऽर्थः इत्यादीनपि लट् बोधयति । यथा—
दाक्षिणात्या: शालीन् भुञ्जते, गोधूममौत्तराहाः - शीलम् ।
केरलेषु केरतरवो विजृम्भन्ते – वस्तुस्थितिः
जलं तैलात् गुरुतरं भवति- सार्वकालिकोऽर्थः ।
चमत्कारातिशयायातीतमप्यर्थं पुरावृत्तवर्णनेषु कवयः प्रयोगकाले साक्षात्
कुर्वाणा इव लटा कथयन्ति । यथा--
प्रहसन्ति च तां केचिदभ्यसूयन्ति चापरे ।
अकुर्वत दयां कचित्..
(महाभारतम्)
छन्दसि पुनर्यथाप्रदर्शितमेतद्विपर्यासेन वर्तमाने भूतलकाराः प्रयुक्ता दृश्य-
न्ते । अत्रोपपत्तिश्चिन्त्यते वृत्तस्यापि साक्षात् क्रियमाणत्वप्रतीतिजननाय
लोके यथा वर्तमान प्रयोगस्तथा वेदे वर्तमानस्यापि 'पूर्व कदाचिदेत-
देवं वृत्तं, पूर्वमेतदेवं कश्चिदकरोत्' इति दृष्टान्तप्रदर्शनेन प्रत्ययदाढर्याय
भूतप्रयोग: स्यात् । कचित् आशंसायां भूतवद्भावेन भूतलकारप्रयोगो
भवेत् । अन्यत्र फलानुबन्धेन वर्तमानप्रयोगे न्याय्येऽपि वस्तुतः क्रियाया
निर्वृत्तत्वमाश्रित्य भूतलकारेण निर्देशः कृत इति स्यात् । अयमन्त्योऽर्थो
लोके निष्ठाया विषयः । क्तक्तवतू हि परिसमापितां फलानुबन्धिन च
क्रियां बोधयतः । अत एव तयोर्निष्ठासंज्ञाया अर्थयोजना | व्याकर
णमध्यगीषि इत्युक्तावध्ययनफलानुबन्धोऽपि बोध्यते ।
अथात्र काश्चिदृच उदाहरिष्यामः- इह किल भूयिष्ठं देवता स्तुतिपरो
मन्त्रकाण्डः । स्तुतयश्चोच्चावचैर्भैदैः प्रवर्तन्ते । परोक्षकृताः प्रत्यक्षकृता
आध्यात्मिक्यश्चेति तासां प्राधान्येन त्रीन् भेदानाह यास्कः
भेदस्य नानाविधाः प्रभेदाः । आकृत्या प्रकृत्या चेत्थंभूतोऽयं देवः; इत्थ-
कस्य</poem><noinclude></noinclude>
77hba5zigwbef9fvixri341hs5ttro9
पृष्ठम्:Laghu paniniyam vol2.djvu/१२१
104
129084
347363
2022-08-22T15:49:28Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । मयमाविर्भवति; एतान्येतान्यपदानानि करोति; अयमित्थमाराध्यः; पूर्वे ऋषय एनमित्थमुपचेरुः, तद्वद्यूयमपि कुरुत; अयमस्मभ्यं श्रियं ददातु; एनमहं प्रस... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
मयमाविर्भवति; एतान्येतान्यपदानानि करोति; अयमित्थमाराध्यः; पूर्वे
ऋषय एनमित्थमुपचेरुः, तद्वद्यूयमपि कुरुत; अयमस्मभ्यं श्रियं ददातु;
एनमहं प्रसादयितुमिच्छामि; अयं नः ऋतावागच्छतु; अयं भक्तेभ्य एतदे-
तत् प्रयच्छति इत्यादिः सूक्तानां गतिः । यथा तृतीये मण्डले एकोनष-
ष्टितमं सूक्तम्-
११०
-
मित्रो जनान् यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनिमिषाभिचष्टे मित्राय हव्यं घृतवज्जुहोत ॥ १ ॥
मित्रः सूर्य: ब्रुवाण: कालं बोधयन् जनान् यातयति-स्वस्वकृत्ये प्रेरयति ।
मित्रः पृथिवीं द्यां च दाधार-धारितवान् । अद्यापि धारयति च । लिट्प्रयोगस्तु मित्र-
स्यापदानानां परिगणनाभिप्रायेण | मित्र: कृष्टी: – जनान् अनिमिषा निमेषं विना
अभिचष्टे अभितः पश्यति–पर्यवेक्षत इत्यर्थः । मित्राय यूयं घृतसहितं हव्यं जूहुत ।
थप्रत्ययस्य तबादेशः ।
●
प्र स मित्र मर्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन ।
न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात् ॥ २ ॥
हे आदित्य । यस्ते व्रतेन शिक्षति त्वामुद्दिश्य अनुष्ठानानि शीलयति । स
मर्तः मर्त्यः प्रयस्वान्–अन्नवान् अस्तु प्रभवतु । त्वोतः त्वया रक्षितः । अत्र युष्मदेक-
वचनप्रकृतिःत्व इति, न तु त्वदिति । सर्वनामप्रकरणं दृश्यताम्। त्वा इति तृती-
यैकवचनं वा। त्वद्रक्षितः पुरुषो नान्येन हन्यते, न च जीयते । एनं अंहः समीपे
दूरेऽपि नाश्नोति ।
अनमीवास इळ्या मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः ।
आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॥ ३ ॥
अनमीवासो रोगवर्जिताः । इळया अन्नेन मदन्तो मायन्तः पृथिव्या वरि-
मन् विस्तीर्णे प्रदेशे मितज्ञवो मितजानुका: । आ आगच्छन्तः । उपसर्गश्रवणात् योग्य-
क्रियाध्याहारः । आदित्यस्य व्रतमुपक्षियन्तः कुर्वाणाः । वयं मित्रस्य सुमतौ स्याम
मित्रेणानुग्राह्या भवेम । वरिमन्निति उरुशब्दादिमनिचि प्रियस्थिरेत्यादिना वरादेशः ।
डेर्लुक् ।
अयं मित्रो नमस्यः सुशेवो राजा सुक्षन्त्रो अजनिष्ट वेधाः ॥ ४ ॥
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
नमस्य: नमस्करणीयः । सुशेवः सुखेन सेव्यः । राजा जगत्पतिः । सुक्षत्रो
बलवान् | वेधा जगत्स्रटा । अयं मित्रः अजनिष्ट उदितवान् । एतावति स्तोत्रे
पठिते उदितवन्तं सूर्य पश्यत ऋषेर्वचनम् | यज्ञियस्य यज्ञार्हस्य तस्य मित्रस्य सुमतौ
भद्रे सौमनसेऽपि वयं स्याम |
</poem><noinclude></noinclude>
k3qv3c7wo9ailgft7usymkysfhwc7me
पृष्ठम्:Laghu paniniyam vol2.djvu/१२२
104
129085
347364
2022-08-22T15:53:35Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>आख्यातानि । महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः । तस्मा पन्यतमाय जुष्ठमना मित्राय हविराजुहोत ॥ ५ ॥ नमस्कारेण उपसद्यः अभिगम्यः । यातयज्जनः प्रेर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>आख्यातानि ।
महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः ।
तस्मा पन्यतमाय जुष्ठमना मित्राय हविराजुहोत ॥ ५ ॥
नमस्कारेण उपसद्यः अभिगम्यः । यातयज्जनः प्रेर्यमाणजन:
जनान् प्रेरयन्नित्यर्थः । महान् आदित्य : सुशेवः सुखसेव्यो भवति । गृणते स्तोत्रं
कुर्वते जनाय । पन्यतमाय स्तुत्यतमाय तस्मै मित्राय जुष्टं प्रीतिविषयं एतद्धविः
आजुहोत ।
नमसा
मित्रस्य चर्षणीटतोऽवो देवस्य सानास ।
युम्नंचित्रश्रवस्तमम् ॥ ६ ॥
चर्षणीधृतो मनुष्याणां धर्तुर्देवस्य मित्रस्य संबन्धि अवः अन्नं सानसि
सर्वैः सम्भजनीयम्। सानसिपर्णसीत्यादिना उणादिसूत्रेण निपातितोऽयं शब्दः ।
तस्य मित्रस्यैव द्युम्नं धनं चित्रश्रवस्तमं चित्रकीर्तियुक्तम् ।
919
अभि यो महिना दिनं मित्रो बभूव सप्रथा: ।
अभि श्रवेभिः पृथिवीम् ॥ ७ ॥
१११
सप्रथा: कीर्तिमान् यो मित्रः महिना माहात्म्येन दिवं अभिबभूव । स
श्रवोभिः पृथिवीमभि अभिभवति । सूर्यकिरणाः प्रथमं दिवि व्याप्य पश्चात् भूमावपि
व्याप्नुवन्तीत्यर्थः ।
5 मित्राय पञ्च येमिरे जना अभिष्टिशवसे ।
स देवान् विश्वान् बिभर्ति ॥ ८ ॥
-1015
पञ्चजनाः मनुष्याः ] अभिष्टि अभिगमनक्षमं– शत्रुप्रधर्षकमित्यर्थः ।
शवो बलं यस्य तस्मै मित्राय येमिरे हवींषि ददुः । अद्यपर्यन्तं सर्वे जनाः हविरर्पितवन्त
आसन् । स मित्रो विश्वान् देवान् बिभर्ति |
मित्रो देवेष्वायुषु जनाय पृक्तबर्हिषे ।
इष इष्टव्रता अकः ॥ ९ ॥
आयुषु मनुष्येषु देवेषु च मध्ये वृक्तबर्हिषे — छिन्नबर्हिषे यज्ञार्थं इध्मच्छेदनं
कृतवते । जनाय स्वभक्तायेत्यर्थः । मित्रः इष्टव्रताः इषः ईप्सितान् कामान् अकः कृत-
वान् दत्तवान् । कृञो लुङि च्लेर्लुक् । मित्रोऽयं देवः स्वभक्तेभ्यो बहुभ्य इष्टान्
कामान् अर्पितत्रानिति श्रूयते । अतः सेव्य इति भावः ।
एवमन्येष्वपि सूक्तेषु भूतकालप्रयोगो व्याख्यातव्यः । 'को ददर्श
प्रथमं जायमानं’, ‘को विद्वांसमुपगान् प्रष्टुमेतत्,' ‘क उतच्चिकेते' इत्यादिषु प्रश्नेषु
वर्तमानार्थप्रतीतिः सुलभतरा । न केोऽपि प्रथमं जायमानं दृष्टवान्,
न कोऽपि एतद्विषयकं प्रश्नमद्यापि विद्वत्सविधे कृतवान् ज्ञायते, कस्तद्विदि-
तवानस्ति इति ह्येषामर्थः । लोकेऽपि 'वेद' 'आह' इति द्वौ धातू एवं
</poem><noinclude></noinclude>
kjg9otubbobgfrd040uwcp1z4q2sk9p
पृष्ठम्:Laghu paniniyam vol2.djvu/१२३
104
129086
347365
2022-08-22T15:53:48Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>११२ आख्यातानि । - लिपे प्रयुज्येते । द्वित्वं परं नास्तीत्येव । 'अपश्यं गोपामनिपद्यमानं' (म. १-सू १६४ - ऋक् ३१) इत्यादौ पश्येयमित्याशंसायां भूतवद्भावः । 'छन्दसि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>११२
आख्यातानि ।
-
लिपे प्रयुज्येते । द्वित्वं परं नास्तीत्येव । 'अपश्यं गोपामनिपद्यमानं'
(म. १-सू १६४ - ऋक् ३१) इत्यादौ पश्येयमित्याशंसायां भूतवद्भावः ।
'छन्दसि लङलुङलिटः 'इति, सूत्रं, तस्य काशिकायां 'धातुसम्बन्धे' इत्य-
नुवृत्य, व्याख्यानञ्चैवं संगच्छते । यथा विशेष्यक्रियानुरोधेन लोके प्रत्य-
यानां कालनियमस्तथा वेदे प्रकरणानुरोधेन भूतलकारणां भूतवाचित्वमिति ।
लङ्लुङ्लिट: फलानुबन्धेन वर्तमानव्यपदेशक्षममपि भूतं बोधयेयुरिति-
फलितम् ।
-
प्रकारबोधकानां चतुर्णामपि लकाराणां चोदनैवार्थः । तत्रैवं तार-
तम्यं – आज्ञाप्रैषातिसर्गादिपदवाच्या तीव्रतमा चोदना लोटः; आशंसा-
प्रार्थनाधीष्टादिपदवाच्या मन्दतमा लिङः; अनयोरवध्योर्मध्ये सम्भावनाशं -
कोपसंवादादिपदवाच्या लेट:; विध्युपदेशादिपदवाच्या लेङः इति ।
तत्रान्तरालिकौ लेङ्लेटौ स्वं स्वमर्थमवधिभूतयोलिंङ्लोटोर्यथायोगं संविभ-
ज्य गच्छता कालेन लुप्तौ । आज्ञातिसर्गादिरूपा तीव्रचोदना स्वात्मनि न
सम्भवतीति समानाधिकरणेनास्मदाभिसम्बद्धुं प्रकृत्यानर्हस्य लोट उत्तम-
पुरुषः सर्वतो लुप्यमानरूपावलेर्लेटो रूपः पूरितो बभूव । लेङश्च जीर्णा-
वशेषाः क्वचित् क्वचिन्माङ्योगिषु निषेधवाक्येष्वालक्ष्यन्ते । अतिसर्गबो-
धने लोडधिकं शोभत इति तस्य अतिसर्जकप्रकारसंज्ञा कृता; आम्नाय-
कृतेषु विधिषु लिङ भूयसा दृश्यत इति स विधायकप्रकारः कृतः । उप-
संवादे लेट औचित्यमवलंब्य स उपसंवादक इति व्यपदिष्टः; प्राचीनैरनु-
पदिष्टस्य लेङ: पुनस्तादृशोऽर्थविशेषो न विज्ञात इति सामान्येन नियोज-
कसंज्ञा कृता ।
</poem><noinclude></noinclude>
f75rgo6dqesx9f59wl13sduu0ogzwg7
पृष्ठम्:Laghu paniniyam vol2.djvu/१२४
104
129087
347366
2022-08-22T15:54:01Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>६. शब्दव्युत्पत्तिः । धातुप्रकृतिकैः कृद्भिर्नामप्रकृतिकैस्तद्धितैश्च शब्दा व्युत्पादिताः । तत्र नामानि सर्वाणि धातुजानीति नैरुक्तसमयं कटाक्षयन्नाचार... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>६. शब्दव्युत्पत्तिः ।
धातुप्रकृतिकैः कृद्भिर्नामप्रकृतिकैस्तद्धितैश्च शब्दा व्युत्पादिताः ।
तत्र नामानि सर्वाणि धातुजानीति नैरुक्तसमयं कटाक्षयन्नाचार्यो नामनि
प्पत्तिप्रक्रियाया दिक्प्रदर्शनमुणादिसूत्रैः करोति । तेषाञ्च धातुपाठसमा-*
नयोगक्षेमां दशां पश्यन् 'भूवादयो धातवः' इति संज्ञाप्रकरण इव 'उणा-
दयो बहुलं' इति कृन्मध्ये सूत्रयति । तद्धितांस्तु परिपूर्णानेवाभिमन्यमा-
नोऽर्थविषय एव शेषाधिकारेण बहुलकं करोति । उभयेष्वप्येकमेव
प्रत्ययं प्रक्रियाप्रयोजनकान् नानाप्रकाराननुबन्धानासज्य बहूकरोति ।
यथा – 'अ' इत्येकः प्रत्ययः
-VENT अ:
अप
टः
अण्
घञ
टच
शः
इत्येवं बहुधा कल्पितः । अकाररूप एकस्मिन् प्रत्यये क्रियमाणे प्रकृति-
भेदेनार्थभेदेन च तत्तदनुबन्धसूचिताः प्रक्रियाः कुर्यादित्येवाचार्यस्य विव-7
क्षितमिति स्पष्टम् । एकस्य नानात्वप्रतीतिस्तत्तद्भूमिकापरिग्रहेण
तत्तत्कथापात्रभूयं प्राप्तस्य नटस्येवेत्येव ।
अङ्ग्
कः खच
अच्
खश
डः
अञ्
घः
णः
अथ क्वचित् क्विप्, क्विन्, च्वि, विच् इत्यदृश्यान् प्रत्ययानुल्लिख-
त्याचार्यः । केचिद्धातवो विनैव प्रत्यययोगं कारकार्थबोधनक्षमा इत्येव
क्विब्विधेस्तात्पर्यम् । एतदर्थं 'व्' इत्यपृक्तप्रत्ययकल्पनं तु 'प्रधानप्रत्ययार्थ-
वचन' सिद्धान्तस्य प्रचारणायैव । अनुबन्धैः प्रक्रियोपदेशनीतिरत्राप्यस्ति ।
क्रियाप्रकृतिभूता घातव इव प्रत्यया अपि प्रायेणैकाच एव । कल्प-
ब्देश्यदेशीयरः, जातीयर, मात्रच् इत्यादीनां स्वतन्त्रशब्दत्वाङ्गीका-
रेऽप्यर्थयोजना सुगमा । कृत्येषु तव्यत्तव्यानीयर्-तवैप्रभृतीनामन्यथा-
सिद्धिः प्रागेव प्रतिपादिता । तरप्तमपोः स्वतन्त्रत्वे तारतम्यशब्दः साक्षी ।
पञ्चषास्त्वनेकाच एव ग्राह्याः स्युः ।
धातुप्रकृतिकाः कृतः, नामप्रकृतिकास्तद्धिता इति हि व्यवस्था ।
तत्रोभयसम्मिश्राश्च सन्ति केचित् प्रत्ययाः । यथा- 'कर्मव्यतिहारे णच
स्त्रियां' इति कृत्प्रत्ययो णच् ‘णचस्त्रियामञ्' इत्यञ्-तद्धितान्त एव प्रयो-
ज्यः । तथैव 'अभिविधौ भाव इनुण' कृत्प्रत्ययः 'अणि नुण' इत्यण्
तद्धितसहकृत एव प्रवर्तते । एवं ‘वितः क्रिः’ ‘क्रेर्मन्नित्यं' इति मम्प्र-
6
।
त्ययं नित्यमपेक्षते । 'पूर्वादिनिः' (१-२--८६), 'सपूर्वाच्च' (५-२-८७)</poem><noinclude></noinclude>
pqwu8u2ena38ciyvipz97etfgjlag67
पृष्ठम्:Laghu paniniyam vol2.djvu/१२५
104
129088
347367
2022-08-22T15:54:16Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>११४ || शब्दव्युत्पत्तिः । 'इष्टादिभ्यश्च' (५-२-८८) इति विहित इनिप्रत्ययस्तद्धितः कृत्प्रत्यय- समानयोगक्षेमो दृश्यते । अनया नीत्या क्तवतुप्रत्ययोऽषि क्तप्रत्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>११४
|| शब्दव्युत्पत्तिः ।
'इष्टादिभ्यश्च' (५-२-८८) इति विहित इनिप्रत्ययस्तद्धितः कृत्प्रत्यय-
समानयोगक्षेमो दृश्यते । अनया नीत्या क्तवतुप्रत्ययोऽषि क्तप्रत्ययान्मतुपा
व्युत्पादनमर्हति । कृतपूर्वी कटं इतिवदेवहि कृतवान् कटं इत्यत्रापि
कारकसम्बन्धः ।
Sue
प्रस्तावेऽस्मिन्नतिशायनतद्धिता विमर्शमपेक्षन्ते । इष्ठनीयसुनौ तर-
प्तमपौ चेति द्विविधेषु तेषु प्रथमौ 'अजादी गुणवचनादेव, (१५१७) इति
गुणवाचिभ्यो भेदकेभ्य एव भवतः; 'तुरिष्ठेमेयस्सु' (१३४७) इति तृप्र-
त्ययलोपः, 'टे:' (१३४८) इति टिलोपः, 'विन्मतोर्लुक्' (१९९२), प्रिय-
स्थिरादीनां प्रस्थस्फाद्यादेशाः इत्यादयो बहवः प्रक्रियाविशेषाश्च तयोः
सन्ति । तरप्तमपौ तु सार्वत्रिकौ । इष्ठनीयसुनोः प्रक्रियागतिवैचित्र्ये
विचार्यमाणे तौ घातभ्य उत्पद्येते इति वक्तव्यमापतति । तथाहि
(१) भर्तृशब्दादिष्ठनीयसुनोः कृतयोस्तृलोपेन मरिष्ठ: भरीयान् इति
रूपम् । इदं भृधातोरञ्जसैव प्रत्ययकरणेऽपि समानम् | अतिशयेन यो
बिमर्ति स भरिष्ठ इति कृत्प्रत्ययनिर्विशेषमर्थश्च घटते । (२) कोपवच्छ-
ब्दादिष्ठान मतुब्लोपे कोपिष्ठ इति शब्दव्युत्पत्तिः कुपधातोरेवेष्ठानि कृतेऽपि
रूपेऽर्थे च युज्यते । (३) प्रियशब्दस्य प्रादेशेन निष्पादितः प्रेष्ठ इती-
ष्ठन् प्रीधातोरेव किञ्चित् प्रक्रियाविशेषेण सुशको निष्पादयितुम् ।
(४) ज्येष्ठशब्दव्युत्पादनाय वृद्धस्य ज्यादेशकल्पनतो 'ज्या वयोहानौ'
इति धातोरेव साक्षादिष्ठना तत्साधनं वरमिति सर्वोऽपि सम्मन्येत ।
(५) किञ्च गुणवचनेभ्योऽपि धातुस्पर्शहीनेभ्यः सुन्दरादिशब्देभ्यः
सुन्दरिष्ठः सुन्दरीयान् इतीष्ठनीयसुनौ न कोऽपि प्रयुते । 'बल जीवने'
'कृश तनूकरणे' इत्यादीनामाख्यातेष्वनुपलब्धानामपि घातूनां धातुपाठे
दर्शनात् बलिष्ठः बलीयान्, ऋशिष्ठः ऋशीयान् इत्यादीनामपि सुवचा धा-
तुभ्यो निष्पत्तिः । किं बहुना कोलाहलेन; इष्ठनीयसुनावुत्सर्गतो धातुभ्य
एवोत्पद्येते; एवं कृत्प्रत्ययाभ्यामप्याभ्यां, समानार्थयोस्तरप्तमपोरनुरोधेन,
पाणिनिस्तद्धितेषु पदं दत्वा विचित्राभिः प्रक्रियाभिस्तदुपष्टंभयतीत्येव ।
इष्ठनीयसुनौ लोके विरलौ । वेद एवानयोर्बहुलः प्रचारः । तत्र च</poem><noinclude></noinclude>
59juezycfikf0zbaq0jy306g8amg0g8
पृष्ठम्:Laghu paniniyam vol2.djvu/१२६
104
129089
347368
2022-08-22T15:54:27Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>तप्ततमः इत्यर्थे तपिष्ठः यज्वतमः यजिष्ठः अधम - तमपू. अपर - 'अप' इतिनिपातात् तरप् . अपम- अवर अव -- । शब्दव्युत्पत्तिः । इत्यादयो विचित्राः प्रयोगाः सुलभाः । अतिशायन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>तप्ततमः इत्यर्थे तपिष्ठः
यज्वतमः
यजिष्ठः
अधम -
तमपू.
अपर - 'अप' इतिनिपातात् तरप् .
अपम-
अवर अव
--
। शब्दव्युत्पत्तिः ।
इत्यादयो विचित्राः प्रयोगाः सुलभाः ।
अतिशायनतद्धिता एव संख्यासु पूरणप्रत्ययात्मना दृश्यन्ते । पुर
स्कारद्योतकात् 'प्र' इति निपातात् तमप्रत्ययेन प्रथमशब्दो निष्पद्यते ।
तकारस्य महाप्राणीकरणं प्रक्रियाकार्यम् । तुडागमोपस्कृतेनान्तलोपिना च
ईयसुना द्वितीयतृतीयौ सिद्ध्यतः । चतुर्थषष्ठयोः थकारमात्रावशेष इष्ठन्
स्फुटं प्रत्यभिज्ञायते । पश्चमादिदशमान्तेषु तमप्रत्यय एवाद्यक्षरविकलः ।
दशान्तानामकारमात्रं प्रत्ययः । विंशत्यादिषु तमप्रत्ययः स्फुट एव । डट्-
प्रत्ययं कृत्वा तमडाद्यागमैः कार्य निर्वहन्नाचार्योऽत्राभ्यूहिकमेव मार्गमनुरुन्धे ।
एवं बहुतिथादिशब्दसिद्धये तिथुगागमकल्पनमतीव कृत्रिमम् | बहवस्ति-
थयो यस्मिन् स बहुतिथ इति समासाङ्गीकारो हि ऋजुर्मार्गः । पङ्कजाक्षः,
पद्मनाभ इत्यादौ अक्षिनाभ्यादीनामिव अकारः समासान्त एव विधेयः ।
पञ्चमसप्तमादौ दृष्ट आद्यक्षरविकलस्तमप्रत्ययस्तरप्रत्ययश्च तादृशः केषा-
श्चित् सर्वनामादीनां शब्दानां व्युत्पादक इव प्रतिभाति । यथा
अधर - अधश्शब्दात् तरपू. उपर- 'उप' 22
WA
35
33
अवम-
"
उत्तर- 'उत्' ११
उत्तम-
"
तमपू.
" तरप्.
तमपू.
आगच्छत्तम इत्यर्थे आगमिष्ठः
तरीयान्
तरत्तरः
,, तरपू.
99
22
7"
उपम-
39
अन्तर- अन्यशब्दात् (?)
अन्तम-
परम- परशब्दात्
मध्यम- मध्यशब्दात्
आदिम - आदि
चरम - चर
39
तरपू,
तमपू.
तरप्
तमप्.
39
तरप् :
तमप्.
is
" तमप्.
दार्ढ्यशैथिल्यभेदेन नामसु धातुषु च यत्राङ्गस्य द्वैविध्यं तत्र
प्रकृतिः कतरेति सन्देहो जायते । पश्यन्त्, अनडाह्, युवन् इति
सर्वनामस्थाने दृढमङ्गं; पश्यत्, अनडुह् यून् इति शिथिलं भसंज्ञायाम् ।
एवमेव अस्ति, वेत्ति, स्तौति इति दृढमङ्गं प्रवृत्तिस्थानेषु (पित्सु) ; स्,
विद्, स्तु इति शिथिलं निवृत्तिस्थानेषु (ङित्सु) । उभयेष्वपि बाहुल्येन
दृष्टं रूपमौत्सर्गिकमिति न्यायं पश्यन् पाणिनिः शिथिलमेवाङ्गं प्रकृति-
त्वेन गृह्णाति । किन्तु सर्वनामस्थानं, निवृत्तिस्थानमिति प्राचीनकृताना-</poem><noinclude></noinclude>
9cpjeykyl7wgouttrjl0v6ov5o00gj0
पृष्ठम्:Laghu paniniyam vol2.djvu/१२७
104
129090
347369
2022-08-22T15:54:42Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>११६ शब्दव्युत्पत्तिः । मन्वर्थानां संज्ञानां स्वारस्यपर्यालोचने दृढमेवाङ्गं प्रकृतिव्यपदेशमर्हतीति वक्तव्यं वर्तते । सन्देहेऽस्मिन् स्वसृभाषासुद्दि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>११६
शब्दव्युत्पत्तिः ।
मन्वर्थानां संज्ञानां स्वारस्यपर्यालोचने दृढमेवाङ्गं प्रकृतिव्यपदेशमर्हतीति
वक्तव्यं वर्तते । सन्देहेऽस्मिन् स्वसृभाषासुद्दिष्टानां कीदृशी रूपव्यवस्थेति
पर्यवेक्षणमावस्माकं शरणम् । तथा च कृते शतृप्रत्ययः सानुनासिक
एवेति ज्ञायते । 'भृञ् भरणे' इति भौवादिकस्य धातोः
1
ग्रीकायां
लेतिनायां
गोथिकायां
फेरन्तोस्
फेरन्तिस्
बैरान्दिनुस्
इति च षष्ठयेकवचनं दृश्यते । अतः संस्कृते 'भरतः' इति षष्ठयेकवचने
अनुनासिको लुप्त इत्येव कल्पनमुचितमिति स्थितम् । सर्वनाम्नां प्रकृति-
रूपविचारः पूर्वमेव कृतः ।
कृत्सु तद्धितेषु च ये अव्ययसंज्ञकाः कृतास्ते क्रियाविशेषण-
शब्दाः । 'सुप्तिङन्तं पदं' इति द्विविधमेव पदमिति प्रतिज्ञानुरोधात्तेषां
पार्थक्यं न कृतवानाचार्यः । तेषु प्राग्दिशीयानां सुप्प्रक्रियासाम्यदर्शनाद्वि-
भक्तित्वमतिदिष्टं; कृदव्ययानां तु वस्तुत एव चतुर्थीद्वितीयादिविभक्तचा-
त्मकत्वं दर्शितमस्माभिः । तद्धिताव्ययानि सामान्यतो दिग्देशकालप्रकार-
चारतादात्म्यबोधकानि । अत्र 'इदमस्थमुः' (१५०६) इत्यादिकं सूत्र
मन्येषामप्युपलक्षणं मन्यामहे । सूत्रेऽस्मिन् ‘ति चेति वक्तव्यं' 'औपम्ये व '
इति वार्तिकद्वयमुपक्षिप्यते चेत् 'इति' 'इव' इत्यनयोरपि व्युत्पत्तिः
कथिता स्यात् ||
एवं नवोऽप्यागमिकाध्वपान्थैः पाश्चात्यवैयाकरणैः प्रदिष्टः ।
मार्गो मया संस्कृतशब्दशास्त्रे प्रचारितः पण्डितकौतुकाय ॥१॥
अनेन नव्यत्व विलासचारुणा पथा पुराणेन सुशीडितेन था।
प्रविश्य शब्दागमकोशमन्दिरं सुखेन रखानि हरन्तु बालकाः ॥ २॥
सिद्धान्तचर्चास्विव रूपसिद्धिक्रमागमादेरपि शोधनासु ।
उत्तेजिका स्याद्यदि शाब्दिकानामियं कृतिस्तर्हि कृती भवेयम् ॥ ३ ॥
संपूर्ण उत्तरखण्डः ।
॥ इति लघुपाणिनीयं समाप्तम् ॥
</poem><noinclude></noinclude>
pobzi3ewzl9f1bu0ns3xn1u1tpfnpeg
पृष्ठम्:Laghu paniniyam vol2.djvu/१२८
104
129091
347370
2022-08-22T16:02:41Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१७६६ अङ्गइत्यादौ च १४३६ अचः कर्तृयकि १९१७ अञ्चेश्छन्दस्यसर्व • १८९४ १९०० अनुदात्तच १९३९ अनुदात्तश्च १८९९ १९३४ १७७७ १९१० १७९३ १९१२ १९१६ १८५५ १८७१ अनुदात्तं... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१७६६
अङ्गइत्यादौ च
१४३६ अचः कर्तृयकि
१९१७ अञ्चेश्छन्दस्यसर्व •
१८९४
१९००
अनुदात्तच
१९३९ अनुदात्तश्च
१८९९
१९३४
१७७७
१९१०
१७९३
१९१२
१९१६
१८५५
१८७१
अनुदात्तं पदमेक •
O
अनुदात्तस्य च यत्रो
अनुदात्ते च
अनुदात्ते च कुध
अनुदात्तौ सुप्पितौ
अनो नुट्
अन्तश्च तवै。
अन्तोदात्तादुत्तर •
अन्येभ्योऽपि दृश्यते
अन्येभ्योऽपि दृश्यते
१९३३
अभ्यस्तानामादिः
०
१८४५ अभ्युत्सादयांप्रजन •
१८२७ अमो मश्
१७९५ अनरूधरवरि०
१७६७
अयस्मयादीनि ●
१८६२
१७७८
अवचक्षे च
अवपथासि च
१७७३
१८७६ अश्वाघस्यात्
१८२२ आज्जसेरसुक्
आत ऐ
१८३७
१८७०
१९१३
१८७३ आहगमहनजन:
अव्यादवद्याद •
आतो मनिन् कनि ०
आदिस्सिचोऽन्य
१९०० आद्युदात्तच
१७७५ आपोजुषाणो
१९४० आमन्त्रितस्य च
०
O
सूत्रसूची ।
१९२६
१८५०
१७७९
०
१८३९ इतश्च लोपः पर •
इदन्तो मसिः
१४३२
१४४७ दरयो रे
१८६७
१८२१
१८६८
१८८७
१९२०
१८९२
१८९६
१८९४
mpirem 254
आमन्त्रितस्य च
इक: सुनि
इकोऽसवर्णे
१९०८
१७९७
१९५२
१९१८
इष्टीनमिति च
ईदूतौ च सप्तम्यर्थे
o
ईश्वरे तोसुन् ●
उच्चैस्तरां वा •
उदात्तयणो
०
उदात्तस्वरितपर
उदात्तस्वरितयो
उदात्तादनुदात्तस्य •
१८३५
उपसंवादाशङ्क
१८८० उपसर्गाच्छन्दसि
O
०
O
O
०
उपोत्तमं रिति
उभयथर्क्ष
उभे वनस्पत्या
ऊडिदंपदा
१८४९
ऋचि तु-नु-ध
१८८५
एकश्रुति दूरात् •
१८९७ एकादेश उदात्ते
O
१७९० एचोऽप्रगृह्यस्या
१७८५
ओमभ्यादाने
१८०७
कःकरत्करति
O
१९१० कर्षात्वतो घनो ०
0
१८७८
कव्यध्वरपृतन
१९५९ कालोपसर्जने
O
१९०४ कित:
१८४३ कृमृहरुहिभ्य
O
O</poem><noinclude></noinclude>
rkbll0zxxf0op411rfxyc3t8w2ptevq
पृष्ठम्:Laghu paniniyam vol2.djvu/१२९
104
129092
347371
2022-08-22T16:03:08Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१८६५ क्त्वापि च्छन्दसि १८६६ क्त्वो यक् १८७२ क्याच्छन्दसि १९५१ गतिकारकोप • १९४६ गतिर्गतौ १७८४ गुरोरनृतो १८२४ गोः पादान्ते १९२८ ङयिच १८०३ ङ्णोः कुक्टुक्छरि १... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१८६५ क्त्वापि च्छन्दसि
१८६६ क्त्वो यक्
१८७२ क्याच्छन्दसि
१९५१ गतिकारकोप •
१९४६ गतिर्गतौ
१७८४ गुरोरनृतो
१८२४ गोः पादान्ते
१९२८ ङयिच
१८०३ ङ्णोः कुक्टुक्छरि
१९२३ ड्याच्छंन्दसि बहुलं
१९३८ चड्यन्यतरस्यां
१९०२ चितः
१९२९ चौ
१८५४ छन्दसि गत्यर्थेभ्यः
१८७९ छन्दसि च
१७६९ छन्दसि परेऽपि
१८३३ छन्दसि लुड्लड्लिट:
१८६६ छन्दसि वाप्राम्रे
१८४४ छन्दसि शायजपि
१७९२ छन्दसीर:
O
१८२६ छन्दस्युभयथा
१८१४
१८६९ जनसनखन
१९०७
१८०४
१९५०
१९५५
१९०३
१८३१ तप्तनप्तनथ •
१७९१ तयोर्खावचि
१८३०
१८८४
छन्दस्यदवप्रहात्
O
०
नित्यादिर्नित्यम्
ड: सिधुर्
तत्पुरुषे तुल्यार्थ
तदशिष्यं संज्ञा
O
तद्धितस्य
O
१९४२ तिङतिङ:
१९४७
१९०५
१८५३ तुजादीनां दीर्घो
O
तस्य तात्
तस्यादित उदात्त
तिङि चोदात्तवति
तित् स्वरितम् ।
O
सूत्रसूची ।
१८५६ तुमर्थे सेऽसे •
११७६८ ते प्राग्धातोः
थट् च च्छन्दसि
१८८१
१९३७
थलि च सेटीड •
O
१९४५
थाथघञ्ता ●
१७९८ दीर्घाटि समानपादे
दुरस्युर्द्रविणस्यु •
दूराद्धूते च
दृशे विख्ये च
१७९५
१७८२
१८५८
१९५३ देवताद्वन्द्वे च
१८९० देवब्रह्मणोरनु •
१८७७ देवसुम्नयो
१८५१
यचोऽतस्तिङः
१९०९
१९२९
१९२४
१८७४
O
धातोः
ध्वमो ध्वात्
न गोश्वन् ●
नश्छन्दस्यपुत्रस्य
१८०२ नपरे नः
१९४३ नलुट्
१८२५ नश्च
१८८९ न सुब्रह्मण्यायां
१७९४
नाद् घस्य
१९२२ नामन्यतरस्यां
०
१८५२ निपातस्य च
१९२१
१९१३ निष्ठा च द्यजनात्
१७९९ नॄन् पे
नोधात्वोः
नोदात्तस्वरितो
१८९५
१८०४
पञ्चम्याः परा ०
१८८३ पन्नोमास् •
१००९ पातौ च बहुलं
१८१३
पूर्वपदात्
O
32010
१७७२
प्रकृत्यान्त:पाद •
१७८७ प्रणवठेः हे आÇ DE
१९५८ प्रधानप्रत्ययार्थ to Figion</poem><noinclude></noinclude>
bnknux2itbd48p3s4brt4w1bc73yk72
पृष्ठम्:Laghu paniniyam vol2.djvu/१३०
104
129093
347372
2022-08-22T16:03:25Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रयै रोहिष्यै • ० १८५७ १८८२ प्रसमुपोदः १७८९ लतावैच इदुतौ । बहुव्रीहौ प्रकृत्या • बहुलं छन्दसि १९४९ १८१८ १८४६ बहुलं छन्दस्यमा • १८६३ भावलक्षणे • १९३५ भी-ही-भृ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रयै रोहिष्यै •
०
१८५७
१८८२ प्रसमुपोदः
१७८९ लतावैच इदुतौ ।
बहुव्रीहौ प्रकृत्या •
बहुलं छन्दसि
१९४९
१८१८
१८४६ बहुलं छन्दस्यमा •
१८६३ भावलक्षणे •
१९३५ भी-ही-भृहुमद
१७६९ भुवश्च महाव्याहृते:
१८४२ मन्त्रे घसकरण
१८१७ मन्त्रेष्वाङया •
१९२८ यङि च
१७७४
यजुष्युर:
१८१५ यजुध्येकेषां
१८८६ यज्ञकर्मण्यजप
१९१४
यतोऽनावः
१९०६
१९५६
१८३६
१८२८
१७५०
0
१९४५ यद्वत्तान्नित्यम् ।
१७८८
याज्यान्तः
१८११ युष्मत्ततक्षु
१९२७ युष्मदस्मदोसि
१७८६
ये यज्ञकर्मणि
१९५७ योगप्रमाणे
१८३४ लिङर्थे लेट्
१८४८
०
O
O
O
लिङयाशिष्यङ्
लिति
लुब्योगाप्रख्यानात्
लेटोsडाटरौ
लोपस्त आत्म
वाक्यस्य टे: प्लुत •
सूत्रसूची ।
१७७१
१८८८
१८३८
१८२५ व्यत्ययो बहुलम् ।
व्यवहिताश्च
वा छन्दसि
विभाषा छन्दसि
वैतोऽन्यत्र
१७७०
१८५९
१९१९ शतुरनुमो•
१८२०
शे
१८१५ शेश्छन्दसि बहुलं
श्रीप्रामण्योश्छन्दसि
१८२३
१७६६
१८१०
१८४०
१९४८
१९२५
१९१५
०
१८४१ सिब्बहुलं लेटि
१८६४
१८१६
शकि णमुल्क मुलौ
१८९१
१८९८
O
षष्टीयुक्त
षष्ठया: पतिपुत्र •
O
स उत्तमस्य
O
१८१९ सुपां सुलुक्पूर्व •
१९४१
समासस्य
सर्वस्य सुपि
सावेकाच
O
सुबामन्त्रिते
सृपितृदोः कसुन्
स्यश्छन्दसि बहुलम् ।
१८००
स्वतवान् पायौ
१९३२ स्वपादिहिंसा
O
स्वरितात् संहि
स्वरितो वानुदा
स्त्रात्व्यादयश्च
O
O
O
१८६८
१८०१ हे मपरे वा
१७८३ हैहेप्रयोगे
१९११ ह्रस्वनुड्भ्यां मतुष्
</poem><noinclude></noinclude>
409zkr9owulmum94huy9w23pdf2qco9
पृष्ठम्:Laghu paniniyam vol2.djvu/१३१
104
129094
347373
2022-08-22T16:03:33Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol2.djvu/१३२
104
129095
347374
2022-08-22T16:03:57Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>पृष्ठम् पङक्तिः ११ २२ * " ८ 29 १० 39 १२ १३ १४ " १६ 99. १८ 22 १९ १९ १९ २० 37 " २१ २४ २५ २६ us o FEE ३१ Nor २६ २१ १९ १५ 10 Min W DAWN १६ १६ ११॥ १ २२ १२ १३ ११ Nur ny १ २ ६ २३ ११ शुद्धिपत्रम् । अशुद्धम् याछ्लु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>पृष्ठम् पङक्तिः
११
२२
*
"
८
29
१०
39
१२
१३
१४
"
१६
99.
१८
22
१९
१९
१९
२०
37
"
२१
२४
२५
२६
us o
FEE
३१
Nor
२६
२१
१९
१५
10 Min W DAWN
१६
१६
११॥
१
२२
१२
१३
११
Nur ny १
२
६
२३
११
शुद्धिपत्रम् ।
अशुद्धम्
याछ्लुकि
कृतिम
भूयासां
गाथा सप्त
मृषीणाणां
यजूष्युर
यजूषि
इन्यत्र
न सुष्टु
व्यहिताश्च
त्रिरुद्रे
द्याप
योज्य
लवेत
इन्द्रौ
यस्य
पयस्योषे
एतषु
१८१५
वर्णाछे
· त्रयोदश चतुर्द्दशपङ्क्यो-
कर्मध्ये योज्यम्
इया
१८५४
सूत्रप्रा
आदादेश:
अकारान्त
लः
"यदिष्ठन
पताति च्यवयाति
१८५०
तवै
याछ्लौ
कृत्रिम
भूयसां
गाथासप्त
मृषीणां
शुद्धम्
यजुष्युर
यजुषि
इत्यत्र
" स सुष्टु
व्यवहिताश्व
त्री रुद्रे
द्यापि
याज्या
प्लवते
इन्द्रो
सस्य
पयस्पोषे
एतेषु
१८१२
वर्णाच्छे
आ—यासुरथा रथीतमा-
दिविस्पृशा आश्विना - यौ
सुरथौ इत्योङः आ
इयाट्
१८२४
सूतप्रा
आ आदेश:
आकारान्त
श्नः
यदिष्टन
पतति च्यावयति
१८५२
तवे
</poem><noinclude></noinclude>
36f4op234u7o6vbdo1tcmdec0mk14zb
पृष्ठम्:Laghu paniniyam vol2.djvu/१३३
104
129096
347375
2022-08-22T16:04:14Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>पृष्ठम् पशक्तिः " ३८ ३९ ४० 99 ५१ ५८ ६३ ६८ ७८ ८२ ८४ " ८९ ९९ 99 १०० १०३ 39 १०४ १०७ १५ 99 ६ १३ ३ १५ २३ १८ 99 १६ २५ १० २१ २७ १४ ✓ G २४ " १४ 9 १९ २ ६ २३ १३ ४ ५ १८ अशुद्धम् श जन्या १४ चेदन्ये व... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>पृष्ठम् पशक्तिः
"
३८
३९
४०
99
५१
५८
६३
६८
७८
८२
८४
"
८९
९९
99
१००
१०३
39
१०४
१०७
१५
99
६
१३
३
१५
२३
१८
99
१६
२५
१०
२१
२७
१४
✓ G
२४
"
१४
9
१९
२
६
२३
१३
४
५
१८
अशुद्धम् श
जन्या
१४ चेदन्ये वर्णा
यन्तीव
स्यातान्ता
अव्याथ
तानि
तानीय
कारमेति
रेखाङ्किताः
लडूपेषु
घुरच
णित्स्वर
चिकीर्षक:
करणीय
पडुजातीय
१९१५
कर्तवै
हर्तवै
१९१
१९३६
तास्तत्र
स्यर्व्याख्या
मवे
आदन्ता
क्रीयेते
प्रत्यया
पाठन्ति
दानो
यपि
वार्जिसा
वादो
वेनौ
स्ताति
सौकर्याय
लयभ्य
RTS
अव्यथ
तात्
तादित्य
कारतामेति
स्थूलाक्षरमुद्रिता:
लड़पेषु
घुरच्
जित्खर
चिकीर्षक:
करणीय
पडुजातीय
१९१२
कर्तवै
हर्तवै
शुद्धम्
१९१५
१९३९
तास्तेऽपि
स्य व्याख्या
मेव
अदन्ता
क्रियेते
जन्या:
चेदन्येऽपिकेचिद्वर्णा
यन्निव
स्यातन्ता
प्रत्ययाः
पठन्ति
दानो
णीव
वाजसा
वादौ
विनौ
सौकर्याय
लभ्य</poem><noinclude></noinclude>
69czfkrtvciwniiaqcim84l54g0mnwx
पृष्ठम्:Laghu paniniyam vol2.djvu/१३४
104
129097
347376
2022-08-22T16:04:20Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol2.djvu/१३५
104
129098
347377
2022-08-22T16:04:26Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol2.djvu/१३६
104
129099
347378
2022-08-22T16:04:31Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol2.djvu/१३७
104
129100
347379
2022-08-22T16:04:37Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol1.djvu/१६
104
129101
347380
2022-08-22T16:05:11Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>विषयः । भूमिका शिक्षाकाण्डः–५-६१ संज्ञा प्रकरणम् . · परिभाषाप्रकरणम् सन्धिप्रकरणम् शब्दविभागः . ● परिनिष्ठाकाण्डः–६२-३६५ लिङ्गप्रकरणम् (स्त्रीप्रत्ययः) सु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>विषयः ।
भूमिका
शिक्षाकाण्डः–५-६१
संज्ञा प्रकरणम् .
·
परिभाषाप्रकरणम्
सन्धिप्रकरणम्
शब्दविभागः .
●
परिनिष्ठाकाण्डः–६२-३६५
लिङ्गप्रकरणम् (स्त्रीप्रत्ययः)
सुबन्तप्रक्रिया .
संज्ञा .
सन्धिकार्याणि.
प्रत्ययानामादेशाः
अङ्गकार्याणि
षत्वप्रकरणम्.
णत्वप्रकरणम्.
नामरूपावलिः.
तिङन्तप्रक्रिया
भूवादिगणः
तुदादिगण:
दिवादिगणः
खादिगण:
तनोत्यादिगणः
ऋयादिगण:
रुधादिगण:
अदादिगण:
॥ श्रीरस्तु ॥
॥ विषयानुक्रमणिका ||
पुटम् ।
१
.
●
.
१८
२३
५६
६२
७४-१४६
७८
८९
९२
१३०
१३५
१३८
१४७-२८०
१५९
. १७४
विषयः ।
जुहोत्यादिगण:
लट्लडी स्वसंस्करणको
इव्यवस्था
लुट् तासिसंस्करणकः .
लुङ् सिजादिसंस्करणकः
कित्त्व प्रकरणम्
सिचि वृद्धिः
सिचो लुक्
•
•
क्सः संस्करणम्
अङ् संस्करणम्
चङ् संस्करणम्
लिट्.
आशीर्लिङ्
खिलधातवः
●
व्युत्पन्ना धातवः
सार्थको णिच् .
सार्थकः सन्.
१७८
१८१
१८३
१८४ पदव्यवस्था
१८६
१८८
यङ्ग्यङ्लुकौ
स्वार्थिकप्रत्ययाः
.
नामधातुप्रत्ययाः
मिश्रप्रकरणम्.
भावकर्मप्रक्रिया
कर्मकर्तृप्रक्रिया
आत्मनेपदविधिः
परस्मैपदविधिः
पुटम् ।
२००
२१०
२११
२१८
२२०
२२२
२२४
२२७
२२८
२३०
२३२
२३४
२४२
२४५
२४१
२५०
२५४
२५८
२६२
. २६८
२७३
२७८
२८१-२९१
२८१
</poem><noinclude></noinclude>
5j7jxtdw1ock72ngc815418lv7dx5rc
पृष्ठम्:Laghu paniniyam vol1.djvu/१७
104
129102
347381
2022-08-22T16:05:28Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>xviii विषयः । कृष्प्रकरणम् कृतार्थव्यवस्था आख्यातकानि लुड्स्थानीया निष्ठा लिड्स्थानीयाः कृत्याः. लोट्स्थानीयाः खलर्थाः क्रियाविशेषणाख्यातकानि कर्त्रर्थक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>xviii
विषयः ।
कृष्प्रकरणम्
कृतार्थव्यवस्था
आख्यातकानि
लुड्स्थानीया निष्ठा
लिड्स्थानीयाः कृत्याः.
लोट्स्थानीयाः खलर्थाः
क्रियाविशेषणाख्यातकानि
कर्त्रर्थककृत्प्रत्ययाः
भावकृत्प्रत्ययाः
लकारार्थप्रकरणम्
धातुष्वित्कार्याणि
विभक्त्यर्थप्रकरणम्
कर्मप्रवचनीयाः
प्राग्घितीयो यत्
प्राक्कीतीयौ छयतौ
प्राग्वतीयष्ठञधिकारः .
प्राग्दीव्यतीयोऽणधिकारः
प्राग्वहतीयष्ठगधिकारः
वतिः.
भावार्थकाः
प्रकीर्णकाः
विषयानुक्रमणिका |
पुटम् ।
२९२-३२८
निरुक्तकाण्डः– ३६६-३९९
तद्धितप्रकरणम् .
तद्धितकार्याणि
भसंज्ञाकार्याणि
तद्धित प्रत्यय विधिः
पूरणीप्रत्ययाः .
मत्वर्थीयाः
विभक्तितद्धिताः
२९९-३२०
३०३
३०६ समासप्रकरणम् .
३१०
३१२
३२०
३२४
३२८
३३९
३६३
. ३६९
३७३
३७४
• ३८२
•
.
विषयः ।
अतिशायनतद्धिताः
अपकर्षकः कप्रत्ययः
अव्ययतद्धिताः
३८३
३८४
आकाङ्क्षाकाण्डः-४००-४३९
समाससामान्य
कार्याणि
अव्ययीभावः :
तत्पुरुषः
बहुव्रीहिः
पूर्वपदकार्याणि
अलुक्
आनडू
पुंवद्भावः
डयन्तहस्वः
आत्वम्
ङयापोर्हस्वः
.
घटकपदसन्निवेशव्यवस्था
नञ आदिलोपः
आदेशाः
३८४
दीर्घः.
३८५ उत्तरपदकार्याणि .
३८५
समासान्ताः .
एकशेषः
समासे लिङ्गवचनव्यवस्था
•
३८७
३८८
३९० उपसंहारः
३९१ | सूत्रसूची
सुडागमः
द्विरुक्तिप्रकरणम् .
पुटम् ।
. ३९४
. ३९६
३९७
४०२-४३६
४०४
४०७
४१३
४१५
४१५
४१७
• ४१८
४२२-४३०
.
४२२
• ४२४
४२५
४२७
. ४२७
४२८
. ४२९
• ४२९
४३०
४३१
४३१
.
.
४३६
४३७
४३८
</poem><noinclude></noinclude>
rl36vysbx2zlrk9as8oi9wnqr05kdcc
पृष्ठम्:Laghu paniniyam vol1.djvu/१८
104
129103
347382
2022-08-22T16:05:48Z
Srkris
3283
/* अपरिष्कृतम् */ <poem> ॥ श्रीरस्तु ।। ॥ लघुपाणिनीयम् ॥ COLLEGE, भूमिका । व्याकरणदुर्गमार्गेष्वप्रौढान् बालकान् प्रचारयितुम् । लघुपाणिनीयमेतत् प्रणीयते राजराजेन ॥ अत्र किल भगवानाचार... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>
॥ श्रीरस्तु ।।
॥ लघुपाणिनीयम् ॥
COLLEGE,
भूमिका ।
व्याकरणदुर्गमार्गेष्वप्रौढान् बालकान् प्रचारयितुम् ।
लघुपाणिनीयमेतत् प्रणीयते राजराजेन ॥
अत्र किल भगवानाचार्यः पाणिनिर्महेश्वरप्रसादादधिगत्य शब्द-
विद्यारहस्यं वैदिकलौकिकभेदेन द्विविधायाः संस्कृतभाषाया व्याकरणं
प्रणिनाय । तस्य च सूत्राणां किंचिदूनैश्चतुर्भिः सहस्रैरुपकल्पितोऽष्टभि-
रध्यायैः परिच्छिन्नत्वादष्टाध्यायीति शब्दित: सूत्रपाठः शरीरम् ।
गणपाठः, धातुपाठः, अक्षरसमाम्नायः, शिक्षा, लिङ्गानुशासनम् -
इति पञ्चाङ्गानि ॥
'अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥'
इत्युक्तलक्षणैः सूत्रैः प्रायशः प्रत्ययः, आदेशः, आगम इति त्रिधा भिन्नानि
व्याकरणकार्याण्यनुशास्त्याचार्य: । पृथक्प्रयोगानहै परसंसर्गेणार्थप्रत्याय-
कमक्षरम् (अक्षरसमुदायो वा) प्रत्यय इत्युच्यते । यस्मिञ्छब्दे प्रत्ययः
संसृज्यते, सा प्रकृतिः । यथा - 'घटत्वम्' इत्यत्र घटशब्दः प्रकृतिः,
‘त्व' इत्यक्षरं प्रत्ययः । स्थितं वर्णमपनीय तत्स्थाने विहितमक्षरम् (अक्षर-
</poem><noinclude></noinclude>
asqo0352jfo80f3wvsnb7kunv08f4ca
पृष्ठम्:Laghu paniniyam vol1.djvu/१९
104
129104
347383
2022-08-22T16:06:04Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>लघुपाणिनीयम् । समुदायो वा) आदेशः ; तत्र स्थितो वर्णः स्थानीत्युच्यते । यथा—‘तौ + इव = ताविव' इत्यत्र औकार: स्थानी, आव् इत्यादेशः । प्रतिनवस्य वर्णस्य योजनमागमः ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लघुपाणिनीयम् ।
समुदायो वा) आदेशः ; तत्र स्थितो वर्णः स्थानीत्युच्यते । यथा—‘तौ
+ इव = ताविव' इत्यत्र औकार: स्थानी, आव् इत्यादेशः । प्रतिनवस्य
वर्णस्य योजनमागमः । यथा – 'तरु + छाया = तरुच्छाया' इत्यत्र
रुकारछकारयोर्मध्ये चकार आगमः। आगमविपरीतः स्थितस्य नाशरूप
आदेश एव लोप इत्युच्यते । यथा – 'राजन् + पुरुषः = राजपुरुष: '
इत्यत्र नकारस्य लोपः ॥
9
२
'स्थाने शत्रुवदादेशः फाले पुण्डूवदागमः ।
दन्तानामिव लोप: स्याच्छत्रवत् प्रत्ययाः परे ।'
इत्यागमादेशलोपप्रत्ययानां भेदो दर्शितः प्राचीनैः ॥
अथाङ्गभूतानां धातुपाठादीनां स्वभावो वर्ण्यते-भू, एध, स्पर्ध,
अद, हु इत्यादीनां क्रियावाचिनीनां प्रकृतीनां परिगणनं धातुपाठ इति
व्यवह्नियते । तत्र ‘भू सत्तायाम्' 'एध वृद्धौ' इत्याद्यर्थनिर्देशोऽर्वाचीन
एव, न त्वाचार्यप्रणीतः। भूवादिरदादिरित्यादिदशगणात्मको धातुपाठः ।
सर्वादिः, प्रादिः इत्यादिनामशब्दप्रकृतीनां परिगणनं गणपाठः । ते च
बहवः सन्ति । स्वरान्तो व्यञ्जनान्तो गुणवाची बह्वक्षर इत्यादिवत्
केनापि साधारणेन धर्मेण ये निर्देष्टुं न शक्यन्ते तैरेव शब्दैः पाणिनि-
र्गणान् कल्पयति । गणे यः शब्दः प्रथमं पठ्यते तेन तस्य गणस्य संज्ञा
क्रियते । यथा— सर्व, विश्व, उभ, उभय इत्यादिर्गणः सर्वादिरित्युच्यते ।
अक्षराणां पाठोऽक्षरसमाम्नायः । अक्षराणामेवोच्चारणशिक्षणं शिक्षा-
ख्यस्य भागस्य विषय: । अमुकस्य शब्दस्यामुकं लिङ्गमित्यनुशासनं
लिङ्गानुशासनम् । तत्राक्षरसमाम्नायो महेश्वरेण प्रोक्त इति ह स्माहु: ;
अन्यानि तु पञ्च नि:संशयं पाणिनीयान्येव ।।
-
पञ्चपाठ्यामस्यां प्रतिष्ठापितमाचार्येण स्वकीयं व्याकरणम् ।
व्याप्नोति चैषा व्याकरणस्य समयं विषयम् । तथापि नैकः सर्व जा जाना-
</poem><noinclude></noinclude>
npk57b1xsmeiarayvp5o31zmnes7occ
पृष्ठम्:Laghu paniniyam vol1.djvu/२०
104
129105
347384
2022-08-22T16:06:21Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>भूमिका । तीति न्यायेन भगवतः पाणिनेस्तन्त्रे तत्र तत्र न्यूनतां पश्यन् कात्यायन ऋषि: प्राधान्येन शेषपूरणपरं वार्त्तिकसंज्ञितं तद्विवरणं प्रणिनाय । पाणिने... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>भूमिका ।
तीति न्यायेन भगवतः पाणिनेस्तन्त्रे तत्र तत्र न्यूनतां पश्यन् कात्यायन
ऋषि: प्राधान्येन शेषपूरणपरं वार्त्तिकसंज्ञितं तद्विवरणं प्रणिनाय ।
पाणिनेः सूत्रेषु कात्यायनस्य वात्तिकेषु च कूलंकषां चर्चा कुर्वन्
पंतंञ्जलिः शब्दानुशासन सर्वस्वभूतं महाभाष्यमभाषिष्ट । अतश्च मुनि-
वयंस्य यथोत्तरं प्रामाण्यमिच्छन्ति पाणिनीयाः । न्याय्यं चैतत् । किं तु
मुनित्रयेणास्मृता अपि दृश्यन्त एव प्रयोगा महाकविग्रन्थेषु । तथा हि
—विश्रम इति वक्तव्ये विश्राम इति प्रयुञ्जाते काळिदासभवभूती ।
ऋतेशब्दयोगे पाणिनीयानामनभिमतापि द्वितीयाविभक्तिर्बहुत्र दृश्यते ।
एवं कृशाङ्गी, कम्बुकण्ठी, मृदुगाली इत्यादिपदानि पाणिनीयानुल्लङ्घच
ईकारान्तान्येव कविभिः प्रयुज्यन्ते । अनुशिष्टाञ्चैते प्रयोगा: पतञ्जले-
रनन्तरगामिभिः काशिकाकारचन्द्रस्वामिप्रभृतिभिः । तथापि भट्टोजि-
प्रभृतयः केचिदर्वाचीना मुनित्रये श्रद्धाजाड्येन सुशव्दानेतान् न
सहन्ते । वीरवैयाकरणानां दुःशाठ्यमिदं वीरवैष्णवैः कृतं शंकरदूषण-
मिव मध्यस्थैरुपेक्षणीयमिति मन्यामहे ||
प्रसङ्गवशात् पाणिनीयव्याख्यातॄणामन्येऽपि केऽप्यसुन्दरा व्या-
ख्याप्रकारा अत्र निरूप्यन्ते । ते हि पाणिनेः सर्वज्ञत्वं प्रतिज्ञाय तेन
स्वप्नेऽप्यनुत्प्रेक्षितानर्थान्, तत्सूवाणि निष्पीड्य, संपादयन्ति । तथा हि
-
— ते कदाचिदिष्टसिद्ध्यर्थमेकधा स्थितं सूतं द्विधा छिन्दन्ति - यः किल
योगविभाग इत्युच्यते । अन्यदा सूलगतानि पदानि समग्रमेव वा सूत्र-
मावर्तयन्ति । एकदा 'छन्दोवद्भवन्ति सूत्राणि' इति स्वातन्त्र्येण
कंचिन्न्यायमुलिख्य पञ्चम्यर्थे चतुर्थी, चतुर्ध्यर्थे प्रथमा, अविभक्तिको
निर्देश इत्यादिप्रतिज्ञानैर्विभक्तीर्व्याकुलीकुर्वन्ति । सूत्रेषु कुत्राप्यदृष्टं
वर्णमैन्द्रजालिका इव प्रश्लेषादिभिरुपायैराविष्कुर्वन्ति । किं बहुना,
नास्ति स उपायो यं काशकुशावलम्बिन एते नाद्रियेरन् । कुसृष्टिकल्प-
। उसृष्टिकल्प-
</poem><noinclude></noinclude>
t755riw1ncl68yfln3tq17no9arb5jq
पृष्ठम्:Laghu paniniyam vol1.djvu/२१
104
129106
347385
2022-08-22T16:06:33Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>लघुपाणिनीयम् । ; नाव्यवसायोऽयं, मन्ये, महाभाष्यादेवाधीत एभिः । भाष्यकारस्तावत् कमप्यर्थमादाय द्विसहस्रजिह्न इव सर्वतोमुखं प्रश्नसहस्रं प्रयुङ्गे; एकैकं स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लघुपाणिनीयम्
।
;
नाव्यवसायोऽयं, मन्ये, महाभाष्यादेवाधीत एभिः । भाष्यकारस्तावत्
कमप्यर्थमादाय द्विसहस्रजिह्न इव सर्वतोमुखं प्रश्नसहस्रं प्रयुङ्गे; एकैकं
स्वयं चोत्तरयति । तत्संरम्भेषु कदाचिद्वादकोलाहले कुमार्गेणापि
संचरते । योऽयं प्रौढिवाद इति व्यपदिष्टः पन्था दुर्व्याख्यातृभिः
शिष्यव्यामोहनाय स्वप्रन्थेषु निबध्यते । मार्गोऽयं सर्वथा कुमार्गो वा
न वेति विचारो दूरे तावदास्ताम् ; बालशिक्षणार्थमुद्दिष्टेषु ग्रन्थेषु नैष
मार्ग: शोभत इत्यत्र कस्य वा विप्रतिपत्ति: ? अतश्च ग्रन्थेऽस्मिन्
सूत्राणि यथाश्रुतरीत्यैव व्याख्यायन्ते । तावतैव च तृप्यन्ति सुशब्द-
ग्रहणमाखदत्तदृष्टयो व्याकरणाध्यायिनः ॥
४
,
लोकेऽस्मिन् पाणिनीयं तन्त्रमिव परिपूर्ण नास्त्येवान्यव्याकरण-
प्रस्थानमिति निर्विवादमेतत् ; तथापि तन्त्रमेतत् पथ्यमेरण्डतैलमिव
बालेभ्यो न रोचते । तत्र गुडजिह्विकाप्रयोगार्थमस्माकमयमारम्भः ।
पाणिनीयं व्याकरणमिति श्रुत्वैव बाला यद् बिभ्यति, तत्र को हेतुरिति
विमृशामः—
पाणिनिस्तावत् संकेतजटिलै: सूत्रैर्व्यवहरति । संकेता:
पुनस्तत्र तत्र विकीर्णाः परस्परसापेक्षाश्च । तथा हि —'वृद्धिरादेच्
इति प्रथमं सूत्रं ‘वृद्धिः' ‘आत्' ‘ऐच्' इति त्रिभिः प्रथमान्तैः पदै-
र्घटितम् । अनेन आ, ऐ, औ इत्येषां वर्णानां वृद्धिरिति संज्ञा विधीयते ।
तत्र 'आत्' इत्यस्य आकार इत्यर्थं महीतुं 'तपरस्तत्कालस्य' इति
वक्ष्यमाणस्य सूत्रस्यापेक्षास्ति । ‘ऐच्' इत्ययं शब्द ऐकारं औकारं च
बोधयतीति ग्रहः ‘आदिरन्त्येन सहेता' इति सूत्रस्यार्थज्ञानेनैव भवति ।
तस्य च सूत्रस्यार्थग्रहो 'हलन्त्यम्' इति सूत्रान्तरेण विहितां संज्ञां
अपेक्षते । 'हलन्त्यम्' इति सूत्रे च हल्पदं 'आदिरन्त्येन-' इत्यादिना
सिद्धमिति परस्पराश्रयाद्व्याकुलीभावः । किं च पूर्वापेक्षया परस्य सूत्रस्य
प्रामाण्यम्., कानिचित्सूत्राणि सूत्रान्तरापेक्षया असिद्धानि इत्यादीन
-</poem><noinclude></noinclude>
f3wfdf7oz7b757r13x3wkh921hmxs50
पृष्ठम्:Laghu paniniyam vol1.djvu/२२
104
129107
347386
2022-08-22T16:06:49Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>भूमिका । स्वतन्त्र संकेतानामनुरोधेन बालसुगमं कमपि विषयविभागं पाणिनिर्न कृतवान् । विषयश्च प्रकृत्या कर्कश: । मूलस्य तावदवस्थेयम् । व्याख्या- नानां तु दशा शो... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>भूमिका ।
स्वतन्त्र संकेतानामनुरोधेन बालसुगमं कमपि विषयविभागं पाणिनिर्न
कृतवान् । विषयश्च प्रकृत्या कर्कश: । मूलस्य तावदवस्थेयम् । व्याख्या-
नानां तु दशा शोच्यतरेति पूर्वमेव किल प्रतिपादितम् । एवं च
पाणिनीयं तन्त्रं परिखाभिः प्राकारैश्च परिक्षिप्तं दुर्गमिव दुरासदं
संवृत्तम् । दुर्गेऽस्मिन् प्रविविक्षूणां पुरातनैरुद्घाटितं द्वारद्वयं वर्तते-
काशिकाकृतमेकम्, रूपावतारकृतमन्यदिति । तत्र च प्रथमेन (द्वारेण )
प्रविशन् दिदृक्षुः पुरुषो रथ्योपरथ्याक्रमेण बम्भ्रम्यमाणः सर्वतो नीतो-
ऽपि तत्रत्यानामद्भुतपदार्थानां शकलीकृत्य तत इतो विकीर्णत्वात् पृथ-
चकृतान् एकदेशानेव पश्यति, न तु समग्रं किमपि दृश्यं वस्तु । द्वितीयेन
तु प्रविशन् शकलीकृत्य विक्षिप्तानेकदेशानुच्चित्य यथास्थानं विनिवेश्य
समग्रीकर्तुं पुरः पश्चात् पार्श्वयोश्च पदे पदे विकृष्यमाण आयास्यते ।
एवं च द्वाराभ्यामुभाभ्यामपि प्रवेशे क्लेश एव प्रविष्टस्य । अतो वयं
प्रकटमिदं प्राचीनैः प्रहतं द्वारद्वयमपि विहाय पक्केष्टकचितास्वपि प्राकार-
भित्तिषु तत्र तत्र सुलभैर्जालमार्गैर्बालानन्तः प्रवेश्य, तत्र च सुखसंवासो-
चितासु विरलास्वपि कासुचिद्वलभीषु निवेश्य दूरदर्शिनीप्रभृतीनां
नवीनदृष्टानां यन्त्राणां साहाय्येन दूरविकीर्णानि शकलानि संनिधाप्या-
वश्यदर्शनीयं सर्वमप्यर्थजातं दर्शयिष्यामः ॥
तथा च ग्रन्थेऽस्मिन् प्राचीनं प्रस्थानद्वयमुपेक्ष्य नवीनमेकं
प्रस्थानमुल्लिखितम् । काशिकावृत्त्यादिष्विव सूत्राणां पाठक्रमेण व्या-
ख्याने रूपसिद्धिकथनं न चारु खात्; कौमुदीरूपावतारादिष्विव रूप-
सिद्ध्यपेक्षया क्रममुपेक्ष्य व्याख्याने, प्रकरणाधिकारानुवृत्त्यादीनामयोगात्
सूत्रार्थबोधो दुर्घटो भवति; अतः संमिश्रः कोऽपि मार्गोऽत्र गृहीतः ॥
</poem><noinclude></noinclude>
8tskaihw8w8zhtei4qukji3bxa57yyt
पृष्ठम्:Laghu paniniyam vol1.djvu/२३
104
129108
347387
2022-08-22T16:07:04Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>व्याकरणप्रतिपाद्यो विषयोऽत्र चतुर्धा विभज्यते- १. अक्षरनिरूपणपरः शिक्षाकाण्डः । २. शब्दानां रूपसिद्धिविचारकः परिनिष्ठाकाण्डः । ३. शब्दानां व्युत्पत्तिप्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>व्याकरणप्रतिपाद्यो विषयोऽत्र चतुर्धा विभज्यते-
१. अक्षरनिरूपणपरः शिक्षाकाण्डः ।
२. शब्दानां रूपसिद्धिविचारकः परिनिष्ठाकाण्डः ।
३. शब्दानां व्युत्पत्तिप्रतिपादको निरुक्तकाण्डः ।
४. पदानामन्वयव्यवस्थावर्णनरूप आकाङ्क्षाकाण्डश्चेति ॥
१. अ इ
२. आ ई
३. क
४. च
५. ट
ठ
६. त थ
hy chrt to
ख
उ
15 5
अथ ग्रन्थारम्भः ।
15 hr
॥ शिक्षाकाण्डः ॥
#*#* to
ऋ
ऋ
घ
झ
Tr ho by
ध
संज्ञाप्रकरणम् ।
12 | 11 5 15
-
ए ऐ ओ
७. प
८. य
९. श
ह
१०.
IS HE
र
-
औ
sto
भ
-
म
-
संस्कृतभाषाया लौकिकीयमक्षरमाला । अक्षरैरेभिर्घटितमेव गैर्वा-
ण्यां समस्तं पदजातम् । भाषा तावद्वाक्यरूपा ; वाक्यानि पदैर्घटि-
</poem><noinclude></noinclude>
5gdsrgkozt42wzehxjz32ypcv3az0os
पृष्ठम्:Laghu paniniyam vol1.djvu/२४
104
129109
347388
2022-08-22T16:07:24Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>संज्ञाप्रकरणम् ] शिक्षाकाण्ड: । तानि ; पदान्यक्षरैरारभ्यन्ते ; अक्षराणि वर्णैरुपकल्पितानि । तथा च घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः । निर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>संज्ञाप्रकरणम् ]
शिक्षाकाण्ड: ।
तानि ; पदान्यक्षरैरारभ्यन्ते ; अक्षराणि वर्णैरुपकल्पितानि । तथा च
घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः । निरवयव
एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम् । तत्र स्वय-
मुच्चारणार्हो वर्णः स्वरः; तदनई व्यञ्जनम् । अत्र प्रदर्शितायामक्षर-
मालायां प्रथमद्वितीयपङ्कयोर्विन्यस्ता: स्वरा: ; शेषा व्यञ्जनानि ।
व्यञ्जनानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो
योजितः । तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव
चाक्षरमालेति व्यवहरामो न तु वर्णमालेति । यद्यप्यक्षराणां वर्णैरारब्ध-
त्वात् वर्णानामेव लिपिभिः (नादरूपाक्षरस्मारकैः रेखावितानरूपैश्चिह्रैः)
विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितु-
मशक्यत्वात् अक्षराणामेव लिपिसंज्ञितानि चिह्नानि पूर्वैः कल्पितानि ।
युरोपदेशीयास्तु स्वस्वभाषालेखने वर्णानेत्रोपयुञ्जते, न त्वक्षराणि । यथा
'श्री' इत्यकां लिपि Sri इति तिसृभिलिखन्त्याङ्गलेयाः ॥
अविभाज्य एको नादो वर्ण: ; केवलो व्यञ्जनसंसृष्टो वा स्वर
एकोऽक्षरम् इति वर्णाक्षरयोर्भेदः । अनेन च केवल: स्वरो वर्ण इत्य-
क्षरमिति च द्वावपि व्यपदेशावर्हतीति स्फुटम् । केवलं तु व्यञ्जनं वर्ण
एव । केवला एव स्वरा लिपिषु स्वस्वचिदैनिर्दिश्यन्ते ; व्यञ्जनसंसृष्टास्तु
चिह्नान्तरैरेव लिख्यन्ते । यथा -
क् + अ = क
क + आ = का
क् + इ = कि
क् + ई = की
क् + उ = कु
क् + ऊ = कू
क् + ऋ = कृ
क् + ए = के
=
क् + ए = कै
क् + ओ = को
-
क् + औ = कौ
क् + ऋ = कृ
इत्यादि । ‘क्’ इतिवद् व्यञ्जनलिपीनामधो दक्षिणायता रेखा ताभ्यः
इत्ययं वर्ण:
१. वर्णेषु 'कारः' इत्यस्य योगो निर्देशसौकर्यार्थः । अकारः अ इत्य</poem><noinclude></noinclude>
dkf87bbarwuurhf9o3jfpb917p1uckr
पृष्ठम्:Laghu paniniyam vol1.djvu/२५
104
129110
347389
2022-08-22T16:07:36Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>लघुपाणिनीये स्वरांशपृथक्करणं सूचयति । यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्तथापि वैयाकरणा वर्णैर्व्यवहरन्ति । अतश्च 'क' 'कि' 'कु' इत्याद्या लिपय एकैकचिह्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लघुपाणिनीये
स्वरांशपृथक्करणं सूचयति । यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्तथापि
वैयाकरणा वर्णैर्व्यवहरन्ति । अतश्च 'क' 'कि' 'कु' इत्याद्या लिपय
एकैकचिह्नात्मिका अपि स्वरव्यञ्जनरूपवर्णद्वयघटिता इति व्याकरणा-
ध्येतृभिः सविशेषमनुस्मरणीयम् ॥
अथाक्षरमालायां परिगणितानां वर्णानां विभागः कथ्यते; तत्र
स्वरव्यञ्जनात्मना द्विविधो महाविभाग उक्त एव । उच्चारणकालमात्रा-
नुसारेण स्वरास्तावत् त्रिविधा:-
१. एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो ह्रस्वः ।
२. आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो दीर्घः ।
३. अ३, इ३, उ३ इत्यादिवत् तिसृभिरुच्चार्यमाणः प्लुतः ।।
एषु ह्रस्वदीर्घाभ्यामेव पदानि घटितानि । प्लुतस्तु काक्कादिवद्वाक्य-
मात्रदृष्टः स्वरविकारः । अत एव च तस्य लिपिषु चिह्नानि न कल्पि-
तानि । स्वरेषु ऌकारोऽतीव विरल: 'क्लप्तम्' 'क्लप्तिः’ इत्येकस्य धातोः
रूपेष्वेव दृष्टः । अस्य दीर्घः कुत्रापि नोपयुज्यते । ए, ऐ, ओ, औ एषां
चतुर्णी ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते ; शेषा
अ, इ, उ, ऋ एते चत्वार एव त्रिविधा अप्युपयुज्यन्ते । अत्र सूत्रितं
पाणिनिना-
-
[संज्ञा
१ । ऊकालोऽज्झस्वदीर्घप्लुतः । (१-२-२७)
ऊकाल:, अच्, ह्रस्वदीर्घप्लुतः इति च्छेदः । ‘अच्' इति
स्वरस्य पाणिनिकृता संज्ञा । उ, ऊ, उ३ इतिवत् यस्य कालः स स्वरः
क्रमात् हस्वदीर्घप्लुतसंज्ञ इत्यर्थः । संगीतशास्त्र प्रसिद्धं तारमन्द्रत्वभेदं
निमित्तीकृत्य स्वराणाम् उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि
त्रैविध्यमस्ति । अयमपि भेदः सूत्रकारवचनैरेवोच्यते-
२ । उच्चैरुदात्तः (अच् )। (१-२-२९)</poem><noinclude></noinclude>
j8lc66dsehk55us4p6nxfp5f0ysm41t
पृष्ठम्:Laghu paniniyam vol1.djvu/२६
104
129111
347390
2022-08-22T16:07:48Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>शिक्षाकाण्डः । ३। नीचैरनुदात्तः । (१-२-३०) ४ । समाहारः स्वरितः । (१-२-३१) उच्च स्वर उदात्त: ; नीचोऽनुदात्त: ; उच्चनीचमिश्रितः स्वरितः । अथानुनासिकोऽननुनासिकश्चेत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>शिक्षाकाण्डः ।
३। नीचैरनुदात्तः । (१-२-३०)
४ । समाहारः स्वरितः । (१-२-३१)
उच्च स्वर उदात्त: ; नीचोऽनुदात्त: ; उच्चनीचमिश्रितः स्वरितः ।
अथानुनासिकोऽननुनासिकश्चेति स्थानभेदप्रयुक्तस्तृतीयोऽप्यस्ति स्वराणां
विभागः । तत्राविकृतो यथास्थितः स्वरोऽननुनासिकः ॥
प्रकरणम् ]
९
५ । मुखनासिकावचनोऽनुनासिकः । (१-१-८)
मुखशब्देन मुखस्थितानि कण्ठादिस्थानानि गृह्यन्ते । मुखसहिता
नासिका मुखनासिका; तथा उच्चार्यमाणो वर्ण: अनुनासिकसंज्ञः । नायं
विभाग: स्वराणामेव; यवलानामपि अनुनासिकाननुनासिकभेदो
विद्यते । उदात्तानुदात्तस्वरितभेदः, अनुनासिकाननुनासिकभेदश्च स्वराणां
लौकिकभाषायामिदानीं नातीवोपयुज्यते; पाणिनिस्त्वेतैरपि व्यवहरती-
त्येव तत्स्वरूपं संक्षेपतोऽत्र वर्णितम् । लौकिकव्यवहारेषु तथा ह्रस्व-
दीर्घाभ्यामेवातीवोपयोगः ॥
अथ व्यञ्जनानि विभज्यन्ते । तेषां स्वरवत् जातिभेदो नास्ति ;
सर्वाण्यप्येकविधानि । विभागस्तु तेषां सङ्घशः पृथक्कृत्य संज्ञाकरणमेव ।
तत्र कादयो मपर्यन्ताः २५ वर्णा: 'स्पर्शाः' इति 'वर्ग्याः' इति
चोच्यन्ते । यरलवाश्चत्वारो 'मध्यमाः' 'अन्तस्थाः' वा । शपसाः
' ऊष्म ' -संज्ञिता: । स्पर्शेषु पञ्चभिः पञ्चभिरेको वर्ग इति पञ्च वर्गाः ।
ते च कवर्गः, चवर्गः, टवर्गः, तवर्गः, पवर्गः इति आद्यवर्णैर्व्यपदिश्यन्ते ।
पाणिनिस्तु 'मात्रालाभः पुत्रलाभो दाक्षीपुत्रस्य पाणिनेः' इति वचन-
मन्वर्थयन् उकारयोगेन वर्गाणां कु, चु, टु, तु, पु इति संज्ञाः करोति ।
प्रथमाः खराः, द्वितीया अतिखराः, तृतीया मृदवः, चतुर्था घोषाः,
पञ्चमा अनुनासिका इति पञ्चापि वर्गा: समानरूपं कल्पिता:
स्पता:</poem><noinclude></noinclude>
8g07p3edfijaqefd62pvhax7y8a4rfb
पृष्ठम्:Laghu paniniyam vol1.djvu/२७
104
129112
347391
2022-08-22T16:07:59Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>लघुपाणिनीये [संज्ञा सर्वोऽयं वर्णविभागः प्रयत्नमुपाधिमवलम्ब्य क्रियते । को नाम प्रयत्नः ? वर्णा हि मुखगततत्तत्स्थानेभ्यः श्वासोदीरणेनोत्पद्यन्ते । तत्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लघुपाणिनीये
[संज्ञा
सर्वोऽयं वर्णविभागः प्रयत्नमुपाधिमवलम्ब्य क्रियते । को नाम
प्रयत्नः ? वर्णा हि मुखगततत्तत्स्थानेभ्यः श्वासोदीरणेनोत्पद्यन्ते । तत्र
श्वासोदीरणार्थमास्थितः प्रयास एव प्रयत्नशब्देनोच्यते । स चाभ्यन्तरो
बाह्यश्चेति द्विविधः । तत्व प्रथममाभ्यन्तरो वर्ण्यते । स्वराणामुच्चारणे
श्वासो नियन्त्रणाभावादनर्गळं प्रसरतीति तेषां विवृतः प्रयत्नः । व्यञ्ज-
नोच्चारणे त्वन्तर्नियन्त्रितो न निःसार्यते श्वासः । अत एव व्यञ्जनानि
स्वयमुच्चारणाक्षमाणीत्युक्तम् । ऊष्मणामुच्चारणेऽपि किंचिदिव श्वासो
विवृत इति तेषाम् ईषद्विवृतः प्रयत्नः । तत्तत्स्थानेषु श्वासस्य बलवद्वट्ट-
नेनोत्पद्यन्त इति स्पर्शानां स्पृष्टः प्रयत्नः ; अत एव तेषां स्पर्शसंज्ञा च ।
अन्तःस्थानां कियांश्चिदंशः स्पृष्ट इति ईषत्स्पृष्टः प्रयत्नः । एवं विवृतः,
ईषद्विवृतः, स्पृष्टः, ईषत्स्पृष्ट इति चत्वार आभ्यन्तरप्रयत्नाः । विवृत-
प्रयत्नवानपि ह्रस्व: अकार: औत्तराहैर्व्यञ्जनवत् (श्वासस्य) संवारे-
णोच्चार्यत इति तस्य प्रयत्नः संवृत इत्युच्यते । पाणिनिना च तथा
समानातम्-
१०
-
६ । अ अ । (८-४-६८)
इत्यन्तिमेन सूत्रेण । अस्मिंश्च प्रथमोऽकारो विवृतः, द्वितीयः संवृतः;
संवृतत्वद्योतनाय मूर्धन्यङ्कुशचिह्नं निवेशितम् । विवृतोऽप्यकार
उच्चारणकाले संवृतो भवतीत्यर्थः । उच्चारणमात्रकार्यमिदं संप्रदायाभावा-
द्राविडैर्न सर्वत्रानुष्ठीयते | सन्त्यन्येऽपि देशभेदादुच्चारणभेदाः । यथा-
यत्र द्राविडानां वकारोच्चारणं संप्रदायस्तत्र वङ्गाः बकारमुच्चरन्ते ।
बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वोऽप्येवमुत्पन्नः ।।
बाह्यप्रयत्नस्त्वेकादशविधः, यन्निबन्धनः किल वर्गाणां खरा-
तिखरादिभेदः; स पुनर्नात्यन्तमुपयुक्त इति नात्र वर्ण्यते ||
अथ 'मुखनासिका...' इति सूत्रे परामृष्टानि वर्णानां स्थानानि
-</poem><noinclude></noinclude>
mgluc8yfe58e1odbxb5miu549xxjq7s
पृष्ठम्:Laghu paniniyam vol1.djvu/२८
104
129113
347392
2022-08-22T16:08:13Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रकरणम् ] शिक्षाकाण्डः । - विवृणुम: – अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । उपूपध्मा- नीयानामोष्ठौ । ऋटुरषाणां मूर्धा । लतुलसानां दन्ताः । एदैतोः कण्ठ- त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रकरणम् ]
शिक्षाकाण्डः ।
-
विवृणुम: – अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । उपूपध्मा-
नीयानामोष्ठौ । ऋटुरषाणां मूर्धा । लतुलसानां दन्ताः । एदैतोः कण्ठ-
तालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । मङणनानां
नासिका च । नासिकानुस्वारस्य । विसर्गापरपर्यायो विसर्जनीयः अर्ध-
हकारसदृशध्वनिः पदान्तरेफस्योञ्चारणविशेषः । तद्भेदावन्वर्थसंज्ञौ जिह्वा-
मूलीयोपध्मानीयौ । अर्धमकारसदृशध्वनिरनुस्वारः । विसर्गादयो न
स्वतन्त्रा वर्णाः ; नैभिः किमपि पदमारभ्यते । पशूनां शृङ्गाणीव ते
स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव । अत एवैतेऽक्षरसमाम्नाये न
पठिताः । वर्णानां स्थानविभाग: पट्टिकया प्रदर्यते-
कण्ठः तालु ओष्ठौ मूर्धा दन्ताः
खराः
HIINE
अतिखराः
मृदवः
घोषाः
मध्यमाः
अ
ऊष्माणः
क
ख
ग
अनुनासिकाः ङ
घ
:
इ उ ऋ
hr
IP
t
ज
For
झ
य
श
प
If
ब
भ
म
व
:
hJ
ठ
ड
ho
ण
h
अ
त
थ
tv
ध
न
31
E
-
कण्ठतालु
कण्ठोष्टम्
ओ
</poem><noinclude></noinclude>
7kji784auzx9n0yxf952prm4kxltipl
पृष्ठम्:Laghu paniniyam vol1.djvu/२९
104
129114
347393
2022-08-22T16:13:26Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [संज्ञा उक्तौ स्थानाभ्यन्तरप्रयत्नौ ययोः साधारणौ, तौ वर्णौ मिथः सवर्णावुच्येते । तथा च सूत्रम् – ७ । तुल्यास्यप्रयत्नं सवर्णम् । (१-१-९) आस्यशब्देन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[संज्ञा
उक्तौ स्थानाभ्यन्तरप्रयत्नौ ययोः साधारणौ, तौ वर्णौ मिथः
सवर्णावुच्येते । तथा च सूत्रम् –
७ । तुल्यास्यप्रयत्नं सवर्णम् । (१-१-९)
आस्यशब्देन मुखगतस्थानान्युच्यन्ते । स्थानप्रयत्नसाम्येऽपि
–
८ । नाज्झलौ । (१-१-१०)
-
स्वरव्यञ्जनयोर्न मिथः सावर्ण्यम् । अयमत फलितोऽर्थः -
स्थानप्रयत्नभिन्नेनोपाधिना यो वर्णोऽनेकधा भिद्यते, तस्य भेदप्रभेदा
मिथः सवर्णा इति । तादृशाश्च भेदाः स्वराणां मध्यमानां चैव; अतः
एकस्यैव स्वरस्य ह्रस्वदीर्घादयो मिथः सवर्णा: ; एवमनुनासिका अननु-
नासिकाश्च यवला मिथः सवर्णाः । वर्णान्तरेषु सावर्ण्यस्य न प्रसक्तिः ।
सवर्णेषु भेदेषु एकस विहितं कार्यम् अन्यस्यापि कर्तव्यम् । यथा-
अकारस्य यद्विधीयते तद् आकारखापि कर्तव्यम् । उकारस्य विहितम्
ऊकारस्यापीत्यादि । यत्र पुनरेकैस्यैव भेदस्य विधिर्विवक्ष्यते, तत्र स्वरेषु
तकारं योजयत्याचार्यः । यथा—अत्, इन्, एत् इत्यादि । एवं च
अ = सर्वविधोऽप्यकार:
; अत् = ह्रस्वः अकारः । इ =
सर्वविधो-
१२
ऽपीकार: ; इत् = ह्रस्व इकार इत्यादि ।।
=
लौकिकीमत प्रदर्शितामक्षरमालां पाणिनिः क्रमभेदं कृत्वा
सूत्रात्मना निबध्नाति । यानि (सूत्राणि)
-
१. व्यापकजात्याक्रान्तस्य ।
२. व्याप्यजात्याकान्तस्यापि ।
३. उपात्तधर्मसमानाधिकरणजात्याक्रान्तस्यैव ।
४. यथा स्थूला वा, कृशा वा, कृष्णा वा, श्वेता वा गोगरेव ; तथा ह्रस्वो वा,
दीघों वा, उदात्तो वा, अनुदात्तो वा अकारोऽकार एवेति स्वरा जात्या ग्राह्याः । कृशा
गौरित्यादिवद्वशेषणस्य विवक्षायां तु तत्स्थान 'अत्' 'आत्' 'इत्' 'ईत्' इति
ह्रस्वदीर्घौ तकारं परं कृत्वा उच्यत इति व्यवस्था तन्त्रेऽस्मिन्कृतेति तत्त्वम् ।<noinclude></noinclude>
ssigz9821yuz8k3ahqpau060i3etoa4
347394
347393
2022-08-22T16:13:35Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लघुपाणिनीये
[संज्ञा
उक्तौ स्थानाभ्यन्तरप्रयत्नौ ययोः साधारणौ, तौ वर्णौ मिथः
सवर्णावुच्येते । तथा च सूत्रम् –
७ । तुल्यास्यप्रयत्नं सवर्णम् । (१-१-९)
आस्यशब्देन मुखगतस्थानान्युच्यन्ते । स्थानप्रयत्नसाम्येऽपि
–
८ । नाज्झलौ । (१-१-१०)
-
स्वरव्यञ्जनयोर्न मिथः सावर्ण्यम् । अयमत फलितोऽर्थः -
स्थानप्रयत्नभिन्नेनोपाधिना यो वर्णोऽनेकधा भिद्यते, तस्य भेदप्रभेदा
मिथः सवर्णा इति । तादृशाश्च भेदाः स्वराणां मध्यमानां चैव; अतः
एकस्यैव स्वरस्य ह्रस्वदीर्घादयो मिथः सवर्णा: ; एवमनुनासिका अननु-
नासिकाश्च यवला मिथः सवर्णाः । वर्णान्तरेषु सावर्ण्यस्य न प्रसक्तिः ।
सवर्णेषु भेदेषु एकस विहितं कार्यम् अन्यस्यापि कर्तव्यम् । यथा-
अकारस्य यद्विधीयते तद् आकारखापि कर्तव्यम् । उकारस्य विहितम्
ऊकारस्यापीत्यादि । यत्र पुनरेकैस्यैव भेदस्य विधिर्विवक्ष्यते, तत्र स्वरेषु
तकारं योजयत्याचार्यः । यथा—अत्, इन्, एत् इत्यादि । एवं च
अ = सर्वविधोऽप्यकार:
; अत् = ह्रस्वः अकारः । इ =
सर्वविधो-
१२
ऽपीकार: ; इत् = ह्रस्व इकार इत्यादि ।।
=
लौकिकीमत प्रदर्शितामक्षरमालां पाणिनिः क्रमभेदं कृत्वा
सूत्रात्मना निबध्नाति । यानि (सूत्राणि)
-
१. व्यापकजात्याक्रान्तस्य ।
२. व्याप्यजात्याकान्तस्यापि ।
३. उपात्तधर्मसमानाधिकरणजात्याक्रान्तस्यैव ।
४. यथा स्थूला वा, कृशा वा, कृष्णा वा, श्वेता वा गोगरेव ; तथा ह्रस्वो वा,
दीघों वा, उदात्तो वा, अनुदात्तो वा अकारोऽकार एवेति स्वरा जात्या ग्राह्याः । कृशा
गौरित्यादिवद्वशेषणस्य विवक्षायां तु तत्स्थान 'अत्' 'आत्' 'इत्' 'ईत्' इति
ह्रस्वदीर्घौ तकारं परं कृत्वा उच्यत इति व्यवस्था तन्त्रेऽस्मिन्कृतेति तत्त्वम् ।
</poem><noinclude></noinclude>
jnnrc4wmz0478we138p107ryiug8uok
पृष्ठम्:Laghu paniniyam vol1.djvu/३०
104
129115
347395
2022-08-22T16:13:51Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रकरणम् ] शिक्षाकाण्डः । १. महेश्वरादधिगतानीत्यैतिह्यात माहेश्वरसूत्राणीति, २. अक्षरपाठरूपत्वात् अक्षरसमाम्नाय इति, ३. प्रत्याहाराख्यसंकेतोपयोगित्वात्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रकरणम् ]
शिक्षाकाण्डः ।
१. महेश्वरादधिगतानीत्यैतिह्यात माहेश्वरसूत्राणीति,
२. अक्षरपाठरूपत्वात् अक्षरसमाम्नाय इति,
३. प्रत्याहाराख्यसंकेतोपयोगित्वात् प्रत्याहारसूत्राणीति,
४. चतुर्दशसंख्याकत्वात् चतुर्दशसूत्रीति च व्यवह्नियते । तानि
चेमानि-
१. अ इ उ (ण्)
२. ऋ ऌ ( क् )
३. ए ओ (ड)
४. ऐ औ (च्)
५. [ह्] य व र (ट्)
६. ल (ण्)
७. न म ङ ण न (म्)
१३
८. झ भ (ञ)
९. घ ढ ध (ष्)
१०. ज ब गडद (श्)
११. ख फ छ ठ थ च ट त (वू )
१२. कप (यू)
१३. श ष स (र्)
१४. ६ (ल्)
-
=
अब चायं रचनाक्रम:- - प्राधान्यात् प्रथमं स्वराः । तत्र अ,
इ, उ इति मूलस्वरैः प्रथमं सूत्रम् । रेफलकाररूपव्यञ्जनांशोपस्कृता-
भ्याम् ऋ ऌ-भ्यां द्वितीयम् । अ + इ = ए; अ + उ = ओ इति
मूलस्वरद्वयसंकीर्णाभ्याम् ए-ओ-भ्यां तृतीयम् । अ + अ = आ ;
आ + ए = ऐ; आ + ओ = औ इति संकीर्णाकारविशिष्टसंसृष्टि-
रूपाभ्याम् ऐ-औ-भ्यां चतुर्थम् । ए, ओ, ऐ, औ इत्येते स्वराः संकर-
रूपत्वात् संध्यक्षराणीत्युच्यन्ते । स्वरानन्तरं स्वराणां पूर्णव्यञ्जनानां च
मध्यपतितत्वात् मध्यमव्यपदेशभाग्भिः यवरलैः पञ्चमषष्ठे सूत्रे । इ,
उ, ऋ, ऌ इति स्वराणां यवरल इति मध्यमानां च सगर्भ्याणां भ्रातृ-
णामिव कोऽपि सजातीयो धर्मः प्रकटमुपलभ्यते; तत्र इ, उ, ऋ, ऌ
इति स्वराणां क्रममनुसतु यवरल इति (यरलव इति लौकिकक्रमात्
भिन्नः) क्रम उपात्तः । मध्यमानन्तरं वर्ग्याः पठ्यन्ते । ते च सांप्रदायिक
रीतिमुल्लङ्घच खराः पृथक्, अतिखराः पृथक् इत्यादि भङ्गया संधीकृत्य</poem><noinclude></noinclude>
fgq14vycn5ahe3cg0my0q53kt5nqbgq
पृष्ठम्:Laghu paniniyam vol1.djvu/३१
104
129116
347396
2022-08-22T16:14:26Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>लघुपाणिनीये [संज्ञा — (अनुनासिकः, घोषः, मृदुः, अतिखरः, खर इति) व्युत्क्रमेण परिगणि- त्ता: । वर्म्येभ्यः परम् ऊष्माणः पठिताः । अत्र हकार एको व्यञ्जनाना- मादावन्ते... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लघुपाणिनीये
[संज्ञा
—
(अनुनासिकः, घोषः, मृदुः, अतिखरः, खर इति) व्युत्क्रमेण परिगणि-
त्ता: । वर्म्येभ्यः परम् ऊष्माणः पठिताः । अत्र हकार एको व्यञ्जनाना-
मादावन्ते चेति द्विरुपात्त: । सूत्रसीवने च मध्येमध्ये विच्छेदद्योतनार्थ-
मिव ण्, कू, ङ् इत्यादयः केवलव्यञ्जनरूपा ग्रन्थयो निवेशिताः ।
अन्ते श्रयमाणानामेषां केवलव्यञ्जनानाम् 'इत्' इति संज्ञा कृता ।
अन्यत्रापि (आगमादेशप्रत्ययादिषु) इत्संज्ञितानि व्यञ्जनान्यायोजयत्या-
चार्य: । इदं नानाप्रकाराणि प्रयोजनान्युद्दिश्य क्रियते । अक्षरसमाम्नाये
तावत् इतां प्रत्याहारः प्रयोजनम् । प्रत्याहारो नाम मध्यपतितानां
ग्रहणाय आद्यन्तयोर्मेलनम् । तथा हि – उद्दिष्ट मेकमक्षरमादाय तेन
सह सूत्रान्तपठितानामितां योजनेन संपादितः शब्दो मध्यगतानां
वर्णानां संज्ञा भवति, यथा— 'अण्' इति अ-इ-उ-वर्णानां संज्ञा ;
‘अक्' इति लपर्यन्तानाम्, 'अच्' इति औपर्यन्तानाम् । एवम् 'इक्'
इति इ उ ऋ ऌ इत्येतेषाम् ; 'यण्' इति मध्यमानाम् ; ‘जश्' इति
मृदूनाम् ; ‘झष्' इति घोषाणाम् ; 'शर्' इत्यूष्मणां च संज्ञा भवति ।
अत एव ‘अच्' इति स्वराणां प्रत्याहारः, 'हल्' इति व्यञ्जनानाम्,
‘अल्' इति वर्णमात्रस्य । हकारस्य द्विरुपादानं तस्य 'अट्'-प्रत्याहारेण,
शल्'-प्रत्याहारेण च ग्रहणार्थम् । अनियतसंख्याकैर्वर्णैः सूत्रकरणमपि
प्रत्याहारसौकर्यार्थमेव । अत्र चार्थे सूत्रम् -
-
१४
6
९ । आदिरन्त्येन सहेता । (१-१-७१)
आदित्वेनोपात्तो वर्ण: अन्त्येन इता सह उच्चार्यमाणो मध्यगानां
स्वस्य च संज्ञा भवति । प्रत्याहारैर्वर्णग्रहणे मध्यपतितान्यपि इत्संज्ञकानि
व्यञ्जनानि न गृह्यन्ते । पुष्पैर्मालाग्रथने गुणेन यावदुपक्रियते तावदेव
वर्णै: प्रत्याहारकरणेऽपीति तेष्वश्रद्धैव । अभ्यासार्थ प्रचुरप्रयोगाः केsपि
प्रत्याहाराः स्वग्राह्यैर्वर्णैः सहाधः प्रदर्शिताः -</poem><noinclude></noinclude>
0wztumd7vvks4w6rmetac8bgcbg11in
पृष्ठम्:Laghu paniniyam vol1.djvu/३२
104
129117
347397
2022-08-22T16:17:05Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रकरणम् ] १. अण् इति मूलस्वराणां २. अक् ३. एच् ४. अट् ५. झल् ६. खर् इत्यादि । ७. चर् " एवं प्रत्ययादिष्वपि इत्करणेन तत्तदस्ति प्रयोजनम् । अथ कीदृशा वर्णा इत इति विवेच... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रकरणम् ]
१. अण् इति मूलस्वराणां
२. अक्
३. एच्
४. अट्
५. झल्
६. खर्
इत्यादि ।
७. चर्
"
एवं प्रत्ययादिष्वपि इत्करणेन तत्तदस्ति प्रयोजनम् । अथ
कीदृशा वर्णा इत इति विवेचनार्थमित्संज्ञाविधिरुच्यते ॥
" संध्यक्षरभिन्नानां स्वराणां
संध्यक्षराणां
स्वराणां हय लभिन्नमध्यमानां च
वर्गेष्वाद्यानां चतुर्णामूष्मणां च
खरातिखरोष्मणां
खरोष्मणोः
"
शिक्षाकाण्डः ।
""
"
प्रत्याहारः,
"
27
"
""
""
""
१० । उपदेशेऽजनुनासिक इत् । (१-३-२)
शास्त्रप्रवर्तकानां प्रत्यक्षमाख्यानमुपदेशः । स च प्राय: आग-
मादेशधातुगणपाठप्रत्ययप्रत्याहारसूवरूपः । तेषु अनुनासिको योऽच्
(स्वरः) स इत् स्यात् । अनुनासिकत्वेनोच्चारणं कालक्रमेण लुप्तम् ;
इदानीं यस्य इत्संज्ञा अपेक्षिता तस्य स्वरस्य अनुनासिकत्वं प्रतिज्ञायत
इत्येवं संप्रदायः । धातुपाठे 'एध' 'स्पर्ध' ‘वद' इत्यादिष्वकारः,
‘चक्षिङ्' इत्यादाविकारः, 'कटे' इत्यादौ एकार:, 'गुपू' इत्यादा-
वूकारः इत्यादय इत्संज्ञा: । 'नुक्', 'नुट्', 'पुक्', 'नुम्' इत्याद्याग-
मेषु उकार इत् । प्रत्ययादिषु च अनुनासिकत्व प्रतिज्ञानेनाचामित्संज्ञा
विरलास्ति । 'शतृ ' -प्रत्यये ऋकार: 'मतुप्' -प्रत्यये उकारश्च इत् ॥
११ । हलन्त्यम् । (१-३-३)
‘आङ्
उपदेशेऽन्त्यं हल् (व्यञ्जनम् ) इत् स्यात् । अत एव प्रत्याहार-
सूत्रेषु अन्त्यव्यञ्जनानां णकारादीनामित्संज्ञा । एवम् 'नञ्'
,
१. इता प्रत्याहारस्य प्रत्याहारेण इतश्च विधानं शाकटायनादिप्राचीन वैयाकरणसंके-
तावलम्बेन । अन्यत्रापि 'औङ आपः' इत्यादौ प्राचीनसंज्ञाभिर्व्यवहरत्याचार्यः । अतो
नान्योन्याश्रयदोषस्यात्र प्रसक्तिः ।</poem><noinclude></noinclude>
e58xnsjq64bfoxrzme9127id0tur051
पृष्ठम्:Laghu paniniyam vol1.djvu/३३
104
129118
347398
2022-08-22T17:49:01Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>लघुपाणिनीये [संज्ञा ‘माङ्’ इत्यादिनिपातेषु, ‘तिप्' ‘शानच्' 'ल्यप्' इत्यादिप्रत्ययेषु, ‘कृञ्’ ‘चक्षिङ्' इत्यादिधातुषु च अन्त्या हल इत्संज्ञाः ॥ 6 अथ प्रत्ययेष... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लघुपाणिनीये
[संज्ञा
‘माङ्’ इत्यादिनिपातेषु, ‘तिप्' ‘शानच्' 'ल्यप्' इत्यादिप्रत्ययेषु,
‘कृञ्’ ‘चक्षिङ्' इत्यादिधातुषु च अन्त्या हल इत्संज्ञाः ॥
6
अथ प्रत्ययेषु कुत्रचिदन्त्यस्य हल इत्संज्ञाया अनपेक्षितत्वा-
निषेधमारभते—
-
,
१२ । न विभक्तौ तुस्माः । (१-३-४)
विभक्तिप्रत्ययेषु तदादेशेषु च सकारमकारौ विभक्तिप्रत्यया-
देशेषु तवर्ग्याश्च अन्त्या अपि नेत्संज्ञका: । 'किमोऽतः' तकारख
विभक्तिप्रत्ययेऽपीत्संज्ञास्ति । अनेन ‘भ्यस्' 'भ्याम्' ‘ध्वम्' ‘स्मात्”
'स्मिन्' इत्यादिविभक्तिषु तदादेशेषु चान्त्यस्य हलो न इत्संज्ञा ||
१३ । आदिर्जिटुडवः । (१-३-५)
धातूनामादौ 'बि' 'टु' 'डु' इत्येतान्यक्षराणीत्संज्ञानि । यथा-
त्रिमिदा स्नेहने । टुर्णाद समृद्धौ । डुकृञ करणे ।
प्रत्ययादिः :
१४ । षः प्रत्ययस्य । (१-३-६)
षकार इत् । यथा - ध्यञ्, ष्फ इत्यादौ ।
-
१५ । चुटू । (१-३-७)
प्रत्ययादी चवर्गटवर्गावित्संज्ञौ । यथा-
जरी ञ्यः, टच्, डण् इत्यादौ ।
-
१६ । लशक्कतद्धिते । (१-३-८)
नामपदेभ्यो नामान्तरव्युत्पादनार्थकाः प्रत्ययास्तद्धिता इत्युच्य-
न्ते । तद्धितभिन्न प्रत्ययाद्या लशकवर्गा इतः स्युः । यथा-
'ल्युट्' 'शस्' 'क्किप्' ‘खश्’ ‘घञ्' इत्यादौ ।
6
-
१७ । तस्य लोपः । (१-३-९)
इतो लोप: स्यात् । इत्संज्ञानां वर्णानामक्षराणां वा नाशः कार्य: ;</poem><noinclude></noinclude>
gxd89ra8nhc9pyfkg76sfh546a6h5cd
पृष्ठम्:Laghu paniniyam vol1.djvu/३४
104
129119
347399
2022-08-22T17:49:18Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रकरणम् ] शिक्षाकाण्डः । ते सिद्धेषु पदेषु नोच्चारणीया इत्यर्थः । चिह्नमात्रमित्, न तु प्रत्ययादीनां वस्तुतो घटको वर्ण इति तात्पर्यम् ॥ संज्ञान्तराण्यपि ब... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रकरणम् ]
शिक्षाकाण्डः ।
ते सिद्धेषु पदेषु नोच्चारणीया इत्यर्थः । चिह्नमात्रमित्, न तु प्रत्ययादीनां
वस्तुतो घटको वर्ण इति तात्पर्यम् ॥
संज्ञान्तराण्यपि बहुत्रोपयुक्तानि प्रकरणेऽस्मिन् कथ्यन्ते –
१८ । वृद्धिरादैच् । (१-१-१)
‘आत्' इति तपरकरणं निर्देशसौकर्यार्थम् । ऐच प्रत्याहारः ।
आ, ऐ, औ एते प्रत्येकं वृद्धिसंज्ञकाः ।।
१९ । अदेङ् गुणः । (१-१-२)
‘अत्' इति ह्रस्वमात्रग्रहणाय निर्देशसौकर्याय च तपरो निर्देशः ।
अ, ए, ओ एते प्रत्येकं गुणसंज्ञकाः ॥
२० । हलोऽनन्तराः संयोगः । (१-१-७)
हलः स्वरै: कालेन वा अव्यवहिताः समुदिताः संयोगसंज्ञकाः ॥
यथा – स्त, श्व, क्ष, स्त्री, क्ष्म्या, त्र्न्य इत्यादयः ।
२१ । अचोऽन्त्यादि टि । (१-१-६४)
अचां मध्ये योऽन्त्यः स आदिर्यस्य स वर्ण: वर्णसमूहो वा टि-
संज्ञ: स्यात् । स्वरान्त्येषु शब्देष्वन्त्यस्वरः, व्यञ्जनान्तेष्वन्त्यव्यञ्जनं
स्वपूर्वस्वरमिलितं च टिसंज्ञमित्यर्थः । यथा—
टिः
शब्दः
हरि इत्यस्य
शब्दः
प्रत्यक् इत्यस्य
सरस्
अजागर्त,
ऊर्क्
२२ । अलोऽन्त्यात् पूर्व उपधा । (१-१-६५)
उपान्त्यो वर्ण उपधासंज्ञः । यथा-
गुरु
भोस् "
किम्
उ
ओस्
इम्
टिः
अक्
अस्
अर्त्
ऊर्क्
-
हरि इत्यत्र रेफ उपधा । भोस् इत्यत्र ओकार इत्यादि ।</poem><noinclude></noinclude>
58t0yxn0ppdmcr25o4i8wn837o4yjg9
पृष्ठम्:Laghu paniniyam vol1.djvu/३५
104
129120
347400
2022-08-22T17:49:32Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>१८ लघुपाणिनीये २३ । परः संनिकर्षः संहिता । (१-४-१०९) मध्ये विच्छेदं विना वर्णानां धारारूपेणोच्चारणं संहिता । यथा श्लोकवचनादौ । एकैकस्य पदस्य पृथक् पृथक् कथने... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>१८
लघुपाणिनीये
२३ । परः संनिकर्षः संहिता । (१-४-१०९)
मध्ये विच्छेदं विना वर्णानां धारारूपेणोच्चारणं संहिता ।
यथा श्लोकवचनादौ । एकैकस्य पदस्य पृथक् पृथक् कथने संहिता
नास्ति ||
[परिभाषा
२४ । विरामोऽवसानम् । (१-४-११०)
स्पष्टार्थमिदं व्याख्यां नापेक्षते । गद्येषु वाक्यविरतिः, पद्येष्वर्ध-
विरतिश्चावसानत्वेन गण्यते ||
इति संज्ञाप्रकरणम् ।
अथ परिभाषाप्रकरणम् ।
लाघवाय संदेहवारणाय च शास्त्रेषु स्वातन्त्र्येण निबद्धा व्यवस्था:
परिभाषाशब्देनोच्यन्ते । परिभाषाज्ञानं विना विधिसूत्रार्थबोधो न
स्वादिति ता व्याख्यायन्ते
-
सूत्रैस्तावत् आगमः, आदेशः, प्रत्यय इति प्रायस्त्रिविधानि कार्याणि
विधीयन्ते । तत्त्र प्रत्ययः प्रकृतेः पर एव कर्तव्य इति नियमः। आगमा:
कदाचिदादौ, अन्यदान्ते, जातुचिन्मध्ये । आदेशः कदाचिदादेः, अन्यदा-
न्त्यस्य, जातुचित् सर्वस्य च । तत्र नियम: परिभाषाभिः क्रियते ।
प्रथममागमानां देशनियमः-
२५ । आद्यन्तौ टकितौ । (१-१-४६)
-
टकौ इतौ ययोस्तौ टकितौ, तो आद्यन्तौ स्तः । टकाररूपेण
इता चिह्नित आगम आदौ कार्य: । ककाररूपेण इता चिह्नितोऽन्ते कार्य
इत्यर्थः । टकारमनुबन्धं दृष्ट्वा आदौ ; ककारमनुबन्धं दृष्ट्वा अन्ते चागमं
कुर्यादिति व्यवस्थास्वरूपम् ||
दृष्टा अन्ते वागम
</poem><noinclude></noinclude>
jz6zlb63ppq5322uhzfpqcaz1i99gor
पृष्ठम्:Laghu paniniyam vol1.djvu/३६
104
129121
347401
2022-08-22T17:49:47Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रकरणम् ] शिक्षाकाण्डः । २६ । मिदचोऽन्त्यात् परः । (१-१-४७) यस्य मकारेण इत्कृतः सः अन्त्यस्वरात् परः कार्यः । तथा च मित् हलन्तेष्वन्त्याद्धल: पूर्व निवेशनीयः,... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रकरणम् ]
शिक्षाकाण्डः ।
२६ । मिदचोऽन्त्यात् परः । (१-१-४७)
यस्य मकारेण इत्कृतः सः अन्त्यस्वरात् परः कार्यः । तथा च
मित् हलन्तेष्वन्त्याद्धल: पूर्व निवेशनीयः, अजन्तेष्वन्त एव । आदे-
शानां नियमोऽनुपदं वक्ष्यते । अष्टाध्यायीक्रमानुरोधेन मध्यगतानि
परिभाषासूत्राणि प्रथमं व्याख्यायन्ते ||
१९
२७ । एच इग्घ्रस्वादेशे । (१-१-४८)
इक हस्वादेशे इति च्छेदः । ए, ओ, ऐ, औ इति संध्यक्षराणां
ह्रस्वा न सन्तीत्युक्तम् ; तेषां ह्रस्वो यदि विधीयते तर्हि तत्स्थाने इक्
( इ उ ऋ ऌ) प्रयोक्तव्यः । इदमुदाहरणस्थलेषु स्फुटीकरिष्यते ॥
२८ । षष्ठी स्थानेयोगा । (१-१-४९)
'स्थाने' इति पदस्य योगो यस्याः, सा स्थानेयोगा । 'तख
स्थाने' इति वक्तव्ये पाणिनि: 'तस्य' इति षष्ठीमेव प्रयुङ्क्ते, 'स्थाने
इति पदमध्याहार्यमित्यर्थः । अयं संप्रदाय आदेशविधिषूपयुज्यते ।
यथा—'अस्तेर्भूः' इति सूत्रस्य अस्तेः स्थाने भूरित्यर्थः ॥
२९ । स्थानेऽन्तरतमः । (१-१-५०)
स्थाने चान्तरतम: (सदृशतम:) आदेश: कार्यः । यत्र अमुक
आदेश इति वर्णविशेषमनुक्त्वा पूर्वसवर्णः, परसवर्णः, मूर्धन्यः, यण्
(प्रत्याहारः) इत्यादि सामान्यरीत्या आदेशः कथ्यते, तत्र स्थानप्रयत्नाभ्यां
योग्यतां परीक्ष्य सदृशतमो वर्ण आदेशत्वेन ग्राह्य इत्यर्थः ।
३० । उरण् रपरः । (१-१-५१)
'उः' इति 'ऋ' इत्यस्य षष्ठचन्तं रूपम् । ऋकारस्थाने आदि-
श्यमान: अणू (अ इ उ) रेफं परं कृत्वा उच्चार्य: । ऋकारस्य अ, इ, उ
इत्येते आदेशा: क्रमात् अर्, इर्, उर् इत्येवंरूपा ग्राह्या इत्यर्थः ।
१. ऋ-स्वरे हि रेफांशः स्फुटं श्रूयते । अतस्तदादेशा रेफसंस्कृतमुच्चारणमर्हन्तीति
न्याय्यमेवैतत् । अणादेश ऋकारस्य रेफांशं पृथक्कृत्यैव कार्य इति हृदयम् । एवम्
ऌकारादेशो लकारं पुरस्कृत्योचारणीयः ।
</poem><noinclude></noinclude>
rlbs7gon0prey0vy01qk2kk6f7uzjxz
पृष्ठम्:Laghu paniniyam vol1.djvu/३७
104
129122
347402
2022-08-22T17:49:59Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>.२० लघुपाणिनीये ३१ । अलोऽन्त्यस्य । (१-१-५२) आदेशः सर्वोऽपि अन्त्यस्य अलः (=वर्णस्य) कार्यः ।। ३२ । डिच्च । (१-१-५३) ङकारेण इता चिह्नितोऽप्यादेशः अन्त्यस्यैव कर्तव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>.२०
लघुपाणिनीये
३१ । अलोऽन्त्यस्य । (१-१-५२)
आदेशः सर्वोऽपि अन्त्यस्य अलः (=वर्णस्य) कार्यः ।।
३२ । डिच्च । (१-१-५३)
ङकारेण इता चिह्नितोऽप्यादेशः अन्त्यस्यैव कर्तव्यः । पूर्वेणैव
सिद्धे पुनर्विधानमिदं किमर्थमित्यनुपदमेव स्पष्टीभविष्यति ।।
[परिभाषा
३३ । आदेः परस्य । (१-१-५४)
'अलोऽन्त्यस्य' इत्युक्तम् ; किं तु यत्रादेश: कस्मादपि परस्य
विधीयते तत्र तस्य (परस्य) आदेरेव कर्तव्यः ; न त्वन्त्यस्य । यथा-
अहन्शब्दस्य रेफ इति विधौ ‘अहन्' इति शब्दान्त्यस्य नकारस्यादेशः ।
‘उत्' इत्युपसर्गात् परस्य स्तम्भ इत्यस्य तकार इति विधौ तु 'स्तम्भ'
इति शब्दस्यादेः सकारस्यादेशः ।।
३४ । अनेकाल् शित्सर्वस्य । (१-१-५५)
अनेकवर्ण:, शकारेण इता चिह्नितश्चादेशः समग्रस्य स्थानिनः
कर्तव्यः । यथा—'दृश' इति धातो: 'पश्य' इत्यादेश: अनेकाल्त्वात्
समग्र स्थानिनमपनीय तत्स्थानमाक्रामति । एवम् इदंशब्दस्य तृतीयादि-
विभक्तिषु अश इति शिदादेशोऽपि सर्वादेशो भवति । 'अलोऽन्त्यस्य'
इत्यादिभिश्चतुभिः सूत्रैः आदेशानां देशव्यवस्था क्रियते । सा चैवम्-
भावरूप आदेशस्तावत् एकालू, अनेकालू इति द्विविधः । तत्र एकालू
अन्त्यस्य कार्य:, अनेकाल तु सर्वस्य इति सामान्यतो नियमः । अथ
विशेष: – एकाल् अप्यादेश: शिच्चेत् सर्वस्य; यतःकुतश्चित् परस्य
विधीयमानस्तु आदे: ; अनेकालपि ङिच्चे दन्त्यस्येति । तथा च स्वघट-
कानां वर्णानां संख्यैव आदेशस्य देशं व्यवस्थापयति । यत्र पुनस्तव्यभि
चारोऽपेक्षितस्तत्र शकारङकारावनुबन्धौ प्रयुज्येते इति संकेतमाचार्यः
करोति ।।
इति संकेतमाचार्य
</poem><noinclude></noinclude>
eub5g9j7b29tf0e7glj99658ayasmxs
पृष्ठम्:Laghu paniniyam vol1.djvu/३८
104
129123
347403
2022-08-22T17:50:11Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>शिक्षाकाण्डः । ३५ । तस्मिन्निति निर्दिष्टे पूर्वस्य । (१-१-६६) ३६ । तस्मादित्युत्तरस्य । (१-१-६७) - पूर्वपरयो: पूर्वस्य कार्ये कर्तव्ये परं सप्तम्यन्तं क्रियते ;... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>शिक्षाकाण्डः ।
३५ । तस्मिन्निति निर्दिष्टे पूर्वस्य । (१-१-६६)
३६ । तस्मादित्युत्तरस्य । (१-१-६७)
-
पूर्वपरयो: पूर्वस्य कार्ये कर्तव्ये परं सप्तम्यन्तं क्रियते ; परस्य तु
कार्ये कर्तव्ये पूर्व पञ्चम्यन्तं क्रियते । यथा – मित्रशब्दे परे विश्व -
शब्दस्य दीर्घ विधातुम् 'विश्वस्य मिले दीर्घः' इत्याचार्य: सूत्रयेत् ;
मित्रशब्दस्य विश्वशब्दे पूर्वे पुंलिङ्गत्वं विधातुम् 'विश्वान्मित्रं पुमान्'
इति सूत्रयेत् । 'मित्रे' इत्यत्र 'मित्रे परे' इति, 'विश्वात्' इत्यत्र
'विश्वात् परम्' इति च परशब्द उभयत्राप्यध्याहार्य इति तात्पर्यम् ।
सप्तम्यन्तं दृष्ट्वा पूर्वस्य कार्य कुर्यात्, पञ्चम्यन्तं दृष्ट्वा परस्य कार्य
कुर्यादिति संकेतस्वरूपम् ॥
प्रकरणम् ]
२१
-
३७ । स्वं रूपं शब्दस्याशब्दसंज्ञा । (१-१-६८)
सूत्रेऽस्मिन् (१) 'स्वं रूपं शब्दस्य' इत्यंशेन विधिः क्रियते ।
(२) 'अशब्दसंज्ञा' इत्यंशेन स एव विधिनिषिध्यते । (१) शब्दस्य
स्वरूपमेवास्मिञ्छब्दशास्त्रे विशेष्यतया गृह्यते, न त्वर्थः । यथा— पूर्वोक्ते
‘विश्वस्य मित्रे' इत्युदाहरणे विश्वमित्रशब्दावेव ग्राह्यौ, न तु कृत्स्नबन्धू
इति तयोः पर्यायौ । (२) अशब्दसंज्ञा = शब्दसंज्ञां वर्जयित्वा । शब्द-
संज्ञेत्यस्य शब्दशास्त्रकृता संज्ञेत्यर्थः । शास्त्रे 'गुणः' 'वृद्धिः' इत्याद्याः
या: सांकेतिकसंज्ञाः कृतास्तत्र तु अर्थ एव ग्राह्यो न शब्दरूपमिति
उक्तस्य विधेः संकोचनम् । तथा च गुणवृद्ध्यादिविधौ अदेङ् गुणः,
वृद्धिरादैच् इत्यादीन् संकेतितानर्थानेव गृह्णीयात्; अन्यत्र तु शब्द-
-
रूपम् ॥
३८ । अणुदित् सवर्णस्य चाप्रत्ययः । (१-१-६९)
अण् इति 'लण्' -सूत्रणकारेण प्रत्याहारः, स्वरान् मध्यमांश्च
प्रत्याहरति । स्वरमध्यमौ, उकारेण इता योजितश्च वर्णः स्वस्य सवर्णस्य
स्वस्य संवर्णस्य</poem><noinclude></noinclude>
0pq23s0eh46awmfo8gpz2rnjgp5q866
पृष्ठम्:Laghu paniniyam vol1.djvu/३९
104
129124
347404
2022-08-22T17:51:05Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [परिभाषा च ग्राहक: स्यात् । 'इक्' 'अच्' इत्यादिप्रत्याहारैः सूत्रानुक्ता दीर्घाद्या अपि ग्राह्याः । व्याख्यातमिदं पूर्वमेव । 'अप्रत्ययः' इति निषेधा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[परिभाषा
च ग्राहक: स्यात् । 'इक्' 'अच्' इत्यादिप्रत्याहारैः सूत्रानुक्ता दीर्घाद्या
अपि ग्राह्याः । व्याख्यातमिदं पूर्वमेव । 'अप्रत्ययः' इति निषेधांश: परं
व्याख्यातव्योऽस्ति । प्रत्ययरूपस्तु स्वरो न सवर्णग्राहकः इत्यक्षरार्थः ।
प्रत्यय इति विधेयोपलक्षणम् । तेन आगमादेशयोरपि निषेधेऽन्तर्भावो
ज्ञेयः । तदेतदुक्तम्-
॥ * ॥ ‘भाव्यमानेन सवर्णानां ग्रहणं न '
२२
इति । 'अ' इति प्रत्यय:, आदेशः, आगमो वा विधीयते चेत् तत्र 'आ
इति दीर्घस्वरूपोऽपि सोऽस्त्विति नापादानीयमित्यर्थः ॥
३९ । तपरस्तत्कालस्य । (१-१-७०)
ये पुनः स्वरा निर्दिष्टमात्रका एवापेक्षितास्ते तकारं परं कृत्वा
उच्चार्यन्ते । अयमपि संकेत उक्त एव ॥
९ । आदिरन्त्येन सहेता । (१-१-७१)
इदं सूत्रं संज्ञाप्रकरणे प्रसङ्गवशाव्याख्यातम् ॥
४० । येन विधिस्तदन्तस्य । (१-१-७२)
विशेषणेन तदन्तं ग्राह्यम्, यथा—'आतो धातोः' इत्युक्ते
आदन्तस्य धातोरित्यर्थः ॥
४१ । यथासंख्यमनुदेशः समानाम् । (१-३-१०)
उद्देश्यानूद्देश्ययोः संख्यासाम्ये उद्देशक्रमेणैव प्रवृत्तिः । चतुर्णी
स्थानिनां चत्वार आदेशाचेदुच्यन्ते, प्रथमस्य प्रथमो द्वितीयस्य द्वितीय
इति क्रमो प्राह्य इत्यर्थः ॥
४२ । स्वरितेनाधिकारः । (१-३-११)
ग्रन्थेषु पूर्वोत्तरवाक्ययोः संबन्धः सर्वजनविदितः । कचिदुत्तर-
12.10
वाक्यस्यान्वयपूर्तये पूर्ववाक्यात् पदान्यायोजनीयान्यपि स्युः । एवं पूर्व-<noinclude></noinclude>
kjlu4djlc5qemlzx022l2gmxi3swatk
347405
347404
2022-08-22T17:51:26Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>लघुपाणिनीये
[परिभाषा
च ग्राहक: स्यात् । 'इक्' 'अच्' इत्यादिप्रत्याहारैः सूत्रानुक्ता दीर्घाद्या
अपि ग्राह्याः । व्याख्यातमिदं पूर्वमेव । 'अप्रत्ययः' इति निषेधांश: परं
व्याख्यातव्योऽस्ति । प्रत्ययरूपस्तु स्वरो न सवर्णग्राहकः इत्यक्षरार्थः ।
प्रत्यय इति विधेयोपलक्षणम् । तेन आगमादेशयोरपि निषेधेऽन्तर्भावो
ज्ञेयः । तदेतदुक्तम्-
॥ * ॥ ‘भाव्यमानेन सवर्णानां ग्रहणं न '
२२
इति । 'अ' इति प्रत्यय:, आदेशः, आगमो वा विधीयते चेत् तत्र 'आ
इति दीर्घस्वरूपोऽपि सोऽस्त्विति नापादानीयमित्यर्थः ॥
३९ । तपरस्तत्कालस्य । (१-१-७०)
ये पुनः स्वरा निर्दिष्टमात्रका एवापेक्षितास्ते तकारं परं कृत्वा
उच्चार्यन्ते । अयमपि संकेत उक्त एव ॥
९ । आदिरन्त्येन सहेता । (१-१-७१)
इदं सूत्रं संज्ञाप्रकरणे प्रसङ्गवशाव्याख्यातम् ॥
४० । येन विधिस्तदन्तस्य । (१-१-७२)
विशेषणेन तदन्तं ग्राह्यम्, यथा—'आतो धातोः' इत्युक्ते
आदन्तस्य धातोरित्यर्थः ॥
४१ । यथासंख्यमनुदेशः समानाम् । (१-३-१०)
उद्देश्यानूद्देश्ययोः संख्यासाम्ये उद्देशक्रमेणैव प्रवृत्तिः । चतुर्णी
स्थानिनां चत्वार आदेशाचेदुच्यन्ते, प्रथमस्य प्रथमो द्वितीयस्य द्वितीय
इति क्रमो प्राह्य इत्यर्थः ॥
४२ । स्वरितेनाधिकारः । (१-३-११)
ग्रन्थेषु पूर्वोत्तरवाक्ययोः संबन्धः सर्वजनविदितः । कचिदुत्तर-
12.10
वाक्यस्यान्वयपूर्तये पूर्ववाक्यात् पदान्यायोजनीयान्यपि स्युः । एवं पूर्व-
</poem><noinclude></noinclude>
r46dv1llaoqwuj02uypluk2y7y4kllw
पृष्ठम्:Laghu paniniyam vol1.djvu/४०
104
129125
347406
2022-08-22T18:10:34Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रकरणम् ] शिक्षाकाण्डः । २३ वाक्यस्थपदानामुत्तरवाक्ये उपस्थितिः अनुवृत्तिरित्युच्यते । अनुवृत्ति- मात्रफलकान्यपि कदाचित् सूत्राणि क्रियन्ते – यान्यधिक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रकरणम् ]
शिक्षाकाण्डः ।
२३
वाक्यस्थपदानामुत्तरवाक्ये उपस्थितिः अनुवृत्तिरित्युच्यते । अनुवृत्ति-
मात्रफलकान्यपि कदाचित् सूत्राणि क्रियन्ते – यान्यधिकार इति
व्यपदिष्टानि । अनिष्टस्य पदस्यानुवृत्तिर्मा भूदिति स्वरितस्वरेणोच्चार्यमाणं
पदं सूत्रान्तरेष्वनुवर्तनीयम् इत्याचार्य: संकेतयति । किं तु संप्रदायोऽयं
कालक्रमाल्लुप्तः । संप्रति यस्य पदखानुवृत्तिरिष्टा तस्य स्वरितत्वं प्रति-
ज्ञायत इत्येव ।।
इति परिभाषाप्रकरणम् ।
अथ संधिप्रकरणम् ॥
प्रकृतिप्रत्यययोः पदयोर्वा मेलने पूर्वान्त्यवर्णस्य परादिवर्णस्य
उभयोर्वा ये विकारा उत्पद्यन्ते, तानि संधिकार्याणि । विकारश्च आदेशः,
आगम:, द्वित्वम्, लोप इत्येषामन्यतम एव । संधिस्तावत् त्रिविधः
संभवति – पदमध्यमाने कर्तव्यः, पदान्तमात्रे कर्तव्यः, उभयत्रापि
कर्तव्य इति । तत्र पदमध्यमात्रे कर्तव्यः संधिर्विरल एव; प्रकृति-
प्रत्ययविवेचनं चापेक्षते । संधिप्रकरणेऽस्मिन् उभयसंधिः पदान्तसंधि-
चोच्यते । तत्रं च यत्न स्वरो विकार्यः सः स्वरसंधिः प्रथमं कथ्यते--
स्वरसंधिः ।
४३ । इको यणचि । (६-१-७७)
'इकः' इति षष्ठयन्तम् ; अतः (२८) इक: स्थाने इत्यर्थः ।
‘अचि' इति सप्तम्यन्तम् ; अतः (३५) अचि परे इत्यर्थः । सूत्रघटकं
पदत्रयमपि प्रत्याहाररूपम् ; अतस्तत्तद्वर्णा ग्राह्याः । एवं च स्वरे-
ब्वेकस्मिन् परे इ, उ, ऋ, ऌ एषां वर्णानां स्थाने, य्, व्ं, र्, ल् एते
</poem><noinclude></noinclude>
as8j3zlpn542winkaqbrcaxhh6krqfr
पृष्ठम्:Laghu paniniyam vol1.djvu/४१
104
129126
347407
2022-08-22T18:10:49Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>२४ लघुपाणिनीये [स्वर-संधि वर्णा: आदेशाः स्युरिति सूत्रार्थ: संपद्यते । यथासंख्यपरिभाषया (४१) इकारस्य यकारः, उकारख वकारः, ऋकारस्य रेफः, ऌकारस्य लकार: इत्युद्देश... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>२४
लघुपाणिनीये
[स्वर-संधि
वर्णा: आदेशाः स्युरिति सूत्रार्थ: संपद्यते । यथासंख्यपरिभाषया (४१)
इकारस्य यकारः, उकारख वकारः, ऋकारस्य रेफः, ऌकारस्य लकार:
इत्युद्देशक्रमेणादेशाः प्रवर्तन्ते । 'अचि' इति निमित्तस्य तु संख्या-
साम्याभावान्न कोऽपि क्रमः । यथा -
—
हरे + ए
गुरो + ए
नै
पौ
कृ
ऌ
दधि + अर्थ
मधु +
पितृ +
गम्ल +
'अणुदित्सवर्णस्य च' (३८) इति
रपि इगच्प्रत्याहाराभ्यां ग्राह्यः । तेन
—
=
सुधी + ऊहितं
सुध्यूहितं
वधू + आननं वध्वाननं
+ आकृतिः
क्राकृतिः
+ आपत्तिः = लापत्तिः
=
पदमध्ये
हरय् ए
गुरव् ए
=
=
-
दध् य्
= मध् व्
पित्र्
=
= गम्ल्
=
-
=
=
-
हरये
• गुरवे
दध्यर्थम् ।
मध्वर्थम् ।
पित्रर्थम् ।
गम्लर्थम् ।
परिभाषाबलात् दीर्घ ईकारादि-
+ अकः - नाय् अकः = नायकः
+ अकः = पाव् अकः = पावकः
अर्थ
-
४४ । एचोऽयवायावः । (६-१-७८)
अचीति पूर्वसूत्रादनुषज्यते ; अय्, अव्, आय्, आव् इत्येषां
द्वन्द्वे अयवायाव इति प्रथमाबहुवचनम् । ए, ओ, ऐ, औ एषाम् अचि
परे क्रमात् अय्, अव्, आय्, आव् इत्यादेशाः स्युः ॥
पदान्ते
हरे + इ
हरय् इह = हरयिह ।
गुरो +
=
: गुरव् इह = गुरविह।
तस्मै + उक्तं = तस्माय् उक्तं = तस्मायुक्तं
तौ + एव
=
-
तावू एव = तावेव ।
">
""
=
=
=
इत्यादावपि यण सिध्यति ।
=
-
१. पदान्तसंधौ यवयोर्विकल्पेन लोपो वक्ष्यते । अतः 'हर एहि' इत्याद्यपि
वस्थापित
रूपं भवति ।</poem><noinclude></noinclude>
hfj5zzh3igdrpxonswak5z411lcjnzi
पृष्ठम्:Laghu paniniyam vol1.djvu/४२
104
129127
347408
2022-08-22T18:11:02Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>प्रकरणम् ] शिक्षाकाण्डः । अथ पञ्चभिः सूत्रैः अयवायावादेशा हलि परेऽपि कुत्रचिद्विधी- यन्ते । तानि प्रकरणान्तरे व्याख्यायामः ॥ २५ ४५ । एकः पूर्वपरयोः। (६-१-८४) अ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>प्रकरणम् ]
शिक्षाकाण्डः ।
अथ पञ्चभिः सूत्रैः अयवायावादेशा हलि परेऽपि कुत्रचिद्विधी-
यन्ते । तानि प्रकरणान्तरे व्याख्यायामः ॥
२५
४५ । एकः पूर्वपरयोः। (६-१-८४)
अधिकारसूत्रमिदं न तु विधायकम् । इतः परं विधीयमाना
आदेशाः पूर्वपरयोर्मिलितयोः कर्तव्या इत्यनेन सूत्रेण प्रतिज्ञायते ||
[ ४६ । अन्तादिवच्च । (६-१-८५)
एकादेशोऽयं पूर्वस्यान्तवत् परस्यादिवञ्च गणयितुं शक्यते । इद-
मपि एकादेशस्य स्वरूपकथनरूपत्वाधिकार एव । एवमुत्तरसूत्रमपि-
४७ । षत्वतुकोरसिद्धः । (६-१-८६)
SILVA
षत्वे तुकि च कर्तव्ये एकादेशविधिरसिद्धः स्यात् । अधिकार-
सूत्रद्वयस्यास्य प्रयोजनमुपरिष्टाद्दर्शयिष्यते। सूत्रक्रमानुरोधेनैवैतदत्र व्या-
ख्यातम् । प्रारम्भे बाला नैतत् पठन्त्विति कोष्ठकान्तर्निवेशितं प्रारम्भका
निरस्यन्तु ॥ ]
४८ । आद् गुणः । (६-१-८७)
6
‘आत्' इति 'अ' इत्यस्य पञ्चम्यन्तम्, तपरकरणाभावात्
सर्वविधमप्यकारं गृह्णाति । 'इको यणचि' इत्यत: 'अचि' इत्यनुवर्तते ;
'एकः पूर्वपरयोः' इत्यधिकृतं च । अतः अवर्णादचि परे पूर्वपरयोरेको
गुण आदेश इति सूत्रार्थ: । 'अदेङ् गुणः' (१९) इति संज्ञाकरणात्
अ (हस्व:) ए, ओ इत्येते स्वरा गुणशब्देन गृह्यन्ते । 'एक: पूर्वपरयो: '
(४५) इत्यधिकारादत्र स्थानिनौ द्वौ; तयोः पूर्वः सर्वत्रापि अवर्ण: ;
परः सर्वोऽप्यच् इत्युक्तेऽपि इक् (इ, उ, ऋ, ऌ) एव विवक्षित इति
उपरि स्पष्टीभविष्यति । एवं चात्र (१) अ इ वर्णी, (२) अ उ वर्णी,
(३) अ ऋ वर्णी, (४) अ-ल वर्णी चेति चत्वारि द्वन्द्वानि स्थानिनः ।
</poem><noinclude></noinclude>
abryh4v34msd64ce48603l7vegp9xuc
पृष्ठम्:Laghu paniniyam vol1.djvu/४३
104
129128
347409
2022-08-22T18:11:13Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>२६ लघुपाणिनीये [स्वर संधि - अ, ए, ओ इति त्रय एवादेशाः । अतो यथासंख्यं कर्तुं नावकाशः । ततश्च 'स्थानेऽन्तरतमः' (२९) इति परिभाषितत्वात् कस्य कः सदृश- तम इति परीक्षणी... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>२६
लघुपाणिनीये
[स्वर संधि
-
अ, ए, ओ इति त्रय एवादेशाः । अतो यथासंख्यं कर्तुं नावकाशः ।
ततश्च 'स्थानेऽन्तरतमः' (२९) इति परिभाषितत्वात् कस्य कः सदृश-
तम इति परीक्षणीयमापतितम् । तत्र अवर्णस्य कण्ठः स्थानम् ; इवर्णस्य
तालु ; एकारस्य च कण्ठतालु इति स्थानसाम्यात् अ इ वर्णयोः
एकारो गुणः । एवम् अ - उ वर्णयोः ओकारः । ऋ ऌ वर्णयोः अकार
एव । तत्र ऋकारस्थाने आदिष्टः अकार: ‘उरण् रपर: ' (३०) इति
परिभाषया ‘अर्” इति रपरो भवति । लकारस्य तु तुल्यन्यायेन
‘अल्' इति लपरः । अथ उदाहरणम्-
-
उप + इन्द्रः = उपेन्द्रः ।
कुल + उचितम्= कुलोचितम् ।
महा + ऋषिः
महर्षिः ।
प्लुत + ऌकारः = प्लुतल्कारः ।
४९ । वृद्धिरेचि । (६-१-८८)
अवर्णादेचि परे वृद्धिरेकादेश: स्यात् । आ, ऐ, औ इति वृद्धि -
वर्णेषु पूर्ववदान्तरतम्यात् अ + ए, अ + ऐ इत्यनयोः ऐकार आदेशः ।
अ + ओ, अ + औ अनयोः औकारः । यथा-
-
=
तस्य + एव तस्यैव ।
महा + ओजः = महौजः ।
नृप + ऐश्वर्यम्
धन + औत्सुक्यम् = धनौत्सुक्यम् ।
=
-
अत्रेदमवधेयम् — उत्सर्गापवादन्यायमनुसृत्याचार्य: कार्याणि वि-
दधाति । न्यायोऽयमविमृश्यकारीव प्रथमं व्यापकस्य सामान्यस्य
विधेयं विधाय पश्चादुद्रुद्ध इव विशेषविधीनारभमाणो विषयसंकोचने-
नातिव्याप्तिं परिहरति । तस्य च लौकिकोऽयं दृष्टान्तः – ब्राह्मणान्
भोजयन् कोऽपि गृहस्वामी सूदानादिशति – (१) 'ब्राह्मणेभ्यो दधि
धीयताम्, (२) तक्रं कौण्डिन्याय' इति । अत्र महावाक्यपूर्वभागेण
ब्राह्मणत्वसाधारण्यात् प्राप्तं कौण्डिन्यस्यापि दधिदानम्, तक्रदानरूप-
विशेषविधिं कुर्वता उत्तरभागेण बाध्यते । एवं च पूर्ववाक्ये 'ब्राह्मणेभ्यः'
इति सामान्यं कौण्डिन्यभिन्नत्वविशेषणेन संकोचितविषयं पर्यवस्यति ।
-
=
= नृपैश्वर्यम् ।</poem><noinclude></noinclude>
npee8716f0udf73qnibgmbjbecae8nb
पृष्ठम्:Laghu paniniyam vol1.djvu/४४
104
129129
347410
2022-08-22T18:11:58Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] शिक्षाकाण्डः । विषयस्यैकदेशसाम्ये अधिकदेशव्यापको विधिरुत्सर्गः, अल्पदेशव्यापको- ऽपवादः । अथ न्याय: प्रकृते संचार्यते – आदचि गुणो विधीयते ; आदेचि वृ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
शिक्षाकाण्डः ।
विषयस्यैकदेशसाम्ये अधिकदेशव्यापको विधिरुत्सर्गः, अल्पदेशव्यापको-
ऽपवादः । अथ न्याय: प्रकृते संचार्यते – आदचि गुणो विधीयते ;
आदेचि वृद्धिः । अच् = अक् + एच् । अतोऽत्र गुणविधिरुत्सर्ग: ;
वृद्धिविधिरपवादः । तेन च अपवादस्य विषयं परिहृत्यैवोत्सर्गः प्रवर्तते ।
एवं च (अच् एच् = अक्) ; अतः एचि व्यपकलिते शिष्टः अक् एव
गुणस्य विषयः । 'आदकि गुणः, एचि वृद्धिः' इति फलितम् । अवर्ण-
स्याप्यपवादो वक्ष्यते ॥
उक्ता एव स्वरसंधावुत्सर्गविधयः ; एभिः कृत्स्नो विषयो व्याप्त
इति पट्टिकापर्यवेक्षणेन स्फुटं भविष्यति ॥
आदेशः
पूर्वः
एचू
अ
अ
tomt
ओ
एच्
परः
ther to th
ऋ
ओ
अच्
अच्
ओ
गुणः
अर्
अलू
नानी के नाम के
FIVE FEE
य्
व्
वृद्धिः
(यण्
अय् यान्तः
अव्
आय्
आवू
वान्तः
कस्येति सूत्रम्
एकादेश: आद्गुणः (१)
99
२७
वृद्धिरेचि (२)
पूर्वादेशः इको यणचि (३)
एचोऽयवायावः<noinclude></noinclude>
784qm9hwsd04zp6r95uk23t05qcoyje
पृष्ठम्:Laghu paniniyam vol1.djvu/४५
104
129130
347411
2022-08-22T18:12:07Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [स्वर संधि अथोक्तानां चतुर्णामपि सामान्यविधीनां यथायथमपवादा उच्यन्ते- ५० । पत्येधत्यूद्सु । (६-१-८९) यथा अकारः, ककारः इत्यादिवद्वर्णाः 'कार' -प्रत्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[स्वर संधि
अथोक्तानां चतुर्णामपि सामान्यविधीनां यथायथमपवादा उच्यन्ते-
५० । पत्येधत्यूद्सु । (६-१-८९)
यथा अकारः, ककारः इत्यादिवद्वर्णाः 'कार' -प्रत्ययेन निर्दिश्यन्ते, तथा
भवतिः, एधतिरित्येवं तिप्रत्ययेन धातवो निर्दिश्यन्ते । अतः सूत्रे एत्येधतिभ्याम्
‘इ' 'एध' इत्येतौ धातू ग्राह्यौ । 'वृद्धिरेचि' इति पूर्वसूत्रं समग्रमनुवर्तते ।
'आत्' इति च 'आद् गुणः' इत्यतोऽनुषज्यते । एचीत्येतत् 'एत्येधत्यूसु' इत्यस्य
विशेषणं सत् ‘एजादौ’ इत्यर्थ बोधयति । तव 'ऊठ्' इत्यस्यासंभवात् एजादित्व-
विशेषणं न संबध्यते । एच्प्रत्याहारेऽपि एकार एव संभवति । एवं च अवर्णा-
देकाराद्योः ‘इ ’-‘ एघ’-धात्वोः परयोः ऊठि वा परे वृद्धिरेकादेश इति सूतार्थः ।
एत्येधत्योः पूर्वसूत्रेणैव सिद्धे 'एङि पररूपम्' इति वक्ष्यमाणमपवादं बाधितुमिदं
वृद्धिविधानम् । ऊठस्तु आद्गुणं बाधितुम् । ऊठः स्वरूपं तद्विधौ स्पष्टीभविष्यति ।
अथोदाहियते-
२८
-
उप + एति = उपैति । उप + एधते उपैधते ।
प्रत्युदाहरणम् – एकारादिर्न चेत्, उप + इतः
=
उपेतः ।
स्यायमपवादः । यथा -
५१ । उपसर्गादृति धातौ । (६-१-९१)
अवर्णान्तादुपसर्गाहकारादौ धातौ परे वृद्धिरेकादेश: । आद्गुण-
6
=
प्र + एजते = प्रेजते ।
=
प्र + ऋच्छति = प्राच्र्च्छति ।
अ + ऋ इत्यस्य, 'आर्' वृद्धिः ।
५२ । एङि पररूपम् । (६-१-९४)
अवर्णान्तादुपसर्गात् एङादौ धातौ परे परस्य रूपं (प्रकृते एङ्)
एकादेशः स्यात् । पूर्वस्य लोप इति फलितम् । यथा-
१. धातुलक्षणम् (१२५) सूत्रे दृश्यताम् ।
-
प्र + ओषति = प्रोषति ।
-
‘वृद्धिरेचि' इत्यस्यायमपवादः । अस्यापवादः 'एत्येधत्यूठ्सु' इति ।
अपवादस्यापवदनात् प्रत्यावृत्त उत्सर्गः प्रतिप्रसव इत्युच्यते ।
तस्मात् उपैतीत्यादौ वृद्धेः प्रतिप्रसवः । अत्र वार्त्तिकम् -
२. उपसर्ग: (१३३) सूत्रे लक्षितः ।<noinclude></noinclude>
p6ecrl3imqmi9z1chvettk9m4wfgick
पृष्ठम्:Laghu paniniyam vol1.djvu/४६
104
129131
347412
2022-08-22T18:12:19Z
Srkris
3283
/* अपरिष्कृतम् */ शिक्षाकाण्डः । ॥ * ॥ ओत्वोष्ठयोः समासे वा ॥ अवर्णादोत्वोष्ठयोः एङि परे पररूपं विकल्पेन स्यात् । तच्च समास एव । प्रकरणम् ] यथा- = स्थूल + ओतुः = स्थूलोतुः, स्थूलौतुः ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>शिक्षाकाण्डः ।
॥ * ॥ ओत्वोष्ठयोः समासे वा ॥
अवर्णादोत्वोष्ठयोः एङि परे पररूपं विकल्पेन स्यात् । तच्च समास एव ।
प्रकरणम् ]
यथा-
=
स्थूल + ओतुः = स्थूलोतुः, स्थूलौतुः । बिम्ब + ओष्ठः = बिम्बोष्ठः, बिम्बौष्ठः ।
प्रत्युदाहरणम् – (समासाभावे तु) तव + ओष्ठः
तवौष्ठः ।
५३ | ओमाङोश्च । (६-१-९५)
अवर्णात् ओमिति प्रणवे आङ् इत्युपसर्गे च परे पररूपमेकादेशः स्यात् ।
आङो ङकार इत् । यथा -
शिवाय + ओं नमः = शिवाय नमः ।
गुण + आढ्यः
दया + अब्धि:
-
अद्य + ओढा (आ + ऊढा = ओढा) अयोढा । 'वृद्धिरेचि' इत्यस्यापपादः ।
शिव + एहि (आ + इहि = एहि) शिवेहि । ‘एत्येधत्यूठ्सु' इत्यस्यापवादः ।
+ इहि =
५४ । अकः सवर्णे दीर्घः । (६-१-९६)
अकः सवर्णेऽचि परे दीर्घ इति यणगुणयोरपवादः । अतः 'इको
यणचि' 'आद्गुणः' इत्युभयोरपि सूत्रयोः असवर्णोऽजेव विषयः । अक:
सवर्णोऽच् अगेव ह्रस्वदीर्घादिभेदभिन्नः । अकोऽकि परे स्ववर्णदीर्घ इति
फलितम् । अथोदाहियते-
मुर + अरिः
=
=
= मुरारिः ।
=
= गुणाढ्यः ।
= दयाब्धिः ।
6
अधि + ईशः
-
यदु + उद्वहः = यदूद्रहः ।
२९
• अधीशः ।
=
पातृ + ऋषभः = पातॄषभः ।
रमा + आलिङ्गितः = रमालिङ्गितः ।
५५ । एङः पदान्तादति (पूर्व:) । (६-१-१०९)
पूर्वः पूर्वरूपम् । पदान्तादेङ: अति (हस्वे अकारे) परे पूर्वरूपं
(= एङ्) एकादेश: स्यात् । अयमेकः पदान्तसंधिः । अन्ये तु विशेष-
कथनाभावादुभयसंधयः । यथा -
हरे + अव = हरेव । विष्णो + अव = विष्णोव । अत्र स्थितः अकारः
पूर्वरूपेण लुप्त इति द्योतयितुं ऽ इति प्रश्लेषाख्यं चिह्नं निवेश्यते ।
विष्णोऽव । इदं सूत्रम् 'एचोऽयवायावः' इत्यस्यापवादः ।
" यथा— हरेऽव,
यथा<noinclude></noinclude>
h8kbpohody4fuzyvc7rf6xyf42diu7x
पृष्ठम्:Laghu paniniyam vol1.djvu/४७
104
129132
347413
2022-08-22T18:12:29Z
Srkris
3283
/* अपरिष्कृतम् */ ३० लघुपाणिनीये [स्वर संधि - अथ संधिनिषेधः – योऽयं प्रकृतिभाव इति व्यपदिश्यते; संधौ ह्यकृते पदं प्रकृत्या (यथास्थितरूपेण) एवावतिष्ठते । । ५६ । प्लुतप्रगृह्या अचि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३०
लघुपाणिनीये
[स्वर संधि
-
अथ संधिनिषेधः – योऽयं प्रकृतिभाव इति व्यपदिश्यते; संधौ
ह्यकृते पदं प्रकृत्या (यथास्थितरूपेण) एवावतिष्ठते ।
।
५६ । प्लुतप्रगृह्या अचि नित्यम् (प्रकृत्या) । (६-१-१२५)
प्लुताश्च प्रगृह्यसंज्ञाश्च अचि परे प्रकृत्या स्युः । संधिं न लभेर-
न्नित्यर्थः । विकल्पानुवृत्तिनिवृत्त्यर्थं नित्यभिति। प्लुतस्तावद्दूरादा ह्वाना-
दौ भवति । स लौकिकसंस्कृते नातीवोपयुज्यत इति तद्विधिर्नात्र व्या-
ख्यायते । प्रगृह्यसंज्ञा परं विव्रियते - सा च प्रथमाध्यायप्रथमपादे
विहिता ॥
-
५७ | ईदूदेद्विवचनं प्रगृह्यम् । (१-१-११)
ईंदन्तम्, ऊदन्तम्, एदन्तं च द्विवचनं प्रगृह्यसंज्ञं स्यात् ।
अथोदाहरणम् – प्रथमं प्लुतस्य -
एहि कृष्ण३ अन गौश्चरति । कृष्णात्रेति दीर्घौ न । अनन्तरं प्रगृह्यस्य -
कवी एतौ – कव्येतौ इति यण् न । पटू इमौ—पट्टिमौ इति यण् न ।
द्वे अङ्गे – द्वेऽङ्गे इति पूर्वरूपं न । आसाते इमौ—आसातयिमौ इति अयादेशो न ।
५८ । अदसो मात् । (१-१-१२)
अदसशब्दस्य मकारात् परौ ईंदूतौ प्रगृह्ये स्तः । असंभवादेदित्यंशो न
संबध्यते । अद्विवचनार्थम् अनीदूदेदन्तार्थं च वचनम् । अमू (पुंसि) आसाते ।
मुत्वस्यासिद्धत्वेनाप्राप्तावारम्भः । असिद्धत्वमुपरिष्टात् स्पष्टीभविष्यति । यथा-
अमी ईशा. - अमीशा इति सवर्णदीर्घौ न ।
-
५९ । ओत् (निपातः) । (१-१-१५)
ओदन्तो निपात: प्रगृह्यं स्यात् । यथा-
अहो आश्चर्यअहवाश्चर्यमिति अवादेशो न। अथो आरभ्यते – अथवारभ्यत इति न ।
अन्यत्रापि प्रगृह्यसंज्ञोक्ता नातीवोपयुज्यते । प्रसङ्गवशात् प्रगृह्य-
संज्ञाविध्यर्थं प्रथमाध्यायसूत्राणि व्याख्याय प्रकृतः षष्ठाध्यायप्रथमपाद
BGDE
एवानुबध्यते -
-
-<noinclude></noinclude>
45yz97w0f6tfdufe9u7tsngqs5ijgeg
पृष्ठम्:Laghu paniniyam vol1.djvu/४८
104
129133
347414
2022-08-22T18:12:40Z
Srkris
3283
/* अपरिष्कृतम् */ शिक्षाकाण्डः । ६० । ऋत्यकः (प्रकृत्या वा पदान्ते) । (६-१-१२८) हस्वे ऋकारे परे पदान्तस्थ: अक् प्रकृत्या वा स्यात् । यथा- देव + ऋषिः = देवऋषिः, देवर्षिः । दधि + ऋते = दधिऋते... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>शिक्षाकाण्डः ।
६० । ऋत्यकः (प्रकृत्या वा पदान्ते) । (६-१-१२८)
हस्वे ऋकारे परे पदान्तस्थ: अक् प्रकृत्या वा स्यात् । यथा-
देव + ऋषिः = देवऋषिः, देवर्षिः । दधि + ऋते = दधिऋते, दध्यते ।
=
विधिस्तावत्रिविधः नित्यो वैकल्पिको बहुलश्चेति । अवश्यं कर्त-
व्यो नित्यः ; इच्छया कर्तुमकर्तुं वा शक्यो वैकल्पिक: ;
प्रकरणम् ]
AW
'क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव'
इत्यव्यवस्थितो बहुल: । वा, विभाषा, अन्यतरस्याम् इत्यव्यय त्रयं
विकल्पं द्योतयति । ऋषीणां नामग्रहणेऽपि विकल्पः पर्यवस्यति । तेषां
हि तुल्यं प्रामाण्यम्; तत्रैकस्य मतेऽस्ति, अन्येषां मते नास्तीति च
स्थितिर्विकल्प एव किल । विषयैकदेशे प्रवृत्तिरेकदेशेऽप्रवृत्तिरिति
स्थितिश्च विकल्पस्यैव कोऽपि भेदः । सेयं व्यवस्थितविभाषेत्युच्यते ||
IN
हल्संधिः ।
हल्संधिस्तावदसिद्धकाण्डे वर्तते । असिद्धकाण्डो नामाष्टाध्या-
य्याश्चरमा त्रिपादी (अष्टमस्याध्यायस्य द्वितीयतृतीयचतुर्था: पादाः) ।
सपादैः सप्तभिरध्यायैरुक्तेषु विधिषु कर्तव्येषु उत्तरा त्रिपादी असिद्धा
(अविद्यमानप्राया)। त्रिपाद्यामपि पूर्वपूर्व विधिमपेक्ष्य पर:परो विधि-
रसिद्धः । सपादसप्ताध्याय्या कृत्स्नापि रूपनिष्पत्तिप्रक्रिया प्रतिपादिता;
त्रिपाद्यां तु यदुच्यते तत्केवलं निष्पन्नस्य पदस्य उच्चारणसंस्करणम् ।
अतस्त्रिपादीचोदितो विधिरन्त एव प्रवर्तते । कृतेऽस्मिन् पुनः सपाद-
सप्ताध्यायीविहितस्य विधेर्न प्रवृत्त्यवकाशः । सपादसप्ताध्यायी सिद्धा
(= सर्वसंप्रतिपन्ना), त्रिपादी तु असिंद्धा (= असंप्रतिपन्ना सपादसप्ता-
ध्याय्या) । प्रथमः सिद्धकाण्ड: ; उत्तरोऽसिद्धकाण्डः
;
असिद्धकाण्ड-<noinclude></noinclude>
ihgew4odzhxgqsjby6vbeos7e22odum
पृष्ठम्:Laghu paniniyam vol1.djvu/४९
104
129134
347415
2022-08-22T18:12:47Z
Srkris
3283
/* अपरिष्कृतम् */ ३२ लघुपाणिनीये [हल्-संधि कार्यलक्षणं निमित्तमाश्रित्य सिद्धकाण्डगतो विधिर्न प्रवर्तयितव्य इति संकेतस्य तत्त्वम् । असिद्धकाण्डस्तावन्न केवलं सिद्धकाण्डं प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३२
लघुपाणिनीये
[हल्-संधि
कार्यलक्षणं निमित्तमाश्रित्य सिद्धकाण्डगतो विधिर्न प्रवर्तयितव्य इति
संकेतस्य तत्त्वम् । असिद्धकाण्डस्तावन्न केवलं सिद्धकाण्डं प्रत्यसिद्धः,
किं तु तत्रापि पूर्वपूर्वी प्रति परंपरं सूवमसिद्धमिति संकेतः । एवं च
त्रिपाद्यां यत्र कुत्रापि स्थितं सूत्रं सपादसप्ताध्यायीं, त्रिपाद्यामेव स्वपूर्व-
सूत्राणि च प्रत्यसिद्धम् ; स्वोत्तरसूत्राणि तु प्रति सिद्धम् । अनया च
रीत्या त्रिपाद्यां यथायथोपचीयते सूत्रसंख्या तथा तथापचीयते सिद्ध-
त्वम्, एवमन्तिमं सूत्रं सर्वमेव सूत्रान्तरं प्रत्यसिद्धं भवति । व्याख्यातं
चैतत् सूत्रम् –'अ अ' (६) इति । अत एव विवृतस्य संवृतं केवल-
मुच्चारणमात्र कार्यमित्युक्तम् । तदेतदसिद्धत्वविधायकं सूत्रं व्याख्यायते-
६१ । पूर्वत्रासिद्धम् । (८-२-१)
,
इतः परं यदुच्यते तत् पूर्वोक्तं प्रत्यसिद्धम् । अष्टमाध्याय-
द्वितीयपादस्य प्रथममिदं सूत्रमिति सपादसप्ताध्यायीं प्रति उत्तरा त्रिपाद्य-
सिद्धा; अधिकारसूत्रमिदमिति त्रिपाद्यामपि पूर्व प्रति परं सूत्रमसिद्धम् ॥
असिद्धकाण्डे तावव्यञ्जनविकारा एवोच्यन्त इति विषयपर्या-
लोचनेन यद्यपि सिद्धकाण्डादस्य व्यावर्तनं सुकरम्, तथाप्यसिद्धकाण्ड
एवान्तरालिकस्यासिद्धत्वस्य विवेचने सूत्रानुक्रम एव यतः शरणी-
करणीयो वर्तते, ततो लाघवार्थमसिद्धकाण्डगता विधय उद्देशानुक्रमेण
पञ्चभिः कारिकाभिरत्र परिगणिताः -
-
नलोपोऽन्ते, मतोर्वत्वं, रो लः, संयोगतक्षणम्, ।
चो: कु,-र्होढः, छशो:षत्वं, भष्भावोऽथ, पदान्तजश् ॥ १ ॥
पढो: को, नश्च निष्ठाया:, किनकु, र्नो मान्तघातुषु ।
रुत्वं, वसुस्रंस्वादीनां दत्वं, र्वोपधदीर्घता, ॥ २ ॥
मुत्वं, प्लुत,-श्छान्दसरु, ठूलोपो, रविसर्गता, ISGDF
रोर्यः, शाकल्यलोपश्च, मो बिन्दु, स्थुट् तुकौ, ङमुट् ॥ ३ ॥<noinclude></noinclude>
tmxrqs53ty37yeu8xd075nl1mvx6ygi
पृष्ठम्:Laghu paniniyam vol1.djvu/५०
104
129135
347416
2022-08-22T18:12:55Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] शिक्षाकाण्डः । ५॥ भेदः । स्वर- सत्वषत्वे विसर्गस्य, मूर्धन्यो, णत्वकीर्तनम्, । श्चुत्वष्टुत्वे, पश्चमत्वं, वर्णद्वित्वं च, जचरौ ॥ ४ ॥ विन्दुत्वोः परसा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
शिक्षाकाण्डः ।
५॥
भेदः । स्वर-
सत्वषत्वे विसर्गस्य, मूर्धन्यो, णत्वकीर्तनम्, ।
श्चुत्वष्टुत्वे, पश्चमत्वं, वर्णद्वित्वं च, जचरौ ॥ ४ ॥
विन्दुत्वोः परसावर्ण्य, हो घोषः, शरछ इत्यमी ।।
हल्विकारास्त्रिपायुक्ता असिद्धाः स्युरनुक्रमात् ॥ ५ ॥
स्वरव्यञ्जनसंध्योः सिद्धासिद्धत्वकृतादन्योऽप्यस्ति
संधिमेव पाणिनिः संधित्वेन गणयति, यतः स एव 'संहितायाम्
(६-१-७२) इत्यधिकृत्य विहितः । व्यञ्जनसंधिस्तु 'पदस्य' (८-१-१६)
इत्यधिकृत्यारब्धो झलि परेऽपि क्वचित् क्वचिद्विधीयत इत्येव । अतः
पदान्ते झलि परे वा विहितानि, वर्णानां योगमात्रे चोदितानि च कार्या-
ण्यस्मिन् प्रकरणे यावच्छक्यं सूत्रानुक्रमेण कथ्यन्ते ॥
,
FEB
PIES
www.
६२ । चोः कु: (झलि पदान्ते च) । (८-२-३०)
वाच्
प्राच्
स्रज्
भिषज् = भिषग् ।
-
चवर्गस्य कवर्ग आदेश: स्यात् झलि परे पदान्ते च । यथा -
झलि परे
पदान्ते
वाक् ।
: प्राक् ।
= स्रग् ।
=
१.
-
Far
सिच् + तं = सिक्तम् ।
FOR JOSE
मुच् + तं = मुक्तम् ।
३३
=
भज् + तं भक्तम् ।
तिज् + तं = तिक्तम् ।
१. अष्टमे २-३-४ पादेषु व्यञ्जनकार्याणि प्लुतश्च विधीयन्ते । तत्र २-यपादे
पदान्ते, झलि परे च कार्याणि प्लुतश्च संहिताधिकारं विनैवानुशिष्यन्ते । ३ - ४
पादयोः 'तयोर्ध्वावचि संहितायाम्' इत्यधिकरोत्याचार्यः । ततश्च द्वितीयपादकार्याणां
नित्यत्वम्, अन्तिमपादयोस्तु कार्याणां संहिताविवक्षाविवक्षाभ्यामैच्छिकत्वं च फलति ।
त्रिपादीप्रथमपादविहितानां हल्कार्याणां निर्णये, पदान्ते झलि च हलामल्पानामेव
संभव इति ज्ञानं सुलभम् । तेन च संधिकार्याणि मुष्टिग्राह्याणि भवन्ति । यथा—
पदान्ते – (१) हस्य ढः, (२) मध्यमेषु यवलान्ता अप्रसिद्धाः, (३) चोः कुः,
(४) झयां षस्य च जश, (५) शस्य षः, (६) सस्य रुः । एवं व्यपकलिते
र, ग, ङ, ङ, ण, द, न, ब, म इति नवेव । एवमन्यदप्यूह्यम् ।<noinclude></noinclude>
tm6e15p05238duq0rbertujcwiv6cmx
पृष्ठम्:Laghu paniniyam vol1.djvu/५१
104
129136
347417
2022-08-22T18:13:07Z
Srkris
3283
/* अपरिष्कृतम् */ ३४ घः ६३ । हो ढः । (८-२-३१) ) PER झलि परे पदान्ते च हस्य ढ आदेश: स्यात् । यथा- ACOM पदान्ते झलि परे लिहू + तं = लिढ् तं ( = लीढम् ) । वह् + तं = वढ् तं (= ऊढम्) । - पदान्ते झशि परे च खरातिखरघ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३४
घः
६३ । हो ढः ।
(८-२-३१) )
PER
झलि परे पदान्ते च हस्य ढ आदेश: स्यात् । यथा-
ACOM
पदान्ते
झलि परे
लिहू + तं = लिढ् तं ( = लीढम् ) ।
वह् + तं = वढ् तं (= ऊढम्) ।
-
पदान्ते झशि परे च
खरातिखरघोषाणां मृदुरादेशोऽनुपदमेव
FIF15318
-
=
विधास्यते । अतो लिढ़ = लिड़; लिभिः = लिभिः । अन्येष्वप्युदा-
हरणेषु मृद्वादेशोऽयं द्रष्टव्यः ॥
201
MAGN ६४ । दादेर्धातोर्घः । (८-२-३२)
लिहू = लिट् (=लिड्) ।
वाह् = बाढ् (=वाड्) ।
लघुपाणिनी
श
यथा-
-
दद्दू = दघ् (= धग्) ।
-
[हल्-संधि
दकारादेस्तु धातोकारस्य झलि परे पदान्ते च ढस्यापवादो
-
दह् + भिः = दघ् + भिः (= धग्भिः) ।
'धग्' इति रूपनिष्पत्तिरनुपदं वक्ष्यते ।
६५ । वा दुहमुहष्णुहष्णिहाम् । (८-२-३३)
द्रुहादीनां धातूनां हकारस्य वा घः, पक्षे ढः । यथा-
पदान्ते
झाल परे
द्रुद्द् = द्रुघ्, द्रुढ् (= वक्, ध्रुट्) |
-
मुह् + तः = मुघ् तः (= मुग्धः),
मुद् तः (= मूढः) ।
-
६६ । नहो धः । (८-२-३४)
नहधातोर्हकारस्य तूक्ते निमित्ते धकार इति विशेषविधिः । यथा-
पदान्ते
झलि परे
उपानह् = उपानध् (= उपानद्) । उपानहू + तं
उपानध् + तं (= उपानद्धम् ) ।
६७ । ब्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः । (८-२-३६)
'हो ढः' इतिवत् छशोः षः इति नवो विधिः । ‘नहो धः'
इतिवत् ब्रश्चादिसप्तकस्य चवर्गान्तत्वेऽपि न कुः, अपि तु ष इति 'चोः<noinclude></noinclude>
jsjyhsldrlcntufalqoud45axjt9kkz
पृष्ठम्:Laghu paniniyam vol1.djvu/५२
104
129137
347418
2022-08-22T18:13:17Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] शिक्षाकाण्डः । ३५ कु:' (६२) इत्यस्यापवादोऽपि सूत्रेऽस्मिन् मिश्रीकृत्योच्यते । (१) 'छशो: षः' (२) 'ब्रश्चभ्रस्जसृजमृजयजराजभ्राजां च' इति यद्याचार्यो विभज... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
शिक्षाकाण्डः ।
३५
कु:' (६२) इत्यस्यापवादोऽपि सूत्रेऽस्मिन् मिश्रीकृत्योच्यते । (१) 'छशो:
षः' (२) 'ब्रश्चभ्रस्जसृजमृजयजराजभ्राजां च' इति यद्याचार्यो विभज्य
सूत्रमकरिष्यत्तर्हि स्पष्टतरमभविष्यत् । झलि पदान्ते च छकारशकारयोः
ष आदेशः, ब्रश्चादीनां च कुत्वापवादः षः इत्यर्थः । यथा-
झलि परे
-
प्रछ् + तम् = प्रष् तं (पृष्टम् ) |
mar
नश् + तम् = नषू तं (नष्टम् ) ।
तं
सृज् + तम् = सृष् तं (सृष्टम् ) ।
पदान्ते
-
=
छान्तस्य – प्राच् = प्राष् ( = प्राड् )
नष् ( = नडू )
व्रश्चादेः – सृज् = सृष् ( = सृड्))
शान्तस्य
नश्
-
=
६८ । एकाचो बशो भष् झषन्तस्य स्ध्वोः । (८-२-३७)
ETER
धातोरित्यनुवर्तते ; एक:
अच् यस्मिन् स वर्णराशिरेकाच् इति,
सूतेषु प्राय एकाच्शब्दो बहुव्रीहिः । धातोरवयवभूतस्य झषन्तस्य च
एकाचो वर्णराशेः संबन्धी यो बश् तस्य भष् आदेश: पदान्ते, सकार-
ध्वप्रत्यययोश्च परयोः । झष इति घोषाणां प्रत्याहार :; भष् इति बश
इति च चवर्गवर्जे घोषमृद्वोः । यथा—
STAPEST
=
पदान्ते–दह् (६४) = दृष्
गोदुद्द् (,,) =
=
= धघ्
( = धग्)
-
6130
गोदुघ् = गोधुघ् ( = गोधुग्)
=
=
-
मित्रद्रुद्द् (,,) = मित्रद्रुघ् = मित्रध्रुघ् (= मित्रध्रुग्)
(६५) = मित्रद्रुढ् = मित्रध्रुद् ( = मित्रध्रुङ् )
=
सकारे—दह् + स्यति = धक्ष्यति ।
ध्वप्रत्यये – अबुध् + ध्वम् = अभुवम् ।
-
-
६९ । झलां जशोऽन्ते । (८-२-३९)
Es
पदान्ते झलां जश आदेशाः स्युः । झलिति पञ्चमवर्ज वर्ग्याणां
ऊष्मणां च प्रत्याहारः । जशिति मृदूनां (वर्गतृतीयानां) । तवान्तरतम्य-
परीक्षायां वर्गान्तानां स्वस्ववर्गीयो मृदुरादेशः । ऊष्मणां तु मध्ये
‘... छशां षः' (६७), 'हो ढ:' (६३), 'ससजुषो रु:' (७०) इति
Sण व मध्ये<noinclude></noinclude>
7k6v2q8jgs2oij6dxods1ss406o0tau
पृष्ठम्:Laghu paniniyam vol1.djvu/५३
104
129138
347419
2022-08-22T18:13:31Z
Srkris
3283
/* अपरिष्कृतम् */ ३६ लघुपाणिनीये [हल्-संधि शहसानां तत्तद्विशेषविधानात् षकार एक एवावशिष्यते । तस्य 'ऋटु- अरषाणां मूर्धा' इति मूर्धस्थानसाम्यात् टवर्गमृदुः डकार आदेशो भवति । यथा-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३६
लघुपाणिनीये
[हल्-संधि
शहसानां तत्तद्विशेषविधानात् षकार एक एवावशिष्यते । तस्य 'ऋटु-
अरषाणां मूर्धा' इति मूर्धस्थानसाम्यात् टवर्गमृदुः डकार आदेशो भवति ।
यथा-
वाक् = वाग्
गोधुघ् = गोधुग्
चित्
चिद् ।
ककुभ् = ककुब् ।
द्विड् ।
द्विष्
=
मित्रध्रुद् = मित्रध्रुड्
=
अवसाने झलां विकल्पेन च (मृदूनां खरादेशं) वक्ष्यति ;
अतः गोधुक्, ककुप् इत्यादिरूपाण्यपि भवन्ति । वाक्यमध्ये तु गोधु-
गयम्, ककुब्विभाग इत्यादि जश्त्वमेव || PE TELEX
७० । ससजुषो रुः । (८-२-६६)
F
पदान्तस्य सकारस्य सजुष् इति शब्दस्य च रुः स्यात् । 'अलो-
ऽन्त्य'- परिभाषया (३१) सजुष्शब्दान्त्यवर्णस्य षकारस्यादेशः । अयं
शब्दः छन्दस्येव बहुशो दृश्यते । 'रु' इत्यादेशे उकारस्यानुनासिकत्व-
प्रतिज्ञानादित्संज्ञायां लोपे ‘र्' इत्येवादेशस्वरूपम् । रेफस्यास्य पुनरपि
उत्वयत्वयोरादेशान्तरयोर्विधानार्थ उकारानुबन्धयोजनम् । उत्वयत्वे
सकारादेशभूतस्य रेफस्यैव विवक्षिते; तथा च नैसर्गिकरेफात् सकारा-
देशरेफस्य भेदप्रदर्शनाय पूर्वो र इति, उत्तरो रुः इति च व्यपदिश्यते ।
यथा-
=
1
ज्योतिस् + इदं ज्योतिरिदम् ।
धनुस् + आनय = धनुरानय ।
अवसाने रेफस्य विसर्गविधानात् (८२) ज्योतिः, धनुः, दो:, उच्चैः इति
रूपाणि स्युः । रोर्निमित्तभेदेन यकार उकारश्चादेशौ वक्ष्येते ||
दोर्दण्डः ।
दोस् + दण्डः =
उच्चैस् + वृक्षः = उच्चैर्वृक्षः ।
७१ । अहन् । (८-२-६८)
७२ । रोऽसुपि । (८-२-६९)
6
'अहन्' इत्यस्य पदस्य रुः स्यात् ; सुप्प्रत्ययभिन्ने तु परे रोरपवादो रः ।
तथा च 'अहन्' इति पदस्य सुपि परे रुः ; अन्यत्र र इति फलितम् । सुप् इति
पूरे शहर<noinclude></noinclude>
lqahpasvi0lj1og5wp1pt7oaibfrv7m
पृष्ठम्:Laghu paniniyam vol1.djvu/५४
104
129139
347420
2022-08-22T18:13:43Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] शिक्षाकाण्डः । २१ विभक्तिप्रत्ययानां (प्रथमादीनां ) प्रत्याहारः । तेषां मध्ये हलादिषु प्रत्ययेषु परेषु पूर्वस्याः प्रकृतेः प्रत्ययान्तस्य च पदसंज... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
शिक्षाकाण्डः ।
२१ विभक्तिप्रत्ययानां (प्रथमादीनां ) प्रत्याहारः । तेषां मध्ये हलादिषु प्रत्ययेषु
परेषु पूर्वस्याः प्रकृतेः प्रत्ययान्तस्य च पदसंज्ञा वक्ष्यते । यथा-
अहन् + भिः = अहर् भिः (अहोभिः) — रुः ।
अद्दन् + गणः= अहर्गणः–रः
रुरेफस्य उत्वविधानात् (९०) अहोभिरिति रूपम् ; रस्य
रेफस्यैव श्रवणम् । अत एव रोरपवादो रो विधीयते ॥
स्य तदभावाद् अहर्गण इति
Promosy
-
=
॥ * ॥ अहन्नित्यस्य रेफे परेऽपि 11 यथा
अहन् + रम्यं = अहर् रम्यं (अहो रम्यम्) ।
७३ | वसुस्रंसुध्वंस्वनडुहां दः । (८-२-७२)
वस् प्रत्यय: ; स्रंस्, ध्वंस् इति धातू ; (एषु उकार इत्) अन-
डुह् इति नामशब्दः । पदस्येत्यनुवर्तते । एषां पदान्ते दः स्यात् इत्यर्थः ।
विद्वस्, निषेदिवस्, उपेयिवस् इत्यादयो वस्प्रत्ययान्ताः । यथा—
विद्वस् + भिः = विद्वद्भिः ।
=
=
स्रस् = स्रुद् |
अनड्डुह् + भिः = अनडुद्भिः ।
ध्वस् = ध्वद् ।
अथ ‘तिप्यनस्तेः’ (८-२-७३) इत्यादिभिः त्रिभिः सूत्रैः तिङ्-
प्रत्ययेष्वपि दरू विधीयेते । प्रक्रियाबाहुल्यात् तानि नात्र व्याख्यायन्ते ।
ततः 'र्वोरुपधाया...' (८-२-७६) इत्यादिदीर्घविधिनिषेधौ, अदसो
मुत्वविधिश्च हल्संधावप्रकृतत्वात् प्रकरणान्तरेषु व्याख्यास्यन्ते । पश्चात्
प्लुतविधिर्भाषायामनुपयुक्त इत्युपेक्ष्यते ||
‘ससजुषो रु:' (७०) इति रुविधिरक्तः; अन्यदप्यस्ति रुविधा-
नम् – 'मतुवसो रु संबुद्धौ छन्दसि' (८-३-१) इति । तत्र प्रथमो रुः
इति पुल्लिङ्गः, छान्दसलौकिकभाषासाधारणश्च; द्वितीयो रु इति नपुंसकं
लौकिकभाषायां विरलप्रयोगं च इति भेदः । एवं च पदान्तरेफास्त्रि-
विधाः – रुः, रु, र इति । तत्र वक्ष्यमाणयोः उत्वयत्वयोः स्थानिनौ
रु, रुश्च ; पूर्वस्वरस्यानुनासिकत्वं अनुस्वारासज्जनं वा कर्तुं निमित्तभूतं
-
रु एव ; रस्तु रेफसामान्यं न कस्यापि विशेषविधेविषय: DE
।।<noinclude></noinclude>
of82wdf1vy5wz9fss359em61dkc4wge
पृष्ठम्:Laghu paniniyam vol1.djvu/५५
104
129140
347421
2022-08-22T18:13:54Z
Srkris
3283
/* अपरिष्कृतम् */ ३८ लघुपाणिनीये er sy pr ७४ । मतुवसो रु संबुद्धौ छन्दसि । (८-३-१) अथ रुणः संनियोगेन (साहचर्येण) विशेषकार्यमुपदिशति । ७५ । अत्रानुनासिकः पूर्वस्य तु वा । (८-३-२) तुकारो भिन्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३८
लघुपाणिनीये
er sy pr
७४ । मतुवसो रु संबुद्धौ छन्दसि । (८-३-१)
अथ रुणः संनियोगेन (साहचर्येण) विशेषकार्यमुपदिशति ।
७५ । अत्रानुनासिकः पूर्वस्य तु वा । (८-३-२)
तुकारो भिन्नक्रमः अनुनासिकस्तु वा इति । रु नित्यं भवति; अनुनासिकस्तु
पूर्वस्य वैकल्पिक इति तुकारो भेदं द्योतयति । रुप्रकरणेऽत्र रुणः पूर्वस्य स्वरस्य
विकल्पेनानुनासिकत्वं कार्यमित्यर्थः । अनुनासिको वेत्युक्तम् ; तदभावे किं कर्तव्य-
मित्याह-
७६ । अनुनासिकात् परोऽनुस्वारः । (८-३-४)
;
अनुनासिकात् इत्यस्य अनुनासिकस्थानिन इत्यर्थः । अनुनासिकस्थानिनः
स्वरात् परमनुस्वारासज्जनं कार्यम् । अनुनासिकः पूर्वस्वरस्योक्तः
अतो रुणः
पूर्वस्य स्वरस्य पश्चादनुनासिकत्वाभावे अनुस्वारो योजनीय इति फलितम् । एवं
च रुणि कृते पूर्वस्वरोऽनुनासिकोऽनुस्वारपरो वा कार्यः । द्वित्रा एवान भाषोपयुक्ता
विधयः;
तत्राप्येक एव सामान्यविधिः ॥
७७ । पुमः खय्यम्परं । (८-३-६)
,
अम् परो यस्मात् इति बहुव्रीहिः; अम् खय् इत्युभौ प्रत्याहारौ । पदान्ते
पुंशब्दस्य रु अन्तादेशः खयि परे; खयश्च अम् परोऽस्ति चेत् । 'समः स् सुटि'
(८-३-५) इति पूर्वसूत्रात् (प्रश्लिष्टं) सकारमनुवर्त्य रुणः सकारादेशोऽप्यनेन विधी-
यते । रुश्रवणं तु ‘हरिवो मेदिनं त्वा' इत्यादिषु च्छान्दसप्रयोगेष्वेव । अथो-
दाहरणम्-
-
पुम् + कोकिल: = पुर् कोकिलः = पुस्कोकिल: ;
(अनुनासिकानुस्वारविकल्पात्) =
=
पुम् + खरः = पुँस्खरः, पुंस्वरः ।
पुम् + पुत्रः = पुँस्पुत्रः, पुंम्पुत्रः ।
पुँस्कोकिलः, पुंस्कोकिलः ।
[हल्-संधि
पुँस्फलं, पुंस्फलम् ।
-
पुम् + फलं
पुम् + चली = पुँसूचली (= पुँश्चली),
पुंसूचली (= पुंश्चली) ।
-
• प्रत्युदाहरणम् – खय् परो न चेत्-पुं + गवः
(खयोऽम् न परश्चेत् ) पुं + प्रतिभा
= पुङ्गवः ।
पुंप्रतिभा ।
संयोगान्तलोपाभावो रुविधानद्वारा विधीयते इति फलति
पुंशब्दः । संयोगान्तलोपः २५९ तमसूत्रेण विधीयते ॥
। पुंस् इति सान्तो हि<noinclude></noinclude>
0ny20akocjdxt1h1a605zt6kjji6n65
पृष्ठम्:Laghu paniniyam vol1.djvu/५६
104
129141
347422
2022-08-22T18:14:04Z
Srkris
3283
/* अपरिष्कृतम् */ शिक्षाकाण्डः । ७८ । नश्छव्यप्रशान् । (८-३-७) अम्परे छवि परे पदान्तस्य न नस्य रु स्यात्, न तु प्रशान्शब्दन कारस्य । अत्रापि रुणः सादेशः । यथा -- प्रकरणम् ] महान् + तरुः =... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>शिक्षाकाण्डः ।
७८ । नश्छव्यप्रशान् । (८-३-७)
अम्परे छवि परे पदान्तस्य न नस्य रु स्यात्, न तु प्रशान्शब्दन कारस्य ।
अत्रापि रुणः सादेशः । यथा --
प्रकरणम् ]
महान् + तरुः = महास्तरुः = महांस्तरुः, महाँस्तरुः ।
छान्दसेऽस्मिन् रुप्रकरणे बाला मा क्लिश्यन्त्विति भाषोपयुक्तयोः
सूत्रयोर्विषयः कारिकया संगृह्यते ।।
P18
चटताच्छठथाच्च प्रागन्त्यो नो बिन्दुपूर्वसः ।
अम्परादेव, पुंसश्च खरातिखरवर्णतः ॥1॥>
●
HOTEL
चट त छ ठ थ एभ्यो वर्णेभ्य: पूर्व स्थितस्य पदान्तनकारस्य
अनुस्वारपूर्वकः सकार आदेश: ; च-ट-तादिभ्यो वर्णेभ्यः अम्प्रत्याहारः
परो भवितुमर्हति । एवं पुंशब्दमकारस्याप्यनुस्खारपूर्वक: सकारः, किं
त्वत्र परे वर्णा न केवलं चटतछठथा अपि तु सर्वे खरातिखराः । यथा
महांस्तरुः ।
L=
= कस्मिंस् चित् (=कस्मिंश्चित्) ।
11
महान् + तरुः
कस्मिन् + चित्
तस्मिन् + टीका = तस्मिंस् टीका (=तस्मिंष्टीका ) ।
३९
-
पुम् + कोकिलः = पुंस्कोकिलः ।
पुम् + चली = पुंस्वली (= पुंश्चली) |
-BRIEL)
59
वृक्षान् + छिनत्ति= वृक्षांस्छिनत्ति (= वृक्षांश्छिनत्ति)।
-
पुस्पुत्रः ।
पुम् + पुत्रः =
पुम् + खरः = पुंस्खरः ।
१. (१) समः सुटि, (२) पुमः खय्यम्परे, (३) नश्छव्यप्रशान्, (४) उभय-
थर्धु, (५) दीर्घादटि समानपादे, (६) नॄन् पे, (७) स्वतवान् पायौ, (८) कानाम्रेडित।
इत्यष्टसूत्रीविषयेऽनुनासिकानुस्वारौ विधीयते । तत्रानुनासिको लौकिकभाषायां परिलुप्तः ।
रु विधाय तस्य सकारकरणापेक्षया साक्षात्सकारविधाने प्रक्रियालाघवं भवति । ५६-७
सूत्रै रुविधान एवेष्टसिद्धिरिति रुप्रकरणमिदमिति प्राचीनानां व्याख्या | तन्मते 'सकारं
प्रश्लिष्य रुणः सविधानं' क-ख-प-फेषु विसर्गादिबाधनार्थमावश्यकमेव । एवं सति समः
स् सुटि इति द्विसकारं पठित्वा इदं सप्रकरणमित्येवास्तु । दीर्घादटीत्यस्य च्छान्दसत्वा-
दसिद्धत्वाभावकल्पनया सकारस्य ससजुषोरिति रुरस्तु । ६-७ सूत्रयोः ससजुषोरित्यन-
न्तरं पाठः क्रियताम् । एवं चेदनुखारासिद्धिरिति तु नापाद्यम् । विसर्गोपध्मानीययोः
प्रागनुस्खारस्य दुरुच्चरत्वात् इति स्वतन्त्रं प्रस्थानमाश्रीयते ।<noinclude></noinclude>
mzuo00df62ss5furprh0vva264w1l5c
पृष्ठम्:Laghu paniniyam vol1.djvu/५७
104
129142
347423
2022-08-22T18:14:13Z
Srkris
3283
/* अपरिष्कृतम् */ ४० लघुपाणिनी ७९ । ढो ढे लोपः । (८-३-१३) ढस्य ढे परे लोप: स्यात् । ढान्तस्य पदस्याभावात् पदमध्य एवायं भवति । अत इदमुपरिष्टादुदाहरिष्यामः ।। 20 THPTUSTES JO ८० । रो रि । (८-३-१४) PIE... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४०
लघुपाणिनी
७९ । ढो ढे लोपः । (८-३-१३)
ढस्य ढे परे लोप: स्यात् । ढान्तस्य पदस्याभावात् पदमध्य
एवायं भवति । अत इदमुपरिष्टादुदाहरिष्यामः ।।
20
THPTUSTES JO
८० । रो रि । (८-३-१४)
PIE DISSING
रेफस्य रेफे परे लोप: स्यात् । ढरेफयोर्लोपे कार्यान्तरं षष्ठाध्याये
विधीयते-
८१ । दूलोपे पूर्वस्य दीर्घोऽणः । (६-३-१११)
ढकाररेफयोर्लोपे लुप्ताभ्यां ताभ्यां पूर्वस्य अणो दीर्घः स्यात् ।
PETEFEEST
यथा- -
[हल्-संधि
स्वर्_+ राज्यं = (८०) स्व राज्यम्, (८१) स्वाराज्यम् ।
निर् + रागः – (८०) नि रागः, (८१) नीरागः ।
sta
lengths for
=
TIVE SPREI
दुर् + रक्तं = (८०) दु रक्तम्, (८१) दूरक्तम् ।
वपुस्· + रम्यं = (७०) वपुर् रम्यम्, (८०) वपु रम्यम्, (८१) वपूरम्यम् ।
८२ | खरवसानयोर्विसर्जनीयः (रः) । (८-३-१५)
खरि परे अवसाने च रेफस्य विसर्गः स्यात् । यथा -
अवसाने
-
पुनर् = पुनः ।
पितुर् = पितुः ।
खरि
-
दोस् = (७०) दोर् = दोः ।
उच्चैस् = (७०) उच्चैर् = उच्चैः ।
-
अन्तर्
= अन्तः ।
पुनर् + करोति =
पितुर् + प्रेम
पुनःकरोति ।
पितुःप्रेम ।
दोर् + फलं
उच्चैर् + खण्डः =
अन्तः + सारम् = अन्तःसारम् ।
यद्यपि खप्रत्याहारे सर्वेऽपि खरातिखरा अन्तर्भूतास्तथापि 'विसर्जनी-
यस्य सः' (९४) इत्यादेशान्तरविधानात् कपवर्गीयाणामेवायं विधिः
फलति ॥
दोःफलम् ।
उच्चैःखण्डः ।
‘रो रि' 'खरवसानयोर्विसर्जनीयः' इत्येताभ्यां सूत्राभ्यां रेफ-
सामान्यस्य कार्यमुक्तम् ; अथ 'रु' इति कृत्रिमस्य रेफस्य कार्याण्याह-<noinclude></noinclude>
1p81zbxreoie7b6e9u8irz6tf2zcb8y
पृष्ठम्:Laghu paniniyam vol1.djvu/५८
104
129143
347424
2022-08-22T18:14:25Z
Srkris
3283
/* अपरिष्कृतम् */ शिक्षाकाण्डः । ८३ । रोः सुपि । (८-३-१६) सुप् सप्तमीबहुवचनप्रत्ययः । तस्मिन् परे रोरेव विसर्गो न तु नैसर्गिकरेफस्य । ‘खरव...' (८२) इति रेफसामान्यस्य प्राप्तो विसर्ग ए... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>शिक्षाकाण्डः ।
८३ । रोः सुपि । (८-३-१६)
सुप् सप्तमीबहुवचनप्रत्ययः । तस्मिन् परे रोरेव विसर्गो न तु
नैसर्गिकरेफस्य । ‘खरव...' (८२) इति रेफसामान्यस्य प्राप्तो विसर्ग
एव नियम्यते । यथा-
प्रकरणम् ]
-
पयस् + सु = पयर् सु = पयःसु ।
-
दोस्_ + सु = दोर् सुन दोः
विसर्गस्य पुनर्विकल्पेन सत्वं विधास्यते; अतः ‘पयस्सु '
'दोस्सु' इत्यपि रूपं साधु । प्रत्युदाहरणम्-
-
(नैसर्गिकरेफस्य तु) गीर् + सु = गीर्छु (= गीर्षु) ।
८४ । भोभगोअघोअपूर्वस्य योऽशि । (८-३-१७)
भोस्, भगोस्, अघोस् इति सकारान्ता निपाता: ; अ: =
अवर्ण: । एतत्पूर्वकस्य (एभ्यः परस्य) रोर्यकार आदेश: स्यात् अशि
परे । अत्र 'अ - पूर्वस्य' इत्यंशः सामान्यविधिः; भोस्प्रभृतीनां
विशेषविधिरिति विषयविवेको बोद्धव्यः । यथा -
(51
=
यशस् + उज्ज्वलम् = (७०) यशर् + उज्ज्वलम् = यशय् उज्ज्वलम् ।
वेधास् + इ
=
वेधार् + इह
=
वेधाय् इह ।
वेधास् + वन्द्यः
भोस् + एहि
भोस् + गच्छ
वेधाय् वन्द्यः ।
भोय् एहि ।
भोय् गच्छ ।
वेधार् + वन्द्यः
""
"", भोर् + एहि
भोर् + गच्छ
>>
20
-
=
यत्वयकारस्योच्चारणे पक्षभेदाः सन्ति; तानाह-
1
८५ । व्योर्लघुप्रयत्नतरः शाकटायनस्य । (८-३-१८) ५५)
१. सुप् इति सकारस्य खरि अन्तर्भूतत्वात् 'खरवसानयोः' इत्येव सिद्धे नवं विधि-
मारभमाण आचार्यः पिष्टमेव पिनष्टि । तच्च तस्मिन् न संभाव्यते । अतः कल्प्यते
नियमार्थो विधिरिति । नियमस्वरूपं च सुप्सकारे भवति चेत् रोरेवेति । एवमन्यत्रापि
सिद्धे पुनरारम्भो नियमे पर्यवस्यतीति बोध्यम् । मात्रालाभव्यसनात् 'रोरेव सुपि'
त्रोरेव
इति न सूत्रितमाचार्येण ।<noinclude></noinclude>
c57zl7b16g87t69i0kha0xgqdq7ya57
पृष्ठम्:Laghu paniniyam vol1.djvu/५९
104
129144
347425
2022-08-22T18:14:34Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये ७९ । ढो ढे लोपः । (८-३-१३) ढस्य ढे परे लोप: स्यात् । ढान्तस्य पदस्याभावात् पद्मध्य एवायं भवति । अत इदमुपरिष्टादुदाहरिष्यामः ॥ Mom ८० । रोरि । (८-३-१४) IPTH FAIZERIS र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
७९ । ढो ढे लोपः । (८-३-१३)
ढस्य ढे परे लोप: स्यात् । ढान्तस्य पदस्याभावात् पद्मध्य
एवायं भवति । अत इदमुपरिष्टादुदाहरिष्यामः ॥
Mom
८० । रोरि । (८-३-१४)
IPTH
FAIZERIS
रेफस्य रेफे परे लोप: स्यात् । ढरेफयोर्लोपे कार्यान्तरं षष्टाध्याये
Swah
विधीयते-
-
८१ । दूलोपे पूर्वस्य दीर्घोऽणः । (६-३-१११)
ढकाररेफयोर्लोपे लुप्ताभ्यां ताभ्यां पूर्वस्य अणो दीर्घः स्यात् ।
DEVE
यथा...
VIDE
वर्_ + राज्यं = (८०) स्व राज्यम्, (८१) स्वाराज्यम् ।
2115 STA
Margshifax
(८१) नीरागः ।
निर् + रागः = (८०) नि रागः,
दुर् + रक्तं = (८०) दु रक्तम्,
SITE SP RES
(८१) दूरक्तम् ।
वपुस्· + रम्यं = (७०) वपुर् रम्यम्, (८०) वपु रम्यम्, (८१) वपूरम्यम् ।
८२ | खरवसानयोर्विसर्जनीयः (रः) । (८-३-१५)
खरि परे अवसाने च रेफस्य विसर्गः स्यात् । यथा -
अवसाने
खरि
पुनर् = पुनः ।
पितुर् = पितुः ।
-
PP
दोस्_ = (७०) दोर् = दोः ।
उचैस् = (७०) उचैर् = उचैः ।
=
अन्तर्
= अन्तः ।
[हल्-संधि
पुनर् + करोति
पितुर् + प्रेम
=
पुनः करोति ।
पितुःप्रेम ।
= दोःफलम् ।
उच्चैःखण्डः ।
दोर् + फलं
उच्चैर् + खण्डः =
अन्तः + सारम् =
अन्तःसारम् ।
यद्यपि खर्प्रत्याहारे सर्वेऽपि खरातिखरा अन्तर्भूतास्तथापि 'विसर्जनी-
यस्य सः' (९४) इत्यादेशान्तरविधानात् कपवर्गीयाणामेवायं विधि:
फलति ॥
‘रो रि' ‘खरवसानयोर्विसर्जनीयः' इत्येताभ्यां सूत्राभ्यां रेफ-
सामान्यस्य कार्यमुक्तम् ; अथ 'रु' इति कृत्रिमस्य रेफस्य कार्याण्याह-<noinclude></noinclude>
dfennpi5kgvmhbf11y5ytezhkbwd7uz
पृष्ठम्:Laghu paniniyam vol1.djvu/६०
104
129145
347426
2022-08-22T18:14:56Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] शिक्षाकाण्डः । ८३ । रोः सुपि । (८-३-१६) सुप् सप्तमीबहुवचनप्रत्ययः । तस्मिन् परे रोरेव विसर्गो न तु नैसर्गिकरेफस्य । 'खरव...' (८२) इति रेफसामान्यस्य प्राप्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
शिक्षाकाण्डः ।
८३ । रोः सुपि । (८-३-१६)
सुप् सप्तमीबहुवचनप्रत्ययः । तस्मिन् परे रोरेव विसर्गो न तु
नैसर्गिकरेफस्य । 'खरव...' (८२) इति रेफसामान्यस्य प्राप्तो विसर्ग
एव नियम्यते । यथा-
WAND
-
=
पयस् + सु = पयर् सु
=
पयःसु ।
विसर्गस्य पुनर्विकल्पेन सत्वं विधास्यते; अत: ‘पयस्सु
दोस्_ + सु = दोर् सु - दोःसु ।
-
'दोस्सु' इत्यपि रूपं साधु । प्रत्युदाहरणम्-
(नैसर्गिकरेफस्य तु) गीर् + सु = गीर्षु (= गीर्षु) ।
८४ । भोभगोअघोअपूर्वस्य योऽशि । (८-३-१७)
आ
भोस्, भगोस्, अघोस् इति सकारान्ता निपाता: ; अ: =
अवर्णः । एतत्पूर्वकस्य (एभ्यः परस्य) रोर्यकार आदेश: स्यात् अशि
परे । अत्र 'अ-पूर्वस्य' इत्यंश: सामान्यविधिः; भोस्प्रभृतीनां
विशेषविधिरिति विषयविवेको बोद्धव्यः । यथा—
यशस् + उज्ज्वलम् = (७०) यशर् + उज्ज्वलम् = यशय् उज्ज्वलम् ।
=
वेधास् + इह
=
वेधार् + इह
=
वेधाय् इह ।
वेधास् + वन्द्यः
वेधार् + वन्द्यः
वेधाय् वन्द्यः ।
भोय् एहि ।
भोस् + एहि
भोर् + एहि
भोस् + गच्छ
भोर् + गच्छ
भोय् गच्छ ।
=
">
=
=
यत्वयकारस्योच्चारणे पक्षभेदाः सन्ति; तानाह-
;
-
,
८५ । व्योर्लघुप्रयत्नतरः शाकटायनस्य । (८-३-१८)
१. सुप् इति सकारस्य खरि अन्तर्भूतत्वात् 'खरवसानयोः' इत्येव सिद्धे नवं विधि-
मारभमाण आचार्यः पिष्टमेव पिनष्टि । तच्च तस्मिन् न संभाव्यते । अतः कल्प्यते
नियमार्थो विधिरिति । नियमस्वरूपं च सुप्सकारे भवति चेत् रोरेवेति । एवमन्यत्र पि
,
सिद्धे पुनरारम्भो निथुमे पर्यवस्यतीति बोध्यम् । मात्रालाभव्यसनात् ‘रोरेव सृपि’
इति न सूत्रितमाचार्येण ।<noinclude></noinclude>
k6zuvnzvpd4nnti06blcudi6gelek75
पृष्ठम्:Laghu paniniyam vol1.djvu/६१
104
129146
347427
2022-08-22T18:16:40Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [हल्-संधि व्योरिति वकारयकारयोः षष्ठीद्विवचनम् । 'भो... अपूर्वस्य' इत्यनुवर्तते । 'पदस्य' इत्यधिकारोऽप्यस्ति । भोभगो अघोपूर्वयोरवर्ण- पूर्वयोर्वा पद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[हल्-संधि
व्योरिति वकारयकारयोः षष्ठीद्विवचनम् । 'भो... अपूर्वस्य'
इत्यनुवर्तते । 'पदस्य' इत्यधिकारोऽप्यस्ति । भोभगो अघोपूर्वयोरवर्ण-
पूर्वयोर्वा पदान्तयकारवकारयोर्लघुप्रयत्नतरौ यकारवकारौ स्यातामशि
परे । इदं च शाकटायनस्याचार्यख मतम् । उक्तविधौ यकारवकारौ
यत्नं लघुकृत्य ध्वनिशैथिल्येनोच्चार्यावित्यर्थः ॥
४२
८६ । लोपः शाकल्यस्य । (८-३-१९)
उक्तविधयोर्यवयोः श्रवणमेव मास्त्विति शाकल्य आचार्यो मन्यते ॥
८७ । ओतो गार्ग्यस्य । (८-३-२०)
ओकारात् परयोरेव यवयोरुक्तनिमित्ते लोपमिच्छति गार्ग्य
आचार्यः ।।
por
८८ । हलि सर्वेषाम् । (८-३-२२)
अचि परे एव पक्षभेदाः, हलि परे तु यवयोर्लोप एव सर्वाचार्य-
संमत: । एतेन अचि परे यशयुज्ज्वलम्, यशयुंज्ज्वलम्, यश उज्ज्वलम्
इति त्रीणि रूपाणि । हलि (हशेव संभवति) तु — वेधा वन्द्यः, भो
गच्छ— इति लुप्तयकारमेव रूपम् ।।
IPPERED
७
अत्रायमाचार: कविसंप्रदायात्-अवर्णपूर्वयोः पदान्तयोर्यवयो-
लघुप्रयत्नतरौ लोपो वा विधीयते; अवर्णपूर्वी यवौ च अय्, अव्,
आय्, आव् इत्येवंरूपौ । चत्वार्यप्येतानि 'एचोऽयवायावः' (४४)
इत्यनेन विधीयन्ते ; अय्, आय् इति यान्ते द्वे 'भोभ... अपूर्वस्य
(८४) इत्यनेन च । तत्र रोर्यत्वेन (८४) निष्पन्नो यकारः सर्वत्र लुप्यते,
एच आदेशै: (४४) निष्पन्नेष्वपि एङादेशयोः अयवोर्यवौ लुप्येते, ऐजा-
देशयोरायावोस्तु अलघुनैव प्रयत्नेन उच्चार्येते इति । तथा हि
देवस् + इह = देव इह ८६ लोपः ।
देवास् + इह देवा इह "
देवे + इह = देव इह
"
| गुरो + इह = गुर इह ८६ लोपः ।
तस्मै + इह = तस्मायिह,
-
देवौ + इह =
देवाविह
"
उच्चारणम्
उचारण<noinclude></noinclude>
ko46bw8fuhih19o6hfl9nzw3ejh44p1
पृष्ठम्:Laghu paniniyam vol1.djvu/६२
104
129147
347428
2022-08-22T18:16:49Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] शिक्षाकाण्डः । ४३ रोर्यत्वं पदान्त एव; एजादेशस्तु पदान्ते पदमध्ये च । तत्र पदमध्ये लोपस्य प्रसक्तिरेव नास्ति । अतः हरये, गुरवे, नायकः, पावकः इत्येव रू... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
शिक्षाकाण्डः ।
४३
रोर्यत्वं पदान्त एव; एजादेशस्तु पदान्ते पदमध्ये च । तत्र पदमध्ये
लोपस्य प्रसक्तिरेव नास्ति । अतः हरये, गुरवे, नायकः, पावकः इत्येव
रूपाणि । यवयोर्लोपस्य षष्ठाध्यायविहितं स्वरसंधि प्रत्यसिद्धत्वात् 'देव
इह' इत्यादौ 'देवेह' इति आद्गुणादयो न भवन्तीति स्पष्टम् । स्वरसंधि-
विधायकानां षष्ठध्यायिकानां सूत्राणां दृष्टया नास्त्येव हि शाकल-
लोपोऽसौ । अथ रो: ‘उ' इति षष्ठाध्यायेऽपि कश्चिदादेशो विधीयते ।
यथा-
-
८९ । अतो रोरप्लुतादप्लुते (अति उत्) । (६-१-११३)
अप्रसिद्ध्या प्लुतस्यास्माभिरुपेक्षितत्वात् 'अप्लुतादप्लुते' इति
पदद्वयं विहायैव सूत्रार्थो व्याख्यायते । तथा च ‘अतो रोरत्युत्'
इत्येवानुवृत्त्युपस्कृतं सूवम् । अत: (हस्वात्) अकारात् परस्य रो: उत्
अति परे । ‘उत्' इत्यत्व तकार इत्संज्ञो लुप्यते । ‘अतः' 'अति'
इत्यनयोस्तु दीर्घनिवृत्त्यर्थं तपरकरणम् | यथा –
स्यात्
-
(ER)--1FR
यशस् + अस्य = यशर् + अस्य = यश उ + अस्य = (आद्गुणेन)
यशो अस्य = (एङ: पदान्तादतीति पूर्वरूपेण) यशोऽस्य ।
१. अप्लुतादतः परस्य रोः अप्लुते अति परे उः इत्यन्वयः । तपरकरणेनैव दीर्घवत्
प्लुतस्यापि निवारणे सिद्धे अप्लुतविशेषणमुभयत्रापि किमर्थमिति चेत्, प्लुतविधि-
स्त्रिपादीगतः षाष्ठाध्यायिकस्य उत्व विधेरस्य दृष्ट्या असिद्ध इति निलीय स्थितस्यापि
प्लुतस्य वारणार्थम् ।
२. अत्र पूर्वपक्षी प्रत्यवतिष्ठते – "ननु उकारस्य पूर्वेण अता प्रथमं गुणं कृत्वा
ततः पूर्वरूपेण ‘यशोऽस्य' इति रूपमुक्तम् ; ( उकारस्य) परेण अता प्रथमं यणादेशं
कृत्वा 'यशवस्य' इति रूपं कुतो नापद्यते ? ” इति । शब्दानां क्रमेणोच्चारणप्रसज्ञ एव
कार्यसंभवेन पूर्वकार्यस्य ('अ + उ' इत्यस्य) निमित्तं प्रथममुपतिष्ठते । ततः पर-
कार्यस्य ('उ + अ' इत्यस्य ) । ततश्च पूर्वकार्य संजातनिमित्तकमादौ प्रवर्तते
स्वप्रवृत्त्या चापहरत्येव परकार्यस निमित्तम् । एवमनिष्टरूपापत्तेस्त्रावकाश एव नास्ति ।
इति युक्त्या प्रत्यवस्थाता प्रतिक्षेप्यः ।
।
सावकाश एवं नास्ति<noinclude></noinclude>
lr56ilwqj70fgvso6ujtfb1bfskzelw
पृष्ठम्:Laghu paniniyam vol1.djvu/६३
104
129148
347429
2022-08-22T18:16:58Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [हल्-संधि उत्वस्य सिद्धत्वात् गुणपूर्वरूपे भवतः । असिद्धकाण्डगतस्य रोर्वचन- सामर्थ्यात् उत्वविधिमात्रे सिद्धत्वम् । प्रत्युदाहरणम्- = (अतः परो न... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[हल्-संधि
उत्वस्य सिद्धत्वात् गुणपूर्वरूपे भवतः । असिद्धकाण्डगतस्य रोर्वचन-
सामर्थ्यात् उत्वविधिमात्रे सिद्धत्वम् । प्रत्युदाहरणम्-
=
(अतः परो न चेत् ) वेधास् + असौ = वेधा असौ
(अत् परो न चेत्) यशस् + आर्जय = यश आर्जय ।
(रेफान्तं चेत् ) प्रातर् + अत्र = प्रातरत्र ।
617
९० । हशि च । (६-१-११४)
हशि परे च अतः परस्य रोः उः । यथा-
-
-
मनस् + हरम्
-
मनर् + हरम् = मन + उ हरम् = मनोहरम् ।
-
देवस् + वन्द्यः = देवर् + वन्द्यः= देब + उ वन्द्यः= देवो वन्द्यः ।
देवस् + नम्यः = देवर् + नभ्यः= देव + उ नभ्यः =
-
देवो नम्यः ।
ऽनुस्वारः । यथा -
PART
fezipis
उत्वविधिरयम् '
अपूर्वस्य योऽशि' (८४) इति यत्वस्यापवादः ।
तेन आत: परस्यैव रोः समग्रे अशि परे यत्वम् ; अतः परस्य तु अति
हाश च परे उत्वम्, आति इचि चैव परे यत्वमिति विषयविवेकः ।
[ अश्-(अत् + हश्) = आत् + इच्]
अथ प्रकृतोऽष्टमाध्याय एव व्याख्यायते-
९१ । मोऽनुस्वारः । (८-३-२३)
पूर्वसूत्रात् 'हलि' इत्यनुवर्तते । पदान्तस्य मकारख हलि परे-
इदम् + वनम्
• इदं वनम् ।
सायम् + संध्या = सायं संध्या ।
प्रत्यु० – (अचि तु परं) इदम् + अरण्यम् = इदमरण्यम् ।
किम् + हसति = किं हसति ।
-
सम् + रक्तम् = संरक्तम् ।
१. अस्यापवादः – १ । मो राजि समः कौ । (८-३-२५) । विप्रत्ययान्तँ
राजतौ परे ‘सम्' इत्युपसर्गमकारस्य म एव न त्वनुस्वारः । 'क्कि' इति सर्वलोपी
प्रत्ययः । तेन 'राज्' इस्येव विप्रत्ययान्तो राज्धातुः । उदा० सम् + राज् = सम्राज्
= (६७) 'सम्राड्' | एकशब्दनिष्पत्त्यर्थकमिदं सूत्रमिति ग्रन्थशरीरे
अनन्तराञ्च 'हे मपरे वा' इत्यादयो विधयो लौकिकसंस्कृतेऽनुपयुक्ता
नोपात्तम् ।
इत्युपेक्षिताः ।
अन्य शरीर<noinclude></noinclude>
3pgg8zdtat592tvgtunw4tcml8xoycd
पृष्ठम्:Laghu paniniyam vol1.djvu/६४
104
129149
347430
2022-08-22T18:17:05Z
Srkris
3283
/* अपरिष्कृतम् */ शिक्षाकाण्ड: । ९२ । नश्चापदान्तस्य झलि । (८-३-२४) अपदान्तस्य नस्य मस्य च झलि परेऽनुस्वारः । यथा— प्रकरणम् ] पयान् + सि = पयांसि । - आक्रम् + स्यते = आकंस्यते । अधिजिगाम् +... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>शिक्षाकाण्ड: ।
९२ । नश्चापदान्तस्य झलि । (८-३-२४)
अपदान्तस्य नस्य मस्य च झलि परेऽनुस्वारः । यथा—
प्रकरणम् ]
पयान् + सि = पयांसि ।
-
आक्रम् + स्यते = आकंस्यते ।
अधिजिगाम् + सति = अधिजिगांसति ।
।
३व । (झलोऽन्यस्मिन् परे) गम्यते, तन्यते ।
ङमुनित्यम् । (८-३-३२)
धनून् + षि = धनूंषि ।
प्रत्यु० - ( पदान्तस्य तु) राजन् भुङ्क्ष्व
९३ । ङमो ह्रस्वादचि
ङम् इति प्रत्याहारः, उद् इत्यागमचिह्नम् । द्वन्द्वान्ते श्रयमाणं
पदं यथा प्रत्येकमन्वेति तथा प्रत्याहारान्ते प्रयुक्तमागमचिह्नमपि एकैकेन
वर्णेनान्वेति; तथा च ङुट्, णुट्, नुट् इत्यागमा: । ह्रस्वात् परो यो
डम्, तदन्तात् पदात् परस्य अचो ङमुडागम: स्यात् । ङान्तात् डुट्,
णान्तात् णुट्, नान्तात् नुट् इति यथासंख्यमागमाः । आगमेषूकार इत्
इति पूर्वमेवोक्तम् । टित्त्वादागम आदौ योजनीय: । (२५) । यथा --
प्रत्यङ् + आत्मा = प्रत्यङ् ङात्मा = प्रत्यड्डात्मा ।
सुगण् + ईश:
= सुगण् णीश: सुगण्णीशः ।
लिखन् नास्ते
=
लिखन्नास्ते ।
लिखन् + आस्ते
प्रत्यु० –'हखात्.' किं ? प्राङ्
-
४५
=
+ आस्ते = प्राडास्ते ।
भवान् + आस्ते = भवानास्ते ।
९४ । विसर्जनीयस्य सः । (८-३-३४)
इह हि 'संहितायाम्' इत्यधिक्रियते । संहिता च विसर्जनीयस्य
परेण वर्णेन संभवतीति नावसानेऽस्य प्रवृत्तिः । विसर्जनीयश्च खरव-
सानयोर्विहितः । इत्थं च खरीत्यर्थात् सिध्यति । अपवादाभावे विसर्ग-
स्य सकार आदेश: स्यात् खरि । अपवादा उत्तरसूत्रेषु वक्ष्यन्ते ।
१. 'ह्रस्वात्' इति पदं किमर्थम् ? तस्य किं प्रयोजनमिति प्रश्नः । एवमप्रेऽपि
प्रत्युदाहरणेषु 'किम्' इत्यस्य किं प्रयोजनकमित्यर्थो बोध्यः ।<noinclude></noinclude>
fv0zy36idgbuji2owfwevdgb61shllq
पृष्ठम्:Laghu paniniyam vol1.djvu/६५
104
129150
347431
2022-08-22T18:17:13Z
Srkris
3283
/* अपरिष्कृतम् */ यथा- लघुपाणिनीये पुनर् + तत्र • पुनः + तत्र = यशस + तस्य = यशर् + तस्य पुनर् + च पुनर् + टीकते (89-5-8) | ISIS = पुनस्तत्र | = यशस्तस्य । = यशः + तस्य R = पुनस् + च (पुनश्च ) । = पुनः + च = = पुनः + टी... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>यथा-
लघुपाणिनीये
पुनर् + तत्र • पुनः + तत्र
=
यशस + तस्य
=
यशर् + तस्य
पुनर् + च
पुनर् + टीकते
(89-5-8) | ISIS
= पुनस्तत्र |
= यशस्तस्य ।
= यशः + तस्य
R
= पुनस् + च (पुनश्च ) ।
= पुनः + च
=
=
पुनः + टीकते = पुनस् + टीकते = (पुनष्टीकते)।
९५ । शर्परे विसर्जनीयः । (८-३-३५)
शितः + क्षुरः = शितः क्षुरः ।
192
खरीत्यर्थात् सिध्यतीत्युक्तम् । शर् परो यस्मात् तादृशे खरि
परे विसर्गस्य विसर्ग एव, न कोऽपि विकारो भवतीत्यर्थ: । अत
उत्तरसूत्रे वक्ष्यमाणो जिह्वामूलीयोपध्मानीयविकल्पोऽपि न भवति ।
यथा--
fire
मृगः + प्साति
=
[हल्-संधि
९६ । वा शरि । (८-३-६३)
शरि परे विसर्गस्य विसर्ग एव वा स्यात् । यथा-
=
दृढः + त्सरुः = दृढः सरुः ।
मृग: प्साति ।
यशस् + शुभ्रं = यशर् + शुभ्रं = यशः शुभ्रं, यशस् शुभ्रं (= यशश्शुभ्रम् ) |
यशस् + सितं
= यशर् + सितं = यशः सितं, यशस्सितम् ।
-
यशस् + षण्डः= यशर् + षण्डः = यशः षण्डः, यशस् षण्डः (= यशष्षण्डः) ।
९७ । कुप्वोः पौ च । (८-३-३७)
कवर्गपवर्गयोः परयोर्विसर्गस्य क्रमात् जिह्वामूलीयोपध्मानीयौ
खाताम्; चकारग्रहणात् विसर्गश्च । कइति जिह्वामूलीयस्य, प
इत्युपध्मानीयस्य च संकेतः ।।
=
कर् + करोति = क ५ करोति, कः करोति ।
कर् + खनति = क खनति, कः खनति ।
= क पचति, कः पचति ।
FIRE
कस् + करोति
कस् + खनति
कस् + पचति = कर् + पचति
-
कस् + फलति
=
कर् + फलति = क प्रफलति, कः फलति ।
खरि पर एव विसर्गो विहितः; खर् च खरातिखरान् प्रत्या-<noinclude></noinclude>
47v0patsxas0v6zbrz5l3gxhbmsf4zb
पृष्ठम्:Laghu paniniyam vol1.djvu/६६
104
129151
347432
2022-08-22T18:17:27Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] शिक्षाकाण्डः । हरति ; अतः 'कुप्वोः' इत्युक्तेऽपि कवर्गपवर्गान्तर्गतानां खरातिखरा- णामेव ग्रहणं संभवतीति बोध्यम् । 1995 V&R 1 5555 ९८ । इसुसोः सामर्थ्ये (विसर्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
शिक्षाकाण्डः ।
हरति ; अतः 'कुप्वोः' इत्युक्तेऽपि कवर्गपवर्गान्तर्गतानां खरातिखरा-
णामेव ग्रहणं संभवतीति बोध्यम् ।
1995
V&R 1 5555
९८ । इसुसोः सामर्थ्ये (विसर्जनीयस्य वा ष: कुप्वोः) । (८-३-४४)
सामर्थ्यम् एकवाक्यान्वयः । इस् उस् इत्येतयोर्विसर्गस्य कुप्वोः
PIDERS
THERS
DAER
परयोर्वा षकार आदेश एकवाक्यतायाम् । यथा-
POPIPPI
सर्पिः + करोति = सर्पिष्करोति, सर्पिः करोति
धनुः + प्राप्नोति = धनुष्प्राप्नोति, धनुःप्राप्नोति ।
प्रत्यु० – (सामर्थ्याभावे) तिष्ठतु सर्पिः, पिब त्वमुदकम् ।
phine is
९९ । नित्यं समासेऽनुत्तरपदस्थस्य । (८-३-४५)
समासविषयेऽनुत्तरपदस्थस्य इस्, उस् इत्याभ्यां निष्पन्नस्य विस-
र्गस्य कुप्वोः परयोः ष आदेशः । जिह्वामूलीयोपध्मानीययोरपवादोऽयं
षः । यथा-
सर्पिः + कुण्डिका = सर्पिष्कुण्डिका-इस् ।
-
धनुष्कपालं —उस् ।
– उस् ।
ज्योतिष्खण्डः—इस् ।
धनुः + कपालं
fashansah MRA
आयुः + फलं आयुष्फलं
=
ज्योतिः+खण्डः
=
यथा-
प्रामीण
१०० । अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य । (८-३-४६)
अतः परस्य अनव्ययविसर्गस्य समासेऽनुत्तरपदस्थस्य नित्यं सकारादेशः
कृकमि इति धात्वोः कंसादिशब्देषु च परेषु । यथा-
अयः + कारः = अयस्कारः । यशः + कामः = यशस्कामः । पयः + कुम्भः
FUR
= पयस्कुम्भः—इत्यादि ।
१०१ । कस्कादिषु च । (८-३-४८)
कस्कादिगणपठितेषु शब्देषु च इणः परस्य विसर्गस्य षः, अन्यस्य तु सः ।
सर्पिस् + कुण्डिका = सर्पिर् + कुण्डिका = सर्पिष्कुण्डिका
2
का
कौतः + कुतः कौतस्कुतः ।
कः + कः = कस्कः ।<noinclude></noinclude>
iviy541kkbyyqwhrctejwl9fog8ex7o
पृष्ठम्:Laghu paniniyam vol1.djvu/६७
104
129152
347433
2022-08-22T18:17:37Z
Srkris
3283
/* अपरिष्कृतम् */ ४८ लघुपाणिनी [हल्-संधि विसर्गस्य षसावादेशौ येष्वपेक्ष्येते ते शब्दाः कस्कादिषु पठिता बोध्याः । ईदृशो गण ‘आकृतिगण' इत्युच्यते । इत ऊर्ध्वं सूत्रक्रमे मूर्धन्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४८
लघुपाणिनी
[हल्-संधि
विसर्गस्य षसावादेशौ येष्वपेक्ष्येते ते शब्दाः कस्कादिषु पठिता बोध्याः । ईदृशो
गण ‘आकृतिगण' इत्युच्यते । इत ऊर्ध्वं सूत्रक्रमे मूर्धन्यादेशविधिः 'विनामबि-
धिश्च वर्तते । प्रकरणद्वयं तत्, तयोः प्रसङ्गे व्याख्यास्यामः ।
गड
१०२ । स्तोः चुना चुः । (८-४-४०)
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गावादेशौ स्या-
ताम् । अत्रोत्तरसूत्रे च स्थान्यादेशयोरेव यथासंख्यं विवक्षितम्, न तु
योगस्य । तेन आदेशाः – सकारस्य शकारः, तकारस्य चकारः, दुका-
रस्य जकारः, नकारस्य व्यकारः इत्याद्येव । योगस्तु यथासम्भवं सर्वोऽपि ।
-
यथा-
-
पयस् + शीतं
तपस् + चिनोति
सत्
+ चित्
परिषद् + जनः
-
ताम् । यथा - -
=
=
=
पयश्शीतम् ।
तपश्चिनोति ।
सच्चित् ।
परिषज्जनः ।
सकारतवर्गयोः
१०३ । टुना टुः । (८-४-४१)
राजन् + जय
वृक्षस् + छिद्यते
तद्
+ ज्ञानं
यज्
+ नः
=
.......
= राजञ्जय |
वृक्षश्छिद्यते ।
तज्ज्ञानम् ।
: यज्ञः ।
पिष्
-
=
महस् + षण्डः = महष्षण्डः । महान् + ढौकते = महाणूढौकते ।
रामस् + टीकते रामष्टीकते ।
उत् + टङ्कनं
|
+ तं
पिष्टम् ।
उदृङ्कनम् । तद्
+ डिण्डिमं= तड्डण्डिमम् ।
=
षकारटवर्गाभ्यां योगे षकारटवर्गावदेशौ स्या-
-
अत्र श्चुत्वष्टुत्वयोः 'पयश्शीतं' 'महष्षण्डं' इत्यादिषु पदान्त-
सकारोदाहरणेषु प्रथमं 'ससजुषो रु:' (७०) इति रुत्वं, ततो रोः
‘खरवसानयो.... .' (८२) इति विसर्गः, अनन्तरं विसर्गस्य 'वि-
सर्जनीयस्य सः (९४) इति पुनस्सकारः । तस्यैव श्चुत्वष्टुत्वे भवत
इति प्रक्रियाक्रमो ज्ञेयः । तत्तन्न्यायसञ्चारणार्थकश्चायमायासः ।
मिहत:
१. विनामो नाम नकारस्य णकारादेशः, णत्वमिति पाणिनीयैर्व्यवहृतः ।<noinclude></noinclude>
ry1fnoldhu7yxnd07ejbc84gd0s65xc
पृष्ठम्:Laghu paniniyam vol1.djvu/६८
104
129153
347434
2022-08-22T18:17:46Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] शिक्षाकाण्ड: । अथ श्चुत्वष्टुत्वे निषेधति— - (षष् + सन्तः) = षट् + सन्तः = १०४ । न पदान्ताट्टोरनाम् । (८-४-४२) पदान्तात् टवर्गात् परस्य स्तो: टुत्वं न स्यात्, '... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
शिक्षाकाण्ड: ।
अथ श्चुत्वष्टुत्वे निषेधति—
-
(षष् + सन्तः) = षट् + सन्तः =
१०४ । न पदान्ताट्टोरनाम् । (८-४-४२)
पदान्तात् टवर्गात् परस्य स्तो: टुत्वं न स्यात्, 'नाम्' इति
षष्ठीबहुवचनं वर्जयित्वा । यथा --
-
षट्सन्तः । षट् + तरवः = षट्तरवः
सम्राड् + दयते सम्राड्दयते
प्रत्यु० -- ( पदान्तात् किम् ?) ईड् + ते = ईट्टे |
=
॥ * ॥ अनाम्नवतिनगरीणामिति वक्तव्यम् ॥
'नाम्' एक एव सूत्रकारेण वर्जितः । नवतिनगरीशब्दावपि वर्ज्यावित्याह
चार्त्तिककारः । षष् इति षान्तः शब्दो (६९) जश्त्वेन षड् इति डान्तो भवति ।
तथा स्थिते प्रकृतसूत्रस्य प्रवृत्तिः । यथा -
=
=
-
षड् + नां (६९) = षड् + णां (= षण्णाम् ) ।
षडू + नवतिः षड् + णवतिः (= षण्णवतिः) ।
= षड् + णगरी (= षण्णगरी ) ।
१०५ । तोः षि । (१-४-४३)
षड् + नगरी
तवर्गस्य षकारे परे टुत्वं न भवति । यथा -
-
४९
(१०७)
सत् + षण्डः = सत्षण्ड: | महान् + षण्डः = महान् षण्डः ।
१०६ । शात् । (८-४-४४)
शकारात् परस्य तवर्गस्य प्राप्तं कार्य (श्चुत्वं) न स्यात् । यथा-
विश् + नः = विश्नः ।
शकारात् परस्तवर्गः पदमध्य एव भवति । 'न पदान्ताट्टोः' इति पदान्ते
टुत्वं च निषिद्धम् । अतो ज्ञापकादेव श्चुत्वष्टुत्वे पदमध्येऽपि भवतः ।
१०७ । यरोज्नुनासिकेऽनुनासिको वा । (८-४-४५)
पदान्तस्य यरः अनुनासिके परे अनुनासिकादेशो वा स्यात् ।
यप्रत्याहारो हकारभिन्नानि व्यञ्जनानि क्रोडीकरोति । तत्र वर्ग्याणां<noinclude></noinclude>
2mrtjgh2f999rlh1z6vr4u4ram53qvy
पृष्ठम्:Laghu paniniyam vol1.djvu/६९
104
129154
347435
2022-08-22T18:18:00Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [हल्-संधि स्वस्वपञ्चम एवानुनासिक: । यवलानां स्वं स्वम् अनुनासिकरूपम् । रेफस्य परमनुनासिकादेशो न भवत्येव । यथा- - वाग् + माधुर्य = वाड्माधुर्ये, वाग्म... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[हल्-संधि
स्वस्वपञ्चम एवानुनासिक: । यवलानां स्वं स्वम् अनुनासिकरूपम् ।
रेफस्य परमनुनासिकादेशो न भवत्येव । यथा-
-
वाग् + माधुर्य = वाड्माधुर्ये, वाग्माधुर्यम् ।
चित् + मयं = चिन्मयम् | | अप् + मयं = अम्मयम् ।
॥ * ॥ प्रत्यये भाषायां नित्यम् ॥
वैकल्पिकोऽयमनुनासिकादेशः प्रत्ययस्थेऽनुनासिके परे भाषायां नित्यं
भवति । अत एव 'चिन्मयम्' 'अम्मयम्' इत्युदाहरणयोर्विकल्पो न दर्शितः ।
हलादौ विभक्तिप्रत्यये तद्धिते च परे प्रकृतेरपि पदसंज्ञास्तीति पूर्वमेवोक्तम्,
अतोऽस्त्येव पदान्तत्वमपि ।
१०८ । अचो रहाभ्यां वें । (८-४-४६)
यर इत्यनुवर्तते; अच: परौ यो रेफहकारौ ताभ्यां परस्य यरो
द्वे स्याताम् । द्वे द्विरुच्चारणं (द्वित्वं) । यथा-
अर्कः = अर्कः, ब्रह्मा =
-
ब्रह्म्मा ।
१०९ । अनचि च । (८-४-४७)
अचः परस्य यरो द्वे स्याताम्, न त्वचि । यथा-
पित्रुक्तः = पित्त्रुतः
=
।
गम्लाह = गम्म्लाह ।
सुध्युक्तः = सुध्ध्युक्तः = (सुद्ध्युक्तः) ।
मध्वरिः = मध्ध्वरिः = (मद्ध्वरिः)।
=
—
भस्स्म, पक्क्ष्म, अस्त्रं, पक्कं, उष्ष्णं, निष्ठा, निष्ष्ठ्यूतं, लक्क्ष्म्या, पुरन्न्ध्रथा इत्यादि ।
सूत्रेणानेन अच: परस्य यरोऽचपरत्वाभावे द्वित्वं विधीयते ।
एवं च अवाक्यादौ संयोगे प्रथमवर्णस्य द्वित्वमिति फलितम् । संयोगः
पुनर्यदि रेफादिईकारादिव भवति तर्हि द्वितीयवर्णस्य द्वित्वमिति पूर्व-
सूत्रेण विहितम् । एवं सर्वथापि संयोगेषु वर्णद्वित्वमवश्यं कार्यम् ।
१. वाक्ययोरपि संहितायां पूर्ववाक्यान्त्यस्वरमादाय उत्तरवाक्याद्यसंयोगस्य द्वित्वं
भवत्येव । 'शोण + हृदा 'दौ रेफस्य हकारात् परस्य, 'वर्षति' अर्शसौ इत्यादौ
रेफात् शषयोश्च द्वित्वं सर्वथापि न भवति च ।
ती त्या<noinclude></noinclude>
o8a67v5cbzonimpobe4rc087w8oivxy
पृष्ठम्:Laghu paniniyam vol1.djvu/७०
104
129155
347436
2022-08-22T18:18:26Z
Srkris
3283
/* अपरिष्कृतम् */ Begal dodg.: शिक्षाकाण्डः । प्रकरणम् ] सार्वत्रिकोऽयं विधिरिति कृत्वा वाचयितारः स्वयमेव वाचयिष्यन्तीति बुद्ध्या लिपिकारा द्विरुक्त्य वर्ण द्विर्न लिखन्तीति संप्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>Begal dodg.:
शिक्षाकाण्डः ।
प्रकरणम् ]
सार्वत्रिकोऽयं विधिरिति कृत्वा वाचयितारः स्वयमेव वाचयिष्यन्तीति
बुद्ध्या लिपिकारा द्विरुक्त्य वर्ण द्विर्न लिखन्तीति संप्रदाय: । अत:
'सुध्यर्च्य: ', ' मध्वरि: ', 'क्षत्रियस्त्री' इति लिखितान्यपि पदानि
‘सुद्ध्यर्च्य:', 'मद्ध्वरि: ', 'क्षत्रियस्स्त्री' इत्येव वाचनीयानि । शाक-
ल्यादीनां मते द्वित्वस्यास्य प्रतिषेधाः 'त्रिप्रभृतिषु शाकटायनस्य'
इत्यादिभिरुत्तरसूत्रैः पाणिनिनैव दर्शिताः, तथापि संयोगद्वित्वाभाव
आर्षेष्वेव प्रयोगेषूपलभ्यते । कांव्येषु तु ‘प्रहे वा' इति पिङ्गलसूत्रस्य
उदाहरणभूताः
इत्यादयो द्वित्रा एव प्रयोगा दृश्यन्ते ।
-
‘झटिति प्रविश गेहं मा बहिस्तिष्ट बाले '
'द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः
0000000-0000
=
११० । झलां जश् झशि । (८-४-५३)
झशि परे झलां जशादेश: स्यात् । 'झलां जशोऽन्ते' (६९)
इति पदान्ते पूर्वमेव जश्त्वविधानात् अपदान्तार्थोऽयमारम्भः । यथा-
सुध् + ध्यर्च्च्यः = सुद्ध्यच्र्च्यः ।
लभ् + धं
५१
दुघ् + धं = दुग्धम् ।
इध् + ध = इद्धम् ।
लब्धम् ।
१११ । अभ्यासे चर्च । (८-४-५४)
षष्टाध्यायोक्ते अक्षरद्वित्वे द्विरुक्तपूर्वभागस्य ‘अभ्यासः' इति
संज्ञा । अभ्यासे स्थितानां झलां जशश्चरश्च स्युः । तत्रान्तरतम्यात्
झशां जशः, खरां चर इति विवेकः । अतिखराणां खरा:, घोषाणां
मृदवञ्च आदेशाः स्युः इति तात्पर्यम् । यथा—
H
भभूव = बभूव ।
धधौ = दधौ ।
=
झघान = जघान ।
थस्थौ
तस्थौ ।
छिच्छेद
=
चिच्छेद ।
फफाल = पफाल ।]
११२ । खरिच | (८-४-५५)
खरि परे झलां चर आदेशाः स्युः । इदं पदान्ते अपदान्ते च<noinclude></noinclude>
9ik1iioua7zrhsyv2i29s8vcbpid7d0
पृष्ठम्:Laghu paniniyam vol1.djvu/७१
104
129156
347437
2022-08-22T18:18:52Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [हल्-संधि भवति । अतो 'झलां जशोऽन्ते' (६९) इति विहितं जश्त्वं खरि परे न भवति । तत्र प्रकृतसूत्रेण चर्त्वमेव | यथा - पदान्ते— तद् ५२ सम्पद् + कामः = सम्पत्का... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[हल्-संधि
भवति । अतो 'झलां जशोऽन्ते' (६९) इति विहितं जश्त्वं खरि परे
न भवति । तत्र प्रकृतसूत्रेण चर्त्वमेव | यथा -
पदान्ते—
तद्
५२
सम्पद् + कामः = सम्पत्कामः ।
विराड् + पुरुषः
तद्
+ चित्रं
विराट्पुरुषः ।
तज् + चित्रं ।
=
=
(१०२) = तचित्रम् ।
अपदान्ते
|
भेद् + तुं = भेत्तुम्
1
+ टीका
=
(१०३) = तट्टीका |
=
=
ककुभ् + कोण: ककुपूकोणः ।
भिषग् + सङ्गः = भिषक्सङ्गः ।
तड्टीका ।
=
लभ् + स्यते = लप्स्यते ।
धक्ष्यति ।
=
धघ् + व्यति
११३ | वावसने । (८-४-५६)
अवसाने झलां चरादेशो वा स्यात् । यथा-
वाक्, वागू । त्रिष्टुप्, त्रिष्टुब् । सम्राट्, सम्राड् । द्विष्–द्विट्, द्विड् ।
चित्, चिद् । भिषक्, भिषग् ।
११४ । अणोऽप्रगृह्यस्यानुनासिकः । (८-४.५७)
अप्रगृह्यस्य अणः अवसाने अनुनासिको वा । यथा-
कर्म, कर्म ।
दधि, दधि ।
बालिकॉ, वालिका ।
कुमारी, कुमारी ।
मधुँ, मधु ।
११५ । अनुस्वारस्य ययि परसवर्णः । (८-४-५८)
अनुस्वारस्य ययि परे परस्य सवर्ण आदेश: स्यात् । यथा-
-
मुन्चति = मुंचति = मुञ्चति । शन्कते = शंकते = शङ्कते । शम्युः = शंयुः = शयुँः ।
=
=
-
११६ । वा पदान्तस्य । (८-४-५९)
यथा-त्वं करोषि = त्वङ्करोषि, त्वं करोषि ।
त्वं पचसि = त्वम्पचसि, त्वं पचसि ।
=
सं वत्सरः = सव्वँत्सरः, संवत्सरः ।
1
त्वं याचसे = त्वय्यँचसे, त्वं याचसे । पुं लिङ्ग ;
= पुंल्लिङ्गः, पुंल्लिङ्गः
१
-
१. 'रेफेऽनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः' इति वार्त्तिकेन 'स्वर् नय' ' शोणहृदः'
'कुण्ढं रथेन' इत्यादौ ‘यरोऽनुनासिकेऽनुनासिको वा' ‘अचो रहाभ्यां द्वे' 'वा
पदान्तस्य' इति विधयो न प्रवर्तन्ते ।<noinclude></noinclude>
or4bdefz277ns739t5mh3cup2fz15j1
पृष्ठम्:Laghu paniniyam vol1.djvu/७२
104
129157
347438
2022-08-22T18:19:00Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] शिक्षाकाण्डः । ११७ । तोर्लिं । (८-४-६०) तवर्गस्य लकारे परे परसवर्ण: स्यात् । आन्तरतम्याल्लकार एव परसवर्णः । यथा- तद् + लक्ष्यं चित् + लयः = चिल्लयः । | — घोषः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
शिक्षाकाण्डः ।
११७ । तोर्लिं । (८-४-६०)
तवर्गस्य लकारे परे परसवर्ण: स्यात् । आन्तरतम्याल्लकार एव
परसवर्णः । यथा-
तद् + लक्ष्यं
चित् + लयः = चिल्लयः । |
—
घोषः । यथा-
-
तल्लक्ष्यम् ।
तस्मिन् + लयः = तस्मिँल्लयः ।
११८ | उदः स्थास्तम्भोः पूर्वस्य । (८-४-६१)
उद् इत्युपसर्गात् परयोः स्थास्तम्भधात्वोः पूर्वसवर्ण आदेशः स्यात् । 'आदेः
परस्य' (३३) इति परिभाषया 'स्था' '
'स्तम्भू ' इत्यनयोरादिवर्णस्य सकारस्या-
देशः । आन्तरतम्यपरीक्षायां सकारस्य थकार आदेशो युज्यते । यथा -
उद् + स्थानं = उत् + स्थानं = उत् + थ्थानं = उत्त्थानम् |
उद् + स्तम्भनं
=
११९ । झयो होऽन्यतरस्याम् । (८-४-६२)
झय: परस्य हस्य पूर्वसवर्णो वा स्यात् । हकारस्यान्तरतमो
=
उत् + स्तम्भनं = उत् + त्तम्भनं = उत्तम्भनम् ।
=
सम्यग + हितं = सम्यग्घितं, सम्यग्हितम् ।
=
सम्राड् + हरति = सम्राड्ढरति, सम्राडू हरति ।
तद् + हितं
तद्धितं, तद्हितम् । ककुभ् + हि = ककुब्भि, ककुन्हि ।
१२० । शश्छोऽटि । (८-४-६३)
झय: परस्य शस्य छो वा अटि परे । यथा-
५३
-
प्राक् + शेते = प्राक्छेते, प्राक् शेते ।
कश्चित् + शेते = कश्चित् छेते, कश्चिच्छेते, (१०२) कश्चिच्शेते ।
=
अप् + शब्दः =
अप् छब्दः, अप्शब्दः । द्विट् + शस्त्रं = द्विछस्त्रं, द्विशस्त्रम |
॥ * ॥ छत्वममीति वक्तव्यम् ॥
अटीति न पर्याप्तं, शश्छोऽमीति सूत्रयितव्यम् । यथा-
SGDF
तर् + श्लोकः = तच्छ्लोकः, तच्श्लोकः । | तद् + श्मश्रु = तच्छ्मश्रु, तच्श्मश्रु ।
-
-<noinclude></noinclude>
frzlwe4slmn3b1a6iggtqb3hckws1j5
पृष्ठम्:Laghu paniniyam vol1.djvu/७३
104
129158
347439
2022-08-22T18:19:13Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [हल्-संधि अब प्रकरणपूर्त्यर्थे तुक्संधिरित्युक्तो भागो वक्तव्योऽस्ति, यमेव पाणिनि: ‘संहितायाम्' (६-१-७२) इत्यधिकृत्य 'छे च' (ह्रस्वस्य तुक्) (६-१-७३), 'आ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[हल्-संधि
अब प्रकरणपूर्त्यर्थे तुक्संधिरित्युक्तो भागो वक्तव्योऽस्ति, यमेव
पाणिनि: ‘संहितायाम्' (६-१-७२) इत्यधिकृत्य 'छे च' (ह्रस्वस्य तुक्)
(६-१-७३), 'आङ्याङोश्च' (६-१-७४), 'दीर्घात्' (६-१-७५), ‘पदा-
न्ताद्वा' (६-१-७६) इति चतुर्भिः सूत्रैः संहिताकार्येषु प्रथमत्वेन नि-
र्दिशति । अवाक्यादौ स्थितस्य छकारस्य द्वित्वं कार्यमिति प्रकरणस्याय
फलितोऽर्थः । छकारस्य द्वित्वे कृते 'खरि च' (११२) इति पूर्वस्य चका-
रो भवति । यथा-
परि + छिन्नः
५४
-
=
परिच्छिन्नः ।
आ + छादनं = आच्छादनम् ।
विच्छेदः ।
तरु + छाया = तरुच्छाया |
वि + छेदः
=
प्रत्यु० – वाक्यादौ तु –‘छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः'–[मेघ ]
एवं च वाक्यादावेव केवलश्छकारो भवति । अन्यत्र सर्वत्रापि द्विरुक्त
इति पर्यवसितम् ॥
हल्संधिप्रकरणेऽत्र बहवो विधय उक्ताः । तेषां हृदयोपस्थिति-
करणे लाघवाय तत्र मुख्या: सिंहावलोकितकेन कारिकाभिः संगृह्यन्ते—
अन्ते झलि च चो: कुत्वं, हस्य ढ, - श्छशयोश्च षः ।
झलां जशोऽन्ते झशि च, खर्येषां सर्वदा चरः, ॥ १ ॥
श्चुना चुः, ष्टुना टुश्च द्वयमप्यन्तमध्ययोः ।
झयि पूर्वे तस्य घोषो, झयः शोऽमि च्छतां व्रजेत् ॥ २ ॥
स्तो:
:
तोर्लि लो, हलि मो बिन्दुः, पञ्चमे पञ्चमो यरः, ।
झल्यनन्त्ये नमोर्बिन्दु, बिन्दोर्यय्यनुनासिकः ॥ ३ ॥
१. अत्र पाणिनेः प्रक्रिया - हस्वस्य छे परे तुगागमः । कित्त्वादयमन्त्यावयवः
तथा च–परि + छिन्नः = परित् छिन्नः परिच्छिन्नः (१०२) । दीर्घस्यापि तुकं
विधाय पदान्तदीर्घस्य तुग्विकल्प्यते । वल्ली + छाया = वल्लीच्छाया
इति । किंतु पदान्तदीर्घेऽपि तुनित्य एवोपयुज्यत इति संप्रदायः लाघवार्थमंत्र
फलितार्थ एव ग्रन्थे निर्दिष्टः ।
वल्लीछाया
=
1<noinclude></noinclude>
co7rssqohny46ck68fv3ty4smhnl9tq
पृष्ठम्:Laghu paniniyam vol1.djvu/७४
104
129159
347440
2022-08-22T18:23:37Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] शिक्षाकाण्डः । विसर्गो रस्यावसाने, झलां चर्चे च वा तथा । पदान्ते सस्य रुत्वं स्यादिसादावशि तच्छ्रतिः ॥ ४ ॥ [इस्, ईस्, उस्, ऊस् इत्यादिवदिकारादिस्वरपूर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
शिक्षाकाण्डः ।
विसर्गो रस्यावसाने, झलां चर्चे च वा तथा ।
पदान्ते सस्य रुत्वं स्यादिसादावशि तच्छ्रतिः ॥ ४ ॥
[इस्, ईस्, उस्, ऊस् इत्यादिवदिकारादिस्वरपूर्वकस्य सकारस्य अशि पर
एव रुरेफस्य श्रवणं भवति । हविस् + अत्र = हविरत्र । धनुस् + अत्र = धनुरत्र । ]
असि रोरति हश्युत्वम्,
[अस् इति ह्रस्वाकारपूर्वस्य सस्य रुत्वे कृते तस्य अति हशि च परे उत्वम् ।
यशस् + अत्र = यशोऽत्र । यशस् + हरः = यशोहरः । ]
असासोराति चेचि यः ।
[अस्, आस् इत्यवर्णपूर्वस्य सस्य यो रुस्तस्य आकारे, इकारादिस्वरे वा परे
यकार आदेशः । देवास् + अत्र = देवा अत्र | देवास् + आयान्ति = देवा आयान्ति।
देवस् + इद्द = देव इह । देवास् + इह = देवा इह । ]
=
=
=
लघुप्रयत्नो वा योऽयम्,
[अस्य यकारस्य लघुप्रयत्नो लोपो वा भवति । ]
आसि लोपोऽति हश्यपि ।। ५ ।।
-
[देवास् + अत्र = देवा अत्र । अत्र लघुप्रयत्नोऽपि स्यादेव । देवास् + हरन्ति
देवा हरन्ति । ]
=
रो रि लोपे पूर्वदीर्घो, रो विसर्गः कपोः खफोः ।
तत्र - - पौ च वा स्यातां, शर्विसर्गौ तथा शरि ॥ ६ ॥
विसर्गस्य सकार: स्यात् कुपुभिन्ने परे खरि ।
श्चुष्ट्र् चास्य श्चुष्टुयोगे, तस्मात् स्तावेव सश्रुतिः ॥ ७ ॥
अवाक्यादिस्थसंयोगे द्विर्वाच्यो वर्ण आदिमः ।
रहादौ तु परद्वित्वं द्विर्वाच्यश्छोऽप्यनादिमः ॥ ८ ॥
इति हल्संधिप्रकरणम् । SGDF<noinclude></noinclude>
4q8kxuqe3yud8brhurbtwfz6jsyu4h3
पृष्ठम्:Laghu paniniyam vol1.djvu/७५
104
129160
347441
2022-08-22T18:24:05Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये अथ शब्दविभागः ॥ वर्णैरक्षराण्यारभ्यन्ते; अक्षरैः प्रकृतयः; प्रकृतिभिः पदानि; पदैर्वाक्यानि; वाक्यैर्भाषा इति हि क्रमः । तत्र वर्णा व्याख्याता वि-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
अथ शब्दविभागः ॥
वर्णैरक्षराण्यारभ्यन्ते; अक्षरैः प्रकृतयः; प्रकृतिभिः पदानि;
पदैर्वाक्यानि; वाक्यैर्भाषा इति हि क्रमः । तत्र वर्णा व्याख्याता वि-
भक्ताश्च । अक्षराणां विभागश्छन्दःशास्त्रविषयोऽपि व्याकरणेऽपि कचि-
दुपयुज्यत इति सोऽपि प्रदर्श्यते-
१२१ । हूस्वं लघु । (१-४-१०)
१२२ । संयोगे गुरु । (१-४-११)
संयोगे तु परे ह्रस्वं गुरुसंज्ञं स्यात् ।
१२३ । दीर्घ च । (१-४-१२)
दीर्घमपि गुरुसंज्ञं स्यात् । एवं च दीर्घम्, संयोगात् पूर्व च
ह्रस्वमक्षरं गुरु; असंयोगात् पूर्वे ह्रस्वं लघु इत्यक्षरं द्विविधम् ॥
अथ प्रकृतेर्विभागः—
१२४ । अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । (१-२-४५)
अर्थवच्छब्दरूपं (अक्षरसमुदायः) प्रातिपदिकसंज्ञमिति विधिः;
धातुः प्रत्ययान्तश्चार्थवन्तावपि न प्रातिपदिकसंज्ञाविति निषेधः । को
नाम धातुरित्यन्यत्रोक्तम् । यथा-
१२५ । भूवादयो धातवः । (१-३-१)
भू, एध, अद, हु इत्यादयो दशभिर्गणैः पठिताः क्रियावाचिकाः
प्रकृतयो धातुसंज्ञाः । एवं च, प्रकृतिस्तावद् द्विविधा – क्रियावाचकाः
दशगणीपरिगणिताः ‘भू सत्तायाम्' इत्यादयो धातवः, द्रव्यगुणसंबन्ध-
बोधिकाः शेषाः सर्वा अपि प्रकृतयः प्रातिपदिकानीति ।
इति निषिद्धां प्रातिपदिकसंज्ञां पुनः क्वचिद्विदधाति-
6 अप्रत्ययः
,
१२६ । कृत्तद्धितसमासाथ । (१-२-४६)<noinclude></noinclude>
d1vd7xy9msrgqtngar1ortitj8u4fck
पृष्ठम्:Laghu paniniyam vol1.djvu/७६
104
129161
347442
2022-08-22T18:24:16Z
Srkris
3283
/* अपरिष्कृतम् */ शब्दविभाग:] शिक्षाकाण्डः । कृत्प्रत्ययान्तास्तद्धितप्रत्ययान्ताः समासाश्च प्रातिपदिकसंज्ञाः स्युः । अष्टाध्याय्यास्तृतीयचतुर्थपञ्चमैरध्यायैः प्रत्यया... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>शब्दविभाग:]
शिक्षाकाण्डः ।
कृत्प्रत्ययान्तास्तद्धितप्रत्ययान्ताः समासाश्च प्रातिपदिकसंज्ञाः स्युः ।
अष्टाध्याय्यास्तृतीयचतुर्थपञ्चमैरध्यायैः प्रत्यया विधीयन्ते । तत्र तृतीया-
ध्यायगतानां धातवः प्रकृतयः; तेषु धातुप्रकृतिकेषु प्रत्ययेषु लकारसना-
दिभिन्नाः सार्थकाः कृत्प्रत्यया इत्युच्यन्ते । चतुर्थपञ्चमयोरध्याययोर्वि-
हिताः प्रत्यया: प्रातिपदिकेभ्यो भवन्ति; तेषु प्रातिपदिकप्रकृतिकेषु
प्रत्ययेषु विभक्तिस्त्रीप्रत्ययभिन्नाः तद्धितप्रत्यया इत्युच्यन्ते । अन्योन्या-
न्वितानां पदानामेकीकरणं समासः । तथा च द्विविधं प्रातिपदिकम् -
व्युत्पन्नमव्युत्पन्नं चेति । कृदन्तस्तद्धितान्तः समासश्चेति व्युत्पन्नं त्रिवि-
धम् । सखण्डं व्युत्पन्नम्, अखण्डमव्युत्पन्नम् । अव्युत्पन्नमपि वाचकम्,
द्योतकमिति द्विविधम् । तत्र कस्यचित् सत्त्वस्य साक्षात् बोधकं
वाचकम्; कस्यचित् संबन्धस्य प्रतीतिकरं द्योतकम् । द्योतकानां प्राति-
पदिकानां 'निपात: ' इति संज्ञा कृता । उक्तो विभाग: पट्टिकया
प्रदर्श्यते--
-
प्रातिपदिकम्
१.
व्युत्पन्नम्
अव्युत्पन्नम्
कृत्
तद्धितः --
समासः
कर्ता, भासुरः ।
बुद्धिमान् घटत्वम् ।
राजपुरुषः, मातापितरौ ।
,
वाचकं
गौः, पटः, तण्डुलः, पुण्डरीकम् ।
-
द्यांतकं, यद्वा, ( केवलः – च, तु, एव, न ।
( उपसर्गः – प्रादि ।
निपातः
व्युत्पन्नोऽव्युत्पन्न इति विभागो धातूनामप्यस्ति । यथा-
१२७ । सनाद्यन्ता धातवः । (३-१-३२)
सनादयः प्रत्यया येषामन्ते तेऽपि धातुसंज्ञाः स्युः ॥
सन्,
क्यचू, काम्यच्, क्यङ्, क्यष्, णिङ्, णिचू, यङ्,
संश्च क्यच्-क्यङ्-क्यषः काम्यच् णिणिची यङचकौ तथा ।DF
यही तथा DF
आय ईयङिति प्रोक्ता एकादश सनादयः ॥<noinclude></noinclude>
al5cvgedlq5nzst4bvy1asdivskqm69
पृष्ठम्:Laghu paniniyam vol1.djvu/७७
104
129162
347443
2022-08-22T18:24:31Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [शब्द यक्, आयः, ईयङ् इत्येते सनादयः प्रत्ययाः धातुभ्यो विहिताः । केवला उक्तप्रत्ययान्ताश्च धातवो भवन्ति । अत्रापि पट्टिका- ५८ धातुः । धातुः व्युत्प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[शब्द
यक्, आयः, ईयङ् इत्येते सनादयः प्रत्ययाः धातुभ्यो विहिताः ।
केवला उक्तप्रत्ययान्ताश्च धातवो भवन्ति । अत्रापि पट्टिका-
५८
धातुः ।
धातुः
व्युत्पन्नः
अव्युत्पन्नः
r
१. सन्नन्तः
२. णिजन्तः
३. यडन्तः
४. आयान्तः
५. ईयङन्तः
६. यगन्तः
७. क्यजन्तः
८. काम्यजन्तः
९. क्यङन्तः
१०. क्यषन्तः
११. णिङन्तः
१. भूवादिः
२. अदादिः
३. जुहोत्यादिः.
४. दिवादिः
५. स्वादिः
६. तुदादिः
७. रुधादिः
८. तनादिः
९. क्रयादिः
१०. चुरादिः
स्वार्थिकः
इच्छार्थकः
स्वार्थिकः
प्रयोजकः
...
...
...
...
...
...
...
:
...
...
...
: :
भू
अद
• तुद
रुध
दिव्
सु
तन
क्री
...
...
...
...
...
...
...
...
...
...
.......
-
उक्तयो: पट्टिकयोर्मेलने प्रकृतिविभागः पूर्णो भवेत् -
मीमांस
बुभूष
चोरि
दर्शि
बोभूय
गोपाय
ऋतीय
कण्डूय
पुत्रीय
पुत्रकाम्य
विमनाय
लोहिताय
पुच्छय
चुर ।<noinclude></noinclude>
8xxzmgfrq0xii4clu2xoen2gnwlhuaj
पृष्ठम्:Laghu paniniyam vol1.djvu/७८
104
129163
347444
2022-08-22T18:24:50Z
Srkris
3283
/* अपरिष्कृतम् */ विभागः ] प्रकृतिः २ धातुः प्रतिपादिकं पदं र शिक्षाकाण्डः अव्युत्पन्नः सुबन्तं नाम Substantive = केवल:- तिङन्तं आख्यातं Finite Verb व्युत्पन्नः धातुजाः सनादयः = सनाद्यन्तः ( नाम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभागः ]
प्रकृतिः २
धातुः
प्रतिपादिकं
पदं र
शिक्षाकाण्डः
अव्युत्पन्नः
सुबन्तं
नाम
Substantive
= केवल:-
तिङन्तं
आख्यातं
Finite Verb
व्युत्पन्नः धातुजाः सनादयः
= सनाद्यन्तः ( नामजाः णिङादयः
अव्युत्पन्नं–{
व्युत्पन्नं
समासः
-
-
अथ पदस्य विभागः - पदं द्विविधम् । तथा च सूत्रम् -
२२८ । सुप्तिङन्तं पदम् । (१-४-१४)
।
- दशगणा:
-
सुबन्तं तिङन्तं च पदसंज्ञं स्यात् । सुप् इति २१ विभक्तिप्रत्य-
यानां प्रत्याहारः; तिङ् इति १८ पुरुषप्रत्ययानाम् । सुबन्तं पदं नामे-
त्युच्यते, तिङन्तम् आख्यातमिति । प्रातिपदिकं सुब्योगेन पदं भवति,
धातुस्तियोगेन । प्रकृतेरुक्ता विभागा: पदस्यापि संभवन्ति; अन्योऽपि
तस्य विभागः पट्टिकायां द्रष्टव्यः-
सत्व-
वाचि
रूढशब्दाः (वाचकाः)
निपाताः (द्योतका:)
भेद्यं
कृत्
तद्धितः
एकनाम
सर्वनाम Pronoun.
भेदकं किया
गुण:
नामविशेषणं Adjective,
Adverb.
Adverb.
असत्ववाचि = निपातः
=
{ सामान्य
">
Proper noun.
कर्तरि लकार: Active.
Passive.
कर्मणि
भावे
Impersonal.
कर्मप्रवचनीयः Preposition.
उपसर्ग: Prefix.
केवल: Conjunction & Inter-
jection.<noinclude></noinclude>
0vy3xwqnxnu6foetgvf6gwk7c86fi70
पृष्ठम्:Laghu paniniyam vol1.djvu/७९
104
129164
347445
2022-08-22T18:25:24Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [शब्द भाषान्तरेषु बहुधा विभक्तान्यपि पदानि संस्कृते द्विविधान्येवेति पट्टिकैषा प्रदर्शयति । अत्र असत्ववाचिनां निपातानां नामस्वन्तर्भावनं पाण... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[शब्द
भाषान्तरेषु बहुधा विभक्तान्यपि पदानि संस्कृते द्विविधान्येवेति
पट्टिकैषा प्रदर्शयति । अत्र असत्ववाचिनां निपातानां नामस्वन्तर्भावनं
पाणिनेर्बलात्कार एव । ते हि प्रकृत्या विभक्तियोगानर्हाः कथं सुबन्ता
भवितुमर्हन्ति ? संकटेऽस्मिन्नाचार्य: 'सुप्तिङन्तं पदम्' (१२८) इति
स्वप्रतिज्ञां सत्यापयितुं निपातेष्वपि सुप्प्रत्ययमुत्पाद्य लोपयति । प्रथमा-
विभक्तिर्नपुंसकलिङ्गमेकवचनं च सामान्यमिति कृत्वा लुप्तप्रथमैक-
वचनान्ता निपाता इति कल्पयत्याचार्यः । तथा च तेन सूत्रितम्-
१२९ । अव्ययादाप्सुपः । (२-४-८२)
अव्ययात् परस्य आपः सुपश्च लुक् (= लोपः) स्यात् । आप
इति स्त्रीलिङ्गप्रत्ययस्योपलक्षणम् । तथा चाव्ययानां लिङ्गविभक्तिवचन-
भेदो नास्तीति फलितम् ।
O
6
'सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ '
इत्यन्वर्था चाव्ययसंज्ञा । न, व्येति विकारं प्राप्नोतीत्यव्ययम् । निपाता-
नां चाव्ययत्वमुक्तम्-
१३० । स्वरादिनिपातमव्ययम् । (१-१-३७)
स्वरादिगणपठिताः शब्दाः, निपाताश्चाव्ययसंज्ञाः स्युः इति ।
एवं च ' न केवलः प्रत्ययः प्रकृतिर्वा प्रयोक्तव्यः' इति वैयाकरणानां
सिद्धान्तः । यत्र सुप्तिङोर्योगो दुर्घटो भवति तत्रापि प्रथमैकवचनं लुप्त-
मस्तीति प्रतिज्ञायते । निपाता: परिमिता इति ते गणेन परिगणिता:;
तथा हि —
16TE
१३१ । चादयोऽसत्वे (निपाता:) । (१-४-५७)
सत्वं = द्रव्यम् । अद्रव्यार्थे वर्तमाना: (संबन्धादिद्योतका:) चा-
दिगणपठिता निपाताः स्युः । च, व, ह, एव, एवं, नूनं शश्वत्, युग-
पत्, चेत्, कच्चित्, हन्त, माकिं, नकिं, माङ, नन्, यावत्, तावत्,<noinclude></noinclude>
rnrybsyve34q699wfjrarp5qlig3s1o
पृष्ठम्:Laghu paniniyam vol1.djvu/८०
104
129165
347446
2022-08-22T18:25:37Z
Srkris
3283
/* अपरिष्कृतम् */ विभाग: ] शिक्षाकाण्ड: । , वषट्, वौषट्, स्वाहा, स्वधा, ओम्, किल, तथा, अथ, सु, स्म, अस्मि, तत्, किं, पुरा, धिक्, हा, हे, अहो, उताहो, आम्, अथो, हि इत्यादि । १३२ । प्रादयः । (१-४-५८) प्रा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभाग: ]
शिक्षाकाण्ड: ।
,
वषट्, वौषट्, स्वाहा, स्वधा, ओम्, किल, तथा, अथ, सु, स्म,
अस्मि, तत्, किं, पुरा, धिक्, हा, हे, अहो, उताहो, आम्, अथो,
हि इत्यादि ।
१३२ । प्रादयः । (१-४-५८)
प्रादयोऽप्यसत्ववाचिनो निपातसंज्ञाः स्युः । प्र, परा, अप, सम्,
अनु, अव, निस्, निर्, दुस्, दुर्, वि, आङ्, नि, अधि, अपि,
अति, सु, उत्, अभि, प्रति, परि, उप एते प्रादयः । प्रादीनां बहुत्रो-
पयांगात्ते कारिकया परिगण्यन्ते-
प्रविपरापसमन्ववनिर्निसो दुरति दुष्प्रति सूदद्धि पर्यपि ।
(तदनु) चाङभिनी उप, विंशतिर्द्विसहितेत्युपसर्गसमाह्वयाः ॥
आङ् इत्यत्र ङकार इत् 'आ' इति निपातान्तरव्यावर्तनार्थकः ।
१३३ | उपसर्गाः क्रियायोगे । (१-४-५९)
क्रियावाचकशब्दयोगे प्रादय उपसर्गसंज्ञाः स्युः ।
१३४ । गतिश्च । (१-४-६०)
६१
प्रादयः क्रियायोगे गतिसंज्ञाश्च स्युः । उभयसंज्ञाप्रयुक्तानामपि
कार्याणां संग्रहाय उभयसंज्ञाकरणम् । प्रादयो धातुयोगे गत्युपसर्ग-
संज्ञाः, प्रातिपदिकयोगे केवलावस्थायां च निपातमात्रमिति विवेकः ।
एष्वेव केषांचिदर्थविशेषे कर्मप्रवचनीयसंज्ञा विधास्यते ।
एवं पट्टिकायां दर्शिता निपातविभागा लक्षिताः । यास्कादयस्तु
प्राचीना उक्तं हठात्कारं विना 'नामाख्याते चोपसर्गनिपाताश्च' इति
चतुधैव पदं विभक्तवन्तः ॥
॥ इति शब्दविभागः शिक्षाकाण्डश्च ॥
गुड<noinclude></noinclude>
gq3mdr9tz6d9sydb7k09mx5rh3f1va3
पृष्ठम्:Laghu paniniyam vol1.djvu/८१
104
129166
347447
2022-08-22T18:25:45Z
Srkris
3283
/* अपरिष्कृतम् */ ॥ परिनिष्ठाकाण्डः ॥ परिनिष्ठाकाण्डेऽत्र पदानां रूपनिष्पत्तिः कथ्यते । तत्र सुप्तिङ- न्तयोः प्रथमं सुबन्तस्य प्रक्रिया । प्रातिपदिकेभ्यः किल सुप उत्पद्यन्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>॥ परिनिष्ठाकाण्डः ॥
परिनिष्ठाकाण्डेऽत्र पदानां रूपनिष्पत्तिः कथ्यते । तत्र सुप्तिङ-
न्तयोः प्रथमं सुबन्तस्य प्रक्रिया । प्रातिपदिकेभ्यः किल सुप उत्पद्यन्ते;
प्रातिपदिकानां च लिङ्गभेदोऽस्तीति लिङ्गव्यवस्था क्रियते ।
लिङ्गप्रकरणम् ।
पुमान्, स्त्री, नपुंसकमिति लिङ्गं त्रिविधम् । लोके प्राणिनां
स्त्रीपुरुषविभागः प्रसिद्धः; तद्भेदहीना जडपदार्था नपुंसकानि । वाच्या-
नां पदार्थानां स्त्रीपुन्नपुंसकभेद एव पदेष्वप्यारोप्यत इति देश्यभाषाणां
संप्रदायः । संस्कृते तु कृत्रिमाप्यस्ति लिङ्गव्यवस्था । शिला, नगरी,
भाषा, सृष्टिरित्यादयो जडा अपि स्त्रीलिङ्गाः; तथा आश्रमः, आहारः,
उपल इत्यादयः पुल्लिङ्गाः | भार्यावाचकोऽपि दारशब्दः पुल्लिङ्गः, कलत्रं
नपुंसकम् इत्यादि । किं च विशेष्यगता लिङ्गवचनविभक्तयो विशेषणे-
ऽप्यारोप्यन्ते । यथा -
निपुणः पुमान्; निपुणा स्त्री;
निपुणाः पुमांसः;
निपुणस्य पुंसः;
निपुणाः स्त्रियः;
निपुणायाः स्त्रियाः;
लिङ्गम् ।
निपुणं सैन्यं -
निपुणानि सैन्यानि— वचनम् ।
निपुणस्य सैन्यस्य — विभक्तिः ।
नाम्नां लिङ्गव्यवस्था नामलिङ्गानुशासनेभ्यो ज्ञातव्या । भूमि-विद्युद्-
रात्रि-लता-सरितां पर्यायाः स्त्रियः; पर्वत-वृक्ष-समुद्राणां पर्यायाः पुमांसः,
मुख-जल-कमलपर्याया नपुंसका: । घञ्प्रत्ययान्ता: पुल्लिङ्गा: ; क्तिन्प्रत्य-
यान्ताः स्त्रीलिङ्गाः; ल्युट्प्रत्ययान्ता नपुंसकलिङ्गा इत्यादयः काञ्चन
इत्यादयः का<noinclude></noinclude>
q2b6cofyaafoisaka4u59us32wb834n
पृष्ठम्:Laghu paniniyam vol1.djvu/८२
104
129167
347448
2022-08-22T18:25:53Z
Srkris
3283
/* अपरिष्कृतम् */ स्त्रीप्रत्ययप्रकरणम् ] परिनिष्टाकाण्डः । व्यवस्थाश्च सन्त्येव । सर्वथापि तु प्राणिजातिवाचकशब्देषु पुरुषवाचकः पुल्लिङ्गः, स्त्रीवाचकः स्त्रीलिङ्ग इति कचि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>स्त्रीप्रत्ययप्रकरणम् ]
परिनिष्टाकाण्डः ।
व्यवस्थाश्च सन्त्येव । सर्वथापि तु प्राणिजातिवाचकशब्देषु पुरुषवाचकः
पुल्लिङ्गः, स्त्रीवाचकः स्त्रीलिङ्ग इति कचिदंशे देश्यभाषासाम्यमप्यस्ति ॥
६३
।
-
लिङ्गकृतो भेदः पुल्लिङ्गशब्दानां स्त्रीलिङ्गरूपनिष्पादन एवास्ति;.
तत्रापि बाहुल्येन अदन्ता: (ह्रस्व अकारान्ता:) एव शब्दा लिङ्गभेदेन
विक्रियन्ते । अदन्तपुल्लिङ्गाः स्त्रियामादन्ता ईदन्ता वा संपद्यन्ते । एवं
च अदन्तस्त्रीलिङ्गशब्दो नास्त्येव । नित्यस्त्रीलिङ्गा अपि शब्दाः प्रक्रिया-
थे स्त्रीप्रत्ययान्ता इति कल्प्यन्ते । तत्र आ-प्रत्यय - ई-प्रत्यययोर्विषय-
विवेक एव स्त्रीप्रत्ययाधिकारे प्रतिपाद्यते । अनुबन्धयोगेन आ-प्रत्ययं
टापू, डापू, चाप् इति त्रिविधम्, ई-प्रत्ययं च ङीप्, ङीष्, ङीन्
इति त्रिविधं करोत्याचार्यः । तत्र आप् इति साधारणो भागः टापू-
चाप्-डापां, ङी इति साधारणो भागः ङीप्–ङीष्—ङीनां च संग्रहणाय
प्रयुज्यते । इद्भेदेन स्वर एव भेदः; ततश्च लौकिकभाषायामेकविधा-
भ्यामेव प्रत्ययाभ्यां प्रयोजनम् । स्त्रियामदन्तशब्दा न सन्तीत्युक्तम् ;
ऋदन्तेषु, नान्तेषु, सान्तेषु, तान्तेषु च भूयांसः स्त्रियां भिन्नरूपा:;,
अन्यवर्णान्तानामुत्सर्गतो न कोऽप्यस्ति लिङ्गकृतो भेदः ॥
अथ स्त्रीप्रत्यया विधीयन्ते -
१३५ । प्रत्ययः । (३-१-१)
१३६ | परश्च । (३-१-२)
१३७ । ङयाप्प्रातिपदिकात् । (४-१-१)
इत्यधिकारेषु पूर्वमेव वर्तमानेषु
१३८ । स्त्रियाम् । (४-१-३)
१३९ । अजाद्यतष्टाप् । (४-१-४)SGDF
इत्यधिकृत्य<noinclude></noinclude>
dlcygp8ubcc742pw5ksdiv4wgaxdq5c
पृष्ठम्:Laghu paniniyam vol1.djvu/८३
104
129168
347449
2022-08-22T18:26:05Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनी [स्त्रीप्रत्यय ङयाब्विधिप्रस्तावेऽस्मिन् ‘ङ याप्प्रातिपदिकात्' इत्यधिकार- सूत्रे याबिति भागो योग्यताविरहादुपेक्ष्यते । अजादिगणपठितेभ्यः प्रात... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनी
[स्त्रीप्रत्यय
ङयाब्विधिप्रस्तावेऽस्मिन् ‘ङ याप्प्रातिपदिकात्' इत्यधिकार-
सूत्रे याबिति भागो योग्यताविरहादुपेक्ष्यते । अजादिगणपठितेभ्यः
प्रातिपदिकेभ्यः, अदन्ताच्च प्रातिपदिकात् स्त्रियां द्योत्यायां टाप् इति
प्रत्ययः परः स्यात् । 'चुटू' (१५) इति टकारस्य, 'हलन्त्यम्' (११)
इति पकारस्य च इत्संज्ञायां लोपे 'आ' इत्येव प्रत्ययस्वरूपम् ।
यथा— अतः-
६४
विशेष्यनिघ्नाः
समर्थ - समर्था
वृद्ध -वृद्धा
विरूप — विरूपा कुपित — कुपिता
-
जातौ -अजा
वयसि – बाला
=
नियतलिङ्गाः ।
खट्व— खट्वा
-
|
माल - माला भिक्ष
– भिक्षा
खट्टालतादयो नित्यस्त्रीलिङ्गा अपि शब्दाः स्वभावाददन्ता एव, पश्चात्
स्त्रीत्वविवक्षायां टाप्प्रत्ययेन आदन्ताः संपद्यन्ते इति सिद्धान्तः । प्रक्रि-
यार्थश्चायमायासः । अजादे:-
1
लत - लता
एडका
चटका अश्वा मूषिका शूद्रा
वत्सा मन्दा वियाता
होढा
पाका
पुंयोगे – ज्येष्ठा कनिष्ठा मध्यमा
-
जातौ वयसि पुंयोगे च वक्ष्यमाणं ङीप्रत्ययं बाधितुं अदन्ता एव
शब्दा गणेऽस्मिन् पठिताः ।
-
१४० । ऋन्नेभ्यो ङीप् । (४-१-५)
ऋकारान्तेभ्यो नकारान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप्-
प्रत्यय: स्यात् । 'लशक्कतद्धिते' (१६) इति ङकार इत् । यथा—
कर्तृ – कर्त्री, होतृ – होत्री, छत्रिन्– छत्रिणी, दण्डिन्-- दण्डिनी।
१४१ । उगितश्च । (४-१-६)
-
-
उक् इति उ, ऋ, ऌ एषां प्रत्याहारः; एते इतो येषां ते
उगितः । उगिङ्ग्य: उगित्प्रत्ययान्तेभ्यो वा प्रातिपदिकेभ्यो ङीप् स्यात् ।
।
यथा-<noinclude></noinclude>
bgoa6z1mo1iwj7bhfuwwtgg6hkd1eby
पृष्ठम्:Laghu paniniyam vol1.djvu/८४
104
129169
347450
2022-08-22T18:26:16Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] भवत् -भवती महत् -महती - बुद्धिमत् – बुद्धिमती कृतवत् - कृतवती - तावत् · तावती विस - विदुषी - महीयस् – महीयसी कुर्वत् कुर्वती -- परिनिष्ठाकाण्ड: । -' भवतु' इति सर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
भवत्
-भवती
महत् -महती
-
बुद्धिमत् – बुद्धिमती
कृतवत् - कृतवती
-
तावत्
· तावती
विस
- विदुषी
-
महीयस् – महीयसी
कुर्वत्
कुर्वती
--
परिनिष्ठाकाण्ड: ।
-' भवतु' इति सर्वादौ उगित् पठितः ।
-'महत्' इति ऋदिदिति अतिदिश्यते ।
'मतुप्' प्रत्ययान्तत्वादुदित् ।
-' क्तवतु'
-
-'वतु'
–'क्वसु'
-
दामन् – दामा
सीमन् – सीमा
'ईयसुन्'
C
दृदित् ।
१. तदस्यास्तीत्यर्थे सर्वप्रातिपदिकेभ्योऽपि मतुप् तद्धितप्रत्ययः;
२. भूते कर्तरि निष्ठा (Past Active Participle) क्तवतुः कृत्प्रत्यय:;
३. भूते कर्तरि लिडादेश: (Past Perfect Participle) क्वसुप्रत्ययः;
४. तोलनतद्धितः (Comparative Suffix) ईयसुन्प्रत्ययः;
५. लड्- लृटोरादेश: (Present & Future Participlé) शतृप्रत्ययः ।
एते पञ्चैव प्राधान्येन उगितः प्रत्ययाः ।
-'शत्रु'
-
१४२ न षट्स्वस्रादिभ्यः । (४-१-१०)
ऋन्नेभ्य:' (१४०) इति विहितो ङीप् न स्यात् । पञ्चन्,
सप्तन्, अष्टन्, नवन्, दशन् इति षट्संज्ञा नकारान्ता: ;
‘स्वसा तिस्रश्चतस्त्रश्च ननान्दा दुहिता तथा ।
याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥'
इति स्वस्रादय ऋदन्ताः । यथा——
-
पञ्च स्त्रियः, सप्त, अष्ट, नव, दश वा । स्वसा, ननान्दा, माता, दुहिता,
याता, तिस्रः, चतस्रः ।
१४३ । मनः । (४-१-११)
मन्नन्तादपि प्रातिपदिकात् नान्तलक्षणो ङीप् न स्यात् ।
दामानौ ।
पामन्
सीमानौ ।
-पामा पामानौ [ नौ
अतिमहिमा-
अतिमहिमन् – अतिमहिमा
महिमा<noinclude></noinclude>
fgu0ghg38n6zxs0mzted5whe0e4jefo
पृष्ठम्:Laghu paniniyam vol1.djvu/८५
104
129170
347451
2022-08-22T18:26:27Z
Srkris
3283
/* अपरिष्कृतम् */ w लघुपाणिनीये १४४ । अनो बहुव्रीहे: । (४-१-१२) अन्नन्तात् बहुव्रीहेर्न ङीप् । सुपर्वन्– सुपर्वा सुपर्वाणौ । | सुशर्मन्– सुशर्मा सुशर्माणौ । पामा पामे सीमा सीमे १४५... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>w
लघुपाणिनीये
१४४ । अनो बहुव्रीहे: । (४-१-१२)
अन्नन्तात् बहुव्रीहेर्न ङीप् ।
सुपर्वन्– सुपर्वा सुपर्वाणौ । | सुशर्मन्– सुशर्मा सुशर्माणौ ।
पामा
पामे
सीमा सीमे
१४५ । डाबुभाभ्यामन्यतरस्याम् । (४-१-१३)
मन्नन्तात् प्रातिपदिकात्, अन्नन्तात् बहुव्रीहेच डापू वा स्यात् ।
डित्प्रत्यये परे प्रकृतेष्टिलोपं वक्ष्यति । अतो डापि परे प्रकृतेष्टिर्लुप्यते ।
अत्र च 'अन्' इति टि: (२१) । यथा-
पामन् + आ–टिलोपे पाम् + आ ।
सुपर्वा
पामाः ।
सुपर्वे
सीमाः । सुशर्मा सुशर्मे
[स्त्री प्रत्यय
-
सुपर्वाः ।
सुशर्माः ।
विकल्पात् पामानौ, पामान: ; सुशर्माणौ, सुशर्माण: इत्याद्यपि ।
१४६ । अनुपसर्जनात् । (४-१-१४)
-
अधिकारोऽयम्; इत ऊर्ध्वं विधीयमानाः स्त्रीप्रत्यया अनुपसर्ज-
नादेव प्रातिपदिकात् भवेयुः । लिङ्गं हि द्विविधं संभवति - विशेष्या-
णां प्रतिनियतं स्वं स्वं लिङ्गं प्रधानम, विशेषणानां विशेष्यानुरोधेन
भिद्यमानमप्रधानम्; तत्राप्रधानं लिङ्गमुपसर्जनमित्युच्यते । वृक्षशब्दो
विशेष्यो नियतपुल्लिङ्गः ; बहुवृक्षा पुष्पवाटी, बहुवृक्षमुद्यानम् इति विशे-
षणावस्थायां विशेष्यनिघ्नं लिङ्गम् । अत एव ज्ञापकात् पूर्वोक्ता विध-
यस्तदन्तेष्वपि भवन्ति । बहवः शाखिनो यत्र सा बहुशाखिनी अटवी
इति नान्तलक्षणो ङीप् | वक्ष्यमाणास्तु स्त्रीप्रत्ययाः प्राधान्य एव स्युः ।।
१४७ । टिड्ढाणञ् द्वयसज् दनञ् मात्रच तयप्-
ठक् ठञ् कञ् क्करपः । (४-१-१५)
टिङ्क्यो ढादिप्रत्ययान्तेभ्यश्चादन्तेभ्यः प्रातिपदिकेभ्यः अनुपसर्जने
स्त्रीत्वे ङीप् स्यात् ; ‘अत....' (१३९) इति टापोऽपवादः । यथा -<noinclude></noinclude>
bpow0f5auhez9f49s1ihvi7ssinh66u
पृष्ठम्:Laghu paniniyam vol1.djvu/८६
104
129171
347452
2022-08-22T18:26:40Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] टित् "" ढ (एय) अण् -कुरुचरी - दृष्टचरी -सौरभेयी - कुम्भकारी -हैमी -औत्सी अञ् द्वयसच् -ऊरुद्रयसी दघ्नच् -ऊरुदघ्नी मात्रच् ऊरुमात्री तयप् -पञ्चतयी ठक् (इक) —आक्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
टित्
""
ढ (एय)
अण्
-कुरुचरी
- दृष्टचरी
-सौरभेयी
- कुम्भकारी
-हैमी
-औत्सी
अञ्
द्वयसच्
-ऊरुद्रयसी
दघ्नच्
-ऊरुदघ्नी
मात्रच्
ऊरुमात्री
तयप्
-पञ्चतयी
ठक् (इक) —आक्षिकी
ठञ् (इक) – वार्षिकी
कञ्
- तादृशी
-गत्वरी
--
परिनिष्ठाकाण्डः ।
चरेष्टः'
-‘भूनपूर्वे चरट्'
-'स्त्रीभ्यो ढक्'
कर्मण्यण् '
'तम्य विकारः' इत्यण्
'उत्सादिभ्योऽञ्'
-' प्रमाणे द्वयसच्'
दघ्नच्
मात्रच्
"
अवयव तयपू
तेन निर्वृत्तं (ठक्)
तरुण - तरुणी
-
-
८
कालाट् ठञ्
'दृशोऽनालोचने कञ्च'
करप्
'गत्वरश्च' इति करप्
एते प्रत्यया यथाप्रदेशं कृत्तद्धितयोर्विधास्यन्ते ।
(
-
॥ * ॥ नञ्स्नञीकक्ख्युन्त रुणत
'स्त्रीपुंसाभ्यां ननवौ '
,
नञ् – बैणी
स्नञ् — पौंस्त्री-
ईकक् – शाक्तीकी
—— शक्तियष्ट्योरीकक्
ख्युन् (अन) -- सुभगङ्करणी–‘आढ्यसुभग...'
"
-
-
-चर ।
-
दृष्टचर ।
— सौरभेय ।
लुनानामुपसंख्यानम् ॥
स्त्रैण
पौन
शाक्तीक
— कुम्भकार ।
-हैम ।
- औत्स ।
-ऊरुद्रयस
-ऊरुदन्न ।
-ऊरुमात्र ।
-पञ्चतय ।
— आक्षिक ।
- वार्षिक ।
-
- तादृश ।
-
- गत्वर ।
- करण
तलुन – तलुनी
-
१४८ । वयसि प्रथमे । (४-१-२०) [अचरम इति वाच्यम् ]
अचरमवयोवाचिनोऽदन्तात् प्रातिपदिकात् स्त्रियां ङीपू ।
वधूट – वधूटी ; चिरण्ट – चिरण्टी ।
कुमार—कुमारी; किशोर–किशोरी;
१. कुरचर + ई इति स्थिते ‘यस्येति च' इति वक्ष्यमाणेन सूत्रेण प्रकृत्यन्तगतस्य
अकारस्य लोपः । कुरुचर् + ई = कुरुचरी । एवमुत्तरत्रापि डीविधौ द्रष्टव्यम् ।
=<noinclude></noinclude>
lzdmyahkw8v5ylbwndm5wq22to2uxd4
पृष्ठम्:Laghu paniniyam vol1.djvu/८७
104
129172
347453
2022-08-22T18:26:51Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये प्रत्यु० – (चरमे तु) वृद्धा, ('अतः' किम् ? ) शिशुः । बाला, वत्सा, कन्या इत्यादयस्तु अजादिपाठाट्टाबन्ताः । ६८ अदन्ताद्विगुसमासात् ङीप् । यथा- १४९ । द्विगो... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
प्रत्यु० – (चरमे तु) वृद्धा,
('अतः' किम् ? ) शिशुः ।
बाला, वत्सा, कन्या इत्यादयस्तु अजादिपाठाट्टाबन्ताः ।
६८
अदन्ताद्विगुसमासात् ङीप् । यथा-
१४९ । द्विगोः । (४-१-२१)
स्थविरा |
त्रिलोकी, पञ्चवटी; त्रिफला तु अजादिपाठात् ।
१५० । वर्णादनुदात्तात्तोपधात्तो नः (वा) । (४.१-२१)
वर्णवाचिनोऽदन्तादनुदात्तान्तात् तकारोपधात् वा ङीप् स्यात् । तत्संनियो-
गेन उपधाभूतस्य तकारस्य नकारादेशश्च । यथा—
लोहित — लोहिनी ;
हरित — हरिणी ;
-
स्यात् । यथा-
-
-
[स्त्रीप्रत्यय
१५१ । अन्यतो ङीष् । (४-१-४०)
तोपधभिन्नात्तु वर्णवाचिनोऽदन्तात् ङीष् स्यात् । ङीपङीषोः स्वरे भेदः ।
भ
यथा – पिशङ्ग – पिशङ्गी; कल्माष–कल्माषी; शबल-शबली ।
-
उदात्तानुदात्तत्वे लोके न प्रसिद्धे । यत्र ङीष् दृश्यते तदनुदात्तमिति
कल्पनीयम् ।
एत - एनी; श्येत – श्येनी ।
—
१५२ । षिद्गौरादिभ्यश्च (४-१-४१)
षिद्भ्यो गौरादिभ्यश्च ङीष् स्यात् ।
-
नर्तक – नर्तकी–वन्प्रत्ययान्तः । | वैदुष्य – वैदुषी – घ्यञ्प्रत्ययान्तः ।
गौरी, मत्सी, मानुषी इत्यादिः गौरादिः ।
१५३ । वोतो गुणवचनात् । (४-१-४४)
वा उत इति च्छेदः । गुणवाचिन उदन्तात् स्त्रियां वा ङीष्
पटु-पट्वी, पटुः । मृदु –मृद्वी, मृदुः ।
पृथु – पृथ्वी, पृथुः ।
१५४ । बड्डादिभ्यश्च । (४-१-४५)
वा ङीष् । बह्वी—बहुः इत्यादि । अत्र गणसूवम्SDF<noinclude></noinclude>
asu089re23twke7pngj6xc3pfpfm7y2
पृष्ठम्:Laghu paniniyam vol1.djvu/८८
104
129173
347454
2022-08-22T18:27:06Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] 'कृदिकारादक्तिनः' वा ङीषू स्यात् । यथा - रजनिः, रजनी ; श्रेणिः, श्रेणी; ङीष् स्यात् । यथा- परिनिष्ठाकाण्ड: । । तिन्प्रत्ययान्तवर्ज सर्वेभ्योऽपि कृदिकारा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
'कृदिकारादक्तिनः'
वा ङीषू स्यात् । यथा -
रजनिः, रजनी ;
श्रेणिः, श्रेणी;
ङीष् स्यात् । यथा-
परिनिष्ठाकाण्ड: ।
। तिन्प्रत्ययान्तवर्ज सर्वेभ्योऽपि कृदिकारान्तेभ्यो
रात्रिः, रात्री; भूमिः, भूमी ;
अवनिः, अवनी; कोटिः, कोटी ।
१५५ । पुंयोगादाख्यायाम् (नित्यं) । (४-१-४८)
यः पुंलिङ्गशब्दो दाम्पत्यसंबन्धेन स्त्रियां वर्तते तस्माददन्तात्
गणकस्य स्त्री गणकी
महामात्रस्य स्त्री महामात्री
शूद्रस्य
नारायणस्य स्त्री नारायणी
शंकरस्य स्त्री शंकरी
स्त्री शूद्री ।
१५६ । इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययव-
यवनमातुलाचार्याणामानुक् । (४-१-४९)
तत्संनियोगेन ।
इन्द्रादिभ्यः पुंयोगे ङीष्, आनुगागमञ्च
कित्त्वात् प्रकृतेरन्तावयव आगमः ॥
इन्द्रस्य स्त्री
=
इन्द्रानी,
-
वरुणस्य स्त्री = वैरुणानी; मृडस्य स्त्री
भवस्य स्त्री भवानी;
=
=
इन्द्राणी [रेफसांनिध्यान्नस्य णः]
मृडानी ।
शर्वस्य स्त्री = शर्वाणी ;
६९
रुद्रस्य स्त्री
-
=
रुद्राणी ।
अन्येषामर्थविशेषमाह वार्त्तिककार:
=
=
1. हिमारण्ययोर्महत्त्वे | महद्धिमं = हिमानी ; महदरण्यं = अरण्यानी ।
2. यवाद्दोषे । दुष्टो यवो = यवानी ।
3. यवनाल्लिप्याम । यवनानां लिपिः = यवनानी ।
4. उपाध्यायमातुलाभ्यां वा । उपाध्यायस्य स्त्री= उपाध्यायानी, उपाध्यायी वा ।
मातुलस्य स्त्री = मातुलानी, मातुली वा ।
=
=
5. आचार्यादणत्वं च | आचार्यस्त्र स्त्री = आचार्यानी । अत्र णत्वाभावोऽपि ।
6. आर्यक्षत्रियाभ्यां वा जातौ । आर्यजातिः स्त्री = आर्याणी, आर्या वा ।
क्षत्रियजातिः स्त्री = क्षत्रियाणी, क्षत्रिया वा
(पुंयोगे तु) आर्थी, क्षत्रियी इति ङीषेव ।
,
तलियी इति
* णत्वनिमित्तानि तत्प्रकरणे वक्ष्यन्ते ।<noinclude></noinclude>
spe6f4cahzclvk6b77vl3eghpfubqi2
पृष्ठम्:Laghu paniniyam vol1.djvu/८९
104
129174
347455
2022-08-22T18:27:17Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनी मध्ये उपेक्षितानि सूत्राणि टिप्पणे दृश्यन्ताम् । १. (A) क्रीतात्करणपूर्वात् । (४-१-५०) करणतृतीयान्तपूर्वपदात् ७० यथा –——यवैः क्रीयते = यवक्रीती । वस्त्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनी
मध्ये उपेक्षितानि सूत्राणि टिप्पणे दृश्यन्ताम् ।
१. (A) क्रीतात्करणपूर्वात् । (४-१-५०)
करणतृतीयान्तपूर्वपदात्
७०
यथा –——यवैः क्रीयते
=
यवक्रीती । वस्त्रेण क्रीयते
क्रीतोत्तरपदात् समासात् स्त्रियां ङीष् स्यात् ।
= वस्त्रक्रीती |
(B) क्तादल्पाख्यायाम् । (४-१-५१)
करणपूर्वपदात् क्तप्रत्ययान्तोत्तरपदात् ङीष् अल्पत्वे द्योत्ये । यथा—
अभ्रेण ईषत् लिप्यंत—अभ्रलिप्ती द्यौः | सूपेन ईषत् लिप्यते-सूपालप्ती पात्री ।
""
प्रत्यु० – ('अल्पाख्यायां' किम् ? ) चन्दनलिप्ता युवतिः ।
(C) बहुवीहेचान्तोदात्तात् । (४-१-५२)
क्तादित्येव । यथा—
केशा लूना यस्याः सा
– केशलूनी ।
-
ऊरू भिन्नौ
- ऊरुभिन्नी ।
पाणिर्गृहीतः —पाणिगृहीती । (भार्येत्यर्थ एव )
""
॥ * ॥ अ-बहु ·नञ्-सु काल सुखादिपूर्वादिति वक्तव्यम् ॥
बहुकृता, अकृता, सुदृष्टा, वर्षजाता, मासजाता इत्यादि ।
"
[स्त्रीप्रत्यय
(D) अस्वाङ्गपूर्वपदाद्वा । (४-१-५३)
स्वाङ्गं निर्वक्ष्यते । तद्भिन्नपूर्वपदात् क्तान्तोत्तरपदावा ङीष् इत्यर्थः । यथा—
पलाण्डुर्भक्षितो यया सा = पलाण्डुभक्षिती, —ता वा ।
सुरा पीता यया सा
= सुरापीती,
—ता वा ।
=
(E) सहनविद्यमानपूर्वाश्च । (४-१-५७)
सह (=स) नञ् (= अ), विद्यामान–एतत्पूर्वपदात् स्वाङ्गादुक्तो ङीष्
-
न स्यात् । यथा – सकेशा; अकेशा; विद्यमानकेशा ।
—
(F) सख्यशिश्वीति भाषायाम् । (४-१-६२)
सखि – सखी; अशिशु – अशिश्वी ।
-
-
(G) इतो मनुष्यजातेः । (४-१६५)
मनुष्यजातिवाचिन इदन्तात् स्त्रियां ङीष् स्यात् । यथा-
कुन्ति – कुन्ती; अवन्ति —– अवन्ती; दाक्षि – दाक्षी;
-
थाSGDF
प्लाक्षि – लाक्षी |<noinclude></noinclude>
t7h2nelg4p6mhmbrgnfhyk3bxovre20
पृष्ठम्:Laghu paniniyam vol1.djvu/९०
104
129175
347456
2022-08-22T18:27:29Z
Srkris
3283
/* अपरिष्कृतम् */ 'प्रकरणम् ] परिनिष्ठाकाण्डः । १५७ । स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् । (४-१-५४) उपसर्जनभूतादसंयोगोपधाददन्तात् स्वाङ्गवाचिनः प्रातिपदिकात् स्त्रियां ङीष् स्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>'प्रकरणम् ]
परिनिष्ठाकाण्डः ।
१५७ । स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् । (४-१-५४)
उपसर्जनभूतादसंयोगोपधाददन्तात् स्वाङ्गवाचिनः प्रातिपदिकात्
स्त्रियां ङीष् स्याद्वा । यथा-
-
सुकेश – सुकेशी, सुकेशा ।
गूढगुल्फा, सुपार्श्वा ।
बहुस्वेदा ।
सुदृक्, रम्भोरूः ।
चन्द्रमुख – चन्द्रमुखी, चन्द्रमुखा । |
प्रत्यु० – ('असंयोगोपधात्' किम् ? )
('स्वाङ्गात् ' किम् ? )
('अदन्तात्' किम् ? )
स्वाङ्गं प्राण्यवयवः । तच्चैवं निरुक्तम्-
८
‘अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् ।
अतत्स्थं तत्र दृष्टं च, तेन चेत्तत्तथायुतम् ॥ '
द्रवत्वात् स्वेदो न स्वाङ्गम् ; अमूर्तत्वात् ज्ञानं न स्वाङ्गम् ; 'सुमुखा,
शाला' इत्यादौ अप्राणिस्थत्वात् मुखं न स्वाङ्गम् ; शोफो विकारज-
त्वात् न स्वाङ्गम् । 'कीर्णकेशी रथ्या' इत्यादिसिद्ध्यर्थम् 'अतत्स्थं तत्र
दृष्टं च' इति । ‘तेन चेत्तथा युतम्' इत्युक्तेः 'सुस्तनी प्रतिमा' इत्यादि
सिध्यति ॥
(H) ऊङुतः । (४-१-६६)
उकारान्तान्मनुष्यजातिवाचिन ऊङ् प्रत्ययः । यथा -
कुरु-कुरूः । ब्रह्मबन्धु — ब्रह्मबन्धूः ।
(1) ऊरूत्तरपदादौपम्ये । (४१-६९)
यथा - रम्भेव ऊरू यस्याः सा रम्भोरूः ।
--
७१
(J) संहितशफलक्षणवामादेश्च । (४-१-७०)
एतत्पूर्वपदादूरूत्तरपदादनौपम्येऽपि ऊङ् । यथा—
वामे (=सुन्दरे) ऊरू यस्याः सा वामोरूः ।
(K) यूनस्तिः । (४-१-७७)
युवन्शब्दात् स्त्रियां तिप्रत्ययः स च तद्धितेष्वन्तर्भूतः 'नलोपः प्रातिपदिकान्त-
स्य' (२५२) इति नलोपः । युवन् + ति = युवति—युवतिः ।<noinclude></noinclude>
7003lrsts1gmt4hflypgjjajkbsyblj
पृष्ठम्:Laghu paniniyam vol1.djvu/९१
104
129176
347457
2022-08-22T18:27:41Z
Srkris
3283
/* अपरिष्कृतम् */ ७२ लघुपाणिनीये [स्त्रीप्रत्यय १५८ । नासिकोदरोष्ठजङ्घान्तकर्णशृङ्गाच्च । (४-१-५५) आद्ययोर्बह्नत्वादन्येषां संयोगोपधत्वाच्चाप्राप्ते विधिरयम् । यथा- तुङ्गना... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>७२
लघुपाणिनीये
[स्त्रीप्रत्यय
१५८ । नासिकोदरोष्ठजङ्घान्तकर्णशृङ्गाच्च । (४-१-५५)
आद्ययोर्बह्नत्वादन्येषां संयोगोपधत्वाच्चाप्राप्ते विधिरयम् । यथा-
तुङ्गनासिकी, — का ;
कृशोदरी, - - रा;
बिम्बोष्ठी, ~~ ष्ठा इत्यादि ।
-
,
अङ्गगात्रकण्ठेभ्यो वा वक्तव्यम् । (वृत्तिदृष्टं वार्त्तिकमिदम् ) यथा—
स्वङ्गी, –स्वङ्गा; सुगात्री, – ता; कम्बुकण्ठी, –ण्ठा ।
-
-
-
१५९ । न क्रोडादिबद्द्वचः । (४-१-५६)
-
क्रोडाद्यन्तात् बह्वजन्ताच्च नायं विकल्पः खात् । यथा -
सुक्रोडा, सुशफा, सुनखा इत्यादि । पृथुजघना, महाललाटा ।
१६० । जातेरस्त्रीविषयादयोपधात् । (४-१-६३)
अनियतस्त्रीलिङ्गात्, अयकारोपधात्, जातिवाचिनोऽदन्तात्
स्त्रियां ङीष् स्यात् । जातिर्नाम-
“(१) आकृतिग्रहणा जातिः
अनुगतेनावयवसंस्थानेन ज्ञातुं शक्येत्यर्थः । तर्कशास्त्रप्रसिद्धा
जातिरियम् ॥
(२) लिङ्गानां च न सर्वभा
सकृदाख्यातनिर्ग्राह्या
असर्वलिङ्गत्वे सति एकखां व्यक्तौ कथनात् व्यक्त्यन्तरे कथनं विनापि
सुग्रहा जाति: इति द्वितीयं लक्षणम् । स्मृतिप्रसिद्धा जातिरियम् ॥
(३) गोत्रं च चरणैः सह "
-
गोत्र -(अपत्य) - प्रत्ययान्ताश्चरणप्रत्ययान्ताश्च (एते तद्धितेषु वक्ष्यन्ते)
जातितुल्याः स्युरित्यतिदेशः ।
यथा -
(१) कुक्कुटी, सूकरी, शुकी, मृगी । | (२) ब्राह्मणी, वृषली ।
(३) नाडायनी, कठी, बहुची ।
प्रत्यु० – ('जातेः' किम ?) मुण्डा, पलिता ।
('अस्त्रीविषयात्' किम् ? ) वलाका, मक्षिका ।
('अयोपधात्' किम् ?) क्षत्रिया, वैश्या ।
-<noinclude></noinclude>
4m7q3llnt1nunmez0t34ycj4st5on98
पृष्ठम्:Laghu paniniyam vol1.djvu/९२
104
129177
347458
2022-08-22T18:27:52Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्ड: । ॥ * ॥ योपधप्रतिषेधे हयगवयमुकय मनुष्यमत्स्यानामप्रतिषेधः ॥ यथा—हयी, गवयी, मनुषी, मत्सी इत्यादि । अन्त्ययोः 'सूर्यतिष्यागस्त्य- मनुष... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्ड: ।
॥ * ॥ योपधप्रतिषेधे हयगवयमुकय मनुष्यमत्स्यानामप्रतिषेधः ॥
यथा—हयी, गवयी, मनुषी, मत्सी इत्यादि । अन्त्ययोः 'सूर्यतिष्यागस्त्य-
मनुष्यमत्स्यानां य उपधायाः' (६-४-१४९) इति यलोपः ।
अथ स्त्रीप्रत्यययोगे कार्याः प्रक्रिया: कथ्यन्ते —
१६१ । प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः । (७-६-४४)
प्रत्ययस्थात् ककारात् पूर्वस्य अकारस्य इकारादेशः स्यात् आपि
परे, स चेदाप् सुपः परो न भवति । आप: सुपः परत्वं समासे
संभवति । यथा-
-
मुण्डशब्दात् कप्रत्यये तद्धिते 'मुण्डक' इति प्रातिपदिकम् ; 'दुष'-धातो:
‘अक' इति कृत्प्रत्यये ‘दूषक' इति प्रातिपदिकम्; आभ्याम् अदन्तत्वात् स्त्रियां टाप्-
मुण्डक + आ ; दूषक + आ इति स्थिते कात्पूर्वस्यात इत्–मुण्डिका, दूषिका ।
एवं चूर्णक–चूर्णिका; मोदक - मोदिका इत्यादि ।
प्रत्यु० – ('अतः' किं? ) नौका, शिशुका । ('प्रत्ययस्थात्' किं ?) चटका ।
('असुप:' किं ?) बहुपरिव्राजका नगरी । अत्र बहवः परिव्राजका यस्यामिति बहु-
व्रीहौ परिव्राजकशब्दात् प्रथमाबहुवचनं समासे लुप्तम् ।
१६२ । उदीचामातः स्थाने यकपूर्वायाः । (७-३-४६)
यकपूर्वाया इति आतः स्त्रीलिङ्गविशेषणेन आकार: स्त्रीप्रत्यय-
रूपो ग्राह्यः । यकारककाराभ्यां परस्य स्त्रीप्रत्ययाकारस्य स्थाने ह्रस्वा-
देशेन योऽकारः तस्य कात्पूर्वय इत्वम् उदीचामाचार्याणां मते । यथा—
क्षत्रियाशब्दात् चटकाशब्दाच्च अज्ञाताद्यर्थे कप्रत्ययेन तद्धितेन 'क्षत्रियाक'
‘चटकाक' इति प्रातिपदिके; अत्र तद्धितकप्रत्यये परतः पूर्वस्याण्प्रत्याहारस्य ह्रस्व-
विधायकेन 'केऽणः' (७-४-१३) इति सूत्रेण 'क्षत्रियक' 'चटकक' इति रूपे
निष्पद्येते । आभ्यां स्त्रीप्रत्यये टापि - क्षत्रियिका, क्षत्रियका; चटकिका, चटकका इति
सिध्यति ।
SGDF
१६३ । अभाषितपुंस्काच्च । (७-३-४८)<noinclude></noinclude>
9c8jy9bh5s2o72clwxxae0wrd1j620m
पृष्ठम्:Laghu paniniyam vol1.djvu/९३
104
129178
347459
2022-08-22T18:28:09Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [सुबन्त अयकपूर्वाया अपि इत्वविकल्पार्थोऽयं योगः । नित्यस्त्रीलिङ्गा- द्विहितखाप: स्थाने जातस्य कात्पूर्वस्यातः इत्वं वा आपि । यथा— खट्विका, खट्व... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[सुबन्त
अयकपूर्वाया अपि इत्वविकल्पार्थोऽयं योगः । नित्यस्त्रीलिङ्गा-
द्विहितखाप: स्थाने जातस्य कात्पूर्वस्यातः इत्वं वा आपि । यथा—
खट्विका, खट्वाका; । मालिका, मालाका ।
१३४ । आदाचार्याणाम् । (७-३-४९)
पूर्वसूत्रविषये इत्वापवाद आत्वमाचार्याणां मते । यथा—
खटवका — खट्वाका; मालका—मालाका |
इति स्त्रीप्रत्ययाः ।
७४
–
सुबन्तप्रक्रिया |
अथ लिङ्गविशिष्टेभ्यः प्रातिपदिकेभ्य उत्पन्नाया विभक्तेः
प्रक्रियोच्यते-
१६५ । स्वौजस, -मौद् छष्, टा भ्यां भिस्, ङे भ्यां भ्यस्,
ङसि भ्यां भ्यस्, ङसोसाञ्, डन्योस्सुप् । (४-१-२)
ङयाप्प्रातिपदिकात् इत्यधिकृतम् ; ङयाविति स्त्रीप्रत्ययोपलक्ष-
णम् । लिङ्गविशिष्टात् प्रातिपदिकात् स्वौजसादयः प्रत्ययाः स्युः ।
एषामर्थो यथास्थानं वक्ष्यते । अथैषां प्रत्ययानां विभागः कथ्यते—
‘त्रीणि त्रीणि एकवचनद्विवचन बहुवचनान्येकशः' इत्यंशेऽनुवर्तमाने-
१६६ । सुपः । (१-४-१०३)
सुबिति स्वौजसादीनां प्रत्याहार: 'स्वौ' इति सुकारादारभ्य
‘सुप्' इति पकारेण । स्वादीनां एकैकं त्रिकं एकवचन द्विवचन बहु-
वचनसंज्ञं स्यात् । तथा च – स्वादिषु सप्तानां त्रिकाणां प्रथममेक-
चचनम्, द्वितीयं द्विवचनम्, तृतीयं बहुवचनम् । एषां विनियोगो-
ऽन्यत्रोक्त:-
=
-
-
१६७ । बहुषु बहुवचनम् । (१-४-२१)GDE
१६८ । कयोर्द्विवचनैकवचने । (१-४-२२)<noinclude></noinclude>
exzl9lzwzn6j8a1axt8cbdoca9bbyh9
पृष्ठम्:Laghu paniniyam vol1.djvu/९४
104
129179
347460
2022-08-22T18:28:16Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्डः । प्रकृतिवाच्यस्य वस्तुन एकत्वे एकवचनम् ; द्वित्वे द्विवचनम् ; तदधिकत्वे बहुवचनं च प्रयोज्यम् || १६९ । विभक्तिश्च (सुप्तिङ:) । (१-४-१०४) स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्डः ।
प्रकृतिवाच्यस्य वस्तुन एकत्वे एकवचनम् ; द्वित्वे द्विवचनम् ;
तदधिकत्वे बहुवचनं च प्रयोज्यम् ||
१६९ । विभक्तिश्च (सुप्तिङ:) । (१-४-१०४)
सुप्प्रत्ययास्ति'ङ्प्रत्ययाः (तिप् तस्
झिमहिङ्) च विभक्ति-
संज्ञाः स्युः । एकैकस्य त्रिकस्य एकवचनादय: संज्ञा उक्ता: ; आहत्य
सप्त त्रिकाणि च सन्ति; तेषां प्रथमा द्वितीया... इत्यादि संख्याक्रमेण
व्यवहार : सुगम इति सूत्रकारेण विशिष्य नोक्तः । उक्ताः प्रत्यया
विभज्यन्ते—
एक
प्रथमा
सु
द्वितीया अम्
तृतीया
टा
चतुर्थी
पञ्चमी
षष्टी
सप्तमी
सानुबन्धाः
द्वि
औ
डस्
डि
बहु
जस्
औट्स्
भिस्
भ्यस्
भ्यस्
ओस्
आम्
ओस् सुप्
भ्यां
भ्यां
ङसि भ्यां
निरनुबन्धाः
द्वि
एक
सू
अम्
आ
ए
अस्
असू
इ
बहु
औ
अस्
औ
अस्
भ्यां
भिस्
भ्यां
भ्यसू
भ्यां
भ्यस्
ओस्
आम्
ओस् सु ।
प्रत्ययानामेषां संग्रह आर्यया-
स्वौजसमौट् च्छष्टाभ्यां भिस्ङेभ्यां भ्यस्ङसिभ्यां भ्यस् ।
(तदनु) ङसोसां ङयोस्सुप प्रत्ययमाला विभक्तीनाम् ॥
'सु' इत्यत्र उकार:, 'ङसि' इत्यत्र इकारश्चानुनासिकत्वप्रतिज्ञानादित् ;
जटौ 'चुटू' (१५) इति ; ङशौ 'लशक्कतद्धिते' (१६) इति । जसा-
दिषु सकारः, अमादिषु मकारश्च ‘न विभक्तौ तुस्मा: ' (१२) इति
नेत्संज्ञौ । इतामपनयनेन शोधितं प्रत्ययरूपमुपरि द्वितीयस्तम्भे दर्शि-
तम् । निर्देशसौकर्ये (यथा—सु, टा, =स्, आ), विवेचनं (यथा-
जस्, शस्, ङस्, ङसि = अस्), अनुगतधर्मसंपादनं ( यथा –डे,
ङसि, ङस्, ङि = ङितः), प्रत्याहारकरणं ( यथा – सुट् इति औट्-
टकारेण प्रत्याहारः) चानुबन्धानां प्रयोजनम् । अथोदाहियते-
=
=<noinclude></noinclude>
mq1rvc00eh0uy9hmitocs6fmfcl6swv
पृष्ठम्:Laghu paniniyam vol1.djvu/९५
104
129180
347461
2022-08-22T18:28:34Z
Srkris
3283
/* अपरिष्कृतम् */ 9 w I. (1) ग्लौ + स् (2) लघुपाणिनीये = औकारान्तः पुल्लिङ्गः ‘ग्लौ' शब्दः । ‘ ससजुषो रुः’ (७०) इति रुः, ग्लौः; अवसाने (८२) विसर्गः 'एचोऽयवायावः' (४४) ) इति आवू, ग्लावौ ; = (आवादेश:, रुत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>9
w
I. (1) ग्लौ + स्
(2)
लघुपाणिनीये
=
औकारान्तः पुल्लिङ्गः ‘ग्लौ' शब्दः ।
‘ ससजुषो रुः’ (७०) इति रुः, ग्लौः;
अवसाने (८२) विसर्गः
'एचोऽयवायावः' (४४) )
इति आवू,
ग्लावौ ;
= (आवादेश:, रुत्वविसर्गौ च) ग्लावः ।
•
ग्लौ + औ
(3) ग्लौ + अस्
II. (1) ग्लौ + अम्
(2) ग्लौ + औ
(3) ग्लौ + अस्
III. (1) ग्लौ + आ
(2)
IV. (1) ग्लौ + ए
VI. (1)
ग्लौ + भ्याम्
(3) ग्लौ + भिस् = (रुत्वविसर्गौ,)
= (आवादेश:,)
=
(2) ग्लौ + भ्याम् =
(3) ग्लौ + भ्यस्
=
= (आवादेश:,)
(2) ग्लौ + ओस्
(3) ग्लौ + आम्
= (I-2-वत्)
=
=
=
= (I-3-वत्)
= (आवादेश:)...
=
VII. (1) ग्लौ + इ
(2) ग्लौ + ओस्
(3) ग्लौ + सु
....
v. (1) ग्लौ + अस्
=
(2) ग्लौ + भ्याम् =
ग्लौ + भ्यस् = (IV-3-वत्) ...
(3)
=...
...
= (रुत्व विसर्गौ,)
=
ग्लौ + अस् = (I-3-वत्)
=
=
(आव्, रुत्वविसर्गौ,)
= (आवादेशः,)
=
= (I-3-वत्)
=
=
= (आवादेशः,)
= (VI-2-वत्)
....
= (सस्य पत्वं वक्ष्यते)
=
...
...
...
...
...
[सुबन्त
...
ग्लावम् ;
ग्लावा;
ग्लावः ।
ग्लावा ;
ग्लौभ्याम्
ग्लौभिः ।
ग्लावे;
ग्लौभ्याम्
ग्लौभ्यः ।
ग्लाव: ;
ग्लावोः ;
ग्लावाम् ।
ग्लावि ;
Sलावो;
ग्लोषु ।
ग्लाव: ;
ग्लौभ्याम्
ग्लौभ्यः ।<noinclude></noinclude>
a651qrhppqdo8f0ujrshx1rfzbgrzjf
पृष्ठम्:Laghu paniniyam vol1.djvu/९६
104
129181
347462
2022-08-22T18:28:50Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] I. (1) संपद् + स् (2) संपद + औ (3) संपद् + अस् परिनिष्ठाकाण्ड: । दकारान्तः स्त्रीलिङ्गः ‘संपद्' शब्दः । II. (1) संपद् + अम् (2) संपद् + औ (3) संपद् + अस् IV. (1) (3) VI. (1) = III. (1) संपद् + आ (2) सं... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
I. (1) संपद् + स्
(2) संपद + औ
(3) संपद् + अस्
परिनिष्ठाकाण्ड: ।
दकारान्तः स्त्रीलिङ्गः ‘संपद्' शब्दः ।
II. (1) संपद् + अम्
(2) संपद् + औ
(3) संपद् + अस्
IV. (1)
(3)
VI. (1)
=
III. (1) संपद् + आ
(2)
संपद् + भ्याम् =
=
(3) संपद् + भिस् =
संपद् + ए
(2) संपद् + भ्याम् =
(3) संपद् + भ्यस् =
=
VII. (1) संपद् + इ
=
=
=
(2) संपद् + ओस्
(3) संपद् + सु
=
v. (1) संपद् + अस् =
(2)
=
संपद् + भ्याम् =
=
संपद् + भ्यस् =
संपद् + अस्
=
=
(2) संपद् + ओस्
(3) संपद् + आम् =
=
=
=
=
सुप्रत्ययलोपो वक्ष्यते,
'वावसाने' (११३) संपत्, संपद्
संपदौ ;
संपदः ।
(रुत्वविसर्गो)
(रुत्व विसर्गो)
...
(रुत्वविसर्गौ)
...
संपदम् ;
संपदौ;
संपदः ।
संपदा ;
.... संपद्भ्याम् ;
संपद्भिः ।
संपदे ;
...
...
...
संपदः ;
संपदोः ;
संपदाम् ।
संपदि ;
संपदोः ;
‘खरिच' (११२)} संपत्सु |
...
...
संपद्भ्याम् ;
संपद्भ्यः ।
...
संपदः ;
संपद्भ्याम् ;
संपद्भ्यः ।<noinclude></noinclude>
hs4600tjuesiwtahlju4m60favw0vgq
पृष्ठम्:Laghu paniniyam vol1.djvu/९७
104
129182
347463
2022-08-22T18:29:02Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [सुबन्त एवमन्येषामपि शब्दानां रूपाण्यूह्यानि । किं तु सर्वेषां शब्दानां रूपनिष्पत्तिर्नैवं सुगमा । आदेशैरागमैश्च प्रत्ययाः प्रकृतयश्च तत्र तत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[सुबन्त
एवमन्येषामपि शब्दानां रूपाण्यूह्यानि । किं तु सर्वेषां शब्दानां
रूपनिष्पत्तिर्नैवं सुगमा । आदेशैरागमैश्च प्रत्ययाः प्रकृतयश्च तत्र तत्र
विक्रियन्ते । विकारास्ते पञ्चपादीव्यापिनि 'अङ्गस्य' (६-४-१) इत्य-
धिकारे विहिताः । किंत्वाचार्यस्तत्र सुप्प्रक्रियां तिप्रक्रियया मिश्रीकृत्य
कथयति । तत: सुपप्रक्रियां पृथकुकृत्य दर्शयिष्यामः । आदौ तावत्
सुब्विधावुपयुक्ताः संज्ञा लक्ष्यन्ते–
७८
(१) संज्ञा ।
१७० । सर्वादीनि सर्वनामानि । (१-१-२७)
सर्वादीनि शब्दरूपाणि सर्वनामसंज्ञानि स्युः ।
सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, (त्वत्,
नेम, सम, (=सर्वपर्यायः) सिम ।
त्व ),
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् ।
अन्तरं बहिर्योगोपसंव्यानयोः । [त्रीण्येतानि गणसूत्राणि ]
त्यद्, तद्, यर्, एतद् इदम्, अदस्, एक, द्वि, युष्मद् अस्मद्,
भवतु, किम् ।
।
इति सर्वादिः । भवतुशब्दे उकार इत् । स्वाभिधेयापेक्षोऽवधिनियमो
व्यवस्था । तत्रैव पूर्वादीनां सर्वनामता । तेन कुशल इत्यर्थे दक्षिण-
शब्दो न सर्वनाम | असंज्ञायामित्युक्तेः उत्तराः कुरव इत्यादौ सत्यामपि
व्यवस्थायां न सर्वनामता । स्वशब्दख (१) आत्मा, (२) आत्मीयं,
(३) ज्ञाति:, (४) धनम् इति चतुर्ध्वर्थेषु प्रथमेऽर्थद्वय एव सर्वनाम-
संज्ञा । डतरडतमौ प्रत्ययौ ; ततस्तदन्ता ग्राह्या: । अन्यथा हि संज्ञा
निष्प्रयोजना स्यात् । एतौ च प्रत्ययौ किंयत्तदेकेभ्य एव भवतः —
कतर, कतम, यतर, यतम, ततर, ततम, एकतर, एकतम इति ।
अन्यतर, अन्यतम इत्यपि शब्दौ बर्तेते; किं तु तो न डतरडतमान्तो;<noinclude></noinclude>
1feee14gx7cewmxivyqs96h89agwrdd
पृष्ठम्:Laghu paniniyam vol1.djvu/९८
104
129183
347464
2022-08-22T18:29:14Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्डः । ७९ तयो: 'अन्यतर'- शब्दो गणे विशिष्य पठितत्वात् सर्वनाम; अन्य- तमस्तु न । अत्र गणे अपूर्वशब्दाः पठिता वलयचिह्निताः । पूर्वादिः, त्यदाद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्डः ।
७९
तयो: 'अन्यतर'- शब्दो गणे विशिष्य पठितत्वात् सर्वनाम; अन्य-
तमस्तु न । अत्र गणे अपूर्वशब्दाः पठिता वलयचिह्निताः । पूर्वादिः,
त्यदादिः, डतरादिरित्यस्मिन् गणे त्रयोऽन्तर्गणाः । अपूर्वशब्दानुपेक्ष्य
सर्वादय: सौकर्यार्थ, अन्तर्गणकार्याणि च प्रदर्य, कारिकाभिः परि-
गण्यन्ते-
सर्वविश्वोभयसमं डतरं डतमं पुनः ।
इतरान्ये अन्यतरत् (स्वमोरडडतरादिषु ) ॥ १ ॥
पूर्वापरावरस्वान्तराधरोत्तरदक्षिणम् ।
परं (पूर्वादिनवकं स्मात् - स्मिन् - शीषु विकल्पितम् ) ॥ २ ॥
तद्यदेतदिदं चादो द्व्येकम् (अत्वं तदादिषु ) ।
युष्मदस्मद्भवतु किमिति सर्वादयः स्मृताः ॥ ३ ॥
सर्वेषां नाम सर्वनामेत्यन्वर्था संज्ञा; अत एव सर्वपर्याय: सम-
शब्दोऽत्र गृह्यत इत्युक्तम् । तथापि प्रक्रिया संपादनैकव्यसनी पाणिनि-
र्येषां सर्वनामतुल्या प्रक्रिया दृश्यते तेषां सर्वनामत्वानहर्हाणामपि शब्दा-
नां सर्वनामत्वमतिदिशति; अर्हाणां च प्रक्रियासिद्ध्यर्थं सर्वनामतां
विकल्पते, निषेधति च । तथा हि —
१७१ । विभाषा दिक्समासे बहुत्रीहौ । (१-१-२८)
उत्तरसूत्रेण वक्ष्यमाणेन प्राप्ते निषेधे विभाषते । ‘दिङ्नामान्य-
अन्तराले' इति सूत्रेण विहितः पूर्वस्या उत्तरस्याश्च दिशोऽन्तरालम् उत्तर-
पूर्वा इत्यादिः समासो दिक्समास:; तस्य बहुव्रीहित्वेऽपि विकल्पेन
सर्वनामता स्यात् । तेन च उत्तरपूर्वस्यै, उत्तरपूर्वायै इति रूपविकल्पः
फलम् ॥
१७२ । न बहुव्रीहौ । (१-१-२९)
बहुव्रीहिसमासत्रोत्तरपदभूतः सर्वादिरपि न सर्वनाम | प्रियो<noinclude></noinclude>
9mfbt27mizrewm13oaoekgvizl2h702
पृष्ठम्:Laghu paniniyam vol1.djvu/९९
104
129184
347465
2022-08-22T18:29:23Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [सुबन्त विश्वो यस्य स प्रियविश्व इति बहुव्रीहे: प्रियविश्वाय इत्येव रूपं न तु प्रियविश्वस्मै इति सर्वनामकार्यम् || ८० १७३ | तृतीयासमासे । (१-१-३०) तृती... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[सुबन्त
विश्वो यस्य स प्रियविश्व इति बहुव्रीहे: प्रियविश्वाय इत्येव रूपं न तु
प्रियविश्वस्मै इति सर्वनामकार्यम् ||
८०
१७३ | तृतीयासमासे । (१-१-३०)
तृतीयासमासे च सर्वनामता न । मासेन पूर्वो मासपूर्वः तस्मै
मासपूर्वाय इत्येव, न तु पूर्वस्मै इति ।।
१७४ । द्वन्द्वे च । (१-१-४१)
द्वन्द्वसमासे च न सर्वनामता । वर्णाश्च आश्रमाश्च इतरे च
वर्णाश्रमेतराः इति द्वन्द्वे वर्णाश्रमेतराणाम् इत्येव रूपं, न तु इतरेषामिति ॥
१७५ । विभाषा जसि । (१-१-३२)
जसि, (प्रथमाबहुवचनस्थाने) यत् कार्यं तत्र वा द्वन्द्वस्य सर्व-
नामता । वर्णाश्रमेतरे, तराः इति च रूपम् ॥
१७६ । प्रथमचरमतयाल्पार्धकतिपयनेमाश्च । (१-१-३३)
प्रथमादयोऽपि जसि वा सर्वनामकार्य लभेरन् । तत्र नेमशब्दः
सर्वादौ पठित इति तस्य प्राप्ते विभाषा; अन्येषां त्वप्राप्ते । प्रथमे,
प्रथमाः इत्यादिरूपविकल्पः फलम् ||
१७७ । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थाया-
मसंज्ञायाम् । (१-१-३४)
१७८ । स्वमज्ञातिधनाख्यायाम् । (१-१-३५)
१७९ । अन्तरं बहिर्योगोपसंव्यानयोः (१-१-३६)
सर्वादिगणे गणसूत्रतया पठितमेव सूत्रत्रयमिदं जसि विकल्प-
विधानार्थ प्रकरणेऽत्र पुनः पठ्यते । पूर्वादयो जसि पिकल्पेनैव सर्व-
नामानीत्यर्थः । तेन च पूर्वे, पूर्वाः इत्यादि रूपाणि GDF<noinclude></noinclude>
7il2ul9nkithm1mih5gcqxnry97nn0y
पृष्ठम्:Laghu paniniyam vol1.djvu/१००
104
129185
347466
2022-08-22T18:29:34Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्डः । ॥ * ॥ विभाषाप्रकरणे तीयस्य ङित्सूपसंख्यानम् ॥ तीयस्तीयप्रत्ययान्तः, द्वितीयतृतीयशब्दौ । डिन्सु ङे ङसिङस् डिषु । - तेन द्वितीयस्मै,... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्डः ।
॥ * ॥ विभाषाप्रकरणे तीयस्य ङित्सूपसंख्यानम् ॥
तीयस्तीयप्रत्ययान्तः, द्वितीयतृतीयशब्दौ । डिन्सु ङे ङसिङस् डिषु ।
-
तेन द्वितीयस्मै, द्वितीयाय; द्वितीयस्मात्, द्वितीयात्; द्वितीयस्मिन्, द्वितीये
इति पुन्नपुंसकयोः । द्वितीयस्यै, द्वितीयायै; द्वितीयस्याः, द्वितीयायाः; द्विती-
यस्यां द्वितीयायाम् इति स्त्रियामपि रूपद्वयम् ।
अथ संज्ञान्तराण्यपि प्रकृतोपयुक्तानि कथ्यन्ते-
१८० । शि सर्वनामस्थानम् । (१-१-४२)
नपुंसके स्वौजसमौट्शस् इति प्रथमाद्वितीयाप्रत्ययानाम् अम्,
शी, शि इत्यादेशा वक्ष्यन्ते । तत्र 'शि' इति प्रथमाद्वितीययोर्बहु-
चचनस्य सर्वनामस्थानमिति संज्ञा ॥
१८१ । सुडनपुंसकस्य । (१-१-४३)
‘सुद्' इति 'औट्' इत्यस्य टकारेण प्रत्याहारः सु, औ, जस्,
अम्, औट् इति प्रथमां द्वितीयैकवचन द्विवचने च क्रोडीकरोति ।
पुंस्त्रियोः स्वादीनि पञ्च वचनानि सर्वनामस्थानसंज्ञानि स्युः । नपुंसके तु
पूर्वसूत्रेण ' शि' इति प्रथमाद्वितीययोर्बहुवचनस्य परं सर्वनामस्थानत्वम् ||
6
१८२ | आ 'कडारा' - देका संज्ञा । (१-४-१)
'कडारा: कर्मधारये' (२-२-३८) इति द्वितीयाध्यायद्वितीय-
पादान्तिमसूत्रमभिव्याप्य एकस्यैकैव संज्ञा बोध्या । विप्रतिषेधे तु 'या
परानवकाशा च' सा ग्राह्येति वात्तिककार: । अन्यत्व संज्ञाविधा-
चुत्सर्गापवादन्यायो न संचार्य इति नियमार्थमयमेकसंज्ञाधिकारः ॥
नदी घि-लघु गुर्वङ्गं पदं भं वचनत्रयम् ।
अपादानं संप्रदानं करणं च ततः परम् ॥ १ ॥
अथाधिकरणं कर्म कर्ता हेतुश्च कारकम् ।
गतिर्निपातोपसर्गौ कर्मप्रवचनीयकाः ॥ २ ॥
२<noinclude></noinclude>
kp3phjf02gokz2deavz3okvajwc7a1a
पृष्ठम्:Laghu paniniyam vol1.djvu/१०१
104
129186
347468
2022-08-22T22:00:11Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये उपग्रहो विभक्तिश्च संहिता चावसानकम् । समासाश्चेति संज्ञाः स्युरेकसंज्ञाधिकारगाः ॥ ३ ॥ अन्यत्व तु एकस्य बहवः संज्ञा भवन्त्येव । यथा – सर्वशब्दः प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
उपग्रहो विभक्तिश्च संहिता चावसानकम् ।
समासाश्चेति संज्ञाः स्युरेकसंज्ञाधिकारगाः ॥ ३ ॥
अन्यत्व तु एकस्य बहवः संज्ञा भवन्त्येव । यथा – सर्वशब्दः प्राति-
पदिकं, सर्वनाम च; सर्वे इति द्विवचनं प्रगृह्यं च । अधिकारेऽस्मिन्-
१८३ | यू स्त्र्याख्यौ नदी । (१-४-३)
ई च, ऊ च-यू इत्यविभक्तिको निर्देशः स्पष्टप्रतिपत्त्यर्थः ।
स्त्र्याख्यौ स्त्रीवाचकौ । ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः । यथा-
कुमारी, गौरी, लक्ष्मीः, तनूः, यवागूः, कर्कन्धूः ।
प्रत्यु० – ('स्त्रयाख्यौ' किम् ? ) ग्रामणीः, सेनानीः, खलपूः ।
॥ * ॥ प्रथमलिङ्गग्रहणं च ॥
स्त्रयाख्यस्योपसर्जनत्वेन लिङ्गान्तरविशिष्टं प्रति न्यग्भावेऽपि सहजं स्त्रीत्वं
निमित्तीकृत्य नदीत्वं भवतीत्यर्थः । यथा-
अतिलक्ष्मीः पुरुषः, तस्मै अतिलक्ष्म्यै इति नदीकार्यम् ।
८२
[सुबन्त
१८४ । नेयङुवङ्स्थानावस्त्री । (१-४-४)
इयङुवङावादेशौ विधास्येते; तयोः स्थानिनौ यावीदूतौ तदन्तौ
न नदीसंज्ञौ । स्त्रीशब्दस्तु इयङस्थान्यपि नदीसंज्ञ एव । किप् इति
सर्वलोपी कश्चित् कृत्प्रत्ययोऽस्ति; तदन्तानि प्रातिपदिकानि विकारा-
भावाद्धातव एवेति कल्प्यते । तथा च वचनम् – 'क्विबन्ता धातुत्वं न
जति' इति । भी, ह्री, श्री, भू इत्यादयो धातुसमानरूपाः, तेषाम्
ईदूतौ इयङुवङ्स्थानिनौ । अतस्ते न नदीसंज्ञाः । तेन हे भी:, हे भूः
इत्येव रूपम्; न तु हे भि; हे भु इति नदीहस्वः । स्त्रीशब्दस्य तु
निषेधनिषेधात् हे स्त्रि इति नदीरूपं स्यादेव ॥
।
१. उपग्रहः परस्मैपदात्मनेपदे ।<noinclude></noinclude>
pvz0i50cwccks0ckvg2afiphb2lgncg
पृष्ठम्:Laghu paniniyam vol1.djvu/१०२
104
129187
347469
2022-08-22T22:00:24Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्ड: । १८५ । वामि । (१-४-५) इयङुवङ्स्थानिनां स्त्रीशब्दभिन्नानाम् आम् इति षष्ठीबहुवचने नदीसंज्ञानिषेधो विकल्पेनैव । अतः श्रीणां, श्रियां, भ्रूणां, भ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्ड: ।
१८५ । वामि । (१-४-५)
इयङुवङ्स्थानिनां स्त्रीशब्दभिन्नानाम् आम् इति षष्ठीबहुवचने
नदीसंज्ञानिषेधो विकल्पेनैव । अतः श्रीणां, श्रियां, भ्रूणां, भ्रुवाम् इति
रूपद्वयमपि ॥
प्रकणरम् ]
८३
१८६ । ङिति ह्रस्व । (१-४-६)
ङिति प्रत्यये परे ह्रस्वौ इकारोकारान्तौ च वा नदीसंज्ञौ स्तः ।
ङे, ङसि, ङस्, ङि इति चतुर्थ्यादीनामेकवचनप्रत्यया ङितः । तेषु
इदुदन्तौ स्त्र्याख्यावपि नदीकार्ये लभेयातामित्यर्थः । तेन—मत्यै,
मतये ; धेन्वै, धेनवे इति रूपद्वयम् । च-शब्देन इयङुव स्थानिनोरी-
दूतोर्निषेधोऽपि विकल्प्यते । तेन – श्रियै, श्रिये; भुवै, भुवे इतीदूदन्त-
योरपि रूपद्वयम् । तथा च सूत्रेणानेन इदुतोरप्राप्ता नदीसंज्ञा इयङुवङ्-
स्थानिनोरीदूतो: प्राप्तो निषेधश्च ङित्सु विकल्प्यते ।।
१८७ । शेषो ध्यसखि । (१-४-७)
ह्रस्व इत्यनुवर्तते । उक्तादन्यः शेषः । इदुदन्तेषु येषां न नदी-
संज्ञा प्राप्नोति ते घिसंज्ञा इत्यर्थ: । सखिशब्दस्तु नदीसंज्ञाविरहेऽपि न
घिसंज्ञ इति निषेधः । हरिणा, हरये इत्यादिरूपसिद्धिर्घिसंज्ञाप्रयो-
जनम् ॥
१८८ । पतिस्समास एव । (१-४-८)
पतिशब्द: समासे घिसंज्ञः, केवलस्तु न । तेन प्रजापतिना,
प्रजापतये इत्यादिरूपसिद्धि: । केवलस्य तु पत्या, पत्ये इत्येव ||
इत उत्तरं 'ह्रस्वं लघु' 'संयोगे गुरु' 'दीर्घ च' इति सूत्रत्रयं
पूर्वमेत्र व्याख्यातमन्त्राप्रकृतं च ॥
१८९ । यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् । (१-४-१२)<noinclude></noinclude>
hxiy78xebamo1whmjvrnj96fsrmmab2
पृष्ठम्:Laghu paniniyam vol1.djvu/१०३
104
129188
347470
2022-08-22T22:00:37Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [सुबन्त यस्माद्धातोर्वा प्रातिपदिकाद्वा प्रत्ययो विधीयते तदादि शब्दरूपं तस्मिन् प्रत्यये परे अङ्गसंज्ञं स्यात् । धातोः प्रत्ययविधौ मध्ये विकर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[सुबन्त
यस्माद्धातोर्वा प्रातिपदिकाद्वा प्रत्ययो विधीयते तदादि शब्दरूपं
तस्मिन् प्रत्यये परे अङ्गसंज्ञं स्यात् । धातोः प्रत्ययविधौ मध्ये विकरण-
प्रत्ययोऽपि परापतेत्; तदा विकरणविशिष्टस्य धातोरङ्गसंज्ञासिद्ध्यर्थ
'तदादि' इति । यथा – 'सु' इति धातुः ; तस्मात् 'ति' इति तिङ्-
प्रत्ययः । तस्मिन् परे धातो: 'नु' इति विकरणप्रत्ययः; 'सुनुति' इति
जातम् । तत्र 'सुनु' इत्यंश: तिप्रत्ययं प्रत्यङ्गम् ; अङ्गस्य विहितेन
गुणेन 'सुनोति' इति रूपसिद्धिः । इदं तिप्रक्रियायां स्पष्टतरं भवि-
घ्यति । सुपूप्रक्रियायां तु प्रकृतिभूतं प्रातिपदिकमेवाङ्गशब्देनोच्यते ||
सुप्तिङन्तं पदम् । (१-४-१४) व्याख्यातमिदम् । १२८ ।
[१९० । नः क्ये । (१-४-१५)
क्य इत्येवंरूपे प्रत्यये परे नकारान्तं पदसंज्ञं स्यात् । क्यप्रत्ययः
पदादेव विधीयते; अतः सिद्धे विधिः 'नान्तमेव क्यप्रत्यये परे पद-
संज्ञम्' इति नियमार्थः । इदमुचिते प्रकरणे उदाहरिष्यते ।।
८४
१९१ । सिति च । (१-४-१६)
सिति प्रत्यये परे पूर्वे पदसंज्ञं स्यात् । 'यचि भम्' इति वक्ष्य-
माणाया भसंज्ञायाः पुरस्तादपवादोऽयम् । तद्धितेष्वस्योपयोगः ॥ ]
१९२ । स्वादिष्वसर्वनामस्थाने । (१-४-१७)
सुपः स्त्रीप्रत्ययास्तद्धिताश्च स्वादयः; तेषु सर्वनामस्थानव्यतिरि-
तेषु परेषु पूर्वा प्रकृति: पदसंज्ञा स्यात् । 'शि सर्वनामस्थानम् '
(१८०), 'सुडनपुंसकस्य' (१८१) इति सर्वनामस्थानसंज्ञा पूर्वमेव
लक्षिता । 'सुप्तिङन्तं पदम्' (१२८) इति सुबन्तमेव प्रयोगार्ह लौकिकं
१. प्रत्ययविधिस्तृतीयचतुर्थपञ्चमैरध्यायैः क्रियते । तत्र तृतीये धातोरित्यधि-
कृत्य चतुर्थपञ्चमयोः प्रातिपदिकादित्यधिकृत्य च प्रत्यया विधीयन्ते इति भूयिष्ठं संभव
मत्वैवमुक्तम् । तेन स्त्रीप्रत्ययान्तस्य क्वचित्तिङन्तस्य चाङ्गसंज्ञा भवत्येव ।
श्रीयन्ते इति भूयिष्ठं संभवं<noinclude></noinclude>
0cizaxvpdbhukq0tt18tzhtuq9bzv6e
पृष्ठम्:Laghu paniniyam vol1.djvu/१०४
104
129189
347471
2022-08-22T23:30:24Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्ड: । पदम् । सुप्स्वपि केषांचित्प्रत्ययानां प्रकृतेः पदसंज्ञा पदकार्यप्रवर्तनार्थ- मतिदिश्यते । ‘रोऽसुपि' (७२) इति सूत्रव्याख्यानं वीक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्ड: ।
पदम् । सुप्स्वपि केषांचित्प्रत्ययानां प्रकृतेः पदसंज्ञा पदकार्यप्रवर्तनार्थ-
मतिदिश्यते । ‘रोऽसुपि' (७२) इति सूत्रव्याख्यानं वीक्ष्यताम् ||
१९३ । यचि भंम् । (१-४-१८)
य् च, अच् च–यच् इति समाहारद्वन्द्वः; यकारादिषु अजादिषु
च स्वादिषु परेषु पूर्व भसंज्ञं स्यादिति पदसंज्ञाया अपवादः । 'असर्व-
नामस्थाने' इति पर्युदासोऽत्राप्यस्त्येव । यकारादीनामजादीनां च स्वा-
दीनां प्रकृतिः भसंज्ञा, वैलादीनां तु पदसंज्ञेति विवेकः ॥
[१९४ । तसौ मत्वर्थे । (१-४-१९)
मत्वर्थे प्रत्यये यजादौ परेऽपि तकारान्ता सकारान्ता च प्रकृ-
तिर्भसंज्ञैव न तु पदसंज्ञा । अस्योदाहरणं मतुष्प्रकरणे दर्शयिष्यते
उक्ताभिः संज्ञाभिः सुप्प्रत्ययास्त्रिधा विभक्ताः—
(१) आद्यैः पञ्चभिः प्रत्ययैः सर्वनामस्थानम् ; शेषेषु (२)
यजादीनां प्रकृतिर्भम्; (३) वलादीनां पदमिति । सर्वनामस्थानसंज्ञा
प्रत्ययानां कृता, भ-पद-संज्ञे तु प्रकृतेरिति परं भेदः । पदकार्यातिदे-
शार्थी कृता पदसंज्ञा प्रकृतेरेव कर्तुं शक्यते; तदनुसारेण भसंज्ञापि
तथैव कृता । अतः सर्वनामस्थानसंज्ञामपि प्रकृतेरेवाचार्योऽकरिष्यचेत्
ऐकरूप्येण सामञ्जस्यमभविष्यत् । विभागोऽयं पट्टिकया प्रदर्श्यते-
क्लीबे
जस्
शस्
भिस्
भ्यस्
भ्यस्
ओस्
आम्
ओस् सुप्
१. 'वल्' इति यवर्ज हलां प्रत्याहारः ।
पुंस्त्रियोः
औ
अम् औट्
टा भ्यां
डे
भ्यां
ङसि
भ्यां
to ti
ङस्
डि
अम्
अम्
टा
डे
ङसि
शि
शि
भ्यां भिस्
S&FEE FE
भ्यां
८५
ओस्
ङस्
ङि
भ्यस्
भ्यस्
आम्
अलू - यच् = वल् ।
-
=
ओस् सुप्<noinclude></noinclude>
qt1yuixip9ife4o4fznu1ujqewwslw7
पृष्ठम्:Laghu paniniyam vol1.djvu/१०५
104
129190
347472
2022-08-22T23:30:37Z
Srkris
3283
/* अपरिष्कृतम् */ ८६ लघुपाणिनीये [सुबन्त एषु तिर्यग्रेखाया उपरिगतं, वलयान्तर्गतं च सर्वनामस्थानम् ; शेषेषु स्थूललिपिभिर्मुद्रितानां प्रकृतिः पदं, परिशिष्टानां प्रकृतिर्भम् ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>८६
लघुपाणिनीये
[सुबन्त
एषु तिर्यग्रेखाया उपरिगतं, वलयान्तर्गतं च सर्वनामस्थानम् ; शेषेषु
स्थूललिपिभिर्मुद्रितानां प्रकृतिः पदं, परिशिष्टानां प्रकृतिर्भम् । एषां
विभागानां तत्तत्संज्ञाकार्यैरेकरूपा भवति प्रक्रिया ॥
(२) संधिकार्याणि ।
स्वरसंधिविधौ पदान्तसंधिरुभयसंधिश्चैव कथितौ; न तु पद-
मध्यसंधिरिति स इदानीमुच्यते । 'अक: सवर्णे दीर्घः' (५४) इत्यु-
क्त्वा तदुत्तरं सूत्रयत्याचार्यः-
१९५ । प्रथमयोः पूर्वसवर्ण: (६-१-१०२)
प्रथमयोर्विभक्त्योः, प्रथमाद्वितीययोरित्यर्थः । अकः, अचि,
दीर्घ इति पदनयमनुवर्तते । अक: प्रथमाद्वितीययोरचि परे पूर्वसवर्णो
दीर्घ एकादेशः स्यात् । यथा-
-
हरि + औ = हरी 1
गुरु + औ = गुरू ।
१९६ । तस्माच्छसो नः पुंसि । (६-१-१०३)
तस्मात् पूर्वसवर्णदीर्घात् परख शसो नकारादेशः स्यात् पुल्लिङ्गे |
'अलोऽन्त्यस्य' इति शसः सकारस्य नकारः । यथा -
राम
=
+ असू = रामास् = रामान्
हाहा + अस् = हाहास् = हाहान्
=
हरि + अस् = हरीस् = हरीन्
-
-
-
क्लीबे त्वस्य प्रसक्तिरेव नास्ति ।
वातप्रमी + अस् = वातप्रमीस् = वातप्रमीन् ।
-
प्रत्यु०—(‘ पुंसि’ किम् ? ) रमाः, मती:, गौरी, तनूः, मातॄः ।
गुरु + अस् = गुरूस् = गुरुन्
दृम्भू + असू = दृम्भूस् = दृम्भून्
+ अस् = पितॄस् = पितॄन् ।
पितृ
-
अथ दीर्घोऽयं निषिध्यते--
१९७ । नादिचि । (६-१०४)<noinclude></noinclude>
bjjozvbc8wujom0kgxtka86yas0h9uo
पृष्ठम्:Laghu paniniyam vol1.djvu/१०६
104
129191
347473
2022-08-22T23:30:52Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्डः । अवर्णादिचि परे पूर्वसवर्णदीर्घो न स्यात् । इच् इति व्यापको- ऽप्ययं प्रत्याहारो विषयाभावात् 'औ' 'ई' इति द्विवचनद्वयमेव परा- मृशतीति ब... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्डः ।
अवर्णादिचि परे पूर्वसवर्णदीर्घो न स्यात् । इच् इति व्यापको-
ऽप्ययं प्रत्याहारो विषयाभावात् 'औ' 'ई' इति द्विवचनद्वयमेव परा-
मृशतीति बोद्धव्यम् । यथा-
6
राम + औ = रामौ, न तु रामा इति | धन + ई = धने, न तु धना इति ।
१९८ । दीर्घाज्जसि च । (६-१-१०५)
दीर्घेभ्यो जसि इचि च परे न पूर्वसवर्णदीर्घः । यथा—
गौरी गौर्यो गौर्यः 1 वधूः वध्वौ वध्वः ।
अपवादैर्निषेधैश्चापहृतव्याप्तिरयं पूर्वसवर्णदीर्घः कुत्र प्रवर्तेतेति
विषयोऽस्य कारिकया संगृह्यते-
एकादेशः पूर्वदीर्घ (१) इदुतोरौङि, (२) जस्यतः ।
(३) अकः शसीति त्रिष्वेव; तत्र नत्वं च पुंशसः ॥
औङिति औकारविभक्तेः प्राचां संज्ञा । 'अतो गुणे' इति वक्ष्यमाणं
पररूपं बाधितुं 'जस्यतः' इति; अन्यथा 'अक: सवर्ण...' इति दीर्घे-
जैव सोऽपि सिध्यति ॥
रमा +
हरि +
गौरी +
अथ पूर्वसवर्णदीर्घस्यापवादः-
१९९ । अमि पूर्वः । (६-१-१०७)
अक इत्येव । अकः अमि परे पूर्वरूपमेकादेशः । यथा—
राम + अम् = रामम् |
गुरु + अम् = गुरुम् ।
= रमाम् ।
-
= हरिम् ।
= गौरीम् ।
-
=
-
८७
#f
=
वधू + " वधूम् ।
ऋकारस्य तु गुणविधानान्नायं सं-
भवति ।
>>
‘संप्रसारणाच्च' इत्युत्तरसूत्रमन्यत्र व्याख्यास्यते । 'एङ: पदा-
न्तादति' (५५) इति तदुत्तरं सूत्रं व्याख्यातम् ||
२०० । ङसिङसोध । (६-१-११०)<noinclude></noinclude>
40be0bgf9e75sji0fpdfn5tkxn0nvul
पृष्ठम्:Laghu paniniyam vol1.djvu/१०७
104
129192
347474
2022-08-22T23:31:03Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [सुबन्त एङो ङसिङसोरति परत: पूर्वरूपमेकादेश: स्यात् । अपदान्तार्थं वचनम् । यथा- ८८ - गो + असू = गोस् = गोः ]] हरे + असू = हरेस् = हरेः । शहाजी गुरो + अस् = गुरोस् = ग... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[सुबन्त
एङो ङसिङसोरति परत: पूर्वरूपमेकादेश: स्यात् । अपदान्तार्थं
वचनम् । यथा-
८८
-
गो + असू = गोस् = गोः ]] हरे + असू = हरेस् = हरेः । शहाजी
गुरो + अस् = गुरोस् = गुरोः ।
=
हरिगुरुशब्दयोरिदुदन्तयोः 'घेङिति' इति गुणो वक्ष्यते ॥
२०१ । ऋत उत् । (६-१-१११)
पितृ + अस् = पितुस्
मातुः ।
ऋकारात् ङसिङसोरति परे उकार एकादेशः । यथा—
पितुः | मातृ + अस् = मातुस्
‘उरण् रपरः' इति रपरोऽयमुकारादेशो भवितुमर्हति । तथापि पितुर्
स् इति जाते वक्ष्यमाणेन संयोगान्तलोपेन सलोपे तुल्यमेव रूपम् ।।
=
—
-
२०२ । ख्यत्यात् परस्य । (६-१-११२)
इकारान्तेषु सखिपतिशब्दयोः परं घिसंज्ञा नास्ति (१८७,-८) ।
तस्मात् तयोर्हरिशब्दस्य ‘घेङिति' इति गुणे, 'ङसिङसोच' इति
पररूपेण 'हरेः' इतिवत् रूपं न सिध्येत् । 'सखि + अस्, ‘पति +
अस्' इति स्थिते ‘इको यणचि' इति यणादेशेन 'सख्यस्,' 'पत्यस्'
इत्येव भवति । एवं कृतयणादेशयोस्तयोरनुकरणं ' ख्यत्य' इति ; अकार
उच्चारणार्थः । विकृतरूपग्रहणं घिसंज्ञाभावे उत्वं यथा स्यादिति । परखे-
त्युक्ति: ‘एकः पूर्वपरयोः' इत्यधिकारनिवृत्त्यर्थः । सखिपतिशब्दा-
भ्यां परस्य ङसिङसोरत उत् स्यात् । यथा-
-
गो + अम् = गाम्; गो + अस् = गाः ।
=
सखि + असू = सख्युः; पति + अस् = पत्युः ।
२०३ । औतोंऽशसोः । (६-१-९३)
आ ओत इति च्छेदः । ओकारादंशसोरचि परे आकार एकादेश:
स्यात् । यथा -
-<noinclude></noinclude>
qgb9lpdxhgd1yi3b8x50bx7sg9dl5xn
पृष्ठम्:Laghu paniniyam vol1.djvu/१०८
104
129193
347475
2022-08-22T23:31:19Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । (३) प्रत्ययानामादेशाः ॥ २०४ । अतो भिस ऐस् । (७-१-९) अङ्गस्येत्यधिकृतम् । अदन्तादङ्गात् परस्य भिस ऐस् इत्यादेश: स्यात् । 'न विभक्तौ तुस्मा: ' इति सक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
(३) प्रत्ययानामादेशाः ॥
२०४ । अतो भिस ऐस् । (७-१-९)
अङ्गस्येत्यधिकृतम् । अदन्तादङ्गात् परस्य भिस ऐस् इत्यादेश:
स्यात् । 'न विभक्तौ तुस्मा: ' इति सकारस्य नेत्संज्ञा ; अनेकाल्त्वात्
सर्वादेशः । यथा— राम + भिस् = राम + ऐस् = रामैः ।
प्रकरणम् ]
८९
२०५ । नेदमदसोरकोः । (७-१-११)
‘अव्यय सर्वनाम्नामकच प्राक् टे: ' इति सर्वनाम्नाम् अल्पाद्यर्थे
‘अक' इति प्रत्ययो वा टे: पूर्वे भवति । तद्गर्भकनिरासाथै ‘अकोः '
इति । अकज्रहितयोरिदमदसोर्भिस ऐस् न खात् । इदमदसोः ‘त्यदा-
दीनाम:' इत्यदन्तत्वं भवति । अत ऐसादेश: प्राप्नोत्येव । यथा -
इदम् –एभिः; अदस्— अमीभिः, अमूभिः ।
प्रत्यु० – ('अकोः' किम् ? ) अमुकैः ।
२०६ । टाङसिङसामिनात्स्याः । (७-१-१२)
अदन्तादङ्गात् टादीनामिनादय आदेशाः स्युः । टा-इन, ङसि-
आत्, ङस् –स्य इति यथासंख्यमादेशा भवन्ति ॥
=
राम + आ = रामेन (रेफसांनिध्यान्नस्य णत्वम्) रामेण | राम + अस् =
रामात् । राम + अस् = रामस्य |
२०७। डेर्यः । (७-१-१३)
-
अदन्तादङ्गात् डे इति चतुर्थ्येकवचनस्य यादेशः । यथा—
राम + ए = राम + य = रामाय ('सुपि च ' इति दीर्घोऽत्र वक्ष्यते ) ।
२०८ । सर्वनाम्नः स्मै । (७-१-१४)
अदन्तात् सर्वनाम्नस्तु ङे इत्यस्य ‘स्मै' इत्यादेशः । यथा
सर्वस्मै, पूर्वस्मै, अन्यस्मै, तस्मै इत्यादि ।<noinclude></noinclude>
tcmilg9qp8b9tgmjngs9qm2atk8hevq
पृष्ठम्:Laghu paniniyam vol1.djvu/१०९
104
129194
347476
2022-08-22T23:31:30Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये २०९ । ङसिङयोः स्मात्-स्मिनौ । (७-१-१५) सर्वनाम्न इत्येव । यथा- अदन्तात् सर्वस्मात्, सर्वस्मिन् । तस्मात् तस्मिन् । , २१० । पूर्वादिभ्यो नवभ्यो वा । (७-१-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
२०९ । ङसिङयोः स्मात्-स्मिनौ । (७-१-१५)
सर्वनाम्न इत्येव । यथा-
अदन्तात्
सर्वस्मात्, सर्वस्मिन् । तस्मात् तस्मिन् ।
,
२१० । पूर्वादिभ्यो नवभ्यो वा । (७-१-१६)
पूर्वादिनवकात् परयोङसिङ यो:
यथा – पूर्वस्मात्, पूर्वात्;
२११ । जसः शी । (७-१-१७)
अदन्तात् सर्वनाम्म्रो जसः शी इत्यादेशः । शित्त्वादयं सर्वादेशो
भवति । यथा—सर्व + अस् = सर्व + ई = सर्वे ।
एवं विश्वे, अन्ये, एके इत्यादि । पूर्वादीनां जसि सर्वनामसंज्ञाया विक-
ल्पितत्वात् (१७७-८-९) पूर्वे, पूर्वाः इति रूपद्वयम् ॥
९०
[सुबन्त
स्मात् - स्मिनौ विकल्पेनैव ।
-
पूर्वस्मिन् पूर्वे ।
"
२१२ । औङ आपः । (७-१-१८)
औङित्यौकारविभक्तेः संज्ञेत्युक्तम् । आप् स्त्रीप्रत्ययः चापू, टापू,
डापू वा । आबन्तात् परयोः प्रथमाद्वितीयाद्विवचनयोः शी इत्यादेशः ।
यथा - रमा + औ = रमा + ई = रमे ।
२१३ । नपुंसकाच्च । (७-१-१९)
स्यात् । यथा-
औङ : शी इत्ययमादेश:
घन + औ = धन + ई = धने ।
=
यशस् + औ यशस् + ई = यशसी ।
नामन् + औ = नामन् + ई = नामनी ।
२१४ । जश्शसोः शि: । (७-१-२०)
नपुंसकाजश्शसोः शि इत्ययमादेशः । यथा —वाः वारी वारि ।
२१५ । अष्टाभ्य औश् । (७-१-२१)
‘अष्टा’ इति कृतात्वस्याष्टन्शब्दस्य प्रहृणार्थम् 'अष्टाभ्यः” इति ।
तस्माज्जश्शसोरौश् इत्ययमादेशः । शित्त्वात् सर्वादेशः । यथा—<noinclude></noinclude>
nfp87sx28n71asst282dkr851xeacpt
पृष्ठम्:Laghu paniniyam vol1.djvu/११०
104
129195
347477
2022-08-22T23:31:38Z
Srkris
3283
/* अपरिष्कृतम् */ • प्रकरणम् ] परिनिष्ठाकाण्ड: । ९१ = = अष्टन्–दीर्घे अष्टा । अष्टा + अस् = अष्टा + औ = अष्टौ । दीर्घाभावे तु उत्तरसूत्रेण लोपे ‘अष्ट' इत्यपि रूपम् । ८ २१६ । षद्भ्यो लुक् ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>• प्रकरणम् ]
परिनिष्ठाकाण्ड: ।
९१
=
=
अष्टन्–दीर्घे अष्टा । अष्टा + अस् = अष्टा + औ = अष्टौ । दीर्घाभावे तु
उत्तरसूत्रेण लोपे ‘अष्ट' इत्यपि रूपम् ।
८
२१६ । षद्भ्यो लुक् । (७-१-२२)
पट्संज्ञकेभ्यो जश्शसोर्लुक् स्यात् । लुक् = लोप: । के नाम
षट्संज्ञा: ? –
-
-
२१७ । ष्णान्ता षट् (संख्या) । (१-१-२४).
२१८ । डति च । (१-१-२५)
षान्ता नान्ता च संख्या डतिप्रत्ययान्तश्च इत्येते षट्संज्ञाः स्युः ।
षान्ता संख्या षष् इति; नान्ताः पञ्चन्, सप्तन्, अष्टन्, नवन्, दशन्
इत्येते पञ्च; डतिप्रत्ययान्तः कतिशब्दः । पञ्चादेः संख्याषट्कस्य
वाचिकेयमिति षट्संज्ञा कृतेति प्रतिभाति । अथ प्रकृतं सूत्रमुदाह्रियते-
-
-
षष् + असू = षष् । षकारस्य जश्त्वेन (६९) डकारः, तस्य चावसाने चर्त्व-
विकल्पः (११३) षट्, षड् । पञ्चन् + असू = पञ्चन्, वक्ष्यमाणेन नलोपेन पञ्च ।
एवं सप्त, अष्ट, नव, दश, कति इति । ‘पदाङ्गाधिकारे तस्य च तद-
न्तस्य च ' इति परिभाषया षट्संज्ञान्तानामपि जश्शसोलुक् भवति ।
तेन एकादश, द्वादश इत्यादि ।
२१९ । स्वमोर्नपुंसकात् । (७-१-२३)
नपुंसकादङ्गात् परयोः सु अम् इति प्रथमाद्वितीयैकवचनयोर्लुक्
स्यात् । यथा— दधि, मधु, कर्तृ, महत्, यशः, तत् इत्यादि ।
२२० । अतोऽम् । (७-१-२४)
अदन्तात्तु नपुंसकात् स्वमोरमादेशः । अमोऽप्यमादेशो लोप-
बाधनार्थः । यथा—
DF
धन – धनम्; वन-वनम् । 'अमि पूर्वः' इति पूर्वरूपमेकादेशः
-
२२१ । अड्डतरादिभ्यः पञ्चभ्यः । (७-१-२५)<noinclude></noinclude>
b765aff2salpes9yd1jybn49v9oqrmr
पृष्ठम्:Laghu paniniyam vol1.djvu/१११
104
129196
347478
2022-08-22T23:31:51Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [सुबन्त डतर, डतम, अन्य, अन्यतर, इतर एभ्यस्तु नपुंसकेभ्योऽदन्ते- भ्यः स्वमोः ‘अद्’ इत्यादेशः । यथा— - ९२ - कतर + स् = कतर + अद्,- 'अतो गुणे' इति वक्ष्यमाणं पररू... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[सुबन्त
डतर, डतम, अन्य, अन्यतर, इतर एभ्यस्तु नपुंसकेभ्योऽदन्ते-
भ्यः स्वमोः ‘अद्’ इत्यादेशः । यथा—
-
९२
-
कतर + स् = कतर + अद्,- 'अतो गुणे' इति वक्ष्यमाणं पररूपं, -
कतरत्, कतरद् । एवम् अन्यत्, इतरत् इत्यादि ।
'प्रथमयोः पूर्वसवर्णः' (१९५) इति दीर्घस्तु नपुंसकेऽनपेक्षित
इति न प्रवर्तते ॥
(४) अङ्गकार्याणि ॥
२२२ । हल्-डयाव-भ्यो दीर्घात् सु-ति-स्यपृक्तं हल् । (६-१-६८)
लोप इत्यनुवर्तते; स चात्रान्वयानुरोधेन 'लुप्यते' इति विपरि-
णम्यते । दीर्घादिति ङयापोर्विशेषणम्; अपृक्तं नाम-
संपद् + स् = संपद्
वाक् + सू - वाक्
-
त्विष् + स् = त्विष्, त्विड्
-
२२३ । अपृक्त एकाल् प्रत्ययः । (१-२-४१)
एकवर्णात्मकः प्रत्ययः अपृक्तसंज्ञ: स्यात् इत्युक्तलक्षणम् । हल-
न्तात्, दीर्घौ यौ ङयापौ तदन्ताच्च परं सु, ति, सि इति प्रत्ययानाम्
अपृक्तं हल् लुप्यते । ‘सु' इति प्रथमैकवचनमेकवर्णात्मकमेव । ति, सि
इत्येतौ प्रथममध्यमपुरुषयोरेकवचने; तयोर्लङादिषु लकारेषु इकारलोपे
तू, स् इत्यपृक्तत्वं भवति । अथोदाहियते यथा—
-
ककुभ् + स् = ककुभू, ककुब
—
6
= माला
माला + सू
सीमा + स् सीमा
गौरी +स् = गौरी
कुमारी + स् = कुमारी
आप् ।
१.
अत्र व्याख्यातारः ‘अडतरादिभ्यः' इति सूत्रे डकारप्रश्लेषेण
‘अद्ड्’
इति रूप-
इत्यादेशस्त्र स्वरूपं प्रकल्प्य डित्त्वात् प्रकृतेष्टिलोपेन कतर् + अद् =
अबु = फतरद् इति
सिद्धिं संपाद्य ‘प्रथमयोः पूर्वसवर्णः' इति दीर्घस्यावकाशं वारयन्ति ।
}ङी।<noinclude></noinclude>
su8wdb37z2ilcc9xabfeguz4vurs78g
पृष्ठम्:Laghu paniniyam vol1.djvu/११२
104
129197
347479
2022-08-22T23:32:00Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्डः । ९३ मालामतिक्रान्तोऽतिमाल: इत्यादौ उपसर्जनहस्खे मा भूदिति ङयापो- दर्दीर्घविशेषणम् ॥ २२४ | एङ्हस्वात् संबुद्धेः । (६-१-६९) एङन्तात् ह... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्डः ।
९३
मालामतिक्रान्तोऽतिमाल: इत्यादौ उपसर्जनहस्खे मा भूदिति ङयापो-
दर्दीर्घविशेषणम् ॥
२२४ | एङ्हस्वात् संबुद्धेः । (६-१-६९)
एङन्तात् हस्वान्ताच्च संबुद्धेर्लोप: स्यात् । संबुद्धिर्नाम संबोध-
नार्थे प्रथमाया एकवचनम् ; तथा च सूत्रम् -
२२५ । एकवचनं संबुद्धि: ( प्रथमा संबोधने) । (२-३-४९)
राम + स् = (हे) राम । हरे + स् = ( हे ) हरे । । 'हे' इति निपातः संबो-
गुरो + स = ( हे ) गुरो । ।
-
धनं द्योतयति ।
‘अतो दीर्घो यञि' इत्यनुवर्तमाने
२२६ । सुपि च । (७-३-१०२)
1
अदन्तस्याङ्गस्य दीर्घः स्यात् यत्रादौ सुपि परे । यथा-
राम + य = रामाय । | राम + भ्यां = रामाभ्याम् ।
२२७ । बहुवचने झल्येत् । (७-३-१०३)
झलादौ बहुवचने सुपि परे अदन्तस्याङ्गस्य एकारादेश: स्यात्,
दीर्घापवादः । तेन 'भ्याम्, य' इत्यनयोः परयोर्दीर्घः । 'भ्यस्, सुप्
साम्' इत्येष्वेत्वं च फलितम् ||
राम + भ्यस् = रामेभ्यः ।
राम + सु = रामेसु, रामेषु । (इण्कवर्गाभ्यां परस्य सस्य षत्वं वक्ष्यते ।)
२२८ । ओसि च । (७-३-१०४)
ओसि परे च अदन्ताङ्गस्य एत् । यथा -
राम + ओस् = रामे + ओस् = रामयोः ।
२२९ । आङि चापः । (७-३-१०५)
‘आङ्' इति तृतीयैकवचनस्य ('टा' इत्यस्य) पूर्वाचार्याणां
संज्ञा । आबन्तस्त्र टाप्रत्यये (चकारात्) ओसि च परे एकारः ॥
रमा + आ = रमे + आ = रमया ।
ओस् रमयोः F
रमा + ओस् = रमे + ओस्<noinclude></noinclude>
83xdbbq46si3p74cx3wlca9k2obidwr
पृष्ठम्:Laghu paniniyam vol1.djvu/११३
104
129198
347480
2022-08-22T23:32:11Z
Srkris
3283
/* अपरिष्कृतम् */ ९४ लघुपाणिनीये २३० | संबुद्धौ च । (७-३-१०६) आबन्तस्य एत् संबुद्धौ परतः । यथा- = = रमा + स् = रमे + स् ('संबुद्धिलोपः ' २२४) = (हे ) रमे । २३१ । अम्बार्थनद्योर्हखः । (७-३-१०७) अम्बा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>९४
लघुपाणिनीये
२३० | संबुद्धौ च । (७-३-१०६)
आबन्तस्य एत् संबुद्धौ परतः । यथा-
=
=
रमा + स् = रमे + स् ('संबुद्धिलोपः ' २२४) = (हे ) रमे ।
२३१ । अम्बार्थनद्योर्हखः । (७-३-१०७)
अम्बार्थानां नदीसंज्ञानां च ह्रस्व : संबुद्धौ | अम्बा, अक्का, अल्ला
इति त्रय एव शब्दा आदन्ता अम्बार्थाः ॥
(हे) अम्ब, अक्क, अल्ल (हखात् संबुद्धलोपः २२४ । )
२३२ | ह्रस्वस्य गुणः । (७-३-१०८)
ह्रस्वान्तस्याङ्गस्य गुण: स्यात् संबुद्धौ | यथा—
गुरु + स् = गुरो + स् = गुरो | J
हरि + स् = हरे + स् = हरे । } 'एङः संबुद्धिलोपः' २२४ ।
[सुबन्त
२३३ । जसि च । (७-३-१०९)
ह्रस्वस्य गुण: स्यात् जसि च परे । यथा—
हरि + अस् = हरे + अस् = हरयः । गुरु + अस् = गुरो + अस् = गुरवः ।
अकारान्तस्य गुणेन कोऽपि न विशेषः । ऋकारान्तस्य तु न केवलं
जसि संबुद्धौ च गुणः, अपि तु अन्यत्राप्यस्ति । तदेवाह—
२३४ । ॠतो ङिसर्वनामस्थानयोः । (७-३-११०)
ऋदन्तस्य ङौ सर्वनामस्थाने च गुणः ॥
पितृ—पितरौ, पितरः;
पितः; पितरम्, पितरौ ; पितरि ।
संबुद्धौ पितृ + स् इति स्थिते गुणेन पितर् स् इति जाते हल्ङयादि-
लोपः । सौ अनङादेशस्य विशेषविधानाद्गुणो न प्रवर्तते ॥
२३५ । घेर्जिति । (७-३-१११)
घिसंज्ञस्य ङिति प्रत्यये गुणः । ङे, ङसि, ङस्, ङि एतानि
चतुर्थ्याद्येकवचनानि ङित्प्रत्ययाः ॥<noinclude></noinclude>
o2baltug8p6fo0ykmc15c6t2b14d4g1
पृष्ठम्:Laghu paniniyam vol1.djvu/११४
104
129199
347481
2022-08-22T23:32:23Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्ड: । हरि + ए = हरे + ए = हरये । = - गुरु + ए = गुरो + ए = गुरवे । = - हरि + अस् = हरे अस्– ‘ङसिङसोश्च' (२००) इति पूर्वरूपे, हरेस् = हरेः । गुरु + अस = गुरो + अस् – ( पू... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्ड: ।
हरि + ए = हरे + ए = हरये ।
=
-
गुरु + ए = गुरो + ए = गुरवे ।
=
-
हरि + अस् = हरे अस्– ‘ङसिङसोश्च' (२००) इति पूर्वरूपे, हरेस् = हरेः ।
गुरु + अस = गुरो + अस् – ( पूर्वरूपम् ) = गुरोः । षष्ठ्येकवचनेऽपि तुल्यं रूपम् ।
ङौ तु विशेषो वक्ष्यते ।
=
।
२३६ । आण् नद्याः । (७-३-११२)
नदीसंज्ञात् परस्य ङित्प्रत्ययस्य आडागम: स्यात् । टित्त्वादाद्या-
-
वयवः । आ + ए = ऐ ; आ + असू = आस् । यथा—
गौरी + आस् = गौर्याः । ।
गौरी + ऐ = गौयै ।
वधू + ए = वध्वै ।
वधू + आस् : = वध्वाः ।
९५
२३७ । याडापः । (७-३-११३)
आबन्तात् ङित्प्रत्ययस्य याडागमः । या + ए = यै ; या + अस्
= यास् । यथा-
—रमा + यै = रमायै ।
=
रमा + यासू = रमायाः ।
२३८ । सर्वनाम्नः स्याङ्दूस्खश्च । (७-३-११४)
आबन्तात् सर्वनाम्नस्तु ङित्प्रत्ययस्य स्याट् इत्यागमः । तत्सं-
नियोगेन आपो ह्रस्वत्वं च । यथा – सर्वा – सर्वस्यै सर्वस्याः ।
-
२३९ । डेराम्नद्याम्नीभ्यः । (७-३-११६)
नदीसंज्ञादाबन्तात् नीशब्दाच्च डे: 'आम्' इत्यादेशः । यथा -
गौरी — गौर्याम् ।
रमा -रमायाम् । (२३७ सूत्रेण याडागमश्च)
सर्वा – सर्वस्याम् । (२३८ सूत्रेण स्याडागमहस्खौ)
नी – नियाम् । (इयङादेशोऽत्र वक्ष्यते)
-
२४०
। इदुद्भ्याम् । (७-३-११७)
नदीसंज्ञकाभ्याम् इकार-उकाराभ्यां परस्य डेराम् । उत्तरसूत्रेण
औत्त्वं मा भूदिति वचनम् ; अन्यथा पूर्वसूत्रेणैवावाप्यां सिध्यति । यथा-
मति — मत्याम् ।
धेनु - धेन्वाम् ।
-<noinclude></noinclude>
bd3k33qtpy2pv84ipn0xoae1q5prgam
पृष्ठम्:Laghu paniniyam vol1.djvu/११५
104
129200
347482
2022-08-22T23:32:36Z
Srkris
3283
/* अपरिष्कृतम् */ ९६ लघुपाणिनीये २४१ । औत् । (७-३-११८) इदुद्भ्यां परस्य डेरौकारादेशः स्यात् | यथा— सखि – मुख्यौ । देशश्च । यथा— पूर्वसूत्रेण नद्या आम् विहितः ; उत्तरसूत्रेण घेश्च वि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>९६
लघुपाणिनीये
२४१ । औत् । (७-३-११८)
इदुद्भ्यां परस्य डेरौकारादेशः स्यात् | यथा—
सखि – मुख्यौ ।
देशश्च । यथा—
पूर्वसूत्रेण नद्या आम् विहितः ; उत्तरसूत्रेण घेश्च विशेषो विधीयते ।
अतः घिनदीसंज्ञारहितौ सखिपतिशब्दावेवास्य सूत्रस्य विषयौ ||
२४२ | अच्च घेः । (७-३-११९)
घे: परस्य डेरपि औकारादेशः । किंतु तदा प्रकृतेर्घेरकारोऽन्ता-
-
हार + इ = हर + औ = हरौ ।
-
पति – पत्यौ ।
-
-
[सुबन्त
२४३ । आङो नास्त्रियाम् । (७-३-१२०)
घे: परस्य टा इति तृतीयैकवचनस्य ना इत्यादेश: स्यात्
(अस्त्रियां) पुन्नपुंसकयोः । यथा-
कविना, गुरुणा, अमुना (कुलेन) । स्त्रियां तु—मत्या, तन्वा ।
८
गुरु + इ = गुर + औ = गुरौ ।
॥ अथ प्रकरणान्तरविहिनानि कार्याणि
२४४ । आमि सर्वनाम्नः सुद् । (७-१-५२)
‘आत्' इत्यनुवर्तते । अवर्णान्तात् (न तु अदन्तात्) सर्वनाम्नः
परस्य आमः सुडागम: स्यात् ॥
सर्व + आम् – सर्व + साम्– 'बहुवचने झल्येत्' (२२७) सर्वेसां – षत्वं,
सर्वेषाम् । स्त्रियां तु अदन्तत्वाभावात् न एत्वम्, इणभावान्न षत्वम्, सर्वासाम् ।
एवम् अन्येषाम्, अन्यासाम् इत्यादि ।
प्रत्यु० – ('आत्' किम् ? ) भवताम् ।
१. ‘आमि’ इति सप्तमीनिर्देश उत्तरसूत्रेऽनुवृत्त्यर्थः । अत्र तु 'आत्' इत्यनुवृत्तेः
‘सर्वनाम्न' इत्यपि पञ्चमीति स्पष्टम् । तस्मात् 'तस्मादित्युत्तरस्य' इति परिभाषया
आम एव सुट् सिध्यति । टित्त्वादाद्यागमञ्च ।
उत्तइति परि<noinclude></noinclude>
dszqmpw7n6cuyenxq9kx0oyewnjv738
पृष्ठम्:Laghu paniniyam vol1.djvu/११६
104
129201
347483
2022-08-22T23:32:59Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । २४५ । त्रेस्त्रयः । (७-१-५३) त्रि इत्यस्य आमि परे त्रय इत्यादेशः । उत्तरसूत्रेण त्रयाणा- मिति रूपसिद्धिः ॥ प्रकरणम् ] २४६ । हस्वनद्यापो नुट् । (७-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
२४५ । त्रेस्त्रयः । (७-१-५३)
त्रि इत्यस्य आमि परे त्रय इत्यादेशः । उत्तरसूत्रेण त्रयाणा-
मिति रूपसिद्धिः ॥
प्रकरणम् ]
२४६ । हस्वनद्यापो नुट् । (७-१-५४)
ह्रस्वान्तान्नदीसंज्ञादाबन्ताच्च आमो नुडागमः ॥
राम + आं = राम + नाम्–‘नामि' इति वक्ष्यमाणः प्रकृतेर्दीर्घः, रामानाम्
- णत्वं - रामाणाम् । एवं धनानाम्, हरीणाम, गुरूणाम्, पितॄणाम् ; (नदी)
गौरीणाम् वधूनाम्; (आप् ) रमाणाम् जायानाम् ।
-
२४७ । षट्चतुर्ग्यश्च । (७-१-५५)
'षट्संज्ञकेभ्यः' (२१७) चतुरश्च परख आमो नुडागमः ॥
चतुर् + आं = चतुर्नां-चतुर्णाम् ।
षष् + आं = षष्नां–‘झलां जशोऽन्ते' (६९) – षड्नां— 'न पदान्ताहोर-
नाम्’ (१०४) इति टुत्वनिषेधस्य निषेधात् टुत्वम्, षड्णां–'प्रत्यये भाषायां नित्यम्'
(१०७-वा) इत्यनुनासिकादेशः, षण्णाम् ।
पञ्चन् + आं = पञ्चन् + नां–‘नोपधायाः' (२५१) इति दीर्घः–पञ्चान् नां
-वक्ष्यमाणः प्रकृतेर्नलोपः – पञ्चानाम | एवम् – सप्तानाम्, अष्टानाम्, नवानाम्
दशानाम्, कतीनाम् ।
-
अथ 'रामाणाम्' इत्यादौ परामृष्टो दीर्घविधिरुच्यते-
,
,
दीर्घं इत्यनुवर्तमाने ‘अङ्गस्य' (६-४-१) इत्यधिकृत्य -
२४८ । नामि । (६-४-३)
कृतनुडागमे आमि परे अङ्गस्य दीर्घः स्यात् ॥
रामाणाम्, धनानाम्, हरीणाम्, गुरूणाम्, पितॄणाम् ।
२४९ । न तिसृचतसृ । (६-४-४)
अनयोर्नामि न दीर्घः । तिसृणाम् । चतसृणाम् ।
२५० । नृ च (उभयथा) । (६-४-६)
नृशब्दस्य नामि दीर्घस्तदभावश्च स्यात् । नृणाम्, नृणाम्<noinclude></noinclude>
mkkcor2jqfro97qomaof43imt6yyep7
पृष्ठम्:Laghu paniniyam vol1.djvu/११७
104
129202
347484
2022-08-22T23:33:10Z
Srkris
3283
/* अपरिष्कृतम् */ ९८ लघुपाणिनीये २५१ । नोपधायाः । (६-४-७) नान्तस्योपधाया दीर्घो नामि परे ॥ [सुबन्त – पञ्चन् + नां • पञ्चान् + नाम् । अब प्रकिया प्रदर्शनार्थे नलोपविधिर्मध्ये कथ्यते- २... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>९८
लघुपाणिनीये
२५१ । नोपधायाः । (६-४-७)
नान्तस्योपधाया दीर्घो नामि परे ॥
[सुबन्त
–
पञ्चन् + नां • पञ्चान् + नाम् ।
अब प्रकिया प्रदर्शनार्थे नलोपविधिर्मध्ये कथ्यते-
२५२ । नलोपः प्रातिपदिकान्तस्य । (८-२-७)
पदस्येत्यधिकृतम् । तच्च प्रातिपदिकेत्यंशस्य विशेषणम् । सापेक्ष-
त्वेऽपि गमकत्वात् समासः । यथा 'रतेर्गृहीतानुनयेन' इत्यादौ । प्राति-
पदिकान्तस्य नकारलोपो भवति, तच्चेत् प्रातिपदिकं पदसंज्ञमपि स्यात् ;
प्रातिपदिकाभिन्नस्य पदस्यान्त्यवर्णो नकारश्चेल्लुप्यत इति यावत् । प्रा-
तिपदिकरूपं च पदं सुब्लोपे, हलादौ सुपि परे 'स्वादिष्वसर्वनाम-
स्थाने' (१९२) वा संभवति । पञ्चान् + नाम् इति प्रकृते हलादिप्रत्यय-
स्य परत्वात् 'पञ्चान्' इति प्रातिपदिकाभिन्नं पदम्; तस्यान्त्यनकार-
लोपः, पञ्चानाम् इति रूपं सिध्यति । एवं राजभ्याम्, राजभिः,
राजसु इत्यादिषु नलोप: । 'राजा' 'कर्म' इत्यादिप्रथमैकवचनानि
हङयादिसूत्रेण सुलोपात् प्रत्ययलोपेन प्रातिपदिकाभिन्नस्य पदस्य
नलोपोदाहरणानि । नलोपस्यास्य असिद्धकाण्डगतत्वात् 'नामि' इति
दीर्घेण इष्टसिद्धिर्न स्यादित्यपूर्वो 'नोपधायाः' इति विधिरारब्धः ।
कथं तर्हि 'राजाश्व' इत्यादिसंधि : सिध्यति ? तत्र हि राजन् + अश्व
इति स्थिते नलोपेन 'राज + अश्व' इति जाते षष्टाध्यायविहितः सवर्ण-
दीर्घो दृश्यते । इति चेत् -
८
२५३ । नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति । (८-२-२)
प्रातिपदिकान्तस्य नलोपो य उक्तः स सुब्विधौ, स्वरविधौ,
संज्ञाविधौ, कृत्प्रत्यये परे यस्तुक् तद्विधौ च परम् असिद्धः, नान्यत्र ।
अतो राजाश्व इत्यादिसंधिविधौ नलोपः सिद्ध एव
अ
सुविधौ तु<noinclude></noinclude>
qiitz6od0oh1ucw3utgnawlxy8246kc
पृष्ठम्:Laghu paniniyam vol1.djvu/११८
104
129203
347485
2022-08-22T23:33:19Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्ड: । ९९ असिद्धत्वात् 'राजभ्याम्' इत्यादौ 'सुपि च' (२२६) इति दीर्घः, ‘राजभिः' इत्यादौ ‘अतो भिस ऐस्', 'राजसु' इत्यादौ 'बहुवचने झल्येत्' (२२७) इत्ये... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्ड: ।
९९
असिद्धत्वात् 'राजभ्याम्' इत्यादौ 'सुपि च' (२२६) इति दीर्घः,
‘राजभिः' इत्यादौ ‘अतो भिस ऐस्', 'राजसु' इत्यादौ 'बहुवचने
झल्येत्' (२२७) इत्येत्वं च न भवति ।।
२५४ । न ङिसंबुद्ध्योः । (८-२-८)
डौ संबुद्धौ च नलोपो न खात् | यथा—
हल्ङ्यादिलोपे, राजन् ।
राजन् + स्
अत्र नकारो न लुप्यते। ङौ तु छन्दस्येवोदाहरणम्–‘परमे व्योमन्' ।
अत्र छान्दसो ङिलोप:; परमे व्योम्नीत्यर्थः ॥
-
अथ प्रकृतो दीर्घविधिरेवानुबध्यते—
२५५ । सर्वनामस्थाने चासंबुद्धौ । (६-४-८)
नान्तस्योपधाया दीर्घः संबुद्धिभिन्ने सर्वनामस्थाने परे । यथा--
=
राजन् + स् = राजान् + स् – हल्ङयादिलोपः, राजान्– 'नलोपः प्रातिपदि-
कान्तस्य' (२५२) राजा । राजानौ; हे राजन् (असंबुद्धावित्युक्तेर्न दीर्घः) । राजानं
राजानौ । क्लीबे शेरेव सर्वनामस्थानत्वात् कर्माणि इति दीर्घः ।
२५६ । ईन्हन्पूषार्यम्णां शौ । (६-४-१२)
२५७ । सौ च । (६-४-१३)
इन्नन्तानाम्, अन्नन्तेषु छन्, पूषन्, अर्यमन् इति शब्दानां च
नान्तत्वात् प्राप्त उपधादीर्घः शौ सौ चैव, नान्यत्र सर्वनामस्थाने । यथा-
इन् - भावी भाविनौ भाविनः । भावि
भाविनी
भावीनि ।
--
हन्– वृत्रहा वृत्तहणौ वृत्रहणः; वृत्रहणम् । पूजितवृत्रहाणि नगराणि ।
पूषन् – पूषा पूषणौ
पूषण: ; पूषणम् । उदितपूषाणि
अर्यमन्–अर्यमा अर्यमणौ अर्यमणः । उदितार्यमाणि ।
उदयगिरि-
[शृङ्गाणि ।
नान्तेषु इन्नन्ता अन्नन्ताश्चैव अकृत्रिमाः शब्दाः सन्ति । तत्र अन्नन्तानां
SGDF
१. सन्दर्भशुद्ध्यर्थे सूत्रद्वयमिदं क्रममुपेक्ष्य व्याख्यायते ।<noinclude></noinclude>
evxt55hi7v6ka00rcde4kudpsle2ok1
पृष्ठम्:Laghu paniniyam vol1.djvu/११९
104
129204
347486
2022-08-22T23:33:26Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [सुबन्त सर्वनामस्थानमात्रे (असंबुद्धौ) दीर्घः; इन्नन्तानां सावेव । उन्नन्ता ऋन्न- न्ताश्च कृत्रिमाः सन्ति शौ; तत्र सर्वेषां दीर्घः । हनुपूषार्यम्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[सुबन्त
सर्वनामस्थानमात्रे (असंबुद्धौ) दीर्घः; इन्नन्तानां सावेव । उन्नन्ता ऋन्न-
न्ताश्च कृत्रिमाः सन्ति शौ; तत्र सर्वेषां दीर्घः । हनुपूषार्यम्णां सावेव
दीर्घः इति विशेषविधिः ॥
१००
पुंस्त्रियोः सुट्यनो दीर्घः, इनः सौ, शौ तु सर्वतः ।
इति संक्षेपः ।।
२५८ । सान्तमहतः संयोगस्य । (६-४-१०)
सकारान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः खाद-
संबुद्धौ सर्वनामस्थाने । 'उगिदचां सर्वनामस्थानेऽधातो:' (२६२) इति
सान्तेषु केषांचित् नुमागमो विधास्यते । ते शब्दा अत्रोदाहरणम् ।
यथा-
विद्वस् + स्~नुम्– विद्वन्स् + स्–अनेन सूत्रेण दीर्घः, विद्वान्स् + स्—
हल्ङयादिलोपः, विद्वान्स् इति जाते ।
२५९ । संयोगान्तस्य लोपः । (८-२-२३)
पदस्येत्यधिकृतम् । संयोगान्तस्य पदख लोप: स्यात्, 'अलो-
ऽन्त्यस्य' इत्यन्त्यवर्णस्य लोपः । इत्यसिद्धकाण्डगतेन सूत्रेण 'न्स्' इति
संयोगे अन्त्यस्य सकारस्य लोपः, विद्वान् । नकारस्य पदान्तत्वात्
झल्परकत्वाभावाच्च ‘नश्चापदान्तस्य झलि' (९२) इत्यनुस्वारो नात्र
भवति । अन्यत्र तु भवत्येव, विद्वांसौ विद्वांसः, विद्वांसं विद्वांसौ ।
‘महत्’ इत्यस्याप्येवमेव—-महान् महान्तौ महान्तः, महान्तं महान्तौ
इति रूपाणि । अत्र नुम्नकारस्य 'नश्चापदान्तस्य '
• इत्यनुस्वारे
कृतेऽपि 'अनुस्वारस्य ययि परसवर्ण:' (११५) इति परसवर्णेन नकार
एव पुनश्च भवति । 'विद्वान्' 'महान्' इत्यादौ संयोगान्तलोपस्या-
सिद्धत्वान्न 'नलोपः प्रातिपदिकान्तस्य' । असिद्धकाण्डे नलोप एव हि
प्रथमं विधीयते । 'राजा (न्)' इत्यादौ तु न संयोगान्तलोपः, किंतु
हल्ङयादिलोप इति नकारो लुप्यते । नपुंसके विद्वांसि, महान्ति ॥
—
1<noinclude></noinclude>
anw71x98f9m5r39drg668gby1pl1llq
पृष्ठम्:Laghu paniniyam vol1.djvu/१२०
104
129205
347487
2022-08-22T23:33:33Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । २६० । अप्-तृन्-तृच्-स्वट-नट-नेष्ट-त्वष्ट-क्षतृ-होतृ- पोतृ-प्रशास्तृणाम् । (६-४-११) प्रकरणम् ] अप् इत्यस्य, तृन्तृच्प्रत्ययान्तानां स्वस्रादीनां... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
२६० । अप्-तृन्-तृच्-स्वट-नट-नेष्ट-त्वष्ट-क्षतृ-होतृ-
पोतृ-प्रशास्तृणाम् । (६-४-११)
प्रकरणम् ]
अप् इत्यस्य, तृन्तृच्प्रत्ययान्तानां स्वस्रादीनां च उपधाया
दीर्घः स्यात् असंबुद्धौ सर्वनामस्थाने | तृन्तृचौ प्रत्ययौ; अनयोरर्थ एव
भेदो न तु रूपे । सर्वेभ्यो धातुभ्यश्चैतौ भवतः । कृ–कर्तृ, भू–
भवितृ, दृश्— द्रष्ट इत्यादि । नप्तृनेष्ट्रादयः शब्दा अव्युत्पन्ना इति
पृथगुपात्ताः । यथा-
-
१०१
अप्--
[--आपः – 'आपः स्त्री भूम्नि' इति बहुवचनमात्रेऽस्य प्रयोगः ।
तृन्, तृच् – कर्तारौ कर्तारः, हे कर्तः कर्तारं कर्तारौ ।
स्वसृ—स्वसारौ स्वसारः, हे स्वराः, स्वसारं स्वसारौ ।
नप्तृ – नप्ता नप्तारौ नप्तारः, हे नप्तः नप्तारं नप्तारौ ।
सौ एषां कर्ता, स्वसा इत्यादि रूपमनङादेशेन वक्ष्यते । 'ऋतो ङि
सर्वनामस्थानयोः' (२३४) इति गुणेन कर्तर् + औ इति जाते दीर्घः ।
संबुद्धौ गुणानन्तरं हल्ङचादिलोपेन 'कर्तर्' इति जाते अवसाने
रेफस्य विसर्गः । तृन्तृजादिभिन्नानां तु पितरौ पितरः; मातरौ मातर
इत्यादि ।।
।
२६१ । अत्वसन्तस्य चाधातोः (सौ) । (६-४-१४)
अत्वन्तस्य असन्तस्य च उपधाया दीर्घोऽसंबुद्धौ सौ परे न तु
धातोः । 'अतु' इत्यत्र उकार इत्; तेन 'मतुप्' ' क्तवतु' इत्यादयः
प्रत्यया गृह्यन्ते, उकारानुबन्धेन पठितं प्रातिपदिकं च । यथा सर्वादि-
गणे 'भवतु' इति । असन्तः सर्वविधोऽपि गृह्यते । यथा-
6
१. अस्य प्रक्रियाविशेषोऽन्यत्रोक्तः । अपो भि (तः) (७-४-४८) । अप्-
शब्दस्य तकारोऽन्तादेशः स्यात् भादौ प्रत्यये परे । तेन – आपः, अपः, अद्भिः, अद्भ्य
अन्यः, अपाम्, अप्सु इति रूपाणि ।
,
SGDF
२. उद्गातृशब्दस्याप्ययं दीर्घ इष्यते – 'होतृपोतृनेष्टोद्गातारः' इति भाष्यकार प्रयोगात् ।
-<noinclude></noinclude>
8uycp73ksae2n85d2levsjax9tgnwqv
पृष्ठम्:Laghu paniniyam vol1.djvu/१२१
104
129206
347488
2022-08-22T23:33:42Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [सुबन्त अतु – बुद्धिमत् + स्— दीर्घः; बुद्धिमात् स् – 'उगिदचां......' (२६२) इति नुम्, बुद्धिमान्त् स् – हल्ङयादिलोपसंयोगान्तलोपौ, बुद्धिमान् । एवं कृतवान्,... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[सुबन्त
अतु – बुद्धिमत् + स्— दीर्घः; बुद्धिमात् स् – 'उगिदचां......' (२६२)
इति नुम्, बुद्धिमान्त् स् – हल्ङयादिलोपसंयोगान्तलोपौ, बुद्धिमान् । एवं कृतवान्,
भवान् इत्यादि ।
१०२
अस् — वेधस् + स्– त्रेधास् स् हल्ङयादिलोपः वेधाः । एवं महायशाः इत्यादि ।
अथात्र बहुत्रान्यत्रापि परामृष्टो नुम्-विधिरुच्यते-
२६२ | उगिदचां सर्वनामस्थानेऽधातोः । (७-१-७०)
धातुवर्जमुगिताम् लुप्तनकारस्य अञ्चुधातोश्चाङ्गस्य सर्वनाम-
स्थाने परे नुमागम: स्यात् । 'उगितश्च' (१४१) इति सूत्रव्याख्याने
उगितः परिगणिताः दृश्यन्ताम् । मित्त्वादन्त्यादचः पर आगमः;
उकार उच्चारणार्थः, तेन 'न्' इत्येवागमस्वरूपम् । यथा-
बुद्धिमत्- बुद्धिमान्
कृतवत्- कृतवान्
तावत्-- तावान्
विद्वस्-
विद्वान्
महीयस्— महीयान्
कुर्वत्-
कुर्वन्
सर्वनाम-भवत्- भवान्
शतृप्रत्ययान्तस्य तु भवन्
बुद्धिमन्तौ इत्यादि । प्रक्रियोक्ता ।
कृतवन्तौ
तावन्तौ
विद्वांसौ
महीयांसौ
कुर्वन्ती
भवन्तौ
भवन्तौ
99
अत्वन्तत्वाभावान्न दीर्घः ।
‘भवतु' इति उदित् पठितः ।
इत्येव ।
अथ अञ्चुधातौ नुमागम उदाहियते । ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां
च' इति सूत्रेण अञ्चुधातोः 'क्किन्' इति कृत्प्रत्ययो भवति, स च सर्वलोपी प्रत्ययः
प्रकृतिगतमनुनासिकमपि लोपयति । तथा च प्रपूर्वः अञ्चुधातुः क्विन्प्रत्यये प्राच् इति
रूपमापद्यते । एवमेव प्रत्यच्, पराच्, उदच् इत्यादि । प्राच् + स् इति स्थिते नुम्,
प्रान्च् + स्–हल्ङयादिलोपः, प्रान्च् संयोगान्तलोपः, प्रान् । एवं स्थिते क्विन्प्रत्यया-
न्तत्वाद्विशेषकार्यम्-
२६३ | क्विन्प्रत्ययस्य कुः । (८-२-६२)
१. अञ्चु, अङ्क, लुण्ट, स्रंस इत्यादिषु धातुषु उपधाभूतोऽनुनासिकः सर्वोऽपि
नकारस्य विकार एवेति सिद्धान्तः ।<noinclude></noinclude>
1zsgua23h25ezlvqy03dgtgo9bgoymv
पृष्ठम्:Laghu paniniyam vol1.djvu/१२२
104
129207
347489
2022-08-22T23:33:50Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्डः । १०३ क्विन्प्रत्ययान्तस्य कबर्गोऽन्तादेशः पदान्ते । अनेन कुत्वे प्राङ् इति रूपसिद्धिः । प्राञ्चौ प्राञ्चः ; प्राञ्चं प्राञ्चौ । ए... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्डः ।
१०३
क्विन्प्रत्ययान्तस्य कबर्गोऽन्तादेशः पदान्ते । अनेन कुत्वे प्राङ् इति रूपसिद्धिः ।
प्राञ्चौ प्राञ्चः ; प्राञ्चं प्राञ्चौ । एवं प्रत्यङ् प्रत्यञ्चौ ; उदङ् उदञ्चौ इत्यादि । क्लीबे-
बुद्धिमन्ति, तावन्ति, कृतवन्ति, विद्वांसि, महीयांसि, कुर्वन्ति, प्राञ्चि, प्रत्यञ्चि इत्यादि ।
'वर्तमाने पृषत् बृहत् महत् जगत् शतृवच्च' इत्युणादिसूत्रे 'शतृ-
चच्च' इत्यतिदेशात् नुंम्, 'सान्तमहतः...' (२५८) इति दीर्घश्च – महान् - महा-
न्तौ-महान्तः । क्लीबे महान्ति । स्त्रियां महती इति ङीप् ।
२६४ । नपुंसकस्य झलचः । (७-१-७२)
झलन्तस्याजन्तस्य च क्लीबस्य नुम् सर्वनामस्थाने । यथा—
बृहत्
तादृश्
यशस्
धनुस्
महत्
धन
-
-
-
-
-
बृहन्ति । रुधू – रुन्धि । भ्राज्– भ्राञ्जि ।
ताहंशि – 'नश्चापदान्तस्य' इत्यनुस्वारः ।
-
यशांसि
"
धनूंषि ‘सान्तमहतः संयोगस्य ' (२५८) इति दीर्घः।
महान्ति
धनन् + इ–नुमागमे नान्तत्वलाभात् 'सर्वनामस्थाने चासंबुद्धौ'
(२५५) इति दीर्घः, धनानि । एवं वारि—
वारीणि ; मृदु-मृदृनि; कर्तृ-कर्तॄणि ।
प्रत्यु० – ( 'झलचः' किम् ? ) वार्- वारि ; विमलदिव्-विमलदिवि ।
२६५ । इकोऽचि विभक्तौ । (७-१-७३)
इगन्तस्य नपुंसकस्य अजादौ विभक्तौ नुम् । यथा—
मृदु - मृदुनी
शुचि -- शुचिनी
कर्तृ – कर्तृणी
-
मृदुना
शुचिना
कर्तृणा
6
मृदुने मृदुनः मृदुनोः
शुचिने शुचिनः शुचिनोः
कर्तृणे कर्तृणः कर्तृणोः
मृदुनि ।
शुचिनि ।
कर्तॄणि ।
२६६ । तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य । (७-१-७४)
तृतीयादिष्वजादिषु विभक्तिषु भाषितपुंस्कमिगन्तं क्लीबं पुल्लिङ्ग
इव रूपं लभते गालवस्याचार्यस्य मतेन । नुमभावो ह्रस्वाभावश्च पुल्लिङ्ग-
कार्यम् । नुमभावे घिसंज्ञया 'आङो नास्त्रियाम्' 'घेङिति' 'अच्च घेः'
इति नाभावगुणादयः । नाभावे रूपभेदो न भवतीति नोदाहियते । यथा
,<noinclude></noinclude>
1le5f7ngyhfuiuzf2pevkiylyr5fz4e
पृष्ठम्:Laghu paniniyam vol1.djvu/१२३
104
129208
347490
2022-08-22T23:33:59Z
Srkris
3283
/* अपरिष्कृतम् */ १०४ स्थाने श्रीपा श्रीप । ग्रामणी = ग्रामणि । शुचि – शुचये, मृदु — मृदवे, कर्तृ – कर्त्रे, ह्रस्वाभावमुदाहर्तुं ह्रस्वविधिरुच्यते । २६८ । हूस्वो नपुंसके प्रातिपद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१०४
स्थाने
श्रीपा
श्रीप ।
ग्रामणी = ग्रामणि ।
शुचि – शुचये,
मृदु — मृदवे,
कर्तृ – कर्त्रे,
ह्रस्वाभावमुदाहर्तुं ह्रस्वविधिरुच्यते ।
२६८ । हूस्वो नपुंसके प्रातिपदिकस्य । (१-२-४७)
नपुंसके दीर्घान्तस्य प्रातिपदिकस्य ह्रस्व: स्यात् ।
=
लघुपाणिनीये
शुचे: ;
मृदोः;
मृद्बोः,
कर्तुः ; कर्त्रीः, कर्तरि ।
इक्
सुद्यो = सुधु ।
-
श्रीपम्
ग्रामणि
सुद्यु
सुरि
शुच्योः, शुचौ ।
मृदौ ।
सुरै • सुरि ।
-
सुनौ
= सुनु ।
अथ पुंवद्भावोदाहरणशेष:-
खलपू = खलपु । खलपु
मृदुवत् ।
ह्रस्वरहितानाम् एचाम् ‘एच इग्घ्रस्वादेशे' (२७) इति हस्व-
भवति । एदन्तः शब्दोऽप्रसिद्धः । यथा-
इत्यादि
श्रीपे
प्रामणिनी
खलपुनी
-
सुधुनी
सुरिणी
सुनुनी
इत्यादि धनवत् ।
वारिवत् ।
"
"
>>
[सुबन्त
ग्रामणिनोः
ग्रामण्योः
मधुवत् ।
वारिवत् ।
मधुवत् ।
ग्रामणिने
ग्रामणिनः
ग्रामणिनि ।
प्रामणि
ग्रामणिना
ग्रामण्या ग्रामण्ये
प्रामण्यः
ग्रामण्याम् ।
।
इति रूपाणि । भाषितः पुमान् येन स्यात्, तत् भाषितपुंस्कं, समाने-
ऽर्थे पुल्लिङ्गप्रयोगार्हम्; विशेष्यनिघ्नमित्यर्थः । ‘भाषितपुंस्कम्' इत्युक्तेः
वारि, वपु इत्यादीनां नित्यक्कीबानां विशेष्याणां नायं विकल्पः ||
२६८ । अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः । (७-१-७५)
नुमोऽपवादः । अस्थ्यादीनामजादिषु तृतीयादिषु अनङ् आदेशः
स्यात् । स च उदात्त इति स्वरविधिः । अनेकाल्त्वेऽपि ङित्त्वादन्त्या-
देश: ; 'अन्' इत्येवादेशस्वरूपम् ॥
अस्थि + आ–अस्थन् + आ–'अल्लोपोऽनः' (२९९) इति अनः अकारस्य
लोपो वक्ष्यते, अस्ना ; अस्प्रे, अस्नः, अस्नोः, अस्नि, अस्थनि । एवम्- दध्ना,
सक्ना, लक्ष्णा इत्याद्यन्येषामपि ।
निम्<noinclude></noinclude>
qe1ldwgrufvtyackkwpww3f7pca3wok
पृष्ठम्:Laghu paniniyam vol1.djvu/१२४
104
129209
347491
2022-08-22T23:34:11Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्ड: । २६९ । नाभ्यस्ताच्छतु: । (७-१-७८) अभ्यस्तात् परस्य शतृप्रत्ययस्य नुमागमो न स्यात् । शत्रु- प्रत्ययस्य उगित्त्वात् 'उगिदचाम्' (२६२) इति न... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्ड: ।
२६९ । नाभ्यस्ताच्छतु: । (७-१-७८)
अभ्यस्तात् परस्य शतृप्रत्ययस्य नुमागमो न स्यात् । शत्रु-
प्रत्ययस्य उगित्त्वात् 'उगिदचाम्' (२६२) इति नुमः प्राप्तिः ।
अभ्यस्तो नाम द्विरुक्त्या आवृत्ताक्षरो धातुः ; जक्षू, जागृ, शास्,
दरिद्रा, चकास् इति धातुपञ्चकं च ॥
द दतौ
दा- द दत्
भृ – बिभ्रत्
द दतः ।
बिभ्रतौ बिभ्रतः ।
शास्
— शासत् शासतौ शासतः ।
जागृ - जाप्रत् जाग्रतौ जाप्रतः ।
२७० । वा नपुंसकस्य । (७-१-७९)
अभ्यस्तात् परस्य नपुंसकस्य शतृप्रत्ययस्य नुमागमो वा स्यात् ।
दा – ददन्ति, ददति ।
भृ - बिभ्रन्ति, बिभ्रति ।
शास् – शासन्ति, शासति ।
जागृ - जाग्रन्ति, जाप्रति ।
१०५
२७१ । आच्छीनद्योर्नुम् । (७-१-८०)
अवर्णान्तात् अङ्गात् परस्य शतृप्रत्ययस्य नुम् वा स्यात् शीनद्योः
परयोः । नदीति स्त्रियां ङीप्रत्ययस्य लक्षकम् । यथा-
तुद् — तुद + अत् = तुदत् - तुदन्ती,
तुदती
(कुले) ।
(ब्राह्मणी) ।
या या + अत् = यात्
(कुले) ।
–,,
(ब्राह्मणी) |
"
कृ —–करिष्य + अत् = करिष्यत्
– करिष्यन्ती, करिष्यती (कुले) ।
"
- यान्ती,
याती
(ब्राह्मणी) ।
"
-
=
प्रत्यु० – ('आत्' किम् ?) कृ-कुरु + अत् = कुर्वत्- कुर्वती | सु- सुनु
+ अत् = सुन्वत्—सुन्वती । अद्--अद् + अत् = अदत्—अदती ।
२७२ । शप्श्यनोर्नित्यम् । (७-१-८१)
शपू, श्यन् इति द्वावपि विकरणप्रत्ययौ अकारयकाररूपौ ।
आभ्यां परख शतुः नित्यं नुमागमः । भूवादिर्व्युत्पन्नधातुश्च
रणः । दिवादिः श्यन्विकरणः । यथा -
बाबु शविक
शब्विक-<noinclude></noinclude>
ne4caqsov0ew25qxp27qwy7st13qb8x
पृष्ठम्:Laghu paniniyam vol1.djvu/१२५
104
129210
347492
2022-08-22T23:34:20Z
Srkris
3283
/* अपरिष्कृतम् */ १०६ लघुपाणिनीये [सुबन्त - भू–भव + अत् = भवत् — भवन्ती चिकीर्षन्ती (कुले), भवन्ती चिकीर्षन्ती (ब्राह्म- णी) । दिव्—दीव्य + अत् = दीव्यत् — दीव्यन्ती (कुले), दीव्यन्ती (ब्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१०६
लघुपाणिनीये
[सुबन्त
-
भू–भव + अत् = भवत् — भवन्ती चिकीर्षन्ती (कुले), भवन्ती चिकीर्षन्ती (ब्राह्म-
णी) । दिव्—दीव्य + अत् = दीव्यत् — दीव्यन्ती (कुले), दीव्यन्ती (ब्राह्मणी) ।
२७३ | सावनडुहः । (७-१-८२)
सौ परेऽनडुहोऽङ्गस्य नुमागमः । इदमुपरि उदाहरिष्यामः ।
२७४ । दिव औत् । (७-१-८४)
-
दिव्-शब्दस्य औदित्यादेशः सौ । यथा – दिव् + स् = दिऔं + स् = द्यौः ।
दिव् शब्दस्य प्रक्रियान्तरमन्यप्रकरणोक्तम्-
२७५ | दिव उत् । (७१-१३१)
दिवः अन्तादेश उकारः स्यात् पदान्ते । यथा—
दिव् + भ्यां = दिउ + भ्यां = युभ्यां – युभिरित्यादि ।
=
-
२७६ । पथिमथ्यृभुक्षामात् । (७-१-८५)
,
पथिन्, मथिन्, ऋभुक्षिन् इत्येतेषामङ्गानाम् आकारोऽन्तादेशः स्यात् सौ ।
२७७ । इतोऽत् सर्वनामस्थाने । (७-१-८६)
पथ्यादीनामिकारस्य अकारादेशः स्यात् सर्वनामस्थाने ।
२७८ । थो न्थः । (७१-८७)
पथिमथोः थकारस्य न्यादेशः स्यात् सर्वनामस्थाने; अथ सूत्रत्रयमु-
दाहियते -
पथिन् + स्– आत्वं - पथिआ + स्- इकारस्य अत्वं-पथ + आ + स्—
न्थत्वं—पन्था + स् = पन्थाः । एवं मन्थाः, ऋभुक्षाः ।
पथिन् + औ—अत्वं – पथन् + औ—-थो न्थः -- पन्थन् + औ– सर्वनाम
स्थाने.चासम्बुद्धौ' (२५५) इत्युपधादीर्घः पन्थानौ, पन्थानः । पन्थानं, पन्थानौ ।
एवं मन्थानौ, ऋभुक्षाणौ इत्यादि ।
२७९ । भस्य टेर्लोपः । (७१-८८)
पथ्यादीनां भसंज्ञानां टेर्लोप: स्यात् । यथा--
पथिन् + अस्
-
पथः । पथा, पथे, पथः, पथोः, पथि । प्रातिपदिकान्तलोपेन
(२५२) पथिभ्यां, पथिभ्यः, पथिषु । एवं – मथः, मथे, मथिभ्यां –भ्यः । ऋभुक्षः,
ऋभुक्षे, ऋभुक्षिभ्यां – भ्यः इत्यादि ।<noinclude></noinclude>
4kmszs51q8285h26bait6fi6lqwzrdv
पृष्ठम्:Laghu paniniyam vol1.djvu/१२६
104
129211
347493
2022-08-22T23:34:33Z
Srkris
3283
/* अपरिष्कृतम् */ ________________ प्रकरणम् परिनिष्ठाकाण्डः । १०७ २८० । पुंसोऽसुङ् । (७-१.८९) पुंस्शब्दस्य असुङादेशः स्यात् सर्वनामस्थाने । ङित्वात् अन्तादेशः ; उकार इत् 'उगिदचां ...' (२६२) इत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>________________
प्रकरणम्
परिनिष्ठाकाण्डः ।
१०७
२८० । पुंसोऽसुङ् । (७-१.८९) पुंस्शब्दस्य असुङादेशः स्यात् सर्वनामस्थाने । ङित्वात् अन्तादेशः ; उकार इत् 'उगिदचां ...' (२६२) इति नुमर्थः । यथा
पुंस् + स् = पुमस् + स्-नुम् , पुमन्स् + स्-'सान्तमहतः संयोगस्य' (२५८) इति दीर्घः, पुमान्स् + स्-सुलोपसंयोगान्तलोपौ, पुमान् । 'नश्चापदान्तस्य झलि' (९२) इत्यनुवारः, पुमांसौ, पुमांसः । पुमांसम् , पुमांसौ, पुंसः । पुंसा । संयोगान्तलोप , पुंभ्यां, पुंभिः । पुसे,.........पुंसु । संबुद्धौ दीर्घाभावात् 'हे पुमन्' । २८१ । गोतो णित् ओतो णिदिति वक्तव्यम् । (७-१-९०)
ओदन्तात् परं सर्वनामस्थानं णिद्वत् स्यात् । णित्त्वप्रयोजनं चान्यत्रोक्तम्
२८२ । अचो णिति । (७-१-११५) अजन्ताङ्गस्य वृद्धिः स्यात् जिति णिति च प्रत्यये परे । यथा
गो-णिद्वद्भावाढद्धिः, गौः-गावौ-गावः । हे गौः । 'औतोंऽशसोः' (२०३) इति अंशसोराकार एकादेशः, गां-गावौ-गाः । 'ङसिङसोश्च' (२००) इति पूर्वरूप, गोः । एवं द्यौः-द्यावौ-द्यावः । इत्यादि।
२८३ । सख्युरसम्बुद्धौ । (७ १-९२) सखिशब्दात् परं सर्वनामस्थानं णिद्वत् स्यात् न तु सम्बुद्धौ । णिद्वद्भावाद्वृद्धिः । यथः
सखायौ-सखायः । असम्बुद्धावित्युक्तेन णित्त्वम् ; 'ह्रखस्य गुणः' (२३२) इति गुणः ; 'एङ् ह्रस्वात् ' (२२४) इति सम्बुद्धिलोपः, हे सखे; सखायम्-सखायौ-. सखीन् । 'असखि' (१८७) इति निषधेन घिसंज्ञाभावान्न तत्कार्याणि नाभावगुणादीनि । सख्या-सखिभ्याम्-सखिभिः । सख्ये ; 'ख्यत्यात् परस्य' (२०२) इत्युत्वं, सख्युः । सखीनाम् । 'औत्' (२४१) इति डेरौत्वं, सख्यौ-सख्योः-सखिषु । सौ तु विशेष उच्यते
२८४ । अनङ् सौ । (७-१-९३) असम्बुद्धौ सौ परे सखिशब्दस्य अनादेशः स्यात् । अकारस्योच्चारणार्थस्वात् 'अन्' इत्येवादेशस्वरूपम् । डिवादन्त्यस्य भवति । यथा
साख + स्-सखन् + स् । इदानीं नान्तत्वात् 'राजा' इतिवत् उपधादीर्घसुलोप-नलोपैः सखा इति रूपनिष्पत्तिः ।<noinclude></noinclude>
hdyxiysd4d2oamh4219kh0oa79e65ju
पृष्ठम्:Laghu paniniyam vol1.djvu/१२७
104
129212
347494
2022-08-22T23:34:40Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [सुबन्त २८५ । ऋदुशनस्पुरुदंसोऽनेहसां च । (७-१-९४) ऋकारान्तानाम् उशनस्, पुरुदंसस्, अनेहस्— इति शब्दानां च अनङादेश: असम्बुद्धौ सौ परे । यथा- कर्तृ—कर्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[सुबन्त
२८५ । ऋदुशनस्पुरुदंसोऽनेहसां च । (७-१-९४)
ऋकारान्तानाम् उशनस्, पुरुदंसस्, अनेहस्— इति शब्दानां
च अनङादेश: असम्बुद्धौ सौ परे । यथा-
कर्तृ—कर्ता सखा इतिवत् । ‘ऋतो ङि...’ (२३४) इति गुणः, 'अप्तृन्...'
(२६०) इति दीर्घश्च, कर्तारौ-कर्तारः । हे कर्तः । कर्तारम् - कर्तारौ-कर्तृन्; कर्त्रा-
कर्तृभ्याम् – कर्तृभिः। कर्त्रे । ऋत उत्’ (२०१), कर्तुः । क:- कर्तॄणाम् । गुणः,
कर्तरि । कर्तृषु । पितृमात्रादीनामव्युत्पन्नशब्दानां तु 'अप्तृन्' इति दीर्घाभावात्
पिता- पितरौ - पितरः इत्यादि ।
C
१०८
-
उशनस्—उशना । पुरुदंसस्– पुरुदंसा ।
प्रत्यु० – (सम्बुद्धौ तु) हे उशनः, पुरुदंसः, अनेहः ।
अनेहस्— अनेहा ।
॥ * ॥ उशनसः सम्बुद्धावनङ् नलोपश्च वा वाच्यः ॥
यथा—अनङि हे उशनन्; नलोपे हे उशन । एवं च उशनस्शब्दस्य रूपाणि
—उशना - उशनसौ–उशनसः; हे उशनन्, उशनः, उशन | उशनसम्-उशनसौ-
उशनसः ; उशनसा–पदान्तत्वात् रुत्वम्, उत्वं च, उशनोभ्याम्, उशनोभिः ।
उशनसे, उशनसः । उशनसोः । उशनसाम् । उशनसि । उशनस्सु |
-
२८६ | तृज्वत् क्रोष्टुः । (७-१-९५)
क्रोष्टुशब्दस्सृजन्तवत् स्यात् असम्बुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्थाने
क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः । तृज्वद्भावात् कर्तृशब्दवद्रूपाणि-
क्रोष्टा-क्रोष्टारौ-क्रोष्टारः । सम्बुद्धौ तदभावात् गुरुशब्दवत् – हे क्रोष्टो । क्रोष्टा-
रम्-क्रोष्टारौ; शसि क्रोषून् ।
।
२८७ । स्त्रियां च । (७-१-९६)
क्रोष्टुशब्दस्तृजन्तवत् स्यात् । तेन 'ऋन्नेभ्य...' (१४०) इति ङीप्—
क्रोष्ट्री—क्रोष्ट्यौ–क्रोष्ट्रयः । हे क्रोष्ट्रि । क्रोष्ट्या-क्रोष्ट्रीभ्याम्-क्रोष्ट्रीभिः ।
कोष्ट्री-कोट्यौ-क्रोष्ट्रीः ।
कोष्टयै | क्रोष्ट्रयाः । क्रोष्ट्रीणाम्; कोष्टयाम् |
इति गौरीशब्दवन्नदीरूपाणि ।
सुखार्थ नदीकार्याणि संगृह्यन्ते—
सम्बुद्धौ ह्वस्वता, डेराम्,-आढ्योगो ङसि - ङे ङसामु GDF
आमि नुट् चेति चत्वारि नदीकार्याणि सुप्स्विह ॥<noinclude></noinclude>
4q3r0q7t8feegfzgqvklo80xyip3ap2
पृष्ठम्:Laghu paniniyam vol1.djvu/१२८
104
129213
347495
2022-08-22T23:34:50Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्ड: । २८८ । विभाषा तृतीयादिष्वचि । (७-१-९७) अजादिषु तृतीयादिविभक्तिषु क्रोष्टुशब्दो वा तृजन्तवत् स्यात् । तेन कोष्टा, क्रो, क्रोष्टुः, क्रोष्ट्रोः, क... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्ड: ।
२८८ । विभाषा तृतीयादिष्वचि । (७-१-९७)
अजादिषु तृतीयादिविभक्तिषु क्रोष्टुशब्दो वा तृजन्तवत् स्यात् । तेन
कोष्टा, क्रो, क्रोष्टुः, क्रोष्ट्रोः, क्रोष्टरि इति कर्तृशब्दवद्रपाणि । तृज्वद्भावाभावे
हलादिविभक्तिषु च गुरुशब्दवत् क्रोष्टुना, क्रोष्टुभ्यां, क्रोष्टुभिः, क्रोष्टवे इत्यादि-
रूपाणि च । आमि प्रथममेव नुडागमकरणेन अजादित्वाभावात् क्रोधूनाम् इत्येव ।
प्रकरणम् ]
२८९ । चतुरनड्डुहोरामुदात्तः । (७-१-८)
चतुर्, अनडुह अनयोः सर्वनामस्थाने आमागमः । स चोदात्त इति स्वर-
विधिः । मित्त्वादन्त्यादचः पर आगमः । यथा -
-
चतुआर् + अस् = चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः । 'षट्चतुर्भ्यश्च'
(२४७) इांत नुट्, चतुर्णाम् । चतुर्षु । अनडुह् + स — आम्, अनड्डाह् + सू
‘साबनडुहः’ (२७३) इति नुम्, अनड्वान् ह् + स् – सुलोपसंयोगान्तलोपौ, अनङ्कान् ।
अनङ्काहौ–अनङ्काहः । सम्बुद्धौ तु –
२९० | अम् सम्बुद्धौ । (७-१-९९)
सम्बुद्धौ अनडुह् इत्यस्य अम् इति ह्रस्व आगमः ।
हे अनवन् । अनड्वाहम्–अनड्डाहौ-अनडुहः । अनडुद्दा | पदसंज्ञायां ‘वसुस्रंसु-
ध्वंस्वनडुहां दः' (७३) इति दत्वम्, अनडुद्भ्याम्, अनडुद्भिः ।......
.. अनडुत्सु ।
अथ प्रकरणान्तरोक्तान्यङ्गकार्याणि ॥
२९१ | अर्वणस्त्रसावनञः । (६-४-१२७)
'अर्वन्' इत्यङ्गस्य 'तृ' इत्यादेशः स्यात् न तु सौ परे, नापि नञः परस्य ।
ऋकार इत् 'उगिदचां...' (२६२) इति नुमर्थः । यथा -
अर्वा
अर्वन्तौ अर्वन्तः । हे अर्वन् ।
अर्वन्तम् अर्वन्तौ अर्वतः । अर्वता अर्वद्भ्याम्.....अर्वत्सु ।
अर्वत्यः ।
प्रत्यु० – ('अनञः' किम् ?) अनर्वा अनर्वाणौ..
स्त्रियाम् उगित्वात् ङीप्– अर्वती अर्वत्यौ
१०९
.यज्ववत् ।
('अङ्गस्य' किम् ? ) अर्वरथः- 'नलोपः प्रातिपदिकान्तस्य'
......
कान्तस्य' (२५२)<noinclude></noinclude>
edy4dkb1qd7cgw5a5peowhj4iqgurt8
पृष्ठम्:Laghu paniniyam vol1.djvu/१२९
104
129214
347496
2022-08-22T23:34:58Z
Srkris
3283
/* अपरिष्कृतम् */ ११० लघुपाणिनीये अथ भसंज्ञाकार्याणि ॥ २९२ । भस्य । (६-४-१२९) अधिकारसूत्रमिदम् । [सुबन्त २९३ । वसोः संप्रसारणम् । (६-४-१३१) वसुप्रत्ययान्तस्य भस्य संप्रसारणं स्यात्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>११०
लघुपाणिनीये
अथ भसंज्ञाकार्याणि ॥
२९२ । भस्य । (६-४-१२९)
अधिकारसूत्रमिदम् ।
[सुबन्त
२९३ । वसोः संप्रसारणम् । (६-४-१३१)
वसुप्रत्ययान्तस्य भस्य संप्रसारणं स्यात् । किं नाम संप्रसारणम् ?
२९४ । इग्यणः संप्रसारणम् । (१-१-४५)
यणः स्थाने आदिश्यमान इक् संप्रसारणसंज्ञः खात् । यत्र संप्र-
सारणं विधीयते तत्र यवरलानपनीय तत्स्थाने इ-उ-ऋ ऌकाराः कर्तव्या
इत्यर्थः । अथ संप्रसारणकरणे नियमाः –'एकः पूर्वपरयोः' इत्यधिकारे
२९५ । संप्रसारणाच्च (अचि पूर्व:) । (६-१-१०८)
संप्रसारणादचि परे पूर्वरूपमेकादेश: स्यात् । पूर्वः संप्रसारणस्वर
इक् । तथा च यवरलानामुत्तरस्वरसहितानामक्षररूपाणामेव इ-उ-ऋ-
लकाराः कार्या इति फलितम् ।
२९६ । न संप्रसारणे संप्रसारणम् । (६-१-३७)
संप्रसारणे परे पूर्वस्य यणः संप्रसारणं न स्यात् । संप्रसारणार्हस्य
यणोऽनेकत्वे परस्य यण एव संप्रसारणं, नान्येषामिति भावः । तथा चानु-
पदमेव विधीयमाने 'युवन्' - शब्दस्य संप्रसारणे वकारस्यैव संप्रसारणं, न
तु युकारस्य । अथ प्रकृतं सूत्रमुदाहियते-
,
विद्वस् इति वसुप्रत्ययान्तः शब्दः । तस्य शसि विद्वस् + अस् इति स्थिते वसु-
प्रत्ययवकारस्याक्षरस्यान्तरतम्यात् उकारः संप्रसारणम्, विदुस् + अस्वक्ष्यमाणं
षत्वम्, विदुषः । विदुषा, विदुषे, विदुषः२, विदुषो:२, विदुषाम्, विदुषि । पदसंज्ञायां
तु ‘वसुस्रंसु......’ (७३) इति दत्वं, विद्वद्भ्याम्, विद्वद्भिः । विद्वद्भ्यः । विद्वत्सु ।
सर्वनामस्थाने 'उगिदचाम्' (२६२) इति नुम्, 'सान्तमहतः
दीर्घश्च, विद्वान्-विद्वांसौ-विद्वांसः | हे विन्, विद्वांसम्, विद्वांसौ
तमहती (२५०) इति<noinclude></noinclude>
tkivaj1jdrp3drbkd6k3wlwqf5gr56u
पृष्ठम्:Laghu paniniyam vol1.djvu/१३०
104
129215
347497
2022-08-22T23:35:08Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] एवमन्येषामपि पृतक्पृथग्वेदितव्यम् ॥ परिनिष्ठाकाण्डः । १११ शब्दानां सर्वनामस्थानकार्य, पदकार्ये, भकार्य च २९७ । वाह ऊठ् । (६-४-१३२) वाह् इत्येतदन्तस्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
एवमन्येषामपि
पृतक्पृथग्वेदितव्यम् ॥
परिनिष्ठाकाण्डः ।
१११
शब्दानां सर्वनामस्थानकार्य, पदकार्ये, भकार्य च
२९७ । वाह ऊठ् । (६-४-१३२)
वाह् इत्येतदन्तस्य भस्य 'ऊठ ' इत्येवंरूपं संप्रसारणं स्यात् । 'ऊठ्' इति
रूपनिर्देशः ‘एत्येधत्यूठ्सु' (५०) इति पृथक्कृत्य निर्देशार्थः । यथा—
विश्वं वहतीति विश्ववाह् | तस्य शसि – विश्ववाह् + अस् इति स्थिते वकारस्य
ऊकारः, विश्व ऊहः—— एत्येधत्यूठसु' (५०) इति गुणापवादो वृद्धिः; विश्वौहः ।
विश्वौहा, विश्वौहे, विश्वौहः, विश्वौहोः, विश्वौहाम्, विश्वौहि । पदसज्ञायां 'हो ढः'
(६३) इति ढत्वे जश्त्वे च विश्ववाभ्याम्, विश्ववाभिः इत्यादि । सर्वनामस्थाने
विशेषविधेरभावात् विश्ववाट् - विश्ववाहौ- विश्ववाहः इत्यादि ।
२९८ । श्वयुवमघोनामतद्धिते । (६-४-१३३)
श्वन्, युवन्, मघवन् इत्येतेषां भसंज्ञानां संप्रसारणं स्यात्, न तु
तद्धिते । यथा—
श्वन्— शुनः, शुना, शुने, शुनः, शुनोः, शुनां, शुनि ।
युवन् – यूनः, यूना इत्यादि ।
मघवन्— मघोनः, मघोना इत्यादि ।
प्रत्यु॰—(‘अतद्धिते’ किम् ?) यूनो भावो यौवनम् (युवन् + अ) तद्धितोऽण् ।
२९९ । अल्लोपोऽनः । (६-४-१३४)
अन्नस्तस्य भस्य अनः अकारलोप: स्यात् । यथा—
राजन् + अस्—राज् न् + असू— श्चुत्वं, राज्ञः ।
राज्ञा, राज्ञे, राज्ञः, राज्ञोः, राज्ञाम् ।
३०० । विभाषा ङिश्योः । (६-४-१३६)
डौ श्यां च परतः उक्तं वा । यथा-
डौ – राज्ञि – राजनि । श्याम् – (नाम–नाम्नी, नामनी-नामानि । )
३०१ । न संयोगाद्वमन्तात् । (६-४-१३७)
वान्तान्मान्ताद्वा संयोगात् परस्य अनो भस्याल्लोपो न स्यात् । यथा-
ब्रह्मन्-ब्रह्मणा ; अथर्वन्– अथर्वणा ।
-<noinclude></noinclude>
f740cm3l2sp5c2izlkelmdys57ryn0i
पृष्ठम्:Laghu paniniyam vol1.djvu/१३१
104
129216
347498
2022-08-22T23:35:16Z
Srkris
3283
/* अपरिष्कृतम् */ ११२ यथा- लघुपाणिनीये ३०२ । अचः । (६-४-१३८) 'अच्' इति लुप्तनकारस्याञ्चतेर्ग्रहणम्; तदन्तस्य भस्याल्लोपः - प्रति अच् + अस– अल्लोप, प्रतिच् + अस् इति स्थिते— ३०३ । चौ (दीर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>११२
यथा-
लघुपाणिनीये
३०२ । अचः । (६-४-१३८)
'अच्' इति लुप्तनकारस्याञ्चतेर्ग्रहणम्; तदन्तस्य भस्याल्लोपः
-
प्रति अच् + अस– अल्लोप, प्रतिच् + अस् इति स्थिते—
३०३ । चौ (दीर्घः) । (६-३-१३८)
‘अचु' इत्युदिद्धातुः । तस्याकारनकारयोर्लोपे ‘चु' इत्यवशिष्यते ।
तस्य सप्तम्येकवचनं 'चौ' इति । अकारनकारयोर्लोपात् 'च्' इत्येवं-
रूपतां प्राप्ते अञ्चतौ परे पूर्वस्य दीर्घः स्यात् इति दीर्घे—प्रतीचः इति
रूपसिद्धि: । प्रतीचा, प्रतीचे, प्रतीच: इत्यादि |
प्रत्यु०–(‘भस्य’ किम् ? ) प्रत्यग्भ्यां, प्रत्यग्भिः, प्रत्यग्भ्यः, प्रत्यक्षु ।
सर्वनामस्थाने 'उगिदचां' इति नुम् -
- प्रत्यञ्चः । प्रत्यञ्चम् - प्रत्यञ्चौ । एवम् – प्राङ्
-
प्रत्यङ्-प्रत्यञ्चौ-
इ-प्राञ्चौ... प्राचः ।
प्राचा प्राग्भ्यां... प्राक्षु । सम्यञ्च्–सम्यङ् सैम्यञ्चौ…..समीचः । समीचा ।
सम्यग्भ्यां... सम्यक्षु ।
क्लीबे - प्रत्यक् प्रतीची प्रत्याञ्च । पुनस्तद्वत् । शेषं पुंवत् ।
प्राची प्राञ्चि
यथा-
प्राकू
सम्यक् समीची सभ्याञ्च "
[सुबन्त
""
उदच् – उदीचः, उदीचा, उदीचे इत्यादि ।
सर्वनामस्थाने पदसंज्ञायां च प्रत्यग्वत् ।
""
३०४ । उद ईत् । (६-४-१३९)
उद् इत्युपसर्गात् परस्य भस्य 'अचः' अकारस्य लोपापवाद ईदादेशः ।
अञ्चतिप्रकरणादन्यत्र विहितमपि तत्कार्यमुच्यते –
३०५ । तिरसस्तिर्यलोपे । (६-३-९४)
१. ‘समः समि’ (६-३-९३) इति सूत्रेण क्विप्रत्ययान्तेऽञ्चतौ 'सम्' इत्युपसर्गस्य
‘समि' इत्यादेशो विधीयते । एवम् 'सहस्य सध्रि' इति सूत्रमप्यत्रानुसन्धेयम् ।<noinclude></noinclude>
15h5kf4xunyx72mtumbkpbx4d1zzucd
पृष्ठम्:Laghu paniniyam vol1.djvu/१३२
104
129217
347499
2022-08-22T23:35:24Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्ड: । ११३ 'तिरस्' इत्यव्ययस्य 'तिरि' इत्यादेशः स्यात् अकारलोपरहिते क्विप्रत्ययान्ते अञ्चतौ परे । अकारलोपो भसंज्ञायामेव; अतः सर्वनामस्था... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्ड: ।
११३
'तिरस्' इत्यव्ययस्य 'तिरि' इत्यादेशः स्यात् अकारलोपरहिते क्विप्रत्ययान्ते
अञ्चतौ परे । अकारलोपो भसंज्ञायामेव; अतः सर्वनामस्थाने पदसंज्ञायां च
तिर्यादेशः । यथा -
तिर्यड्–तिर्यञ्चौ-तिर्यञ्चः; तिर्यञ्चं-तिर्यञ्चौ -तिरश्चः; तिरश्चा-तिर्यग्भ्यां…………..
...तिर्यक्षु ।
३०६ । आतो धातोः । (६-४-१४०)
आकारान्तस्य ध तोर्भस्य लोप: स्यात् । 'अलोऽन्त्यस्य' इत्यन्त्य-
वर्णस्य आकारस्यैव लोपः । यथा-
-
विश्वपा– विश्वप - विश्वपा- विश्वपे- विश्वपः- विश्वपोः-विश्वपां-विश्वपि । पद-
संज्ञायां – विश्वपाभ्यां, विश्वपाभिः, विश्वपाभ्यः । विश्वपासु । सर्वनामस्थाने विश्वपाः - वि
श्वपौ–विश्वपाः । हे विश्वपाः । विश्वपां, विश्वपौ । पुंस्त्रियोस्तुल्यं रूपम्, क्लीबे हस्वात् वि-
वपं-विश्वपे इत्यादि धनवत् । क्किप्प्रत्ययान्तस्य आदन्तधातोर्भाषायां विरल एव प्रयोगः ।
अथान्यतो विहितान्यङ्गकार्याणि ॥
३०७ । अष्टन आ विभक्तौ । (७-२-८४)
,
अष्टन्शब्दस्य आकारोऽन्तादेशः स्यात् विभक्तौ । विभक्तिस्वरविधौ ‘अष्टनो
दीर्घात् ' (६-१-१२७) इति सूत्रे दीर्घग्रहणात् ज्ञायते वैकल्पिकमिदमष्टन आत्वमिति ।
‘अष्टाभ्य औश्’ (२१५) इति जश्शसोरौश्त्वविधौ कृतात्वस्याष्टन्शब्दस्य निर्देशात्
आत्वपक्षे जइशसोरौश्; आत्वाभावपक्षे तु 'षडभ्यो लुक् ' (२१६) इति तयोः (जश्श-
सोः) लुक् । तथा च द्विविधा रूपावलिः-
-
आत्वे – अष्टौ, अष्टौ, अष्टाभिः, अष्टाभ्यः', अष्टानाम्, अष्टासु ।
तदभावे—अष्ट, अष्ट, अष्टभिः, अष्टभ्यः, अष्टानाम्, अष्टसु ।
तत्र आमि परे ‘अष्टानाम्' इति तुल्यं रूपं आत्वाभावेऽपि 'नोपधायाः' (२५१ )
इति दीर्घप्रसङ्गात् । 'षट्चतुर्भ्यश्च' (२४७) इति नुट् च विहितः । एवम्-
१. अष्टन् + आम् इति स्थिते 'अष्टन आ विभक्तौ' इत्यात्वं 'षट्चतुर्थ्यश्च' इति
नुट् च समं प्राप्तौ। तत्रामि प्रतिपदाक्तत्वान्नित्यादपि दीर्घात् प्रथमं नुट् । पश्चाद्वि-
भक्तिसामान्यकार्यमात्वम् । एवं निर्वाहे दीर्घविधौ हलीत्यपकर्षणं भाषामर्यादायामदृष्ट-
चरं कुशकाशावलम्बनमेव ।
भाषा मर्यादा म<noinclude></noinclude>
c9sii36164jdcxiv92rru11ihs6w7ca
पृष्ठम्:Laghu paniniyam vol1.djvu/१३३
104
129218
347500
2022-08-22T23:35:35Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये पञ्च, पञ्च, पञ्चभिः, पञ्चभ्यः, पञ्चभ्यः, पञ्चानाम्, पञ्चसु । इतिवद् अन्येषामपि षट्संज्ञानां रूपाणि । ३०८ । रायां हलि । (७-२-५) रैशब्दस्यात्वं हलादौ विभ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
पञ्च, पञ्च, पञ्चभिः, पञ्चभ्यः, पञ्चभ्यः, पञ्चानाम्, पञ्चसु ।
इतिवद् अन्येषामपि षट्संज्ञानां रूपाणि ।
३०८ । रायां हलि । (७-२-५)
रैशब्दस्यात्वं हलादौ विभक्तौ । राः । राभ्याम् । राभिः । राभ्यः । रासु ।
युष्मदस्मदोः प्रक्रिया पृथग्वर्णयिष्यत इति तत्सम्बद्धानि सूत्राणि मध्यगतान्यत्रो-
पेक्षितानि ।
३०९ । त्रिचतुरोः स्त्रियां तिसृचतसृ । (७-२-९९)
स्त्रियां वर्तमानयोरनयोरुक्तावादेशौ स्याताम् । जसि- 'जसि च' (२३३) इति,
‘ऋतो ङि…………….’ (२३४) इति वा गुणे, शसि पूर्वसवर्णदीर्घे च प्राप्ते-
३१० । अचि र ऋतः। (७-२-१००)
तिसृचतस्रोः ऋकारस्य रेफादेशः स्यादजादौ विभक्तौ । आमि 'ह्रस्वनद्यापः"
(२४६) इति नुटि ‘न तिसृचतसृ' (२४९) इति दीर्घनिषेधः ।
तिस्रः, तिस्रः, तिसृभिः, तिसृभ्यः, तिसृभ्यः, तिसृणां, तिसृषु ।
,
. चतस्रः, चतस्रः, चतसृभिः, चतसृभ्यः, चतसृभ्यः, चतसृणां, चतसृषु ।
पुन्नपुंसकयोः आमि ‘त्रेस्त्रयः' (२४५) इति त्रयादेशे 'नामि' इति दीर्घः । चतुरः
'षट्चतुर्ग्यश्च' इति नुट्, हलन्तत्वान्न दीर्घः ।
पुं – त्रयः त्रीन्
क्ली – त्रीणि त्रीणि
} त्रिभिः, त्रिभ्यः, त्रिभ्यः, त्रयाणां, त्रिषु ।
की—चत्वारि चत्वारि } चतुर्भि, चतुर्भ्यः, चतुर्भ्यः, चतुर्णा, चतुर्षु॥
१
सर्वनामस्थाने 'चतुरनडुहोः...
जरा
,
इत्यामागमः (२८९) ।
३११ । जराया जरसन्यतरस्याम् । (७-२-१०१)
जराशब्दस्य जरस् इत्यादेशो वा अजादौ विभक्तौ । यथा—
जरां जरे जराः ।
जरसं
जरसौ
जरसः ।
......
जरे जरा:
जरसः
( जरसौ
जरायै
जरसे
जराया:
जरसः
जरया
जरसा
हलादौ तु - जराभिः
अङ्गाधिकारस्थितत्वात् तदन्तविधिः-
निर्जर: 5 निर्जरौ
{ ( निर्जरसौ
[सुबन्त
जराभ्यः जरासु ।
जरयोः
जराणां
जरसोः जरसां
निर्जरा:
निर्जरसः इत्यादि ।
जरायाम् ॥
जरसि ।<noinclude></noinclude>
g4m0kzzsyg2a8tqj6lhvd301usrojos
पृष्ठम्:Laghu paniniyam vol1.djvu/१३४
104
129219
347501
2022-08-22T23:35:43Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्ड: । ३१२ । त्यदादीनामः । (७-२-१०२) त्यदादीनामकारोऽन्तादेश: स्याद्विभक्तौ । सर्वादेरन्तर्गणस्त्य- दादिः । तत्र त्यच्छब्दस्तच्छन्द पर्या... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्ड: ।
३१२ । त्यदादीनामः । (७-२-१०२)
त्यदादीनामकारोऽन्तादेश: स्याद्विभक्तौ । सर्वादेरन्तर्गणस्त्य-
दादिः । तत्र त्यच्छब्दस्तच्छन्द पर्याय श्छन्दस्येव दृश्यते । अनेन दकार-
स्य अकारादेशे कृते त + अ इति स्थिते संधिकार्यविशेषः
-
३१३ । अतो गुणे (पररूपमपदान्तात् ) । (६-१-९७)
अपदान्तादकार।त् गुणवर्णे (अ, ए, ओ) परे पररूपमेकादेश:
स्यात् । इति पररूपेण-
त + अ = त ।
=
एवं– यद् = य; एतद् = एत; इदम् = इद;
अदस् = अद; द्वि = द्व । अदन्तत्वात् यः, यौ, य इत्यादि सर्वशब्दवत् ।
द्विशब्दस्य द्वित्ववाचकत्वाद् द्विवचनमेव–
द्वौ द्वौ
3
द्वाभ्या
द्वयोः ।
अन्येषां प्रक्रियाविशेषा अनुपदमेव वक्ष्यन्ते । अपदान्तसंधिषु मुख्यो-
ऽयं पररूपसंधिर्बहुत्रोपयोक्ष्यते इति ध्येयम् ।।
३१४ । किमः कः । (७-२-१०३)
किंशब्दस्य विभक्तौ क इत्यादेशः । अदन्तत्वात् सर्ववद्रूपाणि --
क-कौ–के । कम्-कौ - कान् । केन-काभ्यां - कैः इत्यादि ।
३१५ । तदोस्सस्सावनन्त्ययोः । (७-२-१०६)
त्यदादीनामनन्त्ययोस्तकारदकारयोः सकारादेशः स्यात् सौ परे ।
तदेतददसामेव सकारादेशस्यावकाशः । यथा-
-
तद्—तद् + स्— अत्वं, पररूपं, त + स्— सादेशः, सः - तौ- ते इत्यादि
सर्ववत् ।
एतद्
– एतद् + सू— अत्वं, पररूपं, एत + स् – सादेशः, एसः, वक्ष्यमाणं
षत्वम्, एषः- एतौ - एते इत्यादि सर्ववत् ।
-
स्त्रियाम् अत्वानन्तरम् 'अजाद्यत...' इति टापि या, का, सा, एषा इत्यादि सर्वावत् ।
क्लीबे ‘स्वमोर्नपुंसकात्’ (२१९) इति लुक् । यत्, ये, यानि;
तत्, ते, तानि; एतत्, एते, एतानि; पुनस्तद्वत्,
किं, के, कानि;
SGDI
शेषं पुंवत्<noinclude></noinclude>
mlg555u4i44erqb9fbuvhmiy5jnq2ue
पृष्ठम्:Laghu paniniyam vol1.djvu/१३५
104
129220
347502
2022-08-22T23:35:51Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये ३१६ । अदस औ सुलोपश्च । (७-२-१०७) अदसः सौ परे औकारोऽन्तादेशः स्यात् सोर्लोपश्च । यथा- अदस् + स्—अद औ + स्– सुलोपे, अदौ-दकारस्य पूर्वसूत्रेण सत्वं, असौ । अका... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
३१६ । अदस औ सुलोपश्च । (७-२-१०७)
अदसः सौ परे औकारोऽन्तादेशः स्यात् सोर्लोपश्च । यथा-
अदस् + स्—अद औ + स्– सुलोपे, अदौ-दकारस्य पूर्वसूत्रेण सत्वं, असौ ।
अकारान्तत्वाभावात् स्त्रियां न टापू 'असौ' इति पुंसि स्त्रियांच
तुल्यमेव रूपम् । क्लीबे तु 'स्वमो...' (२१९) इति लुका सुः परो
नास्तीति नैतत्प्रवर्तते । द्विवचने अदस् + औ इत्यत्र त्यदाद्यत्वेन अदौ
इति जाते असिद्धकाण्डे विकार उक्त:-
१९६
[सुबन्त
-
३१७ । अदसोऽसेर्दादु दो मः । (८-२-८०)
अदसः, असे:, दात्, उ, दः, मः इति पदच्छेदः । (असे:)
सैकारान्त-इकारान्तभिन्नस्य अदसो दकारात् परस्य स्वरस्य उकारः
स्यात् ; तदा दकारस्य मकारश्च | दस्य मुः इति सङ्घातस्यैवादेशमनु-
क्त्वा ‘दादु दो मः' इति प्रत्येकमादेशविधानम् 'अप्रत्ययः' (३८)
इति निषेधं बाधित्वा विधेयकोटौ प्रविष्टस्याप्युकारस्य आन्तरतम्येन
ह्रस्वस्य उकारः, दीर्घस्य ऊकार इति सवर्णग्रहणार्थम् । अनेन अदौ
अमू ॥
=
बहुवचने अदन्तत्वात् 'जस: शी' (२११) इति शीभावेन
‘अदे' इति जाते मुत्वस्यापवादो मीत्वं विधीयते-
३१८ । एत ईद् बहुवचने । (८-२-८१)
बहुवचनविषये अदसो दकारात् परस्य एकारस्य 'ई' इत्या-
देश:, नू तु 'उ' इति । अदे = अमी । स्त्रियां तु अदन्तत्वाट्टापि
अदाः = अमूः, एकाराभावादीत्वं न ||
=
१. अदसूशब्दः त्यदाद्यत्वेन अकारान्तो भवति । 'विष्वग्देवयोश्च टेरद्र्यञ्चताव-
प्रत्यये' इति सूत्रेण ‘अदद्रि' इति इकारान्तता चास्य स्यात् । इकारान्तत्वे त्यदाद्यत्वा-
भावे च मुत्वं न स्यादित्यर्थः । ‘ असे:” इति पदस्य व्याख्याने पक्षमेदाः सन्ति । F<noinclude></noinclude>
hbq53ic9humvyy1lihpg2xbtw45jejg
पृष्ठम्:Laghu paniniyam vol1.djvu/१३६
104
129221
347503
2022-08-22T23:36:10Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] पुंसि । अदम् = अमुम् । अदौ अमू । अदान् = अमून् । तृतीयैकवचने अत्वेन अद + आ इति स्थिते ।। = परिनिष्ठाकाण्डः । पुंसि । ३१९ । नमुने (असिद्धम्) । (८-२-३) (ने) नाभावे क... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
पुंसि ।
अदम् = अमुम् ।
अदौ
अमू ।
अदान् = अमून् ।
तृतीयैकवचने अत्वेन अद + आ इति स्थिते ।।
=
परिनिष्ठाकाण्डः ।
पुंसि ।
३१९ । नमुने (असिद्धम्) । (८-२-३)
(ने) नाभावे कर्तव्ये मुत्वं नासिद्धम् । मुत्वं निमित्तीकृत्य
घिसंज्ञया 'आङो नास्त्रियाम्' इति नाभावो भवति इति यावत् ।
अमुना इति रूपं सिद्धम् । स्त्रियां तु नाभावविरहात् अदद्या =
अमुया । अदाभ्याम् = अमूभ्याम् । 'नेदमदसोरको:' (२०५) इति
निषेधात्' 'अतो भिस ऐस्' न भवति । 'बहुवचने झल्येत्' (२२७)
अदेभिः = अमीभिः । स्त्रियाम्, अदाभिः = अमूभिः ॥
=
अदस्मै
-
अदाभ्याम् = अमूभ्याम् ।
अदेभ्यः = अमीभ्यः ।
=
अदस्य
अदयोः
अमुष्मै ।
अदस्मात् = अमुष्मात् ।
-
अदाभ्याम्= अमूभ्याम् ।
अदेभ्यः = अमीभ्यः ।
-
अमुष्य ।
अमुयोः ।
अदेषाम् = अमीषाम् ।
=
अदस्मिन् = अमुष्मिन् ।
=
स्त्रियाम् ।
अदाम् = अमूम् ।
-
अदाभ्याम् =
अमूभ्याम्
अदाभ्यः =
अमूभ्यः ।
अदस्याः
अमुष्याः ।
अदाभ्याम् = अमूभ्याम् ।
अदाभ्यः =
अमूभ्यः ।
अमुष्याः ।
अमुयोः ।
अदासाम् अमूषाम् ।
अदस्याम् =
अमुष्याम् ।
अदेषु
=
अमीषु ।
-
अदासु अमूषु ।
क्लीबे—अदस् = अदः, स्वमोर्लुप्तत्वात् न किञ्चित् कार्यम्
अदे
=
अमू। अदानि
अमूनि ।
अदे = अमू (द्विवचनत्वादीत्वं न ) ।
=
अदाः =
अमूः ।
स्त्रियाम् ।
अदस्यै अमुष्यै ।
=
अदस्याः
अदयोः
1
=
११७
-
1
=<noinclude></noinclude>
m0z5gn8cqdtd5cfj3wzuev97skq8evj
पृष्ठम्:Laghu paniniyam vol1.djvu/१३७
104
129222
347504
2022-08-22T23:36:23Z
Srkris
3283
/* अपरिष्कृतम् */ ११८ लघुपाणिनीये [सुबन्त पुनस्तद्वत् ; शेषं पुंवत् । 'अमुष्मै' इत्यादौ षत्वं प्रति मुत्वस्य सिद्ध- त्वात् इण: परस्य आदेशावयवस्य सस्य षत्वम् । ३७५ - सूत्रं दृश्यताम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>११८
लघुपाणिनीये
[सुबन्त
पुनस्तद्वत् ; शेषं पुंवत् । 'अमुष्मै' इत्यादौ षत्वं प्रति मुत्वस्य सिद्ध-
त्वात् इण: परस्य आदेशावयवस्य सस्य षत्वम् । ३७५ - सूत्रं
दृश्यताम् ॥
‘अव्ययसर्वनाम्नामकच्प्राक्टे:' इति सूत्रेण सर्वनाम्नाम् अज्ञा-
ताद्यर्थे अकप्रत्ययो विधीयते, स च टे: प्राग्भवति । प्रत्ययस्य गर्भगत-
त्वाच्छब्दभेदो नास्ति । तकद्, यकद्, एतकद्, इदकम्, अदकस्
इत्येवमादिरूपतामापन्नेभ्यः सकः, तकौ, तके इत्यादि रूपाणि । तत्र
अदश्शब्दस्यैव साकच्कस्य बहुल: प्रयोगः । तस्य च किञ्चिदिवार्थ -
विशेषोऽप्यस्ति । अभुकस्मिन् वर्षे अमुकस्मिन् मासि अमुकस्मिन् दिने
लिखितम् इत्यादिवत् नामग्रहणं विना सामान्यनिर्देशार्थमस्योपयोगः ।
अस्य च सौ रूपविशेषमाह कात्यायन:-
-
॥ ॐ ॥ औत्वप्रतिषेधः साकच्काद्वा वक्तव्यः सादुत्वं च ॥
अदसः सौ औत्वं वा; औत्वाभावपक्षे सात् परस्य स्वरंस्य उत्वं च इत्यर्थः । तेन
असकौ, असुकः इति रूपद्वयम् ।
असकौ–असुकः । अमुकौ-अमुके । अमुकम्-अमुकौ– अमुकान् । अमुकेन–
अमुकाभ्याम्–अमुकैः इत्यादि । '... .अकोः' (२०५) इति ऐस्त्वनिषेधस्य निषेधात्
ऐस्त्वम् ।
३२० । इदमो मः । (७-२-१०८)
इदमो मकारोऽन्तादेश: स्यात् सौ परे । त्यदाद्यत्वं मा भूदिति
मकारस्य मकारो विधीयते ।।
३२१ । दश्च । (७-२-१०९)
इदमो दकारस्य मकारादेश: स्याद्विभक्तौ ॥
३२२ । यः सौ । (७-२-११०)
सौ तु इदमो दकारस्य यकार: । सत्वमत्वयोरपवादः ॥<noinclude></noinclude>
csymhf1bd6pqzy0v7iqpi18jr1xuflo
पृष्ठम्:Laghu paniniyam vol1.djvu/१३८
104
129223
347505
2022-08-22T23:36:36Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्डः । ३२३ । इदोऽय् पुंसि । (७-२-१११) इत्यस्य 'अय्' इत्यादेशः सौ ॥ पुल्लिङ्गे तु 'इद्' इदम् + स्— अयम् + स् = अयम् । स्त्रियाम् – इदम् + स्– इयम् + स् =... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्डः ।
३२३ । इदोऽय् पुंसि । (७-२-१११)
इत्यस्य 'अय्' इत्यादेशः सौ ॥
पुल्लिङ्गे तु 'इद्'
इदम् + स्— अयम् + स् = अयम् ।
स्त्रियाम् – इदम् + स्– इयम् + स् = इयम् ।
क्लीबे–इदम् । स्वमोरभावान्न कोऽपि विकारः ।
पुंसि ।
स्त्रियाम् ।
न भवति ॥
अनेन
अस्मै
अस्मात्
अस्य
अस्मिन्
इदम् = इमम् ।
=
दौ : इमौ ।
इदान् = इमान् ।
इदाः
३२४ । अनाप्यकः । (७-२-११२)
आप् इति तृतीयैकवचनात् प्रभृति सुपः पकारेण प्रत्याहारः ।
आपि परे इदम इदः स्थाने अन् इत्यादेशः ॥
=
इदाम् = इमाम् ।
• इमे ।
आभ्याम् एभिः
एभ्यः
एभ्यः
एषाम्
>>
अनयोः
= इमाः ।
३२५ । हलि लोपः । (७-२-११३)
हलादौ विभक्तौ तु इदम इदो लोप: स्यात् । 'नानर्थकेऽलो-
ऽन्त्यविधिरनभ्यासविकारे' इति परिभाषया समग्रस्य इदो लोपः ।
डे-ङसि-ङस्-ङीनां स्मायाद्यादेशैः, आमः सुडागमेन च हलादित्वादिद्
इत्यंशस्य लोपे अकार एव शिष्यते । अदन्तत्वात् 'सुपि च' इति
दीर्घो 'बहुवचने झल्येत्' च भवतः । 'नेदमदसोः...' इति ऐसादेशो
=
अनया
अस्यै
अस्याः
अस्याः
अस्याम्
आभ्यां
११९
अनयोः
"
आभिः
आभ्यः
"
आसाम्
आसु ।
कथम् अकारस्यैव अदन्तत्वम् ? येन स्मायाद्यादेशाः, स्त्रियां टाप् च
प्रवर्तन्ते इति चेत्<noinclude></noinclude>
9kx6f9iwbxdn5aq01l8buq294zhdbd2
पृष्ठम्:Laghu paniniyam vol1.djvu/१३९
104
129224
347506
2022-08-22T23:36:51Z
Srkris
3283
/* अपरिष्कृतम् */ १२० लघुपाणिनीये ३२६ । आद्यन्तवदेकस्मिन् । (१-१-२१) एकस्मिन् वर्णे क्रियमाणं कार्यं तदादाविव तदन्त इव च स्यात् । तेन अदादेरदन्तस्य च विहितं कार्यमकारमात्रस्याप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१२०
लघुपाणिनीये
३२६ । आद्यन्तवदेकस्मिन् । (१-१-२१)
एकस्मिन् वर्णे क्रियमाणं कार्यं तदादाविव तदन्त इव च
स्यात् । तेन अदादेरदन्तस्य च विहितं कार्यमकारमात्रस्यापि भवति ॥
त्यदादिष्वेतत्तदोरन्योऽप्यस्ति विशेषः—
३२७ । एतत्तदोः सुलोपोऽकोरनञ्समासे
—
हलि । (६-१-१३२)
(अको:) अकच्प्रत्ययरहितयोः एतत्तदोः 'सु' प्रत्ययलोप: स्यात्
संहितायां हलि परे; नसमासे तूक्तं न । यथा -
-
[सुबन्त
एषस् + ददाति
प्रत्यु० - ('अकोः' किम् ? ) एषको ददाति; सको ददाति ।
('अनञ्समासे' किम् ? ) अनेषो ददाति ।
=
एष ददाति । | सस् + ददाति = स ददाति ।
एष न भवतीत्यनेष: ; स न भवतीत्यसः ॥
('हलि' किम् ?) एषोऽत्र; सोऽत्र ।
३२८ । सोचि लोपे चेत् पादपूरणम् । (६-१-१२४)
अचि परेऽपि 'सः' इति तदः सुलोप: स्यात्, लोपेन पाद-
पूरणं प्रयोजनं लभ्यते चेत् | यथा—
66
'सैष दाशरथी रामः, सैष राजा युधिष्ठिरः ।
सैष कर्णो महात्यागी, सैष भीमो महाबलः ॥
39
प्रयोजनापेक्षोऽयं विधिस्तस्यान्यथैव सिद्धत्वे न प्रवर्तते । अतः
'सोऽहमाजन्मशुद्धानाम् "
इत्यादौ विनैव लोपं पादपूरणाल्लोपो न भवति ॥
अत्रेदं चोद्यम्—नेनु नपुंसके स्वमोर्विषये त्यदाद्यत्वं कुतो न
भवति ? तत्र हि 'स्वमोर्नपुंसकात्' इति प्रत्ययो लुप्यते;
विभक्तेः परत्वाभावादत्वस्य न प्रसक्तिरिति चेत्, नेदं
तर्हि 'राजा' इत्यादावपि हल्ङयादिलोपेन
ततो
नेदं समाधानम
।
सुप्रत्ययस्यादर्शनात्<noinclude></noinclude>
7epjhxdclqhy3uqur4hj8vqjfwiq239
पृष्ठम्:Laghu paniniyam vol1.djvu/१४०
104
129225
347507
2022-08-22T23:36:58Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्डः । 'सुप्तिङन्तं पदम्' इति पदसंज्ञा न स्यात् । ततश्च पदान्तत्वाभावात् 'न लोपः प्रातिपदिकान्तस्य' इति नलोपः कथं प्रवर्तते ? इति दुर्घट- म... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्डः ।
'सुप्तिङन्तं पदम्' इति पदसंज्ञा न स्यात् । ततश्च पदान्तत्वाभावात् 'न
लोपः प्रातिपदिकान्तस्य' इति नलोपः कथं प्रवर्तते ? इति दुर्घट-
मापतेत् । अत्रोच्यते- सर्वो लोपो न तुल्य: ; लोपस्यापि प्रकारभेदाः
सन्ति । तथा हि —
३२९ । अदर्शनं लोपः । (१-१-६०)
वर्णानामदर्शनम्, अश्रवणम्, अनुच्चारणम्, अनुपलब्धिः लोप
-
१२१
इत्युच्यते ।।
३३० । प्रत्ययस्य लुक्लुलुपः । (१-१-६१)
लुक्, श्लु, लुप् एतैरपि शब्दैः प्रत्ययस्यादर्शनं क्रियते । प्रत्यय-
विषये एतेऽपि शब्दा लोपपर्याया इत्यर्थः ॥
३३१ । प्रत्ययलोपे प्रत्ययलक्षणम्। (१-१-६२)
प्रत्यये लुप्तेऽपि प्रत्ययनिमित्तकं कार्य स्यात् । तथा च 'राजा'
इत्यादौ हल्ङयादिलोपेन सौ लुप्तेऽपि तन्निमित्तका पदसंज्ञा भवत्येव ॥
३३२ । न लुमताङ्गस्य । (१-१-६३)
लुमता-शब्देन (लुक्, लु, लुप् इत्येभिः, त्रिष्वपि हि 'लु' इत्यक्षर
साधारणम्) प्रत्ययलोपे कृते लुप्तप्रत्ययनिमित्तकमङ्गकार्य न स्यात् ||
अनेन प्रकृते इष्टसिद्धिः । स्वमोरदर्शनं लुक्शब्देन कृतम् ;
त्यदाद्यत्वं चाङ्गकार्यम् ; अतस्त्यदाद्यत्वं स्वमोलुकि न स्यात् । पदसंज्ञा
तु अङ्गकार्यत्वाभावात् भवत्येव । एवं च क्लीबे प्रथमाद्वितीयैकवचनयोः
प्रत्ययविरहादङ्गकार्याभावाच्च विरला एव प्रकृतेर्विकाराः ।।
-
सत्यमुक्तविधया पूर्वपक्षस्य समाधानमासीत् ; तथाप्याशङ्का हृदया-
न्निश्शेषमनिर्मृष्टा किञ्चिदिव कालुष्यमवशेषयति । तथा हि — स्वमोहि
लुप्तयोस्त्यदाद्यत्वस्य नावसरः; अत्वमेव प्रथमं प्रवर्तताम्; लोपः प्रथमं
कर्तव्य इत्यत्र किं मानम् ? इति । अत्रोच्यते – यत्र तुल्यबला अनेक
1<noinclude></noinclude>
hq81djs1y69e4q3mjtvoj5s57klm7sd
पृष्ठम्:Laghu paniniyam vol1.djvu/१४१
104
129226
347508
2022-08-22T23:37:10Z
Srkris
3283
/* अपरिष्कृतम् */ १२२ लघुपाणिनीये [सुबन्त विधयो युगपत् समाविशन्ति तत्र बलपरीक्षा कर्तव्या । सा चैवम्- सूतानुक्रमे पूर्वात् परं बलीय: । पराप्यनित्यात् नित्यं बलीयः । नित्यादपि ब... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१२२
लघुपाणिनीये
[सुबन्त
विधयो युगपत् समाविशन्ति तत्र बलपरीक्षा कर्तव्या । सा चैवम्-
सूतानुक्रमे पूर्वात् परं बलीय: । पराप्यनित्यात् नित्यं बलीयः ।
नित्यादपि बहिरङ्गादन्तरङ्गं बलीयः । अन्तरङ्गादप्युत्सर्गादपवादो बली-
यान् । एष्वपवादः पूर्वमेवोक्तलक्षणः । कृताकृतप्रसङ्ग नित्यम्; अल्पा-
श्रयमन्तरङ्गं, बह्वाश्रयं बहिरङ्गं इत्यन्ययोः प्रायिकं लक्षणम् । लक्षणा-
न्तराण्यपि क्वचिदाश्रीयन्ते । अनया रीत्या प्रकृते बलपरीक्षायां कृतायां
सूत्रानुक्रमे परमप्यत्वं नित्येन लोपेन बाध्यते । लोपो हि कृतेऽकृतेऽप्य-
त्त्वे सावकाशः । ननु कथमत्वे कृते लोपस्य प्रसङ्गः ? 'अतोऽम्' इति
अमादेशस्य अपवादस्य सद्भावात् इति चेत्, नैष दोषः । प्रसक्त एव
किलोत्सर्गोऽपवादेन बाध्यते । अतः कृतेऽप्यत्वे अस्त्येव लोपस्य प्रसङ्गः ।
यदि पुनरत्वं लब्धप्रतिष्ठम् अभविष्यत् तदैव हि लोपामादेशयोः उत्स-
र्गापवादचिन्ता प्रासक्ष्यत, इत्यलं प्रसक्तानुप्रसक्तया सिद्धान्तचिन्तया;
प्रकृतमनुसरामः ॥
अत्र इदमदसोः प्रक्रियाजटिलतया रूपनिष्पत्ति: कष्टा संवृत्ता ।
युष्मदस्मदोस्त्वितोऽपि कष्टतरा दृश्यते । यत्र व्यापक: सामान्यविधिर्न
सुकरः, तत्र सिद्धरूपपाठ एव वरीयान् । अभिमतश्चायं मार्ग आचा-
र्यस्यापि ; यतः स ' सद्यः परुत्परायैषमः' इत्यादीन् शब्दान्
प्रक्रियां विनैवानुशास्ति । योऽयं निपात इत्युच्यते । अतो बाला युष्म-
दस्मदोः सिद्धां रूपावलिमेव पठन्तु । व्यत्यस्तबहुलस्यापि शब्दस्य
रूपाणि प्रक्रियाव्यसनी पाणिनिरलुप्तक्षम एवानायासमिव कथं निष्पा-
दयतीति प्रदर्शयितुं परं कथ्यते ।।
युष्मदस्मत्प्रक्रिया ॥
३३३ | युष्मदस्मद्भयां ङसोऽश् । (७-१-२७)
युष्मदस्मद्भयां परस्य षष्ठयेकवचनस्य अश् इत्यादेशः । शित्वात् सर्वादेशः ।<noinclude></noinclude>
dmwxjr11vfpb6rqboatx7ar6rf8fepa
पृष्ठम्:Laghu paniniyam vol1.djvu/१४२
104
129227
347509
2022-08-22T23:37:27Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । ३३४ । ङेप्रथमयोरम् । (७-१-२८) आभ्यां चतुर्थ्येकवचनस्य प्रथमाद्वितीययोश्च अम् इत्यादेशः । ३३५ । शसो न । (७-१-२९) आभ्यां शसो नकारोऽन्तादेशः । अमोऽ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
३३४ । ङेप्रथमयोरम् । (७-१-२८)
आभ्यां चतुर्थ्येकवचनस्य प्रथमाद्वितीययोश्च अम् इत्यादेशः ।
३३५ । शसो न । (७-१-२९)
आभ्यां शसो नकारोऽन्तादेशः । अमोऽपवादः ।
प्रकरणम् ]
३३६ । भ्यसो भ्यम् । (७-१-३०)
आभ्यां भ्यसो भ्यं, चतुर्थीबहुवचनस्यायमादेशः । पञ्चमीबहुवचनस्य तु
३३७ । पञ्चम्या अत् । (७-१-३१)
आभ्यां पञ्चम्या भ्यसः अत् इत्यादेशः ।
१२३
३३८ । एकवचनस्य च । (७-१.३२)
आभ्यां पञ्चम्या एकवचनस्य (ङसे:) च अत् इत्यादेशः ।
३३९ । साम आकम् । (७-१-३३)
साम् इति कृतसुट्कस्य आमो निर्देशः । सुटो निवृत्त्यर्थं ससुटकस्य आदेश-
विधानम् । एवं प्रत्ययानामादेशाः ।
अथ प्रकृते विकाराः-
३४० । युष्मदस्मदोरनादेशे (आ) । (७-२-८६)
पुष्मदस्मदोः अनादेशरूपायां विभक्तौ परतः आकारोऽन्तादेशः स्यात् ।
३४१ । द्वितीयायां च । (७-२-८७)
युष्मदस्मदोराकारोऽन्तादेशः ।
३४२ | प्रथमायाश्च द्विवचने भाषायाम् । (७-२-८८)
प्रथमाद्विवचने च अनयोराकारोऽन्तादेशः । भाषायामेव न तु छन्दसि
३४३ । योऽचि । (७-२-८९)
अजादौ अनादेशरूपायां विभक्तौ युष्मदस्मदोर्यकारोऽन्तादेशः स्यात् ।
३४४ | शेषे लोपः । (७-२-९०)
उक्तादन्यः शेषः । आकारयकारादेशयोरविषये युष्मदस्मदोरन्त्यस्य लोपः स्यात् ।
पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि ।
यान्यद्विवचनान्यत्र तेषु लोपो विधीयते ॥”
३४५ । मपर्यन्तस्य । (७-२-९१)
अधिकारोऽयम् । इतः परं वक्ष्यमाणा युष्मदस्मदोरादेशाः युष्म्, अस्म् इति
मपर्यन्तांशस्य बोध्याः ।
,<noinclude></noinclude>
8rkknr6byfylr9mjezn71hhkwvo3z5n
पृष्ठम्:Laghu paniniyam vol1.djvu/१४३
104
129228
347510
2022-08-22T23:44:09Z
Srkris
3283
/* अपरिष्कृतम् */ १२४ लघुपाणिनीये [सुबन्त ३४६ | युवावौ द्विवचने । (७-२-९२) द्विवचने युष्म् इत्यंशस्य 'युव' इति, अस्म् इत्यंशस्य 'आव ' इति चादेशः स्यात् । .३४७ | यूयवयौ जसि । (७-२-९३) युष्मद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१२४
लघुपाणिनीये
[सुबन्त
३४६ | युवावौ द्विवचने । (७-२-९२)
द्विवचने युष्म् इत्यंशस्य 'युव' इति, अस्म् इत्यंशस्य 'आव ' इति चादेशः
स्यात् ।
.३४७ | यूयवयौ जसि । (७-२-९३)
युष्मदस्मदोर्मपर्यन्तस्य जसि 'यूय' 'वय' इत्यादेशौ स्तः ।
३४८ । त्वाहौ सौ । (७-२-९४)
३४९ । तुभ्यमह्यौ ङयि । (७-२-९५)
३५० | तवममौ ङसि । (७-२-९६)
युष्मदस्मदोर्मपर्यन्तस्य उक्तेषु प्रत्ययेषु उक्ता आदेशाः स्युः ।
३५१ । त्वमावेकवचने । (७-२-९७)
अनयोरेकवचने ‘त्व’, ‘म' इत्यादेशौ ।
6
३५२ । प्रत्ययोत्तरपदयोश्च । (७-२-९८)
तद्धितादिषु प्रत्ययेषु (समासे) उत्तरपदे च परत एकत्ववाचिनोर्युष्मदस्मदोः
मपर्यन्तस्य त्व, म इत्यादेशौ । यथा-
-
ईय इति तद्धितप्रत्ययः। युष्मद् + ईय, अस्मद् + ईय इति स्थिते मपर्यन्तस्य
त्वमादेशाभ्यां (त्व + अद् = त्वद्), (म + अ = मद्) त्वदीयं, मदीयम् । तवेदं
ममेदम् इत्यर्थः। द्विबहुवचनयोस्तु त्वमादेशाभावात् ‘युवयोर्युष्माकं वा इदम्’, युष्मदी-
यम् ‘आवयोरस्माकं वा इदम्' अस्मदीयम् । एवमुत्तरपदेऽपि तव पुत्रः त्वत्पुत्रः, मम
पुत्रः मत्पुत्रः
अथ रूपाणि निष्पाद्यन्ते-
'शेषे लोप:'
युष्मद् + स्; अस्म र् ± स्–‘ङे प्रथमयोरम्' – युष्मद् + अम्, अस्मद् + अम् ;
मपर्यन्तस्य 'त्वाहौ सौ'-
'–त्व + अद् + अम्, अह + अद् + अम्,
त्व + अ + अम्, अह् + अ + अम्, –'अतो गुणे' (३१३) ‘अमि पूर्वः' (१९९)
त्वम्
,
अहम् ।
युष्मद् + औ, अस्मद् + औ— युष्मद् + अम्, अस्मद् + अम्-‘ युवावौ द्विव-
चने’ युवद् + अम्, आवद् + अम्, –'प्रथमायाश्च द्विवचने भाषायाम्' इति आत्वम्,
युव + आ + अम् ; आव + आ + अम् सवर्णदीर्घपूर्वरूपे युवाम्, आवाम् ।
युष्मद् + अस्, अस्मद् + अस्-‘यूयवयौ जसि’, शेषे लोपः– यूयम्, वयम् ।
युष्मद् + अम्, अस्मद् + अम्–'त्वमावेकवचने,' 'द्वितीयायां च' इति आत्वम् ।
त्वाम्, माम् ।<noinclude></noinclude>
l18s7378ccr54u441sr5eu9kgy04mf0
पृष्ठम्:Laghu paniniyam vol1.djvu/१४४
104
129229
347511
2022-08-22T23:44:22Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] युवाम् आवाम् प्रथमाद्विवचनवत् । युष्मद् + अस्, अस्मद् + अस्-‘शसो न' युष्मद् + अन्, अस्मद् + अन्, 'द्वितीयायां च' इत्यावं - युष्मा + अन, अस्मा + अन् - युष्मान्, अस्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
युवाम् आवाम् प्रथमाद्विवचनवत् ।
युष्मद् + अस्, अस्मद् + अस्-‘शसो न' युष्मद् + अन्, अस्मद् + अन्,
'द्वितीयायां च' इत्यावं - युष्मा + अन, अस्मा + अन् - युष्मान्, अस्मान् ।
युष्मद् + आ, अस्मद् + आ 'त्वमावेकवचने', 'योऽचि' – त्वया, मया ।
युष्मद् + भ्याम्, अस्मद् + भ्यां – 'युवावौ द्विवचने', 'युष्मदस्मदोरनादेशे
इत्यात्वं — युवाभ्याम् आवाभ्याम् ।
-
युष्मद् + भिस्, अस्मद् + भिस् –
-
भिः, अस्माभिः ।
,
परिनिष्ठाकाण्ड: ।
'युष्मदस्मदोरनादेशे' इत्यात्वं-युष्मा-
युष्मद् + ए, अस्मद् + ए–'डेरम्', 'तुभ्यमह्यौ ङयि', 'शेषे लोपः '-
तुभ्यं, मह्यम् ।
युवाभ्याम्
,
आवाभ्यां-तृतीयाद्विवचनवत् ।
युष्मद् + भ्यस्, अस्मद् + भ्यस्–‘भ्यसो भ्यम्, ‘शेषे लोपः' युष्मभ्यम्,
अस्मभ्यम् ।
१२५
युष्मद् + अस्, अस्मद् + अस्– 'एकवचनस्य च ' इति डसेरत्, ‘त्वमावेक-
वचने’, ‘शेषे लोपः’, ‘अतो गुणे' त्वत्, मत् ।
युवाभ्याम्, आवाभ्यां - - पूर्ववत् ।
1-
युष्मद् + भ्यस्, अस्मद् + भ्यस्– 'पञ्चम्या अत्’, ‘शेषे लोपः’, ‘अतो
गुणे' - युष्मत्, अस्मत् ।
-
युष्मद् + अस्, अस्मद् + अस्– 'युष्मदस्मद्भ्यां ङसोऽश्’, ‘तवममौ ङसि’,
‘शेषे लोपः', 'अतो गुणे' – तव, मम |
युष्मद् + ओस्, अस्मद् + ओस्–‘युवावौ द्विवचने'’, ‘योऽचि’ इति यत्वं,
युवयोः, आवयोः ।
युष्मद् + आम्, अस्मद् + आं– 'साम आकम्', ‘शेषे लोपः' युष्माकम्,
= अस्माकम् ।
युष्मद् + इ, अस्मद् + इ–‘त्वमावेकवचने', 'योऽचि' त्वयि, मयि ।
युवयोः, आवयोः– पूर्ववत् ।
युष्मद् + सु, अस्मद् + सु – ‘युष्मदस्मदोरनादेशे' इति आत्वं-युष्मासु,
अस्मासु ।
-<noinclude></noinclude>
pbzf9udmv8u96ym68k0msaxmo8xd711
पृष्ठम्:Laghu paniniyam vol1.djvu/१४५
104
129230
347512
2022-08-22T23:44:33Z
Srkris
3283
/* अपरिष्कृतम् */ १२६ लघुपाणिनीये अथान्वादेशरूपाणि- किञ्चित् कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानम् अन्वादेशः । नाम्नामन्वादेशे सर्वनामान्युपयुज्यन्ते ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१२६
लघुपाणिनीये
अथान्वादेशरूपाणि-
किञ्चित् कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानम्
अन्वादेशः । नाम्नामन्वादेशे सर्वनामान्युपयुज्यन्ते । सर्वनाम्नामप्यन्वा-
देशे क्वचित् सर्वनामान्तराणि सन्ति; किं त्वेतानि खिलत्वात् कासु-
चिदेव विभक्तिषु । तत्र युष्मदस्मदोरन्वादेशरूपाणि प्रथममुच्यन्ते -
३५३ । पदस्य । (८-१-१६)
[सुबन्त
३५४ । पदात् । (८-१-१७)
३५५ । अनुदात्तं सर्वमपादादौ । (८-१-१८)
इदं सूत्रत्रयमधिक्रियते । वक्ष्यमाणं पदस्रैव । तच्च पदात् परम्
अपादादिस्थं च भवितुमर्हति । वाक्यादौ पादादौ च न भवतीत्यर्थः ॥
३५६ । युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ । (८-१-२०)
श्रूयमाणषष्ठीचतुर्थीद्वितीयान्तयोः (अत एव पदयोः) युष्मदस्मदोः
वां नौ इति यथासंख्यमादेशौ ।
३५७ । बहुवचनस्य वस्त्रसौ । (८-२-२१)
षष्ठीचतुर्थीद्वितीयाबहुवचनान्तयोरनयोः वस्, नस् इत्यादेशौ ॥
३५८ | तेमयावेकवचनस्य । (८-२-२२)
उक्तविभक्त्येकवचनान्तयोः ते, मे इत्यादेशौ । एवं च पारि-
शेष्यात् वांनावादेशौ द्विवचनस्यैव ||
दाहियते-
३५९ । त्वामौ द्वितीयायाः । (८-१-२३)
द्वितीयैकवचनान्तयोः तेमयोरपवादौ त्वा, मा इत्यादेशौ । अथो-
-
“श्रीशस्त्वावतु मापीह दत्तात्ते मेऽपि शर्म सः ।
स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ॥
सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः ।
सोऽव्याद्वो नः शिवं वो नो दद्यात् सेव्योऽत्र वः स<noinclude></noinclude>
ai4u7n5ut7s3w6cmuko364v6anytga7
पृष्ठम्:Laghu paniniyam vol1.djvu/१४६
104
129231
347513
2022-08-22T23:44:41Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । प्रत्यु० – ('पदात्' किम् ? ) युष्मान् पातु हरिः । ('अपादादौ' किम् ? ) युष्मान् पातु हरिर्नित्यमस्मानपि महेश्वरः । ॥ युष्मदस्मदादेशा अनन्वादेशे वा व... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
प्रत्यु० – ('पदात्' किम् ? ) युष्मान् पातु हरिः ।
('अपादादौ' किम् ? ) युष्मान् पातु हरिर्नित्यमस्मानपि महेश्वरः ।
॥ युष्मदस्मदादेशा अनन्वादेशे वा वक्तव्याः ॥
अन्वादेशे तु नित्यं स्युः । यथा -
11
‘त्वं मद्गृहमागच्छ; पुस्तकं ते दास्यामि' । अत्र तुभ्यं दास्यामि इति न भवति ॥
३६० । न च-वा-हा-हैवयुक्ते । (८-२-२४)
एषां निपातानां योगे युष्मदस्मदादेशा: न स्युः । यथा -
हरिस्त्वां मां च रक्षतु । कथं त्वां, मां वा न रक्षेत् इत्यादि । अत्र त्वामादेशौ
न भवतः ।
प्रकरणम् ]
पदात् परयोरेव युष्मदस्मदोरादेशा विहिताः । तत्र पदात् परत्वे
नियममाह --
१२७
३६१ । आमन्त्रितं पूर्वमविद्यमानवत् । (८-१-७२)
आमन्त्रितमिति संबोधनप्रथमाया: संज्ञा । आमन्त्रितात्मकं पूर्व-
पदम् असदिव स्यात् । पदात् परत्वस्य विचारणायां आमन्त्रितं पूर्वपद-
त्वेन न गण्यत इत्यर्थः । यथा-
--
हरे मां पाहि; हरे तुभ्यं नमः ।
अत्र हरे इत्यस्य आमन्त्रितत्वात् तन्निमित्तकं पदात् परत्वमादाय मां,
तुभ्यमित्यनयोः मा, ते इत्यादेशौ न भवतः ।
३६२ | नामन्त्रिते समानाधिकरणे सामान्यवचनम् । (८-१-७३)
समानाधिकरणे विशेषणे परे सामान्यवचनस्य (विशेष्यस्य) आम-
न्त्रितस्य अविद्यमानवद्भावो न स्यात् । यथा-
हरे दयालो नः पाहि ।
निर्बन्धा एते कालक्रमाच्छिथिलीभूताः ।
-
-
अथ इदमेतदोरन्वादेशरूपाणि-'पदस्य ' ' पदात्' इत्यादयोऽधि-
कारा नात्र सन्ति; 'प्रातिपदिकस्यैवादेशो विधीयते । 'इदमोऽन्वादेशे
एतदः' इत्यनुवर्तमाने-<noinclude></noinclude>
btcdtixlmlqd4f5jfhfyl7d8xn4vgs7
पृष्ठम्:Laghu paniniyam vol1.djvu/१४७
104
129232
347514
2022-08-22T23:44:50Z
Srkris
3283
/* अपरिष्कृतम् */ १२८ लघुपाणिनीये ३६३ । द्वितीयाटौस्स्वनः । (२-४-३४) द्वितीयायां टौसोश्च परत इदमेतदोरन्वादेशविषये एन इत्यादेशः स्यात् । स्त्रियामदन्तत्वाट्टाप् | क्लीबे तु— ॥ *... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१२८
लघुपाणिनीये
३६३ । द्वितीयाटौस्स्वनः । (२-४-३४)
द्वितीयायां टौसोश्च परत इदमेतदोरन्वादेशविषये एन इत्यादेशः
स्यात् । स्त्रियामदन्तत्वाट्टाप् | क्लीबे तु—
॥ * ॥ एनदिति नपुंसकैकवचनं वक्तव्यम् ॥
इति वार्त्तिकेन एनत् । अमो डतरादिवत् अदादेशोऽपि भवतीत्यर्थः ।
पुंसि एनम् एनौ
स्त्रियाम् – एनाम् एने
कीबे -एनत्
-
एने
एनान् एनन एनयोः एनयोः
एनाः
एनानि
एनया
एनेन
[सुबन्त
""
.........
"
अन्वादेशप्रदर्शनार्थमुदाहरणम् -
देवदत्तः पटुः; अनंन व्याकरणधीतम्; एनं न्यायमध्यापय | देवदत्तयज्ञदत्तौ
भ्रातरौ ; एतयोर्महितं कुलम् ; एनावध्यापय ।
अथ ईदूदन्तानां धातूनां क्विवन्तत्वे धातुत्वस्य क्षतिं विनैव प्राति-
पदिकत्वमापन्नानां रूपसिद्धिरवशिष्यत इति सा प्रारभ्यते –
३६४ । अचि अनुधातुभ्रुवां य्वोरियडुवङौ । (६-४-७७)
य्वोः=इवर्ण-उवर्णयोः । इदं च धातोर्विशेषणम्, इतरयोरव्यभि-
चारात् । शन्नु॒प्रत्ययान्तस्य इवर्णोवर्णान्तधातोभ्रूशब्दस्य च इयङ्, उवङ्
इत्यादेश स्तः अजादौ प्रत्यये परे। आन्तरतम्यादिवर्णस्य इयङ्, उवर्ण-
स्य उवङ् इति विवेकः । ङित्त्वादनेकाल्त्वेऽप्यन्त्यादेशः । यथा-
।
,
-
सुधीः, सुधियौ सुधियः । हे सुधीः । 'अमिपूर्वात्' पूर्वसवर्णदीर्घाच्च परत्वादियङ्,
सुधियं सुधियः । सुधिया सुधीभ्यां सुधियां । सुधीषु ।
U
स्वभूः स्वभुवौ स्वभुवः । स्वभुवं स्वभुवः इत्यादि सुधीवत् ।
स्त्रियां नदीकार्यं विशेषः । ङयन्तत्वाभावान्न सुलोपः । सम्बुद्धौ ‘नेयडुवस्थाना-
वस्त्री' (१८४) इति नदीत्वनिषेधान्न ह्रस्वः, ङित्सु 'ङिति हस्वच' (१८६) इति, आमि
'वामि' (१८५) इति च विकल्पेन नदीकार्याणि ।
८
१. सुष्टु ध्यायतीति सुध्यै + किप् = सुधी ।<noinclude></noinclude>
65y2o9q83oa8vanns97jgrug8hytnil
पृष्ठम्:Laghu paniniyam vol1.djvu/१४८
104
129233
347515
2022-08-22T23:45:05Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] श्रीः हे श्रीः श्रियं श्रियौ "" परिनिष्ठाकाण्ड: । स्त्री हे स्त्रि स्त्रियं, स्त्रीं स्त्रि श्रियः "9 श्रिया श्रीभ्यां श्रीभिः "" श्रियै, श्रिये श्रियाः,... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
श्रीः
हे श्रीः
श्रियं
श्रियौ
""
परिनिष्ठाकाण्ड: ।
स्त्री
हे स्त्रि
स्त्रियं, स्त्रीं
स्त्रि
श्रियः
"9
श्रिया श्रीभ्यां श्रीभिः
""
श्रियै, श्रिये
श्रियाः, श्रियः
33
स्त्रियः, स्त्रीः
स्त्रीभिः
श्रीभ्यां श्रीभ्यः
श्रियां, श्रियि
भ्रूः भ्रुवौ भ्रुत्रः; हे भ्रूः इत्यादि श्रीवदेव । एवं भूरपि ।
।
३६५ । स्त्रियाः । (६-४-७९)
स्त्रीशब्दस्य च अजादौ प्रत्यये परे इयङ् ।
३६६ । वाम्शसोः । (६-४-८०)
"
श्रियोः
"
6
अमि शसि च स्त्रिया इयङ् वा । निषेधे विकल्पे च 'अस्त्री "
इति निषेधात् नित्या नदीसंज्ञा - ङीबन्तत्वात् सुलोपः ।
-
स्त्रियौ
स्त्रियः
स्त्रियै
स्त्रीभ्यां
स्त्रियाः
स्त्रियाः
स्त्रियां
स्त्रियोः
"
श्रीणां, श्रियाम्
श्रीषु ।
स्त्रीभ्यः
"
स्त्रीणाम्
स्त्रीषु ।
स्त्रीभ्यां
३६७ । एरनेकाचोऽसंयोगपूर्वस्य । (६-४-८२)
असंयोगपूर्वो य इवर्णस्तदन्तो यो धातुस्तदन्तस्य । नेका
यण् स्यादजादौ प्रत्यये परे । इयङोऽपवादः । यथा-
१२९
चोऽङ्गस्य
ग्रामणी: (ग्राम + नी) ग्रामण्यौ, ग्रामण्यः; ग्रामण्यं, ग्रामण्यौ, ग्रामण्यः;
ग्रामण्या, ग्रामणीभ्याम् इत्यादि । 'डेराम्नद्याम्नीभ्यः' (२३९) इति विशेषविधानात् डे-
राम्, प्रामण्याम् । तथा च षष्ठीबहुवचने सप्तम्येकवचने च तुल्यं रूपम् ।
प्रत्यु० – ('अनेकाचः' किम् ?) नीः, नियौ, नियः; नियम् इत्यादि ।
('असंयोगपूर्वस्य' किम् ?) श्रीः श्रियौ, श्रियः ।
धात्ववयवभूत एव संयोगोऽत्र गृह्यते; तेन-
उन्नीः (उत् + नी) उन्न्यौ, उन्न्यः; उन्न्यम् इत्यादौ यण् भवत्येव ।
॥ * ॥ गतिकारकेतरपूर्वपदस्य यनेष्यते ॥
॥
यथा – शुद्धा धीर्यस्य स शुद्धधीः, शुद्धधियौ, शुद्धधियः ।<noinclude></noinclude>
dz8yj5ruh78cs2hs5uduivfuoss75jh
पृष्ठम्:Laghu paniniyam vol1.djvu/१४९
104
129234
347516
2022-08-22T23:45:14Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [षत्व इयङुवङौ यण् च नपुंसके न भवति, परेण 'नपुंसकय झल- चः’ (७-१-७२) ‘इकोऽचि विभक्तौ' (७-१-७३) इति नुमा बाधात् । तेन क्लीबे- १३० सुधी – सुधि सुधिनी सुधीनि; सुधि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[षत्व
इयङुवङौ यण् च नपुंसके न भवति, परेण 'नपुंसकय झल-
चः’ (७-१-७२) ‘इकोऽचि विभक्तौ' (७-१-७३) इति नुमा बाधात् ।
तेन क्लीबे-
१३०
सुधी – सुधि सुधिनी सुधीनि; सुधिना सुधिने...
स्वभू–स्वभु स्वभुनी स्वभूनि; स्वभुना स्वभुने...
ग्रामणी – ग्रामणि ग्रामणिनी ग्रामणीनि; ग्रामणिना...
इत्यादीन्येव रूपाणि । तृतीयादौ गालवमतेन पुंवद्भावविकल्पस्तु स्यादेव।
तेन — सुधिया, सुधिये इत्याद्यपि ॥
३६८ । ओः सुपि । (६-४-८३)
असंयोगपूर्वो य उवर्णस्तदन्तो यो धातुस्तदन्त खानेका चोऽङ्गस्य
यण् स्याद्जादौ सुपि प्रत्यये परे । उवङोऽपवादः ॥
=
खलं पुनातीति खलपूः, खलप्वौ, खलप्वः । प्रसूः, प्रस्खौ, प्रखः ।
प्रत्यु० – ('अनेकाचः' किम् ?) पूः, पुवौ, पुत्रः । सूः, सुवौ, सुवः ।
(‘ असंयोगपूर्वस्य’ किम् ?)कटप्रूः, कटप्रुवौ, कटप्रुवः ।
('सुपि प्रत्यये' किम् ?) लुलु + अतुः = लुलुत्रतुः– लिट् ।
३६९ । वर्षाभ्वश्च । (६-४-८४) (पुनर्ध्वश्चेति वक्तव्यम्) ।
उत्तरसूत्रेण निषेधं बाधितुं यण् विधीयते । यथा-
वर्षाभ्वौ, बर्षाभ्वः; पुनर्वौ, पुनर्ध्वः ।
३७० । न भूसुधियोः । (६-४-८५)
भूधातोः सुधीशब्दस्य च यण् न स्यात् । यथा-
स्वभूः, स्वभुवौ, स्वभुवः इत्यादि । | सुधीः, सुधियौ, सुधियः इत्यादि।
उक्ता सुपां प्रक्रिया । अथ षत्वणत्वयोर्विधिरारभ्यते, योऽयं
सुपीव तिङ्कृत्तद्धितसमासेष्वपि तत्र तत्रोपयुक्तः । तयोः प्रथमम्
षत्वप्रकरणम् ।
३७१ । अपदान्तस्य मूर्धन्यः । (८-३-५५)<noinclude></noinclude>
oibew5i0fc5joa7xvpvghkktazv2z5l
पृष्ठम्:Laghu paniniyam vol1.djvu/१५०
104
129235
347517
2022-08-22T23:45:25Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्डः । १३१ वक्ष्यमाणो मूर्धन्यविधिरपदान्तस्य स्थानिनो भवतीत्यधिक्रियते । ऋटुरषा मूर्धन्याः; तेषु षकारढकारावेव विधीयेते, यतः सकारधकार... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्डः
।
१३१
वक्ष्यमाणो मूर्धन्यविधिरपदान्तस्य स्थानिनो भवतीत्यधिक्रियते ।
ऋटुरषा मूर्धन्याः; तेषु षकारढकारावेव विधीयेते, यतः सकारधकारा-
वेव स्थानिनौ गृहीतौ । सस्य षत्वं, धस्य ढत्वं च विधीयत इति फलि-
तम् । तत्रापि ढत्वविधिर्विरल इति प्रकरणस्य ' षत्वप्रकरणम्' इति नाम
कृतम् ॥
३७२ | सहेः साडः सः । (८-३-५६)
साडूपस्य सहधातोः सकारस्य मूर्धन्यः षः स्यात् । यथा-
तुराषाट्, तुराषाड्, तुरासाहौ, तुरासाहः; तुरासाहा, तुराषाड्भ्यां... तुराषाट्सु ।
पदान्ते ‘हो ढः’ (६३) इति ढत्वे जश्त्वे च सम्भवति; ततस्तत्रैव
साडूपता
षत्वम् .
‘वावसाने’ (८-४-५६) (११३) इति चर्त्वस्यासिद्धत्वात् 'तुराषाट्' इत्यत्रापि षत्वम् ।
३७३ । इण्कोः । (८-३-५७)
अधिकारोऽयम् । इण् च, कुश्च इण्कुः इति समाहारद्वन्द्वः ।
तस्य पञ्चम्यन्तम् ‘इण्कोः' इति । इतोऽनुक्रमिष्यमाणः षत्वविधिः
विशेषवचनाभावे इणकवर्गाभ्यां परस्य सस्य बोध्यः ||
३७४ । नुम्बिसर्जनीय शर्व्यवायेऽपि (८-३-५८)
अयमप्यधिकारः । व्यवायो व्यवधानम्; नुम् इत्यनुस्वारोप-
लक्षणम् । सकार इणकुभ्यां साक्षात्परो भवितुमर्हतीति न निर्बन्धः ।
इण्कवर्गयोः . सस्य च, मध्यपतितैरनुस्खारविसर्गशष सैर्व्यवधानं न
गण्यत इत्यर्थः । एवं परिकरबन्धं कृत्वा विधिमारभते-
,
३७५ । आदेशप्रत्यययोः । (८-३-५९)
इण्कुभ्यां परस्यापदान्तस्य सस्य षः स्यात्, यदि स सकार
आदेश: प्रत्ययावयवो वा भवति; नुमविसर्गशर्व्यवायेऽपि चायं स्यात् ।
यथा-
-
एसः = एषः——‘तदोः सस्सौ...’ (३१५) इत्यादेशः सकार:
सुषुवे - धात्वादेः षः सः
-
"
"<noinclude></noinclude>
9ur7rj62v5sqwhpddtl4lb60sfgi5z6
पृष्ठम्:Laghu paniniyam vol1.djvu/१५१
104
129236
347518
2022-08-22T23:45:33Z
Srkris
3283
/* अपरिष्कृतम् */ १३२ लघुपाणिनीये हरिसु = हरिषु – सुप्प्रत्ययावयवः सकार: .... गुरुषु, पितृषु, रामेषु, गीर्षु... .. इणः परः,, वाक्षु, क्रुषु... कवर्गात् प्रत्यु० – ( 'इण् कुभ्याम्' किम ? ) नामसु,... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१३२
लघुपाणिनीये
हरिसु = हरिषु – सुप्प्रत्ययावयवः
सकार:
....
गुरुषु, पितृषु, रामेषु, गीर्षु... .. इणः परः,,
वाक्षु, क्रुषु...
कवर्गात्
प्रत्यु० – ( 'इण् कुभ्याम्' किम ? ) नामसु, राजसु, सम्पत्सु |
(‘अपदान्तस्य' किम ? ) हविस्, – हविः, हविर्भिः; धनुस्, –धनुः,
धनुर्भिः ।
('आदेशप्रत्यययोः' किम् ? ) विसम् ।
नुमादिव्यवधानेऽपि षत्वं यथा-
-
-
हवींषि, धनूंषि – नुमा व्यवधानम् ।
हविःषु, धनुःषु — विसर्गेण ।
[षत्व
हविष्षु, धनुष्षु– सकारेण ।
अत्र हविस्ं +सु इति स्थिते प्रकृतिसकारस्य पदान्तत्वात् षत्वं न भवति ;
प्रत्ययसकारस्य प्रकृतिसकारव्यवधानेऽपि 'शर्व्यवायेऽपि' इति षत्वम् ;
ततः ष्टुत्वेन प्रकृतिसकारस्य षः, हविष्षु इति रूपसिद्धिः । एतदर्थमेव
शर्व्यवायेऽपीत्युक्तम् । अन्यथा सकारस्य सकारेण व्यवधानं धूर्तप्रलापः
स्थत् । 'त्रिचतुरोः स्त्रियां तिसृचतसृ' इति तिस्रादेशस्य षत्वं मा भू-
दिति ‘आदेशः प्रत्ययावयवो वा' इति भेदेन व्याख्यातम् । आगमानां
प्रत्ययावयवत्वेन ग्रहणात् 'सर्वेषाम्' इत्यादौ सुटः षत्वम् ।।
[३७६ । शासिवसिघसीनां च । (८-३-६०)
एषामिण्कुभ्यां परस्य सस्य षः । धात्ववयवत्वेनाप्राप्तौ वचनम् । यथा -
शास्—शिष्टः, अशिषत्, शिष्यः ।
वसू – उषितम् ; उषित्वा ।
घस् –जक्षतुः; जक्षुः ।
प्रत्यु॰ –(‘इण्कोः’ किम् ? ) शास्ति ; वसति ; जघास |
१. शर् = श-ष-साः । एषु शस्य 'ब्रश्चभ्रस्ज' इति षत्वं, 'झलां जश्'
इति जश्त्वं वा, षस्य ' षढोः' इति कत्वं च सकारे परेऽवश्यं भावि । परिशेषात् सका-
रव्यवधान एव उदाहरणसम्भवः । इत्थं च प्रत्याहारग्रहणं चिन्त्यप्रयोजनमित्यभिसंधिः ।
भाविक<noinclude></noinclude>
8h8e2pc36x8efr1pjyx9oadp9npriwp
पृष्ठम्:Laghu paniniyam vol1.djvu/१५२
104
129237
347519
2022-08-22T23:45:46Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्डः । ३७७ । स्तौतिण्योरेव षण्यभ्यासात् । (८-३-६१) अभ्यासगतादिणः षत्वं कृतषत्वे सनि स्तुधातोर्ण्यन्तानां चैव नान्येषाम् । यथा- प्रत्यु० स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्डः ।
३७७ । स्तौतिण्योरेव षण्यभ्यासात् । (८-३-६१)
अभ्यासगतादिणः षत्वं कृतषत्वे सनि स्तुधातोर्ण्यन्तानां चैव नान्येषाम् ।
यथा-
प्रत्यु०
स्तु —तुष्टृषति—; ण्यन्तम्- सिषेवयिषते ।
– ( अन्येषां तु ) सिच् ---सिसिक्षति ;
6
-
सू – सुसूषते ।
३७८ । सः स्विदिस्खदिसहीनां च । (८-३-६२)
एषां कृतषत्वे सनि सस्य स एव । षत्वनिषेधार्थ वचनम् । यथा-
सिस्वेदयिषति ; सिस्वादयिषति ; सिसाहयिषति ।
३७९ । प्राक्सितादडव्यवायेऽपि । (८-३-६३)
परिनिविभ्यः सेवसित...' इति ७०-
१३३
७० तमसूत्रे सितशब्दात् प्राकू विधयः
अडागमेन व्यवधानेऽपि स्युः । यथा --
अभ्यषुणोत्; अभ्यषिचत्; न्यषेधत्; न्यषीदत् इत्यादि । 'उपसर्गात् सुनो-
ति...’ (३८१) ‘सदिरप्रतः' (३८२) इति वक्ष्यमाणं षत्वम् ।
३८० । स्थादिष्वभ्यासेन चाभ्यासस्य । (८-३-६४)
'उपसर्गात् सुनोति' इति उत्तरसूत्रे स्थाशब्दात् प्रभृति 'परिनिविभ्यः...'
(३८६) इति सूत्रे 'सित' इत्यतः प्राचीनानामभ्याससकारस्य अभ्यासव्यवधाने-
ऽपि प्रकृतिसकारस्य च षत्वं स्यात् । यथा -
-
स्था — अधितष्ठौ – अभ्यासव्यवधाने । सेन – अभिषिषेणयिषति ।
-
अभ्यासस्येति वचनं नियमार्थम् । स्थादिष्वेव अभ्याससकारस्य षत्वमिति, नान्यत्र ‘अ-
भिसुसूषति' इत्यादौ ।
३८१ | उपसर्गात् सुनोति-सुवति-स्यति स्तौति-स्तोभति-स्था-
सेनय-सेध-सिच-सञ्ज-स्वञ्जाम् । (८-३-६५)
उपसर्गस्थान्निमित्तात् (इण् कुभ्यां ) परस्य सुनोत्यादीनां सस्य षः । यथा--
सु — अभिषुणांति — अभ्यषुणोत् । सु - अभिषुवति – अभ्यषुवत् । इत्यादि ।
३८२ । सदिरप्रतेः । (८-३-६६)
उपसर्गस्थान्निमित्तात् परस्य सस्य षः । न तु प्रतेः परस्य । यथा -
निषीदति–न्यषीदत् (३७९) निषसाद (३८०) । प्रत्यु० – प्रतिसीदति ।
०-
३८३ । स्तम्भेः । (८-३-६७)
पूर्ववत् । यथा--
--अभिष्टनाति; अभ्यष्टनात् ।<noinclude></noinclude>
27738evqqg713y7xnrg4qxpcjgcuioc
पृष्ठम्:Laghu paniniyam vol1.djvu/१५३
104
129238
347520
2022-08-22T23:45:58Z
Srkris
3283
/* अपरिष्कृतम् */ १३४ इत्यर्थः लघुपाणिनीये ३८४ । अवाच्चालम्बनाविदूर्ययोः । (८-३·६८) स्तम्भेः षः स्यात् उक्तयोरर्थयोः । यथा - — अवष्टभ्यास्ते – आलम्बने । अवष्टब्धा सेना- -आविदूर्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१३४
इत्यर्थः
लघुपाणिनीये
३८४ । अवाच्चालम्बनाविदूर्ययोः । (८-३·६८)
स्तम्भेः षः स्यात् उक्तयोरर्थयोः । यथा -
—
अवष्टभ्यास्ते – आलम्बने । अवष्टब्धा सेना- -आविदूर्ये (सामीप्ये) ।
३८५ । वेश्च स्वनो भोजने । (८-३-६९)
विपूर्वस्य स्वनतेः भोजनेऽर्थे षत्वम् । यथा - विष्वणति — सशब्दं भुत
।
प्रत्यु० – ('भोजने' किम् ?) विस्वनति मृदङ्गः ।
३८६ । परिनिविभ्यः सेव-सित-सय-
-सिवु सह सु-स्तु स्वञ्जाम् ।
[षत्व
(८-३.७०)
परि, नि, वि इत्युपसर्गेभ्यः सेवादीनां सस्य षः । यथा—
परिषेवते–निषेवते- -विषेवते । परिषहते — निषहते — विषहते ।
सुट् – परिष्करोति – पर्यष्करोत् इत्यादि ।
‘उपसर्गात् सुनोति...' इत्येव सिद्धे स्तुस्वञ्जोर्ग्रहणमुत्तरसूत्रेण अव्यवाये विक-
ल्पार्थम् ।
३८७ । सिवादीनां वाव्यवायेऽपि । (८-३-७१)
पूर्वसूत्रोक्तेषु सिवादीनाम् अव्यवायेऽपि विकल्पेन षत्वम् ; सितात् प्राक्
तु नित्यमुक्तं (३७९)। तथा च सितात् परं अव्यवाये कथञ्चिदपि न षत्वम् ।
यथा-- व्यसहत, व्यषहत । पर्यसहत, पर्यषहत इत्यादि ।
३८९ । विभाषेटः । (८-३-७९)
इणः परात् इटः उत्तरेषां पीध्वंलुङ्लिटां ढो वा । यथा-
लु– लविषीध्वं, लविषीढम् । लुलुविध्वे, लुलुविढे ।
३८८ | इणः षीध्वंलुलिटां धोऽङ्गात् । (८-३-७८)
अत्र धः इति धकारस्य स्थानिनो ग्रहणात् मूर्धन्यो ढकारः । इणन्तादङ्गात्
परेषां षीध्वंलुङ्लिटां धकारस्य ढः स्यात् । 'षीध्वम्' इति आत्मनेपदाशीर्लिङ्.
मध्यमबहुवचनप्रत्ययरूपम् । यथा-
च्यु–च्योषीढम्-षीढम् । च्यु-अच्योढम् लुङ् ।
कृ—चकृढे – लिट् ।
‘इएकोः' इत्यधिकारे 'इणः' इति पुनर्ग्रहणं कोर्निवृत्त्यर्थम् । तेन पच-पक्षीध्वं,
यज्– यक्षीध्वम् इत्यादौ न मूर्धन्यः ।<noinclude></noinclude>
hwyxrckqcd50xukhofjn9pihtmnlwwj
पृष्ठम्:Laghu paniniyam vol1.djvu/१५४
104
129239
347521
2022-08-22T23:46:08Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्डः । S) (३९० । सुषामादिषु च । (८-३.९८) सुषामादयः शब्दाः कृतषत्वा निपात्यन्ते । यथा- सु + सामन् = सुषामन् । दुष्षन्धिः, सुष्षन्धिः । सुष्टु, दुष्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्डः ।
S) (३९० । सुषामादिषु च । (८-३.९८)
सुषामादयः शब्दाः कृतषत्वा निपात्यन्ते । यथा-
सु + सामन् = सुषामन् । दुष्षन्धिः, सुष्षन्धिः । सुष्टु, दुष्टु इत्यादि ।
३९१ । ह्रखात् तादौ तद्धिते । (८-३-१०१)
हस्वात् परस्य सस्य षः तकारादौ तद्धिते परे । यथा -
चतुस् + तयं
=
चतुष्टयम् । पदान्तेऽपि आदेशप्रत्ययभिन्नस्यापि षत्वार्थे वचनम् ।
३९२ । सात्पदाद्यो: (न) । (८-३-१११)
४
सात् इति तद्धितप्रत्ययस्य पदादिसकारस्य च न षत्वम् । यथा-
अग्निसात्, गुरुसात्, पितृसत् । दधि सिञ्चति, मधु सिञ्चति ।
गत्वप्रकरणम् ।
३९३ । रषाभ्यां नो णः समानपदे । (८-४-१)
रेफषकाराभ्यां परस्य नस्य णः स्यात्; रेफषकारौ नकारश्च
एकस्मिन्नेव पदे वर्तन्ते चेत् । यथा-
चतुर्णा, वितीर्णे, पुष्णाति, मुष्णाति ।
प्रत्यु० – ('समानपदे' किम् ?) अग्निर्नयति ।
-
॥ * ॥ ऋवर्णाच्चेति वक्तव्यम् । यथा- तिसृणां, पितॄणाम् ।
३९४ । अकुप्वाङ् नुम्व्यवायेऽपि । (८-४-२)
अट्प्रत्याहारः, कवर्गः, पवर्गः, आङ् उपसर्गः, नुमागमः एभि-
र्व्यस्तैः यथासम्भवं समस्तैर्वा व्यवधानेऽपि रेफषकारऋकारेभ्यः परस्य
नस्य णः स्यात् समानपदे । यथा-
अव्यवाये–करिणा, गुरुणा, चोरेण, पुरुषेण ।
कवर्ग – अट् – अर्केण, मूर्खेण, मृगाणाम् ।
पवर्ग - दर्पेण, चर्मणा, पुष्पेण ।
– पर्याणद्धम् ।
१३५
आङ्
नुम्
"
- बृंहणम् ।
अट्पवर्ग,, –ब्रह्मणा, रामेण ।
प्रत्यु० -('समानपदे' किम्?) वारिनिधिः ।<noinclude></noinclude>
8hw5txko87iosuo2qdnvwhxnd7rhq20
पृष्ठम्:Laghu paniniyam vol1.djvu/१५५
104
129240
347522
2022-08-22T23:46:20Z
Srkris
3283
/* अपरिष्कृतम् */ १३६ लघुपाणिनीये [णत्वम् ३९५ । प्रातिपदिकान्तनुम्विभक्तिषु च (वा पूर्वपदात्) । (८-४-११) प्रातिपदिकान्ते नुमि विभक्तौ च यो नकारः तस्य पूर्वपदस्था- न्निमित्तात् पर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१३६
लघुपाणिनीये
[णत्वम्
३९५ । प्रातिपदिकान्तनुम्विभक्तिषु च (वा पूर्वपदात्) । (८-४-११)
प्रातिपदिकान्ते नुमि विभक्तौ च यो नकारः तस्य पूर्वपदस्था-
न्निमित्तात् परस्य वा णत्वम्
– असमानपदे णत्वमिदमिति स्वरूपेण
सिध्यति । यथा—
प्रातिपदिकान्ते–माषवापिणौ – माषवापिनौ ।
-
नुमि – माषवापाणि – माषवापानि ।
विभक्तौ–माषवापेण – माषवापेन ।
३९६ । एकाजुत्तरपदे णः । (८-४-१२)
एकाच् उत्तरपदं यस्य स एकाजुत्तरपदः तस्मिन् समासे प्राति-
पदिकान्तनुम्विभक्तिनकारस्य पूर्वपदस्थं निमित्तमादाय नित्यं णत्वम् ।
विकल्पनिवृत्त्यर्थं ण इति पुनर्ग्रहणम् | यथा—
प्रातिपदिकान्ते–वृत्रहणौ, वृत्रहणः ।
नुमि
विभक्तौ
1
-- क्षीरपाणि ।
-क्षीरपेण ।
३९७ । कुमति च । (८४-१३)
कवर्गवत्युत्तरपदेऽपि नस्य पूर्ववण्णत्वम् । यथा -
प्रातिपदिकान्ते–वस्त्रयुगिणौ, स्वर्गकामिणौ ।
नुमि
विभक्तौ
-वस्त्रयुगाणि, स्वर्गकामाणि ।
-वस्त्रयुगण, स्वर्गकामेण ।
[ ३९८ । उपसर्गादसमासेऽपि णोपदेशस्य । (८-४-१४)
णोपदेशस्य धातो: नकारस्य उपसर्गस्थं निमित्तमादाय णत्वं
समासे असमासेऽपि । यथा-
स्यात्
प्रणामः – प्रणमति ; परिणामः- परिणमति ।
प्रत्यु० – ('णोपदेशस्य' किम् ?) – प्रनर्दति ।
३९९ । हिनुमीना । (८-४-१५)
अनयोर्नस्य उपसर्गस्थं निमित्तमादाय णत्वम् । यथा-
प्रहिणोति -प्रमीणाति ।<noinclude></noinclude>
rj743a3td2w235uyjcr80fvqdngxafq
पृष्ठम्:Laghu paniniyam vol1.djvu/१५६
104
129241
347523
2022-08-22T23:46:28Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । ४०० । आनि लोट् । (८४-१६) आनि इति लोडुत्तमस्य नकारस्य उपसर्गस्थं निमित्तमादाय णत्वम् । यथा- प्रभवाणि, प्रवपाणि, परियाणि । ४०१ । नेर्गद-नद-पत-पद-धु-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
४०० । आनि लोट् । (८४-१६)
आनि इति लोडुत्तमस्य नकारस्य उपसर्गस्थं निमित्तमादाय णत्वम् । यथा-
प्रभवाणि, प्रवपाणि, परियाणि ।
४०१ । नेर्गद-नद-पत-पद-धु-मा-स्यति-हन्ति-याति-वाति-द्राति-
प्साति-वपति- वहति-शाम्यति-चिनोति देग्धिषु च । (८-४-१७)
नि इत्युपसर्गस्य नस्य उपसर्गस्थं निमित्तमादाय णत्वम् । गद-
नदादिषु परेषु यथा— प्राणिगदति, प्रणिनदति, परिणिनति इत्यादि ।
४०२ । शेषे विभाषाऽकखादावषान्त उपदेशे । (८-४-१८)
अककारखकारादिः अषकारान्तश्च यो धातुरुपदेशे तस्मिन् शेषे
परे उपसर्गस्थं निमित्तमादाय नेर्णत्वं वा । यथा-
-
णत्वम् ]
प्रणिपचति, प्रनिपचति ; प्राणिभिनत्ति, प्रनिभिनत्ति ।
प्रत्यु० – ('अकखादौ ' किम् ?) प्रनिकरोति -- प्रनिखादति ।
('अषान्ते' किम् ?) प्रनिपिनष्टि ।
१३७
४०३ । अनितेः । (८-४-१९)
उपसर्गस्थं निमित्तमादाय अनधातोर्नस्य णत्वम् । यथा - प्राणिति–प्राणः ॥
४०४ । हन्तेरत् पूर्वस्य । (८-४-२२)
अकारपूर्वस्य हन्तेर्नकारस्य उपसर्गस्थं निमित्तमादाय णत्वम् । यथा -
प्रहणनं, परिहणनम् । प्रत्यु० – ('अत्पूर्वस्य' किम् ?) प्रघ्नन्ति, परिघ्नन्ति ।
४०५ । कृत्यचः । (८-४-२९)
कृत्प्रत्ययस्थो यो नकारोऽच उत्तरः तस्य उपसर्गस्थं निमित्तमा-
दाय णत्वम् । अन, मान, अनीय, अनि, निष्ठा एते कृत्प्रत्यया अत्रो-
दाहरणम् | यथा— प्रयाणं, प्रयाणीयम् इत्यादि ।
प्रत्यु० – ('अचः' किम् ?) प्रभुग्नः ।
४०६ । फेर्विभाषा । (८-४-३०)
ण्यन्तात् यो विहितः कृत्प्रत्ययः तत्स्थस्य नकारस्य उपसर्गस्थ
निमित्तमादाय वा णत्वम् । यथा - प्रयापणं, प्रयापनम् ।<noinclude></noinclude>
c1k02kdsmyc97yilh6h2zafbfrrk6ke
पृष्ठम्:Laghu paniniyam vol1.djvu/१५७
104
129242
347524
2022-08-22T23:46:36Z
Srkris
3283
/* अपरिष्कृतम् */ १३८ लघुपाणिनीये ४०७ । हलश्चेजुपधात् । (८-४-३१) हलादिर्यो धातुरिजुपधः तस्मात् परो यः कृत्प्रत्ययः तत्स्थस्य नस्य उपसर्गस्थं निमित्तमादाय वा णत्वम् । यथा – प्रको... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१३८
लघुपाणिनीये
४०७ । हलश्चेजुपधात् । (८-४-३१)
हलादिर्यो धातुरिजुपधः तस्मात् परो यः कृत्प्रत्ययः तत्स्थस्य नस्य
उपसर्गस्थं निमित्तमादाय वा णत्वम् । यथा – प्रकोपनम्, प्रकोपणम् ।
४०८ । इजादेः सनुमः । (८-४-३२)
इजादे: सनुमो हलन्तात् धातोर्विहितो यः कृत्प्रत्ययः तत्स्थस्य
नस्य उपसर्गस्थं निमित्तमादाय णत्वम् । यथा— प्रेङ्खणम् ।
सनुमश्चेत् इजादेरेवेति नियमार्थमिदम् ।
[नामरूपावलिः
४०९ । न भाभूपूकमिगमिप्यायीवेपाम् । (८-४-६४)
एषामुपसर्गस्थं निमित्तमादाय कृन्नकारस्य न णत्वम् । यथा—
प्रभानं, परिभवनम् इत्यादि ।
४१० । षात् पदान्तात् । (८-४-३५)
पदान्तात् षकारात् परस्य न णत्वम् । यथा - निष्पादनं, दुष्पादनम् इत्यादि ।
प्रत्यु० – ('षात्' किम् ?) निर्णय: । ('पदान्तात् किम् ?) पुष्णाति ।
४११ । पदान्तस्य । (८-४-३७)
पदान्तस्य नकारस्य न णत्वम् | यथा— रामान्, वृक्षान्, पितॄन्, कुर्वन् ।
४१२ । पदव्यवायेऽपि । (८-४-३८)
-
पदव्यवधानेऽपि न णत्वम् । 'प्रातिपदिकान्त' (३९५) इत्या-
दिना प्राप्तिः । यथा - माषकुम्भवापन, चतुरङ्गयोगेन, पर्यवनद्धम् ।
४१३ | क्षुम्नादिषु च । (८-४-३९)
न णत्वम् । यथा— क्षुम्नाति, तृप्नांति इत्यादि ।
नामरूपावलिः ॥
अव सुपां प्रक्रियाकथने प्रत्ययानां प्रकृतीनां च विकाराः पृथङ्
निरूपिताः । रूपाणि तु उभयेषां युगपत् प्रवर्तनेनैव सिद्ध्यन्ति ; अतः
सुखार्थ तत्तत्प्रक्रियानुसंधानपुरस्सरं सामान्यशब्दानां
ख्यते । विशेषशब्दानां तु रूपाणि तत्र तत्रैव प्रायशो दर्शितानि ।।
रूपावलिर्विलि-<noinclude></noinclude>
o9szvi31tv9hq1b20ip69kfig3zrwzc
पृष्ठम्:Laghu paniniyam vol1.djvu/१५८
104
129243
347525
2022-08-22T23:46:44Z
Srkris
3283
/* अपरिष्कृतम् */ Sri Gargoluwari Digital Foundation एकवचनम् । प्र - रामः (रुत्वविसगौं) रामौ स - हे राम एड्हस्वात् सम्बुद्धेरिति लोपः रामौ रामौ प्र द्वि अकारान्तः पुल्लिङ्गो 'राम' शब्दः ॥ द्विवचनम् । char द्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>Sri Gargoluwari Digital Foundation
एकवचनम् ।
प्र - रामः (रुत्वविसगौं)
रामौ
स - हे राम एड्हस्वात् सम्बुद्धेरिति लोपः रामौ
रामौ
प्र
द्वि
अकारान्तः पुल्लिङ्गो 'राम' शब्दः ॥
द्विवचनम् ।
char
द्वि – रामम् (अमि पूर्व:)
""
तृ - रामेण टाङसिङसामिना त्स्याः, णत्वं रामाभ्यां (सुपि चेति दीर्घः)
च - रामाय (डेर्यः, सुपि च )
रामाभ्यां
पं - रामात् (ङसेरात्)
रामाभ्यां
ष - रामस्य (ङसः स्यः)
स- रामे (आद्भुण:)
(वृद्धिरचि)
-धनं (अतोऽम्, अमि पूर्वः)
>>
रामयोः (ओसि चेत्येत्वं)
रामयोः
बहुवचनम्
रामाः (प्रथमयोः पूर्वसवर्ण:)
रामाः
रामान् (तस्माच्छसो नः पुंसि )
रामैः (अतो भिस ऐस् )
स्त्रियां ड्याभ्यां विषयापहारात् अकारान्तो नास्त्येव ।
नपुंसके धनशब्दः ॥
धने (नपुंसकाचेल्यौङ: शीः)
शेषं पुंवत् ।
रामेभ्यः (बहुवचने झल्येत् )
रामेभ्यः
रामाणां
रामेषु
>>
• हस्वनद्यापो नुट्, नामीति
दीर्घः, णत्वम्
बहुवचने झल्येत्, षत्वम्
( जश्शसोः शिः, नपुंसकस्य झलचः
प्रकृतेनुम् ; नान्तत्वात्
सर्व... चासम्बुद्धाविति दीर्घः
धनानि इति
नामरूपावलिः]
परिनिष्ठाकाण्डः ।
१३९<noinclude></noinclude>
k50gm15ktnqs9tlyhnknl0oscetxuh3
पृष्ठम्:Laghu paniniyam vol1.djvu/१५९
104
129244
347526
2022-08-22T23:46:55Z
Srkris
3283
/* अपरिष्कृतम् */ १४० सर्वः हे सर्व सर्वम् सर्वेण सर्वाभ्यां सर्वाभ्यां सर्वस्मै (डे: स्मै) सर्वस्मात् (इस: स्मात् ) सर्वाभ्यां सर्वस्य सर्वयोः है " रमा विश्वपाम् विश्वपा लघुपाणिन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१४०
सर्वः
हे सर्व
सर्वम्
सर्वेण
सर्वाभ्यां
सर्वाभ्यां
सर्वस्मै (डे: स्मै)
सर्वस्मात् (इस: स्मात् ) सर्वाभ्यां
सर्वस्य
सर्वयोः
है "
रमा
विश्वपाम्
विश्वपा
लघुपाणिनीये
पुंसि सर्वशब्दः ॥
सर्वो
सर्वो
सर्वो
हे रमे
रमां
रमया
"
सर्वस्मिन् (डे: स्मिन् ) सर्वयोः
क्लीबे– सर्वे सर्वे सर्वाणि । पुनस्तद्वत्
जसः शी, स्मात् स्मिनौ, डेः स्मै,
शीस्मास्मिनस्तु पूर्वादिनवकस्य विकल्पिताः ॥
-
""
""
विश्वपः
विश्वपाभ्यां विश्वपाभिः
सर्वे (जस: शी)
सर्वे
सर्वान्
सर्वैः
आकारान्तः ।
आकारान्ताः शब्दाः पुंसि न सुप्रसिद्धाः । स्त्रियामकारान्ता आप्प्रत्ययेन आ-
कारान्ता भवन्ति ; तादृशा एव प्रायः सर्वेऽप्याकारान्ताः । क्लीबे तु 'ह्रस्वो नपुंसके
प्रातिपदिकस्य' इति हस्वविधानाद्दीर्घान्ताः सर्वे ह्रस्वान्ता भवन्ति । ततो ह्रस्व-
तुल्यमेव रूपं च। क्विबन्तत्वेन धात्वात्मका आदन्ताः (विरलप्रयोगाः) पुंस्त्रियोस्तुल्य-
रूपाः । तेषां भसंज्ञायाम् 'आतो धातोः' इत्याकारलोप एव प्रक्रिया ॥
विश्वपाः विश्वपौ
विश्वपाः
विश्वपे
विश्वपाभ्यां विश्वपाभ्यः ।
विश्वपः
सर्वेभ्यः
सर्वेभ्यः
सर्वेषाम्
सर्वेषु ।
रमे
'सम्बुद्धौ चेत्येत्वं,
एड्हखात् स-
(म्बुद्धेरिति लोप, )
(अमि पूर्व )
(आङि चाप इत्येत्वं) रमाभ्यां
रमे
,
( आमि सर्वनाम्नः सुट्,
| बहुवचने झल्येत्, षत्वम्
शेषं पुंवत् ।
सुट्चामः सर्वनामसु ।
""
विश्वपि
[नामरूपावलिः
विश्वपोः
"
स्त्रियाम् आबन्ताः ।
(हल्ङयादिलोपः) रमे (औङ आप इति शी) रमाः (सवर्णदीर्घः)
रमाः
I
विश्वपाम् ।
विश्वपासु ।
रमाभिः<noinclude></noinclude>
6pplac9blyg4h1i09np7b6a05713k68
पृष्ठम्:Laghu paniniyam vol1.djvu/१६०
104
129245
347527
2022-08-22T23:47:07Z
Srkris
3283
/* अपरिष्कृतम् */ नामरूपावलिः] रमायै रमायाः रमायाः रमायां गुरोः हरेः परिनिष्ठाकाण्ड: । रमाभ्यां रमाभ्यां रमयोः ( याडाप: डेराम् ) रमयोः :} ( याडाप: ) सर्वा हे सर्वे सर्वा सर्वया सर्वस्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>नामरूपावलिः]
रमायै
रमायाः
रमायाः
रमायां
गुरोः
हरेः
परिनिष्ठाकाण्ड: ।
रमाभ्यां
रमाभ्यां
रमयोः
( याडाप: डेराम् ) रमयोः
:} ( याडाप: )
सर्वा
हे सर्वे
सर्वा
सर्वया
सर्वस्यै
सर्वस्याः
सर्वस्याः
सर्वस्त्रां
गुरोः
हरौ
5 गुरौ
सर्वनाम्नः
खाड्दूवश्च
हरिः
गुरुः
हे हरे हस्वस्य गुणः, एड् हरी
हखात् सम्बुद्धे-
हे गुरो (रिति सुलोपः
गुरू
हरिम् ! अमि पूर्वः
गुरुम्
हरिणा
गुरुणा
हरये
गुरवे
हरेः
सर्वाभ्यां
| सर्वाभ्यां
सर्वाभ्यां
सर्वयोः
सर्वयोः
इदुदन्तौ (घिसंज्ञौ)–पुंसि— हरि - गुरुशब्दौ-
{रुत्वविसर्गौ । हरी
) गुरू
आङझे नास्त्रियां
णत्वं
घेङितीति गुणः
घेड़ितीति गुणः,
ङसिङसोश्चेति पू.
र्वरूपम्
आबन्तं सर्वनाम ।
सर्वे
सर्वे
सर्वे
"
अच घेरिति प्र-
कृतेरत्त्वं, डेरौ-
त्त्वं च
गुरू
हरिभ्यां
गुरुभ्यां
हरिभ्यां
गुरुभ्यां
हरिभ्यां
गुरुभ्यां
हर्योः
गुर्वोः
हर्योः
गुर्वोः
प्रथमयोः
( पूर्वसवर्ण:
"
"
रमाभ्यः
रमाभ्यः
रमाणां
रमासु ।
सन्धिः यण्
सर्वाः
सर्वाः
सर्वाः
सर्वाभिः
सर्वाभ्यः
सर्वाभ्यः
सर्वासां (आमि सर्वनाम्नः सुट् )
सर्वासु ।
१४१
हवनद्याप
इति नुट्,
णत्वम् ।
। हरयः जसि चेति गुणः ।
) गुरवः
हरयः
गुरवः
हरीन् ।
गुल्न् । नः पुसि
हरिभिः
गुरुभिः
हरिभ्यः
गुरुभ्यः
हरिभ्यः
तस्माच्छसो }
गुरुभ्यः
हरीणाम् ( हखनद्यापो नुट्,
नामीति दीर्घः,
णत्वम् ।
गुरूणाम्
हरिषु । आदेशप्रत्यय-
योरिति षत्वम्
गुरुषु<noinclude></noinclude>
2smjsll4nzktuql86yk14apa67wagj3
पृष्ठम्:Laghu paniniyam vol1.djvu/१६१
104
129246
347528
2022-08-22T23:47:21Z
Srkris
3283
/* अपरिष्कृतम् */ प्र - वारि द्वि - त्रपु वारि, वारे त्रपु, त्रपो वारिणा त्रपुणा वारिणे त्रपुणे वारिणः त्रपुणः वारिणः त्रपुणः वारिणि त्रपुणि shay ID च- पं. 1 Gurgeshuiet Digital Enemiation क ष क्लीबे वारित्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्र -
वारि
द्वि - त्रपु
वारि, वारे
त्रपु, त्रपो
वारिणा
त्रपुणा
वारिणे
त्रपुणे
वारिणः
त्रपुणः
वारिणः
त्रपुणः
वारिणि
त्रपुणि
shay
ID
च-
पं.
1 Gurgeshuiet Digital Enemiation
क
ष
क्लीबे वारित्रपुशब्दौ
| स्वमोर्नपुंस- | बारिणी (नपुंसकाच्चेत्यौड: शी, ) वारीणि
इकोऽचि विभक्तावि-
(ति प्रकृतेनुम् णत्वं
| कादिति लुक् त्रपुणी
त्रपूर्णि
। वारिणी
पुणी
गुणविकल्पः
इकोऽचि वि-) वारिभ्यां
भक्ताविति
नुम् णत्वं / त्रपुभ्यां
नुम् णत्व
नुम् णत्वं
नुम् णत्व
नुम् णत्वं
वारिभ्यां
त्रपुभ्यां
वारिभ्यां
त्रपुभ्यां
वारिणोः
त्रपुणाः
वारिणोः
त्रपुणाः
नम्, णत्वं
नुम् णत्वं
वारीणि
त्रपूर्णि
वारिभिः
त्रपुभिः
वारिभ्यः
त्रपुभ्यः
वारिभ्यः
त्रपुभ्यः
वारीणां
त्रपूणां
वारिषु
त्रपुषु
जश्शसोः शिः, नपुंसक-
स्य झलचः
इति नुम्,
सर्वनाम ...... सम्बुद्धौ
इति दीर्घः, णत्वम् ।
हस्वनद्यापी नु, ना.
मीति दीर्घः णत्वं
षत्वम्
१४२
तन्वै ; मत्याः, तन्वाः; २. मत्यां तन्वां; इति च वैकल्पिकानि रूपाणि ॥
यस्य आडागम: ; डौ ‘डेराम्नद्याम्नीभ्यः' इत्यामादेशश्च । तेन मत्यै,
विशेषः । नदीकार्ये चात्र ङे ङसि - ङस्सु ‘आणूनद्या: ' इति प्रत्य-
अनयोः चतुर्थ्याद्येकवचनेषु 'ङिति ह्रस्वश्च' इति नदीकार्यमात्रं
स्त्रियां मतितनुशब्दौ-
लघुपाणिनीये
[नामरूपावलिः<noinclude></noinclude>
aq9p8xln8nq9dyifcicq4az8ezbjopb
पृष्ठम्:Laghu paniniyam vol1.djvu/१६२
104
129247
347529
2022-08-22T23:47:32Z
Srkris
3283
/* अपरिष्कृतम् */ नामरूपावलिः] परिनिष्ठाकाण्ड: । १४३ , 6 सम्बुद्धौ ‘स्वमोर्नपुंसकात्' इति, सोर्लुका लुप्तत्वेन प्रत्ययलक्ष- णाभावात् 'ह्रस्व गुणः न प्राप्नोति । तथापि तस्य गुणस्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>नामरूपावलिः]
परिनिष्ठाकाण्ड: ।
१४३
,
6
सम्बुद्धौ ‘स्वमोर्नपुंसकात्' इति, सोर्लुका लुप्तत्वेन प्रत्ययलक्ष-
णाभावात् 'ह्रस्व गुणः न प्राप्नोति । तथापि तस्य गुणस्य विकल्प
इष्यते । स चैवं सिध्यति–'ह्रस्व गुण: सम्बुद्धौ' इत्यनुवृत्ति-
संस्कृते सूत्रे 'सम्बुद्धौ' इति सप्तमी परसप्तमीति पक्षे सम्बुद्धौ परतो
विहितत्वादङ्गकार्ये गुणो 'न लुमताङ्गस्य' इति प्रत्ययलक्षणनिषेधाज्ञ
प्रवर्तते । ‘सम्बुद्धौ’ इति विषयार्थे सप्तमीति चेत् व्याख्यायते, तर्हि
अङ्गकार्यत्वाभावात् स्यादेव प्रत्ययलक्षणेन गुणः । उभयोः पक्षयोः प्रा-
माण्याद्विकल्पः फलति । अन्ये त्वभीष्टमिदमन्यथा साधयन्ति । यथा--
"इकोऽचि विभक्तौ' इति सूत्रे 'अचि' - ग्रहणमंत्र ज्ञापकम् । तथा
हि — सूत्रे तस्मिन् ‘अचि' इति किमर्थमुक्तम् ? हलि मा भूदिति ।
हल्यपि कामं प्रवर्ततां, को दोषः–'वारिन् भ्यां,' 'वारिन् भिः '
इत्याद्यनिष्टं रूपमापतेत् । नैष दोषः - ‘नलोपः प्रातिपदिकान्तस्य'
इति 'राजभ्यां' इत्यादिष्विव नलोपो भविष्यति । भवतु, तथापि
सम्वुद्धौ दोष: स्यात्, ‘न. डिसम्बुद्ध्योः' इति तत्र नलोपस्य निषे-
धात् । नायमपि दोष:, सम्बुद्धेर्लुका लुप्तत्वेन प्रत्ययलक्षणनिषेध न
सम्बुद्धिः परास्ति । एवम् 'अचि ' - ग्रहणं व्यर्थे सत् ज्ञापयति प्रत्यय-
लक्षणनिषेधोऽनित्य इति । प्रत्ययलक्षणनिषेधः सम्बुद्धौ कदाचिन्न प्रव-
तेति भीत्यैव किलाचार्य: 'अचि' इत्युक्तवान् । इति । व्याख्यातृ-
वक्रतादृष्टान्ततया प्रपञ्चोऽयमतास्माभिरादृतः ॥
-
6
तथा च सम्बुद्धौ वारे, वारि; लपो, त्रपु; कर्तः, कर्तृ इति
सर्वत्र गुणविकल्प इष्यते । वारिणे, वारिणः इत्यादौ ‘घेङिति' इति
इकोऽचि व्यञ्जने माभूदस्तु लोपः स्वरः कथम् ।
स्वरो वै श्रूयमाणोऽपि लुप्ते किन्न भविष्यति ॥
रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि ।
नुडूवाच्य उत्तरार्थ तु इह किञ्चित् त्रषो इति ॥
9.<noinclude></noinclude>
fmraae35d09jictbxxannudg72h3b3b
पृष्ठम्:Laghu paniniyam vol1.djvu/१६३
104
129248
347530
2022-08-22T23:47:51Z
Srkris
3283
/* अपरिष्कृतम् */ १४४ [नामरूपावलिः स्मिन् प्रा फ्रे बृद्धयै बैतृ ज्वद्भावगुणे लघुपाणिनीये गुणः परत्वान्नुमा बाध्यते । आमि तु– 'नुमचिरतृज्वद्भावेभ्यो नुद् पूर्वविप्रतिषेधेन'... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१४४
[नामरूपावलिः
स्मिन् प्रा फ्रे बृद्धयै बैतृ ज्वद्भावगुणे लघुपाणिनीये
गुणः परत्वान्नुमा बाध्यते । आमि तु– 'नुमचिरतृज्वद्भावेभ्यो
नुद् पूर्वविप्रतिषेधेन' इति भाष्यवचनात् परमपि नुमम् बाधित्वा
ट् भवति । टिचकृते नामि' इति दीर्घः । पूर्वविप्रतिषेधो नाम
विप्रतिषेधे पूर्वे कार्यमिति विपरीता व्यवस्था । ‘इकोऽचि...’ इति
नुम्, 'अचि र ऋतः, ‘तृज्वत्क्रोष्टुः' इति तृज्वद्भावः एतान् परानपि
बाधित्वा नुट् भवेदिति भाष्यवाक्यार्थः ।।
,
ईकारान्तः ।
(१) अव्युत्पन्ना: (उणादिनिष्पन्ना वा), (२) क्विबन्तधात्वात्म-
का:, (३) ङचन्ताश्चेति त्रिविधा ईकारान्ताः । तत्राव्युत्पन्नेषु ययी-पपी-
चातप्रम्यादयः पुंसि; लक्ष्मी-तरी-तन्त्र्यादयः स्त्रियां च त्रिचतुरा
एव । क्विबन्तेषु पञ्चषा: प्रसिद्धाः पुंस्त्रियोस्तुल्यरूपाश्च । ते च इयङा-
देशिनो यणादेशिनश्चेति द्विविधाः । ङचन्ता एव भूयिष्ठाः । यद्यपि ते
नित्यस्त्रीलिङ्गास्तथापि पुंखपि उपसर्जनीभूता द्वित्रा ङचन्तकार्ये (सुलो-
पं) लभन्ते । त्रिविधानामपि नित्यस्त्रीलिङ्गानाम्
७
सम्बुद्धौ हस्वता डेराम्, आड्योगो ङसिडेङसाम् ।
आमि नुट् चेति चत्वारि नदीकार्याणि सुप्स्वि ॥
इति परिगणितानि नदीकार्याणि भवन्ति । पुंसि प्रथमलिङ्गग्रहणान्नदी-
त्वम् । क्लीबे तु सर्वेऽपि ह्रस्वादिकारान्ता भवन्ति ।।
पपी:
हे पपी:
पपीं
-
१. अव्युत्पन्नः पुंसि पपीशब्द:- (पाति लोकमिति पपीः सूर्यः)
पप्यौ पप्यः
| पप्ये
पपीभ्यां पपीभ्यः
पप्यौ
पप्यः
पपीभ्यां
पपीभ्यः
पप्योः
पप्यां
सवर्णपथ्यः पषु ।
J अमि
7 पूर्वः
पप्या
पपीभ्यां पपीभिः
(तस्माच्छसो
(नः पुंसि
पप्यः
पप्य:
पपी<noinclude></noinclude>
8bs1ej31yo2cplrb771gni5b6yhb0j1
पृष्ठम्:Laghu paniniyam vol1.djvu/१६४
104
129249
347531
2022-08-22T23:48:01Z
Srkris
3283
/* अपरिष्कृतम् */ नामरूपावलिः] परिनिष्ठाकाण्डः । क्विबन्तः पुंसि सुधीशब्द:- (इयडादेशी ) * सुधियः सुधिये सुधीभ्यां सुधियः सुधियोः २. सुत्री: सुधियौ हे सुधी: सुधियं सुधिया >"} सुवीभ्या... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>नामरूपावलिः]
परिनिष्ठाकाण्डः ।
क्विबन्तः पुंसि सुधीशब्द:- (इयडादेशी ) *
सुधियः
सुधिये
सुधीभ्यां
सुधियः
सुधियोः
२.
सुत्री: सुधियौ
हे सुधी:
सुधियं
सुधिया
>"}
सुवीभ्यां सुधीभिः
ग्रामणी: ग्रामण्यौ
हे "
सुधियि
ग्रामणीशब्द:- (यणादेशी)
प्रामण्ये
प्रामण्यः
ग्रामण्यः
ग्रामण्यम्
>>
ग्रामण्या ग्रामणीभ्यां प्रामणीभिः
लक्ष्मीः
ई लक्ष्मि (नदीहस्व:),,
लक्ष्मीम्
लक्ष्म्या
-
अमि शसि च परत्वादियङयणौ, न तु पूर्वरूपपूर्वसवर्णदीघौं
,
१.
लक्ष्म्यौ लक्ष्म्यः
""
प्रामण्यां (डेराम्),
।
अव्युत्पन्नः स्त्रियां लक्ष्मीशब्दः-
"
ग्रामण्योः
ग्रामणीभ्यां ग्रामणीभ्यः
>>
लक्ष्मीः
" पूर्वसवर्णदीर्घः
लक्ष्मीभ्यां लक्ष्मीभिः | लक्ष्म्यां (डेराम् )
३. उत्यन्तः स्त्रियां गौरीशब्द:-
सौ हल्ङयादिलोपो विशेषः; शेषं लक्ष्मीवत् ।
-
१४५
लक्ष्म्यै (आणूनद्याः) लक्ष्मीभ्यां लक्ष्मीभ्यः
लक्ष्म्याः
ऊकारान्तः---
ईकारान्तवत् ; ङयन्त इति विभागो नास्तीत्येव भेदः ।
सुधीभ्यः
"
सुधियां
सुधीषु ।
१"
ग्रामण्याम्
ग्रामणीषु ।
"
"
लक्ष्म्योः लक्ष्मीणां
( नदीत्वान्नुट्)
लक्ष्मीषु ।
२. क्विबन्ताः स्त्रियाम् -
एषु विशेष्यनिघ्नाः पुंवत् । नित्यस्त्रीलिङ्गानामियङादेशिनां स्त्री-
शब्दवर्जे सम्बुद्धौ न नदीहस्वम्; अन्यत्व नदीकार्याणि वा । यणादेशि-
नां तु नित्यस्त्रीलिङ्गानां (सन्ति चेत् ) नित्यं नदीकार्यम् ।।<noinclude></noinclude>
hn9dxy2k5zlizd5suh7sdlh3g8gygn7
पृष्ठम्:Laghu paniniyam vol1.djvu/१६५
104
129250
347532
2022-08-22T23:48:11Z
Srkris
3283
/* अपरिष्कृतम् */ कर्ता हे कर्तः लघुपाणिनीये ऋकारान्ताः । पुंसि कर्तृशब्दः- ऋतो ङीति गुण: अप्तृ- निति दीर्घश्च अनङ्, उपधा- दीर्घः, हल्ङ्यादि- कर्तारौ लोपः, नलोपः, गुणः, हल्ड्यादि- । ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>कर्ता
हे कर्तः
लघुपाणिनीये
ऋकारान्ताः । पुंसि कर्तृशब्दः-
ऋतो ङीति
गुण: अप्तृ-
निति दीर्घश्च
अनङ्, उपधा-
दीर्घः, हल्ङ्यादि- कर्तारौ
लोपः, नलोपः,
गुणः, हल्ड्यादि- ।
। लोपश्च
कर्तारम् (गुणदीर्घौ)
कर्त्रा ( सन्धिः यण् )
(
कर्तुः (ऋत उत्)
कर्त्रे
)
>>
कर्तरि (गुण:)
"
कर्तृभ्यां
i,
कर्त्राः
-
}
[नामरूपावलिः
कर्तारः (गुणदीर्घौौं)
"
कर्तॄन् (पूर्वसवर्णदीर्घः)
कर्तृभिः
कर्तृभ्यः
पितृप्रभृतीनामव्युत्पन्नानां सर्वनामस्थाने दीर्घाभावो भेदः ।
कर्तॄणां (नुद्दीघौं)
कर्तृषु ( षत्वम्)
6
स्त्रियां 'मातृ' शब्द:-
शसि मातृ:
शेषं पितृवत् । स्वसृशब्दस्य शसि स्वसॄः; शेषं कर्तृवत् ।
स्त्रियां स्वस्रादिसप्तकमेव ऋकारान्तम्; अन्येषां 'ऋन्नेभ्य...' इति ङीब्विधानात् ।
क्लीबे कर्तृशब्द:-
इदुदन्तवन्नुमागमेन रूपसिद्धिः । कीबे इगन्तानां विशेष्य-
निघ्नानां गालवमतेन तृतीयादिषु पुंवद्भावे पुल्लिङ्गरूपाणि च ॥
एजन्ता विरला एव शब्दाः; तेषूपलभ्यमानाः प्रागेव दर्शित-
प्रक्रियाश्च । हलन्तेष्वप्येवमेवोन्नेया रूपसिद्धिः । तेषु प्रायः प्रत्ययानामा-
देशाभावात् सुगमतरा प्रक्रिया । सर्वनामस्थानकार्य, पदकार्य, भकार्यम्
इति विभागं पुरस्कृत्य प्रकुर्यात् । हल्सन्धावुक्ताः कुत्व-ढत्व-षत्व-जश्त्व-
चर्त्व-रुत्वादयः पदान्तविकारा अप्यनुसंधेयाः ॥<noinclude></noinclude>
65uru8aacsn45ps7wlblex2t8qa5sx7
पृष्ठम्:Laghu paniniyam vol1.djvu/१६६
104
129251
347533
2022-08-22T23:48:21Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । ॥ तिङन्तप्रक्रिया ॥ १४७ फलानुकूलो व्यापार:, व्यापारजन्यं फलं वा क्रिया | यथा— पचनक्रियायां पात्राधिश्रयणाग्निज्वालनादिर्व्यापारः, तण्डुला... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
॥ तिङन्तप्रक्रिया ॥
१४७
फलानुकूलो व्यापार:, व्यापारजन्यं फलं वा क्रिया | यथा—
पचनक्रियायां पात्राधिश्रयणाग्निज्वालनादिर्व्यापारः, तण्डुलादिषु विक्केदः
फलम् ; यथा च गमनक्रियायां चलनं व्यापारो देशान्तरसंयोगश्च फलम् ।
एवमन्यत्रापि फलव्यापारावूह्यौ । क्रिया तावत् शौर्य सौन्दर्यवैदुष्यादि-
गुणवत् द्रव्यमाश्रियैव तिष्ठति, न तु स्वयमेव स्थातुं शक्नोति । क्रियाया
आश्रयभूतं द्रव्यं कारकमित्युच्यते । तथा च क्रियाजनकं कारकमिति
कारकलक्षणम् । तच्च-
अपादानं, संप्रदानं, करणं, तदधेः परम् ।
कर्म, कर्तेति पोढैव पाणिन्युक्तमनुक्रमात् ||
-
-
तत्र व्यापारांशस्याश्रयः कर्ता ; फलांशस्याश्रयः कर्म; क्रियासिद्धौ साधकी-
भूय कर्तुर्यदुपकरोति तत् करणम् ; कर्तृकर्मान्यतरद्वारा क्रियाया आधारभूतं
अधिकरणम् इत्यादि । यथा – देवदत्तस्तण्डुलं पचतीत्यत्र पात्राधिश्रय-
णाग्निज्वालनादिरूपो व्यापारो देवदत्तमाश्रित्य तिष्ठतीति देवदत्तः कर्ता;
विक्लेदरूपस्य फलस्याश्रयस्तण्डुल इति तण्डुलः कर्म । दण्डेन हन्तीत्यादौ
हननक्रियासाधने कर्तुर्दण्डोऽत्यन्तमुपकरोतीति दण्ड: करणम् । तथा
स्थाल्यौ तण्डुलं पचतीति पचनक्रियायाः कर्मभूततण्डुलद्वारा आधारभूता
स्थाली अधिकरणमित्यादि । यत्र व्यापारः फलञ्चैकमेव द्रव्यमाश्रित्याव-
तिष्ठते सा क्रिया अकर्मिका । यथा निद्रातीति । निद्राक्रियायां हि देव-
दत्तो निद्रातीत्यादौ विषयेभ्यो मनोव्यावर्तनरूपो व्यापारः, विश्रमजन्य-
नवीभावप्रतिपत्तिरूपं फलं च देवदत्तं कर्तारमेवाश्रयतः । फलव्यापारयो-
वैयधिकरण्ये (आश्रयभेदे) एव क्रियायाः कर्मसंभवः । एवं कारकेषु
कर्ता प्रधानम् । किश्च स एव हि क्रियाया मुख्यांशस्य व्यापारस्याश्रयः ।
पराश्रयः<noinclude></noinclude>
5mohjwwazaq3b8nx0p9isb4r8o3g951
पृष्ठम्:Laghu paniniyam vol1.djvu/१६७
104
129252
347534
2022-08-22T23:48:31Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [तिङन्त कर्तुरनन्तरं कर्मणः प्राधान्यं, क्रियायामप्रधानांशस्य फलस्याश्रयत्वात् । अन्यानि तु कारकाणि करणादीनि परिकरमालम् || क्रिया किल द्रव्यमाश... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[तिङन्त
कर्तुरनन्तरं कर्मणः प्राधान्यं, क्रियायामप्रधानांशस्य फलस्याश्रयत्वात् ।
अन्यानि तु कारकाणि करणादीनि परिकरमालम् ||
क्रिया किल द्रव्यमाश्रित्यैव तिष्ठतीत्युक्तम् ; तथा च वृक्षावल-
म्बिन्या लताया इव आश्रयभूतद्रव्यप्रतीतिपूर्वमेव क्रियायाः प्रतीति-
र्जायते । आश्रयेषु च कर्ता कर्म च धातुवाच्यांशस्य समवायीति प्रधानम् ।
इतराणि तु प्रकृतधातुवाच्यव्यापाराक्षिप्तानामवान्तरव्यापाराणामाश्रया
इत्यप्रधानम् । अत: कर्तृकर्माविनाभावेनैव क्रियाया बोधो जायते । यत्र
कर्तारं पुरस्कृत्य क्रिया भासते तत्र कर्तरि प्रयोगः; यत्र कर्म पुरस्कृत्य
क्रिया भासते तत्र कर्मणि प्रयोगः । यदा पुनः कारकसंसर्ग पदान्तर-
बोध्यत्वेन विवक्षित्वा केवला क्रिया धातुना विवक्ष्यते तदा भावे
प्रयोगः । भावो नाम केवला क्रियैव । समानाधिकरणफलव्यापारवाच-
कानां धातूनां कर्ता कर्म च वस्तुत एकमेव । एवञ्जातीयकानामितरान-
धीनत्वलक्षणं प्राधान्यं पुरस्कृत्य जायमानो व्यपदेशः कर्तेत्येव युज्यते
यथा-मण्डलेश्वरोऽपि सम्राट् सम्राडित्येव व्यवह्नियते । इत्थमकर्म-
काणां कर्म पुरस्कृत्य प्रयोगो न संभवति । यासां क्रियाणां कारकरूपा
उपाधयो विरलास्तासामेव निरुपाधिकं प्रतिभानं स्वारसिकं युज्यत इति
अकर्मकाणां भावे, कर्तरि च प्रयोगः; सकर्मकाणां तूक्तयुक्त्यैव कर्मणि
कर्तरि च प्रयोगः । तदेतदभिसन्धायाचार्य: सूत्रयति-
४१४ । लः कर्मणि च भावे चाकर्मकेभ्यः । (३-४-६९)
कर्तरीत्यनुवर्तते । लकार: कर्तरि कर्मणि च स्यात् । अकर्मके-
भ्यस्तु कर्तरि, भावे च । अथ लखादेशानाह—
४१५ । लस्य । (३-४-७७)
१४८
इत्यधिकृत्य-
४१६ । तिप्तसझि-सिप्थस्थ-मिब्वस्मस्-तातांझ-
थासाथांध्वम्-इड्डहिमहिङ । (३-४-७८)
-<noinclude></noinclude>
bdlwq8fhcvs3t98i90ukjlow5gmdrep
पृष्ठम्:Laghu paniniyam vol1.djvu/१६८
104
129253
347535
2022-08-22T23:48:38Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्ड: । एतेऽष्टादश प्रत्यया लस्यादेशाः स्युः । एषां विभाग उच्यते- ४१७ । लः परस्मैपदम् । (१-४-९९) लादेशाः परस्मैपदसंज्ञा स्युः ॥ १४९ ४१८ । तङान... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्ड: ।
एतेऽष्टादश प्रत्यया लस्यादेशाः स्युः । एषां विभाग उच्यते-
४१७ । लः परस्मैपदम् । (१-४-९९)
लादेशाः परस्मैपदसंज्ञा स्युः ॥
१४९
४१८ । तङानावात्मनेपदम् । (१-४-१००)
तङ्प्रत्याहार ‘आन' इत्ययं प्रत्ययश्चात्मनेपदसंज्ञः । तङ् इति
त आताम् इत्यादीनां महिङ्पर्यन्तानां प्रत्याहारः । तिङ् इति च सर्वे-
षाम् । तथा च तिप्तस् इत्यारभ्य मस्पर्यन्तानामेव परस्मैपदसंज्ञा । ति-
ङस्तावदेवं द्विविधाः, परस्मैपदमात्मनेपदं चेति । प्रत्ययानां श्लोकेन
संग्रह:-
-
तिप्तस्झिसिप्थस्थमिपश्च वस्मसौ क्रमात् परस्मैपदसंज्ञका अमी ।
तातांझथासः पुनरात्मनेपदे भवेयुराथांध्वमिटो वहिर्महिङ्॥
अनयोर्विषयं विभजति-
४१९ । अनुदात्तङित आत्मनेपदम् । (१-३-१२)
४२० । स्वरितत्रितः कर्त्रभिप्राये क्रियाफले । (१-३-७२)
४२१ । शेषात् कर्तरि परस्मैपदम् । (१-३-७८)
उदात्तेतां धातूनां परस्मैपदम्; अनुदात्तेतामात्मनेपदम् ; स्वरि-
तेतामुभयमिति व्यवस्था । तत्राजन्तधातूनामजूपेत्करणस्यासौकर्यात्
ङित आत्मनेपदिनः, त्रित उभयपदिनः, निरनुबन्धाः शेषत्वात् परस्मै-
पदिन इति नियमः कृतः । अत्रोभयपदिनां पदभेदे अर्थभेदोऽप्यस्तीति
• कृत्वा 'कर्त्रभिप्राये क्रियाफले' इत्युक्तम् । कर्तृगामिनि क्रियाफले
इत्यर्थ: । अत्र क्रियाफलं लौकिकमुपयोगरूपमेव विवक्षितं, न तु
शास्त्रीय व्यापारसहजन्यं फलम् । यथा-पचनक्रिया परार्थमात्मार्थमपि
भवति । यत्र परार्था क्रिया तत्र परस्मैपदम्; यत्र त्वात्मोपयोगायैव
तत्रात्मनेपदमित्यन्वर्थे संज्ञे । इयं व्यवस्था प्रयोक्तृणामश्रद्धया काला-
गा<noinclude></noinclude>
hifjmn6l7pcim489by7dxrnp8ljz84y
पृष्ठम्:Laghu paniniyam vol1.djvu/१६९
104
129254
347536
2022-08-22T23:48:52Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [तिङन्त ल्लुप्तप्रचारा विकल्पमात्र इदानीं पर्यवसिता । 'अग्निष्टोमेन स्वर्गकामो यजेत' इत्यादिविधिवाक्येषु ‘गयाश्राद्धं करिष्ये' इत्यादिसङ्कल्प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[तिङन्त
ल्लुप्तप्रचारा विकल्पमात्र इदानीं पर्यवसिता । 'अग्निष्टोमेन स्वर्गकामो
यजेत' इत्यादिविधिवाक्येषु ‘गयाश्राद्धं करिष्ये' इत्यादिसङ्कल्पेषु च
परमनुष्ठीयते । स्वरसंस्कारं विना यतः संस्कृतभाषेदानीन्तनैरेक श्रुत्यैव
भाष्यते तत उदात्तेत्त्वानुदात्तेत्त्वस्व रितेत्त्वैर्लक्षितः पदविवेकोऽपि सङ्केत-
मात्रं संवृत्तः, न तूपयोगाय कल्पते । अतो नाम्नां लिङ्गव्यवस्थेव
धातूनां पदव्यवस्थापि पृथग्यत्नेनैवावगन्तव्या वर्तते । अथोभे अपि पदे
त्रिभिः पुरुषैर्विभज्येते—
-
४२२ । तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः । (१-४-१०१)
तिङ उभयो: पदयोस्त्रयः त्रिका: क्रमादुक्तसंज्ञाः स्युः ॥
४२३ । तान्येकवचनद्विवचन बहुवचनान्येकशः । (१-४-१०२)
प्रथमादिपुरुषत्रयं क्रमात् प्रत्येकमेकवचनादिसंज्ञं स्यात् ।
द्व्येकयोर्द्विवचनैकवचने' 'बहुषु बहुवचनम्' इति वचनानां विनियोगः
पूर्वमेवोक्तः । पुरुषाणां तु विनियोगमाह-
४२४ । युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि
१५०
6
-
मध्यमः । (१-४-१०५)
४२५ । अस्मद्युत्तमः । (१-४-१०७)
४२६ । शेषे प्रथमः । (१-४-१९०८)
समानमधिकरणं प्रवृत्तिनिमित्ताश्रयो येषां ते समानाधिकरणा: ।
यथा 'नीलमुल्पलम्' इत्यत्र नीलत्वमुल्पलत्वं च एकमेव वस्तु उल्पल-
रूपमाश्रित्य तिष्ठति; अतो नीलपदम् उल्पलपदस्य समानाधिकरणं
विशेषणम् । यत्र त्वाश्रयभेदस्तत्र व्यधिकरणं विशेषणम् । यथा— राज्ञः
पुरुष इति । अत्र यद्यपि जपदं पुरुषं विशिनष्टि तथापि राजत्वं
पुरुषत्वं च भिन्नवस्तुनिष्ठम् । एकस्यामेव विभक्तौ प्रयुक्तयोः विशेषण-
विशेष्ययोः सम्बन्ध: सामानाधिकरण्यमिति फलितम् । केन सह
-
१. भिन्नप्रवृत्तिनिमित्तयोः पदयोबेकस्मिन् धर्मिणि वृत्तिः ।<noinclude></noinclude>
jf29k4zmo637rnhupvdh5j83pqf9jdu
पृष्ठम्:Laghu paniniyam vol1.djvu/१७०
104
129255
347537
2022-08-22T23:49:07Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] - सामानाधिकरण्यमित्याकाङ्क्षायां लकारवाच्यकारकेणेत्यर्थादायाति । स्थानी = स्थानवान्, प्रसक्तः, अप्रयुज्यमानोऽर्थसिद्ध इति यावत् । उपपदं नाम साका... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
-
सामानाधिकरण्यमित्याकाङ्क्षायां लकारवाच्यकारकेणेत्यर्थादायाति ।
स्थानी = स्थानवान्, प्रसक्तः, अप्रयुज्यमानोऽर्थसिद्ध इति यावत् ।
उपपदं नाम साकाङ्क्षसहप्रयुज्यमानं पदम् । एवं परिकरबन्धं कृत्वा
सूत्रार्थो व्याख्यायते - लकारवाच्यभूतेन कारकेण (कर्जा, कर्मणा वा)
समानाधिकरणे युष्मच्छब्दे प्रयुज्यमाने अर्थसिद्धे वा मध्यमः प्रयोक्तव्यः;
एवं भूते अस्मच्छब्दे उत्तमः; मध्यमोत्तमयोरविषये प्रथमः । कर्तरि
प्रयोगे कर्तुः, कर्मणि प्रयोगे कर्मणश्च युष्मदा अस्मदा नामान्तरेण वा
सामानाधिकरण्यं विमृश्य पुरुषनिर्णयः । वचननिर्णयोऽप्येवमेव । कर्तुः
कर्मणो वा एकत्वे एकवचनम् ; द्वित्वे द्विवचनम्; बहुत्वे बहुवचनमिति ।
एवं च पुरुषद्वारा कियायामपि संख्यायोगः । लकारार्थभूतं कारकं
पुरुषवचननियामकमिति संक्षेपः । अथ कथं भावे प्रयोगे पुरुषवचन-
विभागः, तत्र लकारवाच्यस्य कारकस्यैवाभावात् ? इति चेत्, नास्त्येवे-
त्युत्तरम् । प्रथमपुरुष एकवचनं च सामान्यमिति कृत्वा प्रथमपुरुषैक-
वचनप्रत्यय एव भावे प्रयोगे सर्वत्र प्रयुज्यते । पदयोरुभयोरपि पुरुष-
वचनप्रत्यया यथायथं विभज्याधो दर्शिता:-
परस्मैपदम् ।
एक०
प्रथमः-
-तिप्
मध्यमः- सिप्
उत्तमः – मिप्
-
प्रथमः -
सानुबन्धाः ।
द्वि
-त
मध्यमः - थास्
-
उत्तमः - इट्
तसू
थस्
वस्
आताम्
आथाम्
वहि
परिनिष्ठाकाण्डः ।
बहु०
झि ।
थ।
मस् ।
एक०
ति.
सि
ध्वम् ।
महिङ् ।
EE
आत्मनेपदम् ।
to
मि वस्
त
-
निरनुबन्धाः ।
द्वि
थासू
इ
तसू
थस्
आताम्
आथाम्
वहि
O
झि ।
थ।
मसू ।
१५१
झ।
महि<noinclude></noinclude>
o0xwpe3bmj7iuva68xzbo5by3iww9bl
पृष्ठम्:Laghu paniniyam vol1.djvu/१७१
104
129256
347538
2022-08-22T23:49:19Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [तिङन्त परस्मैपदैकवचनेषु पकारः; आत्मनेपदोत्तमैकवचने टकार:; तद्बहुवचने ङकारश्च इत् । तसादौ सकारस्य, आतामादौ मकारस्य च 'न विभक्तौ तुस्मा: ' इति नेत्सं... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[तिङन्त
परस्मैपदैकवचनेषु पकारः; आत्मनेपदोत्तमैकवचने टकार:; तद्बहुवचने
ङकारश्च इत् । तसादौ सकारस्य, आतामादौ मकारस्य च 'न विभक्तौ
तुस्मा: ' इति नेत्संज्ञा । झि, झ इत्यनयो: 'चुटू' इत्यनेन प्राप्ता-
पीत्संज्ञा नात्र विवक्षिता; 'झोऽन्तः' (४६४) इति तस्यादेशविधानात् ॥
१५२
अथ कोऽसौ 'ल:' ? यख तिबादय आदेशा विधीयन्ते । 'ल'
इति लट्, लिट्, लुट्, लट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लङ्
इति प्रत्ययदशकस्य सामान्यग्रहणम् । एषु लेडेकश्छन्दस्येव प्रयुज्यते;
अन्ये नव साधारणा: । ननु लट्, लिट् इत्यादीन् कुत्राप्यदृष्टश्रुतान्
प्रत्ययान् प्रकल्प्य पारमार्थिका दृष्टश्रुताः ति, तस् इत्यादयस्तेषामादेशा
इति किमर्थं गण्यन्ते ? किं नायं शिरोवेष्टनेन प्राणायाम: ? इति चेत्,
मैवम् । कालसंसर्गे विना क्रियाया अन्वयपूर्तिर्न स्यात् । कालञ्च भूतो,
भावी, वर्तमान इति त्रिविधः । तत्र भूतभाविनौ पुनर्दूर आसन्नश्चेति
द्विविधौ । तयोरासन्नः अद्यतन इति, दूरोऽनद्यतन इति चोच्यते ।
भूतस्य पुनः परोक्षभूतमिति तृतीयोऽप्यस्ति प्रभेदः । वर्तमानस्त्ववधि-
भूतत्वादेकविध एव । एवम्-
(१) अद्यतनभूतम् ।
-
(२) अनद्यतनभूतम् ।
(३) परोक्षभूतम् ।
(४) अद्यतन भावि ।
(५) अनद्यतन भावि ।
(६) वर्तमानम् ।
चेति भेदप्रभेदैः षड्डिधः कालः । किं च विधिनियोगप्रार्थनादिभिः
प्रकारैर्विशिष्टायाः क्रियायाः प्रत्यायनमावश्यकम् । उक्तान् कालभेदान्
प्रकारभेदांश्च दर्शयितुं कल्पिता लडादयः । ननु कथमिदं घटते ?
लकाराणां हि कर्तृकर्मभावेष्वन्यतम एव वाच्योऽर्थ उक्तः । सत्यं,
लडादयः कर्त्रादीनेवाभिद्धति, किं तु लत्वलित्वादिविशेषेण काल-
प्रकारावपि द्योतयन्ति । तथा हि – यदा धातुर्वर्तमान कालावच्छिन्नायां
क्रियायां वर्तते तदा लडाख्यो लकार: ; यदा भूतकालावच्छिन्नायां,<noinclude></noinclude>
jr2v1q68pt2qqq0sywuskzmh3zozjez
पृष्ठम्:Laghu paniniyam vol1.djvu/१७२
104
129257
347539
2022-08-22T23:49:31Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् । परिनिष्ठाकाण्ड: । १५३ तदा लुङाख्यः ; अन्यदा अन्य इति । तथा च लत्वसामान्येन कर्त्रा- दीन्, लट्त्वलित्वादिविशेषैः कालप्रकारौ च बोधयन्ति लकारा इति तेषा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ।
परिनिष्ठाकाण्ड: ।
१५३
तदा लुङाख्यः ; अन्यदा अन्य इति । तथा च लत्वसामान्येन कर्त्रा-
दीन्, लट्त्वलित्वादिविशेषैः कालप्रकारौ च बोधयन्ति लकारा इति
तेषामुभयप्रकाशकत्वम् ॥
अथ लकाराणां कालप्रकारविवेकः –लोट्, लिङ्, लङ् एते
प्रकारबोधकाः, अन्ये षट् कालबोधकाः । तत्र
४२७ । वर्तमाने लट् । (३-२-१२३)
वर्तमानकालसंसृष्टक्रियावृत्तेर्धातोः (कर्तृकर्मभावेषु) लट् स्यात् ।।
४२८ । लुङ् (भूते) । (३-२-११०)
भूतसामान्यवृत्तेर्धातोर्लुङ् स्यात् ॥
४२९ । अनद्यतने लङ् । (३-२-१११)
अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् ॥
४३० । परोक्षे लिट् । (३-२-११५)
परोक्षमप्रत्यक्षं, वक्तुः साक्षात्कारायोग्यकालिकम् । परोक्षभूतार्थ-
वृत्तेर्धातोर्लिट् ॥
४३१ । अनद्यतने लुट् (भविष्यति) । (३-३-१५)
अनद्यतनभविष्यदर्थवृत्तेर्धातोर्लुट् ॥
४३२ । ऌदच्छेषे च । (३-३-१३)
अद्यतनभविष्यति सामान्यभविष्यति च वर्तमानाद्धातोर्लुट् ।
अथ प्रकारबोधका लकाराः -
४३३ | विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्न-
प्रार्थनेषु लिङ् । (३-३-१६१)
४३४ । लोट् च । (३-३-१६२)
विध्याद्यर्थविषयार्थकाद्धातोर्लिङ्लोटौ स्तः । विधिचोदना, भृ-
विधिवादना, भू
त्यादेनिकृष्टस्य प्रवर्तनम्; अन्येऽपि चोदनाभेदा एव |<noinclude></noinclude>
3a5fmism0eeeisalwvtxqdbmvipzylr
पृष्ठम्:Laghu paniniyam vol1.djvu/१७३
104
129258
347540
2022-08-22T23:49:43Z
Srkris
3283
/* अपरिष्कृतम् */ १५४ लघुपाणिनीये ४३५ । आशिषि लिङ्लोटौ । (३-३-१७३) आशीविषयार्थवृत्तेर्धातोर्लिङलोटौ स्तः । अर्थान्तराण्यप्यनयो- लकारार्थप्रकरणे वक्ष्यन्ते ॥ ४३६ । लिङ्निमित्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१५४
लघुपाणिनीये
४३५ । आशिषि लिङ्लोटौ । (३-३-१७३)
आशीविषयार्थवृत्तेर्धातोर्लिङलोटौ स्तः । अर्थान्तराण्यप्यनयो-
लकारार्थप्रकरणे वक्ष्यन्ते ॥
४३६ । लिङ्निमित्ते ऌङ् क्रियातिपत्तौ । (३-३-१३९)
क्रियातिपत्तेरधिकस्यार्थस्य प्रतीतौ हेतुहेतुमद्भावादौ लिङर्थे वर्त-
मानाद्धातोर्भविष्यति काले लङ् ।
कालप्रकारयोः प्राचीनैरन्वर्थानि नामानि कृतान्यासन् । तानि
मात्रालाभव्यसनी पाणिनिरुपेक्ष्य 'ल' इति वर्णस्याक्षरमालामालंव्य
कृत्रिमाः संज्ञाः कृतवान्; ताश्च प्रक्रिया साम्योपलम्भात् टितो ङितश्चेति
द्विधा विभक्तवान् । प्राचीनसंज्ञास्त्वेता:-
कालः ।
भवन्ती
लट् ।
परोक्षा लिट् ।
=
=
(भूत) अनद्यतनी = लङ् ।
(भूत) अद्यतनी
=
भविष्यन्ती= ऌट् ।
(भावि) अनद्यतनी = लुट् ।
-
[तिङन्त
-
प्रकारः ।
अतिसर्गिणी = लोट् |
विधाका
लिङ् ।
अतिपातिका = ऌङ् ।
सर्वेषामपि लकाराणां तिबादय एव प्रत्यया:; भेदप्रतीतिस्तु आ-
गमैरादेशैर्विकरणप्रत्ययैश्च । अथ के नाम विकरणप्रत्ययाः ? – इह
यथा सुपः प्रातिपदिकेभ्योऽञ्जसैवोत्पद्यन्ते तथा तिङो धातुभ्यो विना
व्यवधानमुत्तरे न प्रवर्तन्ते; किंतु मध्ये तयोनिरर्थकाः प्रत्ययाः प्रक्षि-
प्यन्ते । रूपनिष्पादनादन्यत् नास्त्येषां प्रयोजनम् । त एते प्रत्यया
विकरणसंज्ञा: । विकरणम् = विकारहेतुरित्यन्वर्था संज्ञा । धातुभ्य एवं
द्विगुणा: प्रत्ययाः-प्रथमं रूपनिष्पांदका विकरणसंज्ञा: ; ततः पुरुषवचन-
=
१. प्रकार स्योक्तास्त इमाः संज्ञा ऊहिता एव; अन्याः पुनर्यास्कादिभिर्व्यवहृताः ।<noinclude></noinclude>
90o1pc2m1v6s7b3t91b74xyythedss0
पृष्ठम्:Laghu paniniyam vol1.djvu/१७४
104
129259
347541
2022-08-22T23:49:50Z
Srkris
3283
/* अपरिष्कृतम् */ प्रकरणम् ] परिनिष्ठाकाण्ड: । १५५ बोधकास्तिङः इति । अत्र उपर्युपरिप्रत्ययोत्पत्तौ विकरणं प्रति केवलो धातुः प्रकृतिः; तिङ्प्रत्ययं प्रति विकरणविशिष्टो धातुरि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रकरणम् ]
परिनिष्ठाकाण्ड: ।
१५५
बोधकास्तिङः इति । अत्र उपर्युपरिप्रत्ययोत्पत्तौ विकरणं प्रति केवलो
धातुः प्रकृतिः; तिङ्प्रत्ययं प्रति विकरणविशिष्टो धातुरिति व्यवस्था ।
विशिष्टप्रकृतेरप्येवं प्रकृतित्वसम्पादनार्थं किल प्रकृतेरङ्गसंज्ञां विधाय, तां
च 'यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्' (१८९) इति आदि-
शब्दघटितां मध्यपातिप्रत्ययान्तरग्राहिणीं लक्षितवानाचार्यः । उक्तसूत्र-
व्याख्या दृश्यताम् ॥
नव सन्ति विकरणप्रत्यया असाधारणा: । शप्, लुक्, श्लु,
श्यन्, श्नु:, श, श्नम्, उ, श्वा इति । एषु लुक्, श्लु इति द्वौ लोपरूपौ ।
अन्येषु अन्त्यो हल् आदिः शकारश्चानुबन्धः । अमुकस्य धातोरमुकं
विकरणमिति विवेचनं तु गणकरणेन । अत्र पाणिनिरादिमं विकरण-
मुत्सर्ग प्रकल्प्य शेषानष्टौ तस्यापवादान् करोति । यथा –
४३७ । कर्तरि शप् (सार्वधातुके) । (३-१-६८)
कर्तरि प्रयुक्ते सार्वधातुके परे धातोः शप्प्रत्यय: स्यात् । प्रत्ययानां
सार्वधातुकार्धधातुकभेदं यथाप्रदेशं वक्ष्यामः । अथ शपोऽपवादा
उच्यन्ते—
४३८ । दिवादिभ्यः श्यन् । (३-१-६९)
दिवादिगणपठितेभ्यो धातुभ्यः श्यन् प्रत्ययः शपोऽपवादः ।।
४३९ । वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः । (३-१-७०)
एभ्यो धातुभ्यः श्यन् वा; श्यनभावपक्षे औत्सर्गिक:
शप् ॥
४४० । स्वादिभ्यः अनुः । (३-१-७३)
४४१ । श्रुवः शृ च । (३-१-७४)
श्रुधातोः अनुप्रत्ययस्तत्संनियोगेन धातो: 'ट' इत्यादेशश्च ।।
४४२ । तुदादिभ्यः शः । (३-१-७७) GDF
४४३ | रुधादिभ्यः श्नम् । (३-१-७८)<noinclude></noinclude>
lem7791cl22s9vyz439yughqb8k0j4a
पृष्ठम्:Laghu paniniyam vol1.djvu/१७५
104
129260
347542
2022-08-22T23:49:57Z
Srkris
3283
/* अपरिष्कृतम् */ १५६ लघुपाणिनी ४४४ । तनादिकृञ्भ्य उः । (३-१-७९) ४४५ । क्रयादिभ्यः ना । (३-१-८१) ४४६ । स्तनभु-स्तुन्भु-स्कन्भु-स्कुन्भु-स्कुञ्भ्यः - अनुश्च । (३-१-८२) [तिङन्त एभ्य: श्री अन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१५६
लघुपाणिनी
४४४ । तनादिकृञ्भ्य उः । (३-१-७९)
४४५ । क्रयादिभ्यः ना । (३-१-८१)
४४६ । स्तनभु-स्तुन्भु-स्कन्भु-स्कुन्भु-स्कुञ्भ्यः - अनुश्च । (३-१-८२)
[तिङन्त
एभ्य: श्री अनुश्च स्तः ॥
४४७ । अदिप्रभृतिभ्यः शपः (लुक्) । (२-४-७२)
अदादिभ्यः शपो लुक् स्यात् ||
४४८ । जुहोत्यादिभ्यः श्लु: । (२-४-७५)
एभ्यः शप:
लुः । इलुरपि लोपपर्याय इत्युक्तम् (३३०) । इह
किल भूवादिरदादिर्दिवादिरित्यादिर्दशगणात्मको धातुपाठः । तत्राष्टाना-
मदादिप्रभृतीनां लुगाद्यपवादविधानाद् भूवादिचुराद्योः परिशिष्टयोः
सनाद्यन्तानां चौत्सर्गिकः शप् । तत्र चुरादीनां 'णिच्' इत्यन्योऽप्यस्ति
स्वार्थिकः प्रत्यय इति विशेषः । विकरणप्रत्ययांस्तत्तद्गणनिर्देशपूर्वी शार्दूल-
विक्रीडितेन संगृह्णाति प्रक्रियासर्वस्वकारो भट्टनारायणः -
“भूवादौ शवदादिकेषु लुगपि, श्लुः स्याज्जुहोत्यादिषु,
-
श्यन् दैवादिकधातुषु, अनुरपि च स्वादौ, तुदादौ तु शः, ।
रुध्यादौ श्न,-मथो तनादिषु भवेदप्रत्ययः, क्रयादिषु
श्वा स्यात्, स्वार्थिकणिच्चुरादिषु, पुनस्तत्रापि शब्जायते ॥ "
विकरणप्रत्यययोगं न सर्वे धातुभ्य उत्पद्यमानाः प्रत्यया अपे-
क्षन्ते । इह हि प्रातिपदिकेभ्यो यथा सुपस्तद्धिताश्चेति द्विविधाः प्रत्ययाः
भवन्ति, तथा धातुभ्योऽपि तिङः कृतश्चेति द्विविधा: प्रत्यया: । तेषु
येषां विकरणमपेक्षितं ते सार्वधातुकसंज्ञाः कृताः; येषां तु विकरणम-
नपेक्षितं ते आर्धधातुकसंज्ञा: । लिडाशीर्लिङौ वर्जयित्वा तिङः सर्वेऽपि
सार्वधातुका: । कृत्सु भूयिष्ठा आर्धधातुका:; विरलास्तु सार्वधातुका:
शकारेण अनुबन्धेन चिह्निताः । प्रक्रियार्थी पुनराचार्यो विर
सार्वधातुकार्धधातुकभेदं करोति । तथा चात्र सूत्राणि-
करणे<noinclude></noinclude>
kc1zt0v1ogpoglkq0dq9gpj2ypcfalb
पृष्ठम्:Laghu paniniyam vol1.djvu/१७६
104
129261
347543
2022-08-22T23:50:08Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्ड: । ४४९ । तिङ् शित् सार्वधातुकम् । (३-४-११३) घातोर्विहितेषु प्रत्ययेषु तिङश्शितश्च सार्वधातुकसंज्ञाः ॥ ४५० । आर्धधातुकं शेषः (३-४-११४) तिशिद्भ्योऽ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्ड: ।
४४९ । तिङ् शित् सार्वधातुकम् । (३-४-११३)
घातोर्विहितेषु प्रत्ययेषु तिङश्शितश्च सार्वधातुकसंज्ञाः ॥
४५० । आर्धधातुकं शेषः (३-४-११४)
तिशिद्भ्योऽन्ये धातोर्विहिताः प्रत्यया आर्धधातुकसंज्ञाः ॥
४५१ । लिट् च । (३-४-११५)
लिट् तिङप्यार्धधातुक एव ।
४५२ । लिङाशिषि । (३-४-११५)
आशीरर्थको लिङपि तथा । 'कर्तरि शप' इति कर्तरि प्रयोग
एव शबादीन्युक्तानि विकरणानि । भावकर्मप्रयोगयोस्तु -
४५३ । सार्वधातुके यक् । (३-१-६७)
भावकर्मार्थयोः प्रयुक्ते सार्वधातुके परे धातोर्यक् प्रत्ययः खात् ।
शप इव यकोऽपवादविधानाभावात् भावकर्मणोर्न विकरणभेदः । दशा-
नामपि गणानां यगेक एव विकरणम् ||
प्रकरणम् ]
अथ केषुचिल्लकारेषु प्रयोगभेदेऽपि गणभेदेऽप्यभिन्नानि सन्ति
विकरणानि । तथा हि-
४५४ । स्यतासी ऌलुटो: । (३-१-३३)
ऌ इति लङ्लुटोर्ब्रहणम् । धातोर्लङ्लटोः परयोः स्यप्रत्ययः,
लुटि तासिप्रत्ययश्च । कर्तरि शबादीनां भावकर्मणोर्यकश्चायमपवादः ॥
४५५ । च्लि लुङि । (३-१-४३)
लुङयेवं चिलप्रत्यय: स्यात् ।।
१५७
४५६ । च्लेः सिच् । (३-१-४४)
च्ले: सिजादेश: स्यात् ॥
४५७ । शल इगुपधादनिटः क्सः । (३-१-४५)
शलन्तादिगुपधादनिटस्तु धातोश्च्ले: क्स इत्यादेशः, न तु सिच् ।
देशः<noinclude></noinclude>
ilz7b0lzq6b3pdozu881st57b3cjd5q
पृष्ठम्:Laghu paniniyam vol1.djvu/१७७
104
129262
347544
2022-08-22T23:50:23Z
Srkris
3283
/* अपरिष्कृतम् */ १५८ लघुपाणिन ४५८ । णिश्रिद्रुस्रुभ्यः कर्तरि चङ् । (३-१-४८) णिप्रत्ययान्तेभ्यो धातुभ्यः श्रिद्रुस्रुभ्यश्च चङ्; अयं कर्तरिप्रयोग एव, न तु भावकर्मणोरिति विशेषः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१५८
लघुपाणिन
४५८ । णिश्रिद्रुस्रुभ्यः कर्तरि चङ् । (३-१-४८)
णिप्रत्ययान्तेभ्यो धातुभ्यः श्रिद्रुस्रुभ्यश्च चङ्; अयं कर्तरिप्रयोग
एव, न तु भावकर्मणोरिति विशेषः । अतो भावकर्मणोरौत्सर्गिकः
सिच्, तदपवादः क्सश्चैव ।।
४५९ । अस्यतिवक्तिख्यातिभ्योऽङ् | (३-१-५२)
एभ्यः कर्तर्यङ् | भावकर्मणोस्तु सिजेव ||
४६० । लिपिसिचिद्दृश्च । (३-१-५३)
एभ्योऽपि कर्तर्यङ् ||
४६१ । पुषादिद्युतालृदितः परस्मैपदेषु । (३-१-५५)
पुषादिभ्यः (दिवाद्यन्तर्गणभूतेभ्यः), द्युतादिभ्यः (भूवाद्यन्त-
र्गणभूतेभ्य:) लदिङ्ग्यश्च धातुभ्यः परस्मैपदलुङि अङ् स्यात् । 'परस्मै-
पदेषु' इत्युक्तेः कर्तर्येवेति स्पष्टम् ।।
४६२ । इरितो वा । (३-१-५७)
इरितो धातोः परस्मैपदे लुङचङ् वा ।।
-
लुङयेवं चत्वारि विकरणानि – सिच, क्सः, चङ्, अङ्
चेति । तत्र क्ससिचौ सार्वत्रिकौ; चङडौ कर्तर्येव । लिट आर्धधातु-
कत्वान्न तत्र विकरणप्रत्ययः ॥
लकाराणां विकरणव्यवस्थामधो लिखिता पट्टिका दर्शयति-
भावकर्मणोः प्रत्ययः ।
लकारः । कर्तरि प्रत्ययः ।
सामान्यः शप्
अदादौ
लुक्
जुहोत्यादौ
दिवादौ
श्यन्
खादौ
लट
( तिङन्त-प्र०
लोट्
लिङ्
तुदादौ
शः
रुधादौ
श्रम्
तनादौ
उः
क्रयादी ना
यक्
-<noinclude></noinclude>
j9gw7yi6h6bb4bvzlzn16x8c9tp8p3n
पृष्ठम्:Laghu paniniyam vol1.djvu/१७८
104
129263
347545
2022-08-22T23:50:41Z
Srkris
3283
/* अपरिष्कृतम् */ भूवादिगणः] लकारः । ऌट् कर्तरि प्रत्ययः । परिनिष्ठाकाण्डः स्य तासिः क्सः शल इगुपधादनिट: पुषादिद्युताद्य्ऌदितः अङ चङ् सिच् ण्यन्तात् शेषात् - । भावकर्मणोः प्रत्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>भूवादिगणः]
लकारः ।
ऌट्
कर्तरि प्रत्ययः ।
परिनिष्ठाकाण्डः
स्य
तासिः
क्सः
शल इगुपधादनिट:
पुषादिद्युताद्य्ऌदितः अङ
चङ्
सिच्
ण्यन्तात्
शेषात्
-
।
भावकर्मणोः प्रत्ययः ।
ख
तासिः
शल इगुपधादनिटः क्सः
शेषात्
सिच्
१५९
श्लोकेनापि संग्रह:-
लड्लोटोरपि ललिङोर्विकरणं शप् सापवादाष्टकः
स्यात् कर्तर्यथ भावकर्मविषये त्वेको यगेवात्र हि ।
स्यस्तासिर्लयुगे च लुब्यपि भवेत् कर्त्रादिभेदं विना
लुङयेवं क्ससिचावुभौ पुनरिमौ चङयुतौ कर्तरि ॥
उपकरणैरेभिर्बद्धपरिकरास्तिङन्तप्रक्रियां दर्शयिष्यामः । तत्र
प्रथमं कर्तरि लकाराणां— तत्त्राप्यादौ विकरणभेदवन्तो लट्-लङ्- लोट्
लिङ् इत्येते आदीयन्ते–
(1) T. भूवादिगणः ॥
१. भू सत्तायाम् ।
ङित्त्वानुदात्तेत्त्वयोरभावाच्छेषत्वेन 'शेषात् कर्तरि...' (४२१)
इति परस्मैपदम् । वर्तमानकालावच्छिन्नाया भवनक्रियाया विवक्षायां
‘वर्तमाने लट्’ (४२७) इति लट् । भू + लट् इति स्थिते अकार-
टकारयोरितोर्लोपेन भू + ल् इति जायते । ततः कर्तुर्युष्मदोऽस्मदस्त-
द्भिन्नस्य वा एकत्वादिविवक्षायां लू इत्यस्य यथायथं तिप्तसादय आदेशाः
प्रवर्तन्ते । भू + ति इति स्थिते ‘कर्तरि शप्' (४३७) इति शप्
विकरणप्रत्ययो मध्ये परापतति; भू + अति इति जातम् ।
शित्वेन सार्वधातुकत्वात्
शप:<noinclude></noinclude>
kzz5sypzhkzzokj3uta6ptnnqdasm6o
पृष्ठम्:Laghu paniniyam vol1.djvu/१७९
104
129264
347546
2022-08-22T23:50:52Z
Srkris
3283
/* अपरिष्कृतम् */ १६० लघुपाणिनी ये ४६३ । सार्वधातुकार्धधातुकयोः (गुणः) । (७-३-८४) सार्वधातुकार्धधातुकयोः पैरयोरिगन्तस्याङ्गस्य गुणः । इति ‘भू’ इतीगन्ताङ्गस्य गुणे भो + अ + ति–संधि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१६०
लघुपाणिनी ये
४६३ । सार्वधातुकार्धधातुकयोः (गुणः) । (७-३-८४)
सार्वधातुकार्धधातुकयोः पैरयोरिगन्तस्याङ्गस्य
गुणः । इति ‘भू’
इतीगन्ताङ्गस्य गुणे भो + अ + ति–संधिकार्येण अवादेशेन भवति
इति रूपसिद्धिः । एवमेव भवतः इति च । बहुवचने भू + अ झि
इति स्थितम् ।।
४६४ । झोऽन्तः (प्रत्ययादेः) । (७-१-३)
प्रत्ययादिभूतस्य झस्य ‘अन्त्' इत्यादेशः खात् ॥
४६५ । अदद्भ्यस्तात् । (७-१-४)
अभ्यस्तात्त धातोः परस्य झस्य अत् इत्येवादेशः ॥
४६६ । आत्मनेपदेष्वनतः । (७-१-५)
आत्मनेपदेषु (अनतः) अकारभिन्नात् वर्णात् परख च अत्
इत्येवादेशः; अकारात्तु अन्त् इति । एवं च झकारोच्चारणम् अन्त्,
अत् इत्यनयोरन्यतरस्य श्रवणार्थम् । अनेन प्रकृते झिप्रत्यय: 'अन्ति'
इति रूपमापद्यते । भव + अन्ति इति स्थिते 'अतो गुणे' (३१३)
इत्यनेन पररूपे कृते भवन्ति । भवसि, भवथः, भवथ ; 'भवमि
इति स्थिते-
"
४६७ । अतो दीर्घो यत्रि (सार्वधातुके) । (७-३-१०१)
अदन्ताङ्गस्य दीर्घः स्यात् यत्रादौ सार्वधातुके परे । इति दीर्घः,
भवामि, भवावः, भवामः इति रूपाणि ॥
सं भवति
तौ भवतः
ते भवन्ति
[भूवादिगण:
त्वं
भवसि
युवां
भवथः
यूयं भवथ
इति समानाधिकरणस्य कर्तुरनुरोधेन प्रयोगः ॥
अहं
आवां
वयं
भवामि
भवावः
भवामः
१. इक एव हि गुणवृद्ध्योर्योग्यता । अतो गुणवृद्धिविधौ विशेषनिर्देशाभावे ‘इकः’
इति स्थानी योग्यतया स्वयमुपतिष्ठते । परिभाषितं चाचार्येण - 'इको गुणवृद्धी'
SELE
(१-१-३) इति । एवम् इकः इति लब्धम् ।<noinclude></noinclude>
pfou8roblp7ovn9nqy23hcarl9laqfa
पृष्ठम्:Laghu paniniyam vol1.djvu/१८०
104
129265
347547
2022-08-22T23:51:03Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । अथ लङ्- पूर्ववल्लस्य तिबादयः; पूर्ववदेव शपि कृते भवति इत्येव रूपमपि प्राप्नोति । तत्र विशेष:- भूवादिगण:] ल्लब्धम् ।। यथा- ४६८ | लुङ्लङ्लक्ष्वदा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
अथ लङ्-
पूर्ववल्लस्य तिबादयः; पूर्ववदेव शपि कृते भवति इत्येव रूपमपि
प्राप्नोति । तत्र विशेष:-
भूवादिगण:]
ल्लब्धम् ।।
यथा-
४६८ | लुङ्लङ्लक्ष्वदात्त: । (६-४-७१)
एषु लकारेषु परेष्वङ्गस्य अडागम: स्यात् । अङ्गस्येत्यधिकारा-
४६९ । आडजादीनाम् । (६-४-७२)
अजादीनां धातूनाम् आट् इत्यागमः, न तु अट् इति ॥
४७० । न माङयोगे । (६-४-७२)
माङ् इति निपातस्य योगे तु अडाटौ न । इति प्रकृते धातो-
रडागमः; स च टित्त्वादाद्यावयवः । अभवति इति जातम् ||
इह हि लकाराणां तिबादयः प्रत्ययाः साधारण्येनोक्ताः । सर्वेषा-
मप्येकरूपाश्चेत् प्रत्ययाः कथं भेदप्रतीतिः स्यात् ? अतस्तेषु तेषु
लकारेषु ते ते भेदा आदिष्टाः । प्रकरणपूर्त्यर्थ सूत्रक्रमानुरोधार्थं च
तानादेशान् सर्वान् मध्ये प्रदर्श्य प्रकृतां लङ्प्रक्रियां पूरयिष्यामः । उक्ता
हि सुप्स्वपि ‘अतो भिस ऐस्' 'जश्शसोः शिः' इत्यादय आदेशा:;
तद्वदिह तिष्वपि ॥
झ
-
-
तिङामादेशाः ।
४७१ । टित आत्मनेपदानां टेरे । (३-४-७९)
टितो लकार यान्यात्मनेपदानि तेषां टेरेकारादेशः स्यात् ।
त
आताम् =
= ते
=
=
आते
झे
(शास्
आथाम्
ध्वम्
• से)
आ
: ध्वे
१६१
=
=
=
इ
महि<noinclude></noinclude>
ggjz8e21jgah74p111z389knrj7vszl
पृष्ठम्:Laghu paniniyam vol1.djvu/१८१
104
129266
347548
2022-08-22T23:51:14Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये ४७२ । थासः से । (३-४-८०) टितो लकारस्य यः थास् तस्य से इत्यादेशः । तथैव दर्शितं चेदमुपरि || १६२ [भूवादिगण: ४७३ | लिटस्तझयोरेशिरेच् । (३-४-८१) स्पष्टं सूत्रम्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
४७२ । थासः से । (३-४-८०)
टितो लकारस्य यः थास् तस्य से इत्यादेशः । तथैव दर्शितं
चेदमुपरि ||
१६२
[भूवादिगण:
४७३ | लिटस्तझयोरेशिरेच् । (३-४-८१)
स्पष्टं सूत्रम् | शित्त्वादनेकाल्त्वाच्च सर्वादेशौ । तथा च आत्मने-
पदलिट: ए, आते, इरे इति प्रथमपुरुष:; मध्यमोत्तमौ तु टित्सामा-
न्यस्यैव ।
४७४ । परस्मैपदानां गलतुसुस्-थ लथुस,-णल्वमाः । (३-४-८२)
लिटः परस्मैपदानाम् -
णल्, अतुस्, उस् । थलू, अथुस्, अ । णलू, व, म इत्यादेशाः ।
एषु णकारो लकारश्च इतौ ॥
४७५ । विदो लटो वा । (३-४-८३)
'विद ज्ञाने' इति धातोर्लटोऽपि णलादय आदेशा वा स्युः ।
परस्मैपदानामित्येव ॥
४७६ । ब्रुवः पञ्चानामादित आहो ब्रुवः । (३-४-८४)
‘ब्रू व्यक्तायां वाचि' इति धातोर्लट: परस्मैपदानामादितः
पञ्चानां वचनानामपि णलादय आदेशा वा स्युः; तत्संनियोगेन ब्रूधातोः
'आह' इत्यादेशश्च ॥
४७७ | लोटो लङ्कृत् । (३-४-८५)
लोटो लङ इव कार्याणि भवन्ति । तामाद्यादेशा: सलोपश्च लङ-
कार्यं वक्ष्यते; तहूयं लोटोऽपि स्यादित्यर्थः । विशेषमप्याह-
४७८ । एरुः । (३-४-८६)
लोट इकारस्य उकार आदेश: स्यात् । यथा – तिप् =
झि = झु
-<noinclude></noinclude>
sjxgbrglz3d90tp1x2afpqr3pih9y6a
पृष्ठम्:Laghu paniniyam vol1.djvu/१८२
104
129267
347549
2022-08-22T23:51:22Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । ४७९ । सेर्ह्यपिच्च । (३-४-८९) लोट: से: (सिप:) हि इत्यादेश: स्यात् ; अपिच्चायमादेशः स्यात् । इह हि स्थानिधर्मा आदेशमपि संक्रामन्ति; तस्मात् सिपः पित... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
४७९ । सेर्ह्यपिच्च । (३-४-८९)
लोट: से: (सिप:) हि इत्यादेश: स्यात् ; अपिच्चायमादेशः
स्यात् । इह हि स्थानिधर्मा आदेशमपि संक्रामन्ति; तस्मात् सिपः
पित्त्वेन हिरपि पित्कार्यं लभेतेति तन्निषिध्यते । अपित्कार्य च ङिद्वद्भा-
वो गुणनिषेधफलको वक्ष्यते ॥
४८० । मेर्निः । (३-४-४९)
6
इति च
लोटो मे: (मिप: ) नि इत्यादेशः । ‘सेहि...' इति 'मेनि: '
इकारान्तयोरादेशयोर्विधानात् 'एरु:' (४७८) इत्युकारादेशो-
नयोर्न भवति । यद्युत्वमनयोरपि विवक्षितमभविष्यत्तर्हि हु, नुः
इत्युकारान्तावेवाकरिष्यदिमावाचार्यः । इकारान्तौ पठित्वा पुनरुकारा-
न्तकरणं हि वृथा क्लेश: स्यात् ।।
४८१ । आमेतः । (३-४-९०)
लोट एकारस्य आम् आदेश: । पूर्वसूत्रेषु परस्मैपदानि स्थानिनः ;
अत्रोत्तरसूत्रे चात्मनेपदानि । आत्मनेपदे हि लोटष्टिल्लकारत्वात् 'टित
आत्मनेपदानां टेरे' (४७१) इति सर्वे प्रत्यया एकारान्ता भवन्ति ;
तखैकारस्येदानीं लोटि परम् आमादेशो विधीयते । अस्याप्यपवादमाह-
४८२ । सवाभ्यां वामौ । (३-४-९१)
भूवादिगण:]
लोटः सकारवकाराभ्यां परस्य एकारस्य तु 'व' 'अम्' इति
यथासंख्यमादेशौ। ‘से' इति प्रत्यय एव सात् पर एकारः, तथा 'ध्वे'
इत्यत्रैव वात् परः। एवञ्च लोट: से=स्व; ध्वे=ध्वं च भवतीति सिद्धम् ॥
४८३ | आडुत्तमस्य पिच्च । (३-४-९२)
लोडुत्तमस्य 'अट्' इत्यागमः, स पिच्च स्यात् । आडागमी
पित्त्वधर्म गुणनिषेधनिमित्तत्वाभावरूपं लभेतेत्यर्थः । विशेषकथना-
भावादयमागम उभयोरपि पदयोर्भवति ।।.<noinclude></noinclude>
ncggtk8n3muaol0x3kl2xay8e93o7ni
पृष्ठम्:Laghu paniniyam vol1.djvu/१८३
104
129268
347550
2022-08-22T23:51:30Z
Srkris
3283
/* अपरिष्कृतम् */ १६४ लघुपाणिनीये ४८४ । एत ऐ । (३-४-९३) लोड्डुत्तमस्य एकारस्य ऐकार: आदेश: । अयमात्मनेपद एव संभवति । एवं च ' आमेतः' इत्यादिभिश्चतुर्भिः सूत्रैः आत्मनेपदलोट एते आदेशाः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१६४
लघुपाणिनीये
४८४ । एत ऐ । (३-४-९३)
लोड्डुत्तमस्य एकारस्य ऐकार: आदेश: ।
अयमात्मनेपद एव
संभवति । एवं च ' आमेतः' इत्यादिभिश्चतुर्भिः सूत्रैः आत्मनेपदलोट एते
आदेशाः साधिताः—
ताम् आताम् झाम् | स्व आथाम् ध्वम् | ऐ आवहै आमहै ।
सुखार्थमंत्र कारिका –
तामातां झां लोट्प्रथमः, स्वाथांध्वमिति मध्यमः ।
ऐ आवहै आमहै इत्युत्तमश्चात्मनेपदे ॥
[भूवादिगण:
परस्मैपदेऽपि लङादेशानुक्त्वा कारिकां करिष्यामः ॥
४८५ । 'नित्यं ङितः (स उत्तमस्य लोपः) । (३-४-९९)
ङिल्लकारस्य य उत्तमपुरुषस्तस्य सस्य लोप: स्यात् । तथा च
वसू = व ; मस् = म ॥
४८६ | इतश्च । (३-४-१००)
ङिल्लकाराणाम् इकारस्य च लोपः । तथा च ति = तू; झि=झू,
सि = स् । मिपस्त्वादेशो वक्ष्यते-
=
४८७ । तस्थस्थमिपां तां-तं-त-अमः । (३-४-१०१)
ङिल्लकारस्यैव । तस् = ताम् ; थस् = तं ; थ = त ; मि = अम् ।
=
एवं च परस्मैपदे लङ्लिङ्लुङ्लङामादेशा एते—
ति = तू, तस् = ताम्, झि = झू; सि = स् थस् = तम्, थ = तं;
-
=
-
,
मि = अम्, वस् = व, मसू = म ।
=
-
,
अदतामन् प्रथमः स्यादसतमतेत्यत्र मध्यमः पुरुषः ।
अमवामोत्तम एवं ङित्सु परस्मैपदेऽत्पूर्वाः ॥
१. मध्ये सूत्रपञ्चकं लेट्कार्यविधायकमित्युपेक्षितम् ।
२. अदन्तविकरणस्थल एवं विकरणेन सह श्रूयत इत्येव । परमार्थतस्तु आद्यमकारं
विना आदेशा इति पूर्वपट्टिकया सिद्धम् ।
परमार्थतस्तु आयमकारं<noinclude></noinclude>
ba4tvx654on4y75rsxf8qg7doc8rz0u
पृष्ठम्:Laghu paniniyam vol1.djvu/१८४
104
129269
347551
2022-08-22T23:51:40Z
Srkris
3283
/* अपरिष्कृतम् */ भूवादिगण:] परिनिष्ठाकाण्डः । ‘लोटो लङ्वत्' (४७७) इत्युक्तेरुत्तमसकारलोपः, तान्तन्तामा- देशाश्च लोटोऽपि भवन्ति ; ‘एरु:' 'सेर्ह्यपिच्च' 'मेर्नि:' 'आडुत्तमस्य पिच्च' इ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>भूवादिगण:]
परिनिष्ठाकाण्डः ।
‘लोटो लङ्वत्' (४७७) इत्युक्तेरुत्तमसकारलोपः, तान्तन्तामा-
देशाश्च लोटोऽपि भवन्ति ; ‘एरु:' 'सेर्ह्यपिच्च' 'मेर्नि:' 'आडुत्तमस्य
पिच्च' इति विशेषाश्च तस्य । एभिर्विधिभि: संपन्ना लोडादेशाः-
-
ति = तु, तस् = तां, झि = झु ; सि = हि, थस् = तम्, थ = त ; मि = आनि,
वस् = आव, मस् = आम |
तु-ताम्- अन्तु, हि-तं-त, आनि लोट्यावाम परे पदे ।।
४८८ । लिङः सीयुट् । (३-४-१०२)
लिङादेशानां सीयुडागम: स्यात् । अयमात्मनेपदस्यैव । परस्मै-
पदस्य तु अन्यो विधीयते-
४८९ । यासुद् परस्मैपदेषूदात्तो ङिच्च । (३-४-१०३)
परस्मैपदलिङादेशानां यासुट् इत्यागमः, स च ङित् स्यात् ।
डित्त्वस्य गुणनिषेधादिः फलं वक्ष्यते – आदेशानप्युक्त्वा रूपाणि
दर्शयिष्यामः ।।
४९० । किदाशिषि । (३-४-१०४)
आशीरर्थकस्य लिङो यासुडागम: कित् स्यात्, न तु ङित् ।
'वचिस्वपियजादीनां किति' (५१५) इति संप्रसारणं, ‘जाम्रोऽविचि-
ण्णङित्सु' (७५४) इति गुणश्च कित्त्वस्य विशेषप्रयोजनम् । आगमस्य
कित्त्वङित्त्वादिरतिदिष्ट आगमिन: प्रत्ययस्योपकरोति । आगमा हि प्रत्य-
4
-
यानामवयवभूताः ॥
४९१ । झस्य रन् । (३-४-१०५)
४९२ । इटोऽत् । (३-४-१०६)
उभयमपि लिङ एव ।
४९३ । सुद् तिथोः । (३-४-१०७)<noinclude></noinclude>
q3626zy8gooiguza8gh5xfrs159jsn2
पृष्ठम्:Laghu paniniyam vol1.djvu/१८५
104
129270
347552
2022-08-22T23:51:48Z
Srkris
3283
/* अपरिष्कृतम् */ १६६ लघुपाणिनीये ‘ति' इतीकार उच्चारणार्थः । लिङ्सम्बन्धिनोस्तकारथकारयोः सुट् इत्यागमः स्यात् । त, आताम्, थास्, आथाम् इति चतुर्ध्वात्मने- पदेषु त-थौ विद्येते । त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१६६
लघुपाणिनीये
‘ति' इतीकार उच्चारणार्थः । लिङ्सम्बन्धिनोस्तकारथकारयोः
सुट् इत्यागमः स्यात् । त, आताम्, थास्, आथाम् इति चतुर्ध्वात्मने-
पदेषु त-थौ विद्येते । तौ सुडागमेन स्त, आस्तां, स्थाम्, आस्थाम् इति
रूपमा पद्येते । सुडागमस्तथयोर्वर्णयोः सीयुडागम: समग्रस्य प्रत्ययस्येति
विषयभेदात् सुट्सीयुटोर्नोत्सर्गापवादभावः । एवं च उभयमपि युगपत्
समाविशति । आगमादेशाभ्यां विकृता आत्मनेपदलिङादेशा अधो
दर्शिताः——
[भूवादिगण
-
सीयूस्त सीयास्ताम् सीयन् | सीय्स्थास् सीयास्थाम् सीध्वम्
सीय सीयूवहि सीय्महि ।
अत्र यकारादेः संयोगस्याभावात् व्यञ्जनादिप्रत्ययेषु तस्य लोपो भवति p
तथा च सूत्रम्-
४९४ । लोपे व्योर्वलि । (३-१-६६)
वकारयकारयोर्लोप: स्यात् वलि परे । वल्प्रत्याहारश्च यकार-
वर्जितानि व्यञ्जनानि क्रोडीकरोति । अनेन यकारवकारादिः संयोगो
यकारेण सह्रैवेत्यायाति । यलोपेऽस्मिन् कृते पूर्वोक्ता: प्रत्ययाः-
सीस्त सीयास्तां सीरन् | सीस्थास् सीयास्थाम् सीध्वम् [ सीय सीवहि सीमहि ।
इति रूपाणि प्रतिपद्यन्ते ॥
-
परस्मैपदे तु यासुडागमस्य सकारेणैव कार्यनिर्वाहात् सुडागमो
नापेक्ष्यते । यासुडागमे कृते परस्मैपदलिङ: प्रत्ययाः -
-
१. उच्चारणार्थं तावदकार आसज्यत इतीयमाचार्यस्य शैली । सेह किमिति
परित्यक्तेति विचारणायां, यदीह त-थोरिति सूत्रयेत् 'त' इति विशिष्टस्य ग्रहणमित्यपि
सम्भाव्येत । तदा चात्मनेपदप्रथमैकवचनस्य परस्मैपदमध्यमबहुवचनस्य च सुडिति
स्यात् । तिथोरिति सूत्रेण तु यद्यपि तिपो ग्रहणं किं न स्यादित्यापादनाऽऽपतति
तस्य ग्रहणे भूयादित्यत्र स्कोरिति लोपेनाश्रवणमेव सुटः स्यादिति पर्याीलोचनया सा
निवर्तयितुं शक्येति भगवतो हृदयामति प्रतिभातीति दिक् ।
तथापि
दात असताना<noinclude></noinclude>
bpqsdc0zwmrarl0kmd7ljbiqfzgf968
पृष्ठम्:Laghu paniniyam vol1.djvu/१८६
104
129271
347553
2022-08-22T23:52:00Z
Srkris
3283
/* अपरिष्कृतम् */ भूवादिगण:] यास् त् = (यात् ) यास्तां यासुस् परिनिष्ठाकाण्डः । यात् यातां युस यास्स् यास् यास्तम् यास्त यास् यातम् यात लिङो डिल्लकारत्वात् 'तस्थस्थमिपां तान्तन्ता... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>भूवादिगण:]
यास् त् = (यात् )
यास्तां
यासुस्
परिनिष्ठाकाण्डः ।
यात्
यातां
युस
यास्स् यास्
यास्तम्
यास्त
यास्
यातम्
यात
लिङो डिल्लकारत्वात् 'तस्थस्थमिपां तान्तन्ताम:', उत्तमस्य सलोपश्च ।
झेर्जुसादेश उत्तरसूत्रेण । अत्र 'यास्त्' इत्यत्र संयोगान्तलोपस्यापवादः
संयोगादिलोपो भवति । तथा च सूत्रम् -
=
४९५ । स्कोः संयोगाद्योरन्ते च । (झलि लोप:) । (८-२-२९)
झलि परे पदान्ते च संयोगादिभूतयोः सकारककारयोर्लोपः
स्यात् । इति सकारलोपेन 'यात्' इत्येव प्रथमपुरुषैकवचनम् ||
उभयोरपि पदयोरुक्ताः प्रत्ययाः आशीलिंङ एव; विधिलिङस्तु
आगमानां सकारलोपः कथितः । तथा हि —
४९६ लिङः सलोपोऽनन्त्यस्य । (सार्वधातुके) । (७-२-७९)
सार्वधातुकलिङः सकारस्य लोप: स्यात् ; न तु अन्त्यस्य (सका-
रस्य) अनेन सार्वधातुकलिङि यासुट्सीयुट्युटां सकारा लुप्यन्ते । लुप्त-
सकारा विधिलिङ्प्रत्यया:-
परस्मैपदे ।
-
यां
याव
याम
यासम्
यास्व
यास्म
ईत
ईयातां
ईरन्
आत्मनेपदे ।
ईथास्
ईयाथाम्
ईध्वम्
१६७
याद्यातां युस् प्रथमे यास्यातं यात मध्यमे पुरुषे ।
यां याव याम चान्त्ये विधिलिङ आशीर्लिङस्तु ससकाराः ॥
ईय
ईवहि
ईमहि
१. अत्र यास्त् इति स्थिते हलः परत्वात् हल्झ्यादिलोपो नाशङ्कय: । आगम-
प्रत्ययाङ्गत्वेन तिपोऽपृक्तत्वाभावात् ।
स
२. विधिलिडेव सार्वधातुकलिङित्यप्युच्यते । 'लिङाशिषि' (४७२) इति आशी-
लिंङ आर्धधातुकत्वं विहितम् । विध्यायर्थेषु तु लिङ् 'तिशित्सार्वधातुकम्' इति
सार्वधातुकमेव ।
३. (५०२) - तम सूत्रेणात्र पररूपे आकारलोपः ।<noinclude></noinclude>
9igts5cdb9a05oyft54hmz4rp516vxb
पृष्ठम्:Laghu paniniyam vol1.djvu/१८७
104
129272
347554
2022-08-22T23:52:11Z
Srkris
3283
/* अपरिष्कृतम् */ १६८ लघुपाणिनीये इटोऽकारो झस्य रंश्च भेदो लिङयात्मनेपदे । सीयुट्सुटावागमौ च सलोपश्चानयोर्विधौ ॥ अथ तिङादेशेषु क्रमप्राप्तः प्रसङ्गादनुकृष्टश्च झेर्जुसादे... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१६८
लघुपाणिनीये
इटोऽकारो झस्य रंश्च भेदो लिङयात्मनेपदे ।
सीयुट्सुटावागमौ च सलोपश्चानयोर्विधौ ॥
अथ तिङादेशेषु क्रमप्राप्तः प्रसङ्गादनुकृष्टश्च झेर्जुसादेशः—
४९७ । झेर्जुस् । (३-४-१०८)
लिङो झेर्जुसादेशः स्यात् । जकार इत्; सकारस्तु 'न विभक्तौ
तुस्मा: ' इति नेत् ॥
[भूवादिगण:
४९८ । सिजभ्यस्तविदिभ्यश्च । (३-४-१०९)
अलिङर्थमारम्भः। सिच् इति लुङो विकरणम् ; अभ्यस्तं द्विरुक्तो
धातुः; ‘विद ज्ञाने’ इत्ययं धातुः; एभ्यश्च झेर्जुस् । ङित इत्येव । तेन
लङ्लुङोरेवायम् ।।
न्येषाम् ; तथा च विकल्पः ॥
४९९ । आतः । (३-४-११०)
आदन्ताद्धातोः परस्य ङितां झेर्जुस् । लङ्लुङोरेव आकारात्
परो झिस्सम्भवति । तत्र 'गातिस्थाघुपाभूभ्य.
' इति सिचो लुग्वि-
धानात् लुङि झेरनेन जुस् भवति । लङि तु उत्ररसूत्रेण विकल्प्यते ||
५०० | लङः शाकटायनस्यैव । (३-४-१११)
आदन्तात् झेर्जुस् पूर्वसूत्रोक्तो लङि शाकटायनस्यैव मते, ना-
५०१ । द्विषश्च । (३-४-११२)
-
द्विषः परस्य लङो झेर्जुस् शाकटायनमते ।
जुस्प्रस्तावाज्जुसि परे विहितः संधिविशेषोऽप्यन्त्रोच्यते ॥
—
५०२ । उस्यपदान्तात् (आत् पररूपम्) । (६-१-९६)
अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । यथा-
या + उस् = युस् । दर्शितं च तथा (४९६) - नमसूत्रे ।
अत्र लङप्रक्रियां दर्शयितुं प्रवृत्ता वयं लङादेशानां
विकारवर्णनप्रस्तावेन लकारान्तरेष्वपि तादृशान्
=
तिवादीनां
कथयन्तो
विकारान्
ज्ञान तिवादी<noinclude></noinclude>
i01oyhx7cpfefhzyxgj26i7qdj4op4e
पृष्ठम्:Laghu paniniyam vol1.djvu/१८८
104
129273
347555
2022-08-22T23:52:23Z
Srkris
3283
/* अपरिष्कृतम् */ भूवादिगण:] परिनिष्ठाकाण्डः । १६९ मध्ये सुदूरं विक्षिप्ताः स्मः । अथ प्रसक्तानुप्रसक्तान्निवृत्त्य मार्गमनुस- रामः । धातोरडागमेन मध्ये शपो विकरणप्रत्ययस्य प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>भूवादिगण:]
परिनिष्ठाकाण्डः ।
१६९
मध्ये सुदूरं विक्षिप्ताः स्मः । अथ प्रसक्तानुप्रसक्तान्निवृत्त्य मार्गमनुस-
रामः । धातोरडागमेन मध्ये शपो विकरणप्रत्ययस्य प्रक्षेपेण च 'अभ-
वति' इत्यवस्थामारूढायां रूपनिष्पत्तौ लङप्रक्रियामुज्झितवन्तो वयम् ।
‘नित्यं ङितः' (४८५) 'इतश्च' ‘तस्थस्थमिपां तान्तन्तामः' इति त्रिभिः
सूत्रैरुक्तेषु सलोप- इलोप-तान्तन्तामादेशेषु कृतेष्विष्टरूपसिद्धिः—
अभवत् अभवताम् अभवन् अभवः अभवतम् अभवत; अभवम्
अभवाव अभवाम | प्रथमपुरुषबहुवचने अभवन्ति = अभवन्त् = ·
अभवन् इति इलोपानन्तरं संयोगान्तलोप: । 'न माङयोगे' (४७०)
इत्यडागमप्रतिषेधात् मास्म भवत्, मास्म भवताम् इत्यादीनि रूपाणि ।।
=
लोट् – शपगुणावादेशैः ‘भव' इति जाते अङ्गे, ४८७-तम-
सूत्रनिरूपितानां तुतामन्तु इति प्रत्ययानां योगेन प्रथमपुरुषे रूप-
सिद्धिः - भवतु भवतां भवन्तु, मध्यमे तु भव हि इति स्थिते अनु-
पदमुच्यमानेन सूत्रेण हिलोपे – भव भवतं भवत । भवानि भवाव
भवाम । अथ हिलोपं विद्धाति-
-
-
५०३ । अतो हे: (लुक्) । (६-४-१०५)
अदन्तादङ्गात् परस्य हेर्लुक् स्यात् ॥
-
५०४ । उतश्च प्रत्ययादसंयोगपूर्वात् । (६-४-१०६)
असंयोगपूर्वो य उकारस्तदन्तात् प्रत्ययात् परस्य च हेर्लुक् ।
=
अनुविकरणा उविकरणाश्च धातवोऽत्रोदाहरणम् | सुनुहि = सुनु; कुरु-
हि = कुरु इति । पूर्वसूत्रस्य शप् - श्यन्-शविकरणा उदाहरणम् एवं च
हे: पञ्चसु विकरणेषु लोपस्य प्रसक्तिरस्ति । हिप्रसङ्गादन्योऽपि तस्य
विकार उच्यते ॥
५०५ । हुझल्भ्यो हेर्धिः । (६-४-१०१)
१)
जुहोतेर्झलन्तेभ्यश्च धातुभ्यो हेर्धिरादेशः । जुहुधि, अद्धि, रुन्धि<noinclude></noinclude>
3ktu43j11kq7fkfboayaynmjzqhsmfz
पृष्ठम्:Laghu paniniyam vol1.djvu/१८९
104
129274
347556
2022-08-22T23:52:29Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [भूवादिगण: इति लुक् - श्लु - विकरणा अस्योदाहरणम् । एवं च हे: लुक् धि इत्यादेशश्च भवतः ।। अथ प्रकृतस्य लोट: प्रथममध्यमैकवचनयोरर्थविशेषे रूपविशेष उच्यत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[भूवादिगण:
इति लुक् - श्लु - विकरणा अस्योदाहरणम् । एवं च हे: लुक् धि
इत्यादेशश्च भवतः ।।
अथ प्रकृतस्य लोट: प्रथममध्यमैकवचनयोरर्थविशेषे रूपविशेष
उच्यते । ‘आशिषि लिङ्लोटौ' (४३५) इति लिङ्लोटोराशीरर्थेऽपि
प्रयोग उक्त: । तत्र आशिषि लिङ 'आर्धधातुकत्वात्' (४५२) लकारा-
न्तरमिव सर्वत्र भिन्नरूपः; आशिषि लोटस्तु परस्मैपदे तुह्योः परं रूप-
भेदः । तथा च सूत्रम् -
५०६ । तुह्योस्तातङाशिष्यन्यतरस्याम् । (७-१-३५)
आशिषि ‘तु’ ‘हि' इति लोट्प्रथममध्य मैकवचनयोस्तातङ्
इत्यादेशो वा । अनेकाल्त्वात् सर्वादेशः । ङित्त्वं तु गुणवृद्धिप्रतिषेधादि-
कार्यान्तरविधानार्थकम् । “यद्यपि 'डिच्च' (३२) इत्ययमपवादस्तथा-
प्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थ-
तया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण 'अनेकाल्शित्सर्व-
स्य' (३८) इत्यनेन बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात्" ।
तातङि अकारो ङकारयोजनार्थक: ; 'तात्' इत्येवादेशस्वरूपम् । अनेन
भवतु भवतात्, भव भवतात् इत्याशिषि रूपद्वयम् ॥
लिङ्— इलोप तान्तन्तामादेश - यासुडागम - सलोपै: 'यात् '
‘ याताम्' इत्यादयः प्रत्ययाः । शप्-गुणावादेशा: 'भव' इति प्रकृति: ।
भव + यात् इति स्थिते
५०७ । अतो येयः (सार्वधातुकस्य) । (७-३-८०)
अदन्ताङ्गात् परः सार्वधातुकावयवो 'या' इत्ययम् ‘इय्' इति
भवति ; ‘या’ इत्यस्य इय् इत्यादेश इत्यर्थः
‘इयः' इत्यकार उच्चार-
णार्थः । भव + इय्त् इति जाते 'लोपो व्योवेलि' (४९४) इति यलोपे
भवेत् इति रूपसिद्धिः । उसि अमि च परं यकार:
लुप्यते । भवेतां भवेयुः । भवेः भवेतं भवेत । भवेयं भवेव भवेम ।
श्रूयते
; अन्यत्र<noinclude></noinclude>
mpksgwbqi19rb0k4ty3ar784uvhq6jo
पृष्ठम्:Laghu paniniyam vol1.djvu/१९०
104
129275
347557
2022-08-22T23:52:37Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । २. एध वृद्धौ । अनुदात्तेत् । लट्–'अनुदात्तङित: ' इत्यात्मनेपदम् । 'टित आत्मनेपदानां टेरे' (४७१) इत्येत्वेन ते, आते, अन्ते इत्यादयः प्रत्ययाः, शप्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
२. एध वृद्धौ । अनुदात्तेत् ।
लट्–'अनुदात्तङित: ' इत्यात्मनेपदम् । 'टित आत्मनेपदानां
टेरे' (४७१) इत्येत्वेन ते, आते, अन्ते इत्यादयः प्रत्ययाः, शप् विकरण-
प्रत्यय: । एध् + अ + ते = एधते । एध + आते इति स्थिते—
=
५०८ । सार्वधातुकमपित् (ङित्) । (१-२-४)
।
अपित् सार्वधातुकं ङित्स्यात् । यस्मिन् सार्वधातुके पकार इत् न
दृश्यते स सर्वोऽपि ङिद्वेदितत्र्य: । ङित्त्वप्रयोजनानि गुणवृद्धिप्रतिषेध-
संप्रसारणादीनि बहुविधानि । अत एव 'सेर्ह्यपिच्च' (४७९) इत्यत्र सिप
आदेशत्वेन सिद्धं हेः पित्त्वं निषिद्धम् | पित्त्वाभावे च अपित्सार्वधातुक-
त्वेन 'हिः' ङिद्भवति । एवमेव लोडुत्तमस्य अपित्वेन प्राप्तं ङित्त्वं निषेद्धुम्,
‘आडुत्तमस्य पिच्च' (४८३) इत्यपूर्व पित्त्वं विहितम् । इत्थं च सार्व-
धातुकेषु पित्त्वङित्त्वे विरुद्धधर्मों। तथा च भाष्यवचनं–'पिच्च ङिन्न,
डिच पिन्न' इति । अनेन लोटि पितस्तिप आदेशोऽपि तातङ ङित्कार्य-
मेव लभते, न पित्कार्यम् । पित्त्वस्यैवमतीव कार्यकारित्वात् पित्सार्व-
धातुकानां वसन्ततिलकेन संग्रह:-
लिङ्- ही विनैकवचनानि पदे परार्थे
लोडुत्तमो विकरणं प्रथमं च पित्स्यात् ।
लोडुत्तमान्य इह नास्ति पिदन्यवर्गे
डिन्त्स्यान्न पित्, पिदपि नैव ङिदित्यवेहि ॥
भूवादिगणः]
१७१
एवमात्मनेपदे लोडुत्तमवर्जे सर्वेऽपि लादेशा ङितः। ङित्त्वेन च
'आताम्, आथाम्' इति द्विवचनयोराद्याकारस्य इयादेशो भवति । तथा
च ‘अतो येयः' (५०७) इत्यत उत्तरं सूत्रम् –
५०९ । आतो ङितः । (७-२-८१)
अतः परस्य ङित्प्रत्ययसम्बन्धिन आकारस्य इयादेशः । 'लोपो
व्योर्वलि' इति यलोपः । आते = इते । अनेन अकारान्तेषु विकरणेषु
आताम् = इताम् ; आथाम् = इथाम् । अनयोरेव हि प्रत्यययोराकारोऽस्ति ।
-<noinclude></noinclude>
ilbs1yjzenevje9hmis8gx7lwl5yv28
पृष्ठम्:Laghu paniniyam vol1.djvu/१९१
104
129276
347558
2022-08-22T23:52:46Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [भूवादिगणः = प्रकृते एध + आते = एध + इते = एघेते । ‘झोऽन्तः ' ‘अतो गुणे', एधन्ते । एधसे एधेथे एधध्वे । एध + ए इत्यत्रापि ‘अतो गुणे' (३१३) इति पररूपं वृद्धेरपवाद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[भूवादिगणः
=
प्रकृते एध + आते = एध + इते = एघेते । ‘झोऽन्तः '
‘अतो गुणे', एधन्ते । एधसे एधेथे एधध्वे । एध + ए इत्यत्रापि
‘अतो गुणे' (३१३) इति पररूपं वृद्धेरपवादः । एधे एधावहे
एधामहे ||
लङ्—धातोरजादित्वात् अडागमस्यापवाद आडागमः । आडागमे च—
१७२
५१० । आटश्च (अचि वृद्धिः) । (६-९-९०)
आटोऽचि परे वृद्धिरेकादेशः । इति गुणापवादो वृद्धि: । प्रकृते
धातोरेजादित्वेन ‘वृद्धिरेचि' इत्येव यद्यपि वृद्धिर्भवति तथापि आ +
इच्छत् = ऐच्छत् इत्यादिवत् इगादिषु धातुषु वृद्धिः प्रयोजनम् । ऐधत
ऐघेताम् ऐधन्त । ऐधथा: ऐधेथाम् ऐधध्वम् । ऐधे ऐधावहि
ऐधामहि ॥
लोट्–एधताम् एघेताम् एधन्ताम् । एधस्व एधेथाम्
एधध्वम् । एधै एधावहै एधामहै ।
-
लिङ – ४९६ - तमसूत्रे निरूपितानां लुप्तसकारसीयुडागमयुक्ता-
नां प्रत्ययानां योगे कृतशपो धातोर्यथायथं रूपाणि - एधेत एधेयाताम्
एधेरन् । एधेथाः एधेयाथाम् एधेध्वम् । एधेय एधेवहि एधेमहि ।।
३. शुच शोके । उदात्तेत् ।
6
अत्र हि ' सार्वधातुकार्धधातुकयो: ' (४६३) इति सूत्रेण
इगन्तस्य गुण उक्त: ; इगुपधस्यापि स उच्यते उत्तरसूत्रेण -
५११ । पुगन्तलघूपधस्य च । (७-३-८६)
पुगन्तस्य लघूपधस्य चाङ्गस्य इको गुण: स्यात् सार्वधातुकार्ध-
धातुकयोः । 'अर्तिही...' इति पुगागमो णौ विधीयते; तत्प्रकरणे
पुगन्तमुद हरिष्यामः । पूर्वसूत्रेण इगन्तख प्रकृतसूत्रेण लघूपधस्य
( अर्थाद्धस्खेगुपधस्यैव) च गुणो विधीयते ; सार्वधातुकार्धधातुकाभ्यां च<noinclude></noinclude>
0ctmjlgzm1rckhk5a9ggsjyxqf753f7
पृष्ठम्:Laghu paniniyam vol1.djvu/१९२
104
129277
347559
2022-08-22T23:52:59Z
Srkris
3283
/* अपरिष्कृतम् */ भूवादिगणः] परिनिष्ठाकाण्डः । धातोर्विहिताः कृत्स्नाः प्रत्यया व्याप्ताः । अतश्च इगन्तस्य हस्वेगुपान्त्य य च धातो: प्रत्ययमात्रे गुण इत्यायातम् । लघूपधस्येत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>भूवादिगणः]
परिनिष्ठाकाण्डः ।
धातोर्विहिताः कृत्स्नाः प्रत्यया व्याप्ताः । अतश्च इगन्तस्य हस्वेगुपान्त्य य
च धातो: प्रत्ययमात्रे गुण इत्यायातम् । लघूपधस्येत्युक्तेरिगुपान्त्यस्य
गुणस्तु दीर्घोपधस्य नेति भेदः ।।
शोचतः
शोचन्ति
अशोचताम् अशोचन्
शोचताम्
शोचन्तु
शोचताम् शोचेयुः
४. स्मृ स्मरणे । परस्मैपदी ।
स्मरतु । स्मरेत् ।
५. वृतु वर्तने । अनुदात्तेत् ।
लट्— शोचति
लङ्— अशोचत्
लोट् — शोचतु, शोचतात्
लिङ्— शोचेत्
स्मरति । अस्मरत् ।
इत्यादि ।
७. षह मर्षणे । अनुदात्तेत् ।
५१२ । धात्वादेः षः सः । (६-१-६४)
धात्वादेः षकारस्य सः स्यात् ।।
""
वर्तत । अवर्तत । वर्तताम् । वर्तेत ।
६. राज दीप्तौ ।
स्वरितेत् ।
स्वरितेत्त्वादुभयपदी । राजति -- राजते । अराजत्-अराजत । राजतु -
राजताम् । राजेत् - राजेत ।
"
५१३ । णो नः । (६-१-६५)
धात्वादेर्णकारस्य नकार: स्यात् । इह धात्वादिसकारस्य उप-
सर्गस्थं निमित्तमादाय षत्वसाधनार्थ केचिद्धातवः षकारादयः पठ्यन्ते ।
षत्वं हि ‘आदेशप्रत्यययोः' इत्यधिकारात् आदेशस्य प्रत्ययावयवस्य वा
परं भवतीत्यादेशत्वसंपादनाय षोपदेशतया पठित्वा पुनः षस्य सत्वं
विधीयते । एवमेव 'उपसर्गादसमासेऽपि णोपदेशस्य' (३९८) इति
व्यवस्थार्थ णकारादिः पाठः । एवञ्च षादिर्णादिश्च पाठो निमित्तसद्भावे
पत्वणत्वयोर्ज्ञापनाय । उच्चारणशैथिल्येन धातुपाठस्याविश्वास्यत्वात्
णोपदेशषोपदेशयोर्विवेकः क्रियते -<noinclude></noinclude>
8iazj2c45sdzdpfwo6y62ofd5xy3vvw
पृष्ठम्:Laghu paniniyam vol1.djvu/१९३
104
129278
347560
2022-08-22T23:53:09Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनी षोपदेशाः स्युरेकाचः स्वरदन्त्या तसादयः । स्वदति- स्विद्यति-स्वञ्ज-प्वष्क-स्मि-स्वपयोऽपि च ॥ वर्जयेत् सेक्सृपौ स्तृस्तृस्त्यायतीन् सृसृजावपि । णोप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनी
षोपदेशाः स्युरेकाचः स्वरदन्त्या तसादयः ।
स्वदति- स्विद्यति-स्वञ्ज-प्वष्क-स्मि-स्वपयोऽपि च ॥
वर्जयेत् सेक्सृपौ स्तृस्तृस्त्यायतीन् सृसृजावपि ।
णोपदेश स्वनद्-नाटि· नाथू-नाध्-नन्द्-नक्क-नृ-नृतः ॥
अब स्वरान्त इति दन्त्यान्त इति च सकारस्य विशेषणं, न तु
धातो: । आद्यसकारस्य परो वर्णो यदि स्वरस्तवर्यो वा भवति तर्हि स
धातुः षोपदेश इत्यर्थः । निषेवते, विषहते, अभिष्टौति इत्यादीन्युदाहर-
णानि षत्वप्रकरणे दृश्यन्ताम् ।।
सहते । असहत । सहताम् । सहेत इत्यादिरूपाणि ।
८. नीज् प्रापणे ।
जित्वादुभयपदी | णस्य नत्वम् –नयति-ते । अनयन्–त । नयतु-ताम् ।
नयेत्–त इत्यादि ।
१७४
[तुदादिगण:
(2) VI. तुदादिगणः, शविकरणः ।
अत्र धातुपाठे दृष्टुं गणक्रममुलङ्घय प्रक्रियानुरोधान्नवः कोऽपि
क्रम आदृतः । इह हि 'अतो येय: ' 'आतो ङित:' 'अतो है: '
'आत्मनेपदेष्वनतः' इति इयादेश-हिलोप-अतादेशा अदन्ताङ्गस्य विशेषा
दृष्टाः । अतोऽकारान्तविकरणका गणाः प्रथममुपात्ता: ।।
८
१. तुद व्यथने । स्वरितेत् ।
'श' इति विकरणस्य शित्त्वेन सार्वधातुकत्वात् पित्त्वाभावाच
'सार्वधातुकमपित्' (५०८) इति ङित्त्वम् | ङिवाच
।
५१४ । क्ङिति च (इको न गुणवृद्धी) । (१-१-५)
किति ङिति च प्रत्यये परे इको गुणवृद्धी न स्तः । इति सूत्रेण
गुणनिषेधः । वस्तुत इह अकारात्मकस्य विकरणद्वयस्य कल्पनमनुबन्ध-
भेदेन प्रक्रियाभेदसंपादनार्थमेव । पित्वेन डिवाभावादेकत्र गुणः,<noinclude></noinclude>
t0a15rcrza3uyu13vkqb2fmy5lkfg5e
पृष्ठम्:Laghu paniniyam vol1.djvu/१९४
104
129279
347561
2022-08-22T23:53:17Z
Srkris
3283
/* अपरिष्कृतम् */ तुदादिगण:] परिनिष्ठाकाण्ड: । पित्त्वाभावेन ङित्त्वादन्यत्व न गुणः । येषु गुण इष्ट: ते भूवादिरिति, येषु नापेक्षितो गुणस्ते तुदादिरिति च अकारविकरणकान् धातून् द्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तुदादिगण:]
परिनिष्ठाकाण्ड: ।
पित्त्वाभावेन ङित्त्वादन्यत्व न गुणः । येषु गुण इष्ट: ते भूवादिरिति,
येषु नापेक्षितो गुणस्ते तुदादिरिति च अकारविकरणकान् धातून् द्विधा
विभज्य ‘शप्' 'श' इति सार्वधातुकं विकरणप्रत्ययं पितमपितं च
कृतवानाचार्य इति सारम् || तुदति-ते । अतुदत्-त । तुदतु - तां । तुदेत्-त ।
२. ओ ब्रश्चू छेदने ।
ओकार ऊकारश्तौ । धातुषु बहुविधा अनुबन्धाः प्राकूपरस्ताच्च
तत्तत्कार्यार्थमायोज्यन्ते ; ते तत्र तत्र वक्ष्यन्ते, धातुप्रकरणान्ते च संग्रही-
व्यन्ते । अत्र संप्रसारणकरणार्थं तद्विधायकानि सूत्राणि व्याख्यायन्ते-
५१५ । वचिस्वपियजादीनां किति (संप्रसारणम्) । (६-१-१५)
वच परिभाषणे, ब्रुवो वच, स्वप शयने, भूवाद्यन्तर्गणो यजादिः
इत्येतेषां किति प्रत्यये परे संप्रसारणं स्यात् । यथा-क्तप्रत्यये –
वच-उक्त; स्वप–सुप्तः; यज- इष्ट; वप - उप्त; वञ् - ऊत; ह्वे-हूत; वद -
उदित इत्यादि ।
५१६ । ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-
भृज्जतीनां ङिति च । (६-१-१६)
ग्रहादीनां नवानां किति ङिति च प्रत्यये संप्रसारणम् । यथा-
वश – उशित
उशन्ति (झि)
व्यच - विचित
विचति (श)
व्रश्च वृकूण
प्रच्छ – पृष्ट
-
विध्यति (श्यन्) | भ्रज्ज -भृष्ट
धातुः - किति-(क्त) ङिति (श्ना)
गृह्ण ति
ग्रह
- गृहीत
ज्या
जिनाति
- जीन
-
-ऊयतुः (लिटि)
वय
व्यध – विद्ध
वच - उवाच
स्वप - सुष्वाप
-
५१७ । लिट्यभ्यासस्योभयेषाम् । (६-१-१७)
वच्यादीनां ग्रह्यादीनां च लिटि अभ्यासस्य संप्रसारणम् । यथा-
वयि
|
व्यच
यज इयाज
वप -उवाप
-
१७५
इत्यादि ।
1
वृश्चति
(श)
पृच्छति (श)
भृज्जति (श)
ग्रह - जग्राह
ज्या- -जिज्यौ
-उवाय
-
-विव्याच
इत्यादि<noinclude></noinclude>
5zj0kmmzpswv9csjguh0imsxc6wukwr
पृष्ठम्:Laghu paniniyam vol1.djvu/१९५
104
129280
347562
2022-08-22T23:53:25Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [तुदादिगण: प्रकृते शप्रत्ययस्य ङित्त्वात् 'ग्रहि......' इति संप्रसारणम् । ‘न संप्रसारणे संप्रसारणम्' (२९६) इति नियमात् परस्य रेफस्यैव तत्, न तु वकारस्य ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[तुदादिगण:
प्रकृते शप्रत्ययस्य ङित्त्वात् 'ग्रहि......' इति संप्रसारणम् ।
‘न संप्रसारणे संप्रसारणम्' (२९६) इति नियमात् परस्य रेफस्यैव
तत्, न तु वकारस्य । रेफस्य च ऋकारः संप्रसारणम् ||
वृश्चति वृश्चतः वृश्चन्ति । अवृश्चत् । वृश्चतु । वृश्चेत् इत्यादि ।
३. मुचल मोक्षणे । स्वरितेत् ।
मुचादीनां नुमागमविधानात् नुम्प्रकरणमारभ्यते—
५१८ । इदितो नुम् धातोः । (७-१-५८)
इदितो धातोः प्रत्ययमात्रे नुमागम: स्यात् । यथा—
टु दि समृद्धौ (शप् ) – नन्दति, नन्दत इत्यादि ।
लुटि स्तेये
( शप् ) –लुण्टांत, लुण्टत
५१९ | शे मुचादीनाम् । (७-१-५९)
मुचादीनां शप्रत्यये परे नुमागमः । यथा-
लिप - लिम्पति
मुच् – मुञ्चति
सिच् -- सिञ्चति
"
-
-
कृत कृन्तति
विद्ऌ – विन्दांत
खिद — खिन्दते
-
प्रत्यु० – ('शे' किप ?) मुक्त, सिक्त, विन, लिप्त, कृत्त, खिन्न ।
मुचसिचलिपलुम्पतयः खिदावद, कृतपिंशती मुचादिः स्यात् ।
-
५२० । मस्जिनशोर्झलि । (७-१-६०)
ह श्चुत्वादिभिरिष्टरूपसिद्धिर्भविष्यतीति कृत्वा मस्जभ्रस्जब्रस्च
इत्यादिवत् धातवः सोपधा: पठ्यन्ते; संयोगादिलोपसंपादनार्थश्चायं
क्लेश: । मज्ज, नश इत्यनयोः झलादौ प्रत्यये नुम् । यथा—
तुमुन् प्रत्यये – मङ्क्तुम्, नंष्टुम् ।
५२१ । रभेरशब्लिटोः । (अचि) (७-१-६३)
रभधातोरजादौ प्रत्यये नुम्, न तु शपि लिटि च । यथा—
(घनि) आरंभः; (अनीयरि) आरंभणीयम्; (ल्युटि) आरंभणम् ।
प्रत्यु० - (शपि) आरभते; (लिटि) आरेभे ।
DF
0-<noinclude></noinclude>
6zd3tpi2ryjgylwhnldags702xd0mdu
पृष्ठम्:Laghu paniniyam vol1.djvu/१९६
104
129281
347563
2022-08-22T23:53:34Z
Srkris
3283
/* अपरिष्कृतम् */ तुदादिगणः] परिनिष्ठाकाण्ड: । ५२२ । लभेश्च । (७-१-६४) पूर्ववदशब्लिटोरचि नुम् । यथा- (ण्डुलि) लम्भकः । शपि तु लभते । लिटि च लंभे । ५२३ । आङो यि । (७-१-६५) आङुपसृष्टस्य लभेर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तुदादिगणः]
परिनिष्ठाकाण्ड: ।
५२२ । लभेश्च । (७-१-६४)
पूर्ववदशब्लिटोरचि नुम् । यथा-
(ण्डुलि) लम्भकः । शपि तु लभते । लिटि च लंभे ।
५२३ । आङो यि । (७-१-६५)
आङुपसृष्टस्य लभेर्यादौ प्रत्यये नुम् । यथा – आलम्भ्या बडवा ।
५२४ । उपसर्गात् खल्घञोः । (७-१-६७)
यथा – (खलि) सुप्रलंभ, दुष्प्रलंभ | (घञि) प्रलम्भः, विप्रलम्भः ।
उपसर्गाभावे तु– लाभः ।
-
-
५२५ । न सुदुर्भ्या केवलाभ्याम् । (७-१-६८)
यथा – सुलभं, दुर्लभम् । 'केवलाभ्याम्' इत्युक्तेः सुप्रलम्भम् ।
४. कृ विक्षेपे । परस्मैपदी ।
कृ + अ + ति इति स्थिते विशेषविधिः-
,
५२६ । ॠत इद्धातोः । (७-१-१००)
ऋकारान्तस्य धातोरङ्गस्य इकारादेश: स्यात् । 'उरण् रपरः
इति रपरोऽयं ‘इर्' इति भवति । 'सार्वधातुकार्धधातुकयोः' इति
गुणः परत्वादिदं बाधते; अतः क्ङित्स्वेवास्यावकाशः । अनेन किरति,
किरतः, किरन्ति इत्यादि ।
५२७ । उपधायाश्च । (७-१-१०१)
उपधायाश्च ऋकारस्य इत् । यथा -
कृत-कीर्तयति ।
१७७
५२८ । उदोष्ठ्यपूर्वस्य । (७-१-१०२)
ओष्ठचवर्ण: पूर्वो यस्मात् स ओष्ठचपूर्वः । ओष्ठ चपूर्व - ऋकारा-
न्तस्य तु धातोरङ्गस्य उत् । यथा-
-
पृ-पिपर्ति पिपूर्तः पिपुरति । (श्लुविकरणम्)
मृ – मुमूर्षति (सनि दीर्घेण मृ इति भवति धातु )
-
मृ<noinclude></noinclude>
lgh96twwvrsivwnx6ax2o19c8ts48jn
पृष्ठम्:Laghu paniniyam vol1.djvu/१९७
104
129282
347564
2022-08-22T23:54:00Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये ५. पृङ् व्यायामे । प्रायेण व्याङ्पूर्वः । ५२९ । रिङ् शयग्लिङ्ङ्क्ष (ऋतः) । (७-४-२८) शः, यक्, लिङ् एषु परेषु ऋदन्ताङ्गस्य रिङ्, ङित्त्वादन्त्या- देशः । व्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
५. पृङ् व्यायामे । प्रायेण व्याङ्पूर्वः ।
५२९ । रिङ् शयग्लिङ्ङ्क्ष (ऋतः) । (७-४-२८)
शः, यक्, लिङ् एषु परेषु ऋदन्ताङ्गस्य रिङ्, ङित्त्वादन्त्या-
देशः । व्यापृ + अ + ते = व्याप्रि + अ + ते ; 'अचि अनुधातु...
(३६४) इतीयङि, व्याप्रियते । व्याप्रियत–व्याप्रियेताम् इत्यादि ।
एवं दृधातोराङ्पूर्वस्य आद्रियते आद्रियेते इत्यादि ।
(3) IV. दिवादिगणः, इयन्विकरणः ।
१. दिबु क्रीडाविजिगीषादिषु । परस्मैपदी ।
दिव् + य + ति इति स्थिते दीर्घो विधीयते
गृ— गीः
धुर्वी — धूः
-
५३० । वरुपधाया दीर्घ इक: (धातोः पदस्य) । (८-२-७६)
रेफान्तस्य वकारान्तस्य च धातोः उपधाया इक: दीर्घः स्यात्
पदान्ते । यथा-
[दिवादिगणः
गिरौ
धुरौ
धूर्म्यं
प–पूः पुरौ पुरः । पूर्भ्यां
गिरः । गीयि गीर्भिः गीर्षु ।
धुरः ।
धूर्भिः
धूर्षु
पूर्भिः पूर्षु ।
आशास्—आशीः आशिषौ आशिषः; आशीय आशीःषु ।
वकारान्तो धातुरुदाहार्यो नास्ति; तद्ब्रहणमुत्तरार्थम् ।
५३१ । हलि च । (८-२-७७)
-
हलि च परे रेफवान्तस्य धातोरुपधाया इको दीर्घः । यथा -
स्तृ-स्तीर्णम्, शू-शीर्णम्, गृ-गीर्णम्, दिव्-दीव्यति, सिवू-सीव्यति ॥
अपदान्तार्थ सूत्रमिदम् ।
५३२ । उपधायां च । (८-२-७८)
धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घः ।
रुपधाया इको दीर्घ
१. इदं सुप्प्रकरणे व्याख्येयं सूत्रं सौकर्यादत्रैवोपात्तम् ।<noinclude></noinclude>
gdbcu1rkql07nolkvu49vdff736qk2l
पृष्ठम्:Laghu paniniyam vol1.djvu/१९८
104
129283
347565
2022-08-22T23:54:12Z
Srkris
3283
/* अपरिष्कृतम् */ दिवादिगण:] परिनिष्ठाकाण्डः । यथा – मुर्च्छ – मूच्छितः । धुर्व धूर्वितः । वोपध उदाहार्यो नास्ति । इत्थं च वकारस्य 'हलि च' इति सूत्रे एव फलम् ॥ ५३३ । न भकुछुराम् । (८-२-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>दिवादिगण:]
परिनिष्ठाकाण्डः ।
यथा – मुर्च्छ – मूच्छितः । धुर्व धूर्वितः ।
वोपध उदाहार्यो नास्ति । इत्थं च वकारस्य 'हलि च' इति सूत्रे एव
फलम् ॥
५३३ । न भकुछुराम् । (८-२-७९)
रेफवकारान्तस्य भस्य कुर्, छुर् इत्येतयोश्च दीर्घो न । यथा—
-
-
धुर् + य = धुर्यः । कुर् + यान् = कुर्यात् । छुर् + शात् = छुर्यात् ।
हलि चेति दीर्घेण प्रकृते
दीव्यति दीव्यतः दीव्यन्ति; अदीव्य न-दीव्यतु-दीव्येत् ।
२. शमु उपशमे । परस्मैपदी ।
शम्यति इति स्थिते दीर्घविधिः-
शमु - शाम्यति
तमु – ताम्यति
५३४ | शमामष्टानां दीर्घः श्यनि । (७-३-७४)
शमादीनामष्टानां धातूनां दीर्घः श्यनि । यथा-
दमु – दाम्यति
-
श्रमु – श्राम्यति
-
|
भ्रमु – भ्राम्यति
-
क्षमु – क्षाम्यति
-
१७९
क्लमु – क्लाम्यति
मदी - माद्यति
५३५ । ष्ठिवुक्लम्वाचमां शिति । (७-३-७५)
एषां शित्प्रत्यये परे दीर्घः । यथा -
-
ष्ठिवु —ष्ठीवति । (शप् ) क्लमु – क्लामति । (शप् ) आचमु - आचामति
(आङोऽभावे तु चमति)
क्मधातोरनेनैव श्यन्यपि दीर्घे सिद्धे शमादौ पाठः कार्यान्तरार्थः ।
५३६ । क्रमः परस्मैपदेषु (शिति) । (७-३-७६)
क्रमधातोः परस्मैपदे शिति प्रत्यये दीर्घः । यथा-
कामति – (शप् ) अक्रामत् – कामतु ।
प्रत्यु० – ('परस्मैपदेषु' किम् ?) आक्रमते सूर्यः ।
५३७ । इषुगमियमां छः । (७-३.७७)
१. शमित्यष्टाभ्यो घिनुणिति घिनुण् कार्यान्तरम् ।<noinclude></noinclude>
6117j3aoattrvtwktqp0lghintkms10
पृष्ठम्:Laghu paniniyam vol1.djvu/१९९
104
129284
347566
2022-08-22T23:54:20Z
Srkris
3283
/* अपरिष्कृतम् */ १८० लघुपाणिनीये एषां छकारोऽन्तादेश: स्यात् शिति प्रत्यये । यथा—— इषु –इच्छायां (श) इच्छति –ऐच्छत् । गम्ऌ-गतौ (शप्) गच्छति–अगच्छत् । यम - उपरम (,, ) यच्छति—अयच्छत् । श... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१८०
लघुपाणिनीये
एषां छकारोऽन्तादेश: स्यात् शिति प्रत्यये । यथा——
इषु –इच्छायां (श) इच्छति –ऐच्छत् ।
गम्ऌ-गतौ (शप्) गच्छति–अगच्छत् ।
यम - उपरम (,, ) यच्छति—अयच्छत् ।
शितोऽन्यत्र तु गमिष्यति इत्यादि ।
-
५३८ । पा-घ्रा-ध्मा - स्था - म्ना - दाण - दृश्य - र्ति - सर्ति -
शद - सदां पिब - जिघ्र - धम तिष्ठ - मन यच्छ - पश्य-
-
-
-
ऋच्छ धौ - शीय-सीदाः । (७-३-७८)
-
एषाम् एते आदेशा: शिति प्रत्यये । तत्र सर्ते : धौ इत्यादेशो
वेगितायां गतावेव इति नियमः । पा इति 'पा पाने' इत्यस्यैव ग्रहणम्
न तु 'पा रक्षण' इत्यस्य । यथा -
धातुः
आदेशः उदा० ।
पा
पिबति
घ्रा
जिघ्रति
ध्मा
धमति
स्था
तिष्ठति
म्ना
मनति
दाणू -
यच्छति
-
प्रत्यु० – ('शिति' किम् ?) पानं, घ्राणं, ध्मानम् इत्यादि ।
अस्य सूत्रस्य श्लोकेनाप्युदाहरणम्-
व्याघ्रो जिघ्रति, सीदतीह सदनं धावन् वनान्निस्सरन्
ऋत्वा प्रार्च्छति निर्भयं, विधमति ध्मातेषु शङ्खेष्वयम् ।
स्थाने तिष्ठत, पेयमाशु पिबत, म्नायं मनन्तु द्विजाः
शस्त्रं यच्छत दत्तलक्ष्यमिह भोः, शादोऽस्य संशीयताम् ।।
वस्तुतः पाघ्रादयः पिबजिघ्रादयश्च खिलधातवः । एके आर्धधातुकमा
विषया:, अन्ये सार्वधातुकमात्रविषया इति ।
पाणिनिरेषां स्थान्यादेशभावं कल्पयति ।
-
-
-
पिब
जिघ्र
धम
तिष्ठ
मन
- यच्छ
--
-
-
धातुः
दृशिर
ऋ
सृ
शद
षद्ल
-
--
[दिवादिगण:
-
आदेश:
पश्य
ऋच्छ
धौ
शीय
सीद
-
-
-
-
उदा० ।
पश्यति ।
ऋच्छति ।
धावति ।
शीयते ।
सीदति ।
नष्टाश्वदग्धरथन्याये<noinclude></noinclude>
2scj1bvl5frfedzlkbn0zhv476mt3kj
पृष्ठम्:Laghu paniniyam vol1.djvu/२००
104
129285
347567
2022-08-22T23:54:30Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । ५३९ । ज्ञाजनोर्जा । (७-३-७९) ‘ज्ञा अवबोधने' (आ) 'जनी प्रादुर्भावे' (श्यन्) इत्यनयो: जा इत्यादेश: शिति प्रत्यये । यथा- ज्ञा — जानाति, जानीते । जन—जायते,... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
५३९ । ज्ञाजनोर्जा । (७-३-७९)
‘ज्ञा अवबोधने' (आ) 'जनी प्रादुर्भावे' (श्यन्) इत्यनयो: जा
इत्यादेश: शिति प्रत्यये । यथा-
ज्ञा — जानाति, जानीते । जन—जायते, अजायत, जायतां, जायेत ।
५४० । प्वादीनां हवः । (७-३-८०)
-
क्रयादेः अन्तर्गणभूतानां प्वादीनां शिति परे ह्रस्वः । यथा-
पू – पुनाति । अन्यत्र – पूतम् ।
लू – लुनाति ।
स्वादिगण:]
-
पूञ् -
-
"
लूनम् ।
स्तीर्णम् ।
स्तृ – स्तृणाति ।
लूञ् -स्तृञ् - कृञ् - वृञ् - धूञ्-शू-कृ-भृ मृ-दृ-जू-
-
-
१८१
ऋ - गृ - ज्या - री - ली - व्ली - प्ली – एते प्वादयः ।।
-
-
-
३. सो अन्तकर्मणि । परस्मैपदी ।
सो + य + इति स्थिते-
५४१ । ओतः श्यनि । (७-३-७१)
ओकारान्तखाङ्गस्य लोपः श्यनि; 'अलोऽन्त्यस्य' इत्योकारसैव
लोपः । यथा — स्यति स्यतः स्यन्ति । अस्यत्-स्यतु–स्येत् ।
एवं 'दो अवखण्डने' इत्यस्य -
-
द्यति – अद्यत्
–द्यतु – येत् ।
-
(4) . स्वादिगणः, इनुविकरणः ॥
अनुप्रत्ययस्य विकरणस्य ङित्त्वात् प्रकृतेर्धातोर्न गुण: ; पदस्मै-
पदैकवचनानां पित्त्वेन ङित्त्वाभावात् तेषु अनुप्रत्ययान्तस्याङ्गस्य गुणः ।
सुनोति सुनुतः । सुनु + अन्ति इत्यत्र 'अचिश्नु' इत्युवडि
प्राप्ते तदपवादो यण् विधीयते । तथा हि —‘एरनेका चोऽसंयोगपूर्वस्य
एरनेका चोऽसंयोगपूर्वस्य
इति प्रकरणे-
,<noinclude></noinclude>
1fcuu91y5nex48yzoivrjoz2von251o
पृष्ठम्:Laghu paniniyam vol1.djvu/२०१
104
129286
347568
2022-08-22T23:54:38Z
Srkris
3283
/* अपरिष्कृतम् */ १८२ लघुपाणिनीये ५४२ । हुश्नुवोः सार्वधातुके । (६-४-८७) हुधातो: नुप्रत्ययान्तस्यानेकाचोऽसंयोगपूर्वस्याङ्गस्य च यण् स्यादजादौ सार्वधातुके । सुन्वन्ति । सुनोषि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१८२
लघुपाणिनीये
५४२ । हुश्नुवोः सार्वधातुके । (६-४-८७)
हुधातो: नुप्रत्ययान्तस्यानेकाचोऽसंयोगपूर्वस्याङ्गस्य च यण्
स्यादजादौ सार्वधातुके । सुन्वन्ति । सुनोषि सुनुथः सुनुथ । सुनोमि ।
५४३ । लोपश्चास्यान्यतरस्यां म्वोः । (६-४-१०७)
अस्येत्यनेन ‘उतश्च प्रत्ययादसंयोगपूर्वात्' इति पूर्वसूत्रोक्तं परा-
मृश्यते । असंयोगपूर्वो यः प्रत्ययोकारः तदन्तस्याङ्गस्य लोपो वा मकार-
वकारयोः परयोः । अनेन सुन्वः-सुनुवः, सुन्म:-
सुनुमः इति रूप-
द्वयम् । सुनुते सुन्वाते । अदन्ताङ्गस्याभावात् झस्य अदादेशः ।
(४६६) सुन्वते । सुनुषे सुन्वाथे, सुनुध्वे । सुन्वे सुन्वहे, सुनुवहे
सुन्महे, सुनुमहे ॥
उक्त उकारलोपः करोतौ नित्यो विधीयते-
५४४ । नित्यं करोतेः । (६-४-१०८)
उत: प्रत्ययस्य असंयोगपूर्वस्य म्वोर्लोप उक्तः, करोतेर्विषये
नित्यं स्यात् । यथा— कुर्व, कुर्मः । कुर्वहै, कुर्महे ।
५४५ । ये च । (६-४-१०९)
-
यकारादौ प्रत्यये परे च करोतेरुक्तो लोपः । यथा— कुर्यात् ॥
५४६ । अत उत् सार्वधातुके । (६-४-११०)
उप्रत्ययान्तस्य करोतेरकारस्य स्थान उकार: स्यात् किङति
सार्वधातुके । यथा— कुरुतः, कुर्वन्ति, कुर्यात् ।
अथ प्रकृतो धातुरुदाहियते -
लङ्-असुनोत्
असुनुत
लोट् – सुनोतु
असुनुताम्
असुन्वाताम्
सुनुतात्
सुनु सुनुतात् । सुनवानि ॥
सुनुष्व ।
सुनवै
लिड्— अदन्ताङ्गस्याभावात् इयादेशो न ।
सुनुयाताम्
सुनुयात्
[स्वादिगण:
असुन्वन् ।
असुन्वत ।
सुनुताम्
सुनुताम्
सुनवावहै ।
सुन्वन्तु ।
सुन्वाताम् सुन्वताम्
SGDE
सुन्वीत
सुनुयुः ।
सुन्वीयाताम्<noinclude></noinclude>
oqz8cave9yhlegk8p8hpkb3ujazt6d1
347569
347568
2022-08-22T23:54:55Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१८२
लघुपाणिनीये
५४२ । हुश्नुवोः सार्वधातुके । (६-४-८७)
हुधातो: नुप्रत्ययान्तस्यानेकाचोऽसंयोगपूर्वस्याङ्गस्य च यण्
स्यादजादौ सार्वधातुके । सुन्वन्ति । सुनोषि सुनुथः सुनुथ । सुनोमि ।
५४३ । लोपश्चास्यान्यतरस्यां म्वोः । (६-४-१०७)
अस्येत्यनेन ‘उतश्च प्रत्ययादसंयोगपूर्वात्' इति पूर्वसूत्रोक्तं परा-
मृश्यते । असंयोगपूर्वो यः प्रत्ययोकारः तदन्तस्याङ्गस्य लोपो वा मकार-
वकारयोः परयोः । अनेन सुन्वः-सुनुवः, सुन्म:-
सुनुमः इति रूप-
द्वयम् । सुनुते सुन्वाते । अदन्ताङ्गस्याभावात् झस्य अदादेशः ।
(४६६) सुन्वते । सुनुषे सुन्वाथे, सुनुध्वे । सुन्वे सुन्वहे, सुनुवहे
सुन्महे, सुनुमहे ॥
उक्त उकारलोपः करोतौ नित्यो विधीयते-
५४४ । नित्यं करोतेः । (६-४-१०८)
उत: प्रत्ययस्य असंयोगपूर्वस्य म्वोर्लोप उक्तः, करोतेर्विषये
नित्यं स्यात् । यथा— कुर्व, कुर्मः । कुर्वहै, कुर्महे ।
५४५ । ये च । (६-४-१०९)
-
यकारादौ प्रत्यये परे च करोतेरुक्तो लोपः । यथा— कुर्यात् ॥
५४६ । अत उत् सार्वधातुके । (६-४-११०)
उप्रत्ययान्तस्य करोतेरकारस्य स्थान उकार: स्यात् किङति
सार्वधातुके । यथा— कुरुतः, कुर्वन्ति, कुर्यात् ।
अथ प्रकृतो धातुरुदाहियते -
लङ्-असुनोत्
असुनुत
लोट् – सुनोतु
असुनुताम्
असुन्वाताम्
सुनुतात्
सुनु सुनुतात् । सुनवानि ॥
सुनुष्व ।
सुनवै
लिड्— अदन्ताङ्गस्याभावात् इयादेशो न ।
सुनुयाताम्
सुनुयात्
[स्वादिगण:
असुन्वन् ।
असुन्वत ।
सुनुताम्
सुनुताम्
सुनवावहै ।
सुन्वन्तु ।
सुन्वाताम् सुन्वताम्
सुन्वीत
सुनुयुः ।
सुन्वीयाताम्<noinclude></noinclude>
03a0z3ddiimr7mfgplj0oaa9h9g5wf5
पृष्ठम्:Laghu paniniyam vol1.djvu/२०२
104
129287
347570
2022-08-22T23:55:05Z
Srkris
3283
/* अपरिष्कृतम् */ तनोत्यादि-ऋयादि-ग०] परिनिष्ठाकाण्डः । २. आप्ल व्याप्तौ । परस्मैपदी । आप्नोति आप्नुतः । संयोगपूर्वत्वात् उवडेव । आप्नुवन्ति । आप्नुवः, आप्नुमः । संयोगपूर्वत्वा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तनोत्यादि-ऋयादि-ग०]
परिनिष्ठाकाण्डः ।
२. आप्ल व्याप्तौ । परस्मैपदी ।
आप्नोति आप्नुतः । संयोगपूर्वत्वात् उवडेव । आप्नुवन्ति । आप्नुवः, आप्नुमः ।
संयोगपूर्वत्वात् अत्रापि न विकल्पः । अत एव न हिलोपश्च – आप्नुहि ।
३. अशू व्याप्तौ । आत्मनेपदी ।
-
अश्नुते अश्नुवाते अश्नुवते; आश्नुत आश्नुवाताम् आश्नुवत; अश्नुताम् । अश्नुवीत ।
तनोत्यादिगणः, उविकरणः ॥
१८३
(5) VIII.
१. तनु विस्तारे करणे च । उभयपदी ।
पूर्ववत् उप्रत्ययान्तस्याङ्गस्य पित्त्वात् गुणः ||
तनोति तनुतः तन्वन्ति । तनोषि तनुथः तनुथ । तनोमि तन्वः, तनुवः । तन्मः,
तनुमः । तनुते तन्वाते तन्वते । अतनोत् अतनुताम् अतन्वन् । अतनुत अतन्वाताम्
अतन्वत । तनोतु तनुतात् । तनु तनुतात् । तनवानि । तनुतां तन्वातां तन्वताम् ।
तनुष्व । तनवै, तनवावहै । तनुयात् तनुयाताम् । तन्वीत तन्वीयताम् ।
२. डुकृञ् करणे । उभयपदी ।
शित्त्वाभावात् उप्रत्यय आर्धधातुकम् । अतश्च तस्य न ङित्त्वम् । ङित्त्वाभावाच
धातोर्गुणः । तिप्सिमिप्सु उप्रत्ययस्य च गुणः, करोति । ‘अत उत्सार्वधातुके'
(५४६) इति ङित्सु द्विबहुवचनेषु गुणाकारस्य उदादेशः, कुरुतः कुर्वन्ति । करोषि
कुरुथः कुरुथ । करोमि कुर्वः कुर्मः । ‘नित्यं करोतेः' (५४४) इति नित्यं
उकारप्रत्ययस्य लोपः। कुरुते कुर्वाते कुर्वते । कुरुषे कुर्वाथे कुरुध्वे । कुर्वे
कुर्वहे कुर्महे । अकरोत् अकुरुत । करोतु । कुरु | करवाणि । कुरुतां
कुर्वातां कुर्वताम् । कुरुष्व । करवै करवावहै । 'ये च' (५४५) इत्युलोपः ।
कुर्यात् कुर्यातां कुर्युः । कुर्वीत कुर्वीयातां कुर्वीरन् ।
(6) IX. ऋयादिगणः, नाविकरणः ॥
१. क्रीज् द्रव्यविनिमये । उभयपदी ।
क्रीणाति । क्रीणा+तस् इत्यत्र आकारस्य ईकारो विधीयते-
अत्र 'अत उत्सार्वधातुके' इति हि सूत्रं व्याख्यातेष्वन्तिमम् ; व्याख्येयं
-<noinclude></noinclude>
pv9uo8zw43i5k4j09rzjjarkv1f3ha4
पृष्ठम्:Laghu paniniyam vol1.djvu/२०३
104
129288
347571
2022-08-22T23:55:13Z
Srkris
3283
/* अपरिष्कृतम् */ १८४ लघुपाणिनीये [क्रयादिगण: च सूत्रं तस्मादेकेनैव सूत्रेणान्तरितम् । अतो मध्यगतमप्रकृतमपि तत् व्याख्यायैव प्रस्तुतोपयोगि सूत्रं व्याख्यास्यामः ।। ५४७ । नसो... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१८४
लघुपाणिनीये
[क्रयादिगण:
च सूत्रं तस्मादेकेनैव सूत्रेणान्तरितम् । अतो मध्यगतमप्रकृतमपि तत्
व्याख्यायैव प्रस्तुतोपयोगि सूत्रं व्याख्यास्यामः ।।
५४७ । नसोरल्लोपः । (६-४-१११)
अम् इति विकरणप्रत्ययस्य असधातोश्च अकारस्य लोपः सार्व-
धातुके किङति । भिनत्ति भिन्तः । अस्ति स्तः इति तत्तत्प्रकरणयो-
रुदाहरिष्यामः ।।
५४८ । नाभ्यस्तयोरातः । (६-४-११२)
श्रा इति विकरणप्रत्ययस्य अभ्यस्तानामङ्गानां च आकारस्य
लोप: स्यात् सार्वधातुके किङति । अनेन प्रकृते (क्रीणा + तस् इत्यत्र)
लोपे प्राप्ते तस्यापवाद:-
-
५४९ । ई हल्यघोः । (६-४-११३)
हलादौ तु सार्वधातुके क्ङिति श्राभ्यस्तयो रात ईत् । घुसंज्ञस्य
त्वभ्यस्तस्य नेदमिति निषेधः । अतश्च श्राभ्यस्तयोराकारस्य अजादौ
क्ङिति सार्वधातुके लोपः, हलादौ तु ईत्वमिति व्यवस्था । अनेन प्रकृते
क्रीणीतः इति रूपसिद्धिः । अन्तीत्यजादौ प्रत्यये लोपः, क्रीणन्ति ।
क्रीणासि क्रीणीथः क्रीणीथ | क्रीणामि क्रीणीवः क्रीणीमः ।
एकवचनेषु तु ङित्त्वाभावादुभयमपि नास्ति । आत्मनेपदलटि सर्वत्र
ङित्त्वाद्यथायथम् ईत्वलोपौ – क्रीणीते क्रीणाते क्रीणते; क्रीणीषे
क्रीणाथे क्रीणीध्वे । क्रीणे क्रीणीवहे क्रीणीमहे । अक्रीणात्
अक्रीणीताम् अक्रीणन् । अक्रीणीत अक्रीणाताम् अक्रीणत ।
क्रीणातु, क्रीणीतात् क्रीणीतां क्रीणन्तु | क्रीणीहि । क्रीणानि ।
क्रीणीतां क्रीणातां क्रीणतां । क्रीणीष्व । क्रीण क्रीणावहै । क्री-
॥
-
न्यासुटो ङित्त्वात् सर्वत्र ईत्वम्। क्रीणीत क्रीणीयात क्रीणीरन् ।
।<noinclude></noinclude>
s4behtozlxk1233l5k0gjyjt5weh984
पृष्ठम्:Laghu paniniyam vol1.djvu/२०४
104
129289
347572
2022-08-22T23:55:21Z
Srkris
3283
/* अपरिष्कृतम् */ क्रयादिगण: ] परिनिष्ठाकाण्डः । १८५ प्रसङ्गवशात् हलि सार्वधातुके क्ङित्यनुशिष्टा अन्येऽपि विशेष- विधयोऽत्रैव कथ्यन्ते- ५५० । इद्दरिद्रस्य । (६-४-११४) हलादौ क्ङि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>क्रयादिगण: ]
परिनिष्ठाकाण्डः ।
१८५
प्रसङ्गवशात् हलि सार्वधातुके क्ङित्यनुशिष्टा अन्येऽपि विशेष-
विधयोऽत्रैव कथ्यन्ते-
५५० । इद्दरिद्रस्य । (६-४-११४)
हलादौ क्ङिति सार्वधातुके दरिद्वातेरिदादेशः । दरिद्राति दरिद्रितः ।
अभ्यस्तत्वात् प्राप्तस्य ईत्वस्यापवादः ।
५५१ । भियोऽन्यतरस्याम् । (६-४-११५)
भीधातोरुक्तनिमित्ते इत्त्वं वा । तेन बिभितः बिभीतः इति रूपद्वयम् ।
५५२ । जहातेश्च । (६-४-११६)
ओ हाक्·त्यागे इति धातोश्च इत्वं वा । तेन जहितः जहीतः इति रूपद्वयम् ॥
५५३ । आ च हौ । (६-४-११७)
जहाते परे इत्वम् ईत्वम् आत्वं च वा स्यात् । तेन जहिहि जहीहि
जहाहि इति रूपत्रयम् ।
५५४ | लोपो यि । (६-४-११८)
यादौ क्ङिति सार्वधातुके जहातेराकारस्य लोपः । तेन यासुटि जह्यात्
इति रूपम् ।
२. मृद क्षोदे । परस्मैपदी ।
विकरणस्य ङित्त्वान्न गुणः; मृगाति मृद्गीतः मृद्गन्ति । लोटि
मृगीहि इति रूपे प्राप्ते
—
५५५ । हलः श्नः शानज्झौ । (३-१-८३)
हलः परस्य नाप्रत्ययस्य शानच् इत्यादेशः हौ परे । अनेन
मृद्राहि = मृदानहि । 'अतो हे:' (५०३) इति हिलोपेन मृदान इति
रूपं सिद्ध्यति । एवं बध-बधान । मुष-मुषाण । स्तभ -
स्तभान इत्यादिषु हलन्तेषूह्यम् ॥
३. पूज् पवने । उभयपदी ।
‘प्वादीनां ह्रस्वः' (५४०) इति हस्वः । पुनाति-पुनीते ।
४. ग्रहू ग्रहणे । उभयपदी ।
'ग्रहिज्या......' (५१६) इति संप्रसारणम् | गृह्णाति, गृह्णीतः । गृह्णीते
अगृह्णात् । अगृह्णीत । गृह्णातु, गृह्णीतां | गृह्णीयात्, गृह्णीत GDF<noinclude></noinclude>
qn4jgn5kya6wukr4jn9ronfhzvgf2s7
347573
347572
2022-08-22T23:55:28Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>क्रयादिगण: ]
परिनिष्ठाकाण्डः ।
१८५
प्रसङ्गवशात् हलि सार्वधातुके क्ङित्यनुशिष्टा अन्येऽपि विशेष-
विधयोऽत्रैव कथ्यन्ते-
५५० । इद्दरिद्रस्य । (६-४-११४)
हलादौ क्ङिति सार्वधातुके दरिद्वातेरिदादेशः । दरिद्राति दरिद्रितः ।
अभ्यस्तत्वात् प्राप्तस्य ईत्वस्यापवादः ।
५५१ । भियोऽन्यतरस्याम् । (६-४-११५)
भीधातोरुक्तनिमित्ते इत्त्वं वा । तेन बिभितः बिभीतः इति रूपद्वयम् ।
५५२ । जहातेश्च । (६-४-११६)
ओ हाक्·त्यागे इति धातोश्च इत्वं वा । तेन जहितः जहीतः इति रूपद्वयम् ॥
५५३ । आ च हौ । (६-४-११७)
जहाते परे इत्वम् ईत्वम् आत्वं च वा स्यात् । तेन जहिहि जहीहि
जहाहि इति रूपत्रयम् ।
५५४ | लोपो यि । (६-४-११८)
यादौ क्ङिति सार्वधातुके जहातेराकारस्य लोपः । तेन यासुटि जह्यात्
इति रूपम् ।
२. मृद क्षोदे । परस्मैपदी ।
विकरणस्य ङित्त्वान्न गुणः; मृगाति मृद्गीतः मृद्गन्ति । लोटि
मृगीहि इति रूपे प्राप्ते
—
५५५ । हलः श्नः शानज्झौ । (३-१-८३)
हलः परस्य नाप्रत्ययस्य शानच् इत्यादेशः हौ परे । अनेन
मृद्राहि = मृदानहि । 'अतो हे:' (५०३) इति हिलोपेन मृदान इति
रूपं सिद्ध्यति । एवं बध-बधान । मुष-मुषाण । स्तभ -
स्तभान इत्यादिषु हलन्तेषूह्यम् ॥
३. पूज् पवने । उभयपदी ।
‘प्वादीनां ह्रस्वः' (५४०) इति हस्वः । पुनाति-पुनीते ।
४. ग्रहू ग्रहणे । उभयपदी ।
'ग्रहिज्या......' (५१६) इति संप्रसारणम् | गृह्णाति, गृह्णीतः । गृह्णीते
अगृह्णात् । अगृह्णीत । गृह्णातु, गृह्णीतां | गृह्णीयात्, गृह्णीत<noinclude></noinclude>
bko4paao065aprqjkhb5k0voue2ydx4
पृष्ठम्:Laghu paniniyam vol1.djvu/२०५
104
129290
347574
2022-08-22T23:55:36Z
Srkris
3283
/* अपरिष्कृतम् */ १८६ लघुपाणिनीये (7) VII. रुधादिगणः । नविकरणः । १. रुधिर् आवरणे । उभयपदी । 'प्रत्यय:' 'पर' इत्यधिकारेऽपि वर्तमाने मित्त्वस्य प्रयोज नान्तराभावात् मिदचोऽन्त्यात्' इत्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१८६
लघुपाणिनीये
(7) VII. रुधादिगणः । नविकरणः ।
१. रुधिर् आवरणे । उभयपदी ।
'प्रत्यय:' 'पर' इत्यधिकारेऽपि वर्तमाने मित्त्वस्य प्रयोज
नान्तराभावात् मिदचोऽन्त्यात्' इत्यन्त्यादचः परः क्रियते अम्
प्रत्ययः । रुनधू + ति इति स्थिते-
५५६ । झषस्तथोर्धोऽधः । (८-२-४०)
6
[रुधादिगण:
-
-
झषः परयोस्तकारथकारयोर्धकार आदेश: स्यात्, न तु दधातेः ।
इति तकारस्य धकार:- - रुनध् + धि इति जातम् । 'झलां जश्
झशि ' इति जश्त्वं णत्वं, रुणद्धि | रुनध्धस् इति जाते ‘असोरल्लोपः'
(५४७) इति ङित्सु अल्लोपः, रुन्धः रुन्धन्ति । रुणत्सि रुन्धः रुन्ध ।
तथोर्धत्वविधानात् प्रथममध्यमयोद्विवचने तुल्यं रूपम् । रुणध्मि
"
रुन्ध्वः रुन्ध्मः ॥
ङित्सु असोरल्लोपविधानात् पित्स्वेव नमोऽकारस्य श्रवणम् ।
पित्तश्च तिप्सिप्मिपो लोडुत्तमश्चेति परिगणिता: ॥
रुन्धे रुन्धाते रुन्धते । (चवें,) रुन्त्से रुन्धार्थ रुन्ध्वे ; रुन्धे रुन्ध्वहे रुन्धमहे ।
अरुणध् + तू इत्यत्र हल्डयादिलोप (२२२), जश्त्वचर्ते, अरुणद्, अरु-
णत् अरुन्धाम् अरुन्धन् । 'दथ' (५८२), इति वा रुः । अरुणः, अरुणत्
अरुन्धम् अरुन्ध | अरुणधम् अरुन्ध्व अरुन्धम । अरुन्ध अरुन्धाताम्
अरुन्धत । अरुन्धाः । अरुन्धि ।
6
रुणद्धु, रुन्धात् रुन्धां रुन्धन्तु । 'हुझल्भ्यो हेर्धि:' (५०५) रुन्धि- रुन्धात्,
रुन्ध रुन्ध; रुणधानि रुणधाव रुणधाम |
१. ‘रुन्धू धः' इति धकारद्वयमत्र वर्तते; तथाप्युच्चारणे न भेदः । 'झरो झरि
सवर्णे' (लोपो वा-८-४-६५) इत्येकस्य धकारस्य वैकल्पिको लोपः ।
ध<noinclude></noinclude>
rnpail8t9lzx6d5lfdj0jecrthqwxrz
पृष्ठम्:Laghu paniniyam vol1.djvu/२०६
104
129291
347575
2022-08-22T23:55:44Z
Srkris
3283
/* अपरिष्कृतम् */ रुधादिगण: ] परिनिष्ठाकाण्डः । रुन्धां रुन्धातां रुन्धताम् | रुन्त्स्व | रुणधै रुणधावहै रुधाम | रुन्ध्यात् रुन्ध्यातां रुन्ध्युः । रुन्धीत रुन्धीयातां रुन्धीरन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>रुधादिगण: ]
परिनिष्ठाकाण्डः ।
रुन्धां रुन्धातां रुन्धताम् | रुन्त्स्व | रुणधै रुणधावहै रुधाम |
रुन्ध्यात् रुन्ध्यातां रुन्ध्युः । रुन्धीत रुन्धीयातां रुन्धीरन् ।
एवमेव भिदिर् विदारणे, छिदिर् द्वैधीकरणे इत्यादयः ॥
२. पिप्ल सञ्चूर्णने । परस्मैपदी ।
टुत्वं, पिनष्टि | अल्लोपे 'नश्चापदान्तस्य झलि' (९२) इत्यनु-
स्वारः, पिंष्टः पिंषन्ति । पिनष् + सि इत्यत्र –
५५७ । षढोः कः सि । (८-२-४१)
१८७
षकारढकारयोः ककार आदेशः सकारे परे । इति षकारस्य
कत्वम् । पिनक्सि । सस्य कवर्गात् परत्वात् षत्वं, पिनक्षि। पिंष्ठः
पिंष्ठ | पिनष्मि पिंष्वः पिंष्मः । हल्ङयादिलोपः, जश्त्वचवें, अपि-
नट्, अपिनड् अपिंष्टां अपिंषन् । अपिनद-अपिनड्, अपिंष्टं
अपिंष्ट । अपिनषं अपिंष्व अपिंष्म पिनष्टु, पिंष्टात् पिंष्टां पिंषन्तु ।
पिन्ष् + हि इत्यत्न हेधिः, पिन्ष् + धि—–टुत्वं,—पिन्ष् + ढि-
‘झलां जश् झशि' इति जश्त्वं, पिन्ड् + ढि— अनुस्वारपरसवर्णी,
पिड्डि । ‘झरो झरि ' इति वा लोपः, पिण्ढि । पिनषाणि पिनषाव
पिनषाम | पिंष्यात् पिंष्यातां पिंष्युः इत्यादि ।
३. उन्दी क्लेदने । परस्मैपदी ।
उन्द् + ति इति स्थिते
५५८ । नान्नलोपः । (६-४-२३)
नमः परस्य नस्य लोपः स्यात् । इति नलोपे उनद् + ति =
उनत्ति, उन्तः उन्दन्ति । लङि औनत् औद् । एवम् अञ्ज व्य-
क्तिमर्षणकान्तिगतिषु इत्यस्य अनक्ति अङ्कः अञ्जन्ति । लङि आनक
आनग् इत्यादि ।<noinclude></noinclude>
ik2ydfbyb4rgy8i0up6qiymylwt9928
पृष्ठम्:Laghu paniniyam vol1.djvu/२०७
104
129292
347576
2022-08-22T23:55:54Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये अदादिगणः । लुग्विकरणः । १. अद भक्षणे । परस्मैपदी । अत्ति अत्तः अदन्ति; अत्सि अत्थः अत्थ । अद्मि अद्वः अद्मः । लङि आद् + त् इति स्थिते वक्ष्यमाणेन ‘अदः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
अदादिगणः । लुग्विकरणः ।
१. अद भक्षणे । परस्मैपदी ।
अत्ति अत्तः अदन्ति; अत्सि अत्थः अत्थ । अद्मि अद्वः अद्मः ।
लङि आद् + त् इति स्थिते वक्ष्यमाणेन ‘अदः सर्वेषाम्' (५७८) इति सूत्रेण प्रत्ययस्य
अडागमे – आदत् आत्ताम् आदन् । पूर्ववदाडागमे आद: आत्तम् आत्त ।
आदम् आद्व आद्म | लोटि अत्तु अत्तात् अत्ताम् अदन्तु ; हेर्धि:- अद्धि ।
अदानि अदाव अदाम | लिङि अद्यात् अद्यात् अद्युः ।
-
२. हन हिंसागत्योः । परस्मैपदी ।
हन्ति । हतः इति रूपसिद्ध्यर्थमनुनासिकलोप उच्यते-
५५९ । अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो
१८८
(8) VIII.
झलि क्ङिति । (६-४-३७)
अनुदात्तोपदेशानां वनतेस्तनोत्यादीनां चानुनासिकलोप: स्यात्
क्ङिति झलादौ प्रत्यये परे । अनुदात्तोपदेशेषु यम - रम- नम - गम -
हन मन्यतय एवानुनासिकान्ताः । तनु - क्षणु - क्षिणु - ऋणु - तृणु -
घृणु - वनु - मनु – इत्येते तनोत्यादयः । तस्थस्थानां ङित्त्वात् झलादित्वा-
च्चानेन नकारलोपः, हतः हथः हथ । सिपि लोपस्यावकाशाभावान्नका-
रस्यानुस्वारः, हंसि । उत्तमे तु न किश्चित्, हन्मि हन्वः हन्मः । झौ
उपधालोप उच्यते-
गम
इन
जन
५६० । गमहनजनखनघसां लोपः क्ङित्यनङि । (६-४-९८)
अचि उपधाया इति चानुवर्तते । गमादीनामुपधाया लोप: स्यात्
क्ङित्यजादौ प्रत्यये न त्वङि । यथा -
।
-
धातुः-लिटि अतुस् उस्
जग्मतुः
जघ्नतुः
जज्ञे
प्रत्यु० - अङि तु—अगमत्, अघसत् ।
-
-
धातुः-लिटि अतुस
चख्नतुः
जक्षतुः
जग्मुः
जघ्नुः
जज्ञाते
[अदादिगणः
खन
घस
-
उस्
चख्नुः
जक्षुः<noinclude></noinclude>
9mwnxdkz2k1ighvbn00606gkwbevglj
पृष्ठम्:Laghu paniniyam vol1.djvu/२०८
104
129293
347577
2022-08-22T23:56:05Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । अनेन उपधालोपेन हन्ति इति जाते कुत्वम् । तद्यथा- ५६१ । हो हन्तेञ्णिनेषु (कु) । (७-३-५४) हन्तेर्हस्य कुत्वं स्यात् जिति णिति च प्रत्यये नकारे च । अल... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
अनेन उपधालोपेन हन्ति इति जाते कुत्वम् । तद्यथा-
५६१ । हो हन्तेञ्णिनेषु (कु) । (७-३-५४)
हन्तेर्हस्य कुत्वं स्यात् जिति णिति च प्रत्यये नकारे च । अल
नकारस्य परत्वात् कुत्वम् ; हकारस्य चान्तरतम्यात् कवर्गो घकारः ।
ग्रन्ति इति रूपम । अनेन सूत्रेण वृत्रहन्शब्दस्य भसंज्ञायामल्लोपेऽचि
कुत्वेन वृत्रघ्नः वृत्रघ्ना वृत्रघ्ने इत्यादि रूपाणि ॥
अदादिगण:]
१८९
५६२ । अभ्यासाच्च । (७-३-५५)
हन्तेर्हस्य कुत्वम् । तेन जघान जिघांसति इत्यादि सिध्यति ।।
लङि तिप्सिपोर्हल्ङ्यादिलोपः । अहन् अहताम् अघ्नन् । अहन् अहतम्
अहत । अहनम् अहन्व अहन्म ।
लोटि हौ हहि इति प्राप्ते--
५६३ । इन्तेर्जः (हौ) । (६-४-३६)
इति जादेशेन जहि इति रूपम् | उत्तमे हनानि हनाव इनाम |
लिङि यासुटो ङित्त्वेऽपि अजादित्वाभावान्नोपधालोपः । झलादित्वाभावान्नापि
नलोपः । हन्यात् हन्याताम् इत्यादि ।
३. द्विष अप्रीतौ । उभयपदी ।
●
द्वेष्टि-द्विष्टः; अद्वेट्-अद्विष्ट । झौ 'द्विषच' (५०१) इति वा जुसादेशः, अद्विषुः
अद्विषन् । द्वेष्टु । द्विढि । द्वेषाणि । द्विष्टां | द्विव ( षढोः कः सि) द्वेषै । द्विष्यात् । द्विषीत ।
४. चक्षिङ् व्यक्तायां वाचि ।
चक्षू + ते इत्यत्र संयोगादिलोपेन (४९५) ककारे लुप्ते टुत्वे च कृते चष्टे
चक्षाते चक्षते । अचष्ट । चष्टां । चक्षीत ।
५. रुदिर् अश्रुमोचने । परस्मैपदी ।
५६४ । रुदादिभ्यः सार्वधातुके (वलादेरिट्) । (७-२-७६)
रुद्, स्वप्, श्वस्, अन्, जक्षू एभ्य: पञ्चभ्यः परस्य वलादेः
सार्वधातुकस्य इडागम: स्यात् ॥
रोदिति रुदितः रुदन्ति । रोदिषि रुदिथः इत्यादि । लङि प्रक्रियां परस्ता-
दर्शयिष्यामः ।
प्रक्रिया पर<noinclude></noinclude>
foj6ck0x2pvrs6uockjqxrtkltinxep
पृष्ठम्:Laghu paniniyam vol1.djvu/२०९
104
129294
347578
2022-08-22T23:56:14Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [अदादिगण: एवं स्वपिति, श्वसिति, अनिति, जक्षिति । 'जक्षित्यादयः षट्’ इत्यभ्यस्तत्वात् ‘अदभ्यस्तात्' (४६५) इति झेरदादेशः, जक्षति इति बहुवचनम् । ६. ईड स्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[अदादिगण:
एवं स्वपिति, श्वसिति, अनिति, जक्षिति । 'जक्षित्यादयः षट्’
इत्यभ्यस्तत्वात् ‘अदभ्यस्तात्' (४६५) इति झेरदादेशः, जक्षति इति बहुवचनम् ।
६. ईड स्तुतौ । ७. ईश ऐश्वर्ये । आत्मनेपदिनौ ।
१९०
५६५ । ईशः से । (७-२-७७)
५६६ । ईडजनोर्ध्वे च । (७-२-७८)
ईड, ईश, जन एषां से ध्वे इति सार्वधातुकयोरिडागम: स्यात् ।
यथा- ईश– 'ईष्टे ईशाते ईशते ईशिषे
-
ईशिध्वे ।
ईड--. ईट्टे ईडाते ईडते इंडिषे ईडिध्वे ।
S
जनधातोर्लुग्विकरणाभावात् छन्दस्येवोदाहरणम् । से ध्व इति विकृतनिर्देशात्
लड्लोटोरेव इडागमः । ईशधातोरपि ध्वे प्रत्यये इट इष्टत्वात् 'ईशीडजनां सेध्वयोः
इति सूत्रकरणमुचिततरमभविष्यत् ।
८. यु मिश्रणामिश्रणयोः । परस्मैपदी ।
५६७ । उतो वृद्धिलुकि हलि (सार्वधातुके पिति) । (७-३८९)
उकारान्तस्याङ्गस्य वृद्धिः स्याल्लुकि सति हलादौ पिति सार्व-
धातुके परे ।
यौति युतः युवन्ति । यौषि । यौमि । अयौत् । यौतु । युयात् । एवं णु स्तुतौ
।
इत्यादयः ।
९. ऊर्जुन् आच्छादने । उभयपदी ।
५६८ । ऊर्णोतेर्विभाषा । (७-३-९०)
ऊर्णोतेर्हलि पिति सार्वधातुके वा वृद्धिः ।
ऊर्णौति, ऊर्णोति ऊर्णुतः ऊर्णुवन्ति ; ऊर्णौषि ऊर्णोषि; ऊर्णौमि ऊर्णोमि ।
५६९ । गुणोऽपृक्ते । (७-३-९१)
अपृक्ते हलि पिति सार्वधातुके ऊर्णोतेर्गुणः, न तु वृद्धिः ।
और्णोत् और्णुताम् और्णुवन् । और्णोः । ऊर्णोतु, ऊर्णोतु । ऊर्णुहि । ऊर्णवानि ।
ऊर्णुयात् । तङि ऊर्णुते । और्णुत ऊर्णुताम् ऊर्णुवीत ।
१. ‘ब्रश्चभ्रस्ज……....छशां षः' (६७) इति षत्वे कृते टुत्वम्
२. 'खरि च' इति चर्स्वानन्तरं ष्टुत्वम् । लङि ऐष्ट ऐशाताम्
ऐशत; ऐड ऐडाताम् ।
ऐशत;<noinclude></noinclude>
mxiankzi9c0qbrh88miszehzbizzznr
पृष्ठम्:Laghu paniniyam vol1.djvu/२१०
104
129295
347579
2022-08-22T23:56:25Z
Srkris
3283
/* अपरिष्कृतम् */ अदादिगणः] परिनिष्ठाकाण्डः । ५७० । तृणह इम् । (७-३-९२) तृणह इति ‘तृह हिंसायाम्' इति रौधादिकस्य कृतश्नमो ग्रहणम् । तृणहू इत्यङ्गस्य इमागमो हलि पिति सार्वधातुके । तृ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>अदादिगणः]
परिनिष्ठाकाण्डः ।
५७० । तृणह इम् । (७-३-९२)
तृणह इति ‘तृह हिंसायाम्' इति रौधादिकस्य कृतश्नमो ग्रहणम् । तृणहू
इत्यङ्गस्य इमागमो हलि पिति सार्वधातुके ।
तृह् + ति–श्नम्, तृणह् + ति— इमागमः, तृणेह् + ति
ढत्वं, तृणेढ् + ति 'झषस्तथोर्धोऽध:' (५५६), तृणेढ् + घि–टुत्वं,
तृणेढ़ + ढि–'ढो ढे लोप:' (७९) तृणेढि । तृण्ढः बृंहन्ति ।
तृणेक्षि | तृणेमिः तुंह्मः । अतृणेद् । तृणेदु, तृण्डात् }
तृण्ढि | तृणहानि तृणहाव । तुंह्यात् तृह्याताम् । इत्यादि । रुधादावु-
दाहर्तव्यो धातुः सूत्रक्रमानुरोधादत्तोपात्तः ।।
१९१
१०. ब्रूज् व्यक्तायां वाचि । उभयपदी ।
५७१ । ब्रुव ईद । (७-३-९३)
ब्रू इत्यस्य हलादेः पितः सार्वधातुकस्य ईडागमः ॥
ब्रवीति ब्रूतः ब्रुवन्ति । ब्रवीषि । ब्रवीमि ।
‘ब्रुवः पञ्चानां.... (४७६) इति प्रथमतः पञ्चानां वचनानाम्
आहादेशसंनियोगेन णलतुसुस्थलथुसादेशा उक्ताः । तेन—
9
आह आहतुः आहुः । थलि -
५७२ । आहस्थः (थलि) । (८-२-३५)
इति सूत्रेण थकारेऽन्तादेशे कृते चर्तेन तकारः । आत्थं आहथुः ।
शेषे ब्रूथ | ब्रवीमि ब्रूवः ब्रूमः इत्येकमेव रूपम् । ताङि ब्रूते ब्रुवाते
ब्रुवते इत्यादि । लङ अब्रवीत् अब्रूत । लोटि ब्रवीतु ब्रूताम् ।
'हलादेः पितः' इत्युक्तेः ब्रवाणि ब्रवाव | ब्रवै ब्रवावहै । लिङि
ब्रूयात् ब्रुवीत ॥
6
.
[५७३ | यङो वा । (७-३-९४)
यडः परस्य हलादेः पितः सार्वधातुकस्य ईडागमो वा । उदाह-
रणं – यङन्तप्रक्रियायाम् ॥]<noinclude></noinclude>
jo42y70z42jke95g0fuuy5i3j0qiwx8
पृष्ठम्:Laghu paniniyam vol1.djvu/२११
104
129296
347580
2022-08-22T23:56:36Z
Srkris
3283
/* अपरिष्कृतम् */ १९२ लघुपाणिनीये ११. तु गतिवृद्धिहिंसासु | परस्मैपदी (सौत्रः) । १२. रु शब्दे । १३. टुञ् स्तुतौ । स्तवीति स्तुवीत: स्तौति स्तुनः स्तुवीवः स्तुवः स्तवीमि स्तौमि ५७४ ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१९२
लघुपाणिनीये
११. तु गतिवृद्धिहिंसासु | परस्मैपदी (सौत्रः) ।
१२. रु शब्दे ।
१३. टुञ् स्तुतौ ।
स्तवीति स्तुवीत:
स्तौति
स्तुनः
स्तुवीवः
स्तुवः
स्तवीमि
स्तौमि
५७४ । तुरुस्तुशम्यमः सार्वधातुके । (७-३-९५)
सार्वधातुके इत्यनुवर्तमाने पुनस्तद्ग्रहणं 'पिति' इत्यस्य नि-
वृत्यर्थम् । एभ्यः परस्य हलादे: सार्वधातुकस्य ईडागमो वा ।
स्तुवन्ति ।
स्तुवीमः
स्तुमः
स्तवतु स्तुवीयान् 1
स्तौतु
स्तुयात्
""
उभयपदी ।
-
ESTR
| स्वीषि
। स्तौषि
[अदादिगण:
...
स्तुवीथः
स्तुथः
...
तङयप्येवम्— स्वीते
} स्तुवाते स्तुवते ।
स्तुते
इत्यादिरूपद्वयं हलादिप्रत्ययेषूह्यम् । तुरुइत्यनयोरपि स्तुधातोरिव
रूपाणि । शम्यमोस्तु आदादिकत्वाभावाच्छन्दस्येवोदाहरणम् ।
अस्तवीत्
अस्तौत्
स्तुवथि
स्तुथ
१४. अस भुवि । परस्मैपदी ।
५७५ । अस्तिसिचोऽपृक्ते । (७-३-९६)
अस्तेः सिजन्ताच्च परस्यापृक्तस्य हलादेः सार्वधातुकस्य ईडागमः ।
यथा – अस् – आसीत् । आसी: (लङ्) | कृ –अकार्षीत् (लुङ्) ।
-
अस्ते: शेषाणि रूपाणि प्रकृतगणान्ते दर्शयिष्यामः । सिच
उदाहरणान्तराणि च लुङि व्याख्यास्यामः ॥
५७६ । रुदश्च पञ्चभ्यः । (७-३-९८)
रुदादिभ्यो हलादेरपृक्तस्य सार्वधातुकस्य ईडागम; । रुदादि-
पञ्चकं (५६४)-तमे सूत्रे परिगणितम् । पञ्चापि ते आदादिकाः । लटि
रूपाणि च तेषां तत्रोक्तानि । लङि प्रस्तुतसूत्रेण तिप्सिपोरपृक्तयोरीडागमः-
१. हलादौ पिति सार्वधातुके ईडागमो योज्य इत्यन्वयः । एवमन्यत्राप्यागमविधिषु
सप्तम्यन्तस्यान्वयो बोध्यः । ऐकरूप्यार्थे षष्ठ्यन्तत्वं कृत्वा व्याख्यातं भविष्यति ।<noinclude></noinclude>
f3y9wyrj64oj6xej6qtx9yl4r4365up
पृष्ठम्:Laghu paniniyam vol1.djvu/२१२
104
129297
347581
2022-08-22T23:56:46Z
Srkris
3283
/* अपरिष्कृतम् */ अदादिगण:] परिनिष्ठाकाण्ड: । अरोत् अरुदिताम् अरुदन् । अस्वपीत् अस्खपिताम् अस्वपन् । अश्वसीत् अश्वसिताम् अश्वसन् । आनीत् आनिताम् आनन् । अजीत् अजक्षिताम् अजक्षु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>अदादिगण:]
परिनिष्ठाकाण्ड: ।
अरोत् अरुदिताम्
अरुदन् ।
अस्वपीत्
अस्खपिताम्
अस्वपन् ।
अश्वसीत् अश्वसिताम्
अश्वसन् ।
आनीत्
आनिताम्
आनन् ।
अजीत्
अजक्षिताम्
अजक्षुः ।
इति झेर्जुस् । ‘जक्षित्यादयः षट्' इत्यभ्यस्तत्वम् ।
१९३
अरोदी:
अरुदितम्
अस्वपी:
अस्वपितम्
अश्वसीः
अश्वसितम्
आनी:
आनितम्
अत्र ‘सिजभ्यस्तविदिभ्यश्च' (४९८)
इत्यादि ।
५७७ । अड् गार्ग्यगालवयोः । (७-३-९९)
रुदादिभ्यो हलादेः सार्वधातुकस्य अडागमो गार्ग्यगालवयोर्मते ॥
अरोदत् ।
अरोदः
अस्वपत् । अस्वपः
अश्वसत् । अश्वसः
आनत् । आनः
अजक्षत् । अजक्षः
लोटि हौ परत्वादिडागमे कृते झलः परत्वाभावात् न 'हुझल्भ्यो हेधिः' ।
रुदिहि । स्वपिहि । श्वसिहि । अनिहि । जक्षिहि इति रूपाणि ।।
५७८ । अदः सर्वेषाम् । (७-३-१००)
अत्तेरपृक्तस्य हल: सार्वधातुकस्य अडागमः सर्वेषामार्चायाणां
मते । उदाहृतं च गणप्रारम्भे । आदत् आदः ॥
जक्ष, जागृ, दरिद्रा, चकास, शास् इति पञ्च धातवो लौकिके-
ध्वभ्यस्ताः । तत्र जक्षितेरुक्तानि रूपाणि ॥
१५. जागृ निद्राक्षये। परस्मैपदी ।
जागर्ति, जागृतः, अभ्यस्तत्वात् 'झस्यात् ' जाग्रति । लङि—
अजाग: अजागृतां । 'सिजभ्यस्तविदिभ्यश्च' (४९८) इति झेर्जुसि कृते-
५७९ । जुसि च (गुण:) । (७-३-८३)
-
इगन्ताङ्गस्य गुणः जुसि । इति गुणेन अजागरुः । अजागः
अजागृतम् इत्यादि । लोटि-जागर्तु, जागृतात् जागृतां जाग्रतु ।
१. ञि । ष्वप् शये । श्वस प्राणने । अन च । जक्ष भक्षहसनयोः इति धातुपाठः ।
: इति धातुपाठ: F
सर्वे परस्मैपदिनश्च ।
13<noinclude></noinclude>
86f6cwaw2m820xk11zpzt0fe1ppsfb6
पृष्ठम्:Laghu paniniyam vol1.djvu/२१३
104
129298
347582
2022-08-22T23:56:55Z
Srkris
3283
/* अपरिष्कृतम् */ १९४ लघुपाणिनीये [अदादिगण: जागृहि । जागराणि । जागराव । लिङि – जागृयात् जागृयातां जागृयुः । अव 'जुसि च' इति विहितो गुणो यासुटो ङित्त्वान्न भवति । इह हि 'सार्वधातुकमप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१९४
लघुपाणिनीये
[अदादिगण:
जागृहि । जागराणि । जागराव । लिङि – जागृयात् जागृयातां
जागृयुः । अव 'जुसि च' इति विहितो गुणो यासुटो ङित्त्वान्न भवति ।
इह हि 'सार्वधातुकमपित्' इति ङित्त्वेन निषिद्धं गुणं विधातुं किल
'जुसि च' इति गुण आरभ्यते । लिङो झेर्जुसस्तु अपित्सार्वधातुकत्वेन
यासुड्योगेन च द्विगुणमस्ति ङित्त्वम् । अतः प्रथममेव ङित्त्वं बाधितुं
अपवादो 'जुसि च' इति गुणः शक्नोति, न तु यासुट्प्रयुक्तं द्वितीयमपि ।
एवं ‘जाग्रोऽविचिण्णङित्सु' इति विशेषविहितो जागर्तेर्गुणोऽपि
यासुटो ङित्त्वात् लिङि न भवति ॥
१६. दरिद्रा दुर्गतौ । परस्मैपदी ।
दरिद्राति 'इद्दरिद्रस्य' (५५०) इति हलादौ क्ङिति सार्वधातुके इदादेशः ।
‘श्नाभ्यस्तयोरातः' (५४८) इति अजादौ लोपः, दरिद्रितः दरिद्रति । लङि -
अदरिद्रात् अदरिद्विताम् अदरिदुः । लिङि–दरिद्रियात् ।
6
१७. चकासृ दीप्तौ । परस्मैपदी ।
चकास्ति चकास्तः चकासति । चकास्सि चकास्थः इत्यादि । लङि-
हल्ङयादिलोपे अचकाः इति रूपे प्राप्ते दत्वं विधीयते -
५८० । तिप्यनस्तेः (दस्स:) । (८-२.७३)
तिपि परे पदान्तस्य सस्य दः स्यात् न त्वस्तेः ॥
अचकात्, अचकाद् । अचकास्ताम्, अचकासुः ।
५८१ । सिपि धातो रुर्वा । (८-२-७४)
सिपि परे पदान्तस्य सस्य वा रुः । पक्षे दः ।।
अचकात्, अचकादू, अचकाः ।
५८२ | द । (८-२-७५)
सिपि परे पदान्तस्य दस्य रुर्वा । यथा-
-
विद ज्ञाने– अवेः अवेत् त्वम् । भिद - अभिनः अभिनत् त्वम् ।
तक भव्याख्यातुन
१. जुसि गुणे यासुटि प्रतिषेधो वक्तव्यः इति वार्त्तिक
काशिकायामुक्तः ।
याख्यातुमयमुपायः<noinclude></noinclude>
s29co388m1r7wbrhwgv0xkqmrrhx8ec
पृष्ठम्:Laghu paniniyam vol1.djvu/२१४
104
129299
347583
2022-08-22T23:57:05Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । १८. शासु अनुशिष्टौ । परस्मैपदी । शास्ति । हलादौ किङति विशेषो विधीयते- अदादिगण:] १९५ ५८३ । शास इदङ्हलो: (किङति) । (६-४-३४) शास्तेरुपधाया इत् स्यात् अ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
१८. शासु अनुशिष्टौ । परस्मैपदी ।
शास्ति । हलादौ किङति विशेषो विधीयते-
अदादिगण:]
१९५
५८३ । शास इदङ्हलो: (किङति) । (६-४-३४)
शास्तेरुपधाया इत् स्यात् अङि हलादौ किङति च । इति इत्वे
निमित्तसद्भावात् ‘शासिवसि ' (३७६) इति षत्वम् । शिष्टः
शासति, शास्सि शिष्टः इत्यादि । लङि–'तिप्यनस्ते:' (५८०) इति
दत्वम् -
।
अशात् अशिष्टाम् अशासुः । अशा: अशात् अशिष्टम् इत्यादि । लोटि-शास्तु
शिष्टात्, शिष्टां शासतु ।
५८४ | शा हौ । (६-४-३५)
।
शास्तेः शादेशो हौ परे । शादेशस्यास्य असिद्धत्वेन झलन्तत्वस्य
अक्षतेः ‘हुझल्भ्यो हेर्धिः' इति धिः । शाधि इति रूपं सिद्ध्यति ॥
शासानि शासाव शासाम । (लिङि) शिष्यात् शिष्यातां शिष्युः इत्यादि ।
अथ षष्टाध्यायगतस्यास्य शादेशस्य कीदृशमसिद्धत्वम्-
-
५८५ । असिद्धवदत्राभात् । (६-४-२२)
(आ भात्) 'भस्य' (६-४-१२९) इति सूत्रपर्यन्तम् । तद-
न्तर्गतो विधिरिति यावत् । सः असिद्ध इव स्यात् । कुत्रेत्युच्यते-
अत्रेति । अत्र - इतः प्रभृति भस्येत्यवध्यन्तर्गतेष्वेव विधिषु कर्तव्येषु ।
आभादित्यवधिनिर्देशमवष्टभ्य तत्र भवाः विधय आभीया उच्यन्ते ।
एवं च आभीयो विधिराभीयं विधिमुद्दिश्यासिद्ध इति फलितम् ।
असिद्धवद्भावश्च विधीनां विषयसाम्य एव सप्रयोजनः स्यात् । अतः
आभीयो विधिः समानाश्रये आभीय एव विधौ कर्तव्ये असिद्धः स्यादिति
सङ्केतस्वरूपम् । आभीयविधीनां परस्परमसिद्धत्वात् कृतेऽप्यादेशे स्था-
निप्रयुक्तो विधिः प्रवर्तते, न प्रवर्तते चादेशप्रयुक्तो विधिः । सङ्केतस्यास्य
प्रधानप्रयोजनान्युदाहरिष्यामः-
विधिः । तस्य<noinclude></noinclude>
6dshg3pgcdofnyunohg75dziwikdp1b
पृष्ठम्:Laghu paniniyam vol1.djvu/२१५
104
129301
347584
2022-08-22T23:57:27Z
Srkris
3283
/* अपरिष्कृतम् */ १९६ 9. २. ३. ४. लघुपाणिनीये १. आदेशेषु स्थानिप्रयुक्तविधेरुदाहरणानि- }–एत्व-शाभावयोः कृतयोरपि झलन्तलक्षणं धित्वम् । • आसन् इणो यणि अस्तेरल्लोपे च कृतेऽपि अजादित्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१९६
9.
२.
३.
४.
लघुपाणिनीये
१. आदेशेषु स्थानिप्रयुक्तविधेरुदाहरणानि-
}–एत्व-शाभावयोः कृतयोरपि झलन्तलक्षणं धित्वम् ।
• आसन् इणो यणि अस्तेरल्लोपे च कृतेऽपि अजादित्वलक्षणः आट्।
एधि
शाधि
आयन्
कारिष्यते –इटि कृतेऽपि ‘णेरनिटि' इति लोपः ।
-
कुरु
—कृतेऽपि हिलोपे सार्वधातुकनिमित्तकमुत्वम् ।
[अदादिगण:
–
२. आदेशेषु स्वप्रयुक्तविध्यप्रवृत्तेरुदाहरणानि -
–जादेशे कृते ‘अतो हैः’ इति हेर्न लुक् ।
१. जहि
२. गतः
- अनुनासिकलोपे कृते 'अतो लोपः' इति नाल्लोपः ।
३. अपाचितरां – प्रथमं चिणो लुकि प्रवृत्ते पुनः तरपो न लुक् ।
असमानाश्रयं तु नासिद्धम् | यथा – प्रशमय्य | ण्याश्रयो मितां ह्रस्वः,
ल्यबाश्रयोऽयादेशश्च भवतः । तत्तत् प्रकरणं दृश्यताम् ||
१९. शीङ् स्वप्ने । आत्मनेपदी ।
५८६ । शीङः सार्वधातुके गुणः । (७-४-२१)
शीङ: सार्वधातुके परे गुणः | शेते शयाते ||
५८७ । शीङो रुद् (झः) । (७-१-६)
शीडो झादेशस्य अतो रुडागमः । इति रुट् ॥
शेरते । शेषे । शयाथे इत्यादि । अशेत अशयातां, अशेरत । शेतां शयातां
शेरतां । शयीत शयीयातां शयीरन् ।
२०. विद ज्ञाने । परस्मैपदी ।
-
वेत्ति वित्तः विदन्ति । वेत्सि वित्थः वित्थ । वेझि विद्वः
विद्मः । 'विदो लटो वा' (४७५) इति णलाद्यादेशेषु – वेद विदतुः
विदुः । वेत्थ विदथुः विद । वेद विद्व विद्म इत्यपि लटि रूपाणि ।
लङि–'दश्च' इति (८२) सिपि वा रुः । अवेः अवेत् अवित्तम्
अवित्त । लोटि–वेत्तु, विद्धि, वेदानि । अत्र विदांकरोतु, विदां-<noinclude></noinclude>
ewbpfm0s3twvdu38ixn2nsfbopzfvdn
पृष्ठम्:Laghu paniniyam vol1.djvu/२१६
104
129302
347585
2022-08-22T23:57:39Z
Srkris
3283
/* अपरिष्कृतम् */ अदादिगण:] परिनिष्ठाकाण्डः । कुरुतात्, विदांकुरुतां विदांकुर्वन्तु इत्यादीनि अनुप्रयोगरूपाण्यपि लिट्याम्प्रकरणे वक्ष्यन्ते । लिङि–विद्यात् विद्यातां विद्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>अदादिगण:]
परिनिष्ठाकाण्डः ।
कुरुतात्, विदांकुरुतां विदांकुर्वन्तु इत्यादीनि अनुप्रयोगरूपाण्यपि
लिट्याम्प्रकरणे वक्ष्यन्ते । लिङि–विद्यात् विद्यातां विद्युः इत्यादि ।
संपूर्वकस्यास्य आत्मनेपदित्वात् आत्मनेपदे विशेष उच्यते—
५८८ । वेत्तेर्विभाषा । (७-१-७)
वेत्तेर्झदेशस्य अतो वा रुडागमः । यथा -
संवित्ते संविदाते संविद्वते । (लङि) समविद्रत । (लोटि) संविद्रताम् । इत्यपि रूपाणि ।
२१. इण् गतौ । परस्मैपदी ।
एति, इतः । अनेकाच्त्वाभावात् अप्राप्तो यण् विधीयते-
५८९ । इणो यण् (अचि) । (६-४-८१)
अजादौ प्रत्यये परे इण्धातोर्यण् ॥
यन्ति । एषि इथ: इथ | एमि इवः इमः । ऐत् ऐताम् आयन् ।
एतु इतात् इतां यन्तु । इहि । अयानि । इयात् इयाताम् ।
२२. इङ् अध्ययने । आत्मनेपदी ।
अयम् अधिपूर्व एव प्रयुज्यते ॥
1
अधीते अधीयाते अधीयते । अध्यैत । (परत्वात् पूर्वमियङि इयाताम् इति
जाते आट् वृद्धिश्च) अध्यैयाताम् । अध्यैयत । अध्यैथाः अध्यैयाथाम् अध्यैध्वम् ।
अध्यैयि । अधीताम् । अधीयीत अधीयीयाताम् । अधीयीय ।
२३. या प्रापणे । परस्मैपदी ।
याति, यातः यान्ति । अयात् अयाताम्--
'लङ: शाकटायनस्यैव' (५००) इति झेर्वा जुस् । अयुः
अयान् । एवमन्येषामपि आदन्तानाम् ||
स्ना — अस्नुः अस्नान् । भा - अभुः अभान् । वा–अवुः अवान् ।
२४. मृजू शुद्धौ । परस्मैपदी ।
५९० । मृजेरृद्धिः । (७-२-११४)
मृजधातोरिको वृद्धिः प्रत्यये परे ।<noinclude></noinclude>
a4sigqna2ectlbkzubbb970xlx6sa5i
पृष्ठम्:Laghu paniniyam vol1.djvu/२१७
104
129303
347586
2022-08-22T23:57:48Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [अदादिगण: मार्ज् + ति–' ब्रश्चभ्रस्जसृजमृज.. .' (६७) इति षः । ष्टुत्वं माष्र्ष्टि, मृष्टः। ‘क्ङित्त्यजादौ वेष्यते' इति भाष्यात् मृजन्ति, मार्जन्ति । ‘षढ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[अदादिगण:
मार्ज् + ति–' ब्रश्चभ्रस्जसृजमृज.. .' (६७) इति षः । ष्टुत्वं
माष्र्ष्टि, मृष्टः। ‘क्ङित्त्यजादौ वेष्यते' इति भाष्यात् मृजन्ति, मार्जन्ति ।
‘षढो: कस्सि' मार्क्षि, मृष्ठः, मृष्ठ । मार्जिम, मृज्वः, मृज्मः ॥
लङि—हल्ङयादिलोपेन अमार्ज् इति स्थिते
१९८
.....
५९१ । रात्सस्य (संयोगान्तस्य लोपः) । (८-२-२४)
रेफात् परस्य सस्यैव संयोगान्तलोपः । इति नियमात् संयोगान्त-
लोपो न भवति । जश्त्वचर्वे-
अमार्ट् अमृष्टाम् अमृजन्, अमार्जन् इत्यादि । (लोटि) मार्छु । मृड्ढि। मार्जा-
नि मार्जाव मार्जाम । मृज्यात् ।
२५. वश इच्छायाम् । परस्मैपदी ।
ब्रश्चादिषत्वं, ‘ग्रहिज्यावयि' (५१६) इति ङित्सु संप्रसा-
रणं च ॥
वष्टि उष्टः उशन्ति । क्षि । अवटू औष्टाम् औशन् । अवशम् । वष्टु ।
उड्ढि । वशानि ।
२६. लिह आस्वादने । उभयपदी ।
लेह् + ति— ढत्वं, लेढ् + ति–'झषस्तथोर्धोऽधः' लेड् + धि – टुत्वं, लेड्
+ ढि–ढलोपः,–लेढि । ठूलोपे दीर्घः, – लीढः लिहन्ति । ‘षढोः कस्सि'
लेक्षि । तङि—लीढे, लिहाते लिहते । लि । अट्-- अलीढ । लेढु । लीढि,
लेहानि । लीढाम् । लिक्ष्त्र । लेहै । लिह्यात् – लिहीत ।
-
२७. दुह प्रपूरणे । उभयपदी ।
दादेर्धातोर्घः' (६४) ‘झषस्तथोर्थोऽध:', झलां जश्झशि' इति
घत्व-धत्व-जश्त्वानि ॥
दोग्धि दुग्धः दुहन्ति । ‘ भष्भाव:' (६८) धोक्षि दुग्धः दुग्ध । दोह्मि दुह्वः
दुह्मः । दुग्धे दुइाते दुहते । धुक्षे दुहाथे धुग्ध्वे । अधोक्-अदुग्ध । दोग्धु-दुग्धाम् ।
दुह्यात् - दुहीत ।
6<noinclude></noinclude>
t2mtkcewoj6yjhe4qjcnzcvixxs9vel
पृष्ठम्:Laghu paniniyam vol1.djvu/२१८
104
129304
347587
2022-08-22T23:57:56Z
Srkris
3283
/* अपरिष्कृतम् */ अदादिगण:] परिनिष्ठाकाण्डः । १९९ अस्तिसिचोऽपृक्ते' (५७५) इति सूत्रस्य व्याख्याने असधातो- लैङि तिप्सिपोरेव रूपाण्युक्तानि । रूपशेषकथनं तत्र व्याक्षिप्तमधुना क्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>अदादिगण:]
परिनिष्ठाकाण्डः ।
१९९
अस्तिसिचोऽपृक्ते' (५७५) इति सूत्रस्य व्याख्याने असधातो-
लैङि तिप्सिपोरेव रूपाण्युक्तानि । रूपशेषकथनं तत्र व्याक्षिप्तमधुना
क्रियते
-
८
‘श्नसोरल्लोप:' (५४७) इति ङित्स्वल्लोपः । अस्ति स्तः सन्ति ।
अस्सि इति स्थिते सलोपः । तथा हि —
५९२ । तासस्त्योर्लोप: (सस्य) । (७-४-५०)
तासेरस्तेश्च सकारस्य लोप: स्यात् सकारादौ प्रत्यये परे । तास्
इति लुटः शाश्वतो विकरणप्रत्ययः । यथा --
-
तास् — भवितास्सि
भवितासि । अस्—अस् + सि = असि ।
५९३ । रिच । (७-४-५१)
रेफादौ प्रत्यये च तासस्त्योः सलोपः । यथा-
-
-
=
तास् –भवितास् + रौ = भवितारौ । अस्तेश्छन्दस्येवोदाहरणम् ।
५९४ । ह एति । (७-४-५२)
एति तु परे तासस्त्योः सय हः । यथा -
-
तास्—एधितास् + ए = एधिताहे । अस्–व्यतिस् + ए = व्यतिहे ।
प्रकरणपूर्त्यर्थ सूत्रद्वय मत्रैव व्याख्यातम् ।
असिस्थः स्थ । अस्मि स्वः स्मः । लङि—आसीत् । श्नसोरल्लोपस्या-
भीयत्वेनासिद्धत्वात् अजादित्वस्य न हानिरित्याडागमः, आस्ताम् आसन् । आसीः
आस्तम् आस्त । आसम् आस्व आस्म । लोटि-अस्तु, स्तात् स्तां सन्तु।
अस् + हि इत्यत्र हेर्डित्वादल्लोपे सकारस्य एत्वमुच्यते-
५९५ । ध्वसोरेद्धावभ्यासलोपश्च । (६-४-११९)
घु इति दा-धा-रूपयोर्धात्वोः संज्ञा । दा-धा-धात्वारस्तेश्च एकारो-
ऽन्तादेशो हौ परे, अभ्यासोऽस्ति चेत् तस्य लोपश्च । इति सकारस्य
एकारः । तस्य चाभीयत्वेनासिद्धत्वात् 'हुझल्भ्यो हेर्धिः', एधि, स्तात् स्तं
स्त । असानि असाव असाम । लिङि यासुटो ङित्त्वात् सर्वत्राल्लोपः,
स्यात् स्यातां स्युः । स्याः स्यातं स्यात । स्यां स्याव स्याम ॥
१<noinclude></noinclude>
4iidwoj45by2ivb53rbqbqxxstqc7db
पृष्ठम्:Laghu paniniyam vol1.djvu/२१९
104
129305
347588
2022-08-22T23:58:07Z
Srkris
3283
/* अपरिष्कृतम् */ २०१ लघुपाणिनीये (9) III. जुहोत्यादिगणः, इलुविकरणः । १. हु हविःप्रक्षेपे । परस्मैपदी । श्लुरिति लोपपर्याय इत्युक्तम् । तस्मिन् कृते प्रकृते द्वित्वं विशेष इति सपरिव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२०१
लघुपाणिनीये
(9) III. जुहोत्यादिगणः, इलुविकरणः ।
१. हु हविःप्रक्षेपे । परस्मैपदी ।
श्लुरिति लोपपर्याय इत्युक्तम् । तस्मिन् कृते प्रकृते द्वित्वं विशेष
इति सपरिवारो द्वित्वविधिरारभ्यते--
[जुहोत्यादिगण:
-
५९६ । एकाचो द्वे प्रथमस्य । (६-१-१)
एकोऽच् यस्मिन् स वर्णसमुदाय एकाच इति पूर्वमेव व्याख्या-
तम् । यथायोगं द्वयोरपि पार्श्वयोर्हलिभर्मिलितो मध्यगत एकः स्वर
एकाच्शब्देन गृह्यते । तथा च द्वितीयस्वरपर्यन्तो वर्णराशि: प्रथम
एकाच् भवति । तस्य द्वित्वम् (आवृत्तिः) स्यात् इत्यधिकारः । यथा-
दुधातोर्लिटि द्वित्वम् । दुदु + अ । वृद्धिः, दुदाव ॥
५९७ । अजादेर्द्वितीयस्य । (६-१-२)
अजादि चेद् द्विर्वाच्यं शब्दरूपं तर्हि द्वितीयस्यैकाचो द्वित्वं, न
तु प्रथमस्य । यथा— अशधातोः सन्प्रत्यये अशि + इति स्थ
+ स
धातोः सन्निमित्तके द्वित्वे अशिशिषति इति द्वितीयस्यैकाचो द्वित्वम् ।
द्वितीयस्यैकाचोऽभावे तु प्रथमस्यैव ||
५९८ । न न्द्राः संयोगादयः । (६-१-३)
द्वितीयस्यैकाचो द्वित्वप्रसक्तौ संयोगस्यादिभूता: नकार- दकार-
रेफा: न द्विरुच्यन्ते । इमान् वर्णान् वर्जयित्वा शेषस्य द्वित्वं कार्यम् ।
यथा – अर्दतेः सनि द्वित्वे अर्दिदिषति इति रभिन्नस्य 'दि' इत्यस्य द्वित्वम् ।
अञ्चतेः अञ्चिचिषति इति नभिन्नस्य ‘चि' इत्यस्य द्वित्वम् ।
"
॥ * ॥ यथेष्टं नामधातुष्विति वक्तव्यम् ||
नामोत्पन्नेषु धातुषु प्रथमस्य द्वितीयस्य तृतीयादेर्वा यथेष्टमे-
काचो द्वित्वं स्यात् । यथा-
पुत्र इवाचरति पुत्रायते । पुत्रायितुमिच्छति 'पुत्रायिष' इति सन्नन्तनामधातोः
पुपुत्रायिषते, पुतित्रायिषते । पुत्रायियिषते, पुत्रायिषषते ।<noinclude></noinclude>
tbpzvsj376yth49zlmnhefndeo56v8n
पृष्ठम्:Laghu paniniyam vol1.djvu/२२०
104
129306
347589
2022-08-22T23:58:16Z
Srkris
3283
/* अपरिष्कृतम् */ जुहोत्यादिगण:] परिनिष्ठाकाण्ड: । ५९९ । पूर्वोऽभ्यासः । (६-१-४) द्विरुक्तस्य पूर्वे रूपमभ्याससंज्ञं स्यात् । यथा – पच् पच् इत्यत्र पूर्वः पच् इत्ययमभ्यासः । ६०० ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>जुहोत्यादिगण:]
परिनिष्ठाकाण्ड: ।
५९९ । पूर्वोऽभ्यासः । (६-१-४)
द्विरुक्तस्य पूर्वे रूपमभ्याससंज्ञं स्यात् । यथा –
पच् पच् इत्यत्र पूर्वः पच् इत्ययमभ्यासः ।
६०० । उभे अभ्यस्तम् । (६-१-५)
द्विरुक्तः समुदायोऽभ्यस्तसंज्ञः । यथा-
-
ददति इत्यत्र दद् इति प्रकृतिरभ्यस्तम् ।
६०१ । जक्षित्यादयः षट् । (६-१-६)
अदादिगणे 'जक्ष भक्षहसनयोः' इत्यत आरभ्य षट् धातवो-
ऽभ्यस्तसंज्ञाः स्युः । तेषु च जक्ष, जागृ, दरिद्रा, चकास्, शास्, इति
पश्चैव लौकिका इति पूर्वमेवोक्तम् । वस्तुत एतेऽपि द्विरुक्ता एव । तथा
हि—‘कास्' इत्ययं द्वित्वे साधारणेनाभ्यासकार्येण ‘चकास्' इति
संपद्यते । ‘गृ’ इत्यस्याभ्यासदीर्घे 'जागृ' इति रूपं सुलभम् । 'द्रा'
इत्यस्य 'दरिद्रा' इति रूपमाप्तुमभ्यासस्य रिगागम एवापेक्ष्यते ।
अभ्यासकार्यैरीदृशैर्जक्षिशास्ती अपि द्विरुक्ताविति साधयितुं शक्यते ।
दीधी, वेवी इत्युत्तरयोश्छान्दसयोर्द्विरुक्तिनिष्पन्नत्वं स्पष्टमेव । एवं च
सप्त धातवोऽभ्यस्ता इत्यायाति । पाणिनिस्तु षडित्येवाह । संख्यावैषम्यं
परिहर्तुं जक्षितिस्ततः परं षट् चेति सूत्रं व्याचक्षते पूर्वाचार्याः । जक्षी-
त्यादीनां सार्वत्रिकं द्वित्वमस्तीति, अभ्यासकार्याणि च बहूनि स्युरिति,
'जजागार' 'ददरिद्रौ' इत्यादिवत् पुनद्वित्वमेते सहन्त इति च कृत्वा
पाणिनिरेनान् कृतद्वित्वानेव केवलधातुत्वेन पठितवानिति मन्यामहे ।
अन्यथा 'गुप्तिकिङ्ग्यः सन्' 'मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य'
इति स्वार्थे सन्प्रत्ययमिव गृप्रभृतीनां द्वित्वमवक्ष्यदाचार्यः । इत्यल-
मतिप्रसङ्गेन |
एवं द्वित्वस्य देशनियमं संज्ञाव्यवस्थां च कृत्वा तस्य
न्याह-
२०१
तस्य निमित्ता<noinclude></noinclude>
4kapbua1un4ulsm079ebj2pggxhg8ir
पृष्ठम्:Laghu paniniyam vol1.djvu/२२१
104
129307
347590
2022-08-22T23:58:24Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये ६०२ । लिटि धातोरनभ्यासस्य । (६-१-८) लिटि परे अनभ्यासधात्ववयवस्य प्रथमस्यैकाचो द्वे स्तः, द्वितीयस्य | यथा— जप् – जजाप । दह्— ददाह । सद्— ससाद । एकं निम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
६०२ । लिटि धातोरनभ्यासस्य । (६-१-८)
लिटि परे अनभ्यासधात्ववयवस्य प्रथमस्यैकाचो द्वे स्तः,
द्वितीयस्य | यथा— जप् – जजाप । दह्— ददाह । सद्— ससाद ।
एकं निमित्तमाश्रित्य सकृत् कृतद्वित्वस्य धातोः अन्यं निमित्तमाश्रित्य
पुनर्द्वत्वं मा भूदिति 'अनभ्यासस्य' इति चाधिक्रियते । अतश्च
जुगुप्सते, चिकित्सति इति स्वार्थसन्नन्ताभ्यां गुपकितधातुभ्यां पुन-
रिच्छार्थके सनि द्वित्वं न स्यात् । जुगुप्सिषते, चिकिप्सिषतीत्येव रूपम् ।
एवं सन्नन्ताद्यङन्ताद्वा णिचि चङि कृतेऽपि पुनर्द्वित्वस्यावकाशोऽस्ति ।।
६०३ । सन्योः । (६-१-९)
षष्ठचन्तमेतत् । सन्नन्तस्य यङन्तस्य चानभ्यासस्य धातोरवय-
वस्य प्रथमस्यैकाचो द्वे स्तः, अजादेस्तु द्वितीयस्य । यथा—
पच–सन्—–पिपक्षति । यङ् – पापच्यते ।
६०४ । श्लौ । (६-१-१०)
श्लौ कृते च पूर्ववद्वे स्तः । यथा — हु— जुहोति । दा - ददाति ।
६०५ । चङि । (६-१-११)
चङि परेऽपि पूर्ववद्वे स्तः । यथा -
-
चुर — अचूचुरत् । दह-अदीदहत् ।
अथाभ्यासविकारा उच्यन्ते-
२०२
[जुहोत्यादिगण:
६०६ । ह्रस्वः (अभ्यासस्य) । (७-४-५९)
अभ्यासस्वरस्य ह्रस्व: स्यात् । यथा -
दा- ददाति । नी - निनाय । सू–सुषुवे ।
अजादेस्तु
६०७ । हलादिः शेषः । (७-४-६०)
अभ्यासस्यादिईल चेत् स शिष्यते । अन्ये लुप्यन्ते ||
पठ्-पपाठ । अत्र ठकारस्य लोपः । व्रज - वव्राज | रेफजकारयोर्लोपः ।
व्रश्च – वव्रुश्च । अत्र रेफशकारचकाराणां लोपः ।
लोप: F<noinclude></noinclude>
dn038gebwybpc7e10gf5mul6kkmjjb2
पृष्ठम्:Laghu paniniyam vol1.djvu/२२२
104
129308
347591
2022-08-22T23:58:35Z
Srkris
3283
/* अपरिष्कृतम् */ जुहोत्यादिगण:] परिनिष्ठाकाण्ड: । २०३ अजादेरेकाचो धातोर्द्वितीयैकाचोऽभावात् प्रथमस्यैव द्वित्वम् । आदेईलोऽसम्भवात् सर्वे हलो लुप्यन्ते । तथा च अटधातोर्लिटि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>जुहोत्यादिगण:]
परिनिष्ठाकाण्ड: ।
२०३
अजादेरेकाचो धातोर्द्वितीयैकाचोऽभावात् प्रथमस्यैव द्वित्वम् ।
आदेईलोऽसम्भवात् सर्वे हलो लुप्यन्ते । तथा च अटधातोर्लिटि परे
द्वित्वे अ अट् = आट | यङन्तत्वेन द्वित्वे तु द्वितीयस्यैकाचः सत्वात्
अट्य = अट्यट्य । आदिहलू टकारः शिष्यते, अटट्य (= अटाट्या) |
६०८ । शर्पूर्वाः खयः । (७-४-६१)
=
शर्, पूर्वो येभ्यः ते खय एव शिष्यन्ते, न तु शर् । खराति-
खराभ्यामनुगतेन ऊष्मणा चेद्धातुरारभते तर्हि खरातिखरावेव शिष्येते,
न तु आदिरूष्मा इत्यर्थः । यथा-
स्तन्-तस्तान । इच्युत्-चुश्च्युते । स्पन्द्-पस्पन्दे । ष्टिव्-ठिष्ठेव (टिष्टेव)।
६०९ । कुहोचुः । (७-४-६२)
-
अभ्यासस्य कवर्गहकारयोश्चवर्ग आदेश: स्यात् । यथा-
कम्-चकमे । हु-जुहोति ।
गम्- जगाम ।
‘अभ्यासे चर्च' (१११) इति पूर्वमेव व्याख्यातम् । तेन
अभ्यासे झशां जशः, खरां चरश्च भवन्ति । यथा-
-
फफाल = पफाल । थस्थौ
भभूव = बभूव ।
=
धधौ = दधौ ।
=
=
तस्थौ ।
झघान = जघान ।
हकारस्यान्तरतम्यात् झकार: चवर्गः । तस्य जश्त्वेन जकारः, जुहोति ॥
हलादिशेषेण अकार एव शिष्यते । यथा-
वृत्–ववृते । कृ-कक्रे = चक्रे | हृ-ततार |
=
६१० । उरत् । (७-४-६६)
अभ्यास - ऋवर्णस्य अकार: स्यात् । अकारादेशस्य रपरत्वेऽपि
६११ । द्युतिस्वाप्योः संप्रसारणम् । (७-४-६७)
अनयोरभ्यासस्य संप्रसारणम् । यथा–युत-दिद्युते । स्वापि - सुष्वापयिषति ।
६१२ । व्यथो लिटि । (७-४-६८)
व्यथेर्लिग्निमित्तकाभ्यासे संप्रसारणम् । यथा -
व्यथ-
—विव्यथे । यङि तु, वाव्यथ्यते ।<noinclude></noinclude>
82grledjrfi4nq3gn6l7w9bgg1841wc
पृष्ठम्:Laghu paniniyam vol1.djvu/२२३
104
129309
347592
2022-08-22T23:58:47Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [जुहोत्यादिगण: ६१३ । दीर्घ इणः किति । (७-४-६९) इण्धातोरभ्यासस्य दीर्घः किति लिटि । यथा - [इयाय] ईयतु, ईयुः । ६१४ । अत आदे: । (७-४-७०) अभ्यासस्यादेरकारस्य दीर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[जुहोत्यादिगण:
६१३ । दीर्घ इणः किति । (७-४-६९)
इण्धातोरभ्यासस्य दीर्घः किति लिटि । यथा - [इयाय] ईयतु, ईयुः ।
६१४ । अत आदे: । (७-४-७०)
अभ्यासस्यादेरकारस्य दीर्घः स्याल्लिटि । 'अतो गुणे' इति पर-
रूपस्यायमपवादः । यथा – अट–अ अट = आट ।
२०४
६१५ । तस्मान्नुड् द्विहलः । (७-४-७१)
कृतदीर्घात् अभ्यासाकारात् परस्य द्विद्दल उत्तरखण्डस्य नुडा-
गमः । यथा-
अर्च्—अ अर्च्—आ अर्च् = आनर्च् । अञ्ज् -- अ अञ्जु—आ अञ्ज्-आनञ्ज् ।
प्रत्यु० – ('द्विहलः' किम् ? ) अट्—आट् ।
-
-
६१६ | अश्नोतेश्च । (७-४-७२)
अश्नोतेश्च दीर्घीभूतादकारात् परस्योत्तरखण्डस्य नुट् । यथा-
अशु व्याप्तौ — आनशे । 'अश्नोतेः' इति इनुविकरणग्रहणादश्नातेः,
भक्षणे' इत्यस्य आश, आशतुः इत्येव ।
-
६१७ । भवतेरः । (७-४-७३)
भवतेरभ्यासस्य अकारः स्याल्लिटि । यथा–बभूव । अन्यत्र बुभूषति, बोभूयते ।
६१८ । निजां त्रयाणां गुणः लौ । (७-४-७५)
निजिर्, विजिर्, विष् एषामभ्यासस्य गुणः श्लौ । यथा—
नेनेति । वेवेक्ति । वेवेष्टि । अन्यत्र —निनेज |
श्लावित्येव ।
'अश
६१९ । भृञामित् । (७-४-७६)
भृणां त्रयाणां – भृज् भरणे, माङ् माने, ओ हा गतौ – इत्येतेषामभ्यासस्य
इकारः लौ । यथा – बिभर्ति | मिमीते । जिहीते । अन्यत्र -
-बभार इत्यादि ।
६२० । अर्तिपिपर्त्यांश्च । (७-४-७७)
ऋ — इयर्ति । पृ-पिपर्ति ।
[६२१ । सन्यतः । (७-४-७९)
सनि परे अदन्तस्याभ्यासस्य इकारः । यथा—
पच – पिपक्षति । यज्– यियक्षति । स्था—तिष्ठासति । पा–पिपासति ।
अन्यत्र
– पपाच, ययाच, तस्थौ, पपौ इत्यादि ।
वसति<noinclude></noinclude>
5xxscmhnmg7lvoemvsc6h0fdik84lu9
पृष्ठम्:Laghu paniniyam vol1.djvu/२२४
104
129310
347593
2022-08-22T23:58:58Z
Srkris
3283
/* अपरिष्कृतम् */ जुहोत्यादिगण:] परिनिष्ठाकाण्डः । ६२२ । ओः पुयण्ज्यपरे । (७-४-८०) पु, यण्, ज् एषां समाहारद्वन्द्वात् सप्तम्यन्तं 'पुयजि' इति । अवर्णानुगतेषु पवर्ग - मध्यम - जकारेषु प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>जुहोत्यादिगण:]
परिनिष्ठाकाण्डः ।
६२२ । ओः पुयण्ज्यपरे । (७-४-८०)
पु, यण्, ज् एषां समाहारद्वन्द्वात् सप्तम्यन्तं 'पुयजि' इति ।
अवर्णानुगतेषु पवर्ग - मध्यम - जकारेषु परेषु उवर्णान्तस्याभ्यासस्य
इकारः सन्निमित्तके द्वित्वे । यथा-
पू- पिपावयिषति । लू – लिलावयिषति । भू - बिभावयिषति । जु-जिजाव-
यिषति । यु–यियावयिषति ।
अकारपरकत्वसंपादनाय णिजन्तेभ्यः सन् ॥
६२३ । गुणो यङ्लुकोः । (७-४-८२)
यङि यङ्लुकि च इगन्तस्याभ्यासस्य गुणः । यथा—
लू – लोलूयते । – (यङि । )
- (यङ्लुकि । )
चि–चेचीयते ।
हु – जोहवीति ।
क्रुशि—चोक्रुशीति ।
६२४ । दीर्घोऽकितः । (७-४-८३)
२०५
अकितोऽभ्यासस्य दीर्घो यङचङ्लुकोः । यथा—
-
पच–पापच्यते, पापचीति । यज – यायज्यते, यायजीति ।
अत्र अकिच्छब्दो विशेषार्थे प्रयुक्तः । यङचङ्लुकोः रुक्, रिक्, रीक्,
नुकू, नीकू इति कित आगमा विधीयन्ते । एत एवात्र कितः ।
रुगाद्यागमाभावे अभ्यासस्य दीर्घ इत्यर्थः ॥
६२५ । नीग्वञ्चु-स्रंसु-ध्वंसु-भ्रंसु-कस-पत-पद-स्कन्दाम् । (७-४-८४)
एषामभ्यासस्य नीगागमो यङ्ग्यङ्ग्लुकोः । यथा—
वञ्च – वनीवच्यते । वनीवश्चीतीत्यादि ।
-
६२६ । नुगतोऽनुनासिकान्तस्य । (७-४-८५)
अनुनासिकान्तस्याङ्गस्य योऽभ्यासः तस्याकारान्तस्य नुगागमो
यङचङ्लुकोः । यथा-
रम् – रंरम्यते । रंरमीति ।
.
६२७ । जप - जभ दह- दश - भञ्ज - पशाञ्च । (७४)
।<noinclude></noinclude>
r6deh1fut4w38u3vpg9xryqgmztwh43
पृष्ठम्:Laghu paniniyam vol1.djvu/२२५
104
129311
347594
2022-08-22T23:59:10Z
Srkris
3283
/* अपरिष्कृतम् */ २०६ लघुपाणिनीये ६२८ | चरफलोश्च । (७-४-८७) नुक् । यथा—–चञ्चूर्यते । चञ्चुरीति । पम्फुल्यते । पम्फुलीति । [जुहोत्यादिगण: ६२९ । उत् परस्यातः । (७-४-८८) चरफलोरभ्यासात् प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२०६
लघुपाणिनीये
६२८ | चरफलोश्च । (७-४-८७)
नुक् । यथा—–चञ्चूर्यते । चञ्चुरीति । पम्फुल्यते । पम्फुलीति ।
[जुहोत्यादिगण:
६२९ । उत् परस्यातः । (७-४-८८)
चरफलोरभ्यासात् परस्य अत उत् यङचङ्लुकोः । तथैवोदाहृतं च ।
६३० । ति च । (७-४-८९)
तकारादौ प्रत्यये परे चरफलोरकारस्य उत् । यथा -
क्तिन्प्रत्यये –चूर्तिः, फुल्लिः ।
६३१ । रीगृदुपधस्य च । (७-४-९०)
ऋदुपधस्याङ्गस्य योऽभ्यासः तस्य रीगागमो यङचङ्लुकोः ।
यथा – वृत् - वरीवृत्यते । वरीवृतीति ।
६३२ । रुग्रिको च लुकि । (७-४-९१)
यङ्लुकि ऋदुपधाभ्यासस्य रुक्, रिक्, रीक् च स्युः । यथा—
नृत् -- नर्नर्ति । नरिनर्ति । नरीनर्ति ।
रुगागमे उकार इत् । रिग्रीकोस्तु इकार-ईकारौ नेतौ ॥
६३३ । ऋतश्च । (७-४-९२)
ऋकारान्तस्य चाङ्गस्य योऽभ्यासस्तस्य रिग्रीकौ रुक् च
यङ्लुकि । यथा—–— चर्ति । चरिकर्ति । चरीकर्ति ।
६३४ | सन्वल्लघुनि चङ्परेऽनग्लोपे । (७-४-९३)
• लघुनि धात्वक्षरे परे योऽभ्यासः तस्य चपरे, णौ परे सनीव
कार्ये स्यात् अग्लोपाभावे । 'सन्यत:' (६२१) 'ओ: पुयण्ज्यपरे'
(६२२) इति अकार-उवर्णयोः विहितं च कार्य इत्वम् । तत् चपरे
णावपि भवतीत्यर्थः । यथा-
1-
कृ – अचीकरत् । पू—अपीपवत् । पच-अपीपचत् । लू – अलीलवत् ।
प्रत्यु० – ('लघुनि' किम् ? ) रक्ष–अररक्षत् | जागृ – अजजागर्त् ।
('अनग्लोपे' किम् ? ) कथ– अचकथत् ।
इदमुत्तरसूत्रं च चप्रकरणे स्पष्टीभविष्यति ।।<noinclude></noinclude>
3u1k3817gz3ilwakmx3gh4ik4r2mspv
पृष्ठम्:Laghu paniniyam vol1.djvu/२२६
104
129312
347595
2022-08-22T23:59:18Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । ६३५ । दीर्घो लघोः । (७-४-९४) लघोरभ्यासस्य दीर्घ: स्यात् सन्वद्भावविषये । सदीर्घमेवो- जुहोत्यादिगण: j दाहृतम् ।। ६३६ । अत्स्मृदृत्वरप्रथम्रदस्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
६३५ । दीर्घो लघोः । (७-४-९४)
लघोरभ्यासस्य दीर्घ: स्यात् सन्वद्भावविषये । सदीर्घमेवो-
जुहोत्यादिगण: j
दाहृतम् ।।
६३६ । अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम् । (७-४-९५)
एषामभ्यासस्य अत् इत्यादेशः स्यात् चपरे णौ परे । यथा -
स्मृ - असस्मरत् । त्वर - - अतत्वरत् इत्यादि ।
इत्वबाधनार्थ अत्त्वं विधीयते ।
-
६३७ । विभाषा वेष्टिचेष्टयोः । (७-४-९६)
यथा - अविवेष्टत्, अववेष्टत् । अचिचेष्टत्, अचचेष्टत् ।
६३८ । ई च गणः । (७-४-९७)
यथा – अजीगणत्, अजगणत् । ]
लौ द्वित्वप्रसङ्गात् द्वित्वप्रकरणमत्रोपक्षिप्तम् । अथ प्रकृतानि हुधातो-
लेड।दिषु रूपाण्युच्यन्ते-
शप: लौ द्वित्वमभ्यासकार्य (चुत्वजश्त्वे) च, जुहु इति प्रकृ-
तिर्जायते । पित्सु गुणः, जुहोति जुहुतः । 'अदभ्यस्तात्' (४६५)
इत्यदादेशः, ‘हुश्नुवो: सार्वधातुके' (५४२) इति यण्, जुवति
जुहोषि इत्यादि । अजुहोत् अजुहुताम् । 'सिजभ्यस्तविदिभ्यश्च'
(४९८) इति झेर्जुस्, 'जुसि च' (५७९) इति गुणः, अजुहवुः ।
अजुहोः इत्यादि । जुहोतु जुहुतात् जुहुतां जुड्वतु । 'हुझल्भ्यो
हेधि:', जुहुधि । जुहवानि । जुहुयात्, जुहुयाताम् 11
6
२. डु भृञ् धारणपोषणयोः । उभयपदी ।
३. माङ् माने । आत्मनेपदी ।
४. ओ हाङ् गतौ । ।
"
'भृञामित्' (६१९) इत्यभ्यासाकारस्य इत्वम् ॥
विभृहि । बिभराणि । विभृयात् ।
बिभर्ति बिभृतः बिभ्रति । अबिभः अबिभृताम् अबिभरुः । अबिभः ।
। अभिभः विनतुं
।<noinclude></noinclude>
a5hxae3jnb2mj1fgs55c1374f51ex6w
पृष्ठम्:Laghu paniniyam vol1.djvu/२२७
104
129313
347596
2022-08-22T23:59:26Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [जुहोत्यादिगणः (‘ईहल्यघो:' (५४९) इति ईत्वं ) मिमीते । (श्नाभ्यस्तयोरातः' (५४८) इत्याल्लोपः) मिमाते, मिमते । अमिमीत । मिमीताम् । मिमीत । २०८ जिहीते जिहाते... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[जुहोत्यादिगणः
(‘ईहल्यघो:' (५४९) इति ईत्वं ) मिमीते । (श्नाभ्यस्तयोरातः' (५४८)
इत्याल्लोपः) मिमाते, मिमते । अमिमीत । मिमीताम् । मिमीत ।
२०८
जिहीते जिहाते जिते । अजिहीत । जिहीताम् । जिहीत ।
५. ओ हाक् त्यागे । परस्मैपदी ।
जहाति । (‘ जहातेश्च’ (५५२) इति इत्वमीत्वं च । ) जहीतः-जहितः, जहति ।
अजहात्, अजहिताम्-अजहीताम्, अजहुः । जहातु, जहितात्-जहीतात्, जहितां-
जहीतां, जहतु । (‘आ च हौ' (५५३) इति आत्वम्, इत्वम्, ईत्वं च ।) जहाहि,
जहिहि-जहीहि । (‘लोपो यि' (५५४) इति आल्लोपः) जह्यात्, जह्याताम् ।
६. पृ पालनपूरणयोः। परस्मैपदी ।
(अर्तिपिपर्योश्च’ (६२०) इत्यभ्यास-अकारस्य इत्वं,) पिपर्ति । (‘ उदोष्ठ्यपूर्वस्य’
(५२८) इत्युत्वम् । रपरत्वम् । ‘हलि च' (५३१) इति दीर्घः), पिपूर्तः पिपुरति ।
पिपर्षि । अपिपः अपिपूर्ताम् अपिपरुः । पिपूर्यात् ।
७. ञि भी भये । परस्मैपदी ।
बिभेति । (‘भियोऽन्यतरस्याम्' (५५१) इति वा इत्वम् ।) बिभितः—बिभीतः,
बिभ्यति । अबिभेत्, अबिभिताम्-अबिभीताम्, अबिभयुः । बिभेतु, बिभितात्-
बिभीतात् बिभितां-बिभीतां, बिभ्यतु । बिभिहि-बिभीहि । विभयानि । बिभियात्-
बिभीयात् ।
८. डु दाज् दाने । उभयपदी ।
९. डु धाञ् धारणपोषणयोः । उभयपदी ।
६३९ । दाधा घ्वदाप् । (१-१-२०)
दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युः । 'दाप् लवने', 'दैप्
शोधने' इत्येतौ वर्जयित्वा । डु दाञ् दाने, दाण् दाने, दो अवखण्डने,
देङ् प्रणिदाने इति चत्वारो दारूपाः । डु धाञ् धारणपोषणयोः, धेट्
पाने इत्येतौ धारूपौ । अनेन प्रकृतौ धातू घुसंज्ञौ ॥
ददाति । ‘श्नाभ्यस्तयोरातः' (५४८) इत्याल्लोपः । दत्तः । ‘अघोः' इति
निषेधात् अत्र ‘ई हल्यघोः’ (५४९) इति ईत्वं न । ददति ददासीत्यादि । अददात्
अदताम् अददुः । ददातु । 'ध्वसोरेद्धावभ्यासलोपश्च' (५९५) इत्येत्वमभ्यास-
लोपश्च । देहि । दद्यात् । तङि – दत्ते ददाते ददते । दत्से । अदत्त ।
दत्ताम् दत्स्व । ददै । ददीत ।<noinclude></noinclude>
dphpq7ymkdp0fgth3eo0cydr8v6yq7s
पृष्ठम्:Laghu paniniyam vol1.djvu/२२८
104
129314
347597
2022-08-22T23:59:35Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । दधाति । आल्लोपे दध् + तस् इति स्थिते– जुहोत्यादिगण:] ६४० । दधस्तथोच । (८-२-३८) 'एकाचो बशो भष् झषन्तस्य स्ध्वोः' (६८) इत्यस्मात् उत्तरं सूत्रमिदम् ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
दधाति । आल्लोपे दध् + तस् इति स्थिते–
जुहोत्यादिगण:]
६४० । दधस्तथोच । (८-२-३८)
'एकाचो बशो भष् झषन्तस्य स्ध्वोः' (६८) इत्यस्मात् उत्तरं
सूत्रमिदम् । द्विरुक्तस्य झषन्तस्य धा-धातोर्बशो भष् स्यात् तथयोः
रध्वोश्च परतः । इति भष्भावेन धध् + तस् । 'झषस्तथोर्धोऽधः' इति
धादेशस्तु न भवति, अध इति निषेधात् । चर्त्वम्-
●
२०९
धत्तः, दधति । दधासि, धत्थः धत्थ । अदधात्, अधत्ताम् अदधुः । दधातु ।
धेहि । दध्यात् । (तङि) धत्ते, दधाते, दधते (भभावः) धत्से, धध्वे । अधत्त,
अधध्वम् । धत्तां, धत्व । दधै । दधीत ।
१०. णिजिर् शौचपोषणयोः । उभयपदी |
११. विजिर् पृथग्भावे-
१२. विष्ल व्याप्तौ
"
"
‘निजां त्रयाणां गुणः श्लौ' (६१८) इत्यभ्यासस्य गुणः। नेनेक्ति, नेनिक्तः,
नेनिजति । अनेनेक् । नेक्तु । नेनिग्धि |
६४१ । नाभ्यस्तस्याचि पिति सार्वधातुके (गुणः) । (७-३-८७)
अभ्यस्तस्याङ्गस्य अजादौ पिति सार्वधातुके लघूपधगुणो न । इति गुणनिषेधः ।
नेनिजानि, नेनिजाव, नेनिजाम । एवं विज्ञ, विष्, इत्येतावपि ।
विकरणभेदवतां लट्-लङ्-लोट्-लिङां प्रक्रियैवं परिसमापिता ।
अथ शाश्वतविकरणका लकाराः प्रारभ्यन्ते । शप्श्यनादयो यथा लड्ल-
ङादिषु तथा स्यतासादयो ऌड्लृङादिषु च धातुतिङोर्मध्ये स्थित्वा इष्टं
रूपं निष्पादयन्ति । शपश्यनादयश्च विकरणप्रत्यया इति व्यवह्नियन्ते ।
अतः स्यतासादयोऽपि तं व्यपदेशमर्हन्त्येव । श्यनादिवत्ते गणभेदेन न
प्रवर्तन्त इत्येव विशेषः । तान्येतानि शाश्वतानि विकरणानि श्यनादि-
भयो भेदप्रत्यायनाय संस्करणमिति नवेन नामधेयेन व्यवहरिष्यामः ।
पूर्वाचार्यास्तु स्यतासादीन् तत्तन्नाम्नैव व्यपदिष्टवन्तः, न तु कयापि
सामान्यसंज्ञया ||
न तु कापि<noinclude></noinclude>
po5rs0gf64ur4eilgmhl6qvfvtchiik
पृष्ठम्:Laghu paniniyam vol1.djvu/२२९
104
129315
347598
2022-08-22T23:59:45Z
Srkris
3283
/* अपरिष्कृतम् */ २१० लघुपाणिनीये तत्र प्रथमं ऌद्-लुङौ स्यसंस्करणकौ । (१) दाञ् दाने—'स्यतासी लृलुटो:' (४५४) इति स्यप्रत्ययः संस्करणम् । तिबादिप्रत्यययोगेन रूपनिष्पत्ति:- दास्यति द... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२१०
लघुपाणिनीये
तत्र प्रथमं ऌद्-लुङौ स्यसंस्करणकौ ।
(१) दाञ् दाने—'स्यतासी लृलुटो:' (४५४) इति स्यप्रत्ययः
संस्करणम् । तिबादिप्रत्यययोगेन रूपनिष्पत्ति:-
दास्यति दास्यतः दास्यन्ति ।
दास्यसि दास्यथः दास्यथ ।
दास्यामि दास्यावः दास्यामः ।
[लट्-लडौ स्यसं०
-
दास्य से
दास्ये
दास्यते दास्येते दास्यन्ते ।
दास्येथे दास्यध्वे ।
दास्यावहे दास्यामहे ।
स्यप्रत्ययस्य अदन्तत्वात् 'अतो दीर्घो यञि' (४६७) इति दीर्घ:,
‘आतो ङित:' (५०९) इति इयादेशश्च भवतः ॥
ऌङयडागमः-
अदास्यत् अदास्यताम् अदास्यन् ।
अदास्यः अदास्यतम् अदास्यत ।
अदास्यम् अदास्याव अदास्याम |
अदास्यत अदास्येताम् अदास्यन्त ।
अदास्यथाः अदास्येथाम् अदास्यध्वम् ।
अदास्ये अदास्यावहि अदास्यामहि |
विकरणभेदाभावात् 'दाण् दाने' इति भौवादिकस्य 'दो (=दा)
अवखण्डने' इति दैवादिकख 'दाप् लवने' इत्यादीनामन्येषां च तुल्य-
मेव ऌट्–लङो: रूपम् ।।
(२) जि जय – इगन्तत्वात् गुणः ॥
जेष्यति, जेष्यतः, जेष्यन्ति । अजेष्यत्, अजेष्यताम् इत्यादि ।
(३) विद विचारणे – इगुपधत्वात् गुणः ॥
वेत्स्यते वेत्स्येते वेत्स्यन्ते । अवेत्स्यत अवेत्स्येताम् इत्यादि ।
“सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ।
विन्दते विन्दति प्राप्तौ श्यन् लुक् श्नं शेष्विदं क्रमात् ॥
-
-
इति चतुर्षु विकरणेष्वयं धातुरर्थभेदेन पदभेदेन च पठ्यते । लट्-
लङोस्तु विकरणभेदाभावात्तुल्यरूपतैव स्यात् । तथापि 'विद विचारणे'
इति रौधादिकस्य 'विद सत्तायाम्' इति देवादिकस्य च परं रूपभेदो-
ऽस्ति । तत्र च निमित्तमिडागमः । स्यप्रत्ययो हि शित्त्वाभावादार्धधातु-<noinclude></noinclude>
4z28kq2b7k1dzfc0ar80gglodh37pz6
पृष्ठम्:Laghu paniniyam vol1.djvu/२३०
104
129316
347599
2022-08-22T23:59:54Z
Srkris
3283
/* अपरिष्कृतम् */ इव्यवस्था] परिनिष्ठाकाण्ड: । २११ , कम् । आर्धधातुकस्य धातुविशेषेण इडागमो भवति । तत्र तौदादिक- स्यादादिकस्य च विद्धातोरिडागमोऽस्ति, अन्ययोस्तु नास्तीति रूप- भेद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>इव्यवस्था]
परिनिष्ठाकाण्ड: ।
२११
,
कम् । आर्धधातुकस्य धातुविशेषेण इडागमो भवति । तत्र तौदादिक-
स्यादादिकस्य च विद्धातोरिडागमोऽस्ति, अन्ययोस्तु नास्तीति रूप-
भेदः । स्यप्रत्यय इडागमेन 'इस्य' इति तत 'आदेशप्रत्यययो: '
(३७५) इति षत्वेन 'इष्य' इति च रूपमापद्यते । तेन वेदिष्यते वेदि-
ब्येते वेदिष्यन्ते वेदिष्यति इत्यादि वा रूपाणि । अन्ययोस्तु 'वेत्स्यते'
इत्यादिरूपाणि ||
इह ह्यार्धधातुकेषु इडागमस्य सत्त्वासत्त्वविकल्पै: सेटः, अनिटः,
चेटश्चेति त्रिविधा धातवः संपद्यन्ते । अत इव्यवस्थां तावद्वक्ष्यामः-
इयवस्था |
६४२ । आर्धधातुकस्येवलादेः । (७-२-३५)
वलादेरार्धधातुकस्य इडागम: स्यात् । वल्प्रत्याहारश्च यकार-
भिन्नानि व्यञ्जनानि क्रोडीकरोति । यथा -
धातुः
भू
शीङ्
एघ -
--
भविष्यति
शयिष्यते
एधिष्यते
तासि
भविता
शयिता
एधिता
प्रस्नविष्यति
क्रमिष्यति
तव्य
भवितव्यम्
शयितव्यम्
एधितव्यम्
प्रस्नविता
क्रमिता
चक्ष्यमाणान् निषेधान् बाधितुं विशेषविधय आरभ्यन्ते -
६४३ । स्नुक्रमोरनात्मनेपद निमित्ते । (७-२-३६)
अनयोर्वलादेरार्धधातुकस्य इट्, एतौ चेत् आत्मनेपदस्य निमित्तं न भवतः ।
भावकर्मकर्मकर्तृकर्मव्यतीहारादीनि आत्मनेपदनिमित्तानि वक्ष्यन्ते । यथा
,
तुमुन्
भवितुम्
शयितुम्
एधितुम्
प्रस्नवितव्यम्
क्रमितव्यम्
-
प्रस्नवितुम्
क्रमितुम्
अनात्मनेपदनिमित्ते एवानयोरिडागम इति नियमार्थ सूत्रम् । तथा च आत्मनेपद-
निमित्तेषु प्रस्त्रोष्यते, उपक्रंस्यते इति इट् नास्त्येव ।
तथा च आत्मनेपद-<noinclude></noinclude>
13rbtltto1w5q7qvqhgvlgxvmp1imcw
पृष्ठम्:Laghu paniniyam vol1.djvu/२३१
104
129317
347600
2022-08-23T00:00:03Z
Srkris
3283
/* अपरिष्कृतम् */ २१२ लघुपाणिनीये ६४४ । ग्रहोलिटि दीर्घः । (७-२-३७) ग्रहः परस्य इटो दीर्घो न तु लिटि । यथा- ग्रहीष्यति प्रहीता ग्रहीतव्यम् प्रहीतुम् । लिटि तु—जगृहिव जगृहिम | ६४५ । व... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२१२
लघुपाणिनीये
६४४ । ग्रहोलिटि दीर्घः । (७-२-३७)
ग्रहः परस्य इटो दीर्घो न तु लिटि । यथा-
ग्रहीष्यति प्रहीता ग्रहीतव्यम् प्रहीतुम् । लिटि तु—जगृहिव जगृहिम |
६४५ । वृतो वा । (७-२-३८)
वृङ् वृञोः ऋदन्तानां च इटो वा दीर्घः न तु लिटि । यथा-
वृञ् — वरीष्यति वरिष्पति वरीता वरिता इत्यादि ।
तरीता तरिता
तृ तरीष्यति तरिष्यति
लिटि तु–ववरिथ, तेरिथ ।
न दीर्घः । यथा -
६४६ । न लिङि । (७-२-३९)
6
‘वृतो वा' इति दीर्घो लिङि न स्यात् । यथा-
वृ—वरिषीष्ट । तृ — तरिषीष्ट ।
६४७ । सिचि च परस्मैपदेषु । (७-२-४०)
अवारिष्टाम् । अवारिषुः । अतारिष्टाम् ।
वृतोरिड्वा । यथा—
वरिषष्टि ।
वृषीष्ट
स्तीषष्ट
[इव्यवस्थां
६४८ । इद् सनि वा । (७-२-४१)
वृतोरिडागमो वा सनि । यथा -
विवरिषति विवरीषति (बुवूषति) । तितरिषति तितरीषति (तितीर्षति)
६४९ । लिङ्सिचोरात्मनेपदेषु । (७-२-४२)
अवृत
अवरिष्ट
स्तरिषीष्ट । अस्ती अस्तरिष्ट
""
.
यथा-स्मृषीष्ट स्मरिषीष्ट । अस्मृषाताम् अस्मरिषाताम् ।
अतारिषु ।
अवरीष्ट ।
अस्तरीष्ट ।
६५० । ऋतश्च संयोगादे: । (७-२-४३)
ऋदन्ताद्धातोः संयोगादेः परयोः लिङ्सिचोरात्मनेपदेषु वा इट्ः ।।<noinclude></noinclude>
qplmbsgiof4mzh3x7hwze8usaok8ch6
पृष्ठम्:Laghu paniniyam vol1.djvu/२३२
104
129318
347601
2022-08-23T00:00:13Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । ६५१ । स्वरतिसूतिसूयतिधूदितो वा । (७-२-४४) स्वरत्यादिभ्यः ऊदिङ्ग्यश्च धातुभ्यो वलादेरार्धधातुकस्य इड्डा । प्रसविष्यते प्रसोष्यते । धविष्यत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
६५१ । स्वरतिसूतिसूयतिधूदितो वा । (७-२-४४)
स्वरत्यादिभ्यः ऊदिङ्ग्यश्च धातुभ्यो वलादेरार्धधातुकस्य इड्डा ।
प्रसविष्यते
प्रसोष्यते ।
धविष्यति
धोष्यति ।
क्षमिष्यते
क्षंस्यते ।
गोपिष्यति गोप्स्यति (गोपायिष्यति)।
इव्यवस्था]
यथा— षूङ् प्राणिप्रसवे
-
धूञ् कम्पने
क्षमूष सहने
गुपूरक्षण
-
-
६५२ । रधादिभ्यश्च । (७-२-४५)
वलादेरार्धधातुकस्य इडा । यथा—
रधिष्यति रत्स्यति । नशिष्यति नङ्क्ष्यति ।
-
"
६५३ । तीषसहलुभरुषरिष: । (७-२-४८)
तकारादावार्धधातुके इषादिभ्य इड्वा । यथा-
इष्– एटा एषिता । सह -सोढा सहिता ।
६५४ । सनीवन्तर्धभ्रस्जदंभुश्रिस्टयूर्णभरज्ञपिसनाम् । (७-२-४९)
इवन्तानां धातूनां ऋधूभ्रस्ज इत्यादीनां च इड्डा सनि । यथा-
इवन्तानां—दिदेविषति, दुद्यूषति ।
—सिसेविषति, सुस्यूषति ।
ऋध - अर्दिधिषति, ईर्त्सति ।
-
२१३
६५५ । वसतिक्षुधोरिट् (क्वानिष्ठयोः) । (७-२-५२)
-
वसतेः क्षुधेश्च क्त्वानिष्ठयोरिट् । यथा - उषितः, उषित्वा । क्षुधितः, क्षुधित्वा ।
६५६ । उदितो वा (क्त्वि) । (७-२-५६)
उदितो धातोः क्त्वाप्रत्यये वा इट् । यथा-
शमु – शमित्वा, शान्त्वा । असु क्षेपे—असित्वा, अस्त्वा ।
-
-
६५७ । गमेरिद् परस्मैपदेषु (से) । (७-२-५८)
-
गमेः सकारादेरार्धधातुकस्य परस्मैपदेष्विट् । यथा - गमिष्यति, जिगमिषति ।
प्रत्यु० – ( ‘सादेः' किम् ? ) गन्ता । ('परस्मैपदेषु' किम् ?) संगस्यते ।<noinclude></noinclude>
4s2rokgk1l0mnw3gk2qsc75px8u70uf
पृष्ठम्:Laghu paniniyam vol1.djvu/२३३
104
129319
347602
2022-08-23T00:00:23Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [इव्यवस्था ६५८ | न वृद्भन्यश्चतुर्भ्यः । (७-२-५९) वृतु, शृधू, स्यन्दू, वृधू एभ्यश्चतुर्भ्यः सकारादेरार्धधातुकस्य परस्मैपदेषु इट् न । यथा – वृत् - वर्त्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[इव्यवस्था
६५८ | न वृद्भन्यश्चतुर्भ्यः । (७-२-५९)
वृतु, शृधू, स्यन्दू, वृधू एभ्यश्चतुर्भ्यः सकारादेरार्धधातुकस्य परस्मैपदेषु
इट् न । यथा – वृत् - वर्त्स्यति, वर्तिष्यते ।
-
२१४
६५९ । तासि च क्लपः । (७-२-६०)
यथा –कल्प्ता, कल्प्स्यति । आत्मनेपदे तु—कल्पितासे, कल्पिष्यते ।
६६० । अचस्तास्वत्थल्यनिटो नित्यम् । (७-२-६१)
(तास्वत्) तासाविव ये नित्यमनिटोऽजन्ता धातवः तेभ्यस्थलि
(लिण्मध्यमैकवचने) इडागमो न स्यात् । यथा—
तास् ।
तास् ।
थल् ।
चिचेथ ।
या
ययाथ ।
चि–चेता
याता
नी नेता
निनेथ ।
हु – होता
जुहोथ ।
प्रत्यु० – ( 'अचः' किम् ? ) भिद्-भत्ता, बिभेोदथ । ('ताखत्' किम् ? )
लू-लूत्वा (क्त्वा) लुलविथ । ('नित्यम्' किम् ? ) धू-धोता, धविता, दुधविथ ।
तासौ धूधातोर्वेट्त्वात् स न नित्यानिट् । अतश्च थलि इनिषेधो न ।
अत्र तावदिड्डिधौ विधिरूपो निषेधरूपो विकल्परूपो वा विशेषविधि-
स्तासौ न क्रियत इति तासिः सेट्त्वानिट्त्वपरीक्षायां मूर्धाभिषिक्तो-
दाहरणत्वेनोपात्तः । अत उक्तं 'तास्वनिटो नित्यम्' इति ॥
इण्न ||
६६१ । उपदेशेऽत्वतः । (७-२-६२)
(हलन्तस्यापि) उपदेशे अकारवतस्तासीव नित्यानिटो धातोस्थल
६६२ | ऋतो भारद्वाजस्य । (७-२-६३)
-
तासीव नित्यानिट ऋदन्तस्यैव धातोस्थल इण्न भारद्वाजस्य मते ॥
अनेन सूत्रत्रयेण किमायातमिति पश्यामः – तासावनिट्सु धातुषु
अजन्तानाम् अकारवतां च थल्यपि नेट् । भारद्वाजस्त्वाचार्य ऋदन्ताना-
मेव तासावनिटां थलि इनिषेधमिच्छति । तथा च तासावनिट्सु
ऋदन्तः थलि सर्वमतेऽप्यनिट् । ऋद्भिन्नाजन्तः अकारवांश्च भारद्वाजमते
रासायनि<noinclude></noinclude>
0vrwgbgon1z195j53xia1tcuw3prd7o
पृष्ठम्:Laghu paniniyam vol1.djvu/२३४
104
129320
347603
2022-08-23T00:00:32Z
Srkris
3283
/* अपरिष्कृतम् */ इव्यवस्था] परिनिष्ठाकाण्डः । २१५ सेट्, अन्येषां मते अनिडिति विरोधाद्वेट् इति फलितम् । अथ किमित्यय- मास्थीयते यत्नः, तासावनिट् चेद्धातुस्थल्यप्यनिडेव हि स्यात... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>इव्यवस्था]
परिनिष्ठाकाण्डः ।
२१५
सेट्, अन्येषां मते अनिडिति विरोधाद्वेट् इति फलितम् । अथ किमित्यय-
मास्थीयते यत्नः, तासावनिट् चेद्धातुस्थल्यप्यनिडेव हि स्यात्-इति चेत्,
उच्यते अनिटामपि लिटि क्रादिनियमादि प्राप्नोतीति । स चायम्-
६६३ | कृ-सृ-भृ-वृ-स्तु-दु-स्रु-श्रुवो लिटि (इण् न) । (७-२-१३)
क्रादिभ्योऽष्टभ्य एवलिटीनिषेध इति । अनेन क्रादिवर्जमनिटां
लिटि सर्वत्र इटि प्राप्ते थल्प्रत्ययमात्रे व्यवस्था क्रियते-'अचस्तास्वत्...'
इत्यादिसूत्रत्रयेण । सूत्रचतुष्टयेन चायं फलितोऽर्थः – कादयोऽष्टौ
लिट्यनिट: । अन्येषु प्रकृत्या सेटां प्रवर्तमानमिडागमं को निवारयति ?
अनिटां परं विशेषः कथ्यते – स च थल्येकस्मिन्नेव । ऋदन्ता अनिटः ।
शेषस्वरान्ता अकारवन्तश्च वेट इति । शेषस्वरान्तेषु पुनः लदन्ता न
सन्त्येव धातवः । एजन्ताः ‘आदेच उपदेशेऽशिति' इति सूत्रेण लिटि
आदन्ता भवन्तीति अणन्ता एव परिशिष्यन्ते । तथा च लिट इण्नियम-
स्तावदयम्-
लिटि सेटः कृ-सृ-भृ-वृ-स्तु-द्रु-स्रु-श्रुन्यधातवः ।
एतेषु तासावनिटां थल्यनिट् स्यादृदन्तकः ॥
अकारवानणन्तश्च वेट् स्यादिति विनिर्णयः ।
६६४ । ऋद्धनोः स्ये (इट्) । (७-२-७०)
ऋकारान्तानां हन्तेश्च स्यप्रत्यये इट् स्यात् । यथा—
स्मृ – स्मरिष्यति । कृ--करिष्यति ।
हन – हनिष्यति ।
६६५ । अञ्जेः सिचि । (७-२-७१)
यथा— आञ्जीत, आञ्जिष्टाम्, आञ्जिषुः ।
६६६ । स्तुसुधूञ्भ्यः परस्मैपदेषु । (७-२-७२)
एभ्यः परस्मैपदे सिचि इट् । यथा – अस्ताविष्टाम् । असाविष्टाम् । अधावि-
ष्टाम् । तङि तु– अस्तोषाताम् । असोषाताम् । अधोषाताम् । अधविषाताम् ।
६६७ । यमरमनमातां सक् च । (७-२-७३)
२-७३<noinclude></noinclude>
33042iusjti6kurhmx6tguhkox59q9w
पृष्ठम्:Laghu paniniyam vol1.djvu/२३५
104
129321
347604
2022-08-23T00:00:43Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [इव्यवस्था यम रम नम इत्येतेषाम् आदन्तानां च परस्मैपदे सिचि सगागमः सक् इति विवेकः । यथा- स्यात् इडागमश्च । सिच धातो: इटू, यम् + स् + तां – यम् + स् + इस् + तां... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[इव्यवस्था
यम रम नम इत्येतेषाम् आदन्तानां च परस्मैपदे सिचि सगागमः
सक् इति विवेकः । यथा-
स्यात् इडागमश्च । सिच धातो:
इटू,
यम् + स् + तां – यम् + स् + इस् + तां - यंसिष्टाम् । अडागमेन - अयं-
+
-
-
सिष्टाम् । एवं व्यरंसिष्टाम्, अनंसिष्टाम्, अयासिष्टाम्, अभासिष्टाम् इत्यादि ।
६६८ । स्मिपूछ्रञ्ज्वशां सनि । (७-२-७४)
६६९ । किरश्च पञ्चभ्यः । (७-२-७५)
स्मिङ्, पूङ् ऋ, अञ्जू, अश, कृ, गृ, दृङ्, धृङ्, प्रच्छ एभ्यः सन इट् ।
अथ इडागमो निषिध्यते-
२१६
-
६७० । नेट्टशिकृति । (७-२-८)
वशादौ कृत्प्रत्यये इडागमो न । यथा -
-
ईश्—ईश्वरः । भस्—भस्म । याच्– याच्या । प्रत्यु० - तिङि तु– रुद, रुरुदिव ।
६७१ । तितुत्रतथसिसुसरकसेषु च । (७-२-९)
एषु कृत्प्रत्ययेष्विडागमो न । यथा—
=
-
तन् + ति = तन्तिः (= तांतः) । दीप् + ति = दीप्तिः । सच् + तु = सक्तुः।
तन् + त्र = तन्त्रम् | हस् + तं = हस्तः । इत्यादि ।
एषु ‘ति’ इति क्तिन्क्तिचो: सामान्यग्रहणम् । तयोः क्तिन् सर्वधातुभ्यो
भवति भूति:, वृति:, युतिः, वृद्धिः, गुप्तिः इत्यादि । अन्ये प्रत्ययास्त्वौ-
णादिकत्वादकिञ्चित्कराः । क्तिन्प्रत्यये च –
॥ * ॥ अग्रहादीनामिति वक्तव्यम् ||
इति वार्त्तिकात् गृहीति:, उपस्निहीतिः, निकुचितिः इत्यादिष्विडागमो
द्रष्टव्यः ॥
६७२ । एकाच उपदेशेऽनुदात्तात् । (७-२-१०)
अयमेव मुख्य इग्निषेधः । उपदेशे यो धातुरेकाच्, अनुदात्तश्च
तस्मादिडागमो न स्यात् । इह धातुपाठे धातव उदात्ता अनुदात्ताश्चेति
द्विधा विभक्ताः । अनुदात्तेष्वेकाचोऽनिटः । अनेकाच उदात्ताश्च सेट<noinclude></noinclude>
46cyuhxqrw2e43o8hb35zj4i3jq7coh
पृष्ठम्:Laghu paniniyam vol1.djvu/२३६
104
129322
347605
2022-08-23T00:02:29Z
Srkris
3283
/* अपरिष्कृतम् */ इव्यवस्था] परिनिष्ठाकाण्डः । २१७ इति व्यवस्थेत्यर्थः । अथोदात्तानुदात्तयोः कथं विवेक इति चेत्, परि- गणनेनैव । परिगणनं च कारिकाभि:- 66 ऊद्वृदन्तैर्यौति-रु-क्ष्णु-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>इव्यवस्था]
परिनिष्ठाकाण्डः ।
२१७
इति व्यवस्थेत्यर्थः । अथोदात्तानुदात्तयोः कथं विवेक इति चेत्, परि-
गणनेनैव । परिगणनं च कारिकाभि:-
66
ऊद्वृदन्तैर्यौति-रु-क्ष्णु-शीङ्-स्नु-नु-क्षु श्वि-डीङ्-श्रिभिः ।
99
वृङ्-वृभ्यां च विनाजन्तेष्वेकाचो निहताः स्मृताः ॥
शक्नोतिः पच-मुञ्चती रिच-वचौ विच् सिच्-(च) पृच्छि त्यजी
नेनेक्ति-भेज-भञ्ज्-भुजोऽथ यजति-भ्रंस्जि (श्च) मस्जि (स्ततः) ।
युज्-रुज्-रञ्जति-सञ्जयः सृज- विजिर् -प्वञ्ज क्षुदः पद्यतिः
छिन्दत्यत्ति-खिद-स्तुदिनुद-भिदौ शद-विद्यतिः स्विद्यतिः ॥ १ ॥
स्कन्दिः (किञ्च) विनत्ति-सीदति-हदो बन्धिः क्रुधि-क्षुध्यती-
राधि-र्बुध्यति-युध्यती व्यध-रुधौ साधिः शुधिः सिध्यतिः ।
हन्ति-र्मन्यति-राप-क्षिप-च्छुप-लिप-स्तप्-तिप्-सृपो दृप्यति-
र्वप्-शप्-तृप्यति-लुम्पति-स्वपित्तयो भान्तेषु यब-रब् लभः ॥ २ ॥
गम्-यम्-नम्-रमि-दंशयः क्रुश-दिशौ रिश्-रुश-लिशः पश्यति-
मृश्-विश्-स्पृश कृषयस्त्विष द्विष दुषस्तुष पुष्यतिः श्लिष्यति ।
(पश्चात्) पिष्-विष शिष्-शुषो वसति घस् दह्-दिह-दुहो नह्यति-
र्मिह्-रिहू-लुह्-वहयः शतं द्व्यधिकमित्युक्ता हलन्ताः पुनः ॥ ३ ॥
६७३ । थ्र्युकः किति । (७-२-११)
श्रिधातोः उपदेशे उगन्तानां च किति प्रत्यये इण् न । यथा—
श्रि + क्त
श्रि + क्त्वा
श्रित्वा ।
भू + क्त =
हृ + क =
-
श्रित ।
भूत ।
तीर्ण ।
-
=
भू + क्त्वा =
भूत्वा ।
तृ + क्त्वा = तीर्त्वा ।
-
प्रत्यु० - ('किति' किम् ? ) श्रयिष्यति, भविष्यति, तरिष्यति ।
६७४ । सनि ग्रहगुहोश्च । (७-२-१२)
ग्रहगुहोरुगन्तानां च सनि इण् न । यथा -
ग्रह—जिघृक्षति । गुह – जुघुक्षति । भू–बुभूषति । वुवर्षति । तितीर्षति ।
(६६३) 'कृ - सृ-भृ वृ' (७-२-१३) व्याख्यातम्
व्यात<noinclude></noinclude>
ad7tfladck1aahcizkawffylgv8i63m
पृष्ठम्:Laghu paniniyam vol1.djvu/२३७
104
129323
347606
2022-08-23T00:02:36Z
Srkris
3283
/* अपरिष्कृतम् */ २१८ लघुपाणिनीये ६७५ । वीदितो निष्ठायाम् । (७-२-१४) श्वयतेरीदितश्च निष्ठायाम् इण् न । यथा श्वि – शून- शूनवत् । दीपी – दीप्त- दीप्तवत् । - [लुट्-तासिसं० ६७६ । यस्य विभाष... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२१८
लघुपाणिनीये
६७५ । वीदितो निष्ठायाम् । (७-२-१४)
श्वयतेरीदितश्च निष्ठायाम् इण् न । यथा
श्वि – शून- शूनवत् । दीपी – दीप्त- दीप्तवत् ।
-
[लुट्-तासिसं०
६७६ । यस्य विभाषा । (७-२-१५)
यस्य धातोर्विकल्पेन यत्र क्वापि इडुक्तः तस्य निष्ठायाम् इण् न ।
यथा-
धू – धूत, धूतवत् । 'स्वरति-सूति सूयति...' (६५१) इति विकल्पः ।
गुहू—गूढ, गूढवत्
वृधु वृद्ध, वृद्धवत् । 'उदितो वा '
"
(६५६)
६७७ । आदितश्च । (७-२-१६)
आदितश्च धातोर्निष्ठायाम् इण् न । यथा—
विष्विदा – स्विन्न, स्विन्नवत् । क्ष्विदा—विण्ण, विण्णवत् ।
६७८ । विभाषा भावादिकर्मणोः । (७-२-१७)
भावे आदिकर्मणि च या निष्ठा तत्र आदितो धातोर्वा इण् न ।
यथा-
-
मिदा–मिनमनेन, मेदितमनेन । प्रमिन्नः, प्रमेदितः ।
लुट्— तासिसंस्करणकः ॥
'खतासी ललुटो:' (४५४) इति तास संस्करणप्रत्ययः, 'तास-
स्त्योर्लोप:' (५९२) 'रि च' (५९३) इति तास: सलोपः, ‘ह एति'
(५९४) इति सस्य हादेशश्च पूर्वमेवोक्तः । सेटामिट् च भवति ॥
(१) भू सत्तायां, सेट्— तासौ तन्निमित्तके
देशे च कृते भवितास् + ति इति जायते-
गुणे वृद्धागमे अवा
गुणे इडागमे
अवा-<noinclude></noinclude>
mtal12gx3zugbp67b2p6lv2wbi2nali
पृष्ठम्:Laghu paniniyam vol1.djvu/२३८
104
129324
347607
2022-08-23T00:02:43Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्ड: । ६७९ । लुटः प्रथमस्य डारौरसः । (२-४-८५) लुट: प्रथमपुरुषप्रत्ययानां डा, रौ, रस् इत्यादेशाः स्युः । विशेष- कथनाभावात् उभयोरपि पदयोः । ततश्च तिप्तसझी... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्ड: ।
६७९ । लुटः प्रथमस्य डारौरसः । (२-४-८५)
लुट: प्रथमपुरुषप्रत्ययानां डा, रौ, रस् इत्यादेशाः स्युः । विशेष-
कथनाभावात् उभयोरपि पदयोः । ततश्च तिप्तसझीनां तातांझानां च
लुटि डा रौ रस् इति प्रत्ययाः । तत्र डा इति डित्करणं पूर्वस्य टेर्लोप-
नार्थम् । भवित् + आ = भविता । 'रि च' इति ‘तासस्त्यो...' इति
च सलोपः--
भविता भवितारौ भवितारः । भवितासि भवितास्थः भवितास्थ । भवितास्मि
भवितास्वः भवितास्मः ।
(२) एध वृद्धौ, सेट् - एधिता एधितारौ एधितारः । एधितासे एधितासाथे
एधिताध्वे ।
लुट्–तासिसं०]
-
२१९
६८० । धिच (सस्य लोपः) । (८-२-२५)
धकारादौ प्रत्यये परे सकारस्य लोप: स्यात् इति सूत्रेण सलोपः ।
'इ एति' इति तास् सकारस्य हृत्वम्-
एधिताहे एधितास्वहे एधितास्महे ।
-
८
(३) दुह – ('दादेर्धातोर्घः' (६४) धत्वं,) –ढोग्धा दोग्धारौ ।
(४) लिह-गुणः 'हो ढः' (६३) धत्वं, टुत्वं 'ढलोपः' (८१) लेढा लेढारौ ।
(५) वह-ढत्वधत्वष्टुत्वेषु कृतेषु दीर्घापवाद आंत्वम् । यथा--
६८१ । सहिवहोरोदवर्णस्य । (६-३-११२)
सह, वह इत्यनयोरवर्णस्य ओत्स्यात् ठूलोपे ||
सोढा सोढारौ । एवम् – वोढा वोढारौ ।
(६) सृज विसर्गे, (७) दृशिर् प्रेक्षणे । अनयोर्लघूपधगुणापवादः अमा-
गम उच्यते-
६८२ । सृजिदृशोर्झल्यमकिति । (६-१-५८)
अनयोर्झलादावकिति प्रत्यये परे अमागमः । ब्रह्मादिषत्वं BF
स्रष्टा स्रष्टारौ । द्रष्टा द्रष्टारौ ।<noinclude></noinclude>
dul9bfj9udxs2on8mxk0we3hj05zald
पृष्ठम्:Laghu paniniyam vol1.djvu/२३९
104
129325
347608
2022-08-23T00:02:51Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [लुङ्-सिजादिसं० ६८३ । अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् । (६-१-५९) अनुदातेषु य ऋदुपधस्तस्य धातोश्च झलादावकित्यमागमो वा- तृप प्रीणने–रधादित्वाद्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[लुङ्-सिजादिसं०
६८३ । अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् । (६-१-५९)
अनुदातेषु य ऋदुपधस्तस्य धातोश्च झलादावकित्यमागमो वा-
तृप प्रीणने–रधादित्वाद्वेट्; इडभावे तासिर्झलादिर्भवति । तदा अम्, त्रप्ता, त्रप्तारौ ।
इट्पक्षे तु झलादित्व।भावात् अम् न । गुण:- तर्पिता-तर्पितारौ ; तप्र्ता-तप्र्तारौ ।
स्यप्रत्ययेऽप्येते विशेषा यथासंभवं उदाहार्याः । यथा——
--
स्रक्ष्यति, द्रक्ष्यति, त्रप्स्यति, तर्त्स्यति, तर्पिष्यति इत्यादि ।
२२०
(८) मस्ज, (९) नश – संयोगादिलोपादिप्रक्रियार्थ मस्ज इति सोपधः पाठः।
‘झलां जश् झशि' इति जश्त्वेन जकारे च मज्ज इत्येव श्रूयते । ‘ मस्जिनशोर्झलि '
(५२०) इति नुम्, मन्ज्ज् + ता—— ‘झरो झरि सवर्णे' इति एकस्य जस्य लोपः,
कुत्वम्, अनुखारपरसवर्णौ, मङ्का । एवम मङ्ख्यति इति ऌटि । नंष्टा नयति ।
रधादित्वेन वेट्त्वात् नशिता नशिष्यतीयपि ।
लुङ्-सिजा दिसंस्करणकः ।।
लुङि (१) सिच् (२) सिज्लुक (३) क्स: (४) अङ् (५) चङ्
इति च्लेरादेशभेदैः पञ्च संस्करणानि भवन्ति । तत्रौत्सर्गिकत्वात्
शप्स्थानीयः सिच् । अन्ये श्यनादिवत् अपवादरूपाः ।।
(१) सिच संस्करणम्-
चकार इत्, इकार उच्चारणार्थ इत्यनयोर्लोपे स् इत्येव प्रत्ययः ।
आर्धधातुकत्वात् सेट्केषु धातुष्विट् । इडागमे च इणूपूर्वत्वात् षत्वम् ।
‘धि च' (६८०) इत्युक्तेन सूत्रेण सिचो ध्वमि लोपो भवति । अन्ये-
ऽपि लोपा उच्यन्ते -
६८४ । झलो झलि । (सख लोपः) । (८-२-२६)
।
झल: परस्य सस्य लोपो झलि परे । अनेन अनिटां झलन्तानां
धातूनां तां - तं-त-त-थास् प्रत्ययेषु सिज्लोपो भवति ।।
GिDF
६८५ । हस्वादङ्गात् । (८-२-२७)<noinclude></noinclude>
d8kp2coz0pbedb5yp14kfhmztbkjpak
पृष्ठम्:Laghu paniniyam vol1.djvu/२४०
104
129326
347609
2022-08-23T00:02:59Z
Srkris
3283
/* अपरिष्कृतम् */ लुङ्-सिजादिसं०] परिनिष्ठाकाण्ड: । ह्रस्वादङ्गात् परस्य सस्य लोपो झलि परे । अनेन ह्रस्वान्तधातू- नां तथासोः सिज्लोपस्यावकाशः || २२१ ६८६ । इट ईटि । (८-२-२८) इट: परस्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लुङ्-सिजादिसं०]
परिनिष्ठाकाण्ड: ।
ह्रस्वादङ्गात् परस्य सस्य लोपो झलि परे । अनेन ह्रस्वान्तधातू-
नां तथासोः सिज्लोपस्यावकाशः ||
२२१
६८६ । इट ईटि । (८-२-२८)
इट: परस्य सस्य लोप ईटि परे । ‘अस्तिसिचोऽपृक्ते' (५७५)
इत्यपृक्तप्रत्ययस्य ईड्डिधानात् सेड्धातूनां तिप्सिपोरनेन सिज्लोपः प्रस-
ज्यते । सूत्रत्रयेणोक्त: सलोप: सिचसकारस्यैवेष्यते ॥
(१) दिवु क्रीडादौ, सेट् — धातोरट्, सिच इट् च । अदिव +
इस् + त्-इति स्थिते सिज्निमित्तको लघूपधगुणः, अदेव् + इस् + त्-
' अस्तिसिचोऽपृक्ते' (५७५) इति तिप ईट्, अदेव् + इस् + ईत्-
सकारस्य इडीटोर्मध्यगतत्वात् 'इट ईटि' (६८६) इति लोपः, तस्य
॥ 8 ॥ सिज्लोप एकादेशे सिद्धो वाच्यः ॥
इति वार्त्तिकेन सिद्धत्वात् सवर्णदीर्घः, अदेवीत् इति रूपसिद्धिः ।
अपृक्तप्रत्ययविरहादलुप्तस्य सिच: षत्वम, अदेविष्टाम् | ‘सिजभ्यस्त-
विदिभ्यश्च' (४९८) इति झेर्जुस्-
-
अदेविषुः । अदेवी: अदेविष्टम् अदेविष्ट । अदेविषम् अदेविष्त्र अदेविष्म ।
(२) शुभ दीप्तौ सेट्, आत्मनेपदी – सिच इट्, लघूपधगुण:-
अशोभिष्ट अशोभिषाताम् अशोभिषत । अशोभिष्ठाः अशोभिषाथाम् अशोभिध्वम् ।
(‘धि च' इति सलोप:) । अशोभिषि अशोभिष्वहि अशोभिष्महि ।
(३) क्षिप क्षेपे, अनि, परस्मैपदी-हलन्तस्यानिटो वक्ष्यमा-
णो गुणापवादो वृद्धिः, अक्षैप्सीत् । 'झलो झलि' (६८४) इति
सलोप:-
-
अक्षैप्ताम् अक्षैप्सुः । अक्षैप्सी: अक्षैप्तम् अक्षैप्त । अक्षैप्सम् अक्षैप्स्व अक्षैप्स्म ।
१. तां तं त इति परस्मैपदेषु गुणवृद्धिभ्यां ह्रस्वान्ताङ्गस्यासम्भवान्न तव प्रसक्तिः
आत्मनेपदे तु सिचः कित्त्वविधानान्न गुणवृद्धी । अतस्तथासोरित्युक्तम् ।
व तल प्रसतिः ।<noinclude></noinclude>
geejvr0hgr3e8gu9b8ofz3klgh24vd5
पृष्ठम्:Laghu paniniyam vol1.djvu/२४१
104
129327
347610
2022-08-23T00:03:11Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [कित्त्व - प्र० - (४) कृञ् करणे, अनिट्, उभयपदी – आत्मनेपदे वक्ष्यमाणेन सिच: कित्त्वेन गुणनिषेधः, तथासो: 'हस्वादङ्गात्' (६८५) इति, ध्वमि ‘घि च' (६८०) इति च सलोप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[कित्त्व - प्र०
-
(४) कृञ् करणे, अनिट्, उभयपदी – आत्मनेपदे वक्ष्यमाणेन
सिच: कित्त्वेन गुणनिषेधः, तथासो: 'हस्वादङ्गात्' (६८५) इति,
ध्वमि ‘घि च' (६८०) इति च सलोप:-
1-
अकृत अकृषातां अकृषत । अकृथाः अकृषाथां अकृढम् । अकृषि अकृष्वहि
अकृष्महि । (परस्मैपदे वक्ष्यमाणा वृद्धिः,) अकार्षीत् अकाम् अकार्षुः । अकार्षीः
अकार्ष्टम् अकार्ष्ट । अकार्षम् अकार्ष्व अकार्ष्म ।
वृद्ध्या ह्रस्वाङ्गस्याभावान्न सलोपः ॥
२२२
अत्र परस्मैपदे सिचि वृद्धिः, आत्मनेपदे सिच: कित्त्वं च वक्त-
व्यं वर्तते । तयोः प्रथमं कित्त्वं वक्ष्यामः – तत्र चानुवृत्तिप्रदर्शनाय
कित्त्वप्रकरणमेवोच्यते-
-
कित्त्वप्रकरणम् ॥
६८७ । असंयोगाल्लिट् कित् । (अपित्) । (१-२-५)
असंयोगान्तात् (केवलहलन्तात् अजन्ताद्वा) धातोः परोऽपिल्लिट्
कित् स्यात् । कित्त्वाद्गुणनिषेधादयः । यथा—
भि—बिभेद बिभिदतुः बिभिदुः ।
निन्यतुः निन्युः ।
ईजतुः
ईजुः ।
नी – निनाय
यज -इयाज
बिभिदे | कित्त्वात् गुणो न ।
निन्ये
ईजे । संप्रसारणम् ।
६८८ । इन्धिभवतिभ्यां च । (१-२-६)
आभ्यां परो लिट् कित् स्यात् । यथा -
बभूव बभूवतुः बभूवुः । कित्त्वात् गुणाभावः ।
इन्धेः छन्दस्युदाहरणम् ।
६८९ । मृडमृदगुधकुषक्लिशवदवसः क्त्वा । (१२-७)
एभ्यः क्त्वा कित् स्यात् । क्त्वः कित्ववचनं, 'न क्त्वा सेट्' इति कित्व-
निषेधस्य बाधनार्थम् । यथा-
८
,
--
मृडित्वा, मुदित्वा, क्लिशित्वा, उदित्वा, उषित्वा इत्यादि<noinclude></noinclude>
r3ezld9eoz1gta9sw8gvss9cm8h47qq
पृष्ठम्:Laghu paniniyam vol1.djvu/२४२
104
129328
347611
2022-08-23T00:03:22Z
Srkris
3283
/* अपरिष्कृतम् */ कित्त्व-प्र० ] परिनिष्ठाकाण्डः । ६९० । रुदविदमुषग्रहिस्खपिप्रच्छः संश्च । (१-२-८) एभ्यः सन् क्त्वा च कितौ स्याताम् । यथा- रुदित्वा, रुरुदिषति गृहीत्वा, सुप्त्वा, व... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>कित्त्व-प्र० ]
परिनिष्ठाकाण्डः ।
६९० । रुदविदमुषग्रहिस्खपिप्रच्छः संश्च । (१-२-८)
एभ्यः सन् क्त्वा च कितौ स्याताम् । यथा-
रुदित्वा, रुरुदिषति
गृहीत्वा,
सुप्त्वा,
विदित्वा, विविदिषति
मुषित्वा, मुमुषिषति
पृष्ट्वा,
६९१ । इको झल् । (१-२-९)
इगन्तात् परो झलादिः सन् कित् स्यात् । अनिट: सनो ग्रह-
णार्थ झलादिरिति । यथा-
चि–चिचीषति ।
स्तु– तुष्टृषति ।
नी–निनीषति । भू – बुभूषति ।
-
स्तः । यथा-
—
जिघृक्षति ।
सुषुप्सति ।
पिपृच्छिषति ।
कृ – चिकीर्षति ।
तृ – तितीर्षति ।
६९२ | हलन्ताच्च । (१-२-१०)
इकः इति पञ्चम्यन्तमनुवर्तते । तच्च हलो विशेषणम् । इक:
परो यो हल् तदन्तादित्यर्थः । इक्पूर्वकहलन्ताद्धातो: झलादिस्सन्
कित् स्यात् । यथा-
-
भिद्— बिभित्सति । बुध्- बुभुत्सते । दृश्– दिदृक्षते ।
प्रत्यु० – ('झलादिः' किम् ? ) वृत् - विवर्तिषते । शुभ – शुशोभिषते ।
६९३ । लिङ्सिचावात्मनेपदेषु । (१-२-११)
इक्पूर्वकहलन्ताद्धातोः परौ झलादी लिसिचावात्मनेपदेषु कितौ
२२३
(लिङि) भिद्—भित्सीष्ट । बुधू – भुत्सीष्ट ।
(लुङि) भिद – अभित्त, अभित्साताम् । बुध्— अबुद्ध, अभुत्साताम् ।
प्रत्यु० – ( 'झलादिः' किम् ?) वर्तिषीष्ट, अवर्तिष्ट ।
('आत्मनेपदेषु' किम् ? ) अद्राक्षीत्, अस्नाक्षीत् ।
अब अकित्त्वात् ' सृजिदृशोर्झल्यमकिति' (६८२) इति अमागमः ॥
६९४ । उश्च । (१-२-१२)
ऋवर्णान्ताद्धातोः परौ झलादी लिङसिचौ आत्मनेपदेषु कितौ स्तः ।<noinclude></noinclude>
0ulhkmxt3rumlmj8snua1hvhw3ukx68
पृष्ठम्:Laghu paniniyam vol1.djvu/२४३
104
129329
347612
2022-08-23T00:03:32Z
Srkris
3283
/* अपरिष्कृतम् */ २२४ लघुपाणिनीये - यथा - कृ कृषीष्ट, अकृत, अकृषाताम् । हृ - हृषीष्ट, अहृषाताम् । प्रत्यु० – ('झलादी' किम् ?) वॄ-वरिषीष्ट अवरिष्ट-अवरीष्ट । ६९५ । वा गमः । (१-२-१३) गमः परौ लिस... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२२४
लघुपाणिनीये
-
यथा - कृ कृषीष्ट, अकृत, अकृषाताम् । हृ - हृषीष्ट, अहृषाताम् ।
प्रत्यु० – ('झलादी' किम् ?) वॄ-वरिषीष्ट अवरिष्ट-अवरीष्ट ।
६९५ । वा गमः । (१-२-१३)
गमः परौ लिसिचावात्मनेपदेषु वा कितौ । गमेः परस्मैपदित्वेऽप्युपसर्ग-
वशात् आत्मनेपदम् । कित्त्वे 'अनुदात्तोपदेश...' (५५९) इत्यनुनासिकलोपः ।
यथा – सङ्गसीष्ट, सङ्गंसीष्ट । समगत, समगंस्त ।
६९६ । हनः सिच् । (१-२-१४)
हन्तेः पर आत्मनेपदसिच् कित् स्यात् । 'आङो यमहन' इत्यात्मनेपदम् ।
यथा— आहत आहसाताम् आहसत । अत्रापि नलोपः कित्त्वप्रयोजनम् ।
६९७ । यमो गन्धने । (१-२-१५)
---
[सिचि वृद्धिः
६९८ । विभाषोपयमने । (१-२-१६)
यमधातोरात्मनेपदे सिच् गन्धनार्थे नित्यम्, उपयमनार्थे विकल्पेन च कित्
स्यात् । गन्धनं सूचनं परेण प्रच्छाद्यमानस्य दोषस्याविष्करणम् । उपयमनं विवाहः।
यथा- -उदायत उदायसाताम् उदायसत- सूचनार्थे । अन्यत्र उदायंस्त पादम्
उत्क्षेपणमत्रार्थः । उपायंस्त उपायत वा कन्याम् ।
अनुनासिकलोपे ह्रस्वादङ्गादिति सलोपः ।
६९९ । स्थाध्वोरिच्च । (१-२-१७)
स्थाधातोः घुसंज्ञकानां च अत्मनेपदे सिच् कित् स्यात् । तत्सं-
-
नियोगेन धातोरिकारोऽन्तादेशश्च । यथा -
-
स्था — प्रास्थित प्रास्थिषाताम् प्रास्थिषत । दा - अदित अदिषाताम् अदिषत ।
धा - अधित अधिषाताम् अधिषत |
सिचि वृद्धिः ॥
-
७०० । सिचि वृद्धिः परस्मैपदेषु । (७-२-१)
इगन्ताङ्गस्य वृद्धिः, सिचि परस्मैपदेषु । यथा -
जि- अजैषीत्, अजैष्टाम् ।
नी – अनैषीत्, अनैष्टाम् ।
हु - अहौषीत्, अहौष्टाम् ।
लू – अलावीत्, अलाविष्टाम् ।
कृ — अकार्षीत्, अकाम् ।
तृ – अतारीत्,
अतारिष्टाम् ।<noinclude></noinclude>
c0zjnn5f0ay6va18lzz31heyzztykey
पृष्ठम्:Laghu paniniyam vol1.djvu/२४४
104
129330
347613
2022-08-23T00:03:39Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । ७०१ । अतो लान्तस्य । (७-२-२) लकारान्तस्य रेफान्तस्य च धातोरवयवस्याकारस्य परस्मैपदे सिचि वृद्धिः । ‘नेटि' इति निषेधस्य, 'अतो हलादेर्लघोः' इति वि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
७०१ । अतो लान्तस्य । (७-२-२)
लकारान्तस्य रेफान्तस्य च धातोरवयवस्याकारस्य परस्मैपदे
सिचि वृद्धिः । ‘नेटि' इति निषेधस्य, 'अतो हलादेर्लघोः' इति विक-
सिचि वृद्धिः]
ल्पस्य च वक्ष्यमाणस्यापवादः । यथा-
ज्वल - अज्वालीतू, अज्वालिष्टाम् । क्षर – अक्षारीत्, अक्षारिष्टाम् ।
-
-
७०२ । वदवजहलन्तस्याच: । (७-२-३)
वदत्रजोर्हलन्तानां च अचो वृद्धिः परस्मैपदे सिचि । 'तो'
हलादेः' इति विकल्पं बाधितुं वदव्रजोर्ग्रहणम् । यथा-
-
वद – अवादीत्, अवादिष्टाम् । व्रज — अव्राजीत् अत्राजिष्टाम् । हलन्त -
च्छिद–अच्छेत्सीत् अच्छेत्ताम् । रुध-अरौत्सीत् अरौद्धाम् । तृप–अतासत्
अतार्ताम् ।
-
२२५
७०३ । नेटि । (७-२-४) A *** (P)
इडादौ सिचि हलन्तस्य धातोर्वृद्धिर्न स्यात् । यथा-
चित—अचेतीत्, अचेतिष्टाम् । मुष्– अमोषीत्, अमोषिष्टम् ।
प्रत्यु० - ('हलन्तस्य' किम् ?) लू - अलावीत् अलाविष्टाम् ॥८
७०४ । ह्मचन्तक्षणश्वसजागृणिश्वयेदिताम् । (७२-५)
म यान्तानां क्षणादीनां एदितां च धातूनाम् इडादौ परस्मै
पदे सिचि वृद्धिर्न स्यात् । हम यान्तानाम् एदितां
हलादेः' इति प्राप्तो विकल्पः, जागृणिश्वीनां 'सिचि वृद्धिः... इति
प्राप्तो नित्यविधिश्च अनेन प्रतिषिध्यते । यथा-
अतो
Yera
-
इ-ग्रह–अग्रहीत् अग्रहीष्टाम् ।
म–स्यम–अस्यमीत् अस्यमिष्टाम्
क्षण --- अक्षणीत् अक्षणिष्टाम्
श्वस – अश्वसीत् अश्वसिष्टाम्
य–व्यय – अव्ययीत् अव्ययिष्टाम् जागृ – अजागरीत् अजागरिष्टाम् ।
णेरुदाहरणं छन्दखेव ॥
Fiz (239)
वा वृद्धिः । यथा-और्णावीत् और्णवीत् ।
७०५ । ऊर्णोतेर्विभाषा। (७-२-६) SGDE<noinclude></noinclude>
n5xvxu9fu4rtum82qo8ib4sd0r0a9lp
पृष्ठम्:Laghu paniniyam vol1.djvu/२४५
104
129331
347614
2022-08-23T00:03:47Z
Srkris
3283
/* अपरिष्कृतम् */ २२६ लघुपाणिनीये [सिचि वृद्धिः ७०६ । अतो हलादेर्लघोः । (७-२-७) इलादेर्लघोरकारस्य इडादौ परस्मैपदे सिचि वृद्धिर्वा । यथा - रण-अराणीत् अरणीत् । भण -अभाणीत् अभणीत् । दि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२२६
लघुपाणिनीये
[सिचि वृद्धिः
७०६ । अतो हलादेर्लघोः । (७-२-७)
इलादेर्लघोरकारस्य इडादौ परस्मैपदे सिचि वृद्धिर्वा । यथा -
रण-अराणीत् अरणीत् । भण -अभाणीत् अभणीत् ।
दिव्— अदेवीत्
अदेविष्टाम् ।
अटीत् ।
अरक्षिष्टाम् ।
अपाक्ताम् ।
प्रत्यु० – ('अतः' किम् ?)
इह सङ्ग्रह:-
Com
('हलादे:' किम् ?) अट - मा भवान्
('लघो:' किम्?) रक्ष – अरक्षीत्
('सेटि' किम् ?)
पच-अपाक्षीत्
सिचि वृद्धिरिगन्तानाम् हलन्तानामचोऽनिटि ।
सेटि तु स्याद्रजवदोररन्तालन्तयोरपि ॥
सेट्स्वन्येषु हलन्तेषु वा हलादेर्लघोरतः ।
जागृक्षणश्वसश्वीनां हमयान्तैदितां च न ॥
(५) वस निवासे,—अनिट्, – परस्मैपदी ।
अनित्वात् 'वदुव्रजहलन्तस्याच:' (७०२) इति नित्यं वृद्धिः,
अवास्सीत् इति जायते ।
७०७ । सः स्यार्धधातुके (तः) । (७-४-४९)
सस्य तः स्यात् सादावार्धधातुके । 'आस्से', 'चकास्से' इत्यादौ
मा भूदिति आर्धधातुकग्रहणम् । अनेन तादेश:, अवात्सीत् अवा-
ताम् अवात्सुः । एवं-वत्स्यति, अवत्स्यत्, जिघत्सति, दित्सति इत्या-
दावपि तादेशो बोध्यः ।।
(६) या प्रापणे – अनिट्, परस्मैपदी ||
-
,
,
'यमरमनमातां सक्च' (६६७) इति धातोः सक्, सिचश्चेट् ।
अयासीत् अयासिष्टाम् अयासिषुः इत्यादि । एवं 'स्तु सु धूभ्यः...
(६६६) इति इड्डिधिरन्ये च प्रक्रियाविशेषाः सिचस्तत्र तत्रोक्ता अत्रानु-
संधेयाः ।।<noinclude></noinclude>
4e1qlxp3sbq0nga9vfv4beg7rziquiy
पृष्ठम्:Laghu paniniyam vol1.djvu/२४६
104
129332
347615
2022-08-23T00:03:59Z
Srkris
3283
/* अपरिष्कृतम् */ सिचो लुक्] परिनिष्ठाकाण्डः । सिचो लुक् ॥ ७०८ । गाति-स्था-घु-पा-भूभ्यः सिचः परस्मैपदेषु 7510 (लुक्) । (२-४-७७) गा, 'इणो गा लुङि' इति विहित आदेशः, स्था, घु, पा (पाने), भू एभ्यः पर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>सिचो लुक्]
परिनिष्ठाकाण्डः ।
सिचो लुक् ॥
७०८ । गाति-स्था-घु-पा-भूभ्यः सिचः परस्मैपदेषु
7510
(लुक्) । (२-४-७७)
गा, 'इणो गा लुङि' इति विहित आदेशः, स्था, घु, पा (पाने),
भू एभ्यः परस्मैपदेषु सिचो लुक् । सिचो लुकि 'आतः’ (४९९)
इति झेर्जुस् । यथा—
hirsiz
गा- अगात् अगाताम् अगु । अगाः अगातम् अगात । अगाम् अगाव अगाम ।
स्था- अस्थात् अस्थाताम् अस्थुः
दा – अदात्
-
अदाताम् अदुः
-
भू – अभून् ।
अस्य विशेषौ कथ्येते-
—
पदे सिच्छ्रयत एव —
-
स्था — प्रास्थित
-
दा- अदित
-
धा- -अधात् अधाताम् अधुः
पा- अपात् अपाताम् अपुः
७०९ । भूसुवोस्तिङि (सार्वधातुके न गुणः) । (७-३-८८)
'भू' इत्यस्य, 'षूङ् प्राणिप्रसवे' इत्यादादिकस्य च सार्वधातुके
तिङि न गुणः । अनेन भूधातोः सिज्लुकि न गुण: । सू इत्यस्य
लोडुत्तमे न गुणः ||
७१० । भुवो वुग्लुङलिटो: (अचि) । (६-४-८८)
भूधातोर्वुगागमो लुङलिटोरचि । उवङादेशस्यापवादः । सिचो
लुप्तत्वात् आदन्तत्वाभावाच्च झेर्न जुस्, 'झोऽन्तः ॥
२२७
अभूत् अभूताम् अभूवन् । अभूः अभूतम् अभूत । अभूवम् अभूव अभूम ।
‘गातिस्था........' इति प्रकृतसूत्रे 'परस्मैपदेषु' इत्युक्तेरात्मने-
प्रास्थिषातां
प्रास्थिथाः ।
अदिषातां
अदिशा:
धा-अधित
अधिषाताम्
अधिथाः ।
एषु 'स्थाध्वोरिच' (६९९) इति इत्वं सिचः कित्त्वं च ॥
प्रस्थिषत ।
अदिषत ।
अधिषत ।<noinclude></noinclude>
ey2jc9sjyahdps6jymilzkpe7hg7pq0
पृष्ठम्:Laghu paniniyam vol1.djvu/२४७
104
129333
347616
2022-08-23T00:05:28Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये ‘गा गाने' 'पा रक्षणे' इत्यनयोरत्राग्रहणात् अगासीत् अगासिष्टाम् । अपासीत् अपासिष्टाम् । FOLTE इति सगिडागमावेव ॥ २२८ ७११ । विभाषा घ्रा-धेट्-शा-छा-सः । (२-४-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
‘गा गाने' 'पा रक्षणे' इत्यनयोरत्राग्रहणात्
अगासीत् अगासिष्टाम् । अपासीत् अपासिष्टाम् ।
FOLTE
इति सगिडागमावेव ॥
२२८
७११ । विभाषा घ्रा-धेट्-शा-छा-सः । (२-४-७८)
एभ्यः परस्मैपदेषु वा सिचो लुक् । एषु धेट: 'आदेच उपदेशे-
ऽशिति,' इति वक्ष्यमाणेन आत्वेन आदन्तत्वे धारूपत्वात् घुसंज्ञायां
पूर्वसूत्रेणैव सिज्लुकि सिद्धे विकल्पार्थमारम्भः
घ्रा - अघ्रात्
घे – अधात्
-
शा-अशात्
एवमन्येषामपि ॥
अघ्राताम् ।
अधाताम् ।
अशाताम् ।
अघ्रासीत्
अधासीत्
अशासीत्
[क्स: संस्करणम्
। यथा—
-
अघ्रासिष्टाम् ।
अधासिष्टाम् ।
अशासिष्टाम् ।
-
तन – अतत, अतनिष्ट अतनिषाताम् अतनिषत ।
अतथाः, अतनिष्ठाः अतनिषाथाम् अतनिध्वम् ।
एवमन्येषामपि तनादीनाम् ॥
क्सः संस्करणम् ॥
७१२ । तनादिभ्यस्तथासोः । (२-४-७९)
तनादिभ्यः सिचो वा लुक् तथासोः परयोः । सिज्लोपे ' अनु-
दात्तोपदेश......’ (५५९) इति नलोपः ।।
नपुर
,
'शल इगुपधादनिट: क्स: (४५७) इति शलन्तस्य इगुपध-
स्यानिटो धातोः क्सो विहितः ।
ईदृशश्च क्रुश, दिश, दृश, मृश, रिश, रुश, लिश, विश, स्पृश-
इति शान्तेषु नव । कृष, त्विष, तुष, द्विष, दुष, विष, शुष, लिष,
पुष्, शिष्-इति षान्तेषु दश । दिह, दुह, मिह, रुह, लिह— इति
हान्तेषु पञ्च । इत्येवमाहत्य चतुर्विंशतिर्धातवः सन्ति । तेषु-<noinclude></noinclude>
3iyq7780hlrl1tjawug4gvkb3h41f8g
पृष्ठम्:Laghu paniniyam vol1.djvu/२४८
104
129334
347617
2022-08-23T00:05:37Z
Srkris
3283
/* अपरिष्कृतम् */ क्सः संस्करणम् ] परिनिष्ठाकाण्ड: । ७१३ । श्लिष आलिङ्गने । (३-१-४६) लिष आलिङ्गनार्थे एव क्स इति नियमात्, ७१४ । न दृशः । (३-१-४७) इति दृशेर्निषेधाच्च द्वाविंशतेर्धातुभ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>क्सः संस्करणम् ]
परिनिष्ठाकाण्ड: ।
७१३ । श्लिष आलिङ्गने । (३-१-४६)
लिष आलिङ्गनार्थे एव क्स इति नियमात्,
७१४ । न दृशः । (३-१-४७)
इति दृशेर्निषेधाच्च द्वाविंशतेर्धातुभ्यो नित्यं चले: क्सादेशः । ककार
एव इत् । स इति अकारान्तः प्रत्ययः । क्सस्य चैतौ विशेषावुक्तौ–
७१५ | क्सस्याचि (लोपः) । (७-३-७२)
क्सय अजादौ प्रत्यये परे अन्त्यलोप: स्यात् । अनेन आताम्,
आथामित्यनयोः ‘आतो ङित: ' (५०९) इति इयादेशो न भवति ।
झप्रत्यये तु 'अन्त' इत्यादेशादनन्तरमेव प्रत्ययस्याजादित्वलाभ इति
‘अत' इत्यादेशस्य न प्रसक्तिः ॥
VERITA
७१६ । लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये । (७-३-७३)
एषां दन्त्यादावात्मनेपदे परे क्सस्य वा लुक् । दन्त्यादयश्च त,
थास्, ध्वं, वहि—इति चत्वारः प्रत्ययाः । अथोदाहराम:-
(१) क्रुश, परस्मैपदी ॥
PIST
-
२२९
'छशां षः' इति षत्वं, 'षढोः कः सि' इति कत्वं,
तस्य मूर्धन्यादेशश्च भवन्ति । कित्त्वात् गुणनिषेधः ॥
अक्रुक्षत् अक्रुक्षताम् अक्रुक्षन् । अक्रुक्षः अक्रुक्षतम् अक्रुक्षत । अक्रुक्षम्
अकुक्षाव अक्रुक्षाम ।
(२) लिह-अलिक्षत् अलिक्षतामित्यादि शादिवदेव ||
तङि तु – अलिक्षत,
-
अलीढ
अलिक्षाताम् अलिक्षन्त ।
CUTR
अलिक्षथाः, अलीढाः अलिक्षाथाम् अलिक्षध्वम् अलीढम् ।
अलिक्षि अलिक्षावहि, अलिहहि
अलिक्षामहि ।
एवमेव दिह, दुह, गुहामपि, भष्भावमात्रं विशेषः
अधुक्षत अदुग्ध अधुक्षाताम् अधुक्षन्त इत्यादि ।<noinclude></noinclude>
2leb3wxk41aii22n31wdnllfhg8cxvo
पृष्ठम्:Laghu paniniyam vol1.djvu/२४९
104
129335
347618
2022-08-23T00:05:46Z
Srkris
3283
/* अपरिष्कृतम् */ २३० लघुपाणिनीये [अङ्-संस्करणम् एषु गुहवर्जितानामादादिकत्वाल्लाङ शपो लुकि क्सय च लुकि तुल्य- मेव रूपम् । गुहस्त्वन्यत्रान्यो विशेषः— - ७१७ । ऊदुपधाया गोहः । (६-४-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२३०
लघुपाणिनीये
[अङ्-संस्करणम्
एषु गुहवर्जितानामादादिकत्वाल्लाङ शपो लुकि क्सय च लुकि तुल्य-
मेव रूपम् । गुहस्त्वन्यत्रान्यो विशेषः—
-
७१७ । ऊदुपधाया गोहः । (६-४-८९)
STOL
गोह इति कृतगुणस्य निर्देश: । गुहधातोर्गुणनिमित्ते अजादौ
प्रत्यये तद्पवाद ऊकारादेशः । शब्विकरणोऽयं धातुः गुहू इत्यूदिच्च ।
यथा- गूहति, अगूहत् । अजादावित्युक्तेस्तासि गोढा, इट्पक्ष त्वजादित्वात्
गूहिता । एवं गूहिष्यति घोक्ष्यति इत्यादि।
-
FIFTIO
अङ् संस्करणम् ॥
‘अस्यतिवक्तिख्यातिभ्योऽङ्' (४५९) इत्यादिभिश्चतुर्भिः सूत्रैः
अविहितः । ‘लिपिसिचिह्नश्च' (४६०) इत्यस्मादनन्तरम्
७१८ । आत्मनेपदेष्वन्यतरस्याम् । (३-१-५४)
इति लिपिसिचिह्वेनाम् तङि विकल्पः,
30
७१९ । सर्तिशास्त्यर्तिभ्यश्च । (३-१५६)
,
इति परस्मैपदेषु नित्यविधिश्च तत्र विशेषविधिरित्युपेक्षितावत्रोपक्षिप्येते ।
अत्र अस्यतिवक्तिख्यातिभ्यो नित्यं, लिपिसिचिह्वेभ्यो वा चैवात्मनेपदे-
ष्वङ् । अन्येभ्यस्तु परस्मैपदेष्वेवेति विवेकः । 'वक्ति' इत्यनेन ‘वच
परिभाषणे' इत्ययं ‘ब्रुवो वचि'-रादेशश्च गृह्येते । तथा 'ख्या प्रकथने
इत्ययं 'चक्षिङः ख्याञ्' च 'ख्याति' इत्यनेन । पुषादि: दिवादे-
रन्तर्गणः, द्युतादिर्भूवादेः । लदितस्तु 'गम्ल गतौ, शक्ल शक्तौ, मुल
मोक्षणे' इत्यादयस्तत्र तत्र विक्षिप्ताः । इरितोऽप्येवमेव ||
अथ केचन धातव उपलक्षणार्थमुदाहियन्ते –
पुष - अपुषत् अपुषताम्
-
अपुषन् ।
अपुषः अपुषतम् अपुषत ।
अपुषम् अपुषाव
अपुषाम ।
द्युत - अद्युतत् अद्युतताम्
अद्युतन् । रुच- अरुचत् अरुचताम् अरुचन् ।<noinclude></noinclude>
6bwk7u43lguuf2zo2bsq1vru9384wmf
पृष्ठम्:Laghu paniniyam vol1.djvu/२५०
104
129336
347619
2022-08-23T00:05:54Z
Srkris
3283
/* अपरिष्कृतम् */ अङ्-संस्करणम् ] रुचद्युतोरात्मनेपदित्वेऽपि पदपक्षे—अरोचिष्ट, इत्यादीनि रूपाणि ॥ परिनिष्ठाकाण्ड: । २३१ 'युद्भ्यो लुङि' इति वा परस्मैपदम् । आत्मने- अरोचिषाताम्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>अङ्-संस्करणम् ]
रुचद्युतोरात्मनेपदित्वेऽपि
पदपक्षे—अरोचिष्ट,
इत्यादीनि रूपाणि ॥
परिनिष्ठाकाण्ड: ।
२३१
'युद्भ्यो लुङि' इति वा परस्मैपदम् । आत्मने-
अरोचिषाताम् । अद्योतिष्ट, अद्योतिषाताम्-
गम्ल- अगमत् अगमताम् अगमन् ।
शक्ल-अशकत् अशकताम् अशकन्
अङभावे सिचि अरौत्सीत् अरौद्धाम् । अरुद्ध अरुत्साताम् । अभैत्सीत् अभैत्ताम्
अभैत्सुः इति च रूपाणि ।
शास–‘शास इदङ्हलो:' (५८३) अशिषत् अशिषताम् । ख्या-
-
अख्यत्
अख्यत
रुधिर्-अरुघत् अरुधताम् अरुधन् ।
भिदिर्-अभिदत् अभिदताम् अभिदन् ।
७२० । आतो लोप इटि च । (६-४-६४)
अचि क्ङित्यार्धधातुके इति पदत्रयमनुवर्तते । आकारस्य लोपः
स्यात् अजादौ किङत्यार्धधातुके इटि च । इत्याकारलोप:-
अख्यताम् अख्यन् । अख्यः इत्यादि ।
अख्येताम् अख्यन्त । अख्यथाः 23
अनन्तरमङि विशेषविधयः-
D
-
७२१ । ऋदृशोऽङि गुणः । (७-४-१६)
ऋवर्णान्तानां दृशेश्चाङि गुणः । यथा – अदर्शत्, अदर्शताम्, अदर्शन् ।
-
ऋवर्णान्तादङ् च्छन्दस्येवास्ति ।
७२२ । अस्यतेस्थुक् । (७-४-१७)
अङि थुगागमः। आस्थत् आस्थताम् आस्थन् । पर्यास्थत ।
७२३ । श्वयतेरः । (७-४-१८)
श्वि इत्यस्य अकारोऽन्तादेशः । अश्वत् अश्वताम् ।
७२४ । पतः पुम् । (७-४.१९)
पुम् आगमोऽङि । अपप्तत् अपप्तताम् अपप्तन् ।
-
७२५ । वच उम् । (७-४-२०)
उमागमोऽङि। अवोचत्, अवोचत ।<noinclude></noinclude>
222cz3oubybuffedb18kk6wqcserz94
पृष्ठम्:Laghu paniniyam vol1.djvu/२५१
104
129337
347620
2022-08-23T00:06:05Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये चङ् संस्करणम् ॥ refores -अयं 'णिश्रिदुस्रुभ्य' (४५८) इति सूत्रेण विधीयते । श्रि, दु, स्रु इति केवलधातुभ्यो णिजन्तेभ्यश्च भवति । ‘चङि' इति द्वित्वं चोक्तम्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
चङ् संस्करणम् ॥
refores
-अयं 'णिश्रिदुस्रुभ्य' (४५८) इति
सूत्रेण विधीयते ।
श्रि, दु, स्रु इति केवलधातुभ्यो णिजन्तेभ्यश्च भवति । ‘चङि' इति
द्वित्वं चोक्तम् । चकारस्य इत्त्वात् 'अ' इत्येव प्रत्ययः ।।
श्रि — द्वित्वम्, अभ्यासकार्य, गुणाभावादियङ्-
अशिश्रियत् । अशिश्रियताम् अशिश्रियन् | अशिश्रियः इत्यादि ।
एवमेव-
PINA
२३२
[चङ्-संस्करणम्
द्रु—अदुद्रुवत् अदुद्रुवताम् । स्रु– असुस्रुवत् असुस्रुवताम् इत्यादि ।
ण्यन्तानां—याच्–णिचि कृते (याच् + इ ) याचि इति
णिजन्तो धातुः । चङि कृते द्वित्वे अययाचि + अत् इति जाते
‘णेरनिटि' (७८१) इति वक्ष्यमाणो णेर्लोपः
अययावत् । एवं शास्- अशशासत्, राज्— अरराजत् इत्यादि ।
-
अथ चङि केषांचिण्णिजन्तानाम् उपधाहस्वो विधीयते-
७२६ । णौ चड्युपधाया हस्वः । (७-४-१)
-
‘अङ्गस्य ' -इत्यधिकारो वर्तते । णौ परे तस्माच्च चङि परे
यदङ्गं (णि प्रयुक्तं) तस्योपधाया हस्व: स्यात् । णौ हि परे लघूपध-
गुणेन, णित्वप्रयुक्ताभ्यां 'अचो णिति' (२८२) 'अत उपधाया: '
(७३४) इति वृद्धिभ्यां च अङ्गस्य उपधाया दीर्घता भवति । तस्यानेन
ह्रस्वो विधीयते । यथा-
-
-
चुर् - णिचि लघूपधगुणे चोरि – प्रस्तुतसूत्रेण चङि ह्रखः ।
•
चुरि + अ-द्वित्वं, चुचुरि + अ-णिलोपः, चुचुर् + अ-सम्ब-
द्भावात् (६३४), 'दीर्घो लघो:, (६३५) इत्यभ्यासदीर्घः ॥
-
अचूचुरत् अचूचुरताम् अचूचुरन् । अचूचुरः अचूचुरतम् इत्यादि ।
कृ---णिचि 'अचो णिति' इति वृद्धि -कारि-चाङ ह्रखर, कारि + अ-द्वित्व-
मभ्यासकार्ये च चकरि +अ-णिलोपः, चकर् + अ सन्वद्भावादित्वं, दीर्घश्च-अची<noinclude></noinclude>
alrucue1vg88db2t22jjbqdyd7t375s
पृष्ठम्:Laghu paniniyam vol1.djvu/२५२
104
129338
347621
2022-08-23T00:11:10Z
Srkris
3283
/* अपरिष्कृतम् */ चङ्-संस्करणम् ] परिनिष्ठाकाण्डः । २३३ करत् अचीकरत | पच-णिचि 'अत उपधायाः' इति वृद्धिः, पाचि—णौ चङ्युपधाया ह्रखः— पचि + अ – द्वित्वं-पपचि + अ - णिलोपः– पपच् + अ । सन्वद्भा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>चङ्-संस्करणम् ]
परिनिष्ठाकाण्डः ।
२३३
करत् अचीकरत | पच-णिचि 'अत उपधायाः' इति वृद्धिः, पाचि—णौ
चङ्युपधाया ह्रखः— पचि + अ – द्वित्वं-पपचि + अ - णिलोपः– पपच् + अ ।
सन्वद्भावे इत्वदीर्घौ — अपीपचत्त ॥
-
,
७२७ । नाग्लोपिशास्वृदिताम् । (७-४-२)
अग्लोपिनामङ्गानां शास्तेर्ऋदितां च णौ चङ्युपधाया ह्रस्वो न ।
अक् प्रत्याहारः, तल्लोपवन्तः अग्लोपिनः । इह हि चुरादौ कथादिरन्त-
र्गणः । तत्र पठिता धातवः अकारान्ताः । अकारस्य च णिचि कृते 'अतो
लोपः' इति लोपो भवति । एवं कथादयोऽग्लोपिनः । किं च 'प्राति-
पदिकाद्धात्वर्थे........' इति चुराद्यन्तर्गतगणसूत्रेण प्रातिपदिकेभ्योऽपि
णिच् विधीयते । तत्र च टिलोपवचनात् अगन्तानाम् अग्लोपो भवति ।
ईदृशान्यङ्गान्यत्र ‘अग्लोपि' शब्देन ग्राह्याणि । 'सन्वल्लघुनि चङ्-
-
परेऽनग्लोप' इति निषेधश्च ईदृशानां यातूनामेव । तथा च अगन्तनाम-
धातूनां कथादीनां ऋदितां च णौ 'चङ्युपधाया ह्रस्वः, सन्वद्भावः,
लघोरभ्यासस्य दीर्घः' इति त्रयं न भवति । इद्रूपस्य तु अको लोपो
न पर्याप्तः । अत एव 'ऋदितां' पृथभिषेध आरभ्यते । यथा—
अग्लोपिषु (१) कथादि —सूच-असुसूचत् । केत-अचिकेतत् ।
(२) नामधातुः माला-अममालत् । मातृ-अममातत् ।
शास्- अशशासत् ।
ऋदित् – नाथू-अननाथत् । ढाक्कृ-अडढौकत् ।
-
७२८ । भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् । (७-४-३)
एषां वा चड्युपधाया ह्रस्वः । यथा -
भ्राज – अबिभ्रजत्, अबभ्राजत् ।
-
भास - अबीभसत्, अबभासत् ।
-
भाष - अबीभषत्, अबभाषत्, इत्यादि ।
-
७२९ । लोपः पिबतेरीच्चाभ्यासस्य । (७-४-४)
पिबतेण
पायि- पीप् य + अत्—अपीप्यत् ।
चड्युपधाया लोपः, अभ्यासस्य ईत्वं च । यथा-<noinclude></noinclude>
9seqefvbn04bw2iqkcjz31b8qvpp31o
पृष्ठम्:Laghu paniniyam vol1.djvu/२५३
104
129339
347622
2022-08-23T00:11:21Z
Srkris
3283
/* अपरिष्कृतम् */ २३४ लघुपाणिनीये णौ ७३० । तिष्ठतेरित् । (७-४ ५) चङ्युपधाया इत् । स्था – स्थापि - अतिष्ठिपत् । ७३१ । जिघ्रतेर्वा । (७-४-६) जिघ्रतेरिद्रा | घ्रा – घ्रापि- अजिघ्रिपत्, अजिघ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२३४
लघुपाणिनीये
णौ
७३० । तिष्ठतेरित् । (७-४ ५)
चङ्युपधाया इत् । स्था – स्थापि - अतिष्ठिपत् ।
७३१ । जिघ्रतेर्वा । (७-४-६)
जिघ्रतेरिद्रा | घ्रा – घ्रापि- अजिघ्रिपत्, अजिघ्रपत् ।
७३२ । उर्ऋत् । (७-४-७)
णौ चङचुपधाया ऋवर्णस्य ऋकारादेशो वा । ‘ऋत इद्धातो:
उपधायां च' इति इदादेशस्य, लघूपधगुणस्य मृजेर्वृद्धेश्चायमपवादः ।
अत उच्यते इररारामपवाद इति । यथा-
अचिकीर्तत्,
अववर्तत्,
इर् - कृत
अर् वृत
-
कीर्ति
वर्ति
-
-
आर्— मृज - मार्जि– अममार्जत,
-1
-
-
[लिट्
अचीकृतत् ।
अवीवृतत् ।
अमीमृजत् ।
लिट् ॥
अयमार्धधातुको लकारः । नास्त्यत्र ततो विकरणम् । नापि
संस्करणं विध्यभावात् । अत्र 'परस्मैपदानां णलतुसुस्थलथुसणल्वमाः '
(४७४) 'लिटस्तझयोरेशिरेच्' (४७३) इत्यादेशा: । ‘लिटि धातोरन-
भ्यासस्य' (६०२) इति द्वित्वमभ्यासकार्यसंवलितम् । 'असंयोगालिट्
कित्' (६८७) इति कित्त्वम् | तन्निमित्तक: 'आतो लोप इटि च
(७२०) इत्याल्लोप:, 'वचिस्वपि ' (५१५) इति संप्रसारणं, गुण-
निषेधश्च, क्रादिनियमात् (६६३) कृता इव्यवस्था इत्यादयोऽन्ये
विशेषविधयश्चानुसंधेयाः ॥
१
कृञ् करणे -द्वित्वम्, अभ्यास - ऋकारस्य अत्वं, कोश्चुत्वं च, 'अचो णिति'
(२८२) इति वृद्धिः, चकार । द्विबहुवचनयो: पित्त्वाभावेन कित्त्वात् गुणप्रतिषेधे
सन्धिकार्यम् । यण्, चक्रतुः चक्रुः । 'कृसृभृ..
इण्निषेध, चकर्थ चक्रथुः चक्र |
(६६३) इति
सर्वत्र<noinclude></noinclude>
t2p2tv3jww338lcio4wazlajb362awa
पृष्ठम्:Laghu paniniyam vol1.djvu/२५४
104
129340
347623
2022-08-23T00:11:28Z
Srkris
3283
/* अपरिष्कृतम् */ लिट् ] परिनिष्ठाकाण्डः । ७३३ । णलुत्तमो वा (णित्) । (७-१-९१) - इति णित्वस्य विकल्पनात् णित्त्वपक्षे वृद्धि:, तदभावे गुण:- चकार चकर; चकृव चकृम । तङि——–चक्रे चक्राते चक्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लिट् ]
परिनिष्ठाकाण्डः ।
७३३ । णलुत्तमो वा (णित्) । (७-१-९१)
-
इति णित्वस्य विकल्पनात् णित्त्वपक्षे वृद्धि:, तदभावे गुण:-
चकार चकर; चकृव चकृम । तङि——–चक्रे चक्राते चक्रिरे ।
चकृषे चक्राथे चकूे [‘इण: षीध्वंलुङ्लिटां घोऽङ्गात्' (३८८) इति
मूर्धन्यो ढः ] । चक्रे चक्रवहे चक्रमहे ।।
गद व्यक्तायां वाचि
७३४ । अत उपधायाः । (७-२-११६)
‘अचो णिति' इत्यतोऽनन्तरं सूत्रमिदम् । उपधाया अकारस्य
वृद्धिः स्यात् निति णिति च प्रत्यये परे । इत्यनेन वृद्धिः-
जगाद जगदतुः जगदु: सेट्त्वात् कादिनियमस्य नावकाशः, जगदिथ
जगदथुः जगद | जगाद जगद जगदिव जगदिम ।
णीज् प्रापणे – निनाय । ‘एरनेकाच' (३६७) इति यण्, निन्यतुः
निन्युः । भारद्वाजनियमादिड्डा । निनयिथ, निनेथ, निन्यथुः, निन्य । निनाय
निनय । क्रादिनियमान्नित्यमिट्, निन्यिव निन्यिम । तङि– निन्ये निन्याते
निन्यिरे। निन्यिषे निन्याथे निन्यिध्वे, निन्यिदे, ‘विभाषेटः’ (३८९) इति
वा मूर्धन्यो ढः । निन्ये निन्यिवहे निन्यिमहे ॥
इष इच्छायां— द्वितीय स्यैकाचोऽभावात् प्रथमस्यैव द्वित्वं, इ + इष-गुणः, इ+एष।
अत्र अभ्यासस्याङ्गत्वाभावादप्राप्त इयङ् विधीयते -
अनुधातु...' इत्यतोऽनन्तरं सूत्रम्-
-
अचि
-
--
6
७३५ । अभ्यासस्यासवर्णे । (६-४-७८)
अभ्यासस्य इवर्णोवर्णयोरियडुवडौ स्तः असवर्णे अचि परे ।
अनेन एकवचनेषु इयङ् इयेष ईषतुः ईषुः । इयेषिथ ॥
ऋच्छ गतौ-द्वित्वे–‘उरत्' (६१०), ‘अत आदेः' (६१४) दीर्घ, 'तस्मा-
न्नुड् द्विहलः’, आनर्च्छ । आनर्च्छतुः । ‘ऋच्छत्यृताम्' (७३ ८) इति वक्ष्यमाणो गुणः ॥
युत- दिद्युते । स्वप - सुष्वाप | कित्त्वात् 'वचिस्खपि...’ इति संप्रसारणं
सुषुपतुः, सुषुपुः । व्यथ-विव्यथे । इण्-द्वित्वं-वृद्ध्यायादेशौ अभ्यासस्यैयङ्
इयाय । इ + यतुस् इति स्थिते 'दीर्घ इणः किति ' (६१३) इत्यभ्यासदीर्घः, ईयतुः
ईयुः । इयेथ, इययिथ ईयथुः ईय। इयाय, इयय ईयिव ईयिम ॥<noinclude></noinclude>
mczbvdpfb7rdrsyvwsp4ybr8nxn95od
पृष्ठम्:Laghu paniniyam vol1.djvu/२५५
104
129341
347624
2022-08-23T00:11:34Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [लिट् गम्ल गतौ – (५६०) जगाम जग्मतुः जग्मुः । जगमिथ जगन्थ । हन - (५६०-१-२) जघान जन्नतुः जघ्नुः । जघनिथ जघन्थ । भू–‘भवतेरः’ (६१७) ‘भुवो वुग्लुङ्लिटोः' (७१०) बभ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[लिट्
गम्ल गतौ – (५६०) जगाम जग्मतुः जग्मुः । जगमिथ जगन्थ ।
हन - (५६०-१-२) जघान जन्नतुः जघ्नुः । जघनिथ जघन्थ ।
भू–‘भवतेरः’ (६१७) ‘भुवो वुग्लुङ्लिटोः' (७१०) बभूव बभूवतुः
बभूवुः । बभूविथ ॥
STEE TEE
२३६
या - यया + अ इति स्थिते-
1
FEET FE
७३६ । आत औ णलः । (७-१-३४)
आकारान्ताद्धातोः परख गल औ इत्यादेशः ।
ययौ । यया + अतुस् इत्यत्र ‘आतो लोप इटि च' (७२०) इत्याल्लोप
ययतुः ययुः । इटि परे अल्लोपः, ययिथ, ययाथ ययथुः यय । ययौ ययिव
ययिम ||
७३७ । ऋतश्च संयोगादेर्गुणः (लिटि) । (७-४-१०)
संयोगादेरृदन्तस्याङ्गस्य गुणो लिटि । कित्त्वेन प्रतिषिद्धस्य
गुणस्यावसरप्रदानमात्रमेतत् । अतो गलि णित्त्वप्रयुक्ता वृद्धिरेव । गुणा-
नन्तरं 'अत उपधायाः' इति वृद्धिर्वा ॥
स्मृ – सस्मार सस्मरतुः सस्मरुः । सस्मर्थ ।
७३८ । ऋच्छत्यताम् । (७-४-११)
ऋच्छतेः ऋधातोः ऋकारान्तानां च लिटि गुणः ।
ऋच्छ आनछे आनछेतुः आनछु: । आनच्छिथ ।
-
ॠ - कृ - चकार चकरतुः चकरुः । चकरिथ ।
७३९ । अत एकहल्मध्येऽनादेशादेर्लिंटि । (६-४-१२०)
एदभ्यासलोपः किति इति पदवयमनुवर्तते । आदेश आदिर्यस्य
न भवति सोऽनादेशादिः । इह लिटि द्वित्वम् अभ्यासस्य जश्त्वचर्वे
चुत्वं च आदेशा भवन्ति । यस्य जश्त्वचवचुत्वानामवकाशः सोऽलादे-
शादिः । जश्त्वचर्त्वयोश्च झशां जशः, खरां चरः इति व्यवस्था कृता ।
तत्र जश एव स्थाने जश् चय एव स्थाने चय् प्रवर्तमानस्तु आदेशत्वेन
न गृह्यते । 'न शशददवादिगुणानाम्' इति शसददोर्निषेधारम्भ एव<noinclude></noinclude>
dp8lizk04lqx3x59h2zo7gixo52w2sy
पृष्ठम्:Laghu paniniyam vol1.djvu/२५६
104
129342
347625
2022-08-23T00:11:41Z
Srkris
3283
/* अपरिष्कृतम् */ लिट् ] परिनिष्ठाकाण्डः । २३७ अत्र ज्ञापकः । अतोऽत्र रूपभेदकारी प्रतिनिधिरेव आदेशशब्देन गृह्यते । एवं च घोष- अतिखर- कवर्ग- हकारादयो धातवः अनादेशादेरिति पदस्य व्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लिट् ]
परिनिष्ठाकाण्डः ।
२३७
अत्र ज्ञापकः । अतोऽत्र रूपभेदकारी प्रतिनिधिरेव आदेशशब्देन गृह्यते ।
एवं च घोष- अतिखर- कवर्ग- हकारादयो धातवः अनादेशादेरिति
पदस्य व्यावर्त्याः । ‘धात्वादेः षः सः' ‘णो नः' इत्येतौ प्रयोजनान्तर-
मुद्दिश्य कृतावादेशौ च नात्र गृह्येते । लिट्प्रयोज्य आदेश एवात्रादेश
इति फलितम् । असंयुक्तहलोर्मध्ये स्थितस्य अनादेशादेरकारस्य एत्व-
मभ्यासलोपश्च किति लिटि । यथा-
20
-
पच-पेचतुः पेचुः । पेचे पेचाते पेचिरे ।
मेन मेनाते मेनिरे । तन-
- तेनतुः तेनुः । तेने तेनाते तेनिरे ।
। रक्ष – ररक्षतुः ररक्षुः ।
श्रम — शश्रमतुः शश्रमुः ।
प्रत्यु॰—–('एकहल्मध्ये ' किम् ?) {
(‘अनादेशादेः’ किम्?) खन – चख्नतुः
-
-
रण – रेणतुः रेणुः । मन–
चख्नुः (चर्त्वम्) ।
७४० । थलि च सेटि । (६-४-१२१)
थलः कित्त्वाभावादप्राप्ते वचनम् । सेटि थलि च एकहल्मध्यस्थ-
स्यानादेशादेरत एदभ्यासलोपश्च । यथा -
—
पच – पेचिथ पपथ । रण – रेणिथ । तन – तेनिथ ।
-
तृ - ततार तेरतुः तेरुः । तेरिथ ।
फेलिथ | भज-बभाज भेजतुः भेजुः ।
पाते त्रेपिरे ।
- जेपिथ ।
जप-
७४१ । हृफलभजत्रपश्च । (६-४-१२२)
।
एषामप्यत एतू, अभ्यासलोपश्च किति लिटि, सेटि थलि च ।
तृधातोरकारस्य गुणनिष्पन्नत्वात्, फलभजोरादेशादित्वात्, त्रपतेः सं-
योगादित्वाञ्च निषेधः प्राप्तः । यथा -
-
फल-पफाल फेलतुः फेलुः ।
भेजिथ ।
भेजे ।
त्रप - त्रेपे
-
७४२ । राधो हिंसायाम् । (६-४-१२३)
हिंसार्थकस्य राधधातोरवर्णस्य एत्वमभ्यासलोपश्च किति लिटि सेटि थलि च
राध-अपरराध अपरेधतुः अपरेधुः ।<noinclude></noinclude>
spwhu5fi69aveghu8wr6kyokqwvayog
पृष्ठम्:Laghu paniniyam vol1.djvu/२५७
104
129343
347626
2022-08-23T00:11:55Z
Srkris
3283
/* अपरिष्कृतम् */ २३८ लघुपाणिनीये ७४३ । वा जृ-भ्रमु-त्रसाम् । (६-४-१२४) एषाम् अत एदभ्यासलोपश्च वा किति लिटि सेटि थलि च । यथा --- जजार जेरतुः जजरतुः जेरुः जजरुः । जेरिथ जजरिथ । बभ्राम भ्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२३८
लघुपाणिनीये
७४३ । वा जृ-भ्रमु-त्रसाम् ।
(६-४-१२४)
एषाम् अत एदभ्यासलोपश्च वा किति लिटि सेटि थलि च । यथा ---
जजार जेरतुः जजरतुः जेरुः जजरुः । जेरिथ जजरिथ ।
बभ्राम भ्रमतुः बभ्रमतुः भ्रमुः बभ्रमुः। भ्रेमिथ
तत्नास वेसतुः तत्रसतुः त्रेसुः तत्रसुः ।
बभ्रमिथ ।
त्रेसिथ तत्रसिथ ।
AN
७४४ । फणां च सप्तानाम् । (६-४-१२५)
एषामप्यवर्णस्य एदभ्यासलोपश्च वा उक्तनिमित्ते । यथा—
फण – पफाण फेणतुः फेणुः । फेणिथ | राज - रराज रेजतुः रेजुः । रेजे।
पक्षे--पफणतुः, रराजतुः, रराजे इत्याद्यपि । फण, राज, भ्राज, भ्राश,
भ्लाश, स्यम, स्वन, फणादिः ।
७४५ । न शसददवादिगुणानाम् । (६-४-१२६)
शसददोर्वकारादीनां चाकारस्य, गुणनिष्पन्नस्य अकारस्य च
एत्वमभ्यासलोपश्च न उक्तनिमित्ते । यथा—
शस- (वि) शशसतुः (वि) शशसुः ।
दददे
दददाते
वादि – वम – ववमतुः
गुणः— शृ— शशरतुः
ववमुः ।
शशरुः ।
[लिट्
(वि) शशसिथ ।
दददिरे ।
ववमिथ ।
कॄ-चकरतुः चकरुः ।
अथ आम्विधि:-
७४६ । कास्प्रत्ययादाममन्त्रे लिटि । (३-१-३५)
'कास शब्दकुत्सायाम्' – इत्यस्मात् प्रत्ययान्तेभ्यश्च धातुभ्यो
लिटि आम्प्रत्यय: स्यात् । न तु मन्त्रे (छन्दसि) । अत्र वार्त्तिकम् -
॥ * ॥ कास्यनेकाच आश्वक्तव्यं चुलुम्पाद्यर्थम् ॥
इति । 'प्रत्ययात्' इत्यस्य स्थाने 'अनेकाच: ' इति वक्तव्यम् | यथा
'चुलुम्प पाने' इत्यादिभ्योऽपि आम् स्यादित्यर्थ: । आमो मकारस्य
आस्कासोराम्विधानात् ज्ञापकान्नेत्संज्ञा क्रियते । 'विदांकुर्वन्तु' इत्यादि
निपातनेषु मकार: श्रूयते च । आम्प्रत्ययोऽयं लिटि विकरणस्थानं
बहुति । आम्-विधायकसूत्राणि व्याख्याय प्रक्रियां दर्शयिष्यामः ॥<noinclude></noinclude>
l02wmanow989gzo4tvsg7cvg6r026ob
पृष्ठम्:Laghu paniniyam vol1.djvu/२५८
104
129344
347627
2022-08-23T00:12:01Z
Srkris
3283
/* अपरिष्कृतम् */ लिट् ] परिनिष्ठाकाण्डः । ७४७ । इजादेव गुरुमतोऽनृच्छ: । (३-१-३६) इजादियों धातुर्गुरुमान् ऋच्छतिवर्जितस्तस्माच लिट्याम् || ७४८ । दयायासश्च । (३-१-३७) दय दानगतिरक्षणे... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लिट् ]
परिनिष्ठाकाण्डः ।
७४७ । इजादेव गुरुमतोऽनृच्छ: । (३-१-३६)
इजादियों धातुर्गुरुमान् ऋच्छतिवर्जितस्तस्माच लिट्याम् ||
७४८ । दयायासश्च । (३-१-३७)
दय दानगतिरक्षणेषु, अय गतौ, आस उपवेशने - एभ्यश्च लिव्याम् ।
७४९। उषविदजागृभ्योऽन्यतरस्याम् । (३-१-३८)
उष दाहे, विद ज्ञाने, जागृ, निद्राक्षये – एभ्यो लिब्याम् वा ।
७५० । भीहीभृहुवां श्लुवच्च । (३-१-३९)
एभ्यो लिट्याम् वा । तदा श्लाविव कार्य च । आमि धातोर्द्वित्वमपि स्या-
दित्यर्थः ।
ECTESTRY
आमि कृते लिट एव लोप उक्तः । यथा-
-
२३९
७५१ । आमः (लेर्लुक्) । (२-४-८१)
आमः परस्य ले: (लिट:) लुक् स्यात् । लिटि लुप्ते आमन्तं
मान्तकृदन्तमित्यव्ययम् । तस्मात् सुपि लुकि पदसंज्ञा । अथ कथमस्य
पुरुषवचनव्यक्तिरित्यत आह -
-
७५२ । कृञ्चानुप्रयुज्यते लिटि । (३-१-४०)
लिटि कृञ् = लिट्परः कृञ् = लिडन्तः कृञ् इत्यर्थः । पुरुष-
:
वचनविवेचनाय आमन्तात् पराणि कृञ्धातोर्लिंटि रूपाण्यनुप्रयुज्यन्ते ।
कृञ उभयपदित्वात् कतरत्पदं ग्राह्यमित्याकाङ्क्षायाम्-
७५३ । आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य । (१-३-६३)
आम्प्रत्यय आम्प्रत्ययान्तः । तस्येव तद्वत् । आम्प्रत्ययान्तस्य
धातोरिवानुप्रयोगस्य कृञः पदं बोध्यम् । इति पदव्यवस्थोक्ता । इह
कृञ् ग्रहणादनुप्रयोगोऽन्यस्याप्यस्तीति ज्ञायते । कस्यान्यस्येति पर्यालोच-
नायां 'कृथ्व' इति चकारादनुक्तसमुच्चयार्थकात्, यथा कृन् तथा
सामान्यबाची धातुरन्योऽपि अनुप्रयुज्यत इति गम्यते । सामान्यवाचिषु
च कृभ्वस्तयः प्रधानम् । 'कृभ्वस्तियोगे सम्पद्यकर्तरि च्वि:' (१५४०)<noinclude></noinclude>
84gf2va2otg7d7gyamd4hfil8lcuod7
पृष्ठम्:Laghu paniniyam vol1.djvu/२५९
104
129345
347628
2022-08-23T00:12:25Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनी [लिट् इति सूत्रे तेषां साहचर्ये च दृश्यते । अतः आमन्तात् कृभ्वस्तीनां लिडन्तरूपाण्यनुप्रयोज्यानि । सामान्यवाचिनामनुप्रयोगाणां विशेष- वाचिभिरामन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनी
[लिट्
इति सूत्रे तेषां साहचर्ये च दृश्यते । अतः आमन्तात् कृभ्वस्तीनां
लिडन्तरूपाण्यनुप्रयोज्यानि । सामान्यवाचिनामनुप्रयोगाणां विशेष-
वाचिभिरामन्तैः सहाभेदेनान्वयः ॥
Ste
www ws
अथ सूत्राण्युदाह्रियन्ते-
,
कास् + आम् + लिट्-लिटो लुक्, कासाम्- कृभ्वस्तीनामानुप्रयोगः,
कासाञ्चके कासाञ्चक्राते इत्यादि ।
२४०
कासाम्बभूव कासाम्बभूवतुः
कासामास कासामासतुः
अनेकाच्–चकासू–चकासाञ्चकार,
कारि —कारयाञ्चकार
जिगमिष- जिगमिषाञ्चकार
इजादिगुरुमत् – एध – एधाञ्चक्रे
ईह
-ईहाश्चक्रे
-
उज्झ - उज्झाञ्चकार
- आस
दय – दयाश्च के
अय - अयाञ्चके
आस – आसाञ्चके
-
उष -ओषाञ्चकार
विद – विदाञ्चकार
जागृ ~~ जागराञ्चकार
1
भी – बिभयाञ्चकार
-
यथा-
-उवोष
-- विवेद
>>
- आस, - बभूव ।
(णेरयादेशो विधास्यते)
"
–चक्रे, बभार, बभ्रे ।
-बभूव ।
-आम्निमित्तको लघूपधगुणः ।
- 'विदाङ्कुर्वन्तु' इति निपातनान्न
गुणः ।
- इगन्तगुणः ।
-श्वद्भावावित्वम् ।
-जजागार
--
- बिभाय
ही – जिहयाञ्चकार, - जिह्वाय
-
भृ-- बिभराञ्चकार,
हु-जुहवाञ्चकार, - जुहाव ।
जागृधातोरामभावे द्विबहुवचनयोः कितोरपि गुणो विहितः ।
७५४ । जाम्रोऽविचिण्णल्ङत्सु । (७-३-८५)<noinclude></noinclude>
50i9iu80tn0mndo2yle60k627ua8gtp
पृष्ठम्:Laghu paniniyam vol1.djvu/२६०
104
129346
347629
2022-08-23T00:12:36Z
Srkris
3283
/* अपरिष्कृतम् */ लिट् ]] परिनिष्ठाकाण्ड: । २४१ जागर्तेर्गुण: स्यात् विन्, चिण्, लू, ङितः एभ्योऽन्येषु प्रत्य- येषु । अनेन जजागरतुः, जजागरुः इत्यादि । अब पदान्तरव्यवधानं विनैवानुप्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लिट् ]]
परिनिष्ठाकाण्ड: ।
२४१
जागर्तेर्गुण: स्यात् विन्, चिण्, लू, ङितः एभ्योऽन्येषु प्रत्य-
येषु । अनेन जजागरतुः, जजागरुः इत्यादि ।
अब पदान्तरव्यवधानं विनैवानुप्रयोगः कार्य इति व्याख्यातारः ।
प्राचीनाः कवयस्तु व्यवहितमपि अनुप्रयोगं कुर्वते । यथा-
-
'तं पातयां प्रथममास पपात पश्चात्' 'प्रभ्रंशयां यो नहुषं चकार '
इति कचित् प्रयुक्तवान् कालिदासः । अश्वघोपस्त्वसकृत् प्रायुङ्क । अतो
मन्यामहे ऽव्यवहितप्रयोगनिर्बन्धोऽर्वाचीन इति । किच 'अनुप्रयुज्यते'
इति साम्प्रदायिकतां शंसता लटा निर्देशेनानुप्रयोगसंप्रदायस्य स्वजीवित-
काले अव्यवस्थितत्वं ज्ञापयति पाणिनिः । अष्टाध्याय्यामव्यवस्थितेष्वेव
कार्येषु लट्प्रयोगो दृश्यते । यथा 'अन्येभ्योऽपि दृश्यते' इति । ‘विदां-
कुर्वन्तु' इति लोटि, 'प्रजनयामक:' 'विदामक्रन्' 'पावयांक्रियात्' इति
च्छन्दसि लुङ्लिङोरपि विरलमुपलभ्यमानोऽयम् आम्प्रयोगश्छान्दस-
भाषायाश्चरमदशायां लब्धजन्मा प्रथमं कृनैव बाहुल्येनानुप्रयुक्तो
लौकिकभाषायामपि प्रवेशमासाद्य लिण्मात्रे व्यवस्थित आदौ शिथिलमनु-
प्रयोगेणोपष्टब्धः प्रथमं प्रत्ययान्तेषु व्युत्पन्नधातुष्वेवोपयुक्तस्ततोऽनेका-
क्षरेषु गुरुस्वरादिष्वपि लाघवाद्वयाप्नुवन्नस्तिभवतिभ्यामपि गाढतर-
संहिताभ्यां यथेच्छमनुप्रयोक्तव्यतां प्राप्य दृढप्रतिष्ठः संवृत्त इति
प्रतिभाति ॥
6
७५५ । विदांकुर्वन्त्वित्यन्यतरस्याम् । (३-१-४१)
लोट्यपि विद्धातोः कृञानुप्रयोगेण संवलित आम् वा भवति ।
प्रथमपुरुषबहुवचननिर्देशः प्रयोगबाहुल्यानुसारेणोपलक्षणार्थः । अत्र
आमि लघूपधगुणाभावनिबन्धनेन लिट्यपि विदधातोर्गुणाभावं ज्ञापय-
त्याचार्यः । तेन विदाञ्चकार, विदामास, विदांबभूव इत्येव लिट्यपि ||<noinclude></noinclude>
pxoedxf1uzpc6ylcg8brqfvtvk9vtnq
पृष्ठम्:Laghu paniniyam vol1.djvu/२६१
104
129347
347630
2022-08-23T00:12:48Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [आशीर्लिङ् अनेकाच आम् विधिमुपदिशन् कात्यायन ऊर्णोतेराम् प्रतिषेध- मप्युक्तवान् । 'ऊर्णु' इति णत्वस्यासिद्धत्वात् ऊर्नु इति स्थितस्य द्वित्व- प्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[आशीर्लिङ्
अनेकाच आम् विधिमुपदिशन् कात्यायन ऊर्णोतेराम् प्रतिषेध-
मप्युक्तवान् । 'ऊर्णु' इति णत्वस्यासिद्धत्वात् ऊर्नु इति स्थितस्य द्वित्व-
प्रसङ्गे 'अजादेर्द्वितीयस्य' 'नन्द्राः संयोगादयः' इति च नियमात्
‘नु’ इत्येकाच् द्विरुच्यते । ऊर्जुनाव, ऊर्जुनुवतुः ऊर्जुनुवुः ।
'विभाषोर्णो:' (इट् ङित् ) इति इडादिप्रत्ययस्य ङित्त्वविकल्पनात्
ऊर्णुनविथ, ऊर्जुनुविथ ।।
दरिद्रतेरप्याम्निषेधो विकल्पेनेष्यते । आमभावे "दरिद्रातेरार्ध-
धातुके विवक्षित आलोपो वाच्यः | लुङि वा । सनि ल्युटि ण्वुलि च
” इति वार्त्तिकेन आलोपे ददरिद्रौ ददरिद्रतुः इत्यादि । दरि-
द्विता | दरिद्रिष्यति । अदरिद्रीत्, अदरिद्रासीत् ।।
Pate T
işt
२४२
आशीर्लिंङ ।।
की
- PEZIFI
Asies isto
‘लिङाशिषि' (४५२) इत्यार्धधातुकं, 'किदाशिषि' (४९०)
इति किद्यासुड् युक्तश्चायं लिङ् । आर्धधातुकत्वादस्य सलोपो नास्ति ।।
STEFIKISHIP-
भू सत्तायां – भू + यास्त् इति स्थिते कित्त्वान्न गुणः । आर्धधातुकत्वेऽपि
वलादित्वाभावान्नेट् । यासुडागमयोगेन प्रत्ययस्यापृक्तत्वाभावान्न हल्ड्यादिलोपः । ‘स्कोः
संयोगाद्योरन्ते च (४९५) इति संयोगादिलोपः, भूयात् भूयास्तां भूयासुः ।
भूयाः भूयास्तं भूयास्त । भूयासं भूयास्ख भूयास्म ।
एध वृद्धौ । —तङि सीयुटि प्रत्ययानां सादित्वादिट् । एधिषीष्ट एधिषी-
यास्ताम् एधिषीरन् । एधिषीष्ठाः एधिषीयास्थाम् एधिषीध्वम् । एधि-
षीय: एधिषीवहि एधिषीमहि । (४९४)- तमे सूत्रे सुट्सीयुड्भ्यां निष्पादिताः
कफीमा
प्रत्यया• दृश्यन्ताम् ।
BSF Pri
FRE
भिद – (६९३) – तम सूत्रेण कित्त्वं — भित्सीष्ट ।
NA EIN ME
बुध-
-
-भुत्सीष्ट । अत्र भष्भावश्च ।
"
कृ ‘उश्च' (६९४) इति कित्त्वं- कृषीष्ट कृषीयास्ताम् ID F
।
॥'रिङ् शयग्लिइक्षु' (५२९) क्रियात् क्रियास्ताम् ।<noinclude></noinclude>
ekaclsxoea0oi321z1m3of8g3kz3snk
पृष्ठम्:Laghu paniniyam vol1.djvu/२६२
104
129348
347631
2022-08-23T00:12:58Z
Srkris
3283
/* अपरिष्कृतम् */ खिलधातवः] परिनिष्ठाकाण्डः । २४३ कृ ‘ऋत इद्धातोः’ (५२६), 'हलि च' (५३१) इति दीर्घः- कीर्यात् । पृ. –'उदोष्ठ्यपूर्वस्य' (५२८) वच, स्वप- ,, - पूर्यात् । –‘वचिस्वपि...’ (५१५) इति स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>खिलधातवः]
परिनिष्ठाकाण्डः ।
२४३
कृ
‘ऋत इद्धातोः’ (५२६), 'हलि च' (५३१) इति दीर्घः- कीर्यात् ।
पृ. –'उदोष्ठ्यपूर्वस्य' (५२८)
वच, स्वप-
,, - पूर्यात् ।
–‘वचिस्वपि...’ (५१५) इति सम्प्रसारणम् – उच्यात्,
सुप्यात् ।
आशीर्लिङः प्रयोगेष्वनतिप्राचुर्याद्विशिष्य प्रक्रिया नोच्यते ।
प्रकरणान्तरेषु प्रसङ्गादुक्ता वक्ष्यमाणाञ्च प्रक्रिया अत्रानुसन्धेयाः ॥p
खिलधातवः ॥
यथा सार्वधातुकेषु पाघ्रादीनां पिबजिघ्रयादय आदेशा उक्तास्तथा
आर्धधातुकेष्वपि केषांचिदादेशाः सन्ति । पिबादयः सार्वधातुकसामान्ये
परतो भवन्ति । वक्ष्यमाणास्तु प्राय आर्धधातुकविशेष एवेति भेदः ।
न्त इदानीमुच्यन्ते -
SPIR
७५६ । आर्धधातुके । (२-४-३५)
इत्यधिकृत्य । विषयसप्तमी चेयम् ।
तेनार्धधातुकविवक्षायामादेशेषु
-
कृतेषु पश्चाद्यथाप्राप्तं कार्य भवति । यथा— भव्यम्, आख्येयं जघास ।
Chhabima
परसप्तमीत्वे तु आद्ययोर्ण्यत् स्यात् ; तृतीये घस्ल येननाप्राप्तिन्यायेन
द्वित्वांपवादः स्यात् ॥
७५७ । अदो जग्धिर्यप्ति किति । (२-४-३६)
अदो जग्धिरादेशः स्यात् ल्यपि तकारादौ किति च प्रत्यये । यथा-
a
ल्यप्— प्रजग्ध्य । क्त, अग्धः । क्त्वा - जग्ध्वा ।
-
७५८ | लुङ्सनोर्घस्ल । (२-४-३७)
लुङि सनि च अदो घस्ऌ इत्यादेशः । ऌकारोऽङर्थः । यथा-
अघसत् अघसताम् अघसन् । सनि– जिघत्सति ।
७५ १ । घञपोश्च । (२४-३८ )
अनयोः कृत्प्रत्यययोरपि अदो घस्ऌ । यथा-घञ्-घासः । अप्-प्रघसः ।
७६० । लिट्यन्यतरस्याम् । (२.४.४०)
अदो वा घस्ऌ । यथा—जघास–जक्षतुः, जक्षुः । ‘गमहन (५६०)
इत्युपधालोपः । आद आदतुः आदुःnne
काम किय<noinclude></noinclude>
hllvgvdr6jqb48bsplij3ic7179dpf2
पृष्ठम्:Laghu paniniyam vol1.djvu/२६३
104
129349
347632
2022-08-23T00:13:08Z
Srkris
3283
/* अपरिष्कृतम् */ २४४ लघुपाणिनीये ७६१ । वेञो वयिः । (२-४-४१) - लिटि वा वेञो वयिरादेशः । वय् + अ – द्वित्वं, वय् वय् अ “लिट्यभ्यास- स्य...” इति यकारस्य संप्रसारणे प्राप्ते 'लिटि वयो यः' । (न स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२४४
लघुपाणिनीये
७६१ । वेञो वयिः । (२-४-४१)
-
लिटि वा वेञो वयिरादेशः । वय् + अ – द्वित्वं, वय् वय् अ “लिट्यभ्यास-
स्य...” इति यकारस्य संप्रसारणे प्राप्ते 'लिटि वयो यः' । (न संप्रसारणं) (६-१-३८)
वयो यकारस्य न संप्रसारणमिति निषेधेन यकारस्य न । वकारस्य तु भवत्येव ।
उवाय ऊयतुः ऊयुः ‘वश्चास्यान्यतरस्यां किति' (६-१-३९) इति यकारस्य किति
पक्षे वकारः । ऊवतुः ऊवुः । वयादेशाभावे, 'वेञः' (६-१-४०) लिटि सम्प्रसारणं
न इति
[खिलधातवः
ववतुः ववुः ।
७६२ | हनो वध लिङि । (२-४-४२)
हन्तेर्वधादेशः आर्धधातुके लिङि । यथा-वध्यात् वध्यास्तां वध्यासुः ।
७६३ । लुङि च । (२-४-४३)
हनो वधादेशः । अवधीत् अवधिष्टाम् ।
७६४ | आत्मनेपदेष्वन्यतरस्याम् । (२-४-४४)
पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । यथा -
आवधिष्ट आवधिषाताम् । आइत आहसाताम् ।
७६५ । इणो गा लुङि । (२-४-४५)
अगात् अगाताम् अगुः । 'गातिस्था' (७०८) इति सिचो लुक् ।
७६६ । णौ गमिरबोधने । (२-४-४६)
णौ परे इणोऽबोधार्थस्य गमिरादेशः । यथा—गमयति । बोधने तु प्रत्याययति।
७६७ । सनि च । (२-४-४७)
सन्याः
अबोधनार्थस्य इणो गमिरादेशः । यथा-जिगमिषति । बोधनार्थे तु प्रतीषिषति ।
७६८ । इङश्च । (२-४-४८)
सनि परे गमिरादेशः । यथा— अधिजिगांसते । अध्येतुमिच्छति ।
-
७६९ । गाङ् लिटि । (२-४-४९)
इङो गाङादेशो लिटि । यथा --
--अधिजगे ।
७७० । विभाषा लुक्लङोः । (२-४-५०) कुमारणागापा
स
इङो वा गाङ् । यथा—अध्यगीट, अध्यैष्ट । अध्यगीष्यत, अध्यैष्यत ।
७७१ । णौ च संश्चङोः । (२-४-५१)
इङो गाङ् वा । यथा—णौ सनि—अधिजिगापयिषति । अध्यापिप-
यिषति । चडि अध्यजीगपत् । अध्यापिपत् ।<noinclude></noinclude>
qd0ja0l66wa7q9uxloxldqnbg81jzj9
पृष्ठम्:Laghu paniniyam vol1.djvu/२६४
104
129350
347634
2022-08-23T00:13:39Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । - ७७२ । अस्तेर्भूः। (२-४-५२) आर्धधातुके अस्तेर्भूरादेशः । यथा- भविता, भविष्यति, बभूव, अभूत्, भूयात् । ७७३ । ब्रुवो वचिः । (२-४-५३) ब्रवो वचिरादेश: आर्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
-
७७२ । अस्तेर्भूः। (२-४-५२)
आर्धधातुके अस्तेर्भूरादेशः । यथा-
भविता, भविष्यति, बभूव, अभूत्, भूयात् ।
७७३ । ब्रुवो वचिः । (२-४-५३)
ब्रवो वचिरादेश: आर्धधातुके । यथा -
चक्ता, वक्ष्यति उवाच अवोचत् उच्यात् ।
चक्ता, वक्ष्यते ऊचे अवोचत वक्षीष्ट |
व्युत्पन्नधातवः]
७७४ । चक्षिङः ख्याञ् | (२-४-५४)
चक्षिङः ख्यानादेश: आर्धधातुके । यथा-
ख्याता ख्यास्यति चख्यौ अख्यत् ख्येयात् ।
ख्याता ख्यास्यते चख्ये अख्यत ख्यासीष्ट ।
७७५ । वा लिटि । (२-४५५)
चक्षिङः ख्याय् वा । यथा— चचक्षे चख्यौ चख्ये ।
-
२४५
७७६ । अजेर्व्यघञपोः । (२-४-५६)
अजेर्धातोः वीत्यादेशः आर्धधातुके, न तु घनपोः । वलादावार्धधातुके
विकल्प इष्यते । यथा – वेता, अजिता । वेष्यति, अजिष्यति । वलादौ किम् ?
प्रवयणीयम् । घञपोस्तु समाजः, समजः ।
-
७७७ । वा यौ । (२-४-५७)
यु इति ल्युटो ग्रहणम् । तत्र अजेर्वी वा । यथा—प्रवयणम् प्राजनम् ।
सार्वधातुकमावविषयाणाम् असब्रूप्रभृतीनां खिलत्वं परिजिहीर्षु-
र्भूवचादीनेषामादेशान् करोत्याचार्यः ॥
व्युत्पन्ना धातवः ॥
व्याख्याता अव्युत्पन्ना: केवला धातवो ये 'भूवादयो धातवः'
(१२५) इति दशभिर्गणैः परिगणिताः । अथ व्याख्यायन्ते व्युत्पन्न -
धातवो ये 'सनाद्यन्ता धातवः' (१२७) इत्युक्तलक्षणाः । सनादयश्च -
। सनाय<noinclude></noinclude>
skp1gdzs6xo0x3qjd3jhxaxm5458up3
पृष्ठम्:Laghu paniniyam vol1.djvu/२६५
104
129351
347635
2022-08-23T00:14:06Z
Srkris
3283
/* अपरिष्कृतम् */ २४६ [सार्थको ि लघुपाणिनीये संश्च क्यच्-क्यङ्-क्यषः काम्यच् णिणिचौ यग्यौ तथा । आय ईयङिति प्रोक्ता एकादश सनादयः ॥ इति परिगणिताः एकादश प्रत्ययाः । एषु सन्णिचौ सर्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२४६
[सार्थको ि
लघुपाणिनीये
संश्च क्यच्-क्यङ्-क्यषः काम्यच् णिणिचौ यग्यौ तथा ।
आय ईयङिति प्रोक्ता एकादश सनादयः ॥
इति परिगणिताः एकादश प्रत्ययाः । एषु सन्णिचौ सर्वेभ्योऽपि धातु-
भ्यो भवतः । यङ् हलाद्येकाज्भ्य एव । णिङीयङाया: निर्दिष्टधातुभ्य
एव । यक् कण्ड्ढादिभ्य इति व्यवच्छिन्नः । किञ्च, सन्णिचौ स्वार्थिकौ
सार्थको चेति द्विविधौ | यङ् - क्यच् - क्यङ्- क्यष्-काम्यचः सार्थका
एव । शेषा यगीयङायणिङ: स्वार्थिका एव । एषु सन्णिचोरेव बहुल:
प्रयोग इति तावेव सविशेषमन्त्र व्याख्या येते ॥
-
स्यात् ॥
सार्थको णिच् ।
७७८ । स्वतन्त्रः कर्ता । (१-४-५४)
क्रियासिद्धौ स्वातन्त्र्येण, प्राधान्येन, विवक्षितं कारकं कर्तृसंज्ञ
164
TETRISIN
७७९ । तत्प्रयोजको हेतुश्च । (१-४-५५) ए
तस्य कर्तुः प्रयोजकः, प्रेरको योऽर्थस्तत् कारकं हेतुसंज्ञं स्यात्
कर्तृसंज्ञं च । यदा हि कर्ता परप्रेरणया क्रियां करोति तदा स्वयं
क्रियानिर्वाहकः परप्रेर्यत्वात् प्रयोज्यकर्ता, अन्य: प्रेरकत्वात् प्रयोजक-
कर्ता । प्रयोजककर्तुरेव हेतुरिति संज्ञा विहिता ॥ TESTER
७८० । हेतुमति च । (३-१-२६)
हेतुः प्रयोजककर्ता । तदीयो व्यापारः प्रेरणादिलक्षणो हेतुमान् ।
तस्मिन्नर्थे धातोर्णिच् प्रत्ययः । देवदत्तः कटं करोति । तं यदा यज्ञदत्त:
कटकरणक्रियायां प्रेरयति तदा कृधातोर्णिच् । णकारचकारावितौ ।
‘कृ + इ' इति स्थिते णित्त्वादिगन्ताङ्गस्य वृद्धि: । 'कारि' इति
णिजन्तो धातुः । तस्मात् लकारः । कर्तरि लटि शपू । तत्प्रयुक्त<noinclude></noinclude>
lpin2baoud0lbikry69b2pver6gdeja
347637
347635
2022-08-23T00:14:31Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२४६
[सार्थको ि
लघुपाणिनीये
संश्च क्यच्-क्यङ्-क्यषः काम्यच् णिणिचौ यग्यौ तथा ।
आय ईयङिति प्रोक्ता एकादश सनादयः ॥
इति परिगणिताः एकादश प्रत्ययाः । एषु सन्णिचौ सर्वेभ्योऽपि धातु-
भ्यो भवतः । यङ् हलाद्येकाज्भ्य एव । णिङीयङाया: निर्दिष्टधातुभ्य
एव । यक् कण्ड्ढादिभ्य इति व्यवच्छिन्नः । किञ्च, सन्णिचौ स्वार्थिकौ
सार्थको चेति द्विविधौ | यङ् - क्यच् - क्यङ्- क्यष्-काम्यचः सार्थका
एव । शेषा यगीयङायणिङ: स्वार्थिका एव । एषु सन्णिचोरेव बहुल:
प्रयोग इति तावेव सविशेषमन्त्र व्याख्या येते ॥
-
स्यात् ॥
सार्थको णिच् ।
७७८ । स्वतन्त्रः कर्ता । (१-४-५४)
क्रियासिद्धौ स्वातन्त्र्येण, प्राधान्येन, विवक्षितं कारकं कर्तृसंज्ञ
७७९ । तत्प्रयोजको हेतुश्च । (१-४-५५) ए
तस्य कर्तुः प्रयोजकः, प्रेरको योऽर्थस्तत् कारकं हेतुसंज्ञं स्यात्
कर्तृसंज्ञं च । यदा हि कर्ता परप्रेरणया क्रियां करोति तदा स्वयं
क्रियानिर्वाहकः परप्रेर्यत्वात् प्रयोज्यकर्ता, अन्य: प्रेरकत्वात् प्रयोजक-
कर्ता । प्रयोजककर्तुरेव हेतुरिति संज्ञा विहिता ॥ TESTER
७८० । हेतुमति च । (३-१-२६)
हेतुः प्रयोजककर्ता । तदीयो व्यापारः प्रेरणादिलक्षणो हेतुमान् ।
तस्मिन्नर्थे धातोर्णिच् प्रत्ययः । देवदत्तः कटं करोति । तं यदा यज्ञदत्त:
कटकरणक्रियायां प्रेरयति तदा कृधातोर्णिच् । णकारचकारावितौ ।
‘कृ + इ' इति स्थिते णित्त्वादिगन्ताङ्गस्य वृद्धि: । 'कारि' इति
णिजन्तो धातुः । तस्मात् लकारः । कर्तरि लटि शपू । तत्प्रयुक्त<noinclude></noinclude>
55lpaiwlbkefio3g6rnwcfjnmwda9h6
पृष्ठम्:Laghu paniniyam vol1.djvu/२६६
104
129352
347636
2022-08-23T00:14:14Z
Srkris
3283
/* अपरिष्कृतम् */ सार्थको णिच्] परिनिष्ठाकाण्ड: । इगन्तस्य 'कारि ' इति धातोर्गुणः, 'कारय' इति विकरणप्रत्ययान्तं लट् - लङ् - लोट् - लिङामङ्गम् । ततः— २४७ Phospine कारयति कारयतः कारयन्ति । का... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>सार्थको णिच्]
परिनिष्ठाकाण्ड: ।
इगन्तस्य 'कारि ' इति धातोर्गुणः, 'कारय' इति विकरणप्रत्ययान्तं
लट् - लङ् - लोट् - लिङामङ्गम् । ततः—
२४७
Phospine
कारयति कारयतः कारयन्ति । कारयसि कारयथः कारयथ । कारयामि कारयावः
कारयामः । इति नयतिवद्रूपाणि । तडि — कारयते कारयेत कारयन्ते । कारयसे
MOTO
कारयेथे कारयध्वे । कारये कारयावहे कारयामहे ।
FIPIH
इति नयतिवदेव रूपाणि । णिजन्ता: सामान्येनोभयपदिनः ॥
VSTRIP
लङि–अकारयत् अकारयताम् । अकारयत अकारयेताम् इत्यादि ।
लोटि – कारयतु–ताम् । कारयेत्-त इत्यादि ।
एकाचामेव (६७२) इण्निषेधात् व्युत्पन्ना धातवः सेट एव ॥e by
ऌटि – कारयिष्यति–त । ऌांङ – अकारयिष्यत्-त ।
CON त्-त । लुटि–कारयितासि—से ।
लुङि – ‘णिश्रि.......' (४५८) इति चङ् । चङि परे—
१० ७८१ । णेरनिटि (लोप आर्धधातुके) । (६-४-५१)
अनिडादावार्धधातुके परे णेर्लोपः ॥
,
[ ७८२ । निष्ठायाम् सेटि । (६-४-५२)
सेटि निष्ठायामपि णेर्लोप: । निष्ठा नाम क्तक्तवतू कृत्प्रत्ययौ ।
कारि + इत = कारित । कारि + इतवत् = कारितवत् । इति णिलोप: । ]
प्रकृते णौ लुप्ते अचीकरत्-त । लुङ्प्रक्रिया दृश्यताम् ॥
(१) लिटि अनेकाच्त्वादामेव । आमि परे –
७८३ । अयामन्ताल्वाय्येत्न्विष्णुषु । (६-४-५५)
आम्, अन्त, आलु, आय्य, इत्नु, इष्णु एषु परेषु णेरयादेशो
लोपापवादः । इति णेरयादेशः ।। कारयाञ्चकार, चक्रे, -बभूव, आस ।
-
[७८४ । ल्यपि लघुपूर्वात् । (६-४-५६) pos
लघुपूर्वात् परस्य णेरयादेशो ल्यपि । क्त्वादेशो ल्यप् वक्ष्यते ।
प्रशमि + य = प्रशमय्य । विगणि + य = विगणय्य |
इति लोप एवं F
प्रत्यु० – ('लघुपूर्वात्' किम् ?) प्रपांति + य = प्रपात्य इति लोप, एव<noinclude></noinclude>
fygmnn3rgvds8wuvp34u3lp9f2fel8b
पृष्ठम्:Laghu paniniyam vol1.djvu/२६७
104
129353
347638
2022-08-23T00:14:49Z
Srkris
3283
/* अपरिष्कृतम् */ २४८ लघुपाणिनीये ७८५ । विभाषापः । (६-४-५७) आप्नोतेयपि णेरयादेशो वा । प्रापय्य । प्राप्य । ] णे: प्रकृत- त्वात् तस्यादेशाः सर्वेऽप्यत्रैवोक्ताः । आशीर्लिङि परस्मैप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२४८
लघुपाणिनीये
७८५ । विभाषापः । (६-४-५७)
आप्नोतेयपि णेरयादेशो वा । प्रापय्य । प्राप्य । ] णे: प्रकृत-
त्वात् तस्यादेशाः सर्वेऽप्यत्रैवोक्ताः । आशीर्लिङि परस्मैपदानाम् इड-
भावात् ‘णेरनिटि' इति णिलोपः ॥
कार्यात् कार्यास्ताम् । तङि–कारयिषीष्ट ।
पच–‘अत उपधायाः' (७३४) इति उपधावृद्धिः, पाचयति-ते पाचयिता
पाचयिष्यति-ते । पाचयामास अपीपचत्-त ।
रभ- ‘रभेरशब्लिटो:' (५२१) इति नुम् । आरम्भयति-ते । इत्यादि ।
एवं लभेः लम्भयति–ते इत्यादि ।
७८६ । अर्तिहीव्लीरीक्नूयीक्ष्माय्यातां पुक् णौ । (७-३-३६)
अर्त्यादीनामाकारान्तानां च पुगागमो णौ । यथा-
आत्-
-
[सार्थको णिच्
ऋ -अर्पि अर्पयति आर्पिपत् ।
ही — हेपि हेपयति आजहिपत् ।
या-
–यापि – यापयति । (७३०)
स्था — स्थापि — स्थापयति अतिष्ठिपत् ।
-
७८७ । शा छा - सा ह्वा · व्या वेपां युक् । (७-३-३७)
-
-
एषामादन्तत्वात् पुकि प्राप्ते युक् । यथा -
शा-निशाययति
छा- छाययति
सा— अवसाययति
ह्वा — ह्वाययति
पातेलुग्वक्तव्य इति वार्त्तिकाल्लुगागमः । वेञः 'आदेच......' (७९४)
वक्ष्यमाण आदादेशः ।
व्या–संव्याययति ।
वे – वाययति ।
पा पाने –पाययति । अपीप्यत् ।
पा रक्षणे – पालयति ।
[(७२९)
। ७८८ । वो विधूनने जुक् । (७-३-३८)
वा वाने इत्यस्य कम्पनेऽर्थे जुक् । अन्यत्र पुगेव । यथा-
पक्षणोपवीजयाते, अन्यत्र तु केशानावापयति ।
७८९ । लीलोनुग्लुकावन्यतरस्यां स्नेहविपातने । (७-३-३९)
लीयतेतेश्च क्रमात् नुग्लुकावागमौ वा णौ स्नेहनवेऽर्थे ।
विलीनयति, विलाययति, विलालयति । विलापयति वा घृतम्
यथा-<noinclude></noinclude>
2t1n28jzydcxk2eac1gnr50k12pd1x0
पृष्ठम्:Laghu paniniyam vol1.djvu/२६८
104
129354
347639
2022-08-23T00:14:59Z
Srkris
3283
/* अपरिष्कृतम् */ सार्थको णिच् ] परिनिष्ठाकाण्डः । ७९० । भियो हेतुभये षुक् । (७३-४०) ‘भी भये' इत्यस्य पुगागमो णौ । हेतोः (प्रयोजककर्तुः) चेत् भयं द्योत्यते । अन्त्रात्मनेपदं च विधास... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>सार्थको णिच् ]
परिनिष्ठाकाण्डः ।
७९० । भियो हेतुभये षुक् । (७३-४०)
‘भी भये' इत्यस्य पुगागमो णौ । हेतोः (प्रयोजककर्तुः) चेत् भयं द्योत्यते ।
अन्त्रात्मनेपदं च विधास्यते । यथा -
- जटिलो भीषयते । मुण्डो भीषयते ।
प्रत्यु० – कुञ्चिकया बालं भाययति । अत्र कुञ्चिकातो भयम् ॥
-
७९१ । स्फायो वः । (७-३-४१) स्फावयति ॥
७९२ । शदेरगतौ तः । (७-३-४२)
पुष्पाणि शातयति (कृन्तति) । गतौ — गाः शादयति गोपः ॥
७९३ | रुहः पोऽन्यतरस्याम् । (७-३-४३)
व्रीहीन् रोपयति, रोहयति वा ॥
अथान्येष्वपि आर्धधातुकेषूपयुक्त आत्वविधिरुच्यते-
७९४ । आदेच उपदेशेऽशिति । (६-१-४५)
एजन्तो यो धातुरुपदेशे, तस्य आकारादेशः स्यान्न तु शिति
प्रत्यये । यथा-
-
ह्वे – ह्वाता ।
सो -साता ।
-
ह्वास्यति । ह्वाययति (७८७)
सास्यति । साययति
ग्लै—ग्लाता । ग्लास्यति । ग्लापयति (७८६)
म्लै –म्लाता । म्लास्यति । म्लापयति
प्रत्यु० - शिति तु ह्वयति, स्यति, ग्लायति, म्लायति ॥
>>
७९५ । न व्यो लिांट । (६-१-४६)
लिटि व्यञ आत्वं न । विव्याय ॥
२४९
७९६ । स्फुरतिस्फुलत्योर्घत्रि । (६-१-४७)
अनयोरेच आत्वं स्यात् घञि । गुणनिष्पन्नस्य ओकारस्य आत्वम् । विस्फारः,
विष्फालः ॥
७९७ । क्रीङ्जीनां णौ । (६-१-४८)
क्रीज्, इङ्, जि एषामेच आत्वं णौ । णिचि वृद्ध्या निष्पन्नस्य ऐकारस्य
आत्वम् । आदन्तत्वे पुक् । यथा - कापयति, अध्यापयति, जापयति ॥
७९८ । सिध्यतेरपारलौकिके । (६-१-४९)
ऐहलौकिकऽर्थे सिधुधातोरेच आत्वं णौ । यथा-<noinclude></noinclude>
t17wezh901bvaqb3hpedb63gmh6jzx8
पृष्ठम्:Laghu paniniyam vol1.djvu/२६९
104
129355
347640
2022-08-23T00:15:15Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [सार्थकः सन् अन्नं साधयति (निष्पादयति ) देवदत्तः । प्रत्यु ● – तापसः सिध्यति (= तत्वं निश्चिनोति ) तं तपः प्रयुते । सेधयति तापसं तपः ॥ २५० ७९९ । मीनातिमि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[सार्थकः सन्
अन्नं साधयति (निष्पादयति ) देवदत्तः ।
प्रत्यु ● – तापसः सिध्यति (= तत्वं निश्चिनोति ) तं तपः प्रयुते । सेधयति
तापसं तपः ॥
२५०
७९९ । मीनातिमिनोतिदीड ल्यपि च । (६.१.५०) ए
एषां ल्यपि अशित्येचश्च विषये आत्वम् । यथा-
200
| निमाता, निमास्यति, निमाय । उपदाता, उपादास्यत, उपदाथ ॥
८०० । विभाषा लीयतेः । (६-१-५१)
विलाता विलेता विलास्यते विलेष्यते विलाय विलीय ॥
1
८०१ । अपगुरो णमुलि । (६ १-५३)
एच आत्वं वा णमुलि । अस्यपगारम् अस्यपगोरं वा युध्यते--
८०२ । चिस्फुरोर्णौ । (६-१-५४)
pa
एच आत्वं वा णौ । चापयति, चाययति, स्फारयति, स्फोरयति ॥
८०३ । प्रजने वीयतेः । (६-१-५५)
S
णावित्येव । पुरोवातो गाः प्रवापयति-प्रवाययति वा । गर्भ ग्राहयतीत्यर्थः ॥
/ ८०४ । विभतेर्हेतुभये । (६-१-५६)
हेतुभयं प्रयोजककर्तुः सकाशात् भयम् । यथा -
मुण्डो भापयते भीषयते वा । अन्यतो भये कुञ्चिकया बालं भाययति ॥
८०५ । नित्यं स्मयतेः । (६-१-५७)
हेतुभय इत्येव । जटिलो विस्मापयते । हेतुभयाभावे पिञ्छेन विस्माययति ॥
सार्थकः सन् ॥
●
८०६ । धातोः कर्मणः समानकर्तृकादिच्छायां वा (सन् )
(३-१-७)
इषधातोः कर्मभूतात्तेनैवैककर्तृकाच्च धातोरिच्छायामर्थे सन्
प्रत्यय: स्यात् । वाग्रहणं वाक्येनापि प्रयोगस्य सिद्ध्यर्थम् । स इत्यका-
रान्त: प्रत्ययः । देवदत्तः स्वयं पातुमिच्छतीति विवक्षायां पाधातो:<noinclude></noinclude>
2mp76413e0wug5ncvcqwijrtanaqh2z
पृष्ठम्:Laghu paniniyam vol1.djvu/२७०
104
129356
347641
2022-08-23T00:15:24Z
Srkris
3283
/* अपरिष्कृतम् */ सार्थक: सन् ] परिनिष्ठाकाण्डः । २५१ सन् । 'सन्यङो: ' (६०३) इति द्वित्वं, 'सन्यतः' (६२१) इत्यभ्या- सस्य इत्वं ‘पिपास' इति सन्नन्तो धातुरुत्पन्नः । लडादिषु शप् । ‘अतो गुणः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>सार्थक: सन् ]
परिनिष्ठाकाण्डः ।
२५१
सन् । 'सन्यङो: ' (६०३) इति द्वित्वं, 'सन्यतः' (६२१) इत्यभ्या-
सस्य इत्वं ‘पिपास' इति सन्नन्तो धातुरुत्पन्नः । लडादिषु शप् ।
‘अतो गुणः' इति पररूपं च ।
पिपासति पिपासतः पिपासन्ति । पिपाससि पिपासथः पिपासथ । पिपासामि
पिपासावः पिपासामः ।
PER PRIRED
लङ्-अपिपासत् । लोटू - पिपासतु । लिङ्-पिपासेत् । आर्धधातुकेषु
(४०-४-९८०७ । अतो लोपः (आर्धधातुके) । (६-४-४८)
अकारस्य धात्वन्तस्य लोप: स्यादार्धधातुके || शिक
200
८०८ | यस्य हलः । (६-४-४९) TERR
हल: परस्य ‘य' इत्यस्य लोप आर्धधातुके । ‘आदेः परस्य
इति यो लोपः । अकारस्य तु 'अतो लोपः' इति साच्को यकारो
लुप्यते । यङन्तधातौ (लुटि) बेभिदिता, (लटि) बेभिदिष्यते इत्यु-
दाहरणम् ॥
(..८०९ । क्यस्य विभाषा । (६-४-५०)
क्यप्रत्यययकारस्य तु वा लोप उक्तनिमित्ते । इति धात्वन्तलोप-
विधीनां मध्ये 'अतो लोपः' इत्यनेन अकारस्य लोपः-
पिपासिता। पिपासिष्यति । अपिपासिष्यत् ।
अपिपासिष्टाम् अपिपासिषुः ॥
-
895
अपिपासीत्
A FE
अपवादाभावात् सर्वधातुभ्योऽपि सिजेव । लिट्याम्
पिपासाञ्चकार, बभूव, आस । आशिषि – पिपास्यात् पिपास्याताम् ।
सन्प्रकृतिधातोः पदमेव सन्नन्तस्यापि पदमिति पदव्यवस्था ।
एध – सन्, तस्येट्, अजादित्वात् द्वितीयस्यैकाचा द्वित्वम् ।
एदिधिषते एदिधिषेते एदिधिषन्ते । एदिधिषत ऐदिधिषताम् ऐदिधिषत । एदिधि-
षिष्यते । ऐदिधिषिष्यत । एदिधिषिता । ऐदिधिषिष्ट । एदिधिषाञ्चक्रु, आस-बभूव ।
एदिधिषिषीष्ट ॥
१. सन्नन्ताच्छप्करणं ‘पिपासन्ती' इति शीनद्यार्नित्यं नुमर्थमेव GDF
-<noinclude></noinclude>
lyrof9wxnpecooczxorfhgt3voh1jg7
पृष्ठम्:Laghu paniniyam vol1.djvu/२७१
104
129357
347642
2022-08-23T00:15:33Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [सार्थक: सन् भू-'सनि प्रहगुहोच' (६७४) इतीनिषेधः, 'इको झल्' (६९१) इति कित्त्वं, बुभूषति । तृ–तितीर्षति तितरिषति । तितरीषति । भिद – बिभित्सति । बुध- बुभुत्सत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[सार्थक: सन्
भू-'सनि प्रहगुहोच' (६७४) इतीनिषेधः, 'इको झल्' (६९१) इति कित्त्वं,
बुभूषति । तृ–तितीर्षति तितरिषति । तितरीषति । भिद – बिभित्सति । बुध-
बुभुत्सते । ‘सनि प्रहगुहोच' (६७४) इतीनिषेधः । मृ—–मुमूर्षति 'हलन्ताच '
(६९१) इति कित्वम् । ग्रह - जिघृक्षति ।
एवमादय इव्यवस्थादिषूक्ता विशेषविधयोऽत्रानुसंधेयाः ।।
८१० । सनि मी-मा-घु-रभ-लभ-शक-पत-पदामच
२५२
इस् (सि) ।
(७-४-५४)
सकारादौ (अनिटि) सनि परे मीमादीनामचः स्थाने इसादेशः ।
अ, आ, ई इति त्रयोऽच एषु विद्यन्ते । इस् इति सान्त एवादेशः ।।
८११ । आप्ज्ञप्यधामीत् । (७-४-५५)
एषामच ईकार आदेश: सादौ सनि ।।
८१२ | दम्भ इच्च । (७-४-५६)
दम्भेरच ईकार इकारश्चादेशः सि सनि ॥
८१३ | मुचोऽकर्मकस्य गुणो वा । (७-४-५७)
अकर्मकस्य मुञ्चतेः गुणो वा सि सनि ॥
८१४ । अत्र लोपोऽभ्यासस्य । (७-४-५८)
'सनि मीमा....' इत्यादि चतुस्सूत्र्या विहितेषु इसादिषु कृतेष्व-
भ्यासस्य लोप: स्यात् । अथोदाह्रियन्ते-
-
मी—मी + स = मिस् + स 'सः स्यार्धधातुके' (७०७) इति सस्य तः मित्सति।
माङ्-मित्सते ।
लभ–लिप्सते ।
घु - दित्सति-ते ।
-
-धित्सति-ते ।
-
"
रभ – प्रारिप्सते ।
शक – शिक्षति ।
-
पत-पित्सति ।
पद – प्रपित्सते ।
१. ‘म्रियतेर्लुङ्लिङोश्च' इति लिशिसु एव मृङ आत्मनेपदमिति नियमात्
सनि चोक्तनिमित्ताभावात् 'पूर्ववत्सनः' इत्यात्मनेपदं न ।<noinclude></noinclude>
1fhjdjf0f2wmpej7o3pq2hxilp57s4a
पृष्ठम्:Laghu paniniyam vol1.djvu/२७२
104
129358
347643
2022-08-23T00:15:42Z
Srkris
3283
/* अपरिष्कृतम् */ सार्थक: सन् ] परिनिष्ठाकाण्ड: । २५३ प्रारिप्सते इत्यादिषु रिस् भ् + स इति स्थिते 'स्को: संयोगाद्यो: ' (४९५) इति संयोगादिलोपे चर्तेन रूपसिद्धिः । अत्र पतधातोर्वेत्वा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>सार्थक: सन् ]
परिनिष्ठाकाण्ड: ।
२५३
प्रारिप्सते इत्यादिषु रिस् भ् + स इति स्थिते 'स्को: संयोगाद्यो: '
(४९५) इति संयोगादिलोपे चर्तेन रूपसिद्धिः । अत्र पतधातोर्वेत्वात्
इटपक्षे सनः सादित्वाभावादिसादेशाभ्यासलोपौ न । पिपतिषति ।
आप्–ईप्सति ।
ऋध – ईर्त्सति, अर्दिधिषति ।
-
‘सनीवन्त...' इति वेट् । जिज्ञपयिषति ।
ज्ञपि -ज्ञीप्सति ।
दम्भ –धीप्सति, धिप्सति । इट्पक्षे दिदम्भिषति ।
मैच–मोक्षते { मुमुक्षति वत्सं कृष्ण: (सकर्मकः) ।
(६-४-१६)
८१५ । अज्झनगमां सनि (दीर्घः) ।
अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्यात् झलादौ सनि । यथा-
अजन्त —— कृ - कृ - चिकीर्षति ( ऋत इद्धातोः )
-हृ-द्दृ-जिहीर्षति
( ,, )
— वि-वी-विवषति ।
"
>>
स्तु-स्तू-तुष्ट्र्षति ।
हन-जिघांसति (अभ्यासाच्चेति कुत्वम् )
गम — अधिजिगांसते ॥
-
८१६ । तनोतेर्विभाषा । (६-४-१७)
तितांसति, तितंसति, तितनिषति । 'तनिपति' इत्यादिना तनोतिर्वेद् ।
८१७ । सन्लिटोर्जेः (कु) । (७-३-५७)
सनि लिटि च जिधातोरभ्यासात् परस्य कुत्वम् । यथा -
जिगाय जिग्यतुः । जिगीषति ।
८१८ । विभाषा चेः । (७-३-५८)
यथा—चिकाय, चिचाय । चिकीषति, चिचीषति ॥
न्तादपि ।
॥ * ॥ आशङ्कायां सन् वाच्यः ॥
यथा-
-कूलं पिपतिषति । श्वा मुमूर्षति । आशङ्कयमानपतनम् आशङ्कय-
मानमृतिश्च भवतीत्यर्थः ॥
१. मुचेः कर्मकर्तर्येवाकर्मकता
। कर्मकर्तरि चात्मनेपदमेव । तदेव हि पदं सभ-
देव हि पदं सम-<noinclude></noinclude>
5ur61pvrcvto0jfmtyi0uxhe0le7mo4
पृष्ठम्:Laghu paniniyam vol1.djvu/२७३
104
129359
347644
2022-08-23T00:15:50Z
Srkris
3283
/* अपरिष्कृतम् */ २५४ लघुपाणिनी “शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ॥ " [यङचङ्लुकौ इति वचनात् चिकीर्षितुमिच्छतीति सन्नन्तात... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२५४
लघुपाणिनी
“शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः ।
सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ॥ "
[यङचङ्लुकौ
इति वचनात् चिकीर्षितुमिच्छतीति सन्नन्तात् सन् न भवति ।
इच्छासन्नन्तादेव प्रतिषेधः । स्वार्थिकसन्नन्तात्तु भवत्येव | यथा—
मीमांसिषते, 'चिकित्सिषति ॥
यङचङ्लुकौ ॥
८१९ । धातोरेकाचो हलादेः क्रियासमभिहारे यङ् | (३-१-२२)
पौनः पुन्यं भृशार्थश्च क्रियासमभिहारः । तस्मिन्नर्थे एकाचो हला-
देर्धातोर्यङ्प्रत्ययः । ङित्त्वादात्मनेपदी | पुनः पुनः, भृशं वा भवतीत्यर्थे
विवक्षिते भू + य इति यङ् । 'सन्यङो: ' (६०३) इति द्वित्वं, 'गुणो
यङ्लुकोः' (६२३) इत्यभ्यासस्य गुणः, उत्तरखण्डस्य तु यङो ङित्त्वा-
न्न गुणः -
J
बोभूयते बोभूयेते बोभूयन्ते इत्यादि । अबोभूयत । बोभूयताम् । बोभूयेत ।
बोभूयिष्यते । [‘अतो लाप.' (८०७)] अबोभू/यष्यत । बोभूयिता । अबोभूयिष्ट ।
बोभूयाश्चक्रं, बभूव, आस । बोभूयिषीष्ट ॥
●
भिद – बेभिद्यते । ‘यस्य हलः' (८०८) इति यलोपः । बेभिदिता बेभिदिष्यते
इत्यादि ॥
८२० । नित्यं कौटिल्ये गतौ । (३-१-२३)
mal
-
गत्यर्थकादेकाचो हलादेर्धातोः कौटिल्येऽर्थ एव यङ्, न तु
क्रियासमभिहारे । यथा - ब्रज – कुटिलं व्रजति वाव्रज्यते ॥
८२१ । लुप-सद-चर-जप-जभ-दह-दश- गृभ्यो भावगर्हायाम् ।
।। (३-१-२४)
१. कितधातु’ परस्मैपदी ‘य एवं विद्वात् विचिकित्सति’ ‘तच्छुश्रुवानृषिर्थ्यचिकि-
त्सत्' इत्यादि प्रयोगदर्शनात् ।<noinclude></noinclude>
ajlkimkn1uoubws2eunnfnme17htfoe
पृष्ठम्:Laghu paniniyam vol1.djvu/२७४
104
129360
347645
2022-08-23T00:15:57Z
Srkris
3283
/* अपरिष्कृतम् */ यङचङ्लुकौ] परिनिष्ठाकाण्डः । = एभ्यो धात्वर्थगयामेव य | यथाpl गर्हितं लुम्पति = लोलुप्यते । सासयते । ‘चरफलोश्च' (६२८) इत्यभ्यासस्य नुक् । ‘उत्परस्यातः’ (६२९) इति अत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>यङचङ्लुकौ]
परिनिष्ठाकाण्डः ।
=
एभ्यो धात्वर्थगयामेव य |
यथाpl
गर्हितं लुम्पति = लोलुप्यते । सासयते । ‘चरफलोश्च' (६२८) इत्यभ्यासस्य
नुक् । ‘उत्परस्यातः’ (६२९) इति अत उच्च ‘हलि च’ इति दीर्घः चञ्चूर्यते ।
‘जपजभ......' (६२७) इति नुक्, जञ्जप्यते । जञ्जभ्यते । दन्दह्यते । दन्दश्यते ।
जेगिर्यते इत्यत्र ‘ग्रो यङि' (८२४) इति रेफस्य लत्वेन जेगिल्यते ।
लत्वप्रसङ्गान्मध्ये लत्वविधिरुच्यते-msp
4
25
२५५
www
८२२ । कृपो रो लः । (८-२-१८)
कृपधातो रेफस्य लकार आदेश: स्यात् । 'र' इति 'ल' इति
च श्रुतिसामान्यमुपादीयते । तेन यौ व्यञ्जनरूपौ रेफलकारौ यौ च
ऋकारलकारयोः अवयवौ श्रूयेते तयोर्द्वयोरपि ग्रहणम् । तथा च कृप-
धातोर्ऋकारस्य लकार:, रेफस्य लकारश्चानेन विधीयेते । 'रषाभ्यां
नो णः……….’ इति णत्वविधावप्येवमेव रेफश्रुतिमात्रमाचार्यस्य विवक्षि-
तम् । अत एव ऋवर्णस्तत्रोपेक्षितः । वार्त्तिककारस्तु सूत्रकारस्य विव-
क्षितमेव 'ऋवर्णान्नस्य णत्वं वाच्यम्' इति स्पष्टीकृतवान् । किञ्च स्व-
मतमिदं पाणिनिरेव ज्ञापयति 'तासि च क्लृपः' (६५९) इति कृपधातो-
दुपधपाठेन । कृपधातोः क्ङित्प्रत्ययान्तरूपेष्वेव लकार उपलभ्यते,
क्लप्तं, क्लृप्तवत्, क्लप्तिः, प्रक्लप्य इति । अतो यथा विसर्गानुस्खारौ
रेफमकारयोरुच्चारणभेदौ तथा लकारोऽपि लकारस्य स्वरभक्तिसंवलित
उच्चारणभेद एवेति कल्पयितुं शक्यते । मन्ये पाणिनेरप्येतदभिप्रेतं
स्यात् । अन्यथा ‘क्लप' इति ऌकारोपधमेव धातुमपठिष्यदाचार्यः ।
रैप्रत्याहारवादिनां च लकारस्य गुणे लपरत्वं सुलभमेव । एवं च
Kon
११. 'अचीक्ऌपत्' इत्यत्राभ्यासे ऌकारस्य अत्त्वं, 'चलक्लृिप्यते' इत्यत्र लीगागमं
च पृथगन्वशासिष्यत् ।
DISIP
२. रप्रत्याहारो नाम ‘लण्' इति प्रत्याहारसूत्रे लकारोपरिश्रूयमाणस्य अकार-
स्यानुनासिकत्वप्रतिज्ञानेन इत्संज्ञां सम्पाद्य 'हयवरद्' इति रेफे तद्योजनेन निर्वर्तितो
रेफलकारग्राही 'र' इति प्रत्याहारः ।
तथोजनेन निर्वार्त<noinclude></noinclude>
17cou1tjjp4610ebo9n9em0980gaiuv
पृष्ठम्:Laghu paniniyam vol1.djvu/२७५
104
129361
347646
2022-08-23T00:16:11Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये विंसर्गादेरिव ऌकारस्य चाक्षरसमाम्नायात् क्षतिः । अथ प्रकृतं सूत्रमुदाहियते – कृप- कर्पते = कल्पते । - = २५६ [यङचङ्लुकौ बहिष्करणेऽपि न महती कर्ता = कल... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
विंसर्गादेरिव ऌकारस्य चाक्षरसमाम्नायात्
क्षतिः । अथ प्रकृतं सूत्रमुदाहियते –
कृप- कर्पते = कल्पते ।
-
=
२५६
[यङचङ्लुकौ
बहिष्करणेऽपि न महती
कर्ता = कल्प्ता ।
कृप्तः = क्लृप्तः ॥
८२३ | उपसर्गस्यायतौ ।
(८-२-१९)
अयतौ परे उपसर्गरेफस्य लकारः । यथा-
प्रायते = प्लायते । परायत = पलायते ।
=
=
पर्ययते = पल्ययते ॥
=
८२४ । यो यङि । (८२-२०)
गृधातो रेफस्य लकारो यङि । यथा— -जेगिर्यत
इति दीर्घस्य दृष्ट्या लत्वस्य सिद्धत्वान्न दीर्घस्यावसरः ।
=
जगिल्यते । 'हलि च
८२५ । अचि विभाषा । (८-२-२१)
अजादौ प्रत्यये परे गृधातो रेफस्य वा लकारः । यथा-
गिरति, गिलति । निगरणं, निगलनम् ।
८२६ । परेश्च घाङ्कयोः । (८-२-२२)
परि इत्युपसर्गे स्थितस्य रेफस्य लो वा घशब्दे अङ्कशब्दे च परे । यथा-
परिघः, पलिघः । पर्यङ्कः, पल्यङ्कः ॥
अथ प्रस्तुता यङचङ्लुकप्रक्रिया — तत्र यङो लुगुच्यते-
८२७ । यङोऽचि च (लुक् बहुलम्) | (२-४-७४)
यङोऽच्प्रत्यये अन्यत्रापि बहुलं लुक् । लुप्तेऽपि यङि प्रत्यय-
लक्षणेन यङन्तत्वाद्धातुत्वं, द्वित्वं च ॥
“श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च ।
यत्रैकाज्महणं चैव पञ्चैतानि न यङ्लुकि ॥”
इति वचनात् 'अनुदात्तङित....' इत्यात्मनेपदस्याप्रवृत्तौ 'शेषात् कर्तरि
परस्मैपदम्' एव। 'चर्करीतं च' इत्यदादिगणे पाठात् शपो लुक् ।
चर्करीतमिति यङ्लुगन्तस्य प्राचां संज्ञा । 'गुणो यङ्लुको: ' (६२३)
इत्यभ्यासस्य गुणः, 'यङो वा' (५७३) इति पितः सार्वधातुकस्य
काय व
वा ईट्-<noinclude></noinclude>
cn35ryilylk6jq6frpky33udte422l0
पृष्ठम्:Laghu paniniyam vol1.djvu/२७६
104
129362
347647
2022-08-23T00:16:23Z
Srkris
3283
/* अपरिष्कृतम् */ यङचङ्लुकौ] परिनिष्ठाकाण्ड: । बोभवीति, 'भूसुवोस्तिङि' इति गुगनिषेधो यङ्लुकि भाषायां नेष्यते ‘बोभूतुतेतिक्ते...' इति च्छन्दसि गुणाभावनिपातनात् । बोभोति । बोभूतः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>यङचङ्लुकौ]
परिनिष्ठाकाण्ड: ।
बोभवीति, 'भूसुवोस्तिङि' इति गुगनिषेधो यङ्लुकि भाषायां नेष्यते
‘बोभूतुतेतिक्ते...' इति च्छन्दसि गुणाभावनिपातनात् । बोभोति । बोभूतः बो-
भुवति । बोभवीषि, बोभोषि इत्यादि । लङि– अबोभवीत् अबोभोत् अबो-
भूताम् अबोभवुः । (अत्र जुसि चेति गुण:) लुङि–‘गातिस्था...' इति सिचो
लुकि नित्यत्वाद्द्बुकि च । अबोभूवीत्, अबोभोत् अबोभूनाम् अबोभूवुः ।
बोभविता, बोभविष्यति, बोभूयात् । इत्यादि ।
-
पच-
जप – जञ्जपीति, जञ्जप्ति । दह – दन्दहीति, दन्दग्धि इत्यादि ।
– पापच्यते । पापचीति । पापति । [दीर्घोऽकित: ] (६२४)
वञ्च–वनीवच्यते । वनीवञ्चीति | वनीवति । [नीग्वञ्चु] (६२५)
अत्र नलोपस्य विधिं मिश्रप्रकरण वक्ष्यामः ।
२५७
-
गम – जङ्गम्यते । जङ्गमीति । जङ्गन्ति । ['नुगतो...' (६२६) ]
वृत—वरीवृत्यते । वरीवर्ति । वरिवर्ति, वर्वर्ति, वरीवृतीति, वरिवृतीति, वर्तृ-
तीति । [‘रुग्रिकौ च लुकि' (६३२) इति रुग्रिग्रीकाम् ईटश्च विकल्पनात् रूपषट्कम् ।]
कृ– चेक्रीयते, चर्कर्ति, चरिकर्ति, चरीकर्ति, चर्करीति, चरिकरीति, चरीकरीति ।
चेक्रीयते इत्यत्र प्रक्रिया अनुपदं वक्ष्यते—
८२८ | अकृत्सार्वधातुकयोदींर्घः (यि किङति) । (७-४-२५)
अकृद्यकारे असार्वधातुकयकारे च किङति परे अजन्ताङ्गस्य दीर्घः ।
स्तु — तोष्टृयते । आशीर्लिङि तू' त् । कर्मणि याक स्तूयंत ।
जि–जजीयते ।
जीयात् ।
जीयते ।
"
"
एवं विष्णूयति-ते इत्यादि क्यच्क्यङोः |
प्रत्यु० – ('अकृत्' किम् ? ) ल्यपि - प्रकृत्य ।
-
(‘असार्वधातुके' किम् ?) चिनुयात् । वृणुयात् ।
[८२९ । च्वौ च । (७-४-२६)
चिवप्रत्यये परे अजन्ताङ्गस्य दीर्घः । च्चिप्रत्ययः सर्वलोपी तद्धितः ।
शुचिं करोति = शुचीकरोति ।]
८
८३० । रीडृतः । (७-४-२७)
ऋकारान्तस्याङ्गस्य अकृद्यकारेऽसार्वधातुकयकारे च्वौ च परे
रीङादेश: । क्ङितीति नानुवर्तते । यथा -
————
यङि–कृ—चेक्रीयते । क्यच्क्यङोः पित्रीयति–ते । च्वौ — मात्रीकरोति धात्रीम् ।<noinclude></noinclude>
as4f87xui9nqspyv0gtz4ggfp5cz5kx
पृष्ठम्:Laghu paniniyam vol1.djvu/२७७
104
129363
347648
2022-08-23T00:16:33Z
Srkris
3283
/* अपरिष्कृतम् */ २५८ लघुपाणिनीये [स्वार्थिकप्रत्ययाः यकि लिङि चोत्तरसूत्रेण ‘रिङ्शयग्लिङ्ङ्क्षु' इत्यनेन रीङपवादो रिङ् । तच्च सूत्रं शविकरणे व्याख्यातम् || ८३१ । घु-मा- स्था- ग... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२५८
लघुपाणिनीये
[स्वार्थिकप्रत्ययाः
यकि लिङि चोत्तरसूत्रेण ‘रिङ्शयग्लिङ्ङ्क्षु' इत्यनेन रीङपवादो रिङ् ।
तच्च सूत्रं शविकरणे व्याख्यातम् ||
८३१ । घु-मा- स्था- गा पा - जहाति - सां हलि । (६-४-६६)
-
-
ईत् क्ङित्यार्धधातुके इत्यनुवर्तते । घुसंज्ञानां मास्थादीनां च
हलादौ किङत्यार्धधातुके ईकारोऽन्तादेशः । यथा—
-पेपीयते ।
-
दा— देदीयते ।
— देवीयते ।
धा-
८
मा-
- मेमीयते ।
स्था— तेष्ठीयते ।
पा-
गा— जेगीयते।
-
हा— जेहीयते ।
सा— सेसीयते ।
स्वार्थिकप्रत्ययाः ॥
८३२ । गुप्तिज् किद्भयः सन् | (३-१-५)
८३३ । मान्- बध-दान्-शान्भ्यो दीर्घचाभ्यासस्य । (३-१-६)
गुपादिभ्य: स्वार्थे सन्, मानादीनामभ्यासदीर्घश्च । अत्रार्थ-
नियमं करोति कात्यायनः—गुपेर्निन्दायाम् । तिजेः क्षमायाम् । किते-
र्व्याधिमतीकारे, निग्रहेऽपनयने, नाशने, संशये च । मानेर्जिज्ञासा-
याम् । बधेश्चित्तविकारे । दानेरार्जवे । शानेर्निशाने इति । यथा—
जुगुप्सते । तितिक्षत । चिकित्सति विचिकित्सति ।
-
मीमांसते । बीभत्सत । दीदांसते दीदांसति । शीशांसते शीशांसति ।
८३४ । सत्याप - पाश रूप - वीणा - तूल - श्लोक-सेना- लोम-
त्वच वर्म वर्ण चूर्ण - चुरादिभ्यो णिच् । (३-१-२५)
सत्यादिभ्यः प्रातिपदिकेभ्यः उचितधात्वर्थे, चुरादिगणात् स्वार्थे
च णिच् । सत्यादिभ्यः 'प्रातिपदिकाद्धात्वर्थे...' इति गणसूत्रेणैव
सिद्धे इह ग्रहणं निदर्शनार्थम् । सत्यादीन् उक्तगणसूत्रव्याख्याने उदा-
हरिष्यामः ।।
-
चुर – स्तेये -- चोरयति-ते । चोरयाञ्चकार - चक्रे - बभूव - आस । अचूचुरत्-त ।
आस । अनुचुरत्
इत्यादि ।<noinclude></noinclude>
is8p86qhlnmchwddq9aw4pfevpa6zd0
पृष्ठम्:Laghu paniniyam vol1.djvu/२७८
104
129364
347649
2022-08-23T00:16:46Z
Srkris
3283
/* अपरिष्कृतम् */ स्वार्थिकप्रत्ययाः] परिनिष्ठाकाण्डः । २५९ हेतुमण्णिचि दर्शितैव प्रक्रिया । कथ वाक्यप्रबन्धे, गण संख्याने, कल गतौ संख्याने च, मह पूजायां, ध्वन शब्दे इत्यादयः के... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>स्वार्थिकप्रत्ययाः]
परिनिष्ठाकाण्डः ।
२५९
हेतुमण्णिचि दर्शितैव प्रक्रिया । कथ वाक्यप्रबन्धे, गण संख्याने,
कल गतौ संख्याने च, मह पूजायां, ध्वन शब्दे इत्यादयः केचिद्धात-
चोऽत्र अदन्ताः पठ्यन्ते । तेषां णिचि ‘अतो लोप:' (८०७) इत्यकारो
लुप्यते च । लुप्तस्य तस्य स्थानिवद्भावात् पूर्वस्य अकारस्य उपधात्वा-
सम्भवेन 'अत उपधायाः' (७३४) इति वृद्धिर्न भवति । अग्लोपात्
ह्रस्वसन्वद्भावयोर्निषेधः इत्यादि प्रयोजनमदन्तत्वकल्पनस्य ।
कथयति, अचकथत् । गणयति, अजीगणत् [अत्र ' ई च गण:' (६३८)
इत्यभ्यासस्य ईत्वम्] । महयति, अममहत् । ध्वनयति । अदध्वनत् । इत्यादि ।
अन्येषां तु श्रण दाने – विश्राणयति । व्यशिश्रणत् । तुल उन्माने –तोलयति-
अतूतुलत् इत्यादि ॥
-
अथ केचिच्चुरादावन्यत्रापि मित्संज्ञकाः सन्ति धातवः ।
तेषामपि णिचि ह्रस्वो विधीयते । यथा -
-
-
चुरादौ 'ज्ञप मिञ्च' । भूवादौ (१) घटादयो मितः । (२) जनी -
जृष्-क्नसु -रञ्जोऽमन्ताश्च । (३) ज्वलहलालनमामनुपसर्गाद्वा । (४)
ग्ला - स्ना - वनु - वमां च । (५) न कम्यमिचमां । (६) शमो दर्शने ।
(७) यमोऽपरिवेषणे । (८) स्खदिरवपरिभ्यां च इति गणसूत्राणि
पठ्यन्ते ॥
८३५ । मितां ह्रस्व: (ौ) । (६-४-९२)
मितां धातूनां णौ परे उपधाया ह्रस्वः । यथा—
ज्ञप – ज्ञपयति — अजिज्ञपत् [अग्लोपाभावात् सन्वद्भाव ]
-घटयति – अजीघटत् । घटादिः हेतुमण्णिच् ।
घट-
-
त्वरा सम्भ्रमे – त्वरयति
-
(१)
(२) जनी प्रादुर्भावे - जनयति
— अतत्वरत् ।
— अजीजनत्
लृष्— जरयति — अजीजरत्
१. स्थानिवद्भावविधिनिषेधौ मिश्रप्रकरणे वक्ष्यामः ।<noinclude></noinclude>
76lun1x5n69b7lwqp759k9jny85w6hq
पृष्ठम्:Laghu paniniyam vol1.djvu/२७९
104
129365
347650
2022-08-23T00:16:54Z
Srkris
3283
/* अपरिष्कृतम् */ २६० (२) दम – दमयति — अदीदमत् । रम – रमयति – अरीरमत् । - लघुपाणिनीये - (३) ज्वल–ज्वलयति – ज्वालयति । नम नमयति – नामयति । अमन्तः " [स्वार्थिकप्रत्ययाः उपसृष्टात्तु नमेरम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२६०
(२) दम – दमयति — अदीदमत् ।
रम – रमयति – अरीरमत् ।
-
लघुपाणिनीये
-
(३) ज्वल–ज्वलयति – ज्वालयति ।
नम नमयति – नामयति ।
अमन्तः
"
[स्वार्थिकप्रत्ययाः
उपसृष्टात्तु नमेरमन्तत्वान्नित्यं मित्त्वं, ज्वलतेश्च घटादित्वात् ।
(२) परिणमयति । प्रज्वलयति ।
(५) कमु – कान्तौ – कामयते । मित्त्वनिषेधान्न ह्रखः ।
-
(६) शमु – निशमयति (शृणोति) निशामयति (पश्यति)।
ग्लै
= ग्ला–ग्लपय ग्लापयत अजिग्लपत्, आदन्तत्वात् पुक् ततो ह्रखः ।
स्ना—स्नपयति– स्नापयति – असिष्णपत् । इत्यादि ।
‘मितां ह्रस्वः' इति सूत्रे ‘वा चित्तविरागे' इति पूर्वसूत्रात्
'वा' - कारमनुवर्त्य व्यवस्थितविभाषाश्रयणेन-
''विश्रामं लभतामिदं च शिथिलज्याबन्धम स्मद्धनुः' - शाकुन्तलम् ।
'विश्रामो हृदयस्य यत्र...'– उत्तररामचरितम् ।
'कक्ष्यावृत्तज्या उच्चनीचवृत्ते परिणाम्यते '– गणितम् ।
इत्यादिप्रयोगाः साधूक्रियन्ते ॥
चुरादौ 'ज्ञप मिच्च' इत्यतः परं ‘यम च परिवेषणे’ ‘चह
परिकल्कने' 'रह त्यागे' 'बल प्राणने' 'चिञ् चयने' इति धातून्
पठित्वा 'नान्ये मितोऽहेतौ' इति सूत्रितम् । तेन (अहेतौ) स्वार्थणिचि
ज्ञपादिषट्कमेघ मित् । अमन्तत्वप्रयुक्तं मित्त्वं न विद्यते । अतः
‘शम' इति चौरादिकस्य शामयतीत्येव रूपम् ||
‘प्रातिपदिकाद्धात्वर्थ' इत्यादीनि गणसूत्राणि नामधातु-
प्रकरणे व्याख्यास्यामः । स्वार्थिकप्रत्ययप्रसङ्गे ह्यत्र तेषां नावसरः ॥
१. निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिचि घञ् । एवं कल्पनायां निष्प्रयोजना भाग-
त्यागलक्षणा स्वीकर्तव्या । शुद्धधातोर्घत्रि तु नोदात्तोपदेशस्येति वृद्धिर्निषिध्यते । 'बौ
श्रमेर्घजि वा' इति वर्धमानव्याकरणरीत्या वृद्धिविकल्पे तु “विश्राम
इति भट्टोजिः ।
“ विश्राम इस्य पाणिनी
इत्यपाणिनीयम् ”<noinclude></noinclude>
a14drghruo97zk8zzp2vnjeeb0n11fa
पृष्ठम्:Laghu paniniyam vol1.djvu/२८०
104
129366
347651
2022-08-23T00:17:02Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्ड: । ८३६ । कण्डादिभ्यो यक् । (३-१-२७) कण्ड्ढादिभ्यो धातुभ्यो यक् स्वार्थे । कण्ड्डादिगणे प्रातिपदिका- न्येव धातुत्वेन पठ्यन्ते । तेभ्यो धात्वर्थ ए... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्ड: ।
८३६ । कण्डादिभ्यो यक् । (३-१-२७)
कण्ड्ढादिभ्यो धातुभ्यो यक् स्वार्थे । कण्ड्डादिगणे प्रातिपदिका-
न्येव धातुत्वेन पठ्यन्ते । तेभ्यो धात्वर्थ एव यक् ।
स्वार्थिकप्रत्ययाः]
कण्डूञ् गात्रविघर्षणे–कण्डूयति, -ते । कण्डूयिता । कण्डूयाञ्चकार,-चक्रे इत्यादि ।
मन्तु अपराधे–‘अकृत्सार्वधातुकयोः...' (८२८) इति दीर्घः, मन्तूयति ।
असु उपतापे
– असूयति । पूर्ववद्दीर्घः ।
सुख दुःख तत्क्रियायाम्– ‘अतो लोपः' मुख्यति, दुःख्यति ।
सपर पूजायां – सपर्यति, सपराञ्चकार ।
२६१
भिषज् चिकित्सायाम् – भिषज्यति, भिषजाञ्चकार ।
-
हृणीङ् लज्जायां—हृणीयते । महीङ् पूजायां — महीयते ।
उषस् प्रभातीभावे – उषस्यति, उषसाञ्चकार ।
आकृतिगणोऽयम् । तेनापठिता अपि धातवो प्रायाः ॥
८३७ । गुप्-धूप-विच्छि-पणि पनिभ्य आय: । (३-१-२८)
गुपू रक्षणे, धूप सन्तापे, विच्छ गतौ, पण पन व्यवहारे स्तुतौ
च इत्येतेभ्यो भौवा दिकेभ्यः स्वार्थे आयप्रत्ययः । यथा -
गोपायति, अगोपायत्, गोपायतु, गोपायेत् इत्यादि । एवं धूपायतीत्यादयः ॥
20
८३८ । ऋतेरीयङ् । (३-१-२९)
-
ऋतिः सौत्रो धातुर्घृणाद्यर्थकः । तस्य स्वार्थे ईयङ् । ङित्त्वात् तङ्-
ऋतीयते इत्यादि ॥
८३९ । कमेर्णिङ्। (३-१-३०)
कमु कान्तौ इति भौवादिकस्य स्वार्थे णिङ् । णिजन्तवत्
प्रक्रिया । ङित्त्वात्तडेवेति भेदः । कामयते इत्यादि ।।
८४० । आयादय आर्धधातुके वा । (३-१-३१)
आर्धधातुकविवक्षायां आय, ईयङ्, णिङ् इत्येते त्रयो विकरूपे-
नैव स्युः ।<noinclude></noinclude>
asgp6pr4tuotxct0blzzwlj3kinipqe
पृष्ठम्:Laghu paniniyam vol1.djvu/२८१
104
129367
347652
2022-08-23T00:17:12Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनी [नामधातुप्रत्ययाः गुपू—गोपायिता, गोपिता गोप्ता । गोपायाञ्चकार, जुगोप। अगोपायीत् अगौ- प्सीत् अगोपीत् इत्यादि । एवं — कामयिता, कमिता । कामयाञ्चक्रे, चक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनी
[नामधातुप्रत्ययाः
गुपू—गोपायिता, गोपिता गोप्ता । गोपायाञ्चकार, जुगोप। अगोपायीत् अगौ-
प्सीत् अगोपीत् इत्यादि । एवं — कामयिता, कमिता । कामयाञ्चक्रे, चकमे । अची-
कमत । णिङभावेऽपि ‘कमेश्च्लेश्चङ्गक्तव्यः' इति वार्त्तिकाचङ्, णेरभावान्न
सन्वद्भावः, अचकमत ॥
२६२
नामधातुप्रत्ययाः ॥
८४१ । सुप आत्मनः क्यच् । (३-१-८)
‘धातोः कर्मणः समानकर्तृकादिच्छायां वा' इत्यतोऽनन्तरं सूत्र-
मिदम् । इषिकर्मण एषितुरेवात्मसम्बन्धिनः सुबन्तादिच्छायामर्थे वा
क्यच्-प्रत्ययः । देवदत्तः पुत्रमात्मन इच्छति इति विवक्षायां कर्म-
भूतात् द्वितीयान्तात् पुत्रशब्दात् क्यच् । पुत्रं + य इति स्थिते-
८४२ । सुपो धातुप्रातिपदिकयोः । (२-४-७१)
धातुप्रातिपदिकयोरवयवभूतस्य सुपो लुक् । इत्यनेन पुत्रं य इति
क्यजन्तधातोरवयवस्य द्वितीयैकवचनस्य निवृत्तौ पुत्र + य इति क्य-
जन्तो धातुः । अकारस्य ईकारोऽनुपदं वक्ष्यते-पुत्रीय । अस्मात् शप्-
तास् - स्यादियोगेन रूपाणि-
पुत्रीयति, अपुत्रीयत्, पुत्रीयेत्, पुत्रीयिता, पुत्रीयिष्यति, पुत्रीयाञ्चकार
अपुत्रीयीत् इत्यादि ।
अथाकारस्य ईकारविधिरुच्यते-
[८४३ । अस्य च्वौ (ई) । (७-४-३२)
अवर्णान्तस्याङ्गस्य ईकारोऽन्तादेशश्च्वौ परे । च्विंरिति सर्वलोपी
तद्धितः । शुक्लीभवति, शुक्लीकरोतीत्याद्युदाहरणम् ॥]
८४४ | क्यचि च । (७-४-३३)
क्यचि परे च अवर्णान्तस्याङ्गस्य ईकारोऽन्तादेशः । यथा—
पुत्रमिच्छति = पुत्रीयति । मालामिच्छति = मालीयति ।
-<noinclude></noinclude>
e17n5w2latoqv0ycr2f2lek8zgqhemu
पृष्ठम्:Laghu paniniyam vol1.djvu/२८२
104
129368
347653
2022-08-23T00:17:20Z
Srkris
3283
/* अपरिष्कृतम् */ नामधातुप्रत्ययाः] परिनिष्ठाकाण्डः । २६३ ८४५ । अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु । (७-४-३४) अशन, उदक, धन इत्येतेषां यथासंख्यं बुभुक्षादिष्वर्येषु इत्वा- पव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>नामधातुप्रत्ययाः]
परिनिष्ठाकाण्डः ।
२६३
८४५ । अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु । (७-४-३४)
अशन, उदक, धन इत्येतेषां यथासंख्यं बुभुक्षादिष्वर्येषु इत्वा-
पवाद आत्वम्, उदकस्योदन्नादेशश्च निपात्यते । यथा—
-
-
अशनमात्मन इच्छति = अशनायति । उदकम्... उदन्यति । धनं... धनायति ।
प्रत्यु० – ( 'बुभुक्षादिषु' किम् ? ) स्नानार्थमात्मन उदकमिच्छति = उदकीयतीत्येव ।
पय आत्मन इच्छतीत्यत्र सुबन्तत्वेऽपि 'नः क्ये' (१९०) इति नान्त-
स्यैव क्ये पदसंज्ञेति नियमात् पदत्वाभावेन न उत्वादयः, पयस्यति
इत्येव । नान्तस्य तु पदत्वात् राजान मिच्छति = राजीयति इति नलो-
पो भवत्येव ।
-
कविमिच्छति = कवीयति – ‘अकृत्सार्वधातुकयोर्दीर्घः' ।
,
=
‘क्यस्य विभाषा' (८०९) इति विकल्पात् समिधमिच्छति = समि-
ध्यति इत्यस्य लुटि समिध्यिता, समिधिता इति रूपद्वयम् । समिधिते-
त्यत्र अल्लोपस्य स्थानिबद्भावात् न लघूपधगुणः ॥
[(७-१-५१)
८४६ । अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि । (असुक्)
एषां क्यचि असुगागमः । यथा-
अश्वस्यति, क्षीरस्यति, वृषस्यति, लवणस्यति ।
॥ * ॥ सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ ॥
तृष्णातिरेको लालसा । यथा-
-
दधिस्यति, दध्यस्यति; मधुस्यति, मध्वस्यति ।
क्यच् प्रत्ययमुदाहर्तुम् एता: प्रक्रिया: उक्ताः ॥
अथ नामधातुप्रत्यया एवोपादीयन्ते-
-
८४७ । काम्यच्च । (३-१-९)
क्यच्प्रत्ययविषये काम्यच्प्रत्ययश्च । यथा-
पुत्रमात्मन इच्छति, पुत्रकाम्यति, भार्याकाम्यति, वस्त्रकाम्यति इत्यादि
-
८४८ । उपमानादाचारे । (३-१-१०) DE
क्यजेवानुवर्तते न तु काम्यच् । एतदर्थमेव काम्यश्च' इति<noinclude></noinclude>
g21o0jrmrtntaa2lhs2vex2u3komknn
पृष्ठम्:Laghu paniniyam vol1.djvu/२८३
104
129369
347654
2022-08-23T00:17:28Z
Srkris
3283
/* अपरिष्कृतम् */ २६४ लघुपाणिनीये [नामधातुप्रत्ययाः पृथक् सूत्रं कृतवानाचार्य: । उपमानात् कर्मण: सुबन्तादाचारेऽर्थे वा क्यच् । आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयैव उप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२६४
लघुपाणिनीये
[नामधातुप्रत्ययाः
पृथक् सूत्रं कृतवानाचार्य:
। उपमानात् कर्मण: सुबन्तादाचारेऽर्थे वा
क्यच् । आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयैव उपमानस्य कर्मता ।
अतश्च आचरतिरत्र सकर्मकः । यथा-
पुत्रमिवाचरति पुत्रीयति छात्रम् ।
प्रावारमिवाचरति प्रावारीयति कम्बलम् ।
राजानमिवाचरति राजीयति वल्लभम् ।
पितरमिवाचरति पित्रीयति गुरुम् ।
‘रीद्धृत:' (८३०) इति रीङादेशेन पित्रीयति इति रूपसिद्धिः ।।
॥ * ॥ अधिकरणाञ्चेति वक्तव्यम् ||
अधिकरणात् सुबन्तादण्याचारे क्यज्वक्तव्यः । यथा—
प्रासादे इवाचरति प्रासादीयति कुट्यां भिक्षुः ।
८४९ । कर्तुः क्यङ् सलोपश्च । (३-१-११)
उपमानात् कर्तुः सुबन्तादाचारेऽर्थे वा क्यङ् । प्रकृतेः सान्तत्वे
सकारलोपश्च । ङित्त्वात्तङ् । 'क्याच च' इति अनुबन्धविशिष्टस्य
निर्देशात् क्यङि अवर्णस्य ईत्वं न भवति । अकृत्सार्वधातुकयोर्दीर्घः-
=
कपीयते वटुः । विष्णु-
पिनीयते गुरुः । अप्सरा इवाचरती-
=
त्यत्र सलोपे, अप्सरायते वेश्या । ओज इवाचरति ओजायते ।
अत्र ओजःशब्दो लक्षणया ओजस्विपरः । सलोपनियमं करोति कात्या-
यन:-
पुत्र इवाचरति = पुत्रायते छात्रः । कपिरिवाचरति
=
रिवाचरति = विष्णूयते द्विजः । पितेवाचरति
=
-
=
ओजसोऽप्सरसो नित्यमितरेषां विभाषया । पय इवाचरति
यते पथस्यते वा जलम् ।
॥ ॐ ॥ सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः ॥
किपि ककारपकारावितौ । इकार उच्चारणार्थ: । शेषस्य ‘व्'
इत्यस्य लोपश्च । तथा च सूत्रम् -
८५० | वेरपृक्तस्य (लोपः) । (६-१-६७) DF
वि इत्यपृक्तस्य लोपः स्यात् ।
= पया-<noinclude></noinclude>
d5kapn7ts3q9cf7vjjjzxp3tqlz7p3w
पृष्ठम्:Laghu paniniyam vol1.djvu/२८४
104
129370
347655
2022-08-23T00:17:35Z
Srkris
3283
/* अपरिष्कृतम् */ नामधातुप्रत्ययाः] परिनिष्ठाकाण्ड: । २६५ ‘प्रातिपदिकेभ्य’ इत्युक्तेर्न पदकार्यम् । कृष्ण इवाचरति = कृष्णति । अत्र 2 = - ‘अतो गुणे' इति शपा सह पररूपम् । मालेवाचरति •... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>नामधातुप्रत्ययाः]
परिनिष्ठाकाण्ड: ।
२६५
‘प्रातिपदिकेभ्य’ इत्युक्तेर्न पदकार्यम् । कृष्ण इवाचरति = कृष्णति । अत्र
2
=
-
‘अतो गुणे' इति शपा सह पररूपम् । मालेवाचरति • मालाति । कविरिवाचरति
कवयति – शनिमित्तको गुणः । कवयिता— तासिप्रयुक्तो गुणः । 'अनुनासिकस्य
क्वि झलोः क्ङिति’ (८८०) इति वक्ष्यमाणोऽनुनासिकान्तेषूपधादीर्घः । राजेवाचरति
राजानति । पन्था इवाचरति = पथीनति । अयमिवाचरति = इदामति । ‘प्रत्य-
योत्तरपदयोश्च’ (३५२) इति त्वद् —–मदादेशौ । त्वमिवाचरति = त्वदति । अद्द-
मिवाचरति = मदति । यूयमिवाचरति = युष्मदति । वयमिवाचरति =अस्मदति ।
८५१ । भृशादिभ्यो भुव्यच्वेर्लोपच हलः । (३-१-१२)
भृशादिभ्यः प्रातिपदिकेभ्योऽव्यन्तेभ्यो भवत्यर्थे क्यङ् । एषु
हलन्तानां तदा अन्तलोपश्च । यथा—
अभृशो भृशो भवति–भृशायते । ‘अकृत्सार्वधातुकयोः' इति दीर्घः ।
विमनस्—विमनायते ।
दुर्मनस्—दुर्मनायते ।
सुमनस्– सुमनायते । इत्यादि ।
चपल–चपलायते ।
पण्डित – पण्डितायते ।
-
=
ओजस्—ओजायते ।
प्रत्यु० – ('अच्वेः' किम् ?) भृशीभवति ।
८५२ | लोहितादिडाज्भ्यः क्यष् । (३-१-१३)
लोहितादिभ्यो डाच्प्रत्ययान्तेभ्यश्च भवत्यर्थे क्यष् । 'वा क्यष: '
इत्यात्मनेपदं वा । अत्र वार्त्तिकम् -
॥ * ॥ लोहितडाज्भ्यः क्यष्वचनं, भृशादिष्वितराणि ॥
आदिशब्दग्राह्येभ्यः क्यङेवेष्यते, अतस्तान् भृशादावेव पठित्वा
आदिपदं विना सूत्रयितव्यमित्यर्थः । क्यष्-क्यङो: पदे विशेषः । यथा-
लोहितं भवति लोहितायति, -ते ।
अव्यक्तानुकरणे डाच्प्रत्ययस्तद्धितः ।
पटपटत् इत्येवं भवति पटपटायति, ते । चकचकायति, ते । घुरुघुरायति, ते ।
इत्यादि । निद्रा – निद्रायति, -ते । करुणा - करुणायति, -ते । मन्द मन्दायते ।
-<noinclude></noinclude>
7b237cjd7p7nkg4g2yois17v2il5vx8
पृष्ठम्:Laghu paniniyam vol1.djvu/२८५
104
129371
347656
2022-08-23T00:17:43Z
Srkris
3283
/* अपरिष्कृतम् */ ..लघुपाणिनीये फेन–फेनायते । इत्यादिर्लोहितादिराकृतिगणः । [नामधातुप्रत्ययाः ८५३ । कष्टाय क्रमणे । (३-१-१४) चतुर्थ्यन्तात् कष्टशब्दात् उत्साहेऽर्थे क्यङ् । यथा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>..लघुपाणिनीये
फेन–फेनायते । इत्यादिर्लोहितादिराकृतिगणः ।
[नामधातुप्रत्ययाः
८५३ । कष्टाय क्रमणे । (३-१-१४)
चतुर्थ्यन्तात् कष्टशब्दात् उत्साहेऽर्थे क्यङ् । यथा – कष्टाय क्रमते–कष्टायते ।
८५४ । कर्मणो रोमन्थतपोभ्यां वर्तिचरोः । (३-१-१५)
यथा – रोमन्थं वर्तयति – रोमन्थायते । तपश्चरति — तपस्यति । अत्र परस्मै-
पदं वार्तिकविहितम् ।
८५५ । बाष्पोष्मभ्यामुद्रमने । (३-१-१६)
बाष्पमुद्वमति–बाष्पायते । ऊष्माणम् ऊष्मायते ।
८५६ । शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे । (३-१-१७)
शब्दं करोति-शब्दायते । एवं वैरायते, कलहायते, इत्यादि ।
८५७ । सुखादिभ्यः कर्तृवेदनायाम् । (३-१-१८)
कर्तृवेदना कर्तुः संवेदनम् । सुखं वेदयते-सुखायते । दुःखायते ।
८५८ । नमोवरिवश्चित्रङः क्यच् । (३१-१९)
करणे इत्यनुवृत्तेः क्रियाविशेषे (पूजायां परिचर्यायामाश्चर्ये च) क्यच् ।
नमस्यति, वरिवस्यति, चित्रीयते ।
८५९ । पुच्छभाण्डचीवराणिङ् | (३-१-२०)
पुच्छमुदस्यति—उत्पुच्छयते । भाण्डं समाचिनोति-सम्भाण्डयते । चीवरं परि-
धत्ते सञ्चीवरयते ।
अथ चुरादौ पठितानि गणसूत्राणि-
१. प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च ।
प्रातिपदिकात् धात्वर्थे बहुलं णिच् स्यात् । इष्ठप्रत्यये इव का-
र्याणि च स्युः । पुंवद्भाव - रभाव - टिलोप - विन्मतुब्लोप - यणादिलोप-
-
१. लोहित – नील-हरित-पति- मद्र-फेन- मन्द - इति सप्तशब्दाः गणे पठ्यन्ते ।
पठितेभ्यो नीलादिभ्यः क्यङ् । अपठितेभ्य आकृत्या गृहीतेभ्यः श्यामादिभ्यः क्यष् ।
इतीदं काशिकाकृन्मतम् । लोहितडाज्भ्य एव क्यषू, अन्येभ्यः क्यडेवेति भाष्यकृन्मतम् ।
पक्षयोः पदे भेदः । यथाप्रयोगं प्रामाण्यम् |<noinclude></noinclude>
5gzbp0shj8dpyycfsdy6uxnek3ommzf
पृष्ठम्:Laghu paniniyam vol1.djvu/२८६
104
129372
347657
2022-08-23T00:17:50Z
Srkris
3283
/* अपरिष्कृतम् */ नामधातुप्रत्ययाः] परिनिष्ठाकाण्डः । प्रस्थस्फाद्यादेश-भसंज्ञा: इष्ठप्रत्यये परे भवेयुः । तानि कार्याण्यत्राप्यति- दिश्यन्ते । यथा— पटुमाचष्टे पटयति । टिलोप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>नामधातुप्रत्ययाः]
परिनिष्ठाकाण्डः ।
प्रस्थस्फाद्यादेश-भसंज्ञा: इष्ठप्रत्यये परे भवेयुः । तानि कार्याण्यत्राप्यति-
दिश्यन्ते । यथा—
पटुमाचष्टे पटयति । टिलोपः
हस्तिनातिक्रामति हस्तयति ।
२. तत्करोति तदाचष्टे। } पूर्वस्य प्रपञ्चाबेताबुदाहृतौ च ।
"
२६७
बलवन्तं करोति बलयति । मतुब्लोपः।
मेधाविनं करोति मेधयति । विन्लोपः ।
४. धातुरूपं च ।
●
णिच्प्रकृतिः धातुरूपं प्रतिपद्यते । चकारेण कार्यान्तराणि च । तानि वार्त्तिक-
कारो व्याचष्टे ।
आख्यानात् कृतस्तदाचष्टे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च
कारकम् । यथा --
कंसवधमाचष्टे इत्यर्थे कंसवधशब्दादाख्यानवाचकात् कृदन्ताण्णिचि कृते घञ्प्रत्य-
यस्य लोपः । हन इति वधप्रकृतेः प्रत्यापत्तिः । हनधातुकर्मणः प्रकृतिनिष्ठं कारकं
द्वितीया च भवति – कंसं + हन् + इ = कंसं, घातयति । घातयतीति हनो णिचि
तादेशो मिश्रप्रकरणे वक्ष्यते । बलिबन्धमाचष्टे – बलिं बन्धयति । राजागमनमाचष्टे-
राजानमागमयति ।
आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम् । यथा—आरात्रि विवास-
माचष्टे - रात्रि विवासयति ।
-
-
चित्रीकरणे प्रांपि । यथा - उज्जयिन्याः प्रस्थितो माहीष्मत्यां सूर्योद्गमनं
संभावयति — सूर्यमुद्गमयति ।
नक्षत्रयोगे ज्ञि । यथा-पुष्ययोगं जानाति-पुष्येण योजयति । 'सत्याप...'
(८३४) इत्यादिः ‘प्रातिपदिकाद्धात्वर्थे' इत्यस्यैव प्रपञ्चः – सत्यमाचष्टे – सत्यापयति ।
अर्थवेदयोरापुग्धक्तव्यः । अर्थमाचष्टे- अर्थापयति । वेद – वेदापयति ।
क्षमाशब्दादपि आपुग्दृश्यते – यथा – क्षमापयति । एवं वर्धापयतीत्यपि ।
विपाशयति । निरूपयति उपवीणयति । अनुतूलयति । उपश्लोकयति ।
अभिषेणयति । अनुलोमयति । त्वचयति । संवर्मयति । वर्णयति । अवचूर्णयति ॥
-
अवय<noinclude></noinclude>
d46hro5is3a4p158cheoi0dnx47vgib
पृष्ठम्:Laghu paniniyam vol1.djvu/२८७
104
129373
347658
2022-08-23T00:18:00Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये मिश्रप्रकरणम् ॥ पाणिनिस्तावत् पदे पदे व्यत्यस्तान्यनुधावति, तानि च तत्तत्स- ङ्केतानुरोधेन तत्र तत्र विप्रकीर्णानि निर्दिशति । तेष्वानुपूर्व्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
मिश्रप्रकरणम् ॥
पाणिनिस्तावत् पदे पदे व्यत्यस्तान्यनुधावति, तानि च तत्तत्स-
ङ्केतानुरोधेन तत्र तत्र विप्रकीर्णानि निर्दिशति । तेष्वानुपूर्व्या द्वित्रसूत्र-
व्यापका ये विधयो दृष्टास्तेऽस्माभिरुचितेषु प्रकरणेषु, प्रायशो व्याख्या-
ता एव । शेषेषु कतिचन 'विरलप्रयोगा इत्युपेक्षिताश्च । अपरे तु कति-
पये दृष्टप्रयोगा अपि विस्मरणेनाश्रद्धया प्रकरणोपरोधभिया विक्षिप्तत्वेन
चानुक्ता: सन्ति । प्रतिज्ञाताश्च केचिद्विधयो मिश्रप्रकरणे वक्ष्याम इति ।
तानेतानुच्चित्यात्र मिश्रप्रकरणमारभ्यते—
लोके हि प्रतिनिधिना कार्यनिर्वाहो दृश्यते । तद्वदिह शास्त्रेऽपी-
. २६८
त्याह-
[मिश्रप्रकरणम्
८६० । स्थानिवदादेशोऽनल्विधौ । (१-१-५६)
आदेशः स्थानिना तुल्यं वर्तेत न तु स्थान्यलाश्रयविधौ । स्थानि-
सम्बन्धिवर्णाश्रयकार्याणि वर्जयित्वा अन्यानि सर्वाणि कार्याणि आदेशो
लभेत अन्यस्य प्रवर्तयति चेत्यर्थः । स्थानिगता जातिधर्मा आदेशेषु
संक्रामन्ति, व्यक्तिधर्मास्तु नेति यावत् । लोकेऽपि किलैवमेव । यथा-
राज्यतन्त्रे तत्तदधिकारेषु नियुक्ता धुर्या: पुरुषपरिवर्तने अधिकारधर्मा-
नेव प्राप्नुवन्ति, न तु पुरुषधर्मान् । तद्वत् इह शास्त्रेऽपि धात्वङ्गकृत्तद्धि-
ताव्यय सुप्तिङ्पदानामादेशा: स्थानिधर्मान् धातुत्वादीन् लभन्ते । यथा -
धातु – ‘ब्रुवो वचिः' — धातुत्वात् वक्ता वक्तव्यमिति लुडादयः । ऊकारान्तत्व-
प्रयुक्ता गुणादयस्तु न भवन्ति ।
१
अङ्ग – 'किमः क - अदन्ताङ्गत्वात् इनादयो भवन्ति । 'केन काभ्यां कैः "
इति । मान्तत्वप्रयुक्तं तु न भवति ।
कृत्–'क्को ल्यप्'–प्रकृत्य इति 'हस्वस्य पिति कृति ' इति तुक् ।
१. प्रयोगवैरल्येऽपि कतिचिद्रूपाणि सौकर्यसद्भावे व्युत्पादितानि च ।<noinclude></noinclude>
6ikd0h51w2lx4ps5idwumkqvvb90cvo
पृष्ठम्:Laghu paniniyam vol1.djvu/२८८
104
129374
347659
2022-08-23T00:18:11Z
Srkris
3283
/* अपरिष्कृतम् */ मिश्रप्रकरणम् ] परिनिष्ठाकाण्डः । तद्धित – ‘ठस्येकः' - वार्षिकं - तद्धितत्वेन प्रातिपदिकसंज्ञा । अव्यय- -" को ल्यप् '— प्रकृत्य – त्वादेशत्वादव्ययत्वम् । सुप्–‘ड... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>मिश्रप्रकरणम् ]
परिनिष्ठाकाण्डः ।
तद्धित – ‘ठस्येकः' - वार्षिकं - तद्धितत्वेन प्रातिपदिकसंज्ञा ।
अव्यय- -" को ल्यप् '— प्रकृत्य – त्वादेशत्वादव्ययत्वम् ।
सुप्–‘डेर्यः’—वृक्षाय इति ‘सुपि च ' इति दीर्घः ।
तिङ्—‘तस्थस्थमिपां तान्तन्तामः'– अकुरुताम् इत्यस्यं तिङन्तत्वात् पदसंज्ञा ।
पद –'बहुवचनस्य वस्त्रसौ '.
'— ग्रामो वः स्वम् इति पदत्वाद्रुत्वम् ।
८६१ । अचः परस्मिन् पूर्वविधौ । (१-१-५७)
२६९
अल्विधावपि कचित् स्थानिवद्भावविध्यर्थमारम्भः । परस्मिन्निति
निमित्तसप्तमी । (परस्मिन्नच आदेश:) परनिमित्तकोऽजादेशः । स्थानि
वत् स्यात् । (पूर्वविधौ) स्थानिभूतादचः पूर्वस्य विधौ कर्तव्ये । यथा-
-
८
कथयति - अत्र 'कथ' इत्यकारान्ताद्धातोर्णिचि 'अतो लोपे' तस्य स्थानिव-
द्भावात् ककारोपरिगताकारस्य उपधात्वाभावेन ‘अत उपधायाः' इति वृद्धिर्न भवति ।
अत्र लुप्तोऽकारोऽन्त्यः उपधायाश्च विधिः कर्तव्य इति पूर्वस्यैव विधिः । आर्धधातुके
परे विहित इति परनिमित्तकश्चायमल्लोपः । अदर्शनरूपो लोपोऽप्यादेशत्वेन गण्यते ।
शून्यादेशो हि लोपो नाम ।
प्रत्यु० – ('अचः' किम् ?) अक्राष्टाम्-अत्र 'झलो झलि' इति सिचो लोपः
परनिमित्तक कृषेः षकारस्य ' षढोः कः सि' इति कत्वे कर्तव्ये न स्थानिवत् ।
(‘परस्मिन्’ किम् ?) वैयाघ्रपद्यः— अत्र पादस्यान्तलोपो न परनिमित्तक इति
पद्भावं न प्रतिबध्नाति ।
—
('पूर्वविधौ' किम् ?) हे गौः — अत्र वृद्धिरजादेशः सम्बुद्धिलोपे कर्तव्ये न
स्थानिवत् ।
८६२ । न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वार-
दीर्घजश्चर्विधिषु । (१-१-५८)
पूर्वेणातिप्रसक्तः स्थानिवद्भावः पदान्तादिविधिषु प्रतिषिध्यते ।
यथा – पदान्त–कानि सन्ति अत असन्तीत्यकारस्य 'किङति सार्वधातुक' इति
परनिमित्तः ‘श्नसोरल्लोपः' इति लोपः पूर्वस्य 'कानि' इति इकारस्य यणादेशं प्रति न
स्थानिवत् ।
द्विर्वचन – मध्वरि :-
: - अत्र परनिमित्तको यणादेशो वकारः
‘अनचि च ' इति द्वित्वे कर्तव्ये न स्थानिवत् ।
च’
एवमन्येऽयुवाहाक
धकारस्य<noinclude></noinclude>
s7o6bcki5wxh00euma4t4pi83v1ss1a
पृष्ठम्:Laghu paniniyam vol1.djvu/२८९
104
129375
347660
2022-08-23T00:18:20Z
Srkris
3283
/* अपरिष्कृतम् */ ________________ २७० लघुपाणिनीये [मिश्रप्रकरणम् ॥ * ॥ पूर्वत्रासिद्धे न स्थानिवत् संयोगादिलोपलत्वणत्ववर्जम् ॥ आदित्यो देवतास्येत्यर्थे आदित्यं हविः । ण्यप्रत्यये सत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>________________
२७०
लघुपाणिनीये
[मिश्रप्रकरणम्
॥ * ॥ पूर्वत्रासिद्धे न स्थानिवत् संयोगादिलोपलत्वणत्ववर्जम् ॥
आदित्यो देवतास्येत्यर्थे आदित्यं हविः । ण्यप्रत्यये सति ‘यस्येति च' इति प्रकृत्यन्त्यस्याकारस्य लोपो न स्थानिवत् हलो यमां यमीति लोपे कर्तव्ये । संयोगादिलोपादिषु तु स्थानिवद्भवत्येव-चक्र यत्र, निगार्यते, माषवपनी ॥ । अनेन सिद्धत्वात् द्विवचनादिग्रहणं भाष्ये प्रत्याख्यातम् ।।
८६३ । द्विवंचनेचि । (१-१-५९) द्वित्वनिमित्तेऽचि परे अजादेशः स्थानिवत्स्यात् द्वित्व एव कर्तव्ये । स्थानिवद्भावविधिद्वारा द्वित्वे कर्तव्ये परनित्यत्वादिभिर्बलीयसामप्यजादेशानां प्रतिषेधफलकमिदं सूत्रम् । यथा
जग्मतुः-अत्र द्वित्वात् परत्वात् 'गमहन...' इति उपधालोपः प्राप्तोऽनेन प्रतिषिध्यते । लोपः प्रथमं क्रियते चेत् स्वरनाशात् 'एकाच...' इति द्वित्वस्य न प्रसक्तिः । अथ प्रकीर्णकाः केचिद्विधयः-तत्र (१) ईत्वम्
८६४ । ईद्यति (आत:) । (६-४-६५) आदन्तस्य धातोरीकारोऽन्तादेशो यत्प्रत्यये परे । यथा
ग्ला-ग्लेयम् । दा-देयम् । हा-हेयम् । स्था-स्थेयम् । कृत्प्रत्ययोऽयम् । (८३१) 'घुमास्थागापाजहातिसां हलि' (६-४-६६) व्याख्यातम् ॥
८६५ । एलिङि । (६-४-६७) घुमास्थादीनामाकारस्य विङति लिङि परे एकार आदेशः । यथा-देवात् । स्थयात् । पेयात् । प्रत्यु०-(विङति' किम् ?) दासीष्ट। पासीष्ट ॥
८६६ । वान्यस्य संयोगादेः। (६-४-६८)
घुमास्थादिभ्योऽन्यस्य संयोगादेर्धातोरन्त्याकारस्य वा एत्वं क्ङिति लिङि । यथा-लेयात्, ग्लायात् । म्लेयात् , म्लायात् ॥
Si Carys. Diger and<noinclude></noinclude>
jvelxmu4zv359g4gh8iz18dkcwigqj1
347661
347660
2022-08-23T00:18:30Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>________________
२७०
लघुपाणिनीये
[मिश्रप्रकरणम्
॥ * ॥ पूर्वत्रासिद्धे न स्थानिवत् संयोगादिलोपलत्वणत्ववर्जम् ॥
आदित्यो देवतास्येत्यर्थे आदित्यं हविः । ण्यप्रत्यये सति ‘यस्येति च' इति प्रकृत्यन्त्यस्याकारस्य लोपो न स्थानिवत् हलो यमां यमीति लोपे कर्तव्ये । संयोगादिलोपादिषु तु स्थानिवद्भवत्येव-चक्र यत्र, निगार्यते, माषवपनी ॥ । अनेन सिद्धत्वात् द्विवचनादिग्रहणं भाष्ये प्रत्याख्यातम् ।।
८६३ । द्विवंचनेचि । (१-१-५९) द्वित्वनिमित्तेऽचि परे अजादेशः स्थानिवत्स्यात् द्वित्व एव कर्तव्ये । स्थानिवद्भावविधिद्वारा द्वित्वे कर्तव्ये परनित्यत्वादिभिर्बलीयसामप्यजादेशानां प्रतिषेधफलकमिदं सूत्रम् । यथा
जग्मतुः-अत्र द्वित्वात् परत्वात् 'गमहन...' इति उपधालोपः प्राप्तोऽनेन प्रतिषिध्यते । लोपः प्रथमं क्रियते चेत् स्वरनाशात् 'एकाच...' इति द्वित्वस्य न प्रसक्तिः । अथ प्रकीर्णकाः केचिद्विधयः-तत्र (१) ईत्वम्
८६४ । ईद्यति (आत:) । (६-४-६५) आदन्तस्य धातोरीकारोऽन्तादेशो यत्प्रत्यये परे । यथा
ग्ला-ग्लेयम् । दा-देयम् । हा-हेयम् । स्था-स्थेयम् । कृत्प्रत्ययोऽयम् । (८३१) 'घुमास्थागापाजहातिसां हलि' (६-४-६६) व्याख्यातम् ॥
८६५ । एलिङि । (६-४-६७) घुमास्थादीनामाकारस्य विङति लिङि परे एकार आदेशः । यथा-देवात् । स्थयात् । पेयात् । प्रत्यु०-(विङति' किम् ?) दासीष्ट। पासीष्ट ॥
८६६ । वान्यस्य संयोगादेः। (६-४-६८)
घुमास्थादिभ्योऽन्यस्य संयोगादेर्धातोरन्त्याकारस्य वा एत्वं क्ङिति लिङि । यथा-लेयात्, ग्लायात् । म्लेयात् , म्लायात् ॥<noinclude></noinclude>
04nz6d24yr1k1ed1w04ffwy8scu1vq5
पृष्ठम्:Laghu paniniyam vol1.djvu/२९०
104
129376
347662
2022-08-23T00:18:45Z
Srkris
3283
/* अपरिष्कृतम् */ मिश्रप्रकरणम् ] परिनिष्ठाकाण्डः । ८६७ । न ल्यपि । (६४-६९) घुमास्थादीनामात ईत्वं ल्यपि न । यथा— प्रदाय । प्रमाय । प्रस्थाय इत्यादि । - ८६८ । मयतेरिदन्यतरस्याम् । (६-४... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>मिश्रप्रकरणम् ]
परिनिष्ठाकाण्डः ।
८६७ । न ल्यपि । (६४-६९)
घुमास्थादीनामात ईत्वं ल्यपि न । यथा—
प्रदाय । प्रमाय । प्रस्थाय इत्यादि ।
-
८६८ । मयतेरिदन्यतरस्याम् । (६-४-७०)
ल्यपि वा इत्वम् । यथा – अपमित्य | अपमाय ।
(२) गुणविधिः-
Bu
८६९ । गुणोऽर्तिसंयोगाद्योः । (७-४-२९)
‘रिङ्शयग्लिङ्क्षु' इत्यतोऽनन्तरं सूत्रम् | ऋत इति, असार्व-
धातुक इति, ये इति च वर्तते । अर्तेः संयोगादीनामृदन्तानां च यकि
असार्वधातुकलिङि च गुणः । यथा—
ऋ—अर्यते, अर्यात् । स्मृ – स्मर्यते, स्मर्यात् ।
-
८७० । यङि च । (७-४-३०)
अर्तिसंयोगाद्योर्गुणो यङि च स्यात् । यथा – ऋ – अरार्यते । स्मृ— सास्मर्यते ।
अर्तेरजादित्वेऽपि 'अट्यर्त्यशूर्णोतीनामुपसंख्या ' -तत्वात् यङ् । यङि द्वित्वे – 'न
न्द्रा...' इति रेफस्य द्वित्वनिषेधाभावश्च वार्त्तिकेन ।
॥ ४ ॥ हन्तेर्हिसायां यङि घ्नीभावः ॥
भृशं हिनस्ति—जेघ्नीयते । अहिंसार्थे तु भृशं गच्छति–जङ्घन्यते ।
८७१ । ई घ्राध्मोः । (७-४-३१)
घ्राध्मोर्यङि इकारोऽन्तादेशः । जेघ्रीयते । दध्मीयते ।
(३) नलोपः-
८७२ । अनिदितां हल उपधायाः क्ङिति (नलोपः) । (६-४-२४)
अनिदितां धातूनां मध्ये हलन्तस्योपधाया नकारस्य लोपः किङति
प्रत्यये परे । यथा-
धातुः
खन्सु
ध्वन्सु
भञ्ज
-
२७१
-
त्रस्तम्
ध्वस्तम्
भक्तम्
यक्
खस्यते
ध्वस्यते
भज्यते
यडू
सनीस्रयते ।
दनीध्वस्यते
बाभज्यते ।<noinclude></noinclude>
bm0xb2shwe0p08k4ttw8rgiueeb3y9l
पृष्ठम्:Laghu paniniyam vol1.djvu/२९१
104
129377
347663
2022-08-23T00:18:54Z
Srkris
3283
/* अपरिष्कृतम् */ २७२ लघुपाणिनीये प्रत्यु० - ('अनिदिताम्' किम् ? ) नदि नन्दितं ('हल:' किम् ? ) नीतम् ('उपधायाः' किम् ? ) नद्धम् नन्द्यते नीयते नह्यते [मिश्रप्रकरणम् नानद्यते । नेनीयते । नानह... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२७२
लघुपाणिनीये
प्रत्यु० - ('अनिदिताम्' किम् ? ) नदि नन्दितं
('हल:' किम् ? )
नीतम्
('उपधायाः' किम् ? )
नद्धम्
नन्द्यते
नीयते
नह्यते
[मिश्रप्रकरणम्
नानद्यते ।
नेनीयते ।
नानह्यते ।
८७३ | दंशसञ्जस्वञ्ज शपि । (६-४-२५)
एषां शपि उपधानकारस्य लोपः । यथा – दर्शात, सजति, परिष्वजते ।
-
८७४ । रञ्जेश्च । (६-४-२६)
-
उपधानकारस्य लोपः शपि । यथा – रजति, रजतः, रजन्ति ।
८७५ । घञि च भावकरणयोः । (६-४-२७)
भावकरणार्थके घनि च रञ्जेरुपधानलोपः । यथा-
रञ्जनं रागः । रज्यतेऽनेनेति च रागः ।
अन्यत्र तु– रज्यन्तेऽस्मिन्नित्यधिकरणार्थे रङ्गः ।
८७६ । स्यदो जवे । (६-४-२८)
स्यन्दतेर्घजि नलोप उपधादीर्घाभावश्च निपात्यते । जवभिन्ने त्वर्थे घृतस्यन्दः
प्रवाह इत्यर्थः ।
८७७ । नाश्चेः पूजायाम् । (६-४-३०)
'अञ्चु गतिपूजनयोः' इत्यनिदितो धातोः पूजायामर्थे न नलोपः । यथा-
अञ्चितं = पूजितम् ! क्विपि -- प्राञ्चा, प्राङ्भ्यामित्यादि ।
-
प्रत्यु० – ( 'पूजायाम्' किन् ?) उदक्तमुदकं कूपात् । उद्धृतमित्यर्थः ।
८७८ । क्त्वि स्कन्दिस्यन्दोः । (६-४-३१)
क्त्वाप्रत्ययेऽनयोर्नोपधानलोपः । स्कन्दित्वा । स्यन्दित्वा ।
.८७९ । जान्तनशां विभाषा । (६-४-३२)
जकारान्तानां नशेश्व वा नलोपः क्त्वाप्रत्यये । यथा -
रञ्ज–रक्त्वा, रङ्क्त्वा । नश–नष्टा, नंष्ट्वा ।
-
(४) दीर्घः—
८८० | अनुनासिकस्य किझलोः क्ङिति । (६-४-१५)
अनुनासिकान्तस्योपधाया दीर्घः कौ झलादौ किङति च । यथा-
-<noinclude></noinclude>
hwmhm2hj7gj1ddw3dbc1fzn1o8hkz5e
पृष्ठम्:Laghu paniniyam vol1.djvu/२९२
104
129378
347664
2022-08-23T00:19:01Z
Srkris
3283
/* अपरिष्कृतम् */ भावकर्मप्रक्रिया] धातुः । प्रशम वम क्वि । क्त । - प्रशान् (८८२) शान्त । वान्त । (५) हनस्तादेशः परिनिष्ठाकाण्डः परे । यथा- -णिचि- – - । क्ति । शान्ति । वान्ति । क्त्वा । शा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>भावकर्मप्रक्रिया]
धातुः ।
प्रशम
वम
क्वि ।
क्त ।
- प्रशान् (८८२) शान्त ।
वान्त ।
(५) हनस्तादेशः
परिनिष्ठाकाण्डः
परे । यथा- -णिचि-
–
-
।
क्ति ।
शान्ति ।
वान्ति ।
क्त्वा ।
शान्त्वा ।
वान्त्वा ।
८८१ । हनस्तोऽचिण्णलो: । (७-३-३२)
ञ्णितीत्यनुवर्तते । हन्तेस्तकारोऽन्तादेशो निति णिति च प्रत्यये
२७३
'हो हन्तेणिन्नेषु' इति कुत्वेन हकारस्य घः, नस्य तादेशः, घातयति, अजी-
घतत् इत्यादि ।
(६) मान्तस्य नत्वम्-
८८२ | मो नो धातोः । (८-२-६४)
मकारान्तस्य धातोर्नकारोऽन्तादेशः पदान्ते । यथा-
प्रशाम्यतेः क्विपि प्रशान् । प्रताम्यतेः प्रतान् ।
८८३ | म्वोध । (८-२-६५)
मकारवकारयोः परयोः मान्तस्य धातोर्नकारोऽन्तादेशः । यथा-
क्षमूष सहने–चक्षण्वहे, चक्षण्महे | वेट्त्वात् चक्षमिवहे, चक्षमिमहे ।
-
भावकर्मप्रक्रिया ॥
उक्ता धातूनां व्युत्पन्नानामव्युत्पन्नानां च कर्तरिप्रयोगे लकाराः ।
अथ भावकर्मणोर्लकारा उच्यन्ते । सुगमात्र प्रक्रिया सामान्यविधीना-
मुभयसाधारण्यात् भावकर्मणोः प्रयोगे पदविकरणभेदयोरभावाच्च । भाव-
कर्मणोर्हि ‘सार्वधातुके यक्' (४५३) इति यगेक एव लट्-लङ्-
लोट् - लिङ्क्षु विकरणम् । स्यतासादीनि च संस्करणानि साधारणानि ।<noinclude></noinclude>
m8de9hm0wx396rkkes4zgqwwmuh9gtk
पृष्ठम्:Laghu paniniyam vol1.djvu/२९३
104
129379
347665
2022-08-23T00:19:08Z
Srkris
3283
/* अपरिष्कृतम् */ २७४ लघुपाणिनीये [भावकर्मप्रक्रिया ‘भावकर्मणोः' इति आत्मनेपदविधानात् तयोः सर्वेऽपि धातव आत्मने- पदिन एव । अकर्मकेभ्य एव भावे प्रयोगः ॥ भू–सत्तायां- यग्विकरणं,... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२७४
लघुपाणिनीये
[भावकर्मप्रक्रिया
‘भावकर्मणोः' इति आत्मनेपदविधानात् तयोः सर्वेऽपि धातव आत्मने-
पदिन एव । अकर्मकेभ्य एव भावे प्रयोगः ॥
भू–सत्तायां- यग्विकरणं, तस्य कित्त्वात् गुणप्रतिषेधः, भूयते ।
पुरुषवचनयोरभावात् लकारेष्वेकमेव रूपम् | अभूयत - भूयतां - भूये-
त । संस्करणानां सीयुटश्च णित्त्वविकल्पो वक्ष्यते । तेन वा वृद्धिरिग-
न्तानां - भाविता, भविता । भाविष्यते, भविष्यते । अभाविष्यत,
अभविष्यत । लुङि तप्रत्यये चिण् संस्करणं प्रत्ययलोपश्चानुपदमुच्येते,
अभावि, भाविषीष्ट, भविषीष्ट ।
-
अनुभूयते, अनुभूयेते, अनुभूयन्ते । अनुभूयसे, अनुभूयेथे, अनुभूयध्वे । अनुभूये,
अनुभूयावहे, अनुभूयामहे । अन्वभूयत अन्वभूयेताम् इत्याद्यन्येषामपि लकाराणाम् ।
त्वया युवाभ्यां युष्माभि-र्वा, मया आवाभ्याम् अस्माभि-र्वा, तेन ताभ्यां
तै-र्वा भूयते । कर्मणि तु
सोऽनुभूयते,
त्वमनुभूयसे,
अहमनुभूये,
तावनुभूयेते
युवामनुभूयेथे,
आवामनुभूयावहे,
तेऽनुभूयन्ते ।
यूयमनुभूयध्वे ।
वयमनुभूयामहे ।
,
इति कर्मानुरोधेन पुरुषवचने । कर्तुस्तु न निर्बन्धः पुरुषवचनयो-
लेकारवाच्यकारकानुरोधित्वात् अत्र च कर्मणो लकारवाच्यत्वात् ।
लकारवाच्यमेव हि कारकं समानाधिकरणं भवति । युष्मदादीनां सा-
मानाधिकरण्य एव हि पुरुषवचने च प्रवर्तेते ॥
अथ प्रक्रिया – लुङि किल चिणसंस्करणमुक्तम् । तत् पुनः कर्तरि-
प्रयोगेऽपि पञ्चषेभ्यो धातुभ्यो भवति । पाणिनिश्च कर्तरि चिण्विधिं
प्रथममुक्त्वैव भावकर्मणोस्तद्विधिमारभत इति सूत्राण्यानुपूर्व्या व्या-
ख्यायन्ते—
८८४ । चिण् ते पदः । (३-१-६०)
'णिश्रिद्रुस्रुभ्यः कर्तरि चङ्" इति च्लेरादेशविधिप्रकरणस्थमिदं
अविचित्रकार पि<noinclude></noinclude>
tv8ysj3j6yeg6w0lhzyc60ff4fs9uw3
पृष्ठम्:Laghu paniniyam vol1.djvu/२९४
104
129380
347666
2022-08-23T00:19:17Z
Srkris
3283
/* अपरिष्कृतम् */ भावकर्मप्रक्रिया] परिनिष्ठाकाण्डः । सूत्रम् । पदधातोः कर्तरि लुङस्तप्रत्यये (आत्मनेपदप्रथमपुरुषैकवचने) परे च्लेः चिणादेशः । सिचोऽपवादः ।। ८८५ | दीपजनबुधपूर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>भावकर्मप्रक्रिया]
परिनिष्ठाकाण्डः ।
सूत्रम् । पदधातोः कर्तरि लुङस्तप्रत्यये (आत्मनेपदप्रथमपुरुषैकवचने)
परे च्लेः चिणादेशः । सिचोऽपवादः ।।
८८५ | दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् । (३-१-६१)
दीपादिभ्यः पूर्वोक्तं वा पक्षे सिच् ॥
८८६ । अचः कर्मकर्तरि । (३-१-६२)
अजन्ताद्धातोः कर्मकर्तरि लुङश्च्लेश्चिण् वा तप्रत्यये । कर्मकर्ता
व्याख्यास्यते । प्राप्तविभाषेयम् । कर्मकर्तरि हि कर्मवद्भावातिदेशाचिण्
भावकर्मणोरिति नित्यं प्राप्तम् ।
८८७ । दुहश्च । (३-१-६३)
कर्मकर्तरि लुङइच्लेश्चिण वा तप्रत्यये । न दुहस्नुनमामिति कर्मवत्कार्य-
निषेधादप्राप्ते विभाषेयम् ।
८८८ । न रुधः । (३-१-६४)
रुधः कर्मकर्तरि लुङइच्लेश्चिन ।
८८९ । तपोऽनुतापे च । (३-१-६५)
तप्यतेः कर्मकर्तरि (भावे) अनुतापेऽर्थे च च्लेश्चिण्न ।
८९० । चिण भावकर्मणोः । (३-१-६६)
नेत्यस्य निवृत्त्यर्थं पुनश्चिणग्रहणम् । भावकर्मणोर्लुङश्लेश्चिण्
तप्रत्यये ।
२७५
अथ चिपकार्यम्-
Intern
८९१ । चिणो लुक् । (६-४-१०४)
'चिण्' इति पञ्चम्यन्तम् । चिण: परस्य प्रत्ययस्य लुक् । इति
तप्रत्ययो लुप्यते । णिस्वादजन्तानामदुपधानां च वृद्धिः । इगुपधानां
तु लघूपधगुणः । अथ सूत्राण्युदाहियन्ते-<noinclude></noinclude>
5mcqdlrpl0v1eibbodnen2df3zwuc75
पृष्ठम्:Laghu paniniyam vol1.djvu/२९५
104
129381
347667
2022-08-23T00:19:30Z
Srkris
3283
/* अपरिष्कृतम् */ २७६ लघुपाणिनीये पद - उदपादि सस्यम् । समपादि भैक्षम् अपादि अपत्साताम् अपत्सत इत्यादि दीप — अदीपि, अदीपिष्ट अदीपिषाताम् अदीपिषत जन – 'अजनि, अजनिष्ट अजनिषाताम् अजन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२७६
लघुपाणिनीये
पद - उदपादि सस्यम् । समपादि भैक्षम्
अपादि अपत्साताम् अपत्सत इत्यादि
दीप — अदीपि, अदीपिष्ट अदीपिषाताम् अदीपिषत
जन – 'अजनि, अजनिष्ट अजनिषाताम् अजनिषत
बुध-अबोधि, अबुद्ध अभुत्साताम् ।
लू–अलावि, अलाविष्ट वा वृक्षः स्वयमेव – कर्मकर्तरि ।
कृ— अकारि, अकृत, वा घटः स्वयमेव --
दुह–अदोहि, अदुग्ध वा गौः
रुध - अरुद्ध गौः
"
तप -अतप्त तपस्तापसः । अनुतापे अन्वतप्त पापेन
-
चिण्
अदायि
अपाय
स्था
अस्थायि
८९३ । नोदात्तोपदेशस्य
""
धातुः
दा
पा
[भावकर्मप्रक्रिया
भू–अभावि – भावे । अनुभू – अन्वभावि कर्मणि ।
-
-
- कर्तरि ।
८९२ | आतो युक् चिकृतो: (ञ्णिति) । (७-३-३३)
आदन्तस्य धातोर्युगागमञ्चिणि, णिति कृति च । यथा—
-
">
>>
ण्वुल्
घञ्
दायकः
दायः
पायक:
पाय:
स्थायकः ।
स्थाय:
मान्तस्यानाचमेः । (७-३-३४)
उदात्तोपदेशस्य मकारान्तस्य आचमिवर्जितस्य चिणि णिति
कृति च उपधाया अतो वृद्धिर्न स्यात् । सेटो धातव उदात्तोपदेशा: 1
यथा-
--
शमु – अशमि । दमु—अदमि । प्रत्यु० - ('उदात्तोपदेशस्य' किम् ?) अगामि ।
८९४ । जनिवध्योश्च । (७-३-३५)
अनयोश्च नोपधावृद्धिचिणि, णिति कृति च । यथा-
अजनि, जनकः, प्रजनः । अवधि, वधकः, वधः । SGDE
१. 'जनिवध्योश्च' इति वक्ष्यमाण उपधावृद्धिप्रतिषेधः<noinclude></noinclude>
2e5k05fh6ymii5tjj3ws1276gfxt3cp
पृष्ठम्:Laghu paniniyam vol1.djvu/२९६
104
129382
347668
2022-08-23T00:19:37Z
Srkris
3283
/* अपरिष्कृतम् */ भावकर्मप्रक्रिया] परिनिष्ठाकाण्डः । ८९५ । स्य-सिच-सीयुद्-तासिषु भावकर्मणोरुपदेशेऽज्झन- ग्रहदृशां वा चिण्वदिद् च । (६-४-६२) चिण्वत् = चिणि इव कार्यम् । भावकर्मणोः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>भावकर्मप्रक्रिया]
परिनिष्ठाकाण्डः ।
८९५ । स्य-सिच-सीयुद्-तासिषु भावकर्मणोरुपदेशेऽज्झन-
ग्रहदृशां वा चिण्वदिद् च । (६-४-६२)
चिण्वत् = चिणि इव कार्यम् । भावकर्मणोः प्रयोगे उपदेशे
अजन्तानां इनग्रहदृशां च स्यसिच्सीयुट्तासिषु संस्करणेषु परेषु
चिणीव कार्य वा स्यात् । चिण्वद्भावसंनियोगेन स्यसिजादीनामिट् च ।
चिण्कार्याणि च-
,
"चिण्वद्वृद्धिर्युक् च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति "
इति परिगणितानि । एषु वृद्धिर्णित्त्वप्रयुक्ता । 'आतो युक् चिण्कृतो:
इत्यत्रैवोक्तो युक् । घत्वमपि 'हो हन्ते....' इति णित्त्वप्रयुक्तम् । दीर्घः
परं वक्तव्योऽस्ति । स यथा-
-
८९६ । चिण्णमुलोर्वोऽन्यतरस्यां (जौ) । (६-४-९३)
‘मितां ह्रस्वः' इत्यतोऽनन्तरस्तदपवादश्चायं दीर्घः । चिणूपरे
णमुल्परे च णौ मितामुपधाया वा दीर्घः । यथा-
-
दमयतेलुंङि चिणि ‘णेरनिटि' इति णिलोपे अदम् + इ इति जाते अनेन वा
दीर्घः । अदामि-अदमि । एवं शमयतेर्लुङि अशामि-अशमि । केवलाभ्यां तु
उपधावृद्धिनिषेधात् अदमि-अशमि इत्येव ।
क्रमादुदाहरणानि –
२७७
6
अजन्तेषु कृ– कारिष्यते, करिष्यते । चिण्वदभावे ‘ऋद्धनोः स्ये' इति इट् |
जि – जायिष्यते, जेष्यते
,
....
दा – दायिष्यते, दास्यत
...
-
हन – घानिष्यते, हनिष्यते ...
ग्रह – प्राहिष्यते, ग्रहीष्यते ..
दृश – दर्शिष्यते, द्रक्ष्यते
।
शमिर्णिजन्तोऽमन्तः — शामिष्यते, शमिष्यते । शमयिष्यते । दीर्घविकल्पः । एवं
सिजादिष्वपि, अकारिषाताम् अकारिषत । अकृषताम् अकृषत
कारिषष्ट, कृषीष्ट इत्यादि । आर्धधातुके इत्यधिकारादाशीर्लिङ: सीयुडेव गृह्यते ।
5
कारिता कर्ता ।
...
युक् ।
हन्तेर्घत्वम् ।<noinclude></noinclude>
h6mkdh62zortyurgi89gcqxxat3x2bk
पृष्ठम्:Laghu paniniyam vol1.djvu/२९७
104
129383
347669
2022-08-23T00:19:46Z
Srkris
3283
/* अपरिष्कृतम् */ २७८ लघुपाणिनीये [कर्मकर्तृप्रक्रिया अथ पूर्वमेव प्रत्ययान्तरसाहचर्येणोक्ताः कतिचिद्यकः प्रक्रिया: सुखार्थमनुसन्धीयन्ते- ‘रिङ्शयग्लिङ्क्षु' ‘ॠत इद्धातोः'... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२७८
लघुपाणिनीये
[कर्मकर्तृप्रक्रिया
अथ पूर्वमेव प्रत्ययान्तरसाहचर्येणोक्ताः कतिचिद्यकः प्रक्रिया:
सुखार्थमनुसन्धीयन्ते-
‘रिङ्शयग्लिङ्क्षु'
‘ॠत इद्धातोः'
'उदोष्ठ्यपूर्वस्य'
‘अकृत्सार्वधातुकयोदर्घिः'
'घुमास्था.........
‘गुणोऽर्तिसं......
(५२९) कृ – क्रियते ।
कृ— कीर्यते।
पृ – पूर्यते ।
जि - जीयते ।
दा— दीयते ।
-
स्था — स्थीयते
ऋ – अर्यते ।
(५२६)
(५२८)
(८२८)
(८३१)
(८६९)
।
भृ— म्रियते ।
तृ – तीर्यते ।
स्तु – स्तूयते ।
मा–मीयते ।
स्मृ – स्मर्यते ।
कर्मकर्तृप्रक्रिया ॥
इह किल कर्तरि, कर्मणि, भावे चेति लकाराणां त्रिविधः
प्रयोगः । यत्र कर्तृकारकावलम्बिनी क्रिया प्रतिभासते तत्र कर्तरि
प्रयोगः । यत्र कर्मकारकावलम्बिनी तत्र कर्मणि प्रयोगः । यत्र पुनः
कारकसंसर्ग विनैवावभासते तत्र भावे प्रयोग इति । एषु कर्तरिप्रयोगो
द्विविधः संभवति, कर्तुर्विवक्षाधीनत्वात् । तथा हि — स्वतन्त्रं कारकं
किल कर्ता । स्वातन्त्र्यं च विवक्षाधीनम् । यथा – देवदत्तस्तूलिकया
लिखतीति वाक्ये लेखनक्रियायां स्वातन्त्र्याद्देवदत्तः कर्ता । तूलिका च
तस्य लेखनसाधनमिति करणम् । अथ पुनर्लाघवातिशयद्योतनाय तूलि
कैव स्वयं लेखनक्रियां निर्वहतीति विवक्ष्यते चेत्तर्हि तूलिका कर्ता
भवति । वस्तुतोऽल देवदत्त एव यद्यपि जडां तूलिकामुचितरेखोत्पादना-
नुकूलं चालयति तथापि तूलिका देवदत्तोपदिष्टवर्त्मना यदि नाचलिष्य-
स्वव्यापारे
तर्हि देवदत्तो लिखितुं नाशक्ष्यदिति तूलिकाया अपि खव्या
स्वातन्त्र्यमस्त्येव । इदं स्वातन्त्र्यमवलम्ब्य तूलिका लिखतीति करणं<noinclude></noinclude>
9w6bt1picadwxfbxpqzkg9pf5aax261
पृष्ठम्:Laghu paniniyam vol1.djvu/२९८
104
129384
347670
2022-08-23T00:19:53Z
Srkris
3283
/* अपरिष्कृतम् */ कर्मकर्तृप्रक्रिया] परिनिष्ठाकाण्डः । २७९ कर्ता संपद्यते । एवं स्थाली पचतीत्यधिकरणस्य कर्तृत्वं संभवति इत्यादि । तथा च कारकान्तराणामपि स्वस्वव्यापारे स्वा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>कर्मकर्तृप्रक्रिया]
परिनिष्ठाकाण्डः ।
२७९
कर्ता संपद्यते । एवं स्थाली पचतीत्यधिकरणस्य कर्तृत्वं संभवति इत्यादि ।
तथा च कारकान्तराणामपि स्वस्वव्यापारे स्वातन्त्र्यात् कर्तृत्वं विवक्षितुं
शक्यते । लक्षणावृत्त्यस्पृष्टे तत्त्वाख्यानवाक्ये यानि करणादीनि कार-
काणि तानि लाक्षणिके चमत्कृतवाक्ये कर्तारो भवन्ति । करणस्य
कर्तृत्वविवक्षायां करणकर्तरि प्रयोगः । अधिकरणस्य कर्तृत्वविवक्षायाम्
अधिकरणकर्तरि प्रयोगः । कर्मणः कर्तृत्वविवक्षायां कर्मकर्तरि प्रयोगः ।
इत्यादयस्तेषां व्यपदेशाः । एषु करणकर्तरि प्रयोगादयः कर्तरि-
प्रयोगसमाना एव । कर्मकर्तरिप्रयोगे परं रूपभेद आपततीति तत्प्रक्रिया
वक्तव्या जाता ॥
८९७ । कर्मवत् कर्मणा तुल्यक्रियः । (३-१-८७)
कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत् स्यात् । कर्मकर्ता
व्याख्यातरूपः कर्मणां तुल्य: स्यादित्यर्थः । कर्मकर्तरिप्रयोगे कर्मणि-
प्रयोग इव कार्याणि भवन्तीति कार्यातिदेशोऽयम् । तेन यक्चिण्-
चिण्वदिडात्मनेपदानि भवन्ति । यथा -
कर्तरि ।
देवदत्तस्तण्डुलं पचति ।
काचिच्छक्तिर्घटं भिनत्ति ।
वयं शब्दं शृणुमः ।
योद्धा लक्ष्यं विध्यते ।
कर्मकर्तरि ।
पच्यते तण्डुलः–
अपाचि ।
भिद्यते घटः – अभेदि ।
श्रूयते शब्दः –अश्रावि ।
बिध्यते लक्ष्यम् – अवधि ।
'कर्मणा तुल्यक्रियः' इत्युक्तेः कर्मस्थक्रियाणामेव धातूनामयं
विधिः, न तु कर्तृस्थक्रियाणाम् । यस्मिन् कर्मकारके क्रियाकृतो विकारो
दृश्यते स एव कर्तृत्वं प्राप्तः कर्मवत् स्यात् । पचनक्रियायां तण्डुलस्य,
भेदनक्रियायां घटस्य च विकारो जायते न तु कर्तुः अनेन ज्ञान-
।
गमनादीनां कर्तृनिष्ठफलानां क्रियाणां कर्मकर्तरिप्रयोगे न कर्मवद्भावः ।
कर्तरिप्रयोगतुल्यमेव तत्र रूपम् । यथा -<noinclude></noinclude>
8ydcq46ixadf906em0sp0rofkvyu09m
पृष्ठम्:Laghu paniniyam vol1.djvu/२९९
104
129385
347671
2022-08-23T00:20:02Z
Srkris
3283
/* अपरिष्कृतम् */ २८० [कर्मकर्तृप्रक्रिया लघुपाणिनीये ‘अधिगच्छति शास्त्रार्थः स्मरति श्रद्धाति च ' शास्त्रार्थः स्वयमेवाधिगमनस्मरणश्रद्धाविषयो भवतीत्यर्थः ॥ ८९८ । तपस्तपःक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२८०
[कर्मकर्तृप्रक्रिया
लघुपाणिनीये
‘अधिगच्छति शास्त्रार्थः स्मरति श्रद्धाति च '
शास्त्रार्थः स्वयमेवाधिगमनस्मरणश्रद्धाविषयो भवतीत्यर्थः ॥
८९८ । तपस्तपःकर्मकस्यैव । (३-१-८८)
तप सन्तापे इत्यस्य कर्ता कर्मवत् स्यात्, तप इति कर्म प्रयुज्यते
चेदेव । ‘सुखासिकामास्ते' 'सुखशायिकाः शय्यन्ते' इत्यादिवन्निजभा-
वार्थकस्य कर्मस्थाने प्रयोगमात्रमिदम् । सकर्मकाणामितरेषां कर्मकर्तरि
कर्मवद्भाव: प्रतिषिद्धो वार्त्तिककारेण । 'तपोऽनुतापे च' (८८९) इति
चिण्निषेधोऽप्यत्रोक्तः । यथा—
तप्यते तपस्तापसः-
--अतप्त ।
प्रत्यु० – ( 'तपःकर्मकस्य' किम् ?) उत्तपति सुवर्ण सुवर्णकारः ।
८९९ । न दुहस्नुनमां यक्चिणौ । (३-१-८९)
एषां कर्मकर्तरि यचिणौ न । दुहः परं चिण् 'दुहश्च' (८८७) इति विक-
ल्पितः । यथा--
दुग्धे । अदोहि, अदुग्ध, (लुग्वा दुहेति पक्षे लुक् ) अधुक्षत वा गौः स्वयमेव
प्रस्तुते । प्रास्नोष्ट गौः स्वयमेव । नमते । अनंस्त दण्डः स्वयमेव ।
९०० । कुषिरञ्जोः प्राचां श्यन् परस्मैपदं च । (३-१-९०)
कुष निष्कर्षे, रञ्ज रागे इत्यनयोः कर्मकर्तरि श्यन् परस्मैपदं च प्राचां मते
यथा-
।
कुष्यति पादः स्वयमेव । कुष्यते वा । रज्यति वस्त्रं स्वयमेव । रज्यते वा ।
यग्विषय एव परस्मैपदं बिधेः सन्नियोगशिष्टत्वात् । तेन अकोषि पाद इत्येव
लुङ/दिषु ।
C
'अचः कर्मकर्तरि' (८८६) इति चिण्विकल्पः- अकारि, अकृत वा घटः
स्वयमेव । ‘न रुधः’ (८८८) इति चिनिषेधः–अवरुद्ध गौः स्वयमेव ।<noinclude></noinclude>
tjdx4eyi7wu4r67dhcg40yjhhkas2pt
पृष्ठम्:Laghu paniniyam vol1.djvu/३००
104
129386
347672
2022-08-23T00:20:18Z
Srkris
3283
/* अपरिष्कृतम् */ पदव्यवस्था] परिनिष्ठाकाण्डः । पदव्यवस्था । २८१ लकारार्थोपसर्गाणां तथा विकरणस्य च । इतां च बहुधा भेदाद् धातूनां भिद्यते पदम् - यथा वर्त्स्यत्यद्युतच्च, यथा भुङ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>पदव्यवस्था]
परिनिष्ठाकाण्डः ।
पदव्यवस्था ।
२८१
लकारार्थोपसर्गाणां तथा विकरणस्य च ।
इतां च बहुधा भेदाद् धातूनां भिद्यते पदम् -
यथा वर्त्स्यत्यद्युतच्च, यथा भुङ्क्ते च तिष्ठते,
यथाहते च संवित्ते, यथा बोधति बुध्यते,
यथास्त्यास्ते, लेढि लीढे, धियते, स्तौति च स्तुते ॥
इति नानोपाधिभिर्भिद्यमानस्य धातोः पदस्य काचिद्वयवस्था क्रियते—
आत्मनेपदविधिः ॥
अनुदात्तङित आत्मनेपदम् । (१-३-१२)
व्याख्यातम् – (४१९) आस-आस्ते । शीङ्-शते ।
९०१ । भावकर्मणोः । (१-३-१३)
यथा – भूयते । अनुभूयते ।
-
९०२ । कर्तरि कर्मव्यतीहारे। (१-३-१४)
कर्मव्यतीहारः क्रियाविनिमयः । यत्रान्य सम्बन्धिनी क्रियामन्य:
करोति, इतरसंबन्धिनीं चेतरः स कर्मव्यतीहारः । तस्मिन् द्योत्ये धातोः
कर्तर्यात्मनेपदम् । भावकर्मणोस्तु पूर्वेण सिद्धमेव सर्वत्रात्मनेपदम् ।
'व्यति' इत्युपसर्गद्वयं कर्मव्यतीहारं द्योतयति । यथा -
-
रामकृष्णौ व्यत्यश्नाते-रामस्य भोज्यं कृष्णः, कृष्णस्य भोज्यं रामश्चाश्नातीत्यर्थः ।
रामकृष्णौ व्यतितिष्ठेते – स्थानविनिमयेन तिष्ठत इत्यर्थः ।
-
९०३ । न गतिहिंसार्थेभ्य: । (१-३-१५)
कर्मव्यतीहारे विहितमात्मनेपदं गतिहिंसार्थेभ्यो न । यथा-
बाला व्यतिगच्छन्ति । योधा व्यतिघ्नन्ति ।
९०४ । इतरेतरान्योन्योपपदाच्च । (१-३-१६)<noinclude></noinclude>
em3jpgz6h58j1cs6yjtspdmxw9chj0a
पृष्ठम्:Laghu paniniyam vol1.djvu/३०१
104
129387
347673
2022-08-23T00:20:30Z
Srkris
3283
/* अपरिष्कृतम् */ २८२ लघुपाणिनीये [पव्यवस्था अत्र वार्त्तिकं– परस्परोपपदाञ्चेति वक्तव्यम् । इतरेतरादिपद- प्रयोगेऽपि न । यथा- इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिळुनन्ति ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२८२
लघुपाणिनीये
[पव्यवस्था
अत्र वार्त्तिकं– परस्परोपपदाञ्चेति वक्तव्यम् । इतरेतरादिपद-
प्रयोगेऽपि न । यथा-
इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिळुनन्ति ।
९०५ । नेर्विशः । (१-३-१७)
निपूर्वाद्विशतेरात्मनेपदम् । यथा – निविशते ।
-
९०६ । परिव्यवेभ्यः क्रियः । (१-३-१८)
जित्त्वात् कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् अकर्त्रभिप्रायेऽपि यथा
स्यादित्यारम्भः । यथा – परिक्रीणीते । विक्रीणीते । अवक्रीणीते ॥
-
९०७ । विपराभ्यां जेः । (१-३-१९)
विजयते, पराजयते ।
९०८ । आङो दोऽनास्यविहरणे । (१-३-२०)
आङ्पूर्वाद्ददातेर्मुखविकासनादन्यत्रार्थे तङानौ ।
आदत्ते विद्याम् । गृह्णाति । मुखं व्याददाति — विकासयति ।
-
९०९ । क्रीडोऽनुसंपरिभ्यश्च । (१-३-२१)
अनुसंपरिभ्यः आङच क्रीडः तङानौ ।
अनुक्रीडते, संक्रीडते, परिक्रीडते, आक्रीडते ।
॥ * ॥ समोऽकूजने इति वक्तव्यम् ॥
संक्रीडन्ति शकटानि – सशब्दं चलन्तीत्यर्थः ।
॥ * ॥ आगमेः क्षमायाम् आत्मनेपदं वक्तव्यम् ॥
क्षमा = उपेक्षा, कालहरणमिति यावत् । आगमयस्व तावत् माणवकम् । क्षमस्व
कञ्चित् कालम् । मा त्वरिष्ठा इत्यर्थः ।
*
॥ शिक्षेजिंज्ञासायाम् । शिक्षते विद्यासु । शक्तो भवितुमिच्छतीत्यर्थः।
॥ * ॥ आङि नुपृच्छयोरुपसंख्यानम् ॥
आनुते सृगालः । आपृच्छते गुरुम् ।
SGDF
॥ ॥ शप उपलम्भने ॥
वाचा शरीरस्पर्शनमुपलम्भनम् । तव पादाभ्यां शपे ।<noinclude></noinclude>
61d17f89ry1wlu4pj1qggls9gb66fi3
347674
347673
2022-08-23T00:20:37Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२८२
लघुपाणिनीये
[पव्यवस्था
अत्र वार्त्तिकं– परस्परोपपदाञ्चेति वक्तव्यम् । इतरेतरादिपद-
प्रयोगेऽपि न । यथा-
इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिळुनन्ति ।
९०५ । नेर्विशः । (१-३-१७)
निपूर्वाद्विशतेरात्मनेपदम् । यथा – निविशते ।
-
९०६ । परिव्यवेभ्यः क्रियः । (१-३-१८)
जित्त्वात् कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् अकर्त्रभिप्रायेऽपि यथा
स्यादित्यारम्भः । यथा – परिक्रीणीते । विक्रीणीते । अवक्रीणीते ॥
-
९०७ । विपराभ्यां जेः । (१-३-१९)
विजयते, पराजयते ।
९०८ । आङो दोऽनास्यविहरणे । (१-३-२०)
आङ्पूर्वाद्ददातेर्मुखविकासनादन्यत्रार्थे तङानौ ।
आदत्ते विद्याम् । गृह्णाति । मुखं व्याददाति — विकासयति ।
-
९०९ । क्रीडोऽनुसंपरिभ्यश्च । (१-३-२१)
अनुसंपरिभ्यः आङच क्रीडः तङानौ ।
अनुक्रीडते, संक्रीडते, परिक्रीडते, आक्रीडते ।
॥ * ॥ समोऽकूजने इति वक्तव्यम् ॥
संक्रीडन्ति शकटानि – सशब्दं चलन्तीत्यर्थः ।
॥ * ॥ आगमेः क्षमायाम् आत्मनेपदं वक्तव्यम् ॥
क्षमा = उपेक्षा, कालहरणमिति यावत् । आगमयस्व तावत् माणवकम् । क्षमस्व
कञ्चित् कालम् । मा त्वरिष्ठा इत्यर्थः ।
*
॥ शिक्षेजिंज्ञासायाम् । शिक्षते विद्यासु । शक्तो भवितुमिच्छतीत्यर्थः।
॥ * ॥ आङि नुपृच्छयोरुपसंख्यानम् ॥
आनुते सृगालः । आपृच्छते गुरुम् ।
॥ ॥ शप उपलम्भने ॥
वाचा शरीरस्पर्शनमुपलम्भनम् । तव पादाभ्यां शपे ।<noinclude></noinclude>
93btkgrx26b2pkq3n7jh6uvvuzgz1k2
पृष्ठम्:Laghu paniniyam vol1.djvu/३०२
104
129388
347675
2022-08-23T00:20:46Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । ९१० । समवप्रविभ्यः स्थः । (१-३-२२) सन्तिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते । पदव्यवस्था] ९११ । प्रकाशनस्थेयाख्ययोश्च । (१-३-२३) स्वाभिप्राय... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
९१० । समवप्रविभ्यः स्थः । (१-३-२२)
सन्तिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते ।
पदव्यवस्था]
९११ । प्रकाशनस्थेयाख्ययोश्च
। (१-३-२३)
स्वाभिप्रायप्रकटनं प्रकाशनम् । विवादपदनिर्णेता स्थेयः ।
तस्याख्यानं स्थेयाख्या | अनयोः स्थस्तङानौ । यथा-
।
गोपी कृष्णाय तिष्ठते - स्वाभिप्रायं प्रकाशयतीत्यर्थः ।
-
'संशय्य कर्णादिषु तिष्ठते यः' – कर्णादीन् निर्णेतृत्वेन आश्रयतीत्यर्थः ।
९१२ । उदोऽनूर्ध्वकर्मणि । (१-३-२४)
उत्साहादावर्थे उत्तिष्ठतेस्तङानौ । यथा -
‘उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यामिच्छता' । उत्तिष्ठमान उत्साहीत्यर्थः ।
कुटुम्बे उत्तिष्ठते—तदर्थं यतत इत्यर्थः ।
-
९१३ । उपान्मन्त्रकरणे । (१-३-२५)
उपतिष्ठते सूर्य – सेवत इत्यर्थः ।
९१४ । अकर्मकाच्च । (१-३-२६)
यावद्भक्तमुपतिष्ठते सन्निधीयत इत्यर्थः ।
९१५ । उद्विभ्यां तपः । (१-३-२७)
अकर्मकादित्येव । उत्तपते, वितपते – दीप्यत इत्यर्थः ।
९१६ । आङो यमहनः । (१-३-२८)
अकर्मकादित्येव । आयच्छते–दीर्घीभवति । आहते
॥ * ॥ स्वाङ्गकर्मकाञ्चेति वक्तव्यम् ||
आयच्छते पाणिम् । आहते शिरः ।
२८३
९१७ । समो गमृच्छिभ्याम् । (१-३-२९)
अकर्मकादित्येव । सङ्गच्छते, समृच्छते ।
॥ * ॥ अर्तिश्रुद्दशिभ्यश्चेति वक्तव्यम् । विदिप्रच्छिवरतीना-
मुपसंख्यानम् ॥
SGDF
सम्पृच्छते, संशृणुते, संवित्ते इत्यादि ।<noinclude></noinclude>
819mh02jdya7cfjse3okvju2jrexl01
347676
347675
2022-08-23T00:20:54Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
९१० । समवप्रविभ्यः स्थः । (१-३-२२)
सन्तिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते ।
पदव्यवस्था]
९११ । प्रकाशनस्थेयाख्ययोश्च
। (१-३-२३)
स्वाभिप्रायप्रकटनं प्रकाशनम् । विवादपदनिर्णेता स्थेयः ।
तस्याख्यानं स्थेयाख्या | अनयोः स्थस्तङानौ । यथा-
।
गोपी कृष्णाय तिष्ठते - स्वाभिप्रायं प्रकाशयतीत्यर्थः ।
-
'संशय्य कर्णादिषु तिष्ठते यः' – कर्णादीन् निर्णेतृत्वेन आश्रयतीत्यर्थः ।
९१२ । उदोऽनूर्ध्वकर्मणि । (१-३-२४)
उत्साहादावर्थे उत्तिष्ठतेस्तङानौ । यथा -
‘उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यामिच्छता' । उत्तिष्ठमान उत्साहीत्यर्थः ।
कुटुम्बे उत्तिष्ठते—तदर्थं यतत इत्यर्थः ।
-
९१३ । उपान्मन्त्रकरणे । (१-३-२५)
उपतिष्ठते सूर्य – सेवत इत्यर्थः ।
९१४ । अकर्मकाच्च । (१-३-२६)
यावद्भक्तमुपतिष्ठते सन्निधीयत इत्यर्थः ।
९१५ । उद्विभ्यां तपः । (१-३-२७)
अकर्मकादित्येव । उत्तपते, वितपते – दीप्यत इत्यर्थः ।
९१६ । आङो यमहनः । (१-३-२८)
अकर्मकादित्येव । आयच्छते–दीर्घीभवति । आहते
॥ * ॥ स्वाङ्गकर्मकाञ्चेति वक्तव्यम् ||
आयच्छते पाणिम् । आहते शिरः ।
२८३
९१७ । समो गमृच्छिभ्याम् । (१-३-२९)
अकर्मकादित्येव । सङ्गच्छते, समृच्छते ।
॥ * ॥ अर्तिश्रुद्दशिभ्यश्चेति वक्तव्यम् । विदिप्रच्छिवरतीना-
मुपसंख्यानम् ॥
सम्पृच्छते, संशृणुते, संवित्ते इत्यादि ।<noinclude></noinclude>
gwr2xzan3yyufgqs1wb0snx1qje75lo
पृष्ठम्:Laghu paniniyam vol1.djvu/३०३
104
129389
347677
2022-08-23T00:21:05Z
Srkris
3283
/* अपरिष्कृतम् */ २८४ लघुपाणिनीये ९१८ । निसमुपविभ्यो ह्वः । (१ ३-३०) अकर्मकादिति निवृत्तम् । निह्वयते, संह्वयते इत्यादि । ९१९ । स्पर्धायामाङः । (१-३-३१) स्पर्धा सङ्घर्षः । मल्लो मल्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२८४
लघुपाणिनीये
९१८ । निसमुपविभ्यो ह्वः । (१ ३-३०)
अकर्मकादिति निवृत्तम् । निह्वयते, संह्वयते इत्यादि ।
९१९ । स्पर्धायामाङः । (१-३-३१)
स्पर्धा सङ्घर्षः । मल्लो मल्लमाह्वयते ।
९२० । गन्धनावक्षेपण सेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु
[पदव्यवस्था
कृञः । (१-३-३२)
गन्धनम् अपकारप्रयुक्तं हिंसात्मकं सूचनम् । अवक्षेपणं भर्त्सनम् । सेवन-
मनुवृत्तिः । प्रतियत्नः सतो गुणान्तराधानम् । प्रकथनं प्रकर्षेण कथनम् । उपयोगो
'धर्मादिप्रयोजने विनियोगः यथा --
गन्धने—उत्कुरुते उदाकुरुते सूचयतीत्यर्थः ।
-
अवक्षेपणे—श्येनो वर्तिकामुदाकुरुते – भर्त्सयतीत्यर्थः ।
सेवने --- महामानानुपकुरुते – सेवत इत्यर्थः ।
साहसिंक्ये–परदारान् प्रकुरुते – तेषु सहसा प्रवर्तत इत्यर्थः ।
-
-
प्रतियत्ने—काण्डं गुडस्योपस्कुरुते – गुणान्तरमादधातीत्यर्थः ।
प्रकथने- -जनापवादान् प्रकुरुते — प्रकर्षेण कथयतीत्यर्थः ।
उपयोगे – शतं प्रकुरुते – धर्मार्थं विनियुक्त इत्यर्थः ।
-
-
प्रसहृनमभिभवः
९२२ । वेश्शब्दकर्मणः । (१-३-३४)
क्रोष्टा विकुरुते स्वरान् । अन्यत्र विकरोति पयः ।
९२१ । अधेः प्रसहने । (१-३-३३)
शत्रुमधिचक्रे–अभिबभूवेत्यर्थः ।
९२३ । अकर्मकाञ्च । (१-३-३५ )
वेः कृञ अकर्मकात् आत्मनेपदम् । विकुर्वते सैन्धवाः । वल्गन्तीत्यर्थः ।
९२४ । सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणन-
व्ययेषु नियः । (१-३-३६)
उत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । सम्माननाचार्यकरण-
।
=
भृतयस्तु प्रयोगोपाधयः । सम्माननं = पूजनम् । नयते चार्वाको लोकायते ।
तन्मतसिद्धान्तमुपपत्त्योपदिश्य शिष्यांस्तत्र मेलयतीत्यर्थः । तेन च
शिष्याणां तत्पूजा फलिता
Gy
। उत्सञ्जनमुत्क्षेपणम् –दण्डमुन्नयते ।<noinclude></noinclude>
9enn2o20iqrvd3u9cxrnbzym3l037li
पृष्ठम्:Laghu paniniyam vol1.djvu/३०४
104
129390
347678
2022-08-23T00:21:17Z
Srkris
3283
/* अपरिष्कृतम् */ पदव्यवस्था] परिनिष्ठाकाण्डः । २८५ - आचार्यकरणमाचार्यत्वसम्पादनम् । माणवकमुपनयते – स्वसमीपं प्रापय्य संस्कारपूर्व वेदमुपदिशतीत्यर्थः । ज्ञानं निश्चयः – तत्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>पदव्यवस्था]
परिनिष्ठाकाण्डः ।
२८५
-
आचार्यकरणमाचार्यत्वसम्पादनम् । माणवकमुपनयते – स्वसमीपं प्रापय्य
संस्कारपूर्व वेदमुपदिशतीत्यर्थः । ज्ञानं निश्चयः – तत्वं नयते । भृति-
वेतनम् । कर्मकरानुपनयते । भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगण-
नमृणादेर्निर्यातनम् । करं विनयते – देयशेषं परिशोधयतीत्यर्थः । व्ययो
धर्मादिषु विनियोगः । शतं विनयते – विनियुङ्क इत्यर्थः ।
—
-
९२५ । कर्तृस्थे चाशरीरे कर्मणि । (१-३-३७)
नियो यः कर्ता लकारवाच्यः तत्स्थं चेत् नयतेः कर्म तदा
आत्मनेपदं स्यात् । तच्च कर्म शरीरावयवभिन्नं चेत् । यथा—मन्युं
विनयते । शरीरावयवे तु गडुं विनयति । अपनयतीत्यर्थः ॥
९२६ । वृत्तिसर्गतायनेषु क्रमः । (१-३-३८)
वृत्तिरप्रतिबन्धः ।—शास्त्रे क्रमते बुद्धिः । सर्ग उत्साहः ।
अध्ययनाय क्रमते । तायनं - स्फीतता । अस्मिन् शास्त्राणि क्रमन्ते ।
९२७ । उपपराभ्याम् । (१-३-३९)
उपक्रमते—चिकित्सितुं प्रवर्तते इत्यर्थः । पराक्रमते ।
९२८ । आङ उद्गमने । (१-३-४०)
'ज्योतिरुद्गमन' एवेति कात्यायनः । आक्रमते सूर्यः ॥
6
९२९ । वेः पादविहरणे । (१-३-४१)
साधु विक्रमते वाजी ।
९३० । प्रोपाभ्यां समर्थाभ्याम् । (१-३-४२)
समर्थौ तुल्यार्थौ । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते—उपक्रमते ॥
९३१ । अनुपसर्गाद्वा । (१-३-४३)
।
कामति, क्रमते ।
९३२ । अपनवे ज्ञः । (१-३-४४)
शतमपजानीते — अपलपतीत्यर्थः ।
-<noinclude></noinclude>
6a983186h9ddit413gv4mhkyb1sax2g
पृष्ठम्:Laghu paniniyam vol1.djvu/३०५
104
129391
347679
2022-08-23T00:21:25Z
Srkris
3283
/* अपरिष्कृतम् */ २८६ लघुपाणिनीये ९३३ । अकर्मकाच्च । (१-३-४५) सर्पिषो जानीते—सर्पिषा उपायेन प्रवर्तत इत्यर्थः । [पदव्यवस्था ९३४ । संप्रतिभ्यामनाध्याने । (१-३-४६) आध्यानमुत्कण्ठाप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२८६
लघुपाणिनीये
९३३ । अकर्मकाच्च । (१-३-४५)
सर्पिषो जानीते—सर्पिषा उपायेन प्रवर्तत इत्यर्थः ।
[पदव्यवस्था
९३४ । संप्रतिभ्यामनाध्याने । (१-३-४६)
आध्यानमुत्कण्ठापूर्वकं स्मरणम् ।
शतं सञ्जानीते – अवेक्षत इत्यर्थः । शतं प्रतिजानीते - अङ्गीकरोतीत्यर्थः ।
आध्याने तु - मातरं संजानाति–उत्कण्ठया स्मरतीत्यर्थः ।
९३५ । भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः । (१-३-४७)
१. वदते – शास्त्रे -- भासमानः प्रवक्तीत्यर्थः ।
कर्मकरानुपवदते-– उपसान्त्वयतीत्यर्थः ।
वदते शास्त्रे — जानाति वदितुमित्यर्थः ।
क्षेत्रे वदते – क्षेत्रविषयकमुत्साहमाविष्करोतीत्यर्थः ।
क्षेत्रे विवदते – वैमत्येन कलहायते इत्यर्थः ।
परदारान् उपवदते-रहस्युपच्छन्दयतीत्यर्थः ।
९३६ | व्यक्तवाचां समुच्चारणे । (१-३-४८)
मनुष्यादीनां संभूयोच्चारणे वदेस्तङानौ । यथा -
—
सम्प्रवदन्ते ब्राह्मणाः । अव्यक्तवाचां तु सम्प्रवदन्ति कुक्कुटाः ।
९३७ । अनोरकर्मकात् । (१-३-४९)
२.
३.
४.
६.
अनुवदते कठः कलापस्य ।
९३८ । विभाषा विमलापे । (१-३-५०)
विप्रवदन्ते, विप्रवदन्ति वा मौहूर्तिकाः । परस्परप्रतिषेधेन विरुद्धं वदन्तीत्यर्थः ।
९३९ । अवाद् ग्रः । (१-३-५१) अवगिरते ।
९४० । समः प्रतिज्ञाने । (१-३-५२)
प्र इत्येव । शब्दं नित्यं सङ्गिरते ।
९४१ । उदश्वरस्सकर्मकात् । (१-३-५३)
धर्ममुच्चरते-उल्लङ्घय गच्छतीत्यर्थः । अकर्मकात्तु बाष्पमुच्चरति उद्गच्छतीत्यर्थः ।
९४२ । समस्तृतीयायुक्तात् । (१-३-५४) DF
रथेन सञ्चरते ।<noinclude></noinclude>
efp5yciyjep32ny3rocgbi0z8b1lmxo
पृष्ठम्:Laghu paniniyam vol1.djvu/३०६
104
129392
347680
2022-08-23T00:21:36Z
Srkris
3283
/* अपरिष्कृतम् */ परिनिष्ठाकाण्डः । ९४३ । दाणश्च सा चेचतुर्थ्यर्थे । (१-३-५५) सा = तृतीया । ‘अशिष्टव्यवहारे दाणः प्रयोगे चतुर्ध्यर्थे तृतीया' इति वार्तिकम् । तद्विषय एव आत्मनेपदं... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>परिनिष्ठाकाण्डः ।
९४३ । दाणश्च सा चेचतुर्थ्यर्थे । (१-३-५५)
सा = तृतीया । ‘अशिष्टव्यवहारे दाणः प्रयोगे चतुर्ध्यर्थे तृतीया'
इति वार्तिकम् । तद्विषय एव आत्मनेपदं च । दाण: शिति यच्छादेशः ।
दास्या संयच्छते कामुकः – अन्याय्यं दास्यै धनं यच्छतीत्यर्थः ।
-
पदव्यवस्था |
९४४ । उपाद्यमः स्वकरणे । (१-३-५६)
स्वकरणं परिग्रहः । भार्यामुपयच्छते ॥
९४५ । ज्ञाश्रुस्मृदृशां सनः । (१-३-५७)
सन्नन्तानामेषामात्मनेपदम् । यथा -
जिज्ञासते, शुश्रूषते, सुस्मूर्षते, दिदृक्षते ।
-
९४६ । नानोईः । (१-३-५८)
पूर्वेण प्राप्तस्य निषेधः । पुत्रमनुजिज्ञासति ।
९४७ । प्रत्याभ्यां श्रुवः । (१-३-५९)
सन्नन्तान्नेत्येव । आशुश्रूषति । प्रतिशुश्रूषति ।
३८७
९४८ । शदे शितः । (१-३-६०)
शदे: शिति शीयादेश उक्तः । शीयते - अन्यत्र शत्यति ॥
९४९ । म्रियतेर्लुङ्ङ्लिङोच । (१-३-६१)
मृङो ङित्त्वप्रयुक्तमात्मनेपदमनेन नियम्यते । लुङलिङो: शिति
प्रत्यये चैवेति ।
म्रियते, अम्रियत, म्रियताम् । म्रियेत । मृषीष्ट । अमृत ।
९५० । पूर्ववत्सनः । (१-३-६२)
सन्नन्तात् प्रकृतिधातोरिव पदम् ।
भू – बुभूषति । एध - एदिधिषते ।
७५३ । आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य (१-३-६३) व्याख्यातम् ।
९५१ । प्रोपाभ्यां युजेरयज्ञपात्रेषु । (१-३-६४) GDF
प्रयुते, उपयुते । यज्ञपात्रसम्बन्धे तु द्वन्द्वं न्याश्चि पात्राणि प्रयुनक्ति ।<noinclude></noinclude>
pto0uxteuhmcvuy6qcr1tmkdjmnrbpe