विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.26
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
रामायणम्/अयोध्याकाण्डम्/सर्गः १
0
133
348093
311828
2022-08-25T04:42:27Z
14.139.49.130
स->श
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous =
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः २|सर्गः २]]
| notes =
}}
[[File:Kanda 2 AYK-001-Ramaguna Varnanam.ogg|thumb|प्रथमः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥'''
<div class="verse">
<pre>
गच्छता मातुलकुलं भरतेन तदाऽनघः ।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥२-१-१॥
स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥२-१-२॥
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।
भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥२-१-३॥
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥२-१-४॥
सर्व एव तु तस्येष्ट श्चत्वारः पुरुषर्षभाः ।
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥२-१-५॥
तेषामपि महातेजा रामो रतिकरः पितुः ।
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥२-१-६॥
स हि देवै रुदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥२-१-७॥
कौसल्या शुशुभे पुत्रेणामिततेजसा ।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥२-१-८॥
स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।
भूमावनुपमः सूनुर्गणैर्धशरथोपमः ॥२-१-९॥
स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते ।
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥२-१-१०॥
कथंचिदुपकारेण कृतेनै केन तुष्यति ।
न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥२-१-११॥
शीलवृद्धै र्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।
कथयन्नास्त वैनित्य मस्त्रयोग्यान्तरेष्वपि ॥२-१-१२॥
बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः ।
वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥२-१-१३॥
न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।
अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते ॥२-१-१४॥
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।
दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्छुचिः ॥२-१-१५॥
कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते ।
मन्यते परया कीर्त्य महत्स्वर्गफलं ततः ॥२-१-१६॥
नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः ।
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पति र्यथा ॥२-१-१७॥
अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् ।
लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ॥२-१-१८॥
स तु स्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥२-१-१९॥
सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।
इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥२-१-२०॥
कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।
वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥२-१-२१॥
धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
लौकिके समयाचारे कृतकल्पो विशारदः ॥२-१-२२॥
निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।
अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥२-१-२३॥
दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।
निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥२-१-२४॥
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।
यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥२-१-२५॥
सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च ।
आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥२-१-२६॥
श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।
अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥२-१-२७॥
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ।
आरोहे विनये चैव युक्तोवारणवाजिनाम् ॥२-१-२८॥
धनुर्वेदविदां स्रेष्ठो लोकेऽतिरथसंमतः ।
अभियाता प्रहर्ता च सेनानयविशारदः ॥२-१-२९॥
अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ।
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।
न चावमन्ता भूतानां न च कालवशानुगः ॥२-१-३०॥
एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
संमतस्त्रिषु लोकेषुवसुधायाः क्षमागुणैः ॥२-१-३१॥
बुद्द्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।
तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥२-१-३२॥
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।
तमेवंव्रतसंपन्नमप्रधृष्यपराक्रमम् ॥२-१-३३॥
लोकपालोपमं नाथमकामयत मेदिनी ।
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥२-१-३४॥
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ।
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥२-१-३५॥
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ॥२-१-३६॥
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ॥२-१-३७॥
मत्तः प्रियतरो लोके पर्ङन्य इव वृष्टिमान् ।
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥२-१-३८॥
महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ॥२-१-३९॥
अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ।
इत्येतै र्विविधै स्तैस्तै रन्यपार्थिवदुर्लभैः ॥२-१-४०॥
शिष्टैरपरिमेयैश्छ लोके लोकोत्तरैर्गुणैः ।
तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥२-१-४१॥
निश्चित्य सचिवैः सार्धं युवराजममन्यत ।
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥२-१-४२॥
संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ।
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥२-१-४३॥
लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥२-१-४४॥
प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ।
नानानगरवास्तव्यान् पृथग्जानपदानपि ॥२-१-४५॥
समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ।
न तु केकयराजानं जनकं वा नराधिपः ॥२-१-४६॥
त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।
तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ॥२-१-४७॥
ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।
अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ॥२-१-४८॥
ततः प्रविविशुः शेष राजानो लोकसम्मताः ।
अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥२-१-४९॥
राजानमेवाभिमुखा निषेदुर्नियता नृपाः ।
स लब्धमानैर्विनयान्वितैर्नृपैः ।
पुरालयै र्जानपदैश्च मानवैः ।
उपोपविष्टैर्नृतो बभौ ।
सहस्रचक्षुर्भगवानिवामरैः ॥२-१-५०॥
॥ इति श्रीमद्रामायणे अयोध्यकान्डे प्रथम सर्गः ॥
</pre>
</div>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥'''
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
0k7ck2z5iohgk9ukeino7a6yw72jbtj
348094
348093
2022-08-25T04:59:26Z
14.139.49.130
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = अयोध्याकाण्डम्
| previous =
| next = [[रामायणम्/अयोध्याकाण्डम्/सर्गः २|सर्गः २]]
| notes =
}}
[[File:Kanda 2 AYK-001-Ramaguna Varnanam.ogg|thumb|प्रथमः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥'''
<div class="verse">
<pre>
गच्छता मातुलकुलं भरतेन तदाऽनघः ।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥२-१-१॥
स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥२-१-२॥
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।
भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥२-१-३॥
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥२-१-४॥
सर्व एव तु तस्येष्ट श्चत्वारः पुरुषर्षभाः ।
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥२-१-५॥
तेषामपि महातेजा रामो रतिकरः पितुः ।
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥२-१-६॥
स हि देवै रुदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥२-१-७॥
कौसल्या शुशुभे पुत्रेणामिततेजसा ।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥२-१-८॥
स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।
भूमावनुपमः सूनुर्गणैर्धशरथोपमः ॥२-१-९॥
स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते ।
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥२-१-१०॥
कथंचिदुपकारेण कृतेनै केन तुष्यति ।
न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥२-१-११॥
शीलवृद्धै र्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।
कथयन्नास्त वैनित्य मस्त्रयोग्यान्तरेष्वपि ॥२-१-१२॥
बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः ।
वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥२-१-१३॥
न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।
अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते ॥२-१-१४॥
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।
दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्छुचिः ॥२-१-१५॥
कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते ।
मन्यते परया कीर्त्य महत्स्वर्गफलं ततः ॥२-१-१६॥
नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः ।
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पति र्यथा ॥२-१-१७॥
अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् ।
लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ॥२-१-१८॥
स तु स्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥२-१-१९॥
सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।
इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥२-१-२०॥
कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।
वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥२-१-२१॥
धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
लौकिके समयाचारे कृतकल्पो विशारदः ॥२-१-२२॥
निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।
अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥२-१-२३॥
दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।
निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥२-१-२४॥
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।
यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥२-१-२५॥
सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च ।
आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥२-१-२६॥
श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।
अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥२-१-२७॥
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ।
आरोहे विनये चैव युक्तोवारणवाजिनाम् ॥२-१-२८॥
धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसंमतः ।
अभियाता प्रहर्ता च सेनानयविशारदः ॥२-१-२९॥
अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ।
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।
न चावमन्ता भूतानां न च कालवशानुगः ॥२-१-३०॥
एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
संमतस्त्रिषु लोकेषुवसुधायाः क्षमागुणैः ॥२-१-३१॥
बुद्द्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।
तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥२-१-३२॥
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।
तमेवंव्रतसंपन्नमप्रधृष्यपराक्रमम् ॥२-१-३३॥
लोकपालोपमं नाथमकामयत मेदिनी ।
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥२-१-३४॥
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ।
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥२-१-३५॥
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ॥२-१-३६॥
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ॥२-१-३७॥
मत्तः प्रियतरो लोके पर्ङन्य इव वृष्टिमान् ।
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥२-१-३८॥
महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ॥२-१-३९॥
अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ।
इत्येतै र्विविधै स्तैस्तै रन्यपार्थिवदुर्लभैः ॥२-१-४०॥
शिष्टैरपरिमेयैश्छ लोके लोकोत्तरैर्गुणैः ।
तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥२-१-४१॥
निश्चित्य सचिवैः सार्धं युवराजममन्यत ।
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥२-१-४२॥
संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ।
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥२-१-४३॥
लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥२-१-४४॥
प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ।
नानानगरवास्तव्यान् पृथग्जानपदानपि ॥२-१-४५॥
समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ।
न तु केकयराजानं जनकं वा नराधिपः ॥२-१-४६॥
त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।
तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ॥२-१-४७॥
ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।
अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ॥२-१-४८॥
ततः प्रविविशुः शेष राजानो लोकसम्मताः ।
अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥२-१-४९॥
राजानमेवाभिमुखा निषेदुर्नियता नृपाः ।
स लब्धमानैर्विनयान्वितैर्नृपैः ।
पुरालयै र्जानपदैश्च मानवैः ।
उपोपविष्टैर्नृतो बभौ ।
सहस्रचक्षुर्भगवानिवामरैः ॥२-१-५०॥
॥ इति श्रीमद्रामायणे अयोध्यकान्डे प्रथम सर्गः ॥
</pre>
</div>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥'''
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
sjt3f5qd7o2z14kgn3gedt2w8klz6y4
बालकाण्ड १
0
188
348092
41862
2022-08-25T04:35:08Z
14.139.49.130
wikitext
text/x-wiki
{{Ramayana|बालकाण्ड}}
<div class="verse">
<pre>
श्री गणेशाय नमः ॥
श्रीजानकीवल्लभो विजयते श्री रामचरित मानस प्रथम सोपान (बालकाण्ड) श्लोक
वर्णानामर्थसंघानां रसानां छन्दसामपि ।
मङ्गलानां च कर्त्तारौ वन्दे वाणीविनायकौ ॥ १ ॥
भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ ।
याभ्यां विना न पश्यन्ति सिद्धाःस्वान्तःस्थमीश्वरम ॥२॥
वन्दे बोधमयं नित्यं गुरुं शङ्कररूपिणम ।
यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते ॥३॥
सीतारामगुणग्रामपुण्यारण्यविहारिणौ ।
वन्दे विशुद्धविज्ञानौ कबीश्वरकपीश्वरौ ॥४॥
उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम ।
सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम ॥५॥
यन्मायावशवर्तिं विश्वमखिलं ब्रह्मादिदेवासुरा यत्सत्वादमृषैव भाति सकलं रज्जौ यथाहेर्भ्रमः ।
यत्पादप्लवमेकमेव हि भवाम्भोधेस्तितीर्षावतां वन्देऽहं तमशेषकारणपरं रामाख्यमीशं हरिम ॥६॥
नानापुराणनिगमागमसम्मतं यद रामायणे निगदितं क्वचिदन्यतोऽपि ।
स्वान्तःसुखाय तुलसी रघुनाथगाथा\- भाषानिबन्धमतिमञ्जुलमातनोति ॥७॥
सो॰ जो सुमिरत सिधि होइ गन नायक करिबर बदन ।
करउ अनुग्रह सोइ बुद्धि रासि सुभ गुन सदन ॥१॥
मूक होइ बाचाल पंगु चढइ गिरिबर गहन ।
जासु कृपाँ सो दयाल द्रवउ सकल कलि मल दहन ॥२॥
नील सरोरुह स्याम तरुन अरुन बारिज नयन ।
करउ सो मम उर धाम सदा छीरसागर सयन ॥३॥
कुंद इंदु सम देह उमा रमन करुना अयन ।
जाहि दीन पर नेह करउ कृपा मर्दन मयन ॥४॥
बंदउ गुरु पद कंज कृपा सिंधु नररूप हरि ।
महामोह तम पुंज जासु बचन रबि कर निकर ॥५॥
बंदउ गुरु पद पदुम परागा ।
सुरुचि सुबास सरस अनुरागा ॥
अमिय मूरिमय चूरन चारू ।
समन सकल भव रुज परिवारू ॥
सुकृति संभु तन बिमल बिभूती ।
मंजुल मंगल मोद प्रसूती ॥
जन मन मंजु मुकुर मल हरनी ।
किएँ तिलक गुन गन बस करनी ॥
श्रीगुर पद नख मनि गन जोती ।
सुमिरत दिब्य द्रृष्टि हियँ होती ॥
दलन मोह तम सो सप्रकासू ।
बड़े भाग उर आवइ जासू ॥
उघरहिं बिमल बिलोचन ही के ।
मिटहिं दोष दुख भव रजनी के ॥
सूझहिं राम चरित मनि मानिक ।
गुपुत प्रगट जहँ जो जेहि खानिक ॥
दो॰ जथा सुअंजन अंजि दृग साधक सिद्ध सुजान ।
कौतुक देखत सैल बन भूतल भूरि निधान ॥१॥
गुरु पद रज मृदु मंजुल अंजन ।
नयन अमिअ दृग दोष बिभंजन ॥
तेहिं करि बिमल बिबेक बिलोचन ।
बरनउँ राम चरित भव मोचन ॥
बंदउँ प्रथम महीसुर चरना ।
मोह जनित संसय सब हरना ॥
सुजन समाज सकल गुन खानी ।
करउँ प्रनाम सप्रेम सुबानी ॥
साधु चरित सुभ चरित कपासू ।
निरस बिसद गुनमय फल जासू ॥
जो सहि दुख परछिद्र दुरावा ।
बंदनीय जेहिं जग जस पावा ॥
मुद मंगलमय संत समाजू ।
जो जग जंगम तीरथराजू ॥
राम भक्ति जहँ सुरसरि धारा ।
सरसइ ब्रह्म बिचार प्रचारा ॥
बिधि निषेधमय कलि मल हरनी ।
करम कथा रबिनंदनि बरनी ॥
हरि हर कथा बिराजति बेनी ।
सुनत सकल मुद मंगल देनी ॥
बटु बिस्वास अचल निज धरमा ।
तीरथराज समाज सुकरमा ॥
सबहिं सुलभ सब दिन सब देसा ।
सेवत सादर समन कलेसा ॥
अकथ अलौकिक तीरथराऊ ।
देइ सद्य फल प्रगट प्रभाऊ ॥
दो॰ सुनि समुझहिं जन मुदित मन मज्जहिं अति अनुराग ।
लहहिं चारि फल अछत तनु साधु समाज प्रयाग ॥२॥
मज्जन फल पेखिअ ततकाला ।
काक होहिं पिक बकउ मराला ॥
सुनि आचरज करै जनि कोई ।
सतसंगति महिमा नहिं गोई ॥
बालमीक नारद घटजोनी ।
निज निज मुखनि कही निज होनी ॥
जलचर थलचर नभचर नाना ।
जे जड़ चेतन जीव जहाना ॥
मति कीरति गति भूति भलाई ।
जब जेहिं जतन जहाँ जेहिं पाई ॥
सो जानब सतसंग प्रभाऊ ।
लोकहुँ बेद न आन उपाऊ ॥
बिनु सतसंग बिबेक न होई ।
राम कृपा बिनु सुलभ न सोई ॥
सतसंगत मुद मंगल मूला ।
सोइ फल सिधि सब साधन फूला ॥
सठ सुधरहिं सतसंगति पाई ।
पारस परस कुधात सुहाई ॥
बिधि बस सुजन कुसंगत परहीं ।
फनि मनि सम निज गुन अनुसरहीं ॥
बिधि हरि हर कबि कोबिद बानी ।
कहत साधु महिमा सकुचानी ॥
सो मो सन कहि जात न कैसें ।
साक बनिक मनि गुन गन जैसें ॥
दो॰ बंदउँ संत समान चित हित अनहित नहिं कोइ ।
अंजलि गत सुभ सुमन जिमि सम सुगंध कर दोइ ॥ ३(क) ॥
संत सरल चित जगत हित जानि सुभाउ सनेहु ।
बालबिनय सुनि करि कृपा राम चरन रति देहु ॥ ३(ख) ॥
बहुरि बंदि खल गन सतिभाएँ ।
जे बिनु काज दाहिनेहु बाएँ ॥
पर हित हानि लाभ जिन्ह केरें ।
उजरें हरष बिषाद बसेरें ॥
हरि हर जस राकेस राहु से ।
पर अकाज भट सहसबाहु से ॥
जे पर दोष लखहिं सहसाखी ।
पर हित घृत जिन्ह के मन माखी ॥
तेज कृसानु रोष महिषेसा ।
अघ अवगुन धन धनी धनेसा ॥
उदय केत सम हित सबही के ।
कुंभकरन सम सोवत नीके ॥
पर अकाजु लगि तनु परिहरहीं ।
जिमि हिम उपल कृषी दलि गरहीं ॥
बंदउँ खल जस सेष सरोषा ।
सहस बदन बरनइ पर दोषा ॥
पुनि प्रनवउँ पृथुराज समाना ।
पर अघ सुनइ सहस दस काना ॥
बहुरि सक्र सम बिनवउँ तेही ।
संतत सुरानीक हित जेही ॥
बचन बज्र जेहि सदा पिआरा ।
सहस नयन पर दोष निहारा ॥
दो॰ उदासीन अरि मीत हित सुनत जरहिं खल रीति ।
जानि पानि जुग जोरि जन बिनती करइ सप्रीति ॥४॥
मैं अपनी दिसि कीन्ह निहोरा ।
तिन्ह निज ओर न लाउब भोरा ॥
बायस पलिअहिं अति अनुरागा ।
होहिं निरामिष कबहुँ कि कागा ॥
बंदउँ संत असज्जन चरना ।
दुखप्रद उभय बीच कछु बरना ॥
बिछुरत एक प्रान हरि लेहीं ।
मिलत एक दुख दारुन देहीं ॥
उपजहिं एक संग जग माहीं ।
जलज जोंक जिमि गुन बिलगाहीं ॥
सुधा सुरा सम साधू असाधू ।
जनक एक जग जलधि अगाधू ॥
भल अनभल निज निज करतूती ।
लहत सुजस अपलोक बिभूती ॥
सुधा सुधाकर सुरसरि साधू ।
गरल अनल कलिमल सरि ब्याधू ॥
गुन अवगुन जानत सब कोई ।
जो जेहि भाव नीक तेहि सोई ॥
दो॰ भलो भलाइहि पै लहइ लहइ निचाइहि नीचु ।
सुधा सराहिअ अमरताँ गरल सराहिअ मीचु ॥५॥
खल अघ अगुन साधू गुन गाहा ।
उभय अपार उदधि अवगाहा ॥
तेहि तें कछु गुन दोष बखाने ।
संग्रह त्याग न बिनु पहिचाने ॥
भलेउ पोच सब बिधि उपजाए ।
गनि गुन दोष बेद बिलगाए ॥
कहहिं बेद इतिहास पुराना ।
बिधि प्रपंचु गुन अवगुन साना ॥
दुख सुख पाप पुन्य दिन राती ।
साधु असाधु सुजाति कुजाती ॥
दानव देव ऊँच अरु नीचू ।
अमिअ सुजीवनु माहुरु मीचू ॥
माया ब्रह्म जीव जगदीसा ।
लच्छि अलच्छि रंक अवनीसा ॥
कासी मग सुरसरि क्रमनासा ।
मरु मारव महिदेव गवासा ॥
सरग नरक अनुराग बिरागा ।
निगमागम गुन दोष बिभागा ॥
दो॰ जड़ चेतन गुन दोषमय बिस्व कीन्ह करतार ।
संत हंस गुन गहहिं पय परिहरि बारि बिकार ॥६॥
अस बिबेक जब देइ बिधाता ।
तब तजि दोष गुनहिं मनु राता ॥
काल सुभाउ करम बरिआई ।
भलेउ प्रकृति बस चुकइ भलाई ॥
सो सुधारि हरिजन जिमि लेहीं ।
दलि दुख दोष बिमल जसु देहीं ॥
खलउ करहिं भल पाइ सुसंगू ।
मिटइ न मलिन सुभाउ अभंगू ॥
लखि सुबेष जग बंचक जेऊ ।
बेष प्रताप पूजिअहिं तेऊ ॥
उधरहिं अंत न होइ निबाहू ।
कालनेमि जिमि रावन राहू ॥
किएहुँ कुबेष साधु सनमानू ।
जिमि जग जामवंत हनुमानू ॥
हानि कुसंग सुसंगति लाहू ।
लोकहुँ बेद बिदित सब काहू ॥
गगन चढ़इ रज पवन प्रसंगा ।
कीचहिं मिलइ नीच जल संगा ॥
साधु असाधु सदन सुक सारीं ।
सुमिरहिं राम देहिं गनि गारी ॥
धूम कुसंगति कारिख होई ।
लिखिअ पुरान मंजु मसि सोई ॥
सोइ जल अनल अनिल संघाता ।
होइ जलद जग जीवन दाता ॥
दो॰ ग्रह भेषज जल पवन पट पाइ कुजोग सुजोग ।
होहि कुबस्तु सुबस्तु जग लखहिं सुलच्छन लोग ॥ ७(क) ॥
सम प्रकास तम पाख दुहुँ नाम भेद बिधि कीन्ह ।
ससि सोषक पोषक समुझि जग जस अपजस दीन्ह ॥ ७(ख) ॥
जड़ चेतन जग जीव जत सकल राममय जानि ।
बंदउँ सब के पद कमल सदा जोरि जुग पानि ॥ ७(ग) ॥
देव दनुज नर नाग खग प्रेत पितर गंधर्ब ।
बंदउँ किंनर रजनिचर कृपा करहु अब सर्ब ॥ ७(घ) ॥
आकर चारि लाख चौरासी ।
जाति जीव जल थल नभ बासी ॥
सीय राममय सब जग जानी ।
करउँ प्रनाम जोरि जुग पानी ॥
जानि कृपाकर किंकर मोहू ।
सब मिलि करहु छाड़ि छल छोहू ॥
निज बुधि बल भरोस मोहि नाहीं ।
तातें बिनय करउँ सब पाही ॥
करन चहउँ रघुपति गुन गाहा ।
लघु मति मोरि चरित अवगाहा ॥
सूझ न एकउ अंग उपाऊ ।
मन मति रंक मनोरथ राऊ ॥
मति अति नीच ऊँचि रुचि आछी ।
चहिअ अमिअ जग जुरइ न छाछी ॥
छमिहहिं सज्जन मोरि ढिठाई ।
सुनिहहिं बालबचन मन लाई ॥
जौ बालक कह तोतरि बाता ।
सुनहिं मुदित मन पितु अरु माता ॥
हँसिहहि कूर कुटिल कुबिचारी ।
जे पर दूषन भूषनधारी ॥
निज कवित केहि लाग न नीका ।
सरस होउ अथवा अति फीका ॥
जे पर भनिति सुनत हरषाही ।
ते बर पुरुष बहुत जग नाहीं ॥
जग बहु नर सर सरि सम भाई ।
जे निज बाढ़ि बढ़हिं जल पाई ॥
सज्जन सकृत सिंधु सम कोई ।
देखि पूर बिधु बाढ़इ जोई ॥
दो॰ भाग छोट अभिलाषु बड़ करउँ एक बिस्वास ।
पैहहिं सुख सुनि सुजन सब खल करहहिं उपहास ॥८॥
खल परिहास होइ हित मोरा ।
काक कहहिं कलकंठ कठोरा ॥
हंसहि बक दादुर चातकही ।
हँसहिं मलिन खल बिमल बतकही ॥
कबित रसिक न राम पद नेहू ।
तिन्ह कहँ सुखद हास रस एहू ॥
भाषा भनिति भोरि मति मोरी ।
हँसिबे जोग हँसें नहिं खोरी ॥
प्रभु पद प्रीति न सामुझि नीकी ।
तिन्हहि कथा सुनि लागहि फीकी ॥
हरि हर पद रति मति न कुतरकी ।
तिन्ह कहुँ मधुर कथा रघुवर की ॥
राम भगति भूषित जियँ जानी ।
सुनिहहिं सुजन सराहि सुबानी ॥
कबि न होउँ नहिं बचन प्रबीनू ।
सकल कला सब बिद्या हीनू ॥
आखर अरथ अलंकृति नाना ।
छंद प्रबंध अनेक बिधाना ॥
भाव भेद रस भेद अपारा ।
कबित दोष गुन बिबिध प्रकारा ॥
कबित बिबेक एक नहिं मोरें ।
सत्य कहउँ लिखि कागद कोरे ॥
दो॰ भनिति मोरि सब गुन रहित बिस्व बिदित गुन एक ।
सो बिचारि सुनिहहिं सुमति जिन्ह कें बिमल बिवेक ॥९॥
एहि महँ रघुपति नाम उदारा ।
अति पावन पुरान श्रुति सारा ॥
मंगल भवन अमंगल हारी ।
उमा सहित जेहि जपत पुरारी ॥
भनिति बिचित्र सुकबि कृत जोऊ ।
राम नाम बिनु सोह न सोऊ ॥
बिधुबदनी सब भाँति सँवारी ।
सोन न बसन बिना बर नारी ॥
सब गुन रहित कुकबि कृत बानी ।
राम नाम जस अंकित जानी ॥
सादर कहहिं सुनहिं बुध ताही ।
मधुकर सरिस संत गुनग्राही ॥
जदपि कबित रस एकउ नाही ।
राम प्रताप प्रकट एहि माहीं ॥
सोइ भरोस मोरें मन आवा ।
केहिं न सुसंग बडप्पनु पावा ॥
धूमउ तजइ सहज करुआई ।
अगरु प्रसंग सुगंध बसाई ॥
भनिति भदेस बस्तु भलि बरनी ।
राम कथा जग मंगल करनी ॥
छं॰ मंगल करनि कलि मल हरनि तुलसी कथा रघुनाथ की ॥
गति कूर कबिता सरित की ज्यों सरित पावन पाथ की ॥
प्रभु सुजस संगति भनिति भलि होइहि सुजन मन भावनी ॥
भव अंग भूति मसान की सुमिरत सुहावनि पावनी ॥
</pre>
</div>
[[वर्गः:रामचरितमानस]]
mg0yg46jl3naabqwdrfuc02w9vixgo5
पञ्चतन्त्रम् ०५
0
1468
348091
112800
2022-08-25T02:32:27Z
Puranastudy
1572
wikitext
text/x-wiki
<span style="font-size: 14pt; line-height: 170%">
लेखक: विष्णु शर्मा<br>
<br>
पञ्चतन्त्रम्<br>
<br>
चतुर्थ-तंत्रम्<br>
<br>
अथ लब्ध-प्रणाशम्<br>
<br>
अथेदम् आरभते लब्ध-प्रणाशम् नाम चतुर्थम् तंत्रम्। यस्यायम् आदिमः श्लोकः- <br>
<br>
समुत्पन्नेषु कार्येषु बुद्धिर् यस्य न हीयते। <br>
स एव दुर्गं तरति जलस्थो वानरो यथा॥पञ्च_४.१॥<br>
<br>
तद् यथानुश्रूयते- <br>
<br>
==प्रस्तावना-कथा वानर-मकर-वृत्तान्तः==
<br>
[[File:Monkey on crocodile.png|thumb|चन्द्रकेतुगढ स्थले ई.पू. द्वितीयशताब्दिकालस्य घटोपरि उपलब्ध चित्रः]]
<span style="font-size: 14pt; line-height: 200%">
अस्ति कस्मिंश्चित् समुद्रोपकंठे महान् जंबू-पादपः सदा-फलः। तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म। तत्र च तस्य तरोर् अधः कदाचित् करालमुखो नाम मकरः समुद्र-सलिलान् निष्क्रम्य सुकोमल-बालुका-सनाथे तीरोपांते न्यविशत। ततश् च रक्तमुखेन स प्रोक्तः-भोः! भवान् समभ्यागतोऽतिथिः। तद् भक्षयतु मया दत्तान्य् अमृत-तुल्यानि जंबू-फलानि। उक्तं च- <br>
<br>
प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः। <br>
वैश्वदेवान्तम् आपन्नः सोऽतिथिः स्वर्ग-संक्रमः॥पञ्च_४.२॥<br>
न पृच्छेच् चरणं गोत्रं न च विद्यां कुलं न च।<br>
अतिथिं वैश्वदेवांते श्राद्धे च मनुर् अब्रवीत्॥पञ्च_४.३॥<br>
दूर-मार्ग-श्रम-श्रांतं वैश्वदेवांतम् आगतम्।<br>
अतिथिं पूजयेद् यस् तु स याति परमां गतिम्॥पञ्च_४.४॥<br>
अपूजितो तिथिर् यस्य गृहाद् याति विनिःश्वसन्।<br>
गच्छंति पितरस् तस्य विमुखाः सह दैवतैः॥पञ्च_४.५॥<br>
<br>
एवम् उक्त्वा तस्मै जंबू-फलानि ददौ। सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठी-सुखम् अनुभूय भूयोऽपि स्व-भवनम् अगात्। एवं नित्यम् एव तौ वानर-मकरौ जंबू-च्छाया-स्थितौ विविध-शास्त्र-गोष्ठ्या कालं नयंतौ सुखेन तिष्ठतः। सोऽपि मकरो भक्षित-शेषाणि जंबू-फलानि गृहं गत्वा स्व-पत्न्यै प्रयच्छति। अथान्यतमे दिवसे तया स पृष्टः-नाथ! क्वैवंविधान्य् अमृत-फलानि प्राप्नोषि?<br>
<br>
स आह-भद्रे! ममास्ति परम-सुहृद् रक्तमुखो नाम वानरः। स प्रीति-पूर्वकम् इमानि फलानि प्रयच्छति।<br>
<br>
अथ तयाभिहितम्-यः सर्वदैवामृत-प्रायाणीदृशानि फलानि भक्षयति, तस्य हृदयम् अमृत-मयं भविष्यति। तद् यदि भार्यया ते प्रयोजनं, ततस् तस्य हृदयं मह्यं प्रयच्छ। येन तद् भक्षयित्वा जरा-मरण-रहिता त्वया सह भोगान् भुनज्मि।<br>
<br>
स आह-भद्रे! मा मैवं वद। यतः स प्रतिपन्नोऽस्माकं भ्राता। अपरं फल-दाता। ततो व्यापादयितुं न शक्यते। तत् त्यजैनं मिथ्याग्रहणम्। उक्तं च-<br>
<br>
एकं प्रसूयते माता द्वितीयं वाक् प्रसूयते।<br>
वाग्-जातम् अधिकं प्रोचुः सोदर्याद् अपि बांधवात्॥पञ्च_४.६॥<br>
<br>
अथ मकर्य् आह-त्वया कदाचिद् अपि मम वचनं नान्यथा कृतम्। तन् नूनं सा वानरी भविष्यति, यतस् तस्या अनुरागतः सकलम् अपि दिनं तत्र गमयसि। तत् त्वं ज्ञातो मया सम्यक्। यतः-<br>
<br>
साह्लादं वचनं प्रयच्छति न मे नो वाञ्छितं किञ्चन<br>
प्रायः प्रोच्छ्वसिषि द्रुतं हुतवह-ज्वाला समं रात्रिषु।<br>
कंठाश्लेष-परिग्रहे शिथिलता यन् नादराच् चुम्बसे<br>
तत् ते धूर्त हृदि स्थिता प्रियतमा काचिन् ममेवापरा॥पञ्च_४.७॥<br>
<br>
सोऽपि पत्न्याः पादोपसंग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोप-कोटिम् आपन्नायाः सुदीनम् उवाच-<br>
<br>
मयि ते पाद-पतिते किंकरत्वम् उपागते।<br>
त्वं प्राण-वल्लभे कस्मात् कोपने कोपम् एष्यसि॥पञ्च_४.८॥<br>
<br>
सापि तद्-वचनम् आकर्ण्याश्रुप्लुत-मुखी तम् उवाच-<br>
<br>
सार्धं मनोरथ-शतैस् तव धूर्त कांता<br>
सैव स्थिता मनसि कृत्रिम-भाव-रम्या।<br>
अस्माकम् अस्ति न कथञ्चिद् इहावकाशं<br>
तस्मात् कृतं चरण-पात-विडंबनाभिः॥पञ्च_४.९॥<br>
<br>
अपरं सा यदि तव वल्लभा न भवति, तत् किं मया भणितोऽपि तां न व्यापादयसि। अथ यदि स वानरस् तत् कस् तेन सह तव स्नेहः? तत् किं बहुना? यदि तस्य हृदयं न भक्षयामि, तन् मया प्रायोपवेशनं कृतं विद्धि।<br>
<br>
एवं तस्यास् तन् निश्चयं ज्ञात्वा चिंता-व्याकुलित-हृदयः स प्रोवाच-अथवा साध्व् इदम् उच्यते-<br>
<br>
वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च।<br>
एको ग्रहस् तु मीनानां नीली-मद्य-पयोस् तथा॥पञ्च_४.१०॥<br>
<br>
तत् किं करोमि? कथं स मे वध्यो भवति। इति विचिंत्य वानर-पार्श्वम् अगमत्। वानरो ऽपि चिराद् आयांतं तं सोद्वेगम् अवलोक्य प्रोवाच-भो मित्र! किम् अद्य चिर-वेलायां समायातोऽसि? कस्मात् साह्लादं नालपसि? न सुभाषितानि पठसि।<br>
<br>
स आह-मित्र! अहं तव भ्रातृ-जायया निष्ठुरतरैर् वाक्यैर् अभिहितः-भोः कृतघ्न! मा मे त्वं स्वमुखं दर्शय, यतस् त्वं प्रतिदिनं मित्रम् उपजीवसि। न च तस्य पुनः प्रत्युपकारं गृह-दर्शन-मात्रेणापि करोषि। तत् ते प्रायश्चित्तम् अपि नास्ति। उक्तं च-<br>
<br>
ब्रह्मघ्ने च सुरापे च चौरे भग्न-व्रते शठे।<br>
निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥पञ्च_४.११॥<br>
<br>
तत् त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थं गृहम् आनय। नो चेत् त्वया सह मे पर-लोके दर्शनम् इति। तद् अहं तयैवं प्रोक्तस् तव सकाशम् आगतः। तद् अद्य तया सह त्वद्-अर्थे कलहायतो ममेयती वेला विलग्ना। तद् आगच्छ मे गृहम्। तव भ्रातृ-पत्नी रचित-चतुष्का प्रगुणित-वस्त्र-मणि-माणिक्याद्य्-उचिताभरणा द्वार-देश-बद्ध-वंदन-माला सोत्कंठा तिष्ठति। मर्कट आह-भो मित्र! युक्तम् अभिहितं मद्-भ्रातृ-पत्न्या। उक्तं च-<br>
<br>
वर्जयेत् कौलिकाकारं मित्रं प्राज्ञतरो नरः।<br>
आत्मनः संमुखं नित्यं य आकर्षति लोलुपः॥पञ्च_४.१२॥<br>
<br>
तथा च-<br>
ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति।<br>
भुंक्ते भोजयते चैव षड्-विधं प्रीति-लक्षणम्॥पञ्च_४.१३॥<br>
<br>
परं वयं वनचराः युष्मदीयं च जलान्ते गृहम्। तत् कथं शक्यते तत्र गंतुम्। तस्मात् ताम् अपि मे भ्रातृ-पत्नीम् अत्रानय येन प्रणम्य तस्या आशीर्वादं गृह्णामि।<br>
<br>
स आह-भो मित्र! अस्ति समुद्रांतरे सुरम्ये पुलिन-प्रदेशेस्मद्-गृहम् । तन् मम पृष्ठम् आरूढः सुखेनाकृतभयो गच्छ।<br>
<br>
सोऽपि तच् छ्रुत्वा सानंदम् आह-भद्र! यद्य् एवं तत् किं विलंब्यते। त्वर्यताम्। एषो ऽहं तव पृष्ठाम् आरूढः।<br>
<br>
तथानुष्ठितेऽगाधे जलधौ गच्छंतं मकरम् आलोक्य भय-त्रस्त-मना वानरः प्रोवाच-भ्रातः! शनैः शनैर् गम्यताम्। जल-कल्लोलैः प्लाव्यते मे शरीरम्।<br>
<br>
तद् आकर्ण्य मकरश् चिंतयामास-असाव् अगाधं जलं प्राप्तो मे वशः सञ्जातः। मत्-पृष्ठ-गतस् तिल-मात्रम् अपि चलितुं न शक्नोति। तस्मात् कथयाम्य् अस्य निजाभिप्रायम्, येनाभीष्ट-देवता-स्मरणं करोति। आह च-मित्र, त्वं मया वधाय समानीतो भार्या-वाक्येन विश्वास्य। तत् स्मर्यताम् अभीष्ट-देवता।<br>
<br>
स आह-भ्रातः! किं मया तस्यास् तवापि चापकृतं येन मे वधोपायश् चिंतितः?<br>
<br>
मकर आह-भोः! तस्यास् तावत् तव हृदयस्यामृतमय-फल-रसास्वादन-मृष्टस्य भक्षणे दोहदः सञ्जातः। तेनैतद् अनुष्ठितम्।<br>
<br>
प्रत्युत्पन्न-मतिर् वानर आह-भद्र! यद्य् एवं तत् किं त्वया मम तत्रैव न व्याहृतम्? येन स्व-हृदयं जंबू-कोटरे सदैव मया सुगुप्तं कृतम्। तद् भ्रातृ-पत्न्या अर्पयामि। त्वयाहं शून्य-हृदयोऽत्र कस्माद् आनीतः?<br>
<br>
तद् आकर्ण्य मकरः सानंदम् आह-भद्र! यद्य् एवं तद् अर्पय मे हृदयम्। येन सा दुष्ट-पत्नी तद् भक्षयित्वानशनाद् उत्तिष्ठति। अहं त्वां तम् एव जंबू-पादपं प्रापयामि। एवम् उक्त्वा निवर्त्य जंबू-तलम् अगात्। वानरोऽपि कथम् अपि जल्पित-विविध-देवतोपचार-पूजस् तीरम् आसादितवान्। ततश् च दीर्घतर-चंक्रमणेन तम् एव जंबू-पादपम् आरूढश् चिंतयामास-अहो! लब्धास् तावत् प्राणाः। अथवा साध्व् इदम् उच्यते-<br>
<br>
न विश्वसेद् अविश्वस्ते विश्वस्तेपि न विश्वसेत्।<br>
विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति॥पञ्च_४.१४॥<br>
<br>
तन् ममैतद् अद्य पुनर् जन्म-दिनम् इव सञ्जातम्।<br>
<br>
इति चिंतयमानं मकर आह-भो मित्र! अर्पय तद्धृदयं यथा ते भ्रातृ-पत्नी भक्षयित्वानशनाद् उत्तिष्ठति।<br>
<br>
अथ विहस्य निर्भर्त्सयन् वानरस् तम् आह-धिग् धिङ् मूर्ख विश्वास-घातक! किं कस्यचिद् धृदय-द्वयं भवति? तद् आशु गम्यतां जंबू-वृक्षस्याधस्तान् न भूयोऽपि त्वयाऽत्रागन्तव्यम्। उक्तं च यतः-<br>
<br>
सकृद् दुष्टं च यो मित्रं पुनः संधातुम् इच्छति।<br>
स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा॥पञ्च_४.१५॥<br>
<br>
तच् छ्रुत्वा मकरः संविलक्षं चिंतितवान्-अहो! मयातिमूढेन किम् अस्य स्व-चित्ताभिप्रायो निवेदितः। तद् यद्य् असौ पुनर् अपि कथञ्चिद् विश्वासं गच्छति, तद् भूयोऽपि विश्वासयामि। आह च-मित्र! हास्येन मया तेभिप्रायो लब्धः। तस्या न किञ्चित् तव हृदयेन प्रयोजनम्। तद् आगच्छ प्राघुणिक-अन्यायेनास्मद्-गृहम्।<br>
<br>
वानर आह-भो दुष्ट! गम्यताम्। अधुना नाहम् आगमिष्यामि। उक्तं च-<br>
<br>
बुभुक्षितः किं न करोति पापं<br>
क्षीणा जना निष्करुणा भवंति।<br>
आख्याहि भद्रे प्रिय-दर्शनस्य<br>
न गंगदत्तः पुनर् एति कूपम्॥पञ्च_४.१६॥<br>
<br>
मकर आह-कथम् एतत्?<br>
<br>
स आह-<br>
<br>
==कथा १ गंगदत्त-प्रियदर्शन-कथा==
<br>
<span style="font-size: 14pt; line-height: 170%">
कस्मिंश्चित् कूपे गंगदत्तो नाम मंडूक-राजः प्रतिवसति स्म। स कदाचिद् दायादैर् उद्वेजितोऽरघट्ट-घटीम् आरुह्य निष्क्रांतः। अथ तेन चिंतितम्-यत् कथं तेषां दायादानां मया प्रत्यपकारः कर्तव्यः। उक्तं च-<br>
<br>
आपदि येनापकृतं येन च हसितं दशासु विषमासु।<br>
अपकृत्य तयोर् उभयोः पुनर् अपि जातं नरं मन्ये॥पञ्च_४.१७॥<br>
<br>
एवं चिंतयन् बिले प्रविशंतं कृष्णसर्पम् अपश्यत्। तं दृष्ट्वा भूयोऽप्य् अचिंतयत्-यद् एनं तत्र कूपे नीत्वा सकल-दायादानाम् उच्छेदं करोमि। उक्तं च-<br>
शत्रुभिर् योजयेच् छत्रुं बलिना बलवत्तरम्।<br>
स्व-कार्याय यतो न स्यात् काचित् पीडात्र तत्-क्षये॥पञ्च_४.१८॥<br>
<br>
तथा च-<br>
शत्रुम् उन्मूलयेत् प्राज्ञस् तीक्ष्णं तीक्ष्णेन शत्रुणा।<br>
व्यथा-करं सुखार्थाय कंटकेनैव कंटकम्॥पञ्च_४.१९॥<br>
<br>
एवं स विभाव्य बिल-द्वारं गत्वा तम् आहूतवान्-एह्य् एहि प्रिय-दर्शन! एहि!<br>
<br>
तच् छ्रुत्वा सर्पश् चिंतयामास-य एवं माम् आह्वयति। स्वजातीयो न भवति। यतो नैषा सर्प-वाणी। अन्येन केनापि सह मम मर्त्य-लोके संधानं नास्ति। तद् अत्रैव दुर्गे स्थितस् तावद् वेद्मि कोऽयं भविष्यति। उक्तं च-<br>
<br>
यस्य न जायते शीलं न कुलं न च संश्रयः।<br>
न तेन संगतिं कुर्याद् इत्य् उवाच बृहस्पतिः॥पञ्च_४.२०॥<br>
<br>
कदाचित्कोऽपि मंत्रवाद्य् औषध-चतुरो वा माम् आहूय बंधने क्षिपति। अथवा कश्चित् पुरुषो वैरम् आश्रित्य कस्यचिद् भक्षणार्थे माम् आह्वयति। आह च-भोः! को भवान्?<br>
<br>
स आह-अहं गंगदत्तो नाम मंडूकाधिपतिस् त्वत्-सकाशे मैत्र्य्-अर्थम् अभ्यागतः।<br>
<br>
तच् छ्रुत्वा सर्प आह-भो! अश्रद्धेयम् एतत् यत्-तृणानां वह्निना सह संगमः। उक्तं च-<br>
<br>
यो यस्य जायते वध्यः स स्वप्नेपि कथञ्चन।<br>
न तत्-समीपम् अभ्येति तत् किम् एवं प्रजल्पसि॥पञ्च_४.२१॥<br>
<br>
गंगदत्त आह-भोः! सत्यम् एतत्। स्वभाव-वैरी त्वम् अस्माकम्। परं पर-परिभवात् प्राप्तो ऽहं ते सकाशम्। उक्तं च-<br>
<br>
सर्व-नाशे च सञ्जाते प्राणानाम् अपि संशये।<br>
अपि शत्रुं प्रणम्यापि रक्षेत् प्राणान्धनानि च॥पञ्च_४.२२॥<br>
<br>
सर्प आह-कथय कस्मात् ते परिभवः।<br>
<br>
स आह-दायादेभ्यः।<br>
<br>
सोऽप्य् आह-क्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा। तत् कथय स्वाश्रयम्।<br>
<br>
तेनोक्तम्-पाषाण-चय-निबद्धे कूपे।<br>
<br>
सर्प आह-अहो अपदा वयम्। तन्नास्ति तत्र मे प्रवेशः। प्रविष्टस्य च स्थानं नास्ति। यत्र स्थितस् तव दायादान् व्यापादयामि। तद् गम्यताम्। उक्तं च-<br>
<br>
यच् छक्यं ग्रसितुं यस्य ग्रस्तं परिणमेच् च यत्।<br>
हितं च परिणामे यत् तद् आद्यं भूतिम् इच्छता॥पञ्च_४.२३॥<br>
<br>
गंगदत्त आह-भोः! समागच्छ त्वम्। अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि। तथा तस्य मध्ये जलोपांते रम्यतरं कोटरम् अस्ति। तत्र स्थितस् त्वं लीलया दायादान् व्यापादयिष्यसि।<br>
<br>
तच् छ्रुत्वा सर्पो व्यचिंतयत्-अहं तावत् परिणत-वयाः। कदाचित् कथञ्चिन् मूषकम् एकं प्राप्नोमि। तत् सुखावहो जीवनोपायोऽयम् अनेन कुलांगारेण दर्शितः। तद् गत्वा तान् मंडूकान् भक्षयामि इति। अथवा साध्व् इदम् उच्यते-<br>
<br>
यो हि प्राण-परिक्षीणः सहाय-परिवर्जितः।<br>
स हि सर्व-सुखोपायां वृत्तिम् आरचयेद् बुधः॥पञ्च_४.२४॥<br>
<br>
एवं विचिंत्य तम् आह-भो गंगदत्त! यद्य् एवं तद्-अग्रे भव। येन तत्र गच्छावः।<br>
गंगदत्त आह-भोः प्रियदर्शन! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि त एव भक्षणीयाः इति।<br>
<br>
सर्प आह-सांप्रतं त्वं मे मित्रं जातम्। तन् न भेतव्यम्। तव वचनेन भक्षणीयास् ते दायादाः।<br>
<br>
एवम् उक्त्वा बिलान् निष्क्रम्य तम् आलिंग्य च तेनैव सह प्रस्थितः। अथ कूपम् आसाद्यार-घट्ट-घटिका-मार्गेण सर्पस् तेनात्मना स्वालयं नीतः।<br>
<br> ततश्च गङ्गदत्तेन कृष्णसर्पं कोटरे धृत्वा दर्शितास्ते दायादाः। ते च तेन शनैः शनैर्भक्षिताः। अथ मण्डूकाभावे सर्पेणाभिहितम् - भद्र निःशेषितास्ते रिपवः। यत्प्रयच्छान्यन्मे किञ्चिद्भोजनम्। यतोऽहं त्वयाऽत्रानीतः।
गंगदत्त आह-भद्र! कृतं त्वया मित्र-कृत्यम्। तत् सांप्रतम् अनेनैव घटिका-यंत्र-मार्गेण गम्यताम् इति।<br>
<br>
सर्प आह-भो गंगदत्त! न सम्यग् अभिहितं त्वया। कथम् अहं तत्र गच्छामि? मदीय-बिल-दुर्गम् अन्येन रुद्धं भविष्यति। तस्माद् अत्र-स्थस्य मे मंडूकम् एकैकं स्व-वर्गीयं प्रयच्छ। नो चेत् सर्वान् अपि भक्षयिष्यामि इति।<br>
<br>
तच् छ्रुत्वा गंगदत्तो व्याकुल-मना व्याचिंतयत्-अहो किम् एतन् मया कृतं सर्पम् आनयता। तद् यदि निषेधयिष्यामि तत् सर्वान् अपि भक्षयिष्यति। अथवा युक्तम् उच्यते-<br>
<br>
योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकम् आत्मनः।<br>
स करोति न संदेहः स्वयं हि विष-भक्षणम्॥पञ्च_४.२५॥<br>
<br>
तत् प्रयच्छाम्य् अस्यैकैकं प्रतिदिनं सुहृदम्। उक्तं च-<br>
<br>
सर्वस्व-हरणे युक्तं शत्रुं बुद्धि-युता नराः।<br>
तोषयन्त्य् अल्प-दानेन वाडवं सागरो यथा॥पञ्च_४.२६॥<br>
<br>
तथा च-<br>
यो दुर्बलोऽणून् अपि याच्यमानो<br>
बलीयसा यच्छति नैव साम्ना।<br>
प्रयच्छते नैव च दर्श्यमानं<br>
खारीं स चूर्णस्य पुनर् ददाति॥पञ्च_४.२७॥<br>
<br>
तथा च-<br>
सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः।<br>
अर्धेन कुरुते कार्यं सर्व-नाशो हि दुस्तरः॥पञ्च_४.२८॥<br>
न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः।<br>
एतद् एव हि पांडित्यं यत् स्वल्पाद् भूरि-रक्षणम्॥पञ्च_४.२९॥<br>
<br>
एवं निश्चित्य नित्यम् एकैकम् आदिशति। सोऽपि तं भक्षयित्वा तस्य परोक्षेन्यान् अपि भक्षयति। अथवा साध्व् इदम् उच्यते-<br>
<br>
यथा हि मलिनैर् वस्त्रैर् यत्र तत्रोपविश्यते।<br>
एवं चलित-वित्तस् तु वित्त-शेषं न रक्षति॥पञ्च_४.३०॥<br>
<br>
अथान्य-दिने तेनापरान् मंडूकान् भक्षयित्वा गंगदत्त-सुतो यमुनादत्तो भक्षितः। तं भक्षितं मत्वा गंगदत्तस् तार-स्वरेण धिग् धिक् प्रलाप-परः कथञ्चिद् अपि न विरराम। ततः स्व-पत्न्याभिहितः-<br>
<br>
किं क्रंदसि दुराक्रंद स्व-पक्ष-क्षय-कारक।<br>
स्व-पक्षस्य क्षये जाते को नस् त्राता भविष्यति॥पञ्च_४.३१॥<br>
<br>
तद् अद्यापि विचिंत्यताम् आत्मनो निष्क्रमणम् अस्य वधोपायश् च। अथ गच्छता कालेन सकलम् अपि कवलितं मंडूक-कुलम्। केवलम् एको गंगदत्तस् तिष्ठति। ततः प्रियदर्शनेन भणितम्-भोः गंगदत्त! बुभुक्षितोऽहम्। निःशेषिताः सर्वे मंडूकाः। तद् दीयतां मे किञ्चिद् भोजनं यतोऽहं त्वयात्रानीतः।<br>
<br>
स आह-भो मित्र! न त्वयात्र विषये मयावस्थितेन कापि चिंता कार्या। तद् यदि मां प्रेषयति ततो अन्य-कूप-स्थान् अपि मंडूकान् विश्वास्यात्रानयामि।<br>
<br>
स आह-मम तावत् त्वम् अभक्ष्यो भ्रातृ-स्थाने। तद् यद्य् एवं करोषि तत् सांप्रतं पितृ-स्थाने भवसि। तद् एवं क्रियताम् इति।<br>
<br>
सोऽपि तद् आकर्ण्यार-घट्ट-घटिकाम् आश्रित्य विविध-देवतोपकल्पित-पूजोपयाचितस् तत्-कूपाद् विनिष्क्रांतः। प्रियदर्शनोऽपि तद्-आकांक्षया तत्रस्थः प्रतीक्षमाणस् तिष्ठति। अथ चिराद् अनागते गंगदत्ते प्रियदर्शनो अन्य-कोटर-निवासिनीं गोधाम् उवाच-भद्रे! क्रियतां स्तोकं साहाय्यम्। यतश् चिर-परिचितस् ते गंगदत्तः। तद् गत्वा तत्-सकाशं कुत्रचिज् जलाशयेन्विष्य मम संदेशं कथय। येनागम्यताम् एकाकिनापि भवता द्रुततरं यद्य् अन्ये मंडूका नागच्छंति। अहं त्वया विना नात्र वस्तुं शक्नोमि। तथा यद्य् अहं तव विरुढम् आचरामि तत् सुकृतम् अन्तरे मया विधृतम्।<br>
<br>
गोधापि तद्-वचनाद् गंगदत्तं द्रुततरम् अन्विष्याह-भद्र गंगदत्त! स तव सुहृत्-प्रियदर्शनस् तव मार्गं समीक्षमाणस् तिष्ठति। तच् छीघ्रम् आगम्यताम् इति।<br>
<br>
अपरं च तेन तव विरूप-करणे सुकृतम् अन्तरे धृतम्। तन्-निःशङ्केन मनसा समागम्यताम्। तद् आकर्ण्य गंगदत्त आह-<br>
<br>
बुभुक्षितः किं न करोति पापं<br>
क्षीणा नरा निष्करुणा भवंति।<br>
आख्याहि भद्रे प्रिय-दर्शनस्य<br>
न गंगदत्तः पुनर् एति कूपम्॥पञ्च_४.३२॥<br>
<br>
एवम् उक्त्वा स तां विसर्जयामास।<br>
<br>
---<br>
<br>
तद् भो दुष्ट-जलचर! अहम् अपि गंगदत्त इव त्वद्-गृहे न कथञ्चिद् अपि यास्यामि।<br>
<br>
तच् छ्रुत्वा मकर आह-भो मित्र! नैतद्युज्यते। सर्वथैव मे कृतघ्नतादोषमपनय मद्गृहागमनेन। अथवाऽत्राहम् अनशनात् प्राण-त्यागं तवोपरि करिष्यामि।<br>
<br>
वानर आह-मूढ! किम् अहं लंबकर्णो मूर्खः? दृष्ट्वापायोऽपि स्वयम् एव तत्र गत्वात्मानं व्यापादयामि।<br>
<br>
आगतश् च गतश् चैव गत्वा यः पुनर् आगतः।<br>
अकर्ण-हृदयो मूर्खस् तत्रैव निधनं गतः॥पञ्च_४.३३॥<br>
<br>
मकर आह-भद्र! स को लम्ब-कर्णः। कथं दृष्टापायोऽपि मृतः? तन् मे निवेद्यताम्।<br>
वानर आह-<br>
==कथा २ कराल-केसर-कथा==
<br>
<span style="font-size: 14pt; line-height: 170%">
कस्मिंश्चिद् वनोद्देशे कराल-केसरो नाम सिंहः प्रतिवसति स्म। तस्य च धूसरको नाम शृगालः सदैवानुयायी परिचारकोऽस्ति। अथ कदाचित् तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाताः। यैः पदम् एकम् अपि चलितुं न शक्नोति। तस्याचलनाच् च धूसरकः क्षुत्क्षाम-कंठो दौर्बल्यं गतः। अन्यस्मिन्न् अहनि तम् अवोचत्-स्वामिन्! बुभुक्षया पीडितोऽहम्। पदात् पदम् अपि चलितुं न शक्नोमि। तत् कथं ते शुश्रूषां करोमि?<br>
<br>
सिंह आह-भोः! गच्छ अन्वेषय किञ्चित् सत्त्वम्। येनेमाम् अवस्थां गतोऽपि व्यापादयामि।<br>
<br>
तद् आकर्ण्य शृगालो अन्वेषयन् कञ्चित् समीप-वर्तिनं ग्रामम् आसादितवान्। तत्र लंबकर्णो नाम गर्दभस् तडागोपांते प्रविरल-दूर्वांकुरान् कृच्छ्राद् आस्वादयन् दृष्टः। ततश् च समीप-वर्तिना भूत्वा तेनाभिहितः-माम! नमस्कारोऽयं मदीयः संभाव्यताम्। चिराद् दृष्टोऽसि। तत् कथय किम् एवं दुर्बलतां गतः।<br>
<br>
स आह-भो भगिनी-पुत्र! किं कथयामि। रजकोऽतिनिर्दयाऽतिभारेण मां पीडयति। घास-मुष्टिम् अपि न प्रयच्छति। केवलं दूर्वांकुरान् धूलि-मिश्रितान् भक्षयामि। तत् कुतो मे शरीरे पुष्टिः?<br>
<br>
शृगाल आह-माम! यद्य् एवं तद् अस्ति मरकत-सदृश-शष्प-प्रायो नदी-सनाथो रमणीयतरः प्रदेशः। तत्रागत्य मया सह सुभाषित-गोष्ठी-सुखम् अनुभवंस् तिष्ठ।<br>
<br>
लंबकर्ण आह-भो भगिनी-सुत! युक्तम् उक्तं भवता। परं वयं ग्राम्याः पशवोऽरण्य-चारिणां वध्याः। तत् किं तेन भव्य-प्रदेशेन।<br>
<br>
शृगाल आह- माम! मैवं वद। मद्-भुज-पञ्जर-परिरक्षितः स देशः। तत्रास्ति न कश्चिद् अपरस्य तत्र प्रवेशः। परमम् अनेनैव दोषेण रजक-कदर्थितास् तत्र तिस्रो रासभ्यो ऽनाथाः संति। ताश् च पुष्टिम् आपन्ना यौवनोत्कटा इदं माम् ऊचुः-यदि त्वम् अस्माकं सत्यो मातुलस् तदा कंचिद् ग्रामांतरं गत्वास्मद्-योग्यं कश्चित् पतिम् आनय। तद्-अर्थे त्वाम् अहं तत्र नयामि।<br>
<br>
अथ शृगाल-वचनानि श्रुत्वा काम-पीडितांगस् तम् अवोचत्-भद्र! यद्य् एवं तद्-अग्रे भव येनागच्छामि। अथवा साध्व् इदम् उच्यते-<br>
<br>
नामृतं न विषं किञ्चिद् एकां मुक्त्वा नितंबिनीम्।<br>
यस्याः संगेन जीव्येत म्रियते च वियोगतः॥पञ्च_४.३४॥<br>
<br>
तथा च-<br>
यासां नाम्नापि कामः स्यात् संगमं दर्शनं विना।<br>
तासां दृक्-संगमं प्राप्य यन् न द्रवति कौतुकम्॥पञ्च_४.३५॥<br>
<br>
तत्रानुष्ठिते शृगालेन सह सिंहांतिकम् आगतः। सिंहोऽपि व्यथाकुलितस् तं दृष्ट्वा यावत् समुत्तिष्ठति तावद् रासभः पलायितुम् आरब्धवान्। अथ तस्य पलायमानस्य सिंहेन तल-प्रहारो दत्तः। स च मंद-भाग्यस्य व्यवसाय इव व्यर्थतां गतः। अत्रांतरे शृगालः कोपाविष्टस् तम् उवाच-भोः! किम् एवंविधः प्रहारस् ते। यद् गर्दभोऽपि तव पुरतो बलाद् गच्छति। तत् कथं गजेन सह युद्धं करिष्यसि? तद् दृष्टं ते बलम्।<br>
<br>
अथ सविलक्ष-स्मितं सिंह आह-भोः! किम् अहं करोमि। मया न क्रमः सज्जीकृत आसीत्। अन्यथा गजोऽपि मत्-क्रमाक्रांता न गच्छति।<br>
<br>
शृगाल आह-अद्याप्य् एक-वारं तवांतिके तम् आनेष्यामि। परं त्वया सज्जीकृत-क्रमेण स्थातव्यम्।<br>
<br>
सिंह आह-भद्र! यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथम् अत्रागमिष्यति? तद् अन्यत् किम् अपि सत्त्वम् अन्विष्यताम्।<br>
<br>
शृगाल आह-किं तवानेन व्यापारेण? त्वं केवलं सज्जित-क्रमस् तिष्ठ।<br>
<br>
तथानुष्ठिते शृगालोऽपि यावद् रासभ-मार्गेण गच्छति, तावत् तत्रैव स्थाने चरन् दृष्टः। अथ शृगालं दृष्ट्वा रासभः प्राह-भो भगिनी-सुत! शोभन-स्थाने त्वयाहं नीतः। द्राङ् मृत्यु-वशं गतः। तत् कथय किं तत् सत्त्वं यस्यातिरौद्र-वज्र-सदृश-कर-प्रहाराद् अहं मुक्तः।<br>
<br>
तच् छ्रुत्वा प्रहसन् शृगाल आह-भद्र! रासभी त्वाम् आयान्तं दृष्ट्वा सानुरागम् आलिंगितुं समुत्थिता। त्वं च कातरत्वान् नष्टः। सा पुनर् न शक्ता त्वां विना स्थातुम्। तया तु नश्यतस् तेवलंबनार्थं हस्तः क्षिप्तः। नान्य-कारणेन। तद् आगच्छ। सा त्वत्-कृते प्रायोपवेशनोपविष्टा तिष्ठति। एतद् वदति-यल् लंबकर्णो यदि मे भर्ता न भवति तद् अहम् अग्नौ जलं वा प्रविशामि। पुनस् तस्य वियोगं सोढुं न शक्नोमि इति। तत् प्रसादं कृत्वा तत्रागम्यताम्। नो चेत् तव स्त्री-हत्या भविष्यति। अपरं भगवान् काम-कोपं तवोपरि करिष्यति। उक्तं च-<br>
<br>
स्त्री-मुद्रां मकरध्वजस्य जयिनीं सर्वार्ध-संपत्-करीं<br>
ते मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः।<br>
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुंडिताः<br>
केचिद् रक्त-पटीकृताश् च जटिलाः कापालिकाश् चापरे॥पञ्च_४.३६॥<br>
<br>
अथासौ तद्-वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः। अथवा साध्व् इदम् उच्यते-<br>
<br>
जानन्न् अपि नरो दैवात् प्रकरोति विगर्हितम्।<br>
कर्म किं कस्यचिल् लोके गर्हितं रोचते कथम्॥पञ्च_४.३७॥<br>
<br>
अत्रांतरे सज्जित-क्रमेण सिंहेन स लंबकर्णो व्यापादितः। ततस् तं हत्वा शृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः। शृगालेनापि लौल्योत्सुक्यात् तस्य कर्ण-हृदयं भक्षितम्। अत्रांतरे सिंहो यावत् स्नात्वा कृते देवार्चनः प्रतर्पित-पितृ-गणः समायाति तावत् कर्ण-हृदय-रहितो रासभस् तिष्ठति। तं दृष्ट्वा कोप-परीतात्मा सिंहः शृगालम् आह-पाप! किम् इदम् अनुचितं कर्म समाचरितम्? यत् कर्ण-हृदय-भक्षणेनायम् उच्छिष्टतां नीतः।<br>
<br>
शृगालः स-विनयम् आह-स्वामिन्! मा मैवं वद। यत् कर्ण-हृदय-रहितोऽयं रासभ आसीत्, तेनेहागत्य त्वाम् अवलोक्य भूयोऽप्य् आगतः।<br>
<br>
अथ त्वद्-वचनं श्रद्धेयं मत्वा सिंहस् तेनैव संविभज्य निःशंकित-मनास् तं भक्षितवान्।<br>
<br>
---<br>
<br>
अतोऽहं ब्रवीमि-आगतश् च गतश् चैव इति। तन् मूर्ख! कपटं कृतं त्वया। परं युधिष्ठिरेणेव सत्य-वचनेन विनाशितम्। अथवा साध्व् इदम् उच्यते-<br>
<br>
स्वार्थम् उत्सृज्य यो दंभी सत्यं ब्रूते सुमंद-धीः।<br>
स स्वार्थाद् भ्रश्यते नूनं युधिष्ठिर इवापरः॥पञ्च_४.३८॥<br>
<br>
मकर आह-कथम् एतत्?<br>
<br>
स आह-<br>
==कथा ३ युधिष्ठिराख्य-कुंभकार-कथा==
<br>
<span style="font-size: 14pt; line-height: 170%">
कस्मिंश्चित् अधिष्ठाने कुंभकारः प्रतिवसति स्म। स कदाचित् प्रमादाद् अर्ध-भग्न-खर्पर-तीक्ष्णाग्रस्योपरि महता वेगेन धावन् पतितः। ततः खर्पर-कोट्या पाटित-ललाटो रुधिर-प्लावित-तनुः कृच्छ्राद् उत्थाय स्वाश्रयं गतः। ततश् चापथ्य-सेवनात् स प्रहारस् तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः।<br>
<br>
अथ कदाचिद् दुर्भिक्ष-पीडिते देशे च कुंभकारः क्षुत्क्षाम-कंठः कैश्चिद् राज-सेवकैः सह देशांतरं गत्वा कस्यापि राज्ञः सेवको बभूव। सोऽपि राजा तस्य ललाटे विकरालं प्रहार-क्षतं दृष्ट्वा चिंतयामास, यद्-वीरः पुरुषः कश्चिद् अयम्। नूनं तेन ललाट-पट्टे संमुख-प्रहारः।<br>
<br>
अतस् तं समानादिभिः सर्वेषां राज-पुत्राणां मध्ये विशेष-प्रसादेन पश्यति स्म। तेपि राज-पुत्रास् तस्य तं प्रसादातिरेकं पश्यंतं परमेर्ष्या-धर्मं वहंतो राज-भयान् न किञ्चिद् ऊचुः।<br>
<br>
अथान्यस्मिन्न् अहनि तस्य भूपतेर् वीर-संभावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु गजेषु संनह्यमानेषु वाजिषु योधेषु। प्रगुणीक्रियमाणेषु तेन भूभुजा स कुंभकारः प्रस्तावानुगतं पृष्टो निर्जने-भो राज-पुत्र! किं ते नाम? का च जातिः? कस्मिन् संग्रामे प्रहारोऽयं ते ललाटे लग्नः?<br>
<br>
स आह-देव! नायं शस्त्र-प्रहारः। युधिष्ठिराभिधः कुलालोऽहं प्रकृत्या। मद्-गेहेऽनेक-खर्पराण्य् आसन्। अथ कदाचिन् मद्य-पानं कृत्वा निर्गतः प्रधावन् खर्परोपरि पतितः। तस्य प्रहार-विकारोऽयं मे ललाटे एवं विकरालतां गतः।<br>
<br>
तद् आकर्ण्य राजा स-व्रीडम् आह-अहो वञ्चितोऽहं राजापुत्रानुकारिणानेन कुलालेन। तद् दीयतां द्राग् एतस्य चंद्रार्धः।<br>
<br>
तथानुष्ठिते कुंभकार आह-मा मैवं कुरु। पश्य मे रणे हस्त-लाघवम्।<br>
<br>
राजा प्राह-सर्व-गुण-संपन्नो भवान्। तथापि गम्यताम्। उक्तं च-<br>
<br>
शूद्रश् च कृत-विघ्नश् च दर्शनीयोऽसि पुत्रक।<br>
यस्मिन् कुले त्वम् उत्पन्नो गजस् तत्र न हन्यते॥पञ्च_४.३९॥<br>
<br>
कुलाल आह-कथम् एतत्?<br>
<br>
राजा कथयति-<br>
==कथा ४ सिंह-दंपती-कथा==
<br>
<span style="font-size: 14pt; line-height: 170%">
कस्मिंश्चिद् उद्देशे सिंह-दंपती प्रतिवसतः स्म। अथ सिंही पुत्र-द्वयम् अजीजनत्। सिंहो ऽपि नित्यम् एव मृगान् व्यापाद्य सिंह्यै ददाति। अथान्यस्मिन् अहनि तेन किम् अपि नासादितम्। येन भ्रमतोऽपि तस्य रविर् अस्तं गतः। अथ तेन स्व-गृहम् आगच्छता शृगाल-शिशुः प्राप्तः। स च बालकोऽयम् इत्य् अवधार्य यत्नेन दंष्ट्रामध्य-गतं कृत्वा सिंह्या जीवंतम् एव समर्पितवान्। ततः सिंह्याभिहितम्-भोः कांत! त्वयानीतं किञ्चिद् अस्माकं भोजनम्?<br>
<br>
सिंह आह-प्रिये! मयाद्यैनं शृगाल-शिशुं परित्यज्य न किञ्चित् सत्त्वम् आसादितम्। स च मया बालोऽयम् इति मत्वा न व्यापादितो विशेषात् स्वजातीयश् च। उक्तं च-<br>
<br>
स्त्री-विप्रलिंगि-बालेषु प्रहर्तव्यं न कर्हिचित्।<br>
प्राण-त्यागेपि सञ्जाते विश्वस्तेषु विशेषतः॥पञ्च_४.४०॥<br>
<br>
इदानीं त्वम् एनं भक्षयित्वा पथ्यं कुरु। प्रभातेन्यत् किञ्चिद् उपार्जयिष्यामि। सा प्राह-भोः कांत! त्वया बालकोऽयम् इति विचिंत्य न हतः। तत् कथम् एनम् अहं स्वोदरार्थे विनाशयामि। उक्तं च-<br>
<br>
अकृत्यं नैव कर्तव्यं प्राण-त्यागेप्य् उपस्थिते।<br>
न च कृत्यं परित्याज्यम् एष धर्मः सनातनः॥पञ्च_४.४१॥<br>
<br>
तस्मान् ममायं तृतीयः पुत्रो भविष्यति। इत्य् एवम् उक्त्वा तम् अपि स्वस्तन-क्षीरेण परां पुष्टिम् अनयत्। एवं ते त्रयोऽपि शिशवः परस्परम् अज्ञात-जाति-विशेषा एकाचार-विहारा बाल्य-समयं निर्वाहयन्ति। अथ कदाचित् तत्र वने भ्रमन्न् अरण्य-गजः समायातः। तं दृष्ट्वा तौ सिंह-सुतौ द्वाव् अपि कुपिताननौ तं प्रति प्रचलितौ यावत् तावत् तेन शृगाल-सुतेनाभिहितम्-अहो! गजोऽयं युष्मत्-कुल-शत्रुः। तन् न गंतव्यम् एतस्याभिमुखम्।<br>
<br>
एवम् उक्त्वा गृहं प्रधावितः। ताव् अपि ज्येष्ठ-बांधव-भंगान् निरुत्साहतां गतौ। अथवा साध्व् इदम् उच्यते-<br>
<br>
एकेनापि सुधीरेण सोत्साहेन रणं प्रति।<br>
सोत्साहं जायते सैन्यं भग्ने भंगम् अवाप्नुयात्॥पञ्च_४.४२॥<br>
<br>
तथा च-<br>
अत एव वाञ्छन्ति भूपा योधान् महाबलान्।<br>
शूरान् वीरान् कृतोत्साहान् वर्जयंति च कातरान्॥पञ्च_४.४३॥<br>
<br>
अथ तौ द्वाव् अपि गृहं प्राप्य पित्रोर् अग्रतो ज्येष्ठ-भ्रातृ-चेष्टितम् ऊचतुः-यथा गजं दृष्ट्वा दूरतोऽपि नष्टः।<br>
<br>
सोऽपि तद् आकर्ण्य कोपाविष्ट-मनाः प्रस्फुरिताधर-पल्लवस् ताम्रलोचनस् त्रिशिखां भ्रुकुटिं कृत्वा तौ निर्भर्त्सयन् परुषतर-वचनान्य् उवाच-ततः सिंह्यैकान्ते नीत्वा प्रबोधितो ऽसौ-वत्स! मैवं कदाचिज् जल्प। भवदीय-लघु-भ्रातराव् एतौ।<br>
<br>
अथासौ प्रभूत-कोपाविष्टस् ताम् उवाच-किम् अहम् एताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनः? येन माम् उपहसतः। तन् मयावश्यम् एतौ व्यापादनीयौ।<br>
<br>
तद् आकर्ण्य सिंही तस्य जीवितम् इच्छंत्य् अंतर् विहस्य प्राह-तत् सम्यक् शृणु। त्वं शृगाली-सुतः। कृपया मया स्वस्तन-क्षीरेण पुष्टिं नीतः। तद् यावद् एतौ मत्-पुत्रौ शिशुत्वात् त्वां शृगालं न जानीतः, तावद् द्रुततरं गत्वा स्वजातीयानां मध्ये भव। नो चेद् आभ्यां हतो मृत्यु-पथं समेष्यसि। सोऽपि तद्-वचनं श्रुत्वा भय-व्याकुल-मनाः शनैः शनैर् अपसृत्य स्व-जात्या मिलितः। तस्मात् त्वं अपि यावद् एते राज-पुत्रास् त्वां कुलालं न जानंति, तावद् द्रुततरम् अपसर। नो चेद् एतेषां सकाशाद् विडंबनां प्राप्य मरिष्यामि। कुलालोऽपि तद् आकर्ण्य सत्वरं प्रणष्टः।<br>
<br>
---<br>
<br>
अतोऽहं ब्रवीमि-स्वार्थम् उत्सृज्य यो दंभी (३८) इति।<br>
<br>
धिङ् मूर्ख! यत् त्वया स्त्रियोऽर्थं एतत्-कार्यम् अनुष्ठातुम् आरब्धम्। न हि स्त्रीणां कथञ्चिद् विश्वासम् उपगच्छेत्। उक्तं च-<br>
<br>
यद्-अर्थे स्व-कुलं त्यक्तं जीवितार्धं च हारितम्।<br>
सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन् नरः॥पञ्च_४.४४॥<br>
<br>
मकर आह-कथम् एतत्?<br>
<br>
वानर आह-<br>
<br>
==कथा ५ ब्राह्मण-कथा==
<br>
<span style="font-size: 14pt; line-height: 170%">
अस्ति कस्मिंश्चिद् अधिष्ठाने कोऽपि ब्राह्मणः। तस्य च भार्या प्राणेभ्योऽप्य् अतिप्रियासीत्। सोऽपि प्रतिदिनं कुटुंबेन सह कलहं कुर्वाणा न विश्राम्यति। सोऽपि ब्राह्मणः कलहम् असहमानो भार्या-वात्सल्यात् स्व-कुटुंबं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशांतरं गतः। अथ महाटवी-मध्ये ब्राह्मण्याभिहितः-आर्य-पुत्र! तृष्णा मां बाधते। तद् उदकं क्वाप्य् अन्वेषय।<br>
<br>
अथासौ तद्-वचनानंतरं यावद्-उदकं गृहीत्वा समागच्छति तावत् तां मृताम् अपश्यत्। अतिवल्लभतया विषादं कुर्वन् यावद् विलपति तावद् आकाशे वाचं शृणोति। यथा हि-यदि ब्राह्मण त्वं स्वकीय-जीवितस्यार्धं ददासि ततस् ते जीवति ब्राह्मणी।<br>
<br>
तच् छ्रुत्वा ब्राह्मणेन शुचीभूय तिसृभिर् वाचोभिः स्वजीवितार्धं दत्तम्। वाक्-समम् एव च ब्राह्मणी जीविता सा। अथ तौ जलं पीत्वा वन-फलानि भक्षयित्वा गंतुम् आरब्धौ। ततः क्रमेण कस्यचिन् नगरस्य प्रदेशे पुष्प-वाटिकां प्रविश्य ब्राह्मणो भार्याम् अभिहितवान्-भद्रे, यावद् अहं भोजनं गृहीत्वा समागच्छामि तावद् अत्र त्वया स्थातव्यम्।<br>
<br>
इत्य् अभिधाय ब्राह्मणो नगर-मध्ये जगाम। अथ तस्यां पुष्प-वाटिकायां पङ्गुर - अर-घट्टं खेलयन् दिव्य-गिरा गीतम् उद्गिरति। तच् च श्रुत्वा कुसुमेषुणार्दिता ब्राह्मण्या तत्-सकाशं गत्वाभिहितम्-भद्र! यर्हि मां न कामयसे, तन् मत्-सक्ता स्त्री-हत्या तव भविष्यति।<br>
<br>
पनङ्गुर् अब्रवीत्-किं व्याधि-ग्रस्तेन मया करिष्यसि?<br>
<br>
साब्रवीत्-किम् अनेनोक्तेन? अवश्यं त्वया सह मया संगमः कर्तव्यः।<br>
<br>
तच् छ्रुत्वा तथा कृतवान्। सुरतानंतरं साब्रवीत्-इतः-प्रभृति यावज्-जीवं मयात्मा भवते दत्तः। इति ज्ञात्वा भवान् अप्य् अस्माभिः सहागच्छतु।<br>
<br>
सो ऽब्रवीत्-एवम् अस्तु।<br>
<br>
अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सह भोक्तुम् आरब्धः साऽब्रवीत्-एष पङ्गुर् बुभुक्षितः। तद् एतस्यापि कियन्तम् अपि ग्रासं देहि इति।<br>
<br>
तथानुष्ठिते ब्राह्मण्याभिहितं-ब्राह्मण, सहाय-हीनस् त्वं यदा ग्रामांतरं गच्छसि, तदा मम वचन-सहायोऽपि नास्ति। तद् एनं पङ्गुं गृहीत्वा गच्छावः।<br>
<br>
सो ब्रवीत्-न शक्नोम्य् आत्मानम् अप्य् आत्मनां वोढुम्। किं पुनर् एनं पङ्गुम्?<br>
<br>
साब्रवीत्-पेटाभ्यंतर-स्थम् एनम् अहं नेष्यामि।<br>
<br>
अथ तत्-कृतक-वचन-व्यामोहित-चित्तेन तेन प्रतिपन्नम्। तथानुष्ठितेन्यस्मिन् दिने कूपोपकंठे विश्रांतो ब्राह्मणस् तया च पङ्गु-पुरुषासक्तया संप्रेर्य कूपांतः पातितः। सापि पङ्गुं गृहीत्वा कस्मिंश्चिन् नगरे प्रविष्टा। तत्र शुल्क-चौर्य-रक्षा-निमित्तं राज-पुरुषैर् इतस् ततो भ्रमद्भिस् तन्-मस्तक-स्था पेटी दृष्टा बलाद् आच्छिद्य राजाग्रे नीता। राजा च यावत् ताम् उद्घाटयति तावत् तं पङ्गुं ददर्श। ततः सा ब्राह्मणी विलापं कुर्वती राज-पुरुषानुपदम् एव तत्रागता। राज्ञा पृष्टा-को वृत्तान्तः? इति।<br>
<br>
साब्रवीत्-ममैष भर्ता व्याधि-बाधितो दायाद-समूहैर् उद्वेजितो मया स्नेह-व्याकुलित-मानसया शिरसि कृत्वा भवदीय-नगर आनीतः।<br>
<br>
तच् छ्रुत्वा राजाब्रवीत्-ब्राह्मणि! त्वं मे भगिनी। ग्राम-द्वयं गृहीत्वा भर्ता सह भोगान् भुञ्जाना सुखेन तिष्ठ।<br>
<br>
अथ स ब्राह्मणो दैव-वशात् केनापि साधुना कूपाद् उत्तारितः परिभ्रमंस् तद् एव नगरम् आयातः। तया दुष्ट-भार्यया दृष्टा राज्ञे निवेदितः-राजन्! अयं मम भर्तुर् वैरी समायातः।<br>
<br>
राज्ञापि वध आदिष्टः। साब्रवीत्-देव, अनया मम सक्तं किञ्चित् गृहीतम् अस्ति। यदि त्वं धर्म-वत्सलः, तद् दापय।<br>
<br>
राजाब्रवीत्-भद्रे! यत् त्वयास्य सक्तं किञ्चित् गृहीतम् अस्ति तत् समर्पय।<br>
<br>
सा प्राह-देव, मया न किञ्चिद् गृहीतम्।<br>
<br>
ब्राह्मण आह-यन् मया त्रिवाचिकं स्व-जीवितार्धं दत्तम्, तद् देहि।<br>
<br>
अथ सा राज-भयात् तत्रैव त्रिवाचिकम् एव जीवितार्धम् अनेन दत्तम् इति जल्पन्ती प्राणैर् विमुक्ता। ततः स-विस्मयं राजाब्रवीत्-किम् एतत् इति। ब्राह्मणेनापि पूर्व-वृत्तान्तः सकलोऽपि तस्मै निवेदितः।<br>
<br>
---<br>
<br>
अतोऽहं ब्रवीमि-यद्-अर्थे स्व-कुलं त्यक्तम् (४४) इति।<br>
<br>
वानरः पुनर् आह-साधु चेदम् उपाख्यानकं श्रूयते-<br>
<br>
न किं दद्यान् न किं कुर्यात् स्त्रीभिर् अभ्यर्थितो नरः।<br>
अनश्वा यत्र ह्रेषंते शिरः पर्वणि मुंडितम्॥पञ्च_४.४५॥<br>
<br>
मकर आह-कथम् एतत्?<br>
<br>
वानरः कथयति-<br>
<br>
==कथा ६==
<br>
<span style="font-size: 14pt; line-height: 170%">
अतिप्रख्यात-बल-पौरुषो नेक-नरेंद्र-मुकुट-मरीचि-जाल-जटिली-कृत-पाद-पीठः शरच्-छशांक-किरण-निर्मल-यशाः समुद्र-पर्यंतायाः पृथिव्या भर्ता नंदो नाम राजा। यस्य सर्व-शास्त्राधिगत-समस्त-तत्त्वः सचिवो वररुचिर् नाम। तस्य च प्रणय-कलहेन जाया कुपिता। सा चातीव वल्लभानेक-प्रकारं परितोष्यमाणापि न प्रसीदति। ब्रवीति च भर्ता-भद्रे! येन प्रकारेण तुष्यति तं वद। निश्चितं करोमि।<br>
<br>
ततः कथञ्चित् तयोक्तं-यदि शिरो मुंडयित्वा मम पादयोर् निपतसि, तदा प्रसादाभिमुखी भवामि।<br>
<br>
तथानुष्ठिते प्रसन्नासीत्। अथ नंदस्य भार्यापि तथैव रुष्टा प्रसाद्यमानापि न तुष्यति। तेनोक्तम्-भद्रे! त्वया विना मुहूर्तम् अपि न जीवामि। पादयोः पतित्वा त्वां प्रसादयामि।<br>
<br>
साब्रवीत्-यदि खलीनं मुखे प्रक्षित्याहं तव पृष्ठे समारुह्य त्वां धावयामि। धावितस् तु यद्य् अश्ववद् ध्रेषसे, तदा प्रसन्ना भवामि।<br>
<br>
राज्ञापि तथैवानुष्ठितम्। अथ प्रभात-समये सभायाम् उपविष्टस्य राज्ञः समीपे वररुचिर् आयातः। तं च दृष्ट्वा राजा पप्रच्छ-भो वररुचे! किं पर्वणि मुंडितं शिरस् त्वया?<br>
<br>
सो ऽब्रवीत्-न किं दद्यात् (४५) इत्य् आदि। तद् भो दुष्ट मकर! त्वम् अपि नंद-वररुचि-वत् स्त्री-वश्यः। ततो भद्र आगतेन त्वया मां प्रति वधोपाय-प्रयासः प्रारब्धः। परं स्व-वाग्-दोषेणैव प्रकटीभूतः। अथवा साध्व् इदम् उच्यते-<br>
<br>
आत्मनो मुख-दोषेण बध्यन्ते शुक-सारिकाः।<br>
बकास् तत्र न बध्यंते मौनं सर्वार्थ-साधनम्॥पञ्च_४.४६॥<br>
<br>
तथा च-<br>
सुगुप्तं रक्ष्यमाणोऽपि दर्शयन् दारुणं वपुः।<br>
व्याघ्र-चर्म-प्रतिच्छन्नो वाक्-कृते रासभो हतः॥पञ्च_४.४७॥<br>
<br>
मकर आह-कथम् एतत्?<br>
<br>
वानरः कथयति-<br>
<br>
==कथा ८ शुद्धपट-नाम-रजक-कथा==
<br>
<span style="font-size: 14pt; line-height: 170%">
कस्मिंश्चिद् अधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म। तस्य च गर्दभ एको ऽस्ति। सो ऽपि घासाभावाद् अतिदुर्बलतां गतः। अथ तेन रजकेनाटव्यां परिभ्रमता मृत-व्याघ्रो दृष्टः। चिंतितं च-अहो! शोभनम् आपतितम्। अनेन व्याघ्र-चर्मणा प्रतिच्छाद्य रासभं रात्रौ यव-क्षेत्रेषूत्स्रक्ष्यामि। येन व्याघ्रं मत्वा समीप-वर्तिनः क्षेत्र-पाला एनं न निष्कासयिष्यंति।<br>
<br>
तथानुष्ठिते रासभो यथेच्छया यव-भक्षणं करोति। प्रत्यूषे भूयो ऽपि रजकः स्वाश्रयं नयति। एवं गच्छता कालेन स रासभः पीवर-तनुर् जातः। कृच्छ्राद् बंधन-स्थानम् अपि नीयते। अथान्यस्मिंन् अहनि स मदोद्धतो दूराद् रासभी-शब्दम् अशृणोत्। तच्-छ्रवण-मात्रेणैव स्वयं शब्दयितुम् आरब्धः।<br>
<br>
अथ ते क्षेत्र-पाला रासभोऽयं व्याघ्र-चर्म-प्रतिच्छन्न इति ज्ञात्वा लगुड-शर-पाषाण-प्रहारैस् तं व्यापादितवंतः।<br>
<br>
---<br>
<br>
अतोऽहं ब्रवीमि-सुगुप्तं रक्ष्यमाणोऽपि (४७) इति। तत् किं श्यामलकवद् अत्यपमान-सहनाद् अर्ध-चंद्र-दानेन यास्यसि।<br>
<br>
मकर आह-कथम् एतत्?<br>
<br>
वानर आह-<br>
==कथा ९ महाधन-ईश्वर-नाम-भांडपति-कथा==
<br>
<span style="font-size: 14pt; line-height: 170%">
अस्त्य् अत्र धरा-पीठे विकंटकं नाम पुरम्। तत्र महा-धन ईश्वरो नाम भांड-पतिः। तस्य चत्वारो जामातृका अवंती-पीठात् प्राघूर्णिका विकंटक-पुरे समायाताः। ते च येन महता गौरवेणाभ्यर्चिता भोजानाच्छादनादिभिः। एवं तेषां तत्र वसतां मास-षट्कं सञ्जातम्। तत ईश्वरेण स्वभार्योक्ता यद् एते जामातरः परम-गौरवेणावर्जिताः स्वानि गृहाणि न गच्छंति, तत् किं कथ्यते? विनापमानं न यास्यंति। तद् अद्य भोजन-वेलायां पाद-प्रक्षालनार्थं जलं न देयं येनापमानं ज्ञात्वा परित्यज्य गच्छंतीति।<br>
तथानुष्ठिते गर्गः पाद-प्रक्षालनापमानात्, सोमो लघ्व्-आसन-दानात्, दत्तः कदशनतो यातः। एवं ते त्रयोपि परित्यज्य गताः। चतुर्थः श्यामलको यावन् न याति तावद् अर्ध-चंद्र-प्रदानेन निष्कासितः।<br>
<br>
---<br>
<br>
अतो हं ब्रवीमि-<br>
<br>
गर्गो हि पाद-शौचाल् लघ्व्-आसन-दानतो गतः सोमः।<br>
दत्तः कदशन-भोज्याच् छ्यामलकश् चार्ध-चंद्रेण॥पञ्च_४.४८॥<br>
[http://puranastudy.myartsonline.com/pur_index12/jamata.htm '''महाधन ईश्वर भाण्डपति - चतुर्जामातॄणामुपरि टिप्पणी''']
<br>
तत् किम् अहं रथकारवन् मूर्खो यतः स्वयम् अपि दृष्ट्वा ते विकार-पश्चाद् विश्वसिमि। उक्तं च-<br>
<br>
प्रत्यक्षेपि कृते पापे मूर्खः साम्ना प्रशाम्यति।<br>
रथकारः स्वकां भार्यां सजारां शिरसावहत्॥पञ्च_४.४९॥<br>
<br>
मकर आह-कथम् एतत्?<br>
<br>
वानरः कथयति-<br>
<br>
</span>
==कथा १० रथकार-कथा==
<br>
कस्मिंश्चिद् अधिष्ठाने कश्चिद् रथकारः प्रतिवसति स्म। तस्य भार्या पुंश्चलीति जनापवाद-संयुक्ता। सोऽपि तस्याः परीक्षार्थं व्यचिंतयत्-कथं मयास्याः परीक्षणं कर्तव्यम्। न चैतद् युज्यते कर्तुं, यतः-<br>
<br>
नदीनां च कुलानां च मुनीनां च महात्मनाम्।<br>
परीक्षा न प्रकर्तव्या स्त्रीणां दुश्चरितस्य च॥पञ्च_४.४९॥<br>
<br>
वसोर् वीर्योत्पन्नाम् अभजत मुनिर् मत्स्य-तनयां<br>
तथा जातो व्यासो शत-गुण-निवासः किम् अपरम्।<br>
स्वयं वेदान् व्यस्यन् शमित-कुरुवंश-प्रसविता<br>
स एवाभूच् छ्रीमान् अहह विषमा कर्म-गतयः॥पञ्च_४.५०॥<br>
==संबंधित कड़ियाँ==
#[[पञ्चतन्त्रम्]]
##[[पञ्चतन्त्रम् ०१| कथा-मुखम् १-७]]
##[[पञ्चतन्त्रम् ०२| प्रथमम् तन्त्रम् - मित्रभेदः १-५०]]
##[[पञ्चतन्त्रम् ०२क| प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००]]
##[[पञ्चतन्त्रम् ०२ख| प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०]]
##[[पञ्चतन्त्रम् ०२ग| प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००]]
##[[पञ्चतन्त्रम् ०२घ| प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०]]
##[[पञ्चतन्त्रम् ०२च| प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००]]
##[[पञ्चतन्त्रम् ०२छ| प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०]]
##[[पञ्चतन्त्रम् ०२ज| प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००]]
##[[पञ्चतन्त्रम् ०२झ| प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०]]
##[[पञ्चतन्त्रम् ०२ट| प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१]]
##[[पञ्चतन्त्रम् ०३| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १-५०]]
##[[पञ्चतन्त्रम् ०३क| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः ५१-१००]]
##[[पञ्चतन्त्रम् ०३ख| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०]]
##[[पञ्चतन्त्रम् ०३ग| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६]]
##[[पञ्चतन्त्रम् ०४| तृतीयम् तन्त्रम् - काकोलूकीयम् १-५०]]
##[[पञ्चतन्त्रम् ०४क| तृतीयम् तन्त्रम् - काकोलूकीयम् ५१-१००]]
##[[पञ्चतन्त्रम् ०४ख| तृतीयम् तन्त्रम् - काकोलूकीयम् १०१-१५०]]
##[[पञ्चतन्त्रम् ०४ग| तृतीयम् तन्त्रम् - काकोलूकीयम् १५१-२००]]
##[[पञ्चतन्त्रम् ०४घ| तृतीयम् तन्त्रम् - काकोलूकीयम् २०१-२५०]]
##[[पञ्चतन्त्रम् ०४च| तृतीयम् तन्त्रम् - काकोलूकीयम् २५१-२६०]]
##[[पञ्चतन्त्रम् ०५| चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०]]
##[[पञ्चतन्त्रम् ०५क| चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४]]
##[[पञ्चतन्त्रम् ०६| पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् १-५०]]
##[[पञ्चतन्त्रम् ०६क| पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम् ५१-९८]]
#[http://hi.wikipedia.org/wiki/ पन्चतंत्र] (hindi wikipedia)
#[[पंचतंत्र]] (हिन्दी में)]
#[[हितोपदेशम्]]
==बाहरी कडियाँ==
*[http://panchatantra.org/the-loss-of-friends.html Panchatantra (Story in English)]
[[वर्गः:Hinduism]]
ansbn0tvfv6qb9h6evp5vccgcuewi06
महाभारतम्-01-आदिपर्व-024
0
2144
347930
54162
2022-08-24T15:06:58Z
Puranastudy
1572
wikitext
text/x-wiki
{{header
| title = [[महाभारतम्]]
| author = वेदव्यासः
| translator =
| section = ''प्रथमपर्व''<br>'''महाभारतम्-01-आदिपर्व-024'''
| previous = [[महाभारतम्-01-आदिपर्व-023|आदिपर्व-023]]
| next = [[महाभारतम्-01-आदिपर्व-025|आदिपर्व-025]]
| notes =
}}
{{महाभारतम्/आदिपर्व}}
राहुणा कृतोपद्रवस्य सूर्यस्य क्रोधः।। 1 ।।
ब्रह्माज्ञयाऽरुणस्य सूर्यसारथ्यकरणम्।। 2 ।।
<poem><span style="font-size: 14pt; line-height: 200%">सौतिरुवाच।
स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्।
शरीरप्रतिसंहारमात्मनः संप्रचक्रमे।। 1-24-1a
सुपर्ण उवाच।
न मे सर्वाणि भूतानि विभियुर्देहदर्शनात्।
भीमरूपात्समुद्विग्रास्तस्मात्तेजस्तु संहरे।। 1-24-2a
सौतिरुवाच।
ततः कामगमः पक्षी कामवीर्यो विहंगमः।
अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात्।। 1-24-3a
मातुरन्तिकमागच्छत्परं तीरं महोदधेः।
तत्रारुणश्च निक्षिप्तो पुरोदेशे महाद्युतेः।। 1-24-4a
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा। 1-24-5a
रुरुरुवाच।
किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा।। 1-24-5b
किमस्तापहृतं देवैर्येनमं मन्युराविशत्। 1-24-6a
प्रमतिरुवाच।
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिबन्।। 1-24-6b
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदाऽनघ।
बाध्यमानं ग्रहेणाथ ह्यादित्यं मन्युराविशत्।। 1-24-7a
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति।
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्।। 1-24-8a
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते।
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः।। 1-24-9a
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः।
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्।। 1-24-10a
तस्माल्लोकविनाशाय संतापयत भास्करः।
ततो देवानुपागम्य प्रोचुरेवं महर्षयः।। 1-24-11a
आद्यार्धरात्रसमये सर्वलोकभयावहः।
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः।। 1-24-12a
ततो देवाः सर्षिगणा उपगम्य पितामहम्।
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्।। 1-24-13a
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च।
उदिते भगवन्भानौ कथनेतद्भविष्यति।। 1-24-14a
पितामह उवाच।
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः।
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति।। 1-24-15a
तस्य प्रतिविधानं च विहितं पूर्वमेव हि।
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः।। 1-24-16a
महाकायो महातेजाः स स्थास्यति पुरो रवेः।
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति।। 1-24-17a
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्। 1-24-18a
प्रमतिरुवाच।
ततः पितामहाज्ञातः सर्वं चक्रे तदाऽरुणः।। 1-24-18b
उदितश्चैव सविता ह्यरुणेन समावृतः।
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्।। 1-24-19a
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः।
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्।। 1-24-20a
।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि चतुर्विंशोऽध्यायः।। 24 ।।
</span></poem>
= =
1-24-2 समुद्विग्नाः समुद्विग्नानि।।
1-24-7 चन्द्रादित्यौ प्रतीति शेषः।।
1-24-12 किमुत सूर्ये उदिते इति शेः।।
चतुर्विंशोऽध्यायः।। 24 ।।
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-023|आदिपर्व-023]]
| next = [[महाभारतम्-01-आदिपर्व-025|आदिपर्व-025]]
}}
[[वर्गः:आदिपर्व]]
doarjyf48dmw8fhww6f8vqd0uysk4md
अग्निपुराणम्/अध्यायः २६०
0
6567
347941
347800
2022-08-24T21:41:30Z
Puranastudy
1572
wikitext
text/x-wiki
{{अग्निपुराणम्}}
===यजुर्विधानम्===
<poem><span style="font-size: 14pt; line-height: 200%">
पुष्कर उवाच
यजुर्विधानं वक्ष्यामि भुक्तिमुक्तिप्रदं श्रृणु ।
ॐकारपूर्व्विका राम महाव्याहृतयो मता ।। २६०.१ ।।
सर्व्वकल्मषनाशिन्यः सर्व्वकामप्रदास्तथा ।
आज्यहुतिसहस्रेण देवानाराधयेद्बुधः ।। २६०.२ ।।
मनसः काङ्क्षितं राम मनसेप्सितकामदं ।
शान्तिकामो यवैः कुर्य्यात्तिलैः पापापनुत्तये ।। २६०.३ ।।
धान्यैः सिद्धार्थकैश्चैव सर्व्वकामकरैस्तथा ।
औदुम्बरीभिरिध्मामिः पशुकामस्य शस्यते ।। २६०.४ ।।
दध्ना चैवान्नकामस्य पथसा शान्तिमिच्छतः ।
अपामार्गसमिद्भिस्तु कामयन् कनकं बहु ।। २६०.५ ।।
कन्याकामो घृताक्तानि युग्मशो ग्रथितानि तु ।
जातीपुष्पाणि जुहुयाद्ग्रामार्थी तिलतण्डुलान् ।। २६०.६ ।।
वश्यकर्मणि शाखोटवासापामार्गमेव च ।
विषासृङ्मिश्रसमिधो व्याधिघातस्य भार्गव ।। २६०.७ ।।
क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां वधकाम्यया ।
सर्व्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विज ।। २६०.८ ।।
सहस्नशस्तु जुहुयाद्राजा वशगतो भवेत् ।
वस्त्रकामस्य पुष्पाणि दूर्व्वा व्याधिविनाशिनी ।। २६०.९ ।।
ब्रह्मवर्च्चसकामस्य वासोग्रञ्च विधीयते ।
प्रत्यङ्गिरेषु जुहुयात्तुषकण्टकभस्मभिः ।। २६०.१० ।।
विद्वेषणे च पक्ष्माणि काककौशिकयोस्तथा ।
कापिलञ्च घृतं हुत्वा तथा चन्द्रग्रहे द्विज ।। २६०.११ ।।
वचाचूर्णेन सम्पातात्समानीय च तां वचां ।
सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ।। २६०.१२ ।।
एकादशाङ्गुलं शङ्कु लौहं खादिरमेव च।
<ref>[https://sa.wikisource.org/s/1zc4 १.२८]</ref>द्विषतो वधोसीति जपन्निखनेद्रिपुवेश्मनि ।। २६०.१३ ।।
उच्चाटनमिदं कर्म शत्रूणां कथितं तव ।
<ref>[https://sa.wikisource.org/s/1zdl २.१६]</ref>चक्षुष्पा इति जप्त्वा च विनष्टञ्चक्षुराप्नुयात् ।। २६०.१४ ।।
उपयुञ्जत इत्येतदनुवाकन्तथान्नदं ।
<ref>[https://sa.wikisource.org/s/1zd9 ३.१७]</ref>तनूपाग्ने सदिति दूर्व्वां हुत्वार्त्तिवर्ज्जितः ।। २६०.१५ ।।
<ref>[https://sa.wikisource.org/s/1zd9 ३.५९]</ref>भेषजमसीति दध्याज्यैर्होमः पशूपसर्गनुत्२ ।
<ref>[https://sa.wikisource.org/s/1zd9 ३.६०]</ref>त्रियम्बकं यजामहे होमः सौभाग्यवर्द्धनः ।। २६०.१६ ।।
कन्यानाम गृहीत्वा तु कन्यालाभकरः परः ।
भयेषु तु जपेन्नित्यं भयेभ्यो विप्रमुच्यते ।। २६०.१७ ।।
धुस्तूरपुष्पं सघृतं हुत्वा स्यात् सर्वकामभाक् ।
हुत्वा तु गुग्गुलं राम स्वप्ने पश्यति शङ्करं ।। २६०.१८ ।।
<ref>[https://sa.wikisource.org/s/1zc3 ५.१४]</ref>युञ्चते मनोऽनुवाकं जप्त्वा दीर्घायुराप्नुयात् ।
<ref>[https://sa.wikisource.org/s/1zc3 ५.२१]</ref>विष्णोरराटमित्येतत् सर्वबाधाविनाशनं ।। २६०.१९ ।।
रक्षोघ्नञ्च यशस्यञ्च तथैव विजयप्रदं ।
<ref>[https://sa.wikisource.org/s/1zc3 ५.३७]</ref>अयन्नो अग्निरित्येतत् संग्रामे विजयप्रदं ।। २६०.२० ।।
<ref>[https://sa.wikisource.org/s/1zd8 ६.१७]</ref>इदमापः प्रवहत स्नाने पापापनोदनं ।
<ref>[https://sa.wikisource.org/s/1zct १७.२२]</ref>विश्वकर्मन्नु हविषा सूचीं लौहीन्दशाङ्गुलाम् ।। २६०.२१ ।।
कन्याया निखनेद् द्वारि साऽन्यस्मै न प्रदीयते ।
<ref>[https://sa.wikisource.org/s/1zew ११.७]</ref>देव सवितरेतेन हुतेनैतेन चान्नवान् ।। २६०.२२ ।।
अग्नौ स्वाहेति जुहुयाद्बलकामो द्विजोत्तम ।
तिलैर्यवैश्च धर्मज्ञ तथापामार्गतण्डुलैः ।। २६०.२३ ।।
सहस्रमन्त्रितां कृत्वातथा गोरोचनां द्विज ।
तिलकञ्च तथा कृत्वा जनस्यप्रियकामियात् ।। २६०.२४ ।।
रुद्राणाञ्च तथा जप्यं सर्व्वाघविनिसूदनं ।
सर्व्वकर्मकरो होमस्तथा सर्व्वत्र शान्तिदः ।। २६०.२५ ।।
अजाविकानामश्वानां कुञ्जराणां तथा गवां ।
मनुष्याणान्नरेन्द्राणां बालानां योषितामपि ।। २६०.२६ ।।
ग्रामाणां नगराणाञ्च देशानामपि भार्गव ।
उपद्रुतानां धर्मज्ञ व्याधितानां तथैव च ।। २६०.२७ ।।
मरके समनुप्राप्ते रिपुजे च तथा भये ।
रुद्रहोमः परा शान्तिः पायसेन घृतेन च ।। २६०.२८ ।।
कुष्माण्डघृतहोमेन सर्व्वान् पापान् व्यपोहति ।
शक्तुयावकभैक्षाशी नक्तं मनुजसत्तम ।। २६०.२९ ।।
बहिःस्नानरतो मासान्मुच्यते ब्रह्यहत्यया ।
<ref>[https://sa.wikisource.org/s/1zdc १३.२७]</ref>मधुवातेति मन्त्रेण होमादितोऽखिलं लभेत् ।। २६०.३० ।।
<ref>[https://sa.wikisource.org/s/1zez २३.३२]</ref>दधिक्राव्णेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयं ।
तथा <ref>[https://sa.wikisource.org/s/1zc6 ३४.४५]</ref>घृतवतीत्येतदायुष्यं स्यात् घृतेन तु ।। २६०.३१ ।।
<ref>[https://sa.wikisource.org/s/1zf0 २५.१९]</ref>स्वस्ति न इन्द्र इत्येतत्सर्व्वबाधाविनाशनं ।
इह गावः प्रजायध्वमिति पुष्टिविवर्धनम् ।। २६०.३२ ।।
घृताहुतिसहस्रेण तथाऽलक्ष्मीविनाशनं ।
स्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलं ।। २६०.३३ ।।
मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः ।
रुद्र पातु पलाशस्य समिद्भिः कनकं लभेत् ।। २६०.३४ ।।
<ref>[https://sa.wikisource.org/s/1zew ११.४५]</ref>शिवो भवेत्यग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः ।
याः सेना इति चैतच्च तस्करेभ्यो भयापहम् ।। २६०.३५ ।।
<ref>[https://sa.wikisource.org/s/1zew ११.८०]</ref>यो अस्मभ्यमरातीयाद्धुत्वा कृष्णतिलान्नरः ।
सहस्रशोऽभिचारच्च मुच्यते विकृताद् द्विज ।। २६०.३६ ।।
<ref>[https://sa.wikisource.org/s/1zew ११.८३]</ref>अन्नेनान्नपतेत्येवं हुत्वा चान्नमवाप्नुयात् ।
<ref>[https://sa.wikisource.org/s/1zdg १०.२४]</ref>हंसः शुचिः सदित्येतज्जप्तन्तोयेऽघनाशनं ।। २६०.३७ ।।
<ref>[https://sa.wikisource.org/s/1zct १७.९१]</ref>चत्वारि शृङ्गेत्येतत्तु सर्व्वपापहरं जले ।
<ref>[https://sa.wikisource.org/s/1zbt १९.१२]</ref>देवा यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ।। २६०.३८ ।।
<ref>[https://sa.wikisource.org/s/1zbx ३१.१४]</ref>वसन्तेति च हुत्वाज्यं आदित्याद्वरमाप्नुयात् ।
<ref>[https://sa.wikisource.org/s/1zct १७.७२]</ref>सुपर्णोसीति चेत्यस्य कर्मव्याहृतिवद्भवेत् ।। २६०.३९ ।।
नमः स्वाहेति त्रिर्ज्जप्त्वा बन्धनान्मोक्षमाप्नुयात् ।
अन्तर्ज्जले त्रिरावर्त्य द्रुपदा सर्व्वपापमुक् ।। २६०.४० ।।
इह गावः प्रजायध्वं मन्त्रोयं बुद्धिवर्द्धनः ।
हुतन्तु सर्पिषा दध्ना पयसा पायसेन वा ।। २६०.४१ ।।
शतं य इति चैतेन हुत्वा पर्णफलानि च ।
आरोग्यं श्रियमाप्नोति जीवतञ्च चिरन्तथा ।। २६०.४२ ।।
<ref>[https://sa.wikisource.org/s/1zc8 १२.७७]</ref>ओषधीः प्रतिमोदध्वं वपने लवनेऽर्थकृत् ।
<ref>३४.४०<ref>अश्वावती पायसेन होमाच्छान्तिमवाप्नुयात् ।। २६०.४३ ।।
<ref>[[शुक्लयजुर्वेदः/अध्यायः ३६|३६.१६]]</ref>तस्मा इति च मन्त्रेण बन्धनस्थो विमुच्यते ।
<ref>तै.ब्रा. [https://sa.wikisource.org/s/vy6 ३.६.१.३]</ref>युवा सुवासा इत्येव वासांस्याप्नोति चोत्तमम् ।। २६०.४४ ।।
<ref>[[शुक्लयजुर्वेदः/अध्यायः १२|१२.९०]]</ref>मुञ्चन्तु मा शपथ्यानि सर्व्वान्तकविनाशनम् ।
<ref>[https://sa.wikisource.org/s/1zc8 १२.१०२]</ref>मा मा हिंसीस्तिलाज्येन हुतं रिपुविनाशनं ।। २६०.४५ ।।
<ref>[https://sa.wikisource.org/s/1zdc १३.६]</ref>नमोऽस्तु सर्व्वसर्पेभ्यो घृतेन पायसेन तु ।
<ref>[https://sa.wikisource.org/s/1zdc १३.९]</ref>कृणुध्वं पाज इत्येतदभिचारविनाशनं ।। २६०.४६ ।।
दूर्व्वाकाण्डायुतं हुत्वा <ref>[https://sa.wikisource.org/s/1zdc १३.२०]</ref>काण्डात् काण्डेति मानवः ।
ग्रामे जनपदे वापि मरकन्तु शमन्नयेत् ।। २६०.४७ ।।
रोगार्त्तो मुच्यते रोगात् तथा दुःखात्तु दुःखितः ।
औडुम्बरीश्च समिधो <ref>[https://sa.wikisource.org/s/1zdc १३.२९]</ref>मधुमान्नो वनस्पतिः ।। २६०.४८ ।।
हुत्वा सहस्रशो राम धनमाप्नोति मानवः ।
सौभाग्यं महदाप्नोति व्यवहारे तथा जयम् ।। २६०.४९ ।।
<ref>[https://sa.wikisource.org/s/1zdc १३.३०]</ref>अपां गर्भमिति हुत्वा देवं वर्षापयेद्ध्रुवम् ।
<ref>[https://sa.wikisource.org/s/1zex १४.८]</ref>अपः पिबेति च तथा हुत्वा दधि घृतं मधु ।। २६०.५० ।।
प्रवर्त्तयति धर्मज्ञ महावृष्टिमनन्तरं ।
<ref>[[शुक्लयजुर्वेदः/अध्यायः १६|वासं १६.१]]</ref>नमस्ते रुद्र इत्येतत् सर्व्वोपद्रवनाशनं ।। २६०.५१ ।।
सर्व्वशान्तिकरं प्रोक्तं महापातकनाशनं ।
अध्यवोचदित्यनेन रक्षणं व्याधितस्य तु ।। २६०.५२ ।।
रिपूणां भयदं युद्धे नात्र कार्य्या विचारणा ।
मानो महान्त इत्येवं बालानां शान्तिकारकं ।। २६०.५३ ।।
<ref>[[शुक्लयजुर्वेदः/अध्यायः १६|वासं १६.६]]</ref>असौ यस्ताम्र इत्येतत् पठन्नित्यं दिवाकरं ।
उपतिष्ठेत धर्मज्ञ सायं प्रातरतन्द्रितः ।। २६०.५४ ।।
अन्नमक्षयमाप्नोति दीर्घमायुश्च विन्दति ।
<ref>[https://sa.wikisource.org/s/1zd7 १६.९]-१४</ref>प्रमुञ्च धन्वन्नित्येतत् षड्भिरायुधमन्त्रणं ।। २६०.५५ ।।
रिपूणां भयदं युद्धे नात्र कार्य्या विचारणा ।
<ref>[https://sa.wikisource.org/s/1zd7 १६.१५]</ref>मानो महान्त इत्येवं बालानां शान्तिकारकं ।। २६०.५६ ।।
<ref>[https://sa.wikisource.org/s/1zd7 १६.१७]</ref>नमो हिरण्यबाहवे इत्यनुवाकसप्तकम् ।
राजिकां कटुतैलाक्तां जुहुयाच्छत्रुनाशनीं ।। २६०.५७ ।।
<ref>[https://sa.wikisource.org/s/1zd7 १६.४६]</ref>नमो वः किरिकेभ्यश्च पद्मलक्षाहुतैर्न्नरः ।
राज्यलक्ष्मीमवाप्नोति तथा बिल्वैः सुवर्णकम् ।। २६०.५८ ।।
<ref>[https://sa.wikisource.org/s/1zd7 १६.४८]</ref>इमा रुद्रायेति तिलैर्होमाच्च धनमाप्यते ।
दूर्वाहोमेन चान्येन सर्वव्याधिविवर्ज्जितः ।। २६०.५९ ।।
<ref>ऋ. [[ऋग्वेदः सूक्तं १०.१०३|१०.१०३.१]]</ref>आशुः शिशान इत्येतदायुधानाञ्च रक्षणे।
संग्रामे कथितं राम सर्वशत्रुनिबर्हणं ।। २६०.६० ।।
<ref>[https://sa.wikisource.org/s/1zdf १८.१५]-१९</ref>राजसामेति जुहुयात् सहस्रं पञ्चभिर्द्विज ।
आज्याहुतीनां धर्मज्ञ चक्षूरोगाद्विमुच्यते ।। २६०.६१ ।।
<ref>[https://sa.wikisource.org/s/1zbt१९.३८ १९.३८]</ref>शन्नो वनस्पते गेहे होमः स्याद्वास्तुदोषनुत् ।
<ref>[https://sa.wikisource.org/s/1zbt १९.३८]</ref>अग्न आयूंषि हुत्वाज्यं द्वेषं नाप्नोति केनचित् ।। २६०.६२ ।।
<ref>[https://sa.wikisource.org/s/1zbt १९.७१]</ref>अपां फेनेति लाजाभिर्हुत्वा जयमवाप्नुयात् ।
<ref>[https://sa.wikisource.org/s/1zex १४.३९]</ref>भद्रा इतीन्द्रियैर्हीनो जपन् स्यात् सकलेन्द्रियः ।। २६०.६३ ।।
<ref>[https://sa.wikisource.org/s/1zf1 २६.१]</ref>अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् ।
<ref>[https://sa.wikisource.org/s/1zc3 ५.३३]</ref>अध्वनेति जपन् मन्त्रं व्यवहारे जयी भवेत् ।। २६०.६४ ।।
ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृत् ।
<ref>[https://sa.wikisource.org/s/1zc0 २७.४५]</ref>संवत्सरोसीति धृतैलक्षहोमादरोगवान् ।। २६०.६५ ।।
<ref>[https://sa.wikisource.org/s/1zf2 २९.३७]</ref>केतुं कृण्वन्नितीत्येतत् संग्रामे जयवर्द्धनम् ।
इन्द्रोग्निर्धर्म इत्येतद्रणे धर्मनिबन्धनम् ।। २६०.६६ ।।
<ref>[https://sa.wikisource.org/s/1zf2 २९.३९]</ref>धन्वनागेति मन्त्रश्च धनुर्ग्राहणिकः परः ।
युञ्जीतेति तथा मन्त्रो विज्ञेयो ह्यभिमन्त्रणे ।। २६०.६७ ।।
मन्त्रश्चाहिरथेत्येतच्छराणां मन्त्रणे भवेत् ।
<ref>[https://sa.wikisource.org/s/1zf2 २९.४२]</ref>वह्नीनां पितरित्येरत्तूणमन्त्रः प्रकीर्त्तितः ।। २६०.६८ ।।
<ref>[https://sa.wikisource.org/s/1zez २३.६]</ref>युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते ।
<ref>[[शुक्लयजुर्वेदः/अध्यायः १७|वा.सं. १७.३३]]</ref>आशुः शिशान इत्येतद्यात्रारम्भणमुच्यते ।। २६०.६९ ।।
विष्णोः क्रमेति मन्त्रश्च रथारोहणिकः परः ।
आजङ्घेतीति चाश्वानां ताडनीयमुदाहृतं ।। २६०.७० ।।
याः सेना अभित्वरीति परसैन्यमुखे भवेत् ।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ।। २६०.७१ ।।
एतैः पूर्वहुतैर्मन्त्रैः कृत्वैव विजयी भवेत् ।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ।। २६०.७२ ।।
रथमुत्पादयेच्छीघ्रं संग्रामे विजयप्रदम् ।
आ कृष्णेति तथैतस्य कर्मव्याहृतिवद्भवेत् ।। २६०.७३ ।।
<ref>[[शुक्लयजुर्वेदः/अध्यायः ३४|वा.सं. ३४.१]]</ref>शिवसंकल्पजापेन समाधिं मनसो लभेत् ।
पञ्चनद्यः पञ्चलक्षं हुत्वा लक्ष्मीमवाप्नुयात् ।। २६०.७४ ।।
<ref>[[शुक्लयजुर्वेदः/अध्यायः ३४|वासं ३४.५२]]</ref>यदा बध्नन्दाक्षायणां मन्त्रेणानेन मन्त्रितम् ।
सहस्रकृत्वः कनकं धारयेद्रिपुवारणं ।। २६०.७५ ।।
<ref>[https://sa.wikisource.org/s/1zdh ३५.१५]</ref>इमं जीवेभ्य इति च शिलां लोष्ट्रञ्चतुर्द्दिशं ।
क्षिपेद्गृहे तदा तस्य न स्याच्चौरभयं निशि ।। २६०.७६ ।।
<ref>[https://sa.wikisource.org/s/1zdh ३५.१८]</ref>परि मे गामनेनेति वशीकरणमुत्तमं ।
हन्तुमभ्यागतस्तत्र वशी भवति मानवः ।। २६०.७७ ।।
भक्ष्यताम्बूलपुष्पाद्यं मन्त्रितन्तु प्रयच्छति ।
यस्य धर्मज्ञ वशगः सोस्य शीघ्रं भविष्यति ।। २६०.७८ ।।
<ref>[https://sa.wikisource.org/s/1zc5 ३६.९]</ref>शन्नो मित्र इतीत्येतत् सदा सर्व्वत्र शान्तिदं ।
<ref>[https://sa.wikisource.org/s/1zez २३.१९]</ref>गणानां त्वा गणपतिं कृत्वा होमञ्चतुष्पथे ।। २६०.७९ ।।
वशीकुर्य्याज्जगत्सर्वं सर्वधान्यैरसंशयम् ।
हिरण्यवर्णाः शुचयो मन्त्रोयमभिषेचने ।। २६०.८० ।।
<ref>[https://sa.wikisource.org/s/1zc5 ३६.१२]</ref>शन्नो देवीरभिष्टये तथा शान्तिकारः परः ।
एकचक्रेति मन्त्रेण हुतेनाज्येन भागशः ।। २६०.८१ ।।
ग्रहेभ्यः शान्तिमाप्नोति प्रसादं न च संशयः ।
<ref>[https://sa.wikisource.org/s/1zf3 ३३.२९]</ref>गावो <ref>३४.३६-३७</ref>भग इति द्वाभ्यां हुत्वाज्यं गा अवाप्नुयात् ।। २६०.८२ ।।
प्रवादांषः सोपदिति गृहयज्ञे विधीयते ।
देवेभ्यो वनस्पत इति द्रुमयज्ञे विधीयते ।। २६०.८३ ।।
गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमम्पदं ।
सर्व्वपापप्रशमनं सर्व्वकामकरन्तथा१५ ।। २६०.८४ ।।
इत्यादिमहापुराणे आग्नेये यजुर्विधानं नाम षष्ट्यधिकद्विशततमोऽध्यायः ।।
</span></poem>
[[वर्गः:अग्निपुराणम्]]
anrfksetidn752x9py33vb2r6w57pnb
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/११९
104
82494
348123
199453
2022-08-25T09:42:58Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{runningHeader|center=चतुर्थोऽङ्कः |right=१०७}}</noinclude>{{gap}}'''गात्रसेवकः'''-- (क) इदो आहिण्डामि, एत्थ पिबामि, एदेण पिबामि, मा संरम्भेण । किं करीअदु ।
{{gap}}'''भट'''-(ख) हिज्जउ असम्बन्धप्पळावो । सिग्धं भद्दवदिं पवेसेहि ।
{{gap}}'''गात्रसेवकः'''--(ग) पविसदु पविसदु भद्दवदी । अघो मए भइवदीए अङ्कुमं आढत्तं ।
{{gap}}'''भटः'''-(घ) सभावविणीदाए भद्द वदीए अड् क्रुसेण किं कय्यं । गच्छ, सिग्धं भद्दवदिं पवेसेहेि ।
{{gap}}'''गात्रसेवक:'''-(ङ) पविसदु पविसदु भद्दवदी। अंघो मए भद्दवदीए
खुरप्पमाळा आढत्ता ।
{{rule}}
{{gap}}(क) इत आहिण्डे, अत्र पिबामि, एतेन पिबभि, मा संरम्भेण । किं
क्रियताम् ।
{{gap}}(ख) भवत्वसम्बन्धप्रलापः। शीघ्रं भद्रवतीं प्रवेशय ।
{{gap}}(ग) प्रविशतु प्रविशतु भद्रवती। अङ्घो मया भद्रवत्या अङ्कुशमहितम् ।
{{gap}}(घ) स्वभावाविनीताया भद्रवत्या अङ्कुशेन किं कार्यम् । गच्छ, शीघ्रं
भद्रवतीं प्रवेशय ।
{{gap}}(ङ) प्रविशतु प्रविशतु भद्रवती । अङ्घो मया भद्रवत्याः क्षुरप्रमालाहिता ।
{{rule}}
{{gap}}सावज्ञमाह--इदो इत्यादि । मा रम्भेण कोपेन साध्यं नास्तीत्यर्थः ॥
{{gap}}हिज्जउ इत्यादि । प्रवेशय अथोद् वासवदत्तागृहे ॥
{{gap}}पविसदु इत्यादि । प्रविशतु स्वयमेव प्रवेशं करोतु, न तु तामहं प्रवेशयानीत्यर्थः । तत्र कारणमाह --अघो इत्यादि । अंध इति भयध्वानः । आहितम्
आधीकृतं । निःस्वेन मया मद्यमूल्यार्थेऽङ्कशमधित्वेन यौण्डिकीहस्तेऽर्पितम्,
अतोऽकुशहीनां भद्रवतीं कथमहं प्रवेशयेयमित्यभिप्रायः ॥
{{gap}}अङ्कुशाभावेऽपेि प्रवेशनमदुष्टमित्याह-सभावेत्यादि ॥
{{gap}}पविसदु इत्यादि । क्षूरप्रमाला अर्धचन्द्रमाला ॥<noinclude></noinclude>
1t94gh70qb2fxi67ihqzpx29uamgocs
पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२०
104
82495
348125
199454
2022-08-25T10:00:44Z
Swaminathan sitapathi
4227
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=१०८}}</noinclude>{{gap}}'''भटः'''- (क) पुष्फबन्धिआए भद्दवदीए खुरप्पमाळाए किं कय्यं ।
सिग्घं भद्दवदिं पवेसेहि ।
{{gap}}'''गात्रसेवक'''-(ख) पविसदु पविसदु भद्दवदी । अंघो मए भइदीए घण्टा आढत्ता ।
{{gap}}'''भटः'''~(ग) उदए कीळिदुकाभाए भद्दवदीए घण्टाए किं कय्यं ।
सिग्धं भद्दवदिं पवेसेहि ।
{{gap}}'''गात्रसेवकः''' -(घ) पत्रिसदु पविसदु भद्दवदी । अंघो मए भइवदीए कासिअं आढत्तं ।
{{gap}}'''भट'''-(ङ) कसिएण किं कथ्यं । सिग्धं भद्दवदिं पवेसेहि ।
{{gap}}'''गात्रसेवकः'''--(च) पविसदु पविसदु भद्दवदी अंघो ।
{{gap}}'''भटः'''– (छ) किं अघो।
{{rule}}
{{gap}}(क) पुष्पबन्ध्याया भद्रवत्याः क्षुरप्रमालया किं कार्यम् । शीघ्रं भद्रवतीं
प्रवेशय ।
{{gap}}(ख) प्रविशतु प्रविशतु भद्रवती । अङ्घो मया भद्रवत्या घण्टा हिता ।
{{gap}}(ग) उदके क्रीडितुकामाया भद्रवत्या धण्टया किं कार्यम् । शीघ्रं भद्रवतीं
प्रवेशय ।
{{gap}}(घ) प्रविशतु प्रविशतु भद्रवती । अङ्धो मया भद्रवत्याः कशिका आहिता ।
{{gap}}(ङ) कशिकया किं कार्यम् । शीठं भद्रवतीं प्रवेशय ।
{{gap}}(च) प्रविशतु प्रविशतु भद्रवती । अङग्घो ।
{{gap}}(छ) किम् अङ्घो ।
{{rule}}
{{gap}}पुप्फेत्यादि । पुष्पबन्ध्यायाः पुष्पेण बन्धं श क्यायाः ॥
{{gap}}पावसदु इत्यादयश्चत्वारः संवादाः । कशिका | कशा प्रतोदः ॥
{{gap}}पविसदु इत्यादि ॥
{{gap}}भद्रवत्याधिकरणं परमापराधभूतं वक्तुं ‘अंघो’ इति वाक्यमुपक्रम्य भीरुव
वाक्यशेषकथनखाशङ्क इव गात्रसेवके तूष्णीम्भूते तं वाक्यशेषं व्याहारायितुं भटः
पृच्छति--किं अघों इति ॥<noinclude></noinclude>
1ots77gm4nez6y03nmv80xgisilgt6a
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४३
104
85542
347914
329833
2022-08-24T12:06:38Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=३८|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right=[ अ०२ श्लो० १३ ]}}</noinclude>
दाऽपि स्वप्नयोगैश्वर्ययोर्देहधर्मभेदे प्रतिसंधानं न स्यादित्युभयोदाहरणम् । अतो मरुमरीचिकादावुदकादिबुद्धेरिव स्थूलोऽहमित्यादिबुद्धेरपि भ्रमत्वमवश्यमभ्युपेयं बाधस्योभयत्रापि तुल्यत्वात् । एतच्च न जायत इत्यादौ प्रपञ्चयिष्यते । एतेन देहाद्यतिरिक्तो देहेन सहोत्पद्यते विनश्यति चेति पक्षोऽपि प्रत्युक्तः । तत्रावस्थाभेदे प्रत्यभिज्ञोपपत्तावपि धर्मिणो देहस्य भेदे प्रत्यभिज्ञानुपपत्तेः । अथवा यथा कौमाराद्यवस्थाप्राप्तिरविकृतस्याऽऽत्मन एकस्यैव तथा देहान्तरप्राप्तिरेतस्माद्देहादुत्क्रान्तौ । तत्र स
एवाहमितिप्रत्यभिज्ञानाभावेऽपि जातमात्रस्य हर्षशोकमयादिसंप्रतिपत्तेः पूर्वसंस्कारजन्याया दर्शनात् । अन्यथा स्तन्यपानादौ प्रवृत्तिर्न स्यात्तस्या इष्टसाधनतादिज्ञानजन्यत्वस्यादृष्टमात्रजन्यत्वस्य चाभ्युपगमात् । तथा च पूर्वापरदेहयोरात्मैक्यसिद्धिः,
अन्यथा कृतनाशाकृताभ्यागमप्रसङ्गादित्यन्यत्र विस्तरः । (+कृतयोः पुण्यपापयोर्भोगमन्तरेण नाशः कृतनाशः । अकृतयोः पुण्यपापयोरकस्मात्फलदातृत्वमकृताभ्यागमः ।)
अथवा देहिन एकस्यैव तव यथा क्रमेण देहावस्थोत्पत्तिविनाशयोर्न भेदो नित्यत्वात्तथा युगपत्सर्वदेहान्तरप्राप्तिरपि तवैकस्यैव विभुत्वात् , मध्यमपरिमाणत्वे सावयवत्वेन
नित्यत्वायोगात्, अणुत्वे सकलदेहव्यापिसुखाद्यनुपलब्धिप्रसङ्गात्, विभुत्वे निश्चिते
सर्वत्र दृष्टकार्यत्वात्सर्वशरीरेष्वेक एवाऽऽत्मा त्वमिति निश्चितोऽर्थः । तत्रैवं सति
वध्यघातकभेदकल्पना त्वमधीरत्वान्मुह्यसि धीरस्तु विद्वान्न मुह्यति अहमेषां हन्तैते
मम वध्या इति भेददर्शनाभावात् । तथा च विवादगोचरापन्नाः सर्वे देहा एकभोक्तृका देहत्वात्त्वद्देहवदिति । श्रुतिरपि--" एको देवः सर्वभूतेषु गूढः सर्वव्यापी
सर्वभूतान्तरात्मा " इत्यादि । एतेन यदाहुदेहमात्रमात्मेति चार्वाकाः, इन्द्रियाणि मनः
प्राणश्चेति तदेकदेशिनः, क्षणिकं विज्ञानमिति सौगताः, देहातिरिक्तः स्थिरो देहपरिमाण इति दिगम्बराः, मध्यमपरिमाणस्य नित्यत्वानुपपत्तेनित्योऽणुरित्येकदेशिनः, तत्सर्वमपाकृतं भवति नित्यत्वविभुत्वस्थापनात् ॥ १३ ॥
{{gap}}'''श्री० टी०-'''नन्वीश्वरस्य तव जन्मादिशून्यत्वं सत्यमेव जीवानां तु जन्ममरणे
प्रसिद्ध तत्राऽऽह -देहिन इति । देहिनो देहाभिमानिनो जीवस्य यथाऽस्मिन्स्थूलदेहे कौमाराद्यवस्था देहनिबन्धना एव न तु स्वतः पूर्वावस्थानाशेऽवस्थान्तरोत्पत्तावापि स एवाहमिति प्रत्यभिज्ञानात्तथैवैतद्देहनाशे देहान्तरप्राप्तिरपि लिङ्गदेहनिबन्धना ।
न तु तावदात्मनो नाशो जातमात्रस्य पूर्वसंस्कारेण स्तन्यपानादौ प्रवृत्तिदर्शनात् ।
अतो धीरे धीमांस्तत्र तयोर्देहनाशोत्पत्त्योर्न मुह्यति आत्मैव मृत जातश्चेति न
मन्यते ॥ १३ ॥
{{rule}}
+ धनुश्चिान्तर्गतं क, पुस्तक एव ।
{{rule}}
{{gap}}१ क, ख, ग, घ, चे, ज, झ. स्तनपा । ३ ख. ग. घ, ङ, छ, छ, ज, झ, अ, स्तन्यादौ ।
३ . °व जातो मृतश्चे” ।<noinclude></noinclude>
rodt5fqpgvw88ok75ec5zog5hes1sgs
347915
347914
2022-08-24T12:07:03Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=३८|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right=[ अ०२ श्लो० १३ ]}}</noinclude>
दाऽपि स्वप्नयोगैश्वर्ययोर्देहधर्मभेदे प्रतिसंधानं न स्यादित्युभयोदाहरणम् । अतो मरुमरीचिकादावुदकादिबुद्धेरिव स्थूलोऽहमित्यादिबुद्धेरपि भ्रमत्वमवश्यमभ्युपेयं बाधस्योभयत्रापि तुल्यत्वात् । एतच्च न जायत इत्यादौ प्रपञ्चयिष्यते । एतेन देहाद्यतिरिक्तो देहेन सहोत्पद्यते विनश्यति चेति पक्षोऽपि प्रत्युक्तः । तत्रावस्थाभेदे प्रत्यभिज्ञोपपत्तावपि धर्मिणो देहस्य भेदे प्रत्यभिज्ञानुपपत्तेः । अथवा यथा कौमाराद्यवस्थाप्राप्तिरविकृतस्याऽऽत्मन एकस्यैव तथा देहान्तरप्राप्तिरेतस्माद्देहादुत्क्रान्तौ । तत्र स
एवाहमितिप्रत्यभिज्ञानाभावेऽपि जातमात्रस्य हर्षशोकमयादिसंप्रतिपत्तेः पूर्वसंस्कारजन्याया दर्शनात् । अन्यथा स्तन्यपानादौ प्रवृत्तिर्न स्यात्तस्या इष्टसाधनतादिज्ञानजन्यत्वस्यादृष्टमात्रजन्यत्वस्य चाभ्युपगमात् । तथा च पूर्वापरदेहयोरात्मैक्यसिद्धिः,
अन्यथा कृतनाशाकृताभ्यागमप्रसङ्गादित्यन्यत्र विस्तरः । (+कृतयोः पुण्यपापयोर्भोगमन्तरेण नाशः कृतनाशः । अकृतयोः पुण्यपापयोरकस्मात्फलदातृत्वमकृताभ्यागमः ।)
अथवा देहिन एकस्यैव तव यथा क्रमेण देहावस्थोत्पत्तिविनाशयोर्न भेदो नित्यत्वात्तथा युगपत्सर्वदेहान्तरप्राप्तिरपि तवैकस्यैव विभुत्वात् , मध्यमपरिमाणत्वे सावयवत्वेन
नित्यत्वायोगात्, अणुत्वे सकलदेहव्यापिसुखाद्यनुपलब्धिप्रसङ्गात्, विभुत्वे निश्चिते
सर्वत्र दृष्टकार्यत्वात्सर्वशरीरेष्वेक एवाऽऽत्मा त्वमिति निश्चितोऽर्थः । तत्रैवं सति
वध्यघातकभेदकल्पना त्वमधीरत्वान्मुह्यसि धीरस्तु विद्वान्न मुह्यति अहमेषां हन्तैते
मम वध्या इति भेददर्शनाभावात् । तथा च विवादगोचरापन्नाः सर्वे देहा एकभोक्तृका देहत्वात्त्वद्देहवदिति । श्रुतिरपि--" एको देवः सर्वभूतेषु गूढः सर्वव्यापी
सर्वभूतान्तरात्मा " इत्यादि । एतेन यदाहुदेहमात्रमात्मेति चार्वाकाः, इन्द्रियाणि मनः
प्राणश्चेति तदेकदेशिनः, क्षणिकं विज्ञानमिति सौगताः, देहातिरिक्तः स्थिरो देहपरिमाण इति दिगम्बराः, मध्यमपरिमाणस्य नित्यत्वानुपपत्तेनित्योऽणुरित्येकदेशिनः, तत्सर्वमपाकृतं भवति नित्यत्वविभुत्वस्थापनात् ॥ १३ ॥
{{gap}}'''श्री० टी०-'''नन्वीश्वरस्य तव जन्मादिशून्यत्वं सत्यमेव जीवानां तु जन्ममरणे
प्रसिद्ध तत्राऽऽह -देहिन इति । देहिनो देहाभिमानिनो जीवस्य यथाऽस्मिन्स्थूलदेहे कौमाराद्यवस्था देहनिबन्धना एव न तु स्वतः पूर्वावस्थानाशेऽवस्थान्तरोत्पत्तावापि स एवाहमिति प्रत्यभिज्ञानात्तथैवैतद्देहनाशे देहान्तरप्राप्तिरपि लिङ्गदेहनिबन्धना ।
न तु तावदात्मनो नाशो जातमात्रस्य पूर्वसंस्कारेण स्तन्यपानादौ प्रवृत्तिदर्शनात् ।
अतो धीरे धीमांस्तत्र तयोर्देहनाशोत्पत्त्योर्न मुह्यति आत्मैव मृत जातश्चेति न
मन्यते ॥ १३ ॥
{{rule}}
+ धनुश्चिान्तर्गतं क, पुस्तक एव ।{{center|
}}{{rule}}
{{gap}}१ क, ख, ग, घ, चे, ज, झ. स्तनपा । ३ ख. ग. घ, ङ, छ, छ, ज, झ, अ, स्तन्यादौ ।
३ . °व जातो मृतश्चे” ।<noinclude></noinclude>
ngoih0bma47dkvw4ocrc6stfvprlbei
347916
347915
2022-08-24T12:07:44Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=३८|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right=[ अ०२ श्लो० १३ ]}}</noinclude>
दाऽपि स्वप्नयोगैश्वर्ययोर्देहधर्मभेदे प्रतिसंधानं न स्यादित्युभयोदाहरणम् । अतो मरुमरीचिकादावुदकादिबुद्धेरिव स्थूलोऽहमित्यादिबुद्धेरपि भ्रमत्वमवश्यमभ्युपेयं बाधस्योभयत्रापि तुल्यत्वात् । एतच्च न जायत इत्यादौ प्रपञ्चयिष्यते । एतेन देहाद्यतिरिक्तो देहेन सहोत्पद्यते विनश्यति चेति पक्षोऽपि प्रत्युक्तः । तत्रावस्थाभेदे प्रत्यभिज्ञोपपत्तावपि धर्मिणो देहस्य भेदे प्रत्यभिज्ञानुपपत्तेः । अथवा यथा कौमाराद्यवस्थाप्राप्तिरविकृतस्याऽऽत्मन एकस्यैव तथा देहान्तरप्राप्तिरेतस्माद्देहादुत्क्रान्तौ । तत्र स
एवाहमितिप्रत्यभिज्ञानाभावेऽपि जातमात्रस्य हर्षशोकमयादिसंप्रतिपत्तेः पूर्वसंस्कारजन्याया दर्शनात् । अन्यथा स्तन्यपानादौ प्रवृत्तिर्न स्यात्तस्या इष्टसाधनतादिज्ञानजन्यत्वस्यादृष्टमात्रजन्यत्वस्य चाभ्युपगमात् । तथा च पूर्वापरदेहयोरात्मैक्यसिद्धिः,
अन्यथा कृतनाशाकृताभ्यागमप्रसङ्गादित्यन्यत्र विस्तरः । (+कृतयोः पुण्यपापयोर्भोगमन्तरेण नाशः कृतनाशः । अकृतयोः पुण्यपापयोरकस्मात्फलदातृत्वमकृताभ्यागमः ।)
अथवा देहिन एकस्यैव तव यथा क्रमेण देहावस्थोत्पत्तिविनाशयोर्न भेदो नित्यत्वात्तथा युगपत्सर्वदेहान्तरप्राप्तिरपि तवैकस्यैव विभुत्वात् , मध्यमपरिमाणत्वे सावयवत्वेन
नित्यत्वायोगात्, अणुत्वे सकलदेहव्यापिसुखाद्यनुपलब्धिप्रसङ्गात्, विभुत्वे निश्चिते
सर्वत्र दृष्टकार्यत्वात्सर्वशरीरेष्वेक एवाऽऽत्मा त्वमिति निश्चितोऽर्थः । तत्रैवं सति
वध्यघातकभेदकल्पना त्वमधीरत्वान्मुह्यसि धीरस्तु विद्वान्न मुह्यति अहमेषां हन्तैते
मम वध्या इति भेददर्शनाभावात् । तथा च विवादगोचरापन्नाः सर्वे देहा एकभोक्तृका देहत्वात्त्वद्देहवदिति । श्रुतिरपि--" एको देवः सर्वभूतेषु गूढः सर्वव्यापी
सर्वभूतान्तरात्मा " इत्यादि । एतेन यदाहुदेहमात्रमात्मेति चार्वाकाः, इन्द्रियाणि मनः
प्राणश्चेति तदेकदेशिनः, क्षणिकं विज्ञानमिति सौगताः, देहातिरिक्तः स्थिरो देहपरिमाण इति दिगम्बराः, मध्यमपरिमाणस्य नित्यत्वानुपपत्तेनित्योऽणुरित्येकदेशिनः, तत्सर्वमपाकृतं भवति नित्यत्वविभुत्वस्थापनात् ॥ १३ ॥
{{gap}}'''श्री० टी०-'''नन्वीश्वरस्य तव जन्मादिशून्यत्वं सत्यमेव जीवानां तु जन्ममरणे
प्रसिद्ध तत्राऽऽह -देहिन इति । देहिनो देहाभिमानिनो जीवस्य यथाऽस्मिन्स्थूलदेहे कौमाराद्यवस्था देहनिबन्धना एव न तु स्वतः पूर्वावस्थानाशेऽवस्थान्तरोत्पत्तावापि स एवाहमिति प्रत्यभिज्ञानात्तथैवैतद्देहनाशे देहान्तरप्राप्तिरपि लिङ्गदेहनिबन्धना ।
न तु तावदात्मनो नाशो जातमात्रस्य पूर्वसंस्कारेण स्तन्यपानादौ प्रवृत्तिदर्शनात् ।
अतो धीरे धीमांस्तत्र तयोर्देहनाशोत्पत्त्योर्न मुह्यति आत्मैव मृत जातश्चेति न
मन्यते ॥ १३ ॥
{{rule}}
{{center|+ धनुश्चिान्तर्गतं क, पुस्तक एव ।}}
{{rule}}
{{gap}}१ क, ख, ग, घ, चे, ज, झ. स्तनपा । ३ ख. ग. घ, ङ, छ, छ, ज, झ, अ, स्तन्यादौ ।
३ . °व जातो मृतश्चे” ।<noinclude></noinclude>
5r02sfnaosfsdtlxh3yulcmtg3zo312
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४४
104
85543
348113
329834
2022-08-25T07:45:30Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[ अ० २श्ले०१४ ]|center='''श्रीमद्भगवद्गीता ।'''|right=३९}}</noinclude>
{{gap}}'''म०टी०-'''नन्वात्मनो नित्यत्वे विभुत्वे च न विवदामः प्रतिदेहीमेकत्वं तु न सहामहे, तथाहि-बुद्धिसुखदुःखच्छाद्वेषप्रयत्नधर्माधर्मभावनाख्यनवविशेषगुणवन्तः प्रतिदेहं भिन्ना एव नित्या विभवश्वाऽऽत्मान इति वैशेषिका मन्यन्ते । इममेव च पक्षं तार्किकमीमांसकादयोऽपि प्रतिपन्नाः । सांख्यास्तु विप्रतिपद्यमान अध्यात्मनो गुणवत्त्वे
प्रतिदेह भेदे न विप्रतिपद्यन्तेऽन्यथा सुखदुःखादिसंकरप्रसङ्गात् । तथाच भीष्मादिभिन्नस्य मम नित्यत्वे विभुत्वेऽपि सुखदुःखादियोगित्वाद्धीष्मादिबन्धुदेहविच्छेदे सुखवियोगो दुःखसंयोगश्च स्यादिति शोकमोहौ नानुचिताविति अर्जुनाभिप्रायमाशङ्कय लिङ्गशरीरविवेकायाऽऽहं--
{{Block center|<poem>मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ॥
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४॥</poem>}}
{{gap}}मीयन्त आभिर्विषया इति मात्रा इन्द्रियाणि तासां स्पर्शा विषयैः संबन्धास्तत्तद्विषयाकारान्तःकरणपरिणामा वा । त आगमापायिन उत्पत्तिविनाशर्वतोऽन्तःकरणस्यैव
शीतोष्णादिद्वारा सुखदुःखदा नतु नित्यस्य विभोरात्मनः, तस्य निर्गुणत्वान्निर्विकारत्वाच्च । न हि नित्यस्यानित्यधर्माश्रयत्वं संभवति धर्मधर्मिणोरभेदात्संबन्धान्तरानुपपत्तेः
साक्ष्यस्य साक्षिधर्मत्वानुपपत्तेश्च । तदुक्तम्---
{{Block center|<poem>"नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ।
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः " इति ॥</poem>}}
{{gap}}तथा च सुखदुःखाद्याश्रयीभूतान्तःकरणभेदादेव सर्वव्यवस्थोपपत्तेर्न निर्विकारस्य
सर्वभासकस्याऽऽत्मनो भेदे मानमस्ति सद्रूपेण स्फुरणरूपेण च सर्वत्रानुगमात् । अन्तः-
करणस्य तावत्सुखदुःखादौ जनकत्वमुभयवादिसिद्धम् । तत्र समवायिकारणत्वस्यैवाम्यहिंतत्वात्तदेव कल्पयितुमुचितं न तु समवायिकारणान्तरानुपस्थितौ निमित्तत्वमात्रम् ।
तथा च कामः संकल्प इत्यादिश्रुतिरेतत्सर्वं मन एवेति कामादिसर्वविकारोपादानत्वमभेदनिर्देशान्मनस आह । आत्मनश्च स्वप्रकाशज्ञानानन्दरूपत्वस्य श्रुतिभिर्बोधनान्न
कामाद्याश्रयत्वम् । अतो वैशेषिकादयो भ्रान्त्यैवाऽऽत्मनो विकारित्वं भेदं चाङ्गीकृतवन्त इत्यर्थः । अन्तःकरणस्याऽऽगमापायित्वाद्दश्यत्वाच्च नित्यदृग्रूपात्वत्तो भिन्नस्य
सुखादिजनका ये मात्रास्पशास्तेऽप्यनित्या अनियतरूपा एकदा सुखजनकस्यैव शीतोष्णादेरन्यदा दुःखजनकत्वदर्शनात्, एवं कदाचिद्दुःखजनकस्याप्यन्यदा सुखजनकत्वदर्शनात् । शीतोष्णग्रहणमाध्यामिकाधिभौतिकाधिदैविकसुखदुःखेपलक्षणार्थम् । शीतमुष्णं च कदाचित्सुखं कदाचिद्दुःखं सुखदुःखे तु न कदाऽपि विपर्ययेते इति पृथङ्-
{{rule}}
{{gap}}१ क, छ, हसमत्वं । अ. हमभेदत्वं । २ ग, ज, अ, 'वन्तोऽन्तः। झ“वन्तोऽतोऽन्तः ।<noinclude></noinclude>
3dnalrp89t41qrp5hwixa25rj6n56rp
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४५
104
85544
348117
329842
2022-08-25T08:01:10Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४० |center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--'''|right=[अ०२श्लो०१५ ]}}</noinclude>
निर्देशः । तथा चात्यन्तास्थिरांस्त्वद्भिन्नस्य विकारिणः सुखदुःखादिप्रदान्भीष्मादिसंयोगवियोगरूपान्मात्रास्पर्शास्त्वं तितिक्षस्व नैते मम किंचित्करा इति विवेकेनोपेक्षस्व
दुःखितादात्म्याध्यासेनाऽऽत्मानं दुःखिनं मा ज्ञासीरित्यर्थः । कौन्तेय भारतेति संबोध-
नद्वयेनोभयकुलविशुद्धस्य तवाज्ञानमनुचितमिति सूचयति ॥ १४ ॥
{{gap}}'''श्री०टी०'''-ननु गतासूनगतासुंश्चाहं न शोचामि किंतु तद्वियोगादिदुःखभाजं मामेवेति चेत्तत्राऽऽह----मात्रास्पर्शा इति । मीयन्ते वि,या आभिरिति मात्रा इन्द्रियवृतयस्तासां स्पर्शा विषयैः संबन्धास्ते शीतोष्णादिप्रदा भवन्ति । ते त्वागमापायित्वादनित्या अस्थिराः । अतस्तांस्तितिक्षस्व सहस्व । यथा जलातपादि संपर्कस्तत्तत्कालकृताः
स्वभावतः शीतोष्णादि प्रयच्छन्ति एवमिष्ट संयोगवियोगा अपि सुखदुःखादि प्रयच्छन्ति
तेषां चास्थिरत्वात्सहनं तव धीरस्योचितं नतु तन्निमित्तहर्षविषादपारवश्यमित्यर्थः॥१४॥
{{gap}}'''म० टी०'''-नन्वन्तःकरणस्य सुखदुःखाद्याश्रयत्वे तस्यैव कर्तृत्वेन भोक्तृत्वेन च
चैतनत्वमभ्युपेयं, तथा च तव्द्यतिरिक्ते तद्भासके भोक्तरि मानाभावान्नाममात्रे विवादः
स्यात्, तदभ्युपगमे च बन्धमोक्षयोर्वैयधिकरण्यापत्तिः, अन्तःकरणस्य सुखदुःखाद्याश्रयत्वेन बद्धत्वात् , आत्मनश्च तव्द्ययतिरिक्तस्य मुक्तत्वादित्याशङ्कामर्जुनस्यापनेतुमाह
भगवान्---
{{Block center|<poem>यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ॥
समदुःखसुखं धीरे सोऽमृतत्वाय कल्पते ॥ १५ ॥</poem>}}
{{gap}}यं स्वप्रकाशत्वेन स्वत एव प्रसिद्धम् “अत्रायं पुरुषः स्वयंज्योतिर्भवति'' इति श्रुतेः,
पुरुषं पूर्णत्वेन पुरि शयानं स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैतेन किंचनानावृतं नैतेन किंचनासंवृतम्” इति श्रुतेः, समदुःखसुखं समे दुःखसुखे अनात्मधर्मतया
भास्यतया च यस्य निर्विकारस्य स्वयंज्योतिषस्तं, सुखदुःस्वग्रहणमशेषान्तःकरणपरिणामोपलक्षणार्थम्, ‘* एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान्
इति श्रुत्या वृद्धिकनीयस्तारूपयोः सुखदुःखयोः प्रतिषेधात् , धीरं धियमीरयति प्रेरयतीति व्युत्पत्या चिदाभासद्वारा धीतादात्म्याध्यासेन धीप्रेरकं धीसाक्षिणमित्यर्थः ।
"सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति '' इति श्रुतेः । एतेन बन्धप्रसक्तिर्दशिता ।
तदुक्तम्-
{{Block center|<poem>"यतो मानानि सिध्यन्ति जाग्नदादित्रयं तथा ।
भावाभावविभागश्च स ब्रह्मास्मीति बोध्यते " इति ॥</poem>}}
{{rule}}
{{gap}}१ क, ‘न्ते ज्ञायन्ते वि” । ३ ख, ग, घ, ङ, छ, ज, झ, ञ, न वर्धते कर्मणा नौ ।<noinclude></noinclude>
m8cthet6y2t11z62ajcfkokupb5w1t7
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४६
104
85545
348118
329843
2022-08-25T08:38:35Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४२|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right=[अ० २श्लौ०१६]}}</noinclude>
पेति चेत्, न, मानस्य सर्वदेशकालानुस्यूततया भेदकधर्मशून्यतया च विभोर्नित्यस्यैकस्य
चानित्यपरिच्छिन्नानेकरूपबुद्धिपरिणामात्मकत्वानुपपत्तेः । उत्पत्तिविनाशादिप्रतीतेश्चावश्यकल्प्याविषयसंबन्धविषयतयाऽप्युपपत्तेः । अन्यथा तत्तज्ज्ञानेात्पत्तिविनाशभेदा-
दिकल्पनायामतिगौरवापत्त्तेरित्याद्यन्यत्र विस्तरः । तथाच श्रुतिः-" न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् , आकाशवत्सर्वगतश्च नित्यः, महद्भूतमनन्तमपारं
विज्ञानघन एव, तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः' इत्याद्या
विभुनित्यस्वप्रकाशज्ञानरूपतामात्मनो दर्शयति । एतेनाविद्यालक्षणादप्युपधिर्व्यतिरेकः
सिद्धः । अतोऽसत्योपाधिनिबन्धनबन्धभ्रमस्य सत्यात्मज्ञानान्निवृत्तौ मुक्तिरिति
सर्वमवदातम् । पुरुषर्षभेति संबोधयन्स्वप्रकाशचैतन्यरूपत्वेन पुरुषत्वं परमानन्दरूपत्वेन चाऽऽत्मन ऋषभत्वं सर्वद्वैतापेक्षया श्रेष्ठत्वमजानन्नेव शोचसि अतः स्वस्वरूपज्ञानादेव तव शोकनिवृत्तिः सुकरा “तरति शोकमात्मवित्' इति श्रुतेरिति सूचयति । अत्र
पुरुषमित्येकवचनेन सांख्यपक्षी निराकृतस्तैः पुरुषबहुत्वाभ्युपगमात् ॥ १५ ॥
'''श्री० टी०'''–तत्प्रतीकारप्रयत्नादपि तत्सहनमेवोचितं महाफलत्वादित्याह----
यमिति । एते मात्रास्पर्शा यं पुरुषं न व्यथयन्ति नाभिभवन्ति । समे सुखदुःखे यस्य तम् ।
स तैरविक्षिप्यमाणो धर्मज्ञानद्वाराऽमृतत्वाय मोक्षाय कल्पते येाग्यो भवति ॥ १९ ॥
{{gap}}''' म० टी०-''' ननु भवतु पुरुषैकत्वं तथाऽपि तस्य सत्यजडदृष्टृत्वरूपः सत्य एव
संसारः । तथाच शीतोष्णादिसुखदुःखकारणे सति तद्भोगस्याऽऽवश्यकत्वात्सत्यस्य च
ज्ञानाद्विनाशानुपपत्तेः कथं तितिक्षा कथं वा सोऽमृतत्वाय कल्पत इति चेत्, न,
कृत्स्नस्यापि द्वैतप्रपञ्चस्याऽऽत्मनि कल्पितत्वेन तज्ज्ञानाद्विनाशोपपत्तेः शुक्तौ कल्पितस्य रजतस्य शक्तिज्ञानेन विनाशवत् कथं पुनरात्मनात्मनोः प्रतीत्यावशेष आत्मवदनात्माऽपि सत्यो न भवेदनात्मवदात्माऽपि मिथ्या न भवेदुभयोस्तुल्ययोगक्षेमत्वादित्याशङ्कय विशेषमाह भगवान्---
{{Block center|<poem>नासतो विद्यते भावो नाभावो विद्यते सतः ॥
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः ॥ १६ ॥</poem>}}
{{gap}}यत्कालतो देशता वस्तुतो वा परिच्छिन्नं तदसत् । यथा घटादि जन्मविनाशशीलं
प्राक्कालेन परकालेन च परिच्छिद्यते ध्वंसप्रागभावप्रतियोगित्वात् । कादचित्कं कालपरिच्छिन्नमित्युच्यते । एवं देशपरिच्छिन्नमपि तदेव मूर्तत्वेन सर्वदेशावृत्तित्वात् । कालपरिच्छिन्नस्य देशपरिच्छेदनियमेऽपि देशपरिच्छिन्नत्वेनाभ्युपगतस्य परमाण्वादेस्तार्किकैः का-
{{rule}}
{{center|१ घ, ज, सदज्ञानो"। २ क. 'यस्य ज ।}}<noinclude></noinclude>
nc9ia5ty0473akxm48xsjb9d3t5ns56
348119
348118
2022-08-25T08:39:05Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४२|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right=[अ० २श्लौ०१६]}}</noinclude>
पेति चेत्, न, मानस्य सर्वदेशकालानुस्यूततया भेदकधर्मशून्यतया च विभोर्नित्यस्यैकस्य
चानित्यपरिच्छिन्नानेकरूपबुद्धिपरिणामात्मकत्वानुपपत्तेः । उत्पत्तिविनाशादिप्रतीतेश्चावश्यकल्प्याविषयसंबन्धविषयतयाऽप्युपपत्तेः । अन्यथा तत्तज्ज्ञानेात्पत्तिविनाशभेदा-
दिकल्पनायामतिगौरवापत्त्तेरित्याद्यन्यत्र विस्तरः । तथाच श्रुतिः-" न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् , आकाशवत्सर्वगतश्च नित्यः, महद्भूतमनन्तमपारं
विज्ञानघन एव, तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः' इत्याद्या
विभुनित्यस्वप्रकाशज्ञानरूपतामात्मनो दर्शयति । एतेनाविद्यालक्षणादप्युपधिर्व्यतिरेकः
सिद्धः । अतोऽसत्योपाधिनिबन्धनबन्धभ्रमस्य सत्यात्मज्ञानान्निवृत्तौ मुक्तिरिति
सर्वमवदातम् । पुरुषर्षभेति संबोधयन्स्वप्रकाशचैतन्यरूपत्वेन पुरुषत्वं परमानन्दरूपत्वेन चाऽऽत्मन ऋषभत्वं सर्वद्वैतापेक्षया श्रेष्ठत्वमजानन्नेव शोचसि अतः स्वस्वरूपज्ञानादेव तव शोकनिवृत्तिः सुकरा “तरति शोकमात्मवित्' इति श्रुतेरिति सूचयति । अत्र
पुरुषमित्येकवचनेन सांख्यपक्षी निराकृतस्तैः पुरुषबहुत्वाभ्युपगमात् ॥ १५ ॥
{{gap}}'''श्री० टी०'''–तत्प्रतीकारप्रयत्नादपि तत्सहनमेवोचितं महाफलत्वादित्याह----
यमिति । एते मात्रास्पर्शा यं पुरुषं न व्यथयन्ति नाभिभवन्ति । समे सुखदुःखे यस्य तम् ।
स तैरविक्षिप्यमाणो धर्मज्ञानद्वाराऽमृतत्वाय मोक्षाय कल्पते येाग्यो भवति ॥ १९ ॥
{{gap}}''' म० टी०-''' ननु भवतु पुरुषैकत्वं तथाऽपि तस्य सत्यजडदृष्टृत्वरूपः सत्य एव
संसारः । तथाच शीतोष्णादिसुखदुःखकारणे सति तद्भोगस्याऽऽवश्यकत्वात्सत्यस्य च
ज्ञानाद्विनाशानुपपत्तेः कथं तितिक्षा कथं वा सोऽमृतत्वाय कल्पत इति चेत्, न,
कृत्स्नस्यापि द्वैतप्रपञ्चस्याऽऽत्मनि कल्पितत्वेन तज्ज्ञानाद्विनाशोपपत्तेः शुक्तौ कल्पितस्य रजतस्य शक्तिज्ञानेन विनाशवत् कथं पुनरात्मनात्मनोः प्रतीत्यावशेष आत्मवदनात्माऽपि सत्यो न भवेदनात्मवदात्माऽपि मिथ्या न भवेदुभयोस्तुल्ययोगक्षेमत्वादित्याशङ्कय विशेषमाह भगवान्---
{{Block center|<poem>नासतो विद्यते भावो नाभावो विद्यते सतः ॥
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः ॥ १६ ॥</poem>}}
{{gap}}यत्कालतो देशता वस्तुतो वा परिच्छिन्नं तदसत् । यथा घटादि जन्मविनाशशीलं
प्राक्कालेन परकालेन च परिच्छिद्यते ध्वंसप्रागभावप्रतियोगित्वात् । कादचित्कं कालपरिच्छिन्नमित्युच्यते । एवं देशपरिच्छिन्नमपि तदेव मूर्तत्वेन सर्वदेशावृत्तित्वात् । कालपरिच्छिन्नस्य देशपरिच्छेदनियमेऽपि देशपरिच्छिन्नत्वेनाभ्युपगतस्य परमाण्वादेस्तार्किकैः का-
{{rule}}
{{center|१ घ, ज, सदज्ञानो"। २ क. 'यस्य ज ।}}<noinclude></noinclude>
p203bzm2lkfq0e739hm317ih22nhpf2
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४७
104
85546
348120
329860
2022-08-25T08:53:21Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[अ० २ श्लो० १५]|center='''श्रीमद्भगवद्गीता ।'''|right=४१}}</noinclude>
{{gap}}एते सुखदुःखदा मात्रास्पर्शा हि यस्मान्न व्यथयन्ति परमार्थतो न विकुर्वन्ति सर्वविकारभासकत्वेन विकारायोग्यत्वात् ।
{{Block center|<poem>“सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः' इति श्रुतेः ॥</poem>}}
{{gap}}अतः स पुरुषः स्वस्वरूपभूतब्रह्मात्मैक्यज्ञानेन सर्वदुःखपादानतदज्ञाननिवृत्त्युपलक्षिताय निखिलद्वैतानुपरक्तस्वप्रकाशपरमानन्दरूपायामृतत्वाय मोक्षाय कल्पते योग्य
भवतीत्यर्थः । यदि ह्यात्मा स्वाभाविकबन्धाश्रयः स्यात्तदा स्वाभाविकधर्माणां धर्मिनिवृत्तिमन्तरेणानिवृत्तेर्न कदाऽपि मुच्येत । तथाचोक्तम्--
{{Block center|<poem>"आत्मा कर्त्रादिरूपश्चेन्मा काङ्क्षीस्तर्हि मुक्तताम् ।
न हि स्वभावो भावानां व्यावर्तेंतौप्ण्यवद्रवेः '' इति ॥</poem>}}
{{gap}}प्रागभावासहवृत्तेर्युगपत्सर्वविशेषगुणनिवृत्तेधर्मनिवृत्तिनान्तरीयकत्वदर्शनात् । अथाऽऽत्मनि बन्धो न स्वाभाविकः किंतु बुद्याद्युपाधिकृतः, “आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुमनीषिणः' इति श्रुतेः । तथा च धर्मिसद्भावेऽपि तन्निवृत्त्या मुक्त्युपपत्तिरिति चेत्,
हन्त तहिं यः स्वधर्ममन्यनिष्ठतया भासयति स उपाधिरित्यभ्युपगमाद्बुद्धयादिरुपाधिः
स्वधर्ममात्मनिष्ठतया भासयतीत्यायातम् । तथा चाऽऽयातं मार्गे बन्धस्यासत्यत्वाम्युपगमात् । न हि स्फटिकमणौ जपाकुसुमेधाननिमित्तो लोहितिमा सत्यः । अतः
सर्वसंसारधर्मसंसर्गिणोऽप्यात्मन उपाधिवशात्तत्संसर्गित्वप्रतिभासो बन्धः, स्वस्वरूपज्ञानेन तु स्वरूपाज्ञानतत्कार्यबुद्धयाद्युपाधिनिवृत्त्या तन्निमित्तनिखिलभ्रमनिवृत्तौ निर्मूष्टनिखिलभास्योपरागतया शुद्धस्य स्वप्रकाशपरमानन्दतया पूर्णस्याऽऽत्मनः स्वत एवं
कैवल्यं मोक्ष इति न बन्धमोक्षयोर्वैयधिकरण्यापात्तिः । अत एव नाममात्रे विवाद
इत्यपास्तं, भास्यभासकयोरेकत्वानुपपत्तेः । दुःखी स्वव्यतिरिक्तभास्यो भास्यत्वाद्धटवदित्यनुमानाद्भास्यस्य भासकत्वादर्शनात् । एकस्यैव भास्यत्वे भासकत्वे च कर्तृकर्मविरोधादात्मनः । कथमिति चेत्, न, तस्य भासकत्वमात्राभ्युपगमात्, अहं दुःखीत्यादिवृत्तिसहिताहंकारभासकत्वेन तस्य कदाऽपि भास्यकोटावप्रवेशात् । अत एवं
दुःखी न स्वातिरिक्तभासकापेक्षा भासकत्वाद्दीपवादत्यनुमानमपि न, भास्यत्वेन
स्वातिरिक्तभासत्वसाधकेन प्रतिरोधात् । भासकत्वं च भानकरणत्वं स्वप्रकाशभानरूपत्वं वा । आद्ये दीपस्येव करणान्तरानपेक्षत्वेऽपि स्वातिरिक्तभानसापेक्षत्वं दुःखिनो
न व्याहन्यतेऽन्यथा दृष्टान्तस्य साव्यवैकल्यापत्तेः । द्वितीये त्वसिद्धो हेतुरित्याधिक
बलतया भास्यत्वहेतुरेव विजयते । बुद्धिवृत्त्यतिरिक्तभानानभ्युपगमाबुद्धिरव भानरू-
{{rule}}
{{center|१ के. ग, घ, ङ, च, छ, ज, झ, अ, “कसा ।}}<noinclude></noinclude>
qaemoo6czohd8n6odbg0979vqmwazxi
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४८
104
85547
348121
329861
2022-08-25T08:58:44Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[ अ० २०१६ ]|center='''श्रीमद्भगवद्गीता ।
'''|right=४३}}</noinclude>
लपरिच्छेदानभ्युपगमाद्देशपरिच्छेदोऽपि पृथगुक्तः । स च किंचिद्देशवृत्तिरत्यन्ताभावः ।
एवं सजातीयभेदो विजातीयभेदः स्वगतभेदचेति त्रिविधो भेदो वस्तुपरिच्छेदः । यथा
वृक्षस्य वृक्षान्तराच्छिलादेः पत्रपुष्पादेश्च भेदः । अथवा जीवेश्वरभेदो जीवजगद्भेदो
जीवपरस्परभेद ईश्वरजगद्भेदो जगत्परस्परभेद इति पञ्चविधो वस्तुपरिच्छेदः । कालदेशापरिच्छिन्नस्याप्याकाशादेस्तार्किकैर्वस्तुपरिच्छेदाभ्युपगमात्पृथङ्निर्देशः । एवं
सांख्यमतेऽपि योजनीयम् । एतादृशस्यासतः शीतोष्णादेः कृत्स्नस्यापि प्रपञ्चस्य भावः
सत्ता पारमार्थिकत्वं स्वान्यूनसत्ताकतादृशपरिच्छेदशून्यत्वं न विद्यते न संभवति घटत्वाघटत्वयोरिव परिच्छिन्नत्वापरिच्छिन्नत्वयोरेकत्र विरोधात् । न हि दृश्यं किंचित्क्वचित्काले
देशे वस्तुनि वा न निषिध्यते सर्वत्राननुगमात् । न वा सद्स्तु क्वचिद्देशे काले वस्तुनि वा
निषिध्यते सर्वत्रानुगमात् । तथाच सर्वत्रानुगते सद्वस्तुनि अननुगतं व्यभिचारि वस्तु
कल्पितं रज्जुखण्ड इवानुगते व्याभिचारि सर्पधारादिकामिति भावः । ननु व्यभिचारिणः
कल्पितत्वे सद्वस्त्वपि कल्पितं स्यात्तस्यापि तुच्छव्यावृत्तत्वेन व्यभिचारित्वादित्यत
आह–नाभावो विद्यते सत इति । सदधिकरणकभेदप्रतियोगित्वं हि वस्तुपरच्छिन्नत्वं तच्च न तुच्छव्यावृत्तत्वेन तुच्छे शशविषाणादौ सत्त्वायोगात् । “सद्भयामभावो निरूप्यते'' इति न्यायात् । एकस्यैव स्वप्रकाशस्य नित्यस्य विभोः सतः सर्वानुस्यूतत्वेन सद्यक्तिभेदानम्युपगमात् । घटः सन्नित्यादिप्रतीतेः सार्वलौकिकत्वेन सतो
घटाद्यधिकरणकभेदप्रतियोगित्वायोगात् । अभावः परिच्छिन्नत्वं देशतः कालतो
वस्तुतो वा सतः सर्वानुस्यूतसन्मात्रस्य न विद्यते न संभवति पूर्ववद्विरोधादित्यर्थः ।
ननु सन्नाम किमपि वस्तु नास्त्येव यस्य देशकालवस्तुपरिच्छेदः प्रतिषिध्यते, किं तह
सत्त्वं नाम परं सामान्यं तदाश्रयत्वेन द्रव्यगुणकर्मसु सद्व्यवहारः, तदेकाश्रयत्वसंबन्धेन सामान्यविशेषसमवायेषु । तथाचासतः प्रागभावप्रतियोगिनो घटादेः सत्त्वं
कारणव्यापारात्सतोऽपि तस्याभावः कारणनाशाद्भवत्येवेति कथमुक्तं नासतो विद्यते
भावो नाभावो विद्यते सत इति । एवं प्राप्ते परिहरति-उभयोरपीत्यर्थेन । उभयोरपि सदसतोः सतश्चासतश्चान्तो मर्यादा नियतरूपत्वं यत्सत्तत्सदेव यदसत्तदसदेवेति
दृष्टो निश्चितः श्रुतिस्मृतियुक्तिभिचारपूर्वकम् । कैः, तत्त्वदर्शिभिर्वस्तुयाथात्म्यदर्शनशीलैर्ब्रह्मविद्भिर्न तु कुतार्किकैः । अतः कुतर्किकाणां न विपर्ययानुपपत्तः । तुशब्दोऽवधारण एकान्तरूपो नियम एव दृष्टो न त्वनेकान्तरूपोऽन्यथाभाव इति, तत्त्वदर्शिभिरेव दृष्टो नातत्त्वदर्शिभिरिति वा । तथा च श्रुतिः “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्युपक्रम्य ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो,
इत्युपसंहरन्ती सदेकं सजातीयविजातीयस्वगतभेदशून्यं सत्यं दर्शयति । “वाचारम्भणं
{{rule}}
{{center|१ झ. सदसद्भया । २ क, ग, घ, ङ, च, छ, ज, झ, ञ, 'यसं° ।}}<noinclude></noinclude>
06hhuosmheetzaik7vzmpvw8sey7193
348122
348121
2022-08-25T09:25:29Z
Swaminathan sitapathi
4227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[ अ० २०१६ ]|center='''श्रीमद्भगवद्गीता ।
'''|right=४३}}</noinclude>
लपरिच्छेदानभ्युपगमाद्देशपरिच्छेदोऽपि पृथगुक्तः । स च किंचिद्देशवृत्तिरत्यन्ताभावः ।
एवं सजातीयभेदो विजातीयभेदः स्वगतभेदचेति त्रिविधो भेदो वस्तुपरिच्छेदः । यथा
वृक्षस्य वृक्षान्तराच्छिलादेः पत्रपुष्पादेश्च भेदः । अथवा जीवेश्वरभेदो जीवजगद्भेदो
जीवपरस्परभेद ईश्वरजगद्भेदो जगत्परस्परभेद इति पञ्चविधो वस्तुपरिच्छेदः । कालदेशापरिच्छिन्नस्याप्याकाशादेस्तार्किकैर्वस्तुपरिच्छेदाभ्युपगमात्पृथङ्निर्देशः । एवं
सांख्यमतेऽपि योजनीयम् । एतादृशस्यासतः शीतोष्णादेः कृत्स्नस्यापि प्रपञ्चस्य भावः
सत्ता पारमार्थिकत्वं स्वान्यूनसत्ताकतादृशपरिच्छेदशून्यत्वं न विद्यते न संभवति घटत्वाघटत्वयोरिव परिच्छिन्नत्वापरिच्छिन्नत्वयोरेकत्र विरोधात् । न हि दृश्यं किंचित्क्वचित्काले
देशे वस्तुनि वा न निषिध्यते सर्वत्राननुगमात् । न वा सद्स्तु क्वचिद्देशे काले वस्तुनि वा
निषिध्यते सर्वत्रानुगमात् । तथाच सर्वत्रानुगते सद्वस्तुनि अननुगतं व्यभिचारि वस्तु
कल्पितं रज्जुखण्ड इवानुगते व्याभिचारि सर्पधारादिकामिति भावः । ननु व्यभिचारिणः
कल्पितत्वे सद्वस्त्वपि कल्पितं स्यात्तस्यापि तुच्छव्यावृत्तत्वेन व्यभिचारित्वादित्यत
आह–नाभावो विद्यते सत इति । सदधिकरणकभेदप्रतियोगित्वं हि वस्तुपरच्छिन्नत्वं तच्च न तुच्छव्यावृत्तत्वेन तुच्छे शशविषाणादौ सत्त्वायोगात् । “सद्भयामभावो निरूप्यते" इति न्यायात् । एकस्यैव स्वप्रकाशस्य नित्यस्य विभोः सतः सर्वानुस्यूतत्वेन सद्यक्तिभेदानम्युपगमात् । घटः सन्नित्यादिप्रतीतेः सार्वलौकिकत्वेन सतो
घटाद्यधिकरणकभेदप्रतियोगित्वायोगात् । अभावः परिच्छिन्नत्वं देशतः कालतो
वस्तुतो वा सतः सर्वानुस्यूतसन्मात्रस्य न विद्यते न संभवति पूर्ववद्विरोधादित्यर्थः ।
ननु सन्नाम किमपि वस्तु नास्त्येव यस्य देशकालवस्तुपरिच्छेदः प्रतिषिध्यते, किं तह
सत्त्वं नाम परं सामान्यं तदाश्रयत्वेन द्रव्यगुणकर्मसु सद्व्यवहारः, तदेकाश्रयत्वसंबन्धेन सामान्यविशेषसमवायेषु । तथाचासतः प्रागभावप्रतियोगिनो घटादेः सत्त्वं
कारणव्यापारात्सतोऽपि तस्याभावः कारणनाशाद्भवत्येवेति कथमुक्तं नासतो विद्यते
भावो नाभावो विद्यते सत इति । एवं प्राप्ते परिहरति-उभयोरपीत्यर्थेन । उभयोरपि सदसतोः सतश्चासतश्चान्तो मर्यादा नियतरूपत्वं यत्सत्तत्सदेव यदसत्तदसदेवेति
दृष्टो निश्चितः श्रुतिस्मृतियुक्तिभिचारपूर्वकम् । कैः, तत्त्वदर्शिभिर्वस्तुयाथात्म्यदर्शनशीलैर्ब्रह्मविद्भिर्न तु कुतार्किकैः । अतः कुतर्किकाणां न विपर्ययानुपपत्तः । तुशब्दोऽवधारण एकान्तरूपो नियम एव दृष्टो न त्वनेकान्तरूपोऽन्यथाभाव इति, तत्त्वदर्शिभिरेव दृष्टो नातत्त्वदर्शिभिरिति वा । तथा च श्रुतिः “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्युपक्रम्य ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो,
इत्युपसंहरन्ती सदेकं सजातीयविजातीयस्वगतभेदशून्यं सत्यं दर्शयति । “वाचारम्भणं
{{rule}}
{{center|१ झ. सदसद्भया । २ क, ग, घ, ङ, च, छ, ज, झ, ञ, 'यसं° ।}}<noinclude></noinclude>
pz8l1asmod1hqg7mi29xnren6dndwvh
पृष्ठम्:अद्भुतसागरः.djvu/४७२
104
127246
348095
345167
2022-08-25T05:05:26Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४६२|center=अद्भुतसागर}}</noinclude>{{bold|<poem>{{gap}}हव्याश्च दधिमध्वक्ताः शमीनां समिधोऽयुतम् ।
{{gap}}भूरिमिन्द्रप्रतिमिति मन्त्रेण रूप्यदक्षिणा ॥</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}दर्वी वा मुशलं चापि स्थूणा वा भिद्यते यदि ।
{{gap}}भिद्यते मूर्धवंशश्च गृहं देवकुलानि च ॥
{{gap}}मासाभ्यन्तरमात्रेण गच्छन्त्युत्सादनं तु तत् ।
{{gap}}दस्युभिश्च विलुप्यन्ते वर्णा गच्छन्ति संक्षयम् ॥</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}मन्दिरे मूर्ध्नि वंशस्य भङ्गे स्वामिवधो भवेत् ।
{{gap}}गृहं त्यक्त्वा समिद्धोमः कार्यो वैकङ्गतस्य च ॥
{{gap}}अष्टोत्तरसहस्रं तु मन्त्रोऽस्मिन् जातवेदसः ।
{{gap}}भोजनं ब्राह्मणायाथ दातव्या गौश्च दक्षिणा ॥</poem>}}
<small>वैजवायस्तु ।</small>
{{bold|<poem>{{gap}}पूर्ववंशस्य च स्फोटे स्थूणायाश्च प्ररोहणे ।
{{gap}}वधूवाहनयानस्य छेदने भेदनेऽपि वा ॥
{{gap}}सोमं संपूज्य विविधैः सौम्यां शान्ति प्रयोजयेत् ।</poem>}}
<small>मयरचित्रे ।</small>
{{bold|<poem>{{gap}}यस्य गेहस्य कम्पेते स्तम्भवंशावकारणम् ।
{{gap}}दम्पत्योर्जायते मृत्युरत्र शान्तिरियं मता ॥
{{gap}}भव्यहोतव्यमयुतं दूर्वाणां समिधा ततः ।
{{gap}}काण्डात् काण्डेति मन्त्रेण हेम दद्यात् सभोजनम् ॥</poem>}}
<small>नारदः ।</small>
{{bold|<poem>{{gap}}स्थूणा च कम्पते यत्र गृहं कटकटायते ।
{{gap}}गृहं तत्र प्रशीर्येत म्रियते गृहिणी तथा ॥
{{gap}}दधिमधुघृताक्तानां तिलानामयुतं ततः ।</poem>}}<noinclude></noinclude>
rw7cv3kjjdyomats95f69hedi3uex4e
पृष्ठम्:अद्भुतसागरः.djvu/४७३
104
127247
348096
345168
2022-08-25T05:25:15Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=गृहाद्यद्भुतावर्त्तः ।|right=४६३}}</noinclude>{{bold|<poem>{{gap}}होमयेत् तत्र धेनुं च दक्षिणात्वेन कल्पयेत् ॥
{{gap}}वस्त्रयुग्मं प्रदातव्यं काञ्चनेन समन्वितम् ।
{{gap}}ब्राह्मणान् भोजयेत् तत्र धान्यं दद्यात् तु दक्षिणाम् ॥</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}यदा कटकटायन्ते भवनान्यायुधानि च ।
{{gap}}मासाभ्यन्तरमात्रेण तदा संग्राममादिशेत् ॥
{{gap}}दिव्याऽत्रैकादशी शान्तिः करणीया विपश्चिता ।</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}निर्भग्ने तोरणे द्वारे शान्तिरत्रैव दिव्यजा ।</poem>}}
<small>नारदः ।</small>
{{bold|<poem>{{gap}}अकस्माद्गृहभूमिस्तु स्फुटते कुड्यकम्पनम् ।
{{gap}}गृहं च कम्पते यत्र कोकारावं विमुञ्चति ॥
{{gap}}गृहं वा पतते विप्र मूर्धवंशश्च भिद्यते ।
{{gap}}यस्य गेहे शृगालादिः प्रविष्टोऽथ प्रसूयते ॥
{{gap}}गृहं तस्य विनश्येत प्रभुर्वा म्रियते पुनः ।
{{gap}}पत्नी वा म्रियते तस्य पुत्रस्य मरणं भवेत् ॥
{{gap}}गृहोन्मादो भवेत् तस्य धनं चैव प्रलीयते ।
{{gap}}दधिमधुघृताक्तानां पत्राणां श्रीफलस्य च ॥
{{gap}}जुहुयादष्टसहस्राणि वैश्वानरेति मन्त्रवित् ।
{{gap}}सुवर्णं वस्त्रयुग्मं च धेनुं चापि पयस्विनीम् ॥
{{gap}}विप्राय दक्षिणां दद्यात् ततः संपद्यते शुभम् ।</poem>}}
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>{{gap}}अकस्माद्गृहमध्ये तु कोकारावं विमुञ्चति ।
{{gap}}मासाभ्यन्तरमात्रेण गर्भस्योत्सादनं तु तत् ॥
{{gap}}अत्रापि प्रथमा शान्तिर्यमलोत्पत्तिसम्भवा ।</poem>}}<noinclude></noinclude>
4admxyf9mpczkzf08fbfikbb824dlk5
पृष्ठम्:अद्भुतसागरः.djvu/४७४
104
127248
348097
345169
2022-08-25T05:33:13Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४६४|center=अद्भुतसागरे}}</noinclude><small>तत्रैव ।</small>
{{bold|<poem>{{gap}}मांसास्थीनि समादाय श्मशानोन्मत्तवायसाः ।
{{gap}}श्वा शृगालोऽथ वा मध्ये पुरस्य प्रविशेद्यदि ॥
{{gap}}विकिरन्ति गृहादौ च श्मशानं सा मही भवेत् ।
{{gap}}चौरेण हसते लोकः परचक्रस्य चागमः ॥
{{gap}}संग्रामश्च महाघोरो दुर्भिक्षं मरकं तथा ।
{{gap}}ऐन्द्री शान्तिस्ततः कार्या वर्धनीपतनोदिता ॥
{{gap}}अथ वाऽश्वत्थसमिधो हव्या मध्वन्वितास्तिलाः ।
{{gap}}वैवस्वतेन मन्त्रेण निवेद्यान्नाः सफाणिताः ॥
{{gap}}तिलघृतोपहारं च क्षीरशान्तिं च कारयेत् ।
{{gap}}ततः शाम्यति तत्पापं प्रजापतिमतं यथा ॥</poem>}}
<small>नारदः ।</small>
{{bold|<poem>{{gap}}मृगाश्चैव वराहाश्च व्याघ्रशार्दूलजम्बुकाः ।
{{gap}}निपतन्ति गृहे यत्र गोरूपाणि तथैव च ॥
{{gap}}मधुवासो भवेद्यत्र द्वारे वा लोहकीलकम् ।
{{gap}}योजितं चापि गोयुग्मं प्रविशेद्भवनं यदि ॥
{{gap}}गोशालाष्वश्वशालासु सुखशालासु*<ref>* मुख्यशालासु इति क्वचित् पाठः ।</ref> वै तथा ।
{{gap}}गृध्रादयः पतन्त्येते ततः शान्तिं समारभेत् ॥
{{gap}}धान्योनामयुतं तत्र जुहुयात् क्षेमकृन्नरः ।
{{gap}}धेनुं च दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥</poem>}}
<small>वसन्तराजः ।</small>
{{bold|<poem>रात्रौ गृहस्योपरि वासमानो दुःखाय शूकः सुतमृत्यत्रे स्यात् ।
गृहस्थनाशाय च सप्तरात्रं नाशाय राज्ञो द्विगुणान्यहानि ॥</poem>}}
{{rule}}<noinclude></noinclude>
sws5vtmjtktrfomfn59gtwh53eg0cb5
पृष्ठम्:अद्भुतसागरः.djvu/४७५
104
127249
348101
345170
2022-08-25T05:54:41Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=गृहाद्यद्भुतावर्त्तः ।|right=४६५}}</noinclude>{{bold|<poem>त्र्यहं गृहद्वारि चरत्युलूके हरन्ति चौरा द्रविणान्यवश्यम् ।
तस्मिन् प्रदेशे निशि मांसयुक्तस्तद्दोषनाशाय बलिः प्रदेयः ॥</poem>}}
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>{{gap}}खगौघपतनं चैत्ये गृहद्वारेषु तोरणे ।
{{gap}}मधुवल्मीकपद्मानां जननाशः सदा भवेत् ॥
{{gap}}उलूकश्चैव गृध्रश्च कपोतः श्येन एव च ।
{{gap}}पतन्ति भवने यस्य तस्य प्राहुर्महद्भयम् ॥
{{gap}}पक्षान्मासान् तथा वर्षान्मृत्युः स्याद्गृहमेधिनः ।
{{gap}}पत्न्याः पुत्रस्य वा मृत्युर्द्रव्यं चैव प्रणश्यति ॥
{{gap}}ब्राह्मणाय गृहं दद्याद्दत्वा तन्मूल्यमेव च ।
{{gap}}गृह्णीयाद्यदि रोचेत शान्तिं चैतां प्रयोजयेत् ॥
{{gap}}चरुं यवमयं कृत्वा अश्वत्थसमिधोऽयुतम् ।
{{gap}}मनसः काममित्येत् हुत्वा जप्त्वा सुखी भवेत् ॥
{{gap}}यदि वा वर्धनी चंति तथा शान्तिः प्रदिश्यते ।
{{gap}}ऐन्द्रीं शान्तिं ततः कुर्यात् त्रातारमिति मन्त्रतः ॥
{{gap}}औदुम्बरीश्च समिधो जुहुयाद्घृतसंयुताः ।
{{gap}}अष्टोत्तरसहस्राणि पञ्च तच्छान्तिकाम्यया ॥
{{gap}}चरुकर्माशनं चास्य विप्रान् दधिगुडौदनैः ।
{{gap}}तर्पयित्वा वरं हेम दद्याद्धेनुं च दक्षिणाम् ॥</poem>}}
<small>नारदः ।</small>
{{bold|<poem>{{gap}}गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव च ।
{{gap}}चिल्लश्च चर्मविलश्च भासः पाण्डुर एव च ॥
{{gap}}गृहे यस्य पतन्त्येते तस्य गेहं विपद्यते ।
{{gap}}पत्नी वा म्रियते तस्य पुत्री वा मातरस्तथा ॥</poem>}}<noinclude></noinclude>
p8b7o2rn45xab11ul2w4z8nbr8vh88b
पृष्ठम्:अद्भुतसागरः.djvu/५९१
104
127366
348133
345334
2022-08-25T11:27:23Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५८२|center=अद्भुतसागरे}}</noinclude>
त्यक्त्वा वा नगरं ग्राम्या ब्रजन्ति निर्भया वनम् ।
दिवारात्रिचरा वाऽपि पुरे ग्रामे न शब्दिताः ।
रात्रौ पुरविनाशाय दिवा राजवधाय च ॥
दिवारात्रिचरा वेति चरम्तीति सम्बन्धः ।
तथा च घराहः ।
"
पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम् ।
नक्तं वा दिवसचरा क्षपाचरा वा चरन्त्यहनि ॥
भयदा इति सम्बन्धः ।
बृद्धगर्गसंहिताबार्हस्पत्ययोः ।
ग्रामस्य मध्ये धावन्तो मृगा यदि महद्भयम् ।
वृद्धगर्गस्तु ।
बालान् दन्तैर्यदाऽऽगृह्य ग्राममध्ये च धावति ।
यतो मृगः पलायीत ततो मोक्षं विजानते 11
अस्थिकाष्ठमलातं वा चैलकेशास्थिभाजनम् ।
श्मशानाद | हरेग्रामे मृत्यवे वा भयाय वा ॥
मत्स्यपुराण विष्णुधर्मोत्तर थोः ।
t:
“ग्राम्यास्त्यजन्ति च ग्रामं शून्यतां तस्य निर्दिशेत्”।
वृद्धगर्गसंहिताबार्हस्पत्ययोस्तु ।
मृगपक्षिणौ वा नगरं त्यजन्ति सर्वशो यदि ।
ब्राह्मणाः श्रवणा वाऽपि शून्यं भवति तत् पुरम् ॥
वसन्तराजः ।
रण्यसत्वा मिलिता रुदन्तो ग्रामोपकण्ठे भयदा भवन्ति ।
ः पुनस्तैः परिवेष्ट्यमातो विवेष्ट्यते वैरिजनेन नूनम् ॥
भियेऽरण्यचरानुनादा रोधाय ते ग्रामचरानुशब्दाः ।
'रानुस्खनेन भीतिं वदन्ति वन्दिग्रहणप्रवृत्ताम् ॥
मत्स्यपुराणे २३७ अ, ३ श्लो ।<noinclude></noinclude>
d1z3a34g4urcksik4rpp923vfr8bbjo
पृष्ठम्:अद्भुतसागरः.djvu/५९२
104
127367
348132
345335
2022-08-25T10:55:18Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः ।|right=५८५}}</noinclude>{{bold|<poem>ग्रामे पुरे वा यदि वन्यसत्त्वा रात्रौ प्रविष्टा दिवसे च दृष्टाः ।
तदा तदाशु ज्वरतामुपैति स्युर्मृत्यवे तत्र मृतप्रसूताः ॥
गृहागता गेहपतेर्भयाय पुरस्य रोधाय तु गोपुरस्थाः ।
स्युर्वन्यसत्त्वाः शकुनानि चैषामुद्भावनीयान्यपराणि चैव ॥</poem>}}
<small>वृद्धगर्गस्तु ।</small>
{{bold|<poem>{{gap}}धावन्तो यत्र वाशन्ति सूर्यप्रतिमुखा मृगाः ।
{{gap}}शीघ्रं तत्र पलायीत दृष्ट्वा तत्र भयं भवेत् ॥
{{gap}}अवतीर्य नदीकूलं जलनिम्नसरांसि च ।
{{gap}}मृगा नदन्ति वर्षासु तद्भयोत्पातलक्षणम् ॥
{{gap}}अरण्ये भैरवं घोरं नन्दित्वा प्रविशेत् पुरम् ।
{{gap}}गोचतुष्पदपीडा स्याच्छस्त्रोत्पातं विनिर्दिशेत् ॥
{{gap}}रात्रिं दिवं संप्रदीप्ता दिक्षु सर्वासु सर्वशः ।
{{gap}}व्याहरन्ति मृगा घोरं विद्रवाय भयाय वा ॥</poem>}}
<small>वृद्धगर्गसंहिताबार्हस्पत्ययोः ।</small>
{{bold|<poem>{{gap}}अशिवं चापि वाशन्ति सन्ध्ययोर्मृगपक्षिणः ।
{{gap}}श्येना गृध्रा बलाका वा चार्कमण्डलचारिणः ॥
{{gap}}वाशन्ते भैरवं यत्र तदप्याशु विनश्यति ।</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}“दीप्ता वाशन्ति सन्ध्यासु मण्डलानि च कुर्वते ।
{{gap}}वाशन्ति विस्वरं यत्र तत्राप्येतत् फलं भवेत्” *<ref>* मत्स्यपुराणे २३७ अ, ४ श्लो. ।</ref></poem>}}
<small>वराहसंहितायां च ।</small>
{{bold|<poem>{{gap}}सन्ध्याद्वयेऽपि मण्डलमाबध्नन्तो मृगा विहङ्गा
{{gap}}दीप्तायां दिश्यथ वा क्रोशन्तः संहता भयदाः</poem>}}
{{rule}}<noinclude></noinclude>
jksppyv2jl8ajva8oo8kcs7td43kbbf
पृष्ठम्:अद्भुतसागरः.djvu/५९३
104
127368
348126
345336
2022-08-25T10:18:07Z
Priyanka hegde
7796
/* समस्यात्मकः */
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="Priyanka hegde" />{{rh|left=५८६|center=अद्भुतसागर}}</noinclude><small>वृद्धगर्गसंहिताबार्हस्पत्ययोः ।</small>
{{bold|<poem>{{gap}}“प्रदोषे कुक्कुटो वाशेद्धेमन्ते चैव कोकिलः” * <ref>* पुराणे चापि २३७ अ. ५ श्लो. उपलभ्यते ।</ref>।
{{gap}}वसेत् पुरे वा ग्रामे वा तदप्याशु विनश्यति ॥</poem>}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}कुक्कुटरुतं प्रदोषे हेमन्तादौ च कोकिलालापः ।
{{gap}}श्येनाः प्ररुदन्त इव द्वारे वाशन्ति जम्बुका दीप्ताः ॥
{{gap}}प्रतिलोममण्डलचराः श्येनायाश्चाम्बरे भयदाः ।</poem>}}
<small>तत्रैव सन्ध्याप्रकरणे ।</small>
{{bold|<poem>{{gap}}भैवरमुच्चैर्वाशन् मृगोऽसक्क्रुग्रामघातमाचष्टे ।
{{gap}}रविदीप्तो दक्षिणतो महास्वनः सैन्यघातकरः ॥
{{gap}}अपसव्ये संग्रामः सव्ये सेनासमागमः शान्ते ।
{{gap}}मृगचक्रे पवने वा सन्ध्यायां मिश्रगे वृष्टिः ॥</poem>}}
<small>वृद्धगर्गसंहिताबार्हस्पत्ययोस्तु ।</small>
{{bold|<poem>{{gap}}पूर्वायामथ सन्ध्यायामप्रशान्तस्वरो मृगः ।
{{gap}}ग्रामघातं समाख्याति ग्रामेणापरिवारितः ॥</poem>}}
<small>वराहः ।</small>
{{bold|<poem>{{gap}}पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चेदम् ।</poem>}}
<small>औशनसे तु ।</small>
{{bold|<poem>{{gap}}गावोऽश्वाः कुञ्जराश्चैव खरोष्ट्रा वानरोरगाः |
{{gap}}नकुलाः पक्षिणो व्याडा ये चाप्येवंविधाः पुनः ॥
{{gap}}सत्वान्येतानि जल्पन्ते येषु देशेषु मानुषाः ।
{{gap}}तेषु देशेषु राजा तु षष्ठे मासि विनश्यति ॥</poem>}}
कश्येनगृध्रोलूकादिभिरभीक्ष्णं निषेवणं नोडीकरणं
{{rule}}<noinclude></noinclude>
bbaf24cphxwjfglnal52x2ncjv4o8ip
पृष्ठम्:अद्भुतसागरः.djvu/५९४
104
127369
348105
345337
2022-08-25T06:31:22Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः|right=५८७}}</noinclude><small>बार्हस्पत्ये च ।</small>
{{bold|<poem>प्रासादध्वजशालासु द्वारप्राकारतोरणे ।
गृध्रवायसकङ्गानां नीडं दृष्ट्वा पुरं त्यजेत् ॥</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>"मूषिकान् शलभान् दृष्ट्वा प्रभूतं क्षुद्भयं भवेत्" * ।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>शुकशलभमूषकविडालपन्नगानामभिपतनं शस्यदुर्भिक्षाय ।
</poem>}}<small>बार्हस्पत्ये तु ।</small>
काकम षिकमार्जाराः सपतङ्गाः सहोरगाः ।
अतीव बहुशो दृष्टा दुर्भिक्षाय भयाय च ॥
पराशरः ।
अथैन्द्रय / दिदिकपतङ्गावरोधने राजापनयबलप्रकोपरोगपरच-
ऋागमगोपवधशस्यक्षयगोगजवधमादिशेत् कटाहादिगृहवत् इति ।
वराहः ।
सर्वे दुर्भिक्षकत्र्तारः स्वज्ञातिपिशिताशनाः ।
सर्पमूषिकमार्जारां: पृथुरोम विवर्जिताः ॥
अत्र शान्तिर्मत्स्यपुराणविष्णुधमेत्तिरयोः ।
"मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ।।
गावश्च देया विधिवद्विजानां सकाञ्चना वस्त्रयुगोत्तरीय
एवं कृते शान्तिमुप्रैति पापं मृगैविजैर्वा विनिवेदितं
घराहस्तु ।
मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ॥
* मत्स्यपुराणे २३७ अ, ९ श्लो।
+ मत्स्यपुराणे २३७ अ. १३-१४ श्लो. ।
-<noinclude></noinclude>
tqi7fuxp8vsel1b1mjaantyi2gimgpe
348106
348105
2022-08-25T06:42:58Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः|right=५८७}}</noinclude><small>बार्हस्पत्ये च ।</small>
{{bold|<poem>प्रासादध्वजशालासु द्वारप्राकारतोरणे ।
गृध्रवायसकङ्गानां नीडं दृष्ट्वा पुरं त्यजेत् ॥</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>"मूषिकान् शलभान् दृष्ट्वा प्रभूतं क्षुद्भयं भवेत्" * ।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>शुकशलभमूषकविडालपन्नगानामभिपतनं शस्यदुर्भिक्षाय ।</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>काकमूषिकमार्जाराः सपतङ्गाः सहोरगाः ।
अतीव बहुशो दृष्ट्वा दुर्भिक्षाय भयाय च ॥</poem>}}
<small>पराशरः ।</br></small>
अथैन्द्र्यादिदिक्पतङ्गावरोधने राजापनयबलप्रकोपरोगपरचक्रागमगोपवधशस्यक्षयगोगजवधमादिशत् कटाहादिगृहवत् <small>-इति ।</br></small>
<small>वराहः ।</small>
{{bold|<poem>सर्वे दुर्भिक्षकर्त्तारः स्वज्ञातिपिशिताशनाः ।
सर्पमूषिकमार्जारा: पृथुरोमविवर्जिताः ॥</poem>}}
<small>अत्र शान्तिर्मत्स्यपुराणविष्णुधमेत्तरयोः ।</small>
{{bold|<poem>"मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ।।</poem>}}
गावश्च देया विधिवद्विजानां सकाञ्चना वस्त्रयुगोत्तरीय
एवं कृते शान्तिमुप्रैति पापं मृगैद्विजैर्वा विनिवेदितं
<small>वराहस्तु ।</small>
{{bold|<poem>मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ॥</poem>}}
* मत्स्यपुराणे २३७ अ, ९ श्लो।
+ मत्स्यपुराणे २३७ अ. १३-१४ श्लो. ।
-<noinclude></noinclude>
mct0zy5dy97sczyt4t6t2w071xqmj96
348107
348106
2022-08-25T06:51:30Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः|right=५८७}}</noinclude><small>बार्हस्पत्ये च ।</small>
{{bold|<poem>{{gap}}प्रासादध्वजशालासु द्वारप्राकारतोरणे ।
{{gap}}गृध्रवायसकङ्गानां नीडं दृष्ट्वा पुरं त्यजेत् ॥</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}"मूषिकान् शलभान् दृष्ट्वा प्रभूतं क्षुद्भयं भवेत्" *<ref>* मत्स्यपुराणे २३७ अ. ९ श्लो ।</ref>
।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>शुकशलभमूषकविडालपन्नगानामभिपतनं शस्यदुर्भिक्षाय ।</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}काकमूषिकमार्जाराः सपतङ्गाः सहोरगाः ।
{{gap}}अतीव बहुशो दृष्ट्वा दुर्भिक्षाय भयाय च ॥</poem>}}
<small>पराशरः ।</br></small>
{{gap}}अथैन्द्र्यादिदिक्पतङ्गावरोधने राजापनयबलप्रकोपरोगपरचक्रागमगोपवधशस्यक्षयगोगजवधमादिशत् कटाहादिगृहवत् <small>-इति ।</br></small>
<small>वराहः ।</small>
{{bold|<poem>{{gap}}सर्वे दुर्भिक्षकर्त्तारः स्वज्ञातिपिशिताशनाः ।
{{gap}}सर्पमूषिकमार्जारा: पृथुरोमविवर्जिताः ॥</poem>}}
<small>अत्र शान्तिर्मत्स्यपुराणविष्णुधमेत्तरयोः ।</small>
{{bold|<poem>{{gap}}"मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
{{gap}}देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ।।</br> </poem>}}
गावश्च देया विधिवद्विजानां सकाञ्चना वस्त्रयुगोत्तरीय
एवं कृते शान्तिमुप्रैति पापं मृगैद्विजैर्वा विनिवेदितं ।+<ref>+ मत्स्यपुराणे २३७ अ. १३-१४ श्लो. ।</ref></br>
<small>वराहस्तु ।</small>
{{bold|<poem>{{gap}}मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
{{gap}}देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ॥</poem>}}
{{rule}}<noinclude></noinclude>
m3fns1tn0ktyyus6eijzbaxtkje44u9
348108
348107
2022-08-25T06:53:03Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः|right=५८७}}</noinclude><small>बार्हस्पत्ये च ।</small>
{{bold|<poem>{{gap}}प्रासादध्वजशालासु द्वारप्राकारतोरणे ।
{{gap}}गृध्रवायसकङ्गानां नीडं दृष्ट्वा पुरं त्यजेत् ॥</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}"मूषिकान् शलभान् दृष्ट्वा प्रभूतं क्षुद्भयं भवेत्"। *<ref>* मत्स्यपुराणे २३७ अ. ९ श्लो </ref></poem>}}
<small>पराशरः ।</small>
{{bold|<poem>शुकशलभमूषकविडालपन्नगानामभिपतनं शस्यदुर्भिक्षाय ।</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}काकमूषिकमार्जाराः सपतङ्गाः सहोरगाः ।
{{gap}}अतीव बहुशो दृष्ट्वा दुर्भिक्षाय भयाय च ॥</poem>}}
<small>पराशरः ।</br></small>
{{gap}}अथैन्द्र्यादिदिक्पतङ्गावरोधने राजापनयबलप्रकोपरोगपरचक्रागमगोपवधशस्यक्षयगोगजवधमादिशत् कटाहादिगृहवत् <small>-इति ।</br></small>
<small>वराहः ।</small>
{{bold|<poem>{{gap}}सर्वे दुर्भिक्षकर्त्तारः स्वज्ञातिपिशिताशनाः ।
{{gap}}सर्पमूषिकमार्जारा: पृथुरोमविवर्जिताः ॥</poem>}}
<small>अत्र शान्तिर्मत्स्यपुराणविष्णुधमेत्तरयोः ।</small>
{{bold|<poem>{{gap}}"मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
{{gap}}देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ।।</br> </poem>}}
गावश्च देया विधिवद्विजानां सकाञ्चना वस्त्रयुगोत्तरीय
एवं कृते शान्तिमुप्रैति पापं मृगैद्विजैर्वा विनिवेदितं ।+<ref>+ मत्स्यपुराणे २३७ अ. १३-१४ श्लो. ।</ref></br>
<small>वराहस्तु ।</small>
{{bold|<poem>{{gap}}मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
{{gap}}देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ॥</poem>}}
{{rule}}<noinclude></noinclude>
rqwr7ivt87f2ih457gkhwu4hp14grvj
348124
348108
2022-08-25T09:44:08Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः|right=५८७}}</noinclude><small>बार्हस्पत्ये च ।</small>
{{bold|<poem>{{gap}}प्रासादध्वजशालासु द्वारप्राकारतोरणे ।
{{gap}}गृध्रवायसकङ्गानां नीडं दृष्ट्वा पुरं त्यजेत् ॥</poem>}}
<small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small>
{{bold|<poem>{{gap}}"मूषिकान् शलभान् दृष्ट्वा प्रभूतं क्षुद्भयं भवेत्"। *<ref>* मत्स्यपुराणे २३७ अ. ९ श्लो </ref></poem>}}
<small>पराशरः ।</small>
{{bold|<poem>शुकशलभमूषकविडालपन्नगानामभिपतनं शस्यदुर्भिक्षाय ।</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}काकमूषिकमार्जाराः सपतङ्गाः सहोरगाः ।
{{gap}}अतीव बहुशो दृष्ट्वा दुर्भिक्षाय भयाय च ॥</poem>}}
<small>पराशरः ।</br></small>
अथैन्द्र्यादिदिक्पतङ्गावरोधने राजापनयबलप्रकोपरोगपरचक्रागमगोपवधशस्यक्षयगोगजवधमादिशत् कटाहादिगृहवत् <small>-इति ।</br></small>
<small>वराहः ।</small>
{{bold|<poem>{{gap}}सर्वे दुर्भिक्षकर्त्तारः स्वज्ञातिपिशिताशनाः ।
{{gap}}सर्पमूषिकमार्जारा: पृथुरोमविवर्जिताः ॥</poem>}}
<small>अत्र शान्तिर्मत्स्यपुराणविष्णुधमेत्तरयोः ।</small>
{{bold|<poem>{{gap}}"मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
{{gap}}देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ।।</br> </poem>}}
गावश्च देया विधिवद्विजानां सकाञ्चना वस्त्रयुगोत्तरीय
एवं कृते शान्तिमुप्रैति पापं मृगैद्विजैर्वा विनिवेदितं ।+<ref>+ मत्स्यपुराणे २३७ अ. १३-१४ श्लो. ।</ref></br>
<small>वराहस्तु ।</small>
{{bold|<poem>{{gap}}मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
{{gap}}देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ॥</poem>}}
{{rule}}<noinclude></noinclude>
ot2c6dn87htt4e07q7f437ldptfg6re
पृष्ठम्:अद्भुतसागरः.djvu/५९५
104
127370
348102
345338
2022-08-25T06:04:11Z
Priyanka hegde
7796
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" />{{rh|left=५८८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>सुदेव इति चैकेन देया गावश्च दक्षिणाः ।
जपेच्छाकुनसूक्तं वा मनोर्वेदशिरांसि च ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
पुरोहितोऽत्र कुर्वीत कापोतीं शान्तिमुत्तमाम् ।
देवाः कपोता इति च तत्र मध्ये समर्पयेत् ॥
आवापे व्यतिषङ्गे वा उपरिष्टाच्च हूयते ।
कामिकीं दक्षिणां दद्याद्गुरुर्खा येन् तुष्यति ॥
<small>मयूरचित्रे तु ।</small>
सन्ध्याकाले यदा प्राप्ते रुदन्ति मृगपक्षिणः ।
वित्रस्यन्ति प्रधावन्ति तत्र विद्यान्महद्भयम् ॥
शान्तिः साधारणी तत्र कर्त्तव्या गर्गभाषिता ।
<small>तत्रैव ।</small>
प्रस्वरं चेच्छिवा रौति श्वगोवाजिगजास्तथा ।
नर्दन्ति स्त्री गवी चापि भयं भवति भूपतेः ॥
शान्तिस्तु षोडशी कार्या या सा दिव्यप्रचोदिता ।
<small>तत्रैव ।</small>
प्राकारे नगरद्वारे राजद्वारे चतुष्पथे ।
भृङ्गाश्च वायसा यत्र निवसन्ति व्रजन्ति च ॥
दह्यते तत् पुरं क्षिप्रं परैश्चापि विलुप्यते ।
काककोकिलकङ्कानां गृध्रकौशिकयोस्तथा ।
आरण्यानां च निलयाः प्राकारद्वारवेश्मसु ॥
मरकं कलहं चैव राजामात्यवधं वदेत् ।
नारदी शान्तिरत्रोक्ता पूर्वोपद्रवनाशिनी ॥
प्रश्वत्थसमिधो विद्वान् घृताक्तानुहुयाच्छतम् ।<noinclude></noinclude>
dbqws33ytsg9nijl6yds1bdfvyhfqn3
348103
348102
2022-08-25T06:14:17Z
Priyanka hegde
7796
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=५८८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}सुदेव इति चैकेन देया गावश्च दक्षिणाः ।
{{gap}}जपेच्छाकुनसूक्तं वा मनोर्वेदशिरांसि च ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}पुरोहितोऽत्र कुर्वीत कापोतीं शान्तिमुत्तमाम् ।
{{gap}}देवाः कपोता इति च तत्र मध्ये समर्पयेत् ॥
{{gap}}आवापे व्यतिषङ्गे वा उपरिष्टाच्च हूयते ।
{{gap}}कामिकीं दक्षिणां दद्याद्गुरुर्वा येन् तुष्यति ॥</poem>}}
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>{{gap}}सन्ध्याकाले यदा प्राप्ते रुदन्ति मृगपक्षिणः ।
{{gap}}वित्रस्यन्ति प्रधावन्ति तत्र विद्यान्महद्भयम् ॥
{{gap}}शान्तिः साधारणी तत्र कर्त्तव्या गर्गभाषिता ।</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}प्रस्वरं चेच्छिवा रौति श्वगोवाजिगजास्तथा ।
{{gap}}नर्दन्ति स्त्री गवी चापि भयं भवति भूपतेः ॥
{{gap}}शान्तिस्तु षोडशी कार्या या सा दिव्यप्रचोदिता ।</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}प्राकारे नगरद्वारे राजद्वारे चतुष्पथे ।
{{gap}}भृङ्गाश्च वायसा यत्र निवसन्ति व्रजन्ति च ॥
{{gap}}दह्यते तत् पुरं क्षिप्रं परैश्चापि विलुप्यते ।</poem>}}
{{bold|<poem>{{gap}}काककोकिलकङ्कानां गृध्रकौशिकयोस्तथा ।
{{gap}}आरण्यानां च निलयाः प्राकारद्वारवेश्मसु ॥
{{gap}}मरकं कलहं चैव राजामात्यवधं वदेत् ।
{{gap}}नारदी शान्तिरत्रोक्ता पूर्वोपद्रवनाशिनी ॥
{{gap}}अश्वत्थसमिधो विद्वान् घृताक्ताञ्जुहुयाच्छतम् ।</poem>}}<noinclude></noinclude>
mtzm59irtvtgoyrfhq6tc31jvgqn3f8
348104
348103
2022-08-25T06:16:09Z
Priyanka hegde
7796
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Priyanka hegde" />{{rh|left=५८८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}सुदेव इति चैकेन देया गावश्च दक्षिणाः ।
{{gap}}जपेच्छाकुनसूक्तं वा मनोर्वेदशिरांसि च ॥</poem>}}
<small>बार्हस्पत्ये तु ।</small>
{{bold|<poem>{{gap}}पुरोहितोऽत्र कुर्वीत कापोतीं शान्तिमुत्तमाम् ।
{{gap}}देवाः कपोता इति च तत्र मध्ये समर्पयेत् ॥
{{gap}}आवापे व्यतिषङ्गे वा उपरिष्टाच्च हूयते ।
{{gap}}कामिकीं दक्षिणां दद्याद्गुरुर्वा येन् तुष्यति ॥</poem>}}
<small>मयूरचित्रे तु ।</small>
{{bold|<poem>{{gap}}सन्ध्याकाले यदा प्राप्ते रुदन्ति मृगपक्षिणः ।
{{gap}}वित्रस्यन्ति प्रधावन्ति तत्र विद्यान्महद्भयम् ॥
{{gap}}शान्तिः साधारणी तत्र कर्त्तव्या गर्गभाषिता ।</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}प्रस्वरं चेच्छिवा रौति श्वगोवाजिगजास्तथा ।
{{gap}}नर्दन्ति स्त्री गवी चापि भयं भवति भूपतेः ॥
{{gap}}शान्तिस्तु षोडशी कार्या या सा दिव्यप्रचोदिता ।</poem>}}
<small>तत्रैव ।</small>
{{bold|<poem>{{gap}}प्राकारे नगरद्वारे राजद्वारे चतुष्पथे ।
{{gap}}भृङ्गाश्च वायसा यत्र निवसन्ति व्रजन्ति च ॥
{{gap}}दह्यते तत् पुरं क्षिप्रं परैश्चापि विलुप्यते ।</poem>}}
{{bold|<poem>{{gap}}काककोकिलकङ्कानां गृध्रकौशिकयोस्तथा ।
{{gap}}आरण्यानां च निलयाः प्राकारद्वारवेश्मसु ॥
{{gap}}मरकं कलहं चैव राजामात्यवधं वदेत् ।
{{gap}}नारदी शान्तिरत्रोक्ता पूर्वोपद्रवनाशिनी ॥
{{gap}}अश्वत्थसमिधो विद्वान् घृताक्ताञ्जुहुयाच्छतम् ।</poem>}}<noinclude></noinclude>
95okiqxy044kki8ogbyva3ny43saz2m
पृष्ठम्:अद्भुतसागरः.djvu/७१३
104
127488
347917
347834
2022-08-24T12:32:51Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७०७}}}}</noinclude>{{bold|{{gap}}इन्द्राय स्वाहा । इन्द्र इदं शमयतु स्वाहा । शतक्रतवे स्वाहा । पतदिन्द्रम्}} <small>- इति द्वे आहुती उपरि सर्पिषा सावित्र्या जुहुयात् ।</small>
{{bold|<poem>{{gap}}हुतान्ते दक्षिणां दद्याद्धेनुं हेमाम्बराण्यथ ।
{{gap}}धान्यं रत्नं च दातव्यं सर्वदा शुभमिच्छता ।
{{gap}}अपहारे हिरण्यस्य प्रदाहे भवनस्य च ।
{{gap}}शालामण्डपदाहे च दाहे देवकुलस्य च ॥
{{gap}}देशदाहेऽथ देवानां नृत्ये हसितकम्पयोः ।
{{gap}}याने धूमायने स्वेदे क्रीडने ज्वलनेऽपि च ॥
{{gap}}रक्तधाराश्रुतौ चैव दाहे चाहतवाससः ।
{{gap}}कुटुम्बस्य क्षये विद्वानिदं कर्म समारभेत् ॥</poem>}}
<small>अग्नेयस्थालीपाकं श्रपयित्वा ।</small>
{{bold|{{gap}}अग्नये स्वाहा । अग्निरिदं शमय तु स्वाहा। भूताधिपतये स्वाहा । अग्निर्मूर्द्धानम्}} <small>-इति द्वे आहुती सावित्र्या त्रिरुपरिष्टदाज्येन जुहुयात् ।</small>
{{bold|{{gap}}दक्षिणां त्रिविधां दद्यात् स्वर्णं ताम्रं च रूप्यकम् ।}}
<small>तथा ।</small>
{{bold|<poem>{{gap}}लाङ्गलस्य भवेद्भेदो निर्जले च जलोदयः ।
{{gap}}जलाधारे जलाभावो जलवृष्टिरकालजा ॥
{{gap}}भेकस्याकालनिध्वानं गृहात् कर्कटिका पतेत् ।
{{gap}}क्रौञ्चभृङ्गौ तथा भूमावुड्डिका गृह एव वा ॥
{{gap}}स्विद्यते घृतकुम्भश्न पयस्तैलघटस्तथा ।
{{gap}}दृषद्वत्यौ च शीर्येते स्थूणा स्विद्यति रोहति ॥
ज्वलत्यसृक् स्रबत्येव शाखायष्टिश्च भिद्यते ।
हस्तिनो भिद्यते दन्तो हस्तिनी चैव माद्यति ॥
गवां शृङ्गाणि भिद्यन्ते हस्ती माद्यत्यकालतः ।</poem>}}<noinclude></noinclude>
jvev3w85gcbq6kv656jqr0ygso0f4v1
347918
347917
2022-08-24T12:33:37Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७०७}}}}</noinclude>{{bold|{{gap}}इन्द्राय स्वाहा । इन्द्र इदं शमयतु स्वाहा । शतक्रतवे स्वाहा । पतदिन्द्रम्}} <small>- इति द्वे आहुती उपरि सर्पिषा सावित्र्या जुहुयात् ।</small>
{{bold|<poem>{{gap}}हुतान्ते दक्षिणां दद्याद्धेनुं हेमाम्बराण्यथ ।
{{gap}}धान्यं रत्नं च दातव्यं सर्वदा शुभमिच्छता ।
{{gap}}अपहारे हिरण्यस्य प्रदाहे भवनस्य च ।
{{gap}}शालामण्डपदाहे च दाहे देवकुलस्य च ॥
{{gap}}देशदाहेऽथ देवानां नृत्ये हसितकम्पयोः ।
{{gap}}याने धूमायने स्वेदे क्रीडने ज्वलनेऽपि च ॥
{{gap}}रक्तधाराश्रुतौ चैव दाहे चाहतवाससः ।
{{gap}}कुटुम्बस्य क्षये विद्वानिदं कर्म समारभेत् ॥</poem>}}
<small>अग्नेयस्थालीपाकं श्रपयित्वा ।</small>
{{bold|{{gap}}अग्नये स्वाहा । अग्निरिदं शमय तु स्वाहा। भूताधिपतये स्वाहा । अग्निर्मूर्द्धानम्}} <small>-इति द्वे आहुती सावित्र्या त्रिरुपरिष्टदाज्येन जुहुयात् ।</small>
{{bold|{{gap}}दक्षिणां त्रिविधां दद्यात् स्वर्णं ताम्रं च रूप्यकम् ।}}
<small>तथा ।</small>
{{bold|<poem>{{gap}}लाङ्गलस्य भवेद्भेदो निर्जले च जलोदयः ।
{{gap}}जलाधारे जलाभावो जलवृष्टिरकालजा ॥
{{gap}}भेकस्याकालनिध्वानं गृहात् कर्कटिका पतेत् ।
{{gap}}क्रौञ्चभृङ्गौ तथा भूमावुड्डिका गृह एव वा ॥
{{gap}}स्विद्यते घृतकुम्भश्न पयस्तैलघटस्तथा ।
{{gap}}दृषद्वत्यौ च शीर्येते स्थूणा स्विद्यति रोहति ॥
{{gap}}ज्वलत्यसृक् स्रबत्येव शाखायष्टिश्च भिद्यते ।
{{gap}}हस्तिनो भिद्यते दन्तो हस्तिनी चैव माद्यति ॥
{{gap}}गवां शृङ्गाणि भिद्यन्ते हस्ती माद्यत्यकालतः ।</poem>}}<noinclude></noinclude>
g0bztu7hz5t68wd4duqx6t3fp128sbt
347919
347918
2022-08-24T12:34:06Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७०७}}}}</noinclude>{{bold|{{gap}}इन्द्राय स्वाहा । इन्द्र इदं शमयतु स्वाहा । शतक्रतवे स्वाहा । पतदिन्द्रम्}} <small>- इति द्वे आहुती उपरि सर्पिषा सावित्र्या जुहुयात् ।</small>
{{bold|<poem>{{gap}}हुतान्ते दक्षिणां दद्याद्धेनुं हेमाम्बराण्यथ ।
{{gap}}धान्यं रत्नं च दातव्यं सर्वदा शुभमिच्छता ।
{{gap}}अपहारे हिरण्यस्य प्रदाहे भवनस्य च ।
{{gap}}शालामण्डपदाहे च दाहे देवकुलस्य च ॥
{{gap}}देशदाहेऽथ देवानां नृत्ये हसितकम्पयोः ।
{{gap}}याने धूमायने स्वेदे क्रीडने ज्वलनेऽपि च ॥
{{gap}}रक्तधाराश्रुतौ चैव दाहे चाहतवाससः ।
{{gap}}कुटुम्बस्य क्षये विद्वानिदं कर्म समारभेत् ॥</poem>}}
<small>अग्नेयस्थालीपाकं श्रपयित्वा ।</small>
{{bold|{{gap}}अग्नये स्वाहा । अग्निरिदं शमय तु स्वाहा। भूताधिपतये स्वाहा । अग्निर्मूर्द्धानम्}} <small>-इति द्वे आहुती सावित्र्या त्रिरुपरिष्टदाज्येन जुहुयात् ।</small>
{{bold|{{gap}}दक्षिणां त्रिविधां दद्यात् स्वर्णं ताम्रं च रूप्यकम् ।}}
<small>तथा ।</small>
{{bold|<poem>{{gap}}लाङ्गलस्य भवेद्भेदो निर्जले च जलोदयः ।
{{gap}}जलाधारे जलाभावो जलवृष्टिरकालजा ॥
{{gap}}भेकस्याकालनिध्वानं गृहात् कर्कटिका पतेत् ।
{{gap}}क्रौञ्चभृङ्गौ तथा भूमावुड्डिका गृह एव वा ॥
{{gap}}स्विद्यते घृतकुम्भश्न पयस्तैलघटस्तथा ।
{{gap}}दृषद्वत्यौ च शीर्येते स्थूणा स्विद्यति रोहति ॥
{{gap}}ज्वलत्यसृक् स्रबत्येव शाखायष्टिश्च भिद्यते ।
{{gap}}हस्तिनो भिद्यते दन्तो हस्तिनी चैव माद्यति ॥
{{gap}}गवां शृङ्गाणि भिद्यन्ते हस्ती माद्यत्यकालतः ।</poem>}}<noinclude></noinclude>
cs8gdgfn4b455rtzpu5i1r1znm986h3
पृष्ठम्:अद्भुतसागरः.djvu/७१४
104
127489
347920
347840
2022-08-24T12:38:43Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७०८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}गाव: प्रसुवते भाद्रे हस्तिन्याः कटकोऽपि वा ॥
{{gap}}बालः फलति वृक्षो वा फलं बध्नाति चाप्यसौ ।
{{gap}}रुदन्ति वृक्षा भयतो वारुणं साधयेच्चरुम् ॥
{{gap}}वरुणाय स्वाहा । वरुण इदं शमयतु स्वाहा । अद्भ्यः स्वाहा
{{gap}}उदुत्तमं वेति ऋचा सावित्र्या च घृताहुतीः ।
{{gap}}यथार्हं दक्षिणां दद्यात् ततः शान्तिः प्रपद्यते ॥</poem>}}
<small>तथा ।</small>
{{bold|<poem>{{gap}}कुमुदोत्पलपत्रं च नदीस्त्रोत्रसि जायते ।
{{gap}}कृत्तवृक्षाश्च यूपाय क्लेदं मुञ्चन्ति नाक्षताः ॥
{{gap}}अताडिताः पतन्त्येते छिन्नभिन्नप्ररोहणाः ।
{{gap}}पूयशोणितगन्धाश्च देशविद्रवकारणम् ॥
{{gap}}जनक्षयकराश्चैव राजामात्यस्य विभ्रमः ।
{{gap}}पुरोहितवधार्थं न शान्तिराङ्गिरसो मता ॥
{{gap}}वानस्पत्येन मन्त्रेण ब्रह्मचारी जितेन्द्रियः ।
{{gap}}त्रिरात्रोपोषितो भूत्वा हविष्याशी पुरोहितः ॥
{{gap}}उदुम्बराणां समिधां सहस्रं जुहुयाच्छुचिः ।
{{gap}}अष्टोत्तरं द्विजेभ्यश्च भूर्देया भूरिदक्षिणा ॥
{{gap}}क्षीरशान्तिश्च कर्त्तव्या परमान्नं च भोजयेत् ।</poem>}}
<small>अथ नाभमभौममिश्रकाः । आग्नेय पुराणे वामनोत्पत्तौ ।</small>
{{bold|<poem>{{gap}}ववुर्वाताः सुखस्पर्शा: सुनिर्मलमभून्नभः ।
{{gap}}धर्मे च सर्वे भूतानां तदा मतिरजायत ।
{{gap}}नोद्वेगता भवेद्देहे कस्य चिन्नारतिस्तथा ।</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>चैत्यद्रुमाणां रुधिरप्रसेकाः कबन्धरूपाश्च घना भवन्ति ।
रक्ता च सन्ध्या रुधिरप्रदिग्धा भयानि राज्ञः परिवेदयन्ति ॥</poem>}}<noinclude></noinclude>
skn2w3w59g42mue8qi2jqo3qkkut85t
पृष्ठम्:अद्भुतसागरः.djvu/७१५
104
127490
347921
347842
2022-08-24T12:43:45Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७०९}}}}</noinclude><small>पराशरः ।</small>
{{bold|<poem>खद्योतः परिविध्यते दिनकरः सन्ध्यागतो मण्डलै
रक्तैः कृष्णमहेन्द्रचापसदृशैः खे पूरयद्भिर्यदा ।
गावो यत्र सपूयशोणितमुरोदिग्धा भवेयुः क्व चित्
विद्यात् तत्र विमर्षणं परवलैर्भेदं स्वराष्ट्रस्य वा ॥</poem>}}
<small>बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>मृगपतिरासभवाजिगजानां पिबति मिथो न चिराद्भयदाता ।
विबुधपतिध्वजतोरणखातैः फलमिदमेव करोति नृपाणाम् ॥</poem>}}
<small>औशनसे ।</small>
{{bold|<poem>वृष्टिविद्युत्स्वने व्यभ्रे चरस्थिरविवर्जिते ।
दिवोल्कायां न पीड्यन्ते जना नृपतिभिः सह ॥
सन्ध्याद्वयेऽभिदीप्तिर्धूमोत्पत्तिश्च काननेऽनग्नौ ।
छिद्राभावे भूमेर्दरणं कम्पश्च शान्तकरिगर्जः ॥
अनैशानि तमांसि स्युराशाधूमाः सपांशवः ।
आनग्नेयो यत्र धूमस्तत्र विद्यान्महद्भयम् ॥</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>आनर्त्तवं पुष्पकलमकाले दुर्दिनं महत् ।
सधूमाश्च दिशो यत्र विद्याद्भयमुपस्थितम् ॥</poem>}}
<small>स्कन्दपुराणे दैत्यपराजयनिमित्तम् ।</small>
{{bold|ररास परुषं व्योम चचाल च वसुन्धरा ।}}
{{bold|भागवते जगदुद्वेजरुहिरण्यकशिपुत्पत्तौ ।}}
{{bold|<poem>“गावोऽत्रसन्नस्सृग्दोहास्तोयदाः पूयवर्षिणः ।
व्यरुदन् दैवलिङ्गानि द्रुमाः पेतुर्विनाऽनिलम्”<ref>श्रीमद्भागवते ३ स्कन्दे १८ अ, १३ श्लो. ।</ref> ॥</poem>}}
<small>वनपर्वणि भीमपराजयनिमित्तम् ।</small>
{{bold|“सलोहिता दिशश्चासन् खरवाचो मृगद्विजाः<ref>१५५ अ. ५ श्लो. ।</ref> ।}}
{{rule}}<noinclude></noinclude>
p2gjlyqkq8l7ilf4jvgowbriuz05yhw
347922
347921
2022-08-24T12:45:09Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७०९}}}}</noinclude><small>पराशरः ।</small>
{{bold|<poem>खद्योतः परिविध्यते दिनकरः सन्ध्यागतो मण्डलै
{{gap}}रक्तैः कृष्णमहेन्द्रचापसदृशैः खे पूरयद्भिर्यदा ।
गावो यत्र सपूयशोणितमुरोदिग्धा भवेयुः क्व चित्
{{gap}}विद्यात् तत्र विमर्षणं परवलैर्भेदं स्वराष्ट्रस्य वा ॥</poem>}}
<small>बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>मृगपतिरासभवाजिगजानां पिबति मिथो न चिराद्भयदाता ।
विबुधपतिध्वजतोरणखातैः फलमिदमेव करोति नृपाणाम् ॥</poem>}}
<small>औशनसे ।</small>
{{bold|<poem>{{gap}}वृष्टिविद्युत्स्वने व्यभ्रे चरस्थिरविवर्जिते ।
{{gap}}दिवोल्कायां न पीड्यन्ते जना नृपतिभिः सह ॥
{{gap}}सन्ध्याद्वयेऽभिदीप्तिर्धूमोत्पत्तिश्च काननेऽनग्नौ ।
{{gap}}छिद्राभावे भूमेर्दरणं कम्पश्च शान्तकरिगर्जः ॥
{{gap}}अनैशानि तमांसि स्युराशाधूमाः सपांशवः ।
{{gap}}आनग्नेयो यत्र धूमस्तत्र विद्यान्महद्भयम् ॥</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}आनर्त्तवं पुष्पकलमकाले दुर्दिनं महत् ।
{{gap}}सधूमाश्च दिशो यत्र विद्याद्भयमुपस्थितम् ॥</poem>}}
<small>स्कन्दपुराणे दैत्यपराजयनिमित्तम् ।</small>
{{bold|{{gap}}ररास परुषं व्योम चचाल च वसुन्धरा ।}}
{{bold|भागवते जगदुद्वेजरुहिरण्यकशिपुत्पत्तौ ।}}
{{bold|<poem>{{gap}}“गावोऽत्रसन्नस्सृग्दोहास्तोयदाः पूयवर्षिणः ।
{{gap}}व्यरुदन् दैवलिङ्गानि द्रुमाः पेतुर्विनाऽनिलम्”<ref>श्रीमद्भागवते ३ स्कन्दे १८ अ, १३ श्लो. ।</ref> ॥</poem>}}
<small>वनपर्वणि भीमपराजयनिमित्तम् ।</small>
{{bold|{{gap}}“सलोहिता दिशश्चासन् खरवाचो मृगद्विजाः<ref>१५५ अ. ५ श्लो. ।</ref> ।}}
{{rule}}<noinclude></noinclude>
bkt1kbnyd84j9019e2iqv8jz6yywexv
347923
347922
2022-08-24T12:46:05Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७०९}}}}</noinclude><small>पराशरः ।</small>
{{bold|<poem>खद्योतः परिविध्यते दिनकरः सन्ध्यागतो मण्डलै
{{gap}}रक्तैः कृष्णमहेन्द्रचापसदृशैः खे पूरयद्भिर्यदा ।
गावो यत्र सपूयशोणितमुरोदिग्धा भवेयुः क्व चित्
{{gap}}विद्यात् तत्र विमर्षणं परवलैर्भेदं स्वराष्ट्रस्य वा ॥</poem>}}
<small>बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>मृगपतिरासभवाजिगजानां पिबति मिथो न चिराद्भयदाता ।
विबुधपतिध्वजतोरणखातैः फलमिदमेव करोति नृपाणाम् ॥</poem>}}
<small>औशनसे ।</small>
{{bold|<poem>{{gap}}वृष्टिविद्युत्स्वने व्यभ्रे चरस्थिरविवर्जिते ।
{{gap}}दिवोल्कायां न पीड्यन्ते जना नृपतिभिः सह ॥
{{gap}}सन्ध्याद्वयेऽभिदीप्तिर्धूमोत्पत्तिश्च काननेऽनग्नौ ।
{{gap}}छिद्राभावे भूमेर्दरणं कम्पश्च शान्तकरिगर्जः ॥
{{gap}}अनैशानि तमांसि स्युराशाधूमाः सपांशवः ।
{{gap}}आनग्नेयो यत्र धूमस्तत्र विद्यान्महद्भयम् ॥</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}आनर्त्तवं पुष्पकलमकाले दुर्दिनं महत् ।
{{gap}}सधूमाश्च दिशो यत्र विद्याद्भयमुपस्थितम् ॥</poem>}}
<small>स्कन्दपुराणे दैत्यपराजयनिमित्तम् ।</small>
{{bold|{{gap}}ररास परुषं व्योम चचाल च वसुन्धरा ।}}
<small>भागवते जगदुद्वेजरुहिरण्यकशिपुत्पत्तौ ।</small>
{{bold|<poem>{{gap}}“गावोऽत्रसन्नस्सृग्दोहास्तोयदाः पूयवर्षिणः ।
{{gap}}व्यरुदन् दैवलिङ्गानि द्रुमाः पेतुर्विनाऽनिलम्”<ref>श्रीमद्भागवते ३ स्कन्दे १८ अ, १३ श्लो. ।</ref> ॥</poem>}}
<small>वनपर्वणि भीमपराजयनिमित्तम् ।</small>
{{bold|{{gap}}“सलोहिता दिशश्चासन् खरवाचो मृगद्विजाः<ref>१५५ अ. ५ श्लो. ।</ref> ।}}
{{rule}}<noinclude></noinclude>
6rew2mukougktndzwds1dr7zryf6hgs
347924
347923
2022-08-24T12:46:24Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७०९}}}}</noinclude><small>पराशरः ।</small>
{{bold|<poem>खद्योतः परिविध्यते दिनकरः सन्ध्यागतो मण्डलै
{{gap}}रक्तैः कृष्णमहेन्द्रचापसदृशैः खे पूरयद्भिर्यदा ।
गावो यत्र सपूयशोणितमुरोदिग्धा भवेयुः क्व चित्
{{gap}}विद्यात् तत्र विमर्षणं परवलैर्भेदं स्वराष्ट्रस्य वा ॥</poem>}}
<small>बृहद्यात्रायां वराहः ।</small>
{{bold|<poem>मृगपतिरासभवाजिगजानां पिबति मिथो न चिराद्भयदाता ।
विबुधपतिध्वजतोरणखातैः फलमिदमेव करोति नृपाणाम् ॥</poem>}}
<small>औशनसे ।</small>
{{bold|<poem>{{gap}}वृष्टिविद्युत्स्वने व्यभ्रे चरस्थिरविवर्जिते ।
{{gap}}दिवोल्कायां न पीड्यन्ते जना नृपतिभिः सह ॥
{{gap}}सन्ध्याद्वयेऽभिदीप्तिर्धूमोत्पत्तिश्च काननेऽनग्नौ ।
{{gap}}छिद्राभावे भूमेर्दरणं कम्पश्च शान्तकरिगर्जः ॥
{{gap}}अनैशानि तमांसि स्युराशाधूमाः सपांशवः ।
{{gap}}आनग्नेयो यत्र धूमस्तत्र विद्यान्महद्भयम् ॥</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}आनर्त्तवं पुष्पकलमकाले दुर्दिनं महत् ।
{{gap}}सधूमाश्च दिशो यत्र विद्याद्भयमुपस्थितम् ॥</poem>}}
<small>स्कन्दपुराणे दैत्यपराजयनिमित्तम् ।</small>
{{bold|{{gap}}ररास परुषं व्योम चचाल च वसुन्धरा ।}}
<small>भागवते जगदुद्वेजरुहिरण्यकशिपुत्पत्तौ ।</small>
{{bold|<poem>{{gap}}“गावोऽत्रसन्नस्सृग्दोहास्तोयदाः पूयवर्षिणः ।
{{gap}}व्यरुदन् दैवलिङ्गानि द्रुमाः पेतुर्विनाऽनिलम्”<ref>श्रीमद्भागवते ३ स्कन्दे १८ अ, १३ श्लो. ।</ref> ॥</poem>}}
<small>वनपर्वणि भीमपराजयनिमित्तम् ।</small>
{{bold|{{gap}}“सलोहिता दिशश्चासन् खरवाचो मृगद्विजाः<ref>१५५ अ. ५ श्लो. ।</ref> ।}}
{{rule}}<noinclude></noinclude>
hj38g22lvvvyx9rjn48h4lxcdyvmqyx
पृष्ठम्:अद्भुतसागरः.djvu/७१६
104
127491
347925
347845
2022-08-24T12:55:59Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१०|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}“तुमुलाश्च ववुर्वाता जज्वलुर्न च पावकाः ॥
{{gap}}प्रतिस्रोतो ययुर्नद्यो दिशश्चैव प्रधूमिताः ।
{{gap}}उल्काः पतेयुरुद्धूता निर्घाताश्च पतन्त्युत"<ref>कुत्रत्योऽयं सार्धश्लोक इति नोल्लेखः ।</ref> ॥</poem>}}
<small>स्कन्दपुराणे हिरण्याक्षवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}सिद्धाः पेतुरथादित्यादृेवाश्च भयमाविशन् ।
{{gap}}सागराश्च चुक्षुभिरे विरेजुर्नगपक्षिणः ॥
{{gap}}भयत्रस्तानि भूतानि उल्का: पेतुर्नभस्तलात् ।</poem>}}
<small>मौशले वृष्णिक्षयनिमित्तम् ।</small>
{{bold|{{gap}}"प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः”<ref>१ अ. ३ श्लो. ।</ref> ।}}
<small>भागवते कृष्णोत्क्रान्तिनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“धूमा दीप्ताः सपरिघाः कम्पते भूस्तलादिभिः ।
{{gap}}निर्घातस्तु महाँस्तात साकं च स्तनयित्नुभिः ॥
{{gap}}सभूतलं भूतगणैर्ज्वलिते इव रोदसी<ref>श्रीमद्भागवते उक्तस्थले नोपलभ्यते ।</ref> ।</poem>}}
<small>सभापर्वणि पाण्डववनप्रवेशे कुरुक्षयनिमित्तम् ।</small>
{{bold|{{gap}}“अनभ्रे विद्युतश्चासन् भूमिश्च समकम्पयत्"<ref>८० अ. २८ श्लो. ।</ref> ।}}
<small>उद्योगपर्वणि भीष्माभिषेके भीष्मवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“निर्घाताः पृथ्वीकम्पो गजबृंहितनिस्वनाः ।
{{gap}}आसँश्च सर्वयोधानां पातयन्तो मनांस्युत ॥
{{gap}}वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे”<ref>१५६ अ, २९-३० श्लो. ।</ref>।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}गोधा च नकुलश्चैव सर्पो वनपशुस्तथा ।
{{gap}}विशन्ति भवने यत्र युध्यन्ति वृषभास्तथा ॥
{{gap}}बालाश्चैव विनश्यन्ति वृष्टिः सिन्दूरवर्णवत् ।</poem>}}
{{rule}}<noinclude></noinclude>
28g3ycb8w34klwu4cos6gy2pkfwwoj0
347926
347925
2022-08-24T12:56:34Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१०|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}“तुमुलाश्च ववुर्वाता जज्वलुर्न च पावकाः ॥
{{gap}}प्रतिस्रोतो ययुर्नद्यो दिशश्चैव प्रधूमिताः ।
{{gap}}उल्काः पतेयुरुद्धूता निर्घाताश्च पतन्त्युत"<ref>कुत्रत्योऽयं सार्धश्लोक इति नोल्लेखः ।</ref> ॥</poem>}}
<small>स्कन्दपुराणे हिरण्याक्षवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}सिद्धाः पेतुरथादित्यादृेवाश्च भयमाविशन् ।
{{gap}}सागराश्च चुक्षुभिरे विरेजुर्नगपक्षिणः ॥
{{gap}}भयत्रस्तानि भूतानि उल्का: पेतुर्नभस्तलात् ।</poem>}}
<small>मौशले वृष्णिक्षयनिमित्तम् ।</small>
{{bold|{{gap}}"प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः”<ref>१ अ. ३ श्लो. ।</ref> ।}}
<small>भागवते कृष्णोत्क्रान्तिनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“धूमा दीप्ताः सपरिघाः कम्पते भूस्तलादिभिः ।
{{gap}}निर्घातस्तु महाँस्तात साकं च स्तनयित्नुभिः ॥
{{gap}}सभूतलं भूतगणैर्ज्वलिते इव रोदसी<ref>श्रीमद्भागवते उक्तस्थले नोपलभ्यते ।</ref> ।</poem>}}
<small>सभापर्वणि पाण्डववनप्रवेशे कुरुक्षयनिमित्तम् ।</small>
{{bold|{{gap}}“अनभ्रे विद्युतश्चासन् भूमिश्च समकम्पयत्"<ref>८० अ. २८ श्लो. ।</ref> ।}}
<small>उद्योगपर्वणि भीष्माभिषेके भीष्मवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“निर्घाताः पृथ्वीकम्पो गजबृंहितनिस्वनाः ।
{{gap}}आसँश्च सर्वयोधानां पातयन्तो मनांस्युत ॥
{{gap}}वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे”<ref>१५६ अ, २९-३० श्लो. ।</ref>।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}गोधा च नकुलश्चैव सर्पो वनपशुस्तथा ।
{{gap}}विशन्ति भवने यत्र युध्यन्ति वृषभास्तथा ॥
{{gap}}बालाश्चैव विनश्यन्ति वृष्टिः सिन्दूरवर्णवत् ।</poem>}}
{{rule}}<noinclude></noinclude>
2ylxpw8lp0z8lw8dotnfhqnsuxgenoe
347927
347926
2022-08-24T12:56:57Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१०|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}“तुमुलाश्च ववुर्वाता जज्वलुर्न च पावकाः ॥
{{gap}}प्रतिस्रोतो ययुर्नद्यो दिशश्चैव प्रधूमिताः ।
{{gap}}उल्काः पतेयुरुद्धूता निर्घाताश्च पतन्त्युत"<ref>कुत्रत्योऽयं सार्धश्लोक इति नोल्लेखः ।</ref> ॥</poem>}}
<small>स्कन्दपुराणे हिरण्याक्षवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}सिद्धाः पेतुरथादित्यादृेवाश्च भयमाविशन् ।
{{gap}}सागराश्च चुक्षुभिरे विरेजुर्नगपक्षिणः ॥
{{gap}}भयत्रस्तानि भूतानि उल्का: पेतुर्नभस्तलात् ।</poem>}}
<small>मौशले वृष्णिक्षयनिमित्तम् ।</small>
{{bold|{{gap}}"प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः”<ref>१ अ. ३ श्लो. ।</ref> ।}}
<small>भागवते कृष्णोत्क्रान्तिनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“धूमा दीप्ताः सपरिघाः कम्पते भूस्तलादिभिः ।
{{gap}}निर्घातस्तु महाँस्तात साकं च स्तनयित्नुभिः ॥
{{gap}}सभूतलं भूतगणैर्ज्वलिते इव रोदसी<ref>श्रीमद्भागवते उक्तस्थले नोपलभ्यते ।</ref> ।</poem>}}
<small>सभापर्वणि पाण्डववनप्रवेशे कुरुक्षयनिमित्तम् ।</small>
{{bold|{{gap}}“अनभ्रे विद्युतश्चासन् भूमिश्च समकम्पयत्"<ref>८० अ. २८ श्लो. ।</ref> ।}}
<small>उद्योगपर्वणि भीष्माभिषेके भीष्मवधनिमित्तम् ।</small>
{{bold|<poem>{{gap}}“निर्घाताः पृथ्वीकम्पो गजबृंहितनिस्वनाः ।
{{gap}}आसँश्च सर्वयोधानां पातयन्तो मनांस्युत ॥
{{gap}}वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे”<ref>१५६ अ, २९-३० श्लो. ।</ref>।</poem>}}
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}गोधा च नकुलश्चैव सर्पो वनपशुस्तथा ।
{{gap}}विशन्ति भवने यत्र युध्यन्ति वृषभास्तथा ॥
{{gap}}बालाश्चैव विनश्यन्ति वृष्टिः सिन्दूरवर्णवत् ।</poem>}}
{{rule}}<noinclude></noinclude>
3cmgjj8rsy58pw9zpbvogpvjkumvtmj
पृष्ठम्:अद्भुतसागरः.djvu/७१७
104
127492
347928
347846
2022-08-24T13:02:26Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७११}}}}</noinclude>{{bold|<poem>{{gap}}कारयेत् तत्र याम्यं तु स्थालीपाकं समाहितः ॥
यमाय स्वाहा । यम इदं शमयतु स्वाहा । वैवस्वताय स्वाहा ।</poem>}}
{{bold|यमो धारयते पृथिवीम् }} <small>-इति द्वे हुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् ।</small>
{{bold|{{gap}}स्वर्णं च रजतं कांस्य ताम्रं दद्याच्च दक्षिणाम् ।}}
<small>अथ दिव्यनाभसभौममिश्रकः । तत्र पराशरः ।</small>
{{bold|<poem>{{gap}}विगततमसस्तोयप्रख्याः प्रशान्तमृगा दिशो
{{gap}}{{gap}}गगनमपि सौम्यर्क्षं वान्तः शिवा मृदवोऽनिलाः
{{gap}}विमलहविषा जाताः स्निग्धा गृहे विस्तृतत्विषः
{{gap}}{{gap}}प्रशमरतयो नष्टातङ्का भवन्त्यवनीश्वराः ॥</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}इन्द्राशनिः पतति यत्र भवेत् स्फुलिङ्गो
{{gap}}{{gap}}भूः कम्पते दिनकरस्य करप्रशान्ति
{{gap}}मांसं समापतति राशिकृतं तु यत्र
{{gap}}{{gap}}तत्रापि राजभयमापतितं वदन्ति ।
अग्याभासाः प्रदोषाः पतिभयजनना दोप्यमाना दिश
{{gap}}मध्याह्ने चान्तरिक्षग्रहणमुपचितं गृध्रसङ्घैः प्रकीर्णम् ।
निर्घाताः पांशुवर्षं सततमपि तथा भूप्रचालस्तु विज्ञै-
{{gap}}रादेश्या वै स्वराष्ट्रे नृपतिभयकरा राष्ट्रनाशाय नैव
{{gap}}वनानि यत्र धूम्यन्ते दिशः सर्वाः समाकुलाः ।
{{gap}}चन्द्रसूर्यौ न राजेते प्रभ्रष्टौ वीतरश्मिकौ ।
{{gap}}प्रमृष्टग्रहनक्षत्रा दिशः सर्वाः समाकुलाः ।
{{gap}}सन्ध्या चोभयथा दीप्ता तत्र विद्यान्महद्भयम् ॥
<small>स्कन्दपुराणे वराहपराजयनिमित्तम् ।</small>
{{gap}}उद्वेषा नागराश्चासन् भास्करश्चाप्रभोऽभवत् ।</poem>}}<noinclude></noinclude>
nrbidmgs6ysyp0z9vflxh3xnnlu4r2z
347929
347928
2022-08-24T13:02:51Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७११}}}}</noinclude>{{bold|<poem>{{gap}}कारयेत् तत्र याम्यं तु स्थालीपाकं समाहितः ॥
यमाय स्वाहा । यम इदं शमयतु स्वाहा । वैवस्वताय स्वाहा ।</poem>}}
{{bold|यमो धारयते पृथिवीम् }} <small>-इति द्वे हुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् ।</small>
{{bold|{{gap}}स्वर्णं च रजतं कांस्य ताम्रं दद्याच्च दक्षिणाम् ।}}
<small>अथ दिव्यनाभसभौममिश्रकः । तत्र पराशरः ।</small>
{{bold|<poem>{{gap}}विगततमसस्तोयप्रख्याः प्रशान्तमृगा दिशो
{{gap}}{{gap}}गगनमपि सौम्यर्क्षं वान्तः शिवा मृदवोऽनिलाः
{{gap}}विमलहविषा जाताः स्निग्धा गृहे विस्तृतत्विषः
{{gap}}{{gap}}प्रशमरतयो नष्टातङ्का भवन्त्यवनीश्वराः ॥</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}इन्द्राशनिः पतति यत्र भवेत् स्फुलिङ्गो
{{gap}}{{gap}}भूः कम्पते दिनकरस्य करप्रशान्ति
{{gap}}मांसं समापतति राशिकृतं तु यत्र
{{gap}}{{gap}}तत्रापि राजभयमापतितं वदन्ति ।
अग्याभासाः प्रदोषाः पतिभयजनना दोप्यमाना दिश
{{gap}}मध्याह्ने चान्तरिक्षग्रहणमुपचितं गृध्रसङ्घैः प्रकीर्णम् ।
निर्घाताः पांशुवर्षं सततमपि तथा भूप्रचालस्तु विज्ञै-
{{gap}}रादेश्या वै स्वराष्ट्रे नृपतिभयकरा राष्ट्रनाशाय नैव
{{gap}}वनानि यत्र धूम्यन्ते दिशः सर्वाः समाकुलाः ।
{{gap}}चन्द्रसूर्यौ न राजेते प्रभ्रष्टौ वीतरश्मिकौ ।
{{gap}}प्रमृष्टग्रहनक्षत्रा दिशः सर्वाः समाकुलाः ।
{{gap}}सन्ध्या चोभयथा दीप्ता तत्र विद्यान्महद्भयम् ॥
<small>स्कन्दपुराणे वराहपराजयनिमित्तम् ।</small>
{{gap}}उद्वेषा नागराश्चासन् भास्करश्चाप्रभोऽभवत् ।</poem>}}<noinclude></noinclude>
i8oez97nj2tl7jvmlh4l2cwd7tj1n64
पृष्ठम्:अद्भुतसागरः.djvu/७१८
104
127493
348098
347847
2022-08-25T05:36:09Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१२|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}उल्का: पेतुश्च सर्वत्र भूमिरल्पसुराऽभवत् ॥
{{gap}}ग्रहाणामभवयुद्धं विमानानि च पेतिरे ।</poem>}}
<small>भागवते जगदुद्वेजकहिरण्याक्षकशिपूत्पत्तौ ।</small>
{{bold|<poem>{{gap}}"सहाचला भुवश्चेलुः दिशः सर्वाः प्रजज्वलुः ।
{{gap}}सोल्काश्चाशनयः पेतुः केतवश्चार्त्तिहेतवः”<ref>श्रीमद्भागवते ३ स्कन्दे १८ अ. ४ श्लो. ।</ref>॥</poem>}}
<small>लिङ्गपुराणे दक्षपराभवनिमित्तम् ।</small>
{{bold|<poem>{{gap}}पर्वताश्च व्यशीर्यन्त चकम्पेन वसुन्धरा ।
{{gap}}मरुतश्चाप्यघूर्णन्त चक्षुभे मकरालयः ॥
{{gap}}अग्नयो नैव दीप्ताश्च नैव दीप्यति भास्करः ।
{{gap}}ग्रहाश्च न प्रकाशन्ते देवान् वाधन्ति दानवाः ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु मिश्रोत्पातेषु प्रभूतकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>मयूरचित्र ।</small>
{{bold|<poem>{{gap}}लोहितं कपिलं पीतं जलं यत्र विलोक्यते ।
{{gap}}गन्धर्वनगरं वाऽपि रक्तं वा यदि दृश्यते ॥
{{gap}}प्राक्सन्ध्यायां सदण्डाभा दृश्यते नागयष्टिका ।
{{gap}}कालमण्डलकान्यर्क उल्कायुद्धं नभस्तले ॥
{{gap}}रात्रौ शक्रायुधं चैव चन्द्रमाश्चाप्यपर्वणि ।
{{gap}}छर्दते रुधिरं वाऽपि प्रतिमा ब्रुवते वचः ॥
{{gap}}मासोदनं दधि घृतं मुञ्चत्यार्त्तरवं तथा ।
{{gap}}शीर्यन्ते शान्तिमायान्ति रुधिरं च वमन्त्यथो ॥
{{gap}}दह्यन्ते च प्रतप्यन्ते नमन्ति शिविकादिषु ।
{{gap}}आयुक्तान्यभि भाषन्ते पतन्ति च जलाशये ॥</poem>}}
{{rule}}<noinclude></noinclude>
qvkcdmgqsvaevkdlsk2x25xr5u2rs2d
348099
348098
2022-08-25T05:36:40Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१२|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}उल्का: पेतुश्च सर्वत्र भूमिरल्पसुराऽभवत् ॥
{{gap}}ग्रहाणामभवयुद्धं विमानानि च पेतिरे ।</poem>}}
<small>भागवते जगदुद्वेजकहिरण्याक्षकशिपूत्पत्तौ ।</small>
{{bold|<poem>{{gap}}"सहाचला भुवश्चेलुः दिशः सर्वाः प्रजज्वलुः ।
{{gap}}सोल्काश्चाशनयः पेतुः केतवश्चार्त्तिहेतवः”<ref>श्रीमद्भागवते ३ स्कन्दे १८ अ. ४ श्लो. ।</ref>॥</poem>}}
<small>लिङ्गपुराणे दक्षपराभवनिमित्तम् ।</small>
{{bold|<poem>{{gap}}पर्वताश्च व्यशीर्यन्त चकम्पेन वसुन्धरा ।
{{gap}}मरुतश्चाप्यघूर्णन्त चक्षुभे मकरालयः ॥
{{gap}}अग्नयो नैव दीप्ताश्च नैव दीप्यति भास्करः ।
{{gap}}ग्रहाश्च न प्रकाशन्ते देवान् वाधन्ति दानवाः ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु मिश्रोत्पातेषु प्रभूतकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>मयूरचित्र ।</small>
{{bold|<poem>{{gap}}लोहितं कपिलं पीतं जलं यत्र विलोक्यते ।
{{gap}}गन्धर्वनगरं वाऽपि रक्तं वा यदि दृश्यते ॥
{{gap}}प्राक्सन्ध्यायां सदण्डाभा दृश्यते नागयष्टिका ।
{{gap}}कालमण्डलकान्यर्क उल्कायुद्धं नभस्तले ॥
{{gap}}रात्रौ शक्रायुधं चैव चन्द्रमाश्चाप्यपर्वणि ।
{{gap}}छर्दते रुधिरं वाऽपि प्रतिमा ब्रुवते वचः ॥
{{gap}}मासोदनं दधि घृतं मुञ्चत्यार्त्तरवं तथा ।
{{gap}}शीर्यन्ते शान्तिमायान्ति रुधिरं च वमन्त्यथो ॥
{{gap}}दह्यन्ते च प्रतप्यन्ते नमन्ति शिविकादिषु ।
{{gap}}आयुक्तान्यभि भाषन्ते पतन्ति च जलाशये ॥</poem>}}
{{rule}}<noinclude></noinclude>
sietmjf1ajligt2q1ozkgj18yo7naqr
348129
348099
2022-08-25T10:36:50Z
Sumanta Pramanik1
7729
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१२|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}उल्का: पेतुश्च सर्वत्र भूमिरल्पसुराऽभवत् ॥
{{gap}}ग्रहाणामभवयुद्धं विमानानि च पेतिरे ।</poem>}}
<small>भागवते जगदुद्वेजकहिरण्याक्षकशिपूत्पत्तौ ।</small>
{{bold|<poem>{{gap}}"सहाचला भुवश्चेलुः दिशः सर्वाः प्रजज्वलुः ।
{{gap}}सोल्काश्चाशनयः पेतुः केतवश्चार्त्तिहेतवः”<ref>श्रीमद्भागवते ३ स्कन्दे १८ अ. ४ श्लो. ।</ref>॥</poem>}}
<small>लिङ्गपुराणे दक्षपराभवनिमित्तम् ।</small>
{{bold|<poem>{{gap}}पर्वताश्च व्यशीर्यन्त चकम्पेन वसुन्धरा ।
{{gap}}मरुतश्चाप्यघूर्णन्त चक्षुभे मकरालयः ॥
{{gap}}अग्नयो नैव दीप्ताश्च नैव दीप्यति भास्करः ।
{{gap}}ग्रहाश्च न प्रकाशन्ते देवान् वाधन्ति दानवाः ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु मिश्रोत्पातेषु प्रभूतकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>मयूरचित्र ।</small>
{{bold|<poem>{{gap}}लोहितं कपिलं पीतं जलं यत्र विलोक्यते ।
{{gap}}गन्धर्वनगरं वाऽपि रक्तं वा यदि दृश्यते ॥
{{gap}}प्राक्सन्ध्यायां सदण्डाभा दृश्यते नागयष्टिका ।
{{gap}}कालमण्डलकान्यर्क उल्कायुद्धं नभस्तले ॥
{{gap}}रात्रौ शक्रायुधं चैव चन्द्रमाश्चाप्यपर्वणि ।
{{gap}}छर्दते रुधिरं वाऽपि प्रतिमा ब्रुवते वचः ॥
{{gap}}मासोदनं दधि घृतं मुञ्चत्यार्त्तरवं तथा ।
{{gap}}शीर्यन्ते शान्तिमायान्ति रुधिरं च वमन्त्यथो ॥
{{gap}}दह्यन्ते च प्रतप्यन्ते नमन्ति शिविकादिषु ।
{{gap}}आयुक्तान्यभि भाषन्ते पतन्ति च जलाशये ॥</poem>}}
{{rule}}<noinclude></noinclude>
7nicm43ccshqp6f536f3gonu7d2ri8p
348130
348129
2022-08-25T10:40:03Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१२|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}उल्का: पेतुश्च सर्वत्र भूमिरल्पसुराऽभवत् ॥
{{gap}}ग्रहाणामभवयुद्धं विमानानि च पेतिरे ।</poem>}}
<small>भागवते जगदुद्वेजकहिरण्याक्षकशिपूत्पत्तौ ।</small>
{{bold|<poem>{{gap}}"सहाचला भुवश्चेलुः दिशः सर्वाः प्रजज्वलुः ।
{{gap}}सोल्काश्चाशनयः पेतुः केतवश्चार्त्तिहेतवः”<ref>श्रीमद्भागवते ३ स्कन्दे १८ अ. ४ श्लो. ।</ref>॥</poem>}}
<small>लिङ्गपुराणे दक्षपराभवनिमित्तम् ।</small>
{{bold|<poem>{{gap}}पर्वताश्च व्यशीर्यन्त चकम्पेन वसुन्धरा ।
{{gap}}मरुतश्चाप्यघूर्णन्त चक्षुभे मकरालयः ॥
{{gap}}अग्नयो नैव दीप्ताश्च नैव दीप्यति भास्करः ।
{{gap}}ग्रहाश्च न प्रकाशन्ते देवान् वाधन्ति दानवाः ॥</poem>}}
{{bold|{{gap}}अत्रानुक्तविशेषशान्तिषु मिश्रोत्पातेषु प्रभूतकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।}}
<small>मयूरचित्र ।</small>
{{bold|<poem>{{gap}}लोहितं कपिलं पीतं जलं यत्र विलोक्यते ।
{{gap}}गन्धर्वनगरं वाऽपि रक्तं वा यदि दृश्यते ॥
{{gap}}प्राक्सन्ध्यायां सदण्डाभा दृश्यते नागयष्टिका ।
{{gap}}कालमण्डलकान्यर्क उल्कायुद्धं नभस्तले ॥
{{gap}}रात्रौ शक्रायुधं चैव चन्द्रमाश्चाप्यपर्वणि ।
{{gap}}छर्दते रुधिरं वाऽपि प्रतिमा ब्रुवते वचः ॥
{{gap}}मासोदनं दधि घृतं मुञ्चत्यार्त्तरवं तथा ।
{{gap}}शीर्यन्ते शान्तिमायान्ति रुधिरं च वमन्त्यथो ॥
{{gap}}दह्यन्ते च प्रतप्यन्ते नमन्ति शिविकादिषु ।
{{gap}}आयुक्तान्यभि भाषन्ते पतन्ति च जलाशये ॥</poem>}}
{{rule}}<noinclude></noinclude>
sietmjf1ajligt2q1ozkgj18yo7naqr
पृष्ठम्:अद्भुतसागरः.djvu/७१९
104
127494
348100
347848
2022-08-25T05:51:23Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७१३}}}}</noinclude>{{bold|<poem>प्रतिमा यत्र तत्रापि परचक्रागमो भवेत् ।
राजामात्यजनच्छेदः शान्तिः पैतामही तथा ॥
औदम्बराणां समिधां सहस्रं जुहुयाच्छुचिः ।
अष्टोत्तरमुपोष्यैव त्रिरात्रं तु स मन्त्रवित् ॥
ऐन्द्री रौद्रेश्च मन्त्रैश्च सोपहारैः समन्ततः ।
देवालयेषु तूर्येण गन्धमाल्यादिभिस्तथा ॥
स्वस्तिवाच्यं द्विजान् कृत्वा गोसहस्रं प्रदापयेत् ।</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>रुवन्तश्च विपर्यस्ता भयस्यैव निदर्शनम् ।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>अतिमात्रशीतोष्णविपर्ययो महते भयाय ।</poem>}}
<small>तथा च मत्स्यपुराणे ।</small>
{{bold|“शीतोष्णताविपर्यासमतीव रिपुजं भयम्" <ref>२३३ अ. २ श्लो. ।</ref> ।}}
<small>द्रव्येष्वप्युष्णशीतविपर्यासे एतदेव फलम् ।</small>
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>यदा शीते भवेदुष्णमुष्णं शीतमतीव च ।
अनारोग्यभयं चैव प्रजानामभिनिर्दिशेत् ॥</poem>}}
<small>ओशनसे ।</small>
{{bold|<poem>यदा शीतं भवेदुष्णमुष्णं शीतमतीव च ।
परतो नवमान्मासाद्विद्यादेशेषु च वै भयम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>शीतोष्णविपर्यासे ऋतुषु न सम्यक् वृतेषु कुसुमेषु ।
षण्मासाद्राष्ट्रभयं रोगभयं देवजनितं च ॥</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>आनर्त्तवं पुष्पफलमकाले दुर्दिनं महत् ।
सधूमाश्र दिशो यत्र विद्याद्भयमुपस्थितम् ॥</poem>}}
{{rule}}<noinclude></noinclude>
168anpapqbj9qgm1a1ptb89354y3gk2
348109
348100
2022-08-25T07:14:01Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७१३}}}}</noinclude>{{bold|<poem>प्रतिमा यत्र तत्रापि परचक्रागमो भवेत् ।
राजामात्यजनच्छेदः शान्तिः पैतामही तथा ॥
औदम्बराणां समिधां सहस्रं जुहुयाच्छुचिः ।
अष्टोत्तरमुपोष्यैव त्रिरात्रं तु स मन्त्रवित् ॥
ऐन्द्री रौद्रेश्च मन्त्रैश्च सोपहारैः समन्ततः ।
देवालयेषु तूर्येण गन्धमाल्यादिभिस्तथा ॥
स्वस्तिवाच्यं द्विजान् कृत्वा गोसहस्रं प्रदापयेत् ।</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>रुवन्तश्च विपर्यस्ता भयस्यैव निदर्शनम् ।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>अतिमात्रशीतोष्णविपर्ययो महते भयाय ।</poem>}}
<small>तथा च मत्स्यपुराणे ।</small>
{{bold|“शीतोष्णताविपर्यासमतीव रिपुजं भयम्" <ref>२३३ अ. २ श्लो. ।</ref> ।}}
<small>द्रव्येष्वप्युष्णशीतविपर्यासे एतदेव फलम् ।</small>
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>यदा शीते भवेदुष्णमुष्णं शीतमतीव च ।
अनारोग्यभयं चैव प्रजानामभिनिर्दिशेत् ॥</poem>}}
<small>ओशनसे ।</small>
{{bold|<poem>यदा शीतं भवेदुष्णमुष्णं शीतमतीव च ।
परतो नवमान्मासाद्विद्यादेशेषु च वै भयम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>शीतोष्णविपर्यासे ऋतुषु न सम्यक् वृतेषु कुसुमेषु ।
षण्मासाद्राष्ट्रभयं रोगभयं देवजनितं च ॥</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>आनर्त्तवं पुष्पफलमकाले दुर्दिनं महत् ।
सधूमाश्र दिशो यत्र विद्याद्भयमुपस्थितम् ॥</poem>}}
{{rule}}<noinclude></noinclude>
2bfk8nktupxvww8jw2xypheo4cb80bf
348110
348109
2022-08-25T07:18:14Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७१३}}}}</noinclude>{{bold|<poem>{{gap}}प्रतिमा यत्र तत्रापि परचक्रागमो भवेत् ।
{{gap}}राजामात्यजनच्छेदः शान्तिः पैतामही तथा ॥
{{gap}}औदम्बराणां समिधां सहस्रं जुहुयाच्छुचिः ।
{{gap}}अष्टोत्तरमुपोष्यैव त्रिरात्रं तु स मन्त्रवित् ॥
{{gap}}ऐन्द्री रौद्रेश्च मन्त्रैश्च सोपहारैः समन्ततः ।
{{gap}}देवालयेषु तूर्येण गन्धमाल्यादिभिस्तथा ॥
{{gap}}स्वस्तिवाच्यं द्विजान् कृत्वा गोसहस्रं प्रदापयेत् ।</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}रुवन्तश्च विपर्यस्ता भयस्यैव निदर्शनम् ।</poem>}}
<small>पराशरः ।</small>
{{bold|<poem>{{gap}}अतिमात्रशीतोष्णविपर्ययो महते भयाय ।</poem>}}
<small>तथा च मत्स्यपुराणे ।</small>
{{bold|{{gap}}“शीतोष्णताविपर्यासमतीव रिपुजं भयम्" <ref>२३३ अ. २ श्लो. ।</ref> ।}}
<small>द्रव्येष्वप्युष्णशीतविपर्यासे एतदेव फलम् ।</small>
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}यदा शीते भवेदुष्णमुष्णं शीतमतीव च ।
{{gap}}अनारोग्यभयं चैव प्रजानामभिनिर्दिशेत् ॥</poem>}}
<small>ओशनसे ।</small>
{{bold|<poem>{{gap}}यदा शीतं भवेदुष्णमुष्णं शीतमतीव च ।
{{gap}}परतो नवमान्मासाद्विद्यादेशेषु च वै भयम् ॥</poem>}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}शीतोष्णविपर्यासे ऋतुषु न सम्यक् वृतेषु कुसुमेषु ।
{{gap}}षण्मासाद्राष्ट्रभयं रोगभयं देवजनितं च ॥</poem>}}
<small>बार्हस्पत्ये ।</small>
{{bold|<poem>{{gap}}आनर्त्तवं पुष्पफलमकाले दुर्दिनं महत् ।
{{gap}}सधूमाश्र दिशो यत्र विद्याद्भयमुपस्थितम् ॥</poem>}}
{{rule}}<noinclude></noinclude>
n0cz2gfxm224516kdoxvnc676sbutax
पृष्ठम्:अद्भुतसागरः.djvu/७२०
104
127495
348111
347849
2022-08-25T07:37:07Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१४|center=अद्भुतसागरे}}}}</noinclude><small>अत्र मत्स्यपुराणे ।</small>
{{bold|सूर्येन्दुपर्यन्यसमीरणानाम्-}}<ref>द्रष्टव्याऽस्यैव ग्रन्थस्य ३८१ पृ. १० पं. ।</ref> <small>इत्यादिका वृष्ट्यद्भुतावर्त्ते लिखिता शान्तिर्विहिता ।</small>
<small>मयूरचित्रे ।</small>
{{bold|<poem>ऋतूनां च विपर्यासे रौद्रीं शान्तिं समाचरेत् ।
रुद्रः संपूजितः सम्यग्जगतः शुभकृद्भवेत् ॥</poem>}}
<small>आषाढमासिकरोहिणीचन्द्रयोगे वराहसंहितायाम् ।</small>
{{bold|<poem>प्राजेशमाषाढतमिश्रपक्षे क्षपाकरेणोपगतं समीक्ष्य ।
वक्तव्यमिष्टं जगतोऽशुभं वा शास्त्रोपदेशाग्रहचिन्तकेन ॥</poem>}}
<small>वटकणिकायाम् ।</small>
{{bold|<poem>आषाढबहुलपक्षे शिशिरकरो रोहिणीसमायुक्तः ।
यदि तपति गगनममलं प्रसन्नतापः सहस्रांशुः ॥
सलिलगुरुभारजलधरतडिल्लतालोलरञ्जितदिगन्तः ।
अतिवहलवालचातकजलदैश्च विमिश्रमाकाशम्<ref>अमितमलमेकचातकादम्बविमिश्रमाकाशम् । इति अ. प. पा ।</ref> ॥
क्षितितनयरविजरहितः स्फटिकनिभचन्द्रमा निरुत्पातः ।
मरुतश्च पूर्वपूर्वोत्तरोत्तराः शान्तमृगविहगाः ॥</poem>}}
<small>पराशरः ।</small>
{{bold|रोहिणीयोगे पुनः प्रदक्षिणो मृदुर्मारुतः स्नेहवन्ति चाभ्राणि विद्युच्छक्रचापालङ्कृतानि स्वादुसुरभि विमलशिशिरतावृद्धिश्चान्भसां वृष्टिक्षेमसुभिक्षाय । यावन्तो दिवसान् निमित्तप्रादुर्भावानुबन्धस्तावर्षाणि समिक्षक्षेमम् । आसप्तरात्राद्विलवासिनां विलेभ्यो निष्क्रामणं स्त्रीपुरुषबालानां प्रमोदः पक्षिणां पुष्कललक्ष्मीक्षीरवृक्षसेचनम् ।तरूणामच्छिद्रस्निग्धपत्रता पुरपौरहिता सूर्याचन्द्रमसोः परिवेषणं तद्विपत्तये ।}}
{{rule}}<noinclude></noinclude>
dcffvzveoevfi66lueamavi36grl6gs
348112
348111
2022-08-25T07:40:56Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१४|center=अद्भुतसागरे}}}}</noinclude><small>अत्र मत्स्यपुराणे ।</small>
{{bold|सूर्येन्दुपर्यन्यसमीरणानाम्-}}<ref>द्रष्टव्याऽस्यैव ग्रन्थस्य ३८१ पृ. १० पं. ।</ref> <small>इत्यादिका वृष्ट्यद्भुतावर्त्ते लिखिता शान्तिर्विहिता ।</small>
<small>मयूरचित्रे ।</small>
{{bold|<poem>{{gap}}ऋतूनां च विपर्यासे रौद्रीं शान्तिं समाचरेत् ।
{{gap}}रुद्रः संपूजितः सम्यग्जगतः शुभकृद्भवेत् ॥</poem>}}
<small>आषाढमासिकरोहिणीचन्द्रयोगे वराहसंहितायाम् ।</small>
{{bold|<poem>प्राजेशमाषाढतमिश्रपक्षे क्षपाकरेणोपगतं समीक्ष्य ।
वक्तव्यमिष्टं जगतोऽशुभं वा शास्त्रोपदेशाग्रहचिन्तकेन ॥</poem>}}
<small>वटकणिकायाम् ।</small>
{{bold|<poem>{{gap}}आषाढबहुलपक्षे शिशिरकरो रोहिणीसमायुक्तः ।
{{gap}}यदि तपति गगनममलं प्रसन्नतापः सहस्रांशुः ॥
{{gap}}सलिलगुरुभारजलधरतडिल्लतालोलरञ्जितदिगन्तः ।
{{gap}}अतिवहलवालचातकजलदैश्च विमिश्रमाकाशम्<ref>अमितमलमेकचातकादम्बविमिश्रमाकाशम् । इति अ. प. पा ।</ref> ॥
{{gap}}क्षितितनयरविजरहितः स्फटिकनिभचन्द्रमा निरुत्पातः ।
{{gap}}मरुतश्च पूर्वपूर्वोत्तरोत्तराः शान्तमृगविहगाः ॥</poem>}}
<small>पराशरः ।</small>
{{bold|{{gap}}रोहिणीयोगे पुनः प्रदक्षिणो मृदुर्मारुतः स्नेहवन्ति चाभ्राणि विद्युच्छक्रचापालङ्कृतानि स्वादुसुरभि विमलशिशिरतावृद्धिश्चान्भसां वृष्टिक्षेमसुभिक्षाय । यावन्तो दिवसान् निमित्तप्रादुर्भावानुबन्धस्तावर्षाणि समिक्षक्षेमम् । आसप्तरात्राद्विलवासिनां विलेभ्यो निष्क्रामणं स्त्रीपुरुषबालानां प्रमोदः पक्षिणां पुष्कललक्ष्मीक्षीरवृक्षसेचनम् ।तरूणामच्छिद्रस्निग्धपत्रता पुरपौरहिता सूर्याचन्द्रमसोः परिवेषणं तद्विपत्तये ।}}
{{rule}}<noinclude></noinclude>
n09k0p96gqpn5h889c76ktqayn15znu
पृष्ठम्:अद्भुतसागरः.djvu/७२१
104
127496
348114
347890
2022-08-25T07:50:30Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७१५}}}}</noinclude><small>वराहसंहितायाम् ।</small>
{{bold|<poem>पूर्वोद्भूतैः शस्यसम्पत्तिरब्दैराग्नेयाशासंभृतैरग्निकोपः ।
याम्ये शस्यं क्षीयते नैर्ऋतेर्धं पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥
वायव्योत्थैर्वायुवृष्टिः क्व चिच्च पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः ।
पुष्टं स्थाणुदिक्प्रवृद्धैर्वायुश्चैवं दिक्षु धत्ते फलानि ॥
उल्कानिपातास्ताडितोऽशनिश्च दिग्दाहनिर्घातमहीप्रकम्पाः ।
नादा मृगाणां सपतत्रिणां च ग्राह्या यथैवाम्बुधरास्तथैव ॥
नामाङ्गतैस्तैरुदगादिकुम्भैः प्रदक्षिणं श्रावणमासपूर्वैः ।
पूर्णैः समासः सलिलस्य दाता स्रुतैरवृष्टिः परिकल्प्यमूनैः ॥</poem>}}
<small>नामाङ्कितैरित्यनैतदुक्तं भवति । रोहिणीप्रवेशसमये उदक्पूर्वदक्षिणपश्चिमासु दिक्षु अब्रणाश्चत्वारो जलपूर्णकुम्भा रोहिणीसमाप्तिं यावत् स्थापयितव्याः । तत उत्तरकुम्भे संपूर्णजले तिष्ठति श्रावणे मम्यग्वृष्टिर्भवति । शुष्के जलेऽनावृष्टि: । मध्येऽनुपात: । एवं पूर्वादिकुम्भैर्भाद्रादिषु वृष्टिर्ज्ञातव्या ।</small>
{{bold|<poem>अन्यैश्च कुम्भैर्नृपनामनिर्देशाङ्कितैश्चाप्यपरैस्तथैव ।
भग्नैः स्रुतैर्न्यूनजलैः सुपूणैर्भाग्यानि वाच्यानि यथानुरूपम् ॥
गोप्रवेशसमये वृषोऽग्रतो याति कृष्णपशुरेव वा पुरः ।
भूरि वारि शबले तु मध्यमं नो सितेऽम्बपरिकल्पनाऽपरैः ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथास्तमयवेलायां पुरारमभिगम्य निमित्तान्युपलक्षयेत् । तत्र गोगजाश्वरथप्रथमप्रवेशेषु विजयो वानरखरोष्ट्रनकुलमार्जाराश्वप्रवेशे विद्रवो नेत्रांङ्गहीनेष्वशनिभयम् ।}}
{{bold|<poem>{{gap}}नवोद्गीतविधातृणां वहिर्नद्याः पुराद्वहिः ।
{{gap}}बालानां क्रीडनं यत्र तत्र नास्ति व्यतिक्रमः ॥
{{gap}}दिव्यान्तरिक्षभौमानामुत्पातानां समुद्भवे ।
{{gap}}रोहिण्यां चन्द्रयुक्तायां भवेत् तीव्रतरं फलम् ॥</poem>}}<noinclude></noinclude>
q5dk9ta8m2ygvqdssndirfh4r503oii
348115
348114
2022-08-25T07:52:37Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७१५}}}}</noinclude><small>वराहसंहितायाम् ।</small>
{{bold|<poem>पूर्वोद्भूतैः शस्यसम्पत्तिरब्दैराग्नेयाशासंभृतैरग्निकोपः ।
याम्ये शस्यं क्षीयते नैर्ऋतेर्धं पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥
वायव्योत्थैर्वायुवृष्टिः क्व चिच्च पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः ।
पुष्टं स्थाणुदिक्प्रवृद्धैर्वायुश्चैवं दिक्षु धत्ते फलानि ॥
उल्कानिपातास्ताडितोऽशनिश्च दिग्दाहनिर्घातमहीप्रकम्पाः ।
नादा मृगाणां सपतत्रिणां च ग्राह्या यथैवाम्बुधरास्तथैव ॥
नामाङ्गतैस्तैरुदगादिकुम्भैः प्रदक्षिणं श्रावणमासपूर्वैः ।
पूर्णैः समासः सलिलस्य दाता स्रुतैरवृष्टिः परिकल्प्यमूनैः ॥</poem>}}
<small>{{gap}}नामाङ्कितैरित्यनैतदुक्तं भवति । रोहिणीप्रवेशसमये उदक्पूर्वदक्षिणपश्चिमासु दिक्षु अब्रणाश्चत्वारो जलपूर्णकुम्भा रोहिणीसमाप्तिं यावत् स्थापयितव्याः । तत उत्तरकुम्भे संपूर्णजले तिष्ठति श्रावणे मम्यग्वृष्टिर्भवति । शुष्के जलेऽनावृष्टि: । मध्येऽनुपात: । एवं पूर्वादिकुम्भैर्भाद्रादिषु वृष्टिर्ज्ञातव्या ।</small>
{{bold|<poem>अन्यैश्च कुम्भैर्नृपनामनिर्देशाङ्कितैश्चाप्यपरैस्तथैव ।
भग्नैः स्रुतैर्न्यूनजलैः सुपूणैर्भाग्यानि वाच्यानि यथानुरूपम् ॥
गोप्रवेशसमये वृषोऽग्रतो याति कृष्णपशुरेव वा पुरः ।
भूरि वारि शबले तु मध्यमं नो सितेऽम्बपरिकल्पनाऽपरैः ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथास्तमयवेलायां पुरारमभिगम्य निमित्तान्युपलक्षयेत् । तत्र गोगजाश्वरथप्रथमप्रवेशेषु विजयो वानरखरोष्ट्रनकुलमार्जाराश्वप्रवेशे विद्रवो नेत्रांङ्गहीनेष्वशनिभयम् ।}}
{{bold|<poem>{{gap}}नवोद्गीतविधातृणां वहिर्नद्याः पुराद्वहिः ।
{{gap}}बालानां क्रीडनं यत्र तत्र नास्ति व्यतिक्रमः ॥
{{gap}}दिव्यान्तरिक्षभौमानामुत्पातानां समुद्भवे ।
{{gap}}रोहिण्यां चन्द्रयुक्तायां भवेत् तीव्रतरं फलम् ॥</poem>}}<noinclude></noinclude>
pxubaupb8zyelmmj1j5zrlyq3re1qhn
348116
348115
2022-08-25T07:52:55Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७१५}}}}</noinclude><small>वराहसंहितायाम् ।</small>
{{bold|<poem>पूर्वोद्भूतैः शस्यसम्पत्तिरब्दैराग्नेयाशासंभृतैरग्निकोपः ।
याम्ये शस्यं क्षीयते नैर्ऋतेर्धं पश्चाज्जातैः शोभना वृष्टिरब्दैः ॥
वायव्योत्थैर्वायुवृष्टिः क्व चिच्च पुष्टा वृष्टिः सौम्यकाष्ठासमुत्थैः ।
पुष्टं स्थाणुदिक्प्रवृद्धैर्वायुश्चैवं दिक्षु धत्ते फलानि ॥
उल्कानिपातास्ताडितोऽशनिश्च दिग्दाहनिर्घातमहीप्रकम्पाः ।
नादा मृगाणां सपतत्रिणां च ग्राह्या यथैवाम्बुधरास्तथैव ॥
नामाङ्गतैस्तैरुदगादिकुम्भैः प्रदक्षिणं श्रावणमासपूर्वैः ।
पूर्णैः समासः सलिलस्य दाता स्रुतैरवृष्टिः परिकल्प्यमूनैः ॥</poem>}}
<small>{{gap}}नामाङ्कितैरित्यनैतदुक्तं भवति । रोहिणीप्रवेशसमये उदक्पूर्वदक्षिणपश्चिमासु दिक्षु अब्रणाश्चत्वारो जलपूर्णकुम्भा रोहिणीसमाप्तिं यावत् स्थापयितव्याः । तत उत्तरकुम्भे संपूर्णजले तिष्ठति श्रावणे मम्यग्वृष्टिर्भवति । शुष्के जलेऽनावृष्टि: । मध्येऽनुपात: । एवं पूर्वादिकुम्भैर्भाद्रादिषु वृष्टिर्ज्ञातव्या ।</small>
{{bold|<poem>अन्यैश्च कुम्भैर्नृपनामनिर्देशाङ्कितैश्चाप्यपरैस्तथैव ।
भग्नैः स्रुतैर्न्यूनजलैः सुपूणैर्भाग्यानि वाच्यानि यथानुरूपम् ॥
गोप्रवेशसमये वृषोऽग्रतो याति कृष्णपशुरेव वा पुरः ।
भूरि वारि शबले तु मध्यमं नो सितेऽम्बपरिकल्पनाऽपरैः ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अथास्तमयवेलायां पुरारमभिगम्य निमित्तान्युपलक्षयेत् । तत्र गोगजाश्वरथप्रथमप्रवेशेषु विजयो वानरखरोष्ट्रनकुलमार्जाराश्वप्रवेशे विद्रवो नेत्रांङ्गहीनेष्वशनिभयम् ।}}
{{bold|<poem>{{gap}}नवोद्गीतविधातृणां वहिर्नद्याः पुराद्वहिः ।
{{gap}}बालानां क्रीडनं यत्र तत्र नास्ति व्यतिक्रमः ॥
{{gap}}दिव्यान्तरिक्षभौमानामुत्पातानां समुद्भवे ।
{{gap}}रोहिण्यां चन्द्रयुक्तायां भवेत् तीव्रतरं फलम् ॥</poem>}}<noinclude></noinclude>
4jtm2klq2d5758p2kka4vpvc67g2y9q
पृष्ठम्:अद्भुतसागरः.djvu/७२२
104
127497
348127
347891
2022-08-25T10:21:42Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१६|center=अद्भुतसागरे}}}}</noinclude><small>अथाषाढिकस्वात्यार्द्रासु चन्द्रयोगे पराशरः ।</small>
{{bold|{{gap}}स्वातियुक्ते चन्द्रमसि घनस्निग्धस्तनितविद्युन्मालिभिरम्भोदैर्नभस उत्सादनं सुभिक्षक्षेमाय । तद्वत् सर्ववातप्रादुर्भाव इति । उल्कानिर्घातकम्पोपघातैश्च तद्विपर्ययः ।}}{{bold|}}
<small>वटकणिकाबृहत्संहितयोः ।</small>
{{bold|<poem>{{gap}}यद्रोहिणीयोगफलं तदेव स्वातावषाढासहिते च चन्द्रे ।
{{gap}}आषाढशुक्ले निखिलं विचिन्त्य योऽस्मिन् विशेषस्तमहं प्रवक्ष्ये ॥
{{gap}}वृष्टेह्निभागे प्रथमेऽतिवृष्टिस्तद्वितीये तु सकीटसर्पा ।
{{gap}}वृष्टिस्तु मध्याऽपरभागवृष्टे निश्छिद्रष्टिर्द्युनिशं प्रवृष्टे ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अह्नः प्रथमभागे वर्षे क्षेमम्। द्वितीये शस्यसरीसृपादिवृद्धिः । मध्ये प्रावृट्कालाप्तवर्षणम् । तृतीये व्याधेर्भयम् । अन्येषु सकलाहोरात्रवर्षणं च सर्वप्रावृदसंपत्तये ।}}{{bold|}}
<small>वटकणिकाबृहत्संहितयोः ।</small>
{{bold|<poem>{{gap}}स्वातौ निशान्ते प्रथमेऽतिवृष्टेसर्वाणि शस्यानि प्रयान्तिबृद्धिम् ।
{{gap}}भागे द्वितीये तिलमुद्गमाषा ग्रैष्मं तृतीये<ref>ऽस्ति न शारदानि । इति अ. पु. पा. ।</ref> तिलशारदानि ॥</poem>}}
<small>पराशरः ।</small>
{{bold|{{gap}}रजन्याः पूर्वभागेऽभिवृष्टे शस्यम् । द्वितीये शिम्बिधान्यानाम् । तृतीये ग्रैष्मसम्पत्तये । चतुर्थभागे सर्वरसस्य विनाशाय ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सप्तम्यां स्वातियोगे यदि तपति हिमं माघमासान्धकारे
{{gap}}{{gap}}वायुर्वा चण्डवेगः सजलजलधरो गर्जते वाऽप्यजस्रम् ।
{{gap}}विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं
{{gap}}{{gap}}विज्ञेया प्रावृडेषा मुदितजनपदा सर्वशस्यैरुपेता ॥</poem>}}
{{rule}}<noinclude></noinclude>
mjt1yr0c1hi3vkct2heh0rvy4m1pb04
348128
348127
2022-08-25T10:22:02Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१६|center=अद्भुतसागरे}}}}</noinclude><small>अथाषाढिकस्वात्यार्द्रासु चन्द्रयोगे पराशरः ।</small>
{{bold|{{gap}}स्वातियुक्ते चन्द्रमसि घनस्निग्धस्तनितविद्युन्मालिभिरम्भोदैर्नभस उत्सादनं सुभिक्षक्षेमाय । तद्वत् सर्ववातप्रादुर्भाव इति । उल्कानिर्घातकम्पोपघातैश्च तद्विपर्ययः ।}}{{bold|}}
<small>वटकणिकाबृहत्संहितयोः ।</small>
{{bold|<poem>{{gap}}यद्रोहिणीयोगफलं तदेव स्वातावषाढासहिते च चन्द्रे ।
{{gap}}आषाढशुक्ले निखिलं विचिन्त्य योऽस्मिन् विशेषस्तमहं प्रवक्ष्ये ॥
{{gap}}वृष्टेह्निभागे प्रथमेऽतिवृष्टिस्तद्वितीये तु सकीटसर्पा ।
{{gap}}वृष्टिस्तु मध्याऽपरभागवृष्टे निश्छिद्रष्टिर्द्युनिशं प्रवृष्टे ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अह्नः प्रथमभागे वर्षे क्षेमम्। द्वितीये शस्यसरीसृपादिवृद्धिः । मध्ये प्रावृट्कालाप्तवर्षणम् । तृतीये व्याधेर्भयम् । अन्येषु सकलाहोरात्रवर्षणं च सर्वप्रावृदसंपत्तये ।}}{{bold|}}
<small>वटकणिकाबृहत्संहितयोः ।</small>
{{bold|<poem>{{gap}}स्वातौ निशान्ते प्रथमेऽतिवृष्टेसर्वाणि शस्यानि प्रयान्तिबृद्धिम् ।
{{gap}}भागे द्वितीये तिलमुद्गमाषा ग्रैष्मं तृतीये<ref>ऽस्ति न शारदानि । इति अ. पु. पा. ।</ref> तिलशारदानि ॥</poem>}}
<small>पराशरः ।</small>
{{bold|{{gap}}रजन्याः पूर्वभागेऽभिवृष्टे शस्यम् । द्वितीये शिम्बिधान्यानाम् । तृतीये ग्रैष्मसम्पत्तये । चतुर्थभागे सर्वरसस्य विनाशाय ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सप्तम्यां स्वातियोगे यदि तपति हिमं माघमासान्धकारे
{{gap}}{{gap}}वायुर्वा चण्डवेगः सजलजलधरो गर्जते वाऽप्यजस्रम् ।
{{gap}}विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं
{{gap}}{{gap}}विज्ञेया प्रावृडेषा मुदितजनपदा सर्वशस्यैरुपेता ॥</poem>}}
{{rule}}<noinclude></noinclude>
sm244m75xhat6figdoioredk37pxuqg
348131
348128
2022-08-25T10:41:07Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१६|center=अद्भुतसागरे}}}}</noinclude><small>अथाषाढिकस्वात्यार्द्रासु चन्द्रयोगे पराशरः ।</small>
{{bold|{{gap}}स्वातियुक्ते चन्द्रमसि घनस्निग्धस्तनितविद्युन्मालिभिरम्भोदैर्नभस उत्सादनं सुभिक्षक्षेमाय । तद्वत् सर्ववातप्रादुर्भाव इति । उल्कानिर्घातकम्पोपघातैश्च तद्विपर्ययः ।}}{{bold|}}
<small>वटकणिकाबृहत्संहितयोः ।</small>
{{bold|<poem>{{gap}}यद्रोहिणीयोगफलं तदेव स्वातावषाढासहिते च चन्द्रे ।
{{gap}}आषाढशुक्ले निखिलं विचिन्त्य योऽस्मिन् विशेषस्तमहं प्रवक्ष्ये ॥
{{gap}}वृष्टेह्निभागे प्रथमेऽतिवृष्टिस्तद्वितीये तु सकीटसर्पा ।
{{gap}}वृष्टिस्तु मध्याऽपरभागवृष्टे निश्छिद्रष्टिर्द्युनिशं प्रवृष्टे ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}अह्नः प्रथमभागे वर्षे क्षेमम्। द्वितीये शस्यसरीसृपादिवृद्धिः । मध्ये प्रावृट्कालाप्तवर्षणम् । तृतीये व्याधेर्भयम् । अन्येषु सकलाहोरात्रवर्षणं च सर्वप्रावृदसंपत्तये ।}}{{bold|}}
<small>वटकणिकाबृहत्संहितयोः ।</small>
{{bold|<poem>{{gap}}स्वातौ निशान्ते प्रथमेऽतिवृष्टेसर्वाणि शस्यानि प्रयान्तिबृद्धिम् ।
{{gap}}भागे द्वितीये तिलमुद्गमाषा ग्रैष्मं तृतीये<ref>ऽस्ति न शारदानि । इति अ. पु. पा. ।</ref> तिलशारदानि ॥</poem>}}
<small>पराशरः ।</small>
{{bold|{{gap}}रजन्याः पूर्वभागेऽभिवृष्टे शस्यम् । द्वितीये शिम्बिधान्यानाम् । तृतीये ग्रैष्मसम्पत्तये । चतुर्थभागे सर्वरसस्य विनाशाय ।}}
<small>वराहसंहितायाम् ।</small>
{{bold|<poem>{{gap}}सप्तम्यां स्वातियोगे यदि तपति हिमं माघमासान्धकारे
{{gap}}{{gap}}वायुर्वा चण्डवेगः सजलजलधरो गर्जते वाऽप्यजस्रम् ।
{{gap}}विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं
{{gap}}{{gap}}विज्ञेया प्रावृडेषा मुदितजनपदा सर्वशस्यैरुपेता ॥</poem>}}
{{rule}}<noinclude></noinclude>
dpymgxk0npegi7m2n1ame8pnnhum1xp
पृष्ठम्:Laghu paniniyam vol1.djvu/३३७
104
129423
347931
2022-08-24T15:27:17Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये १०९८ । प्रमाणे च । (३-४-५१) तृतीयासप्तम्योरित्येव । यथा- -झंगुलोत्कर्षं वस्त्रं छिनत्ति । १०९९ । अपादाने परीप्सायाम् । (३-४-५२) परीप्सा = त्वरा । तस्यां... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
१०९८ । प्रमाणे च । (३-४-५१)
तृतीयासप्तम्योरित्येव । यथा- -झंगुलोत्कर्षं वस्त्रं छिनत्ति ।
१०९९ । अपादाने परीप्सायाम् । (३-४-५२)
परीप्सा = त्वरा । तस्यां द्योत्यायामपादाने उपपदे धातोर्णमुल् ।
यथा- शय्योत्थायं धावति - शय्योत्थानक्षण एवेत्यर्थः ।
११०० । द्वितीयायां च । (३-४-५३)
परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते ।
११०१ । स्वाङ्गेऽध्रुवे । (३-४-५४)
अध्रुवे स्वाङ्गवाचिनि द्वितीयान्ते उपपदे धातोर्णमुल् । यथा-
अक्षिनिकोचं जल्पति – भ्रूविक्षेपं कथयति । 'अध्रुव' इत्युक्तेः शिर उत्क्षिप्य
इत्येव । येन विना न जीवनं तद्भुवम् ।
-
३१८
-
[आख्यातकानि
ऽप्यन्त्र व्याख्याताः ॥
-
११०२ । परिक्लिश्यमाने च । (३-४-५५)
स्वाङ्गे द्वितीयायामित्येव । उरःप्रतिक्षेपं युध्यन्ते । ध्रुवार्थोऽयमारम्भः ।
११०३ । विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः (३-४-५६)
साकल्येन सम्बन्धो व्याप्तिः, पौन:पुन्यमासेवा । यथा-
गेहानुप्रवशमास्ते । पीठानुपातमास्ते इत्यादि ।
११०४ । अस्यतितृषोः क्रियान्तरे कालेषु । (३-४-५७)
क्रियान्तरं क्रियाया व्यवधानम् । तस्मिन् द्योत्ये कालवाचिषु
द्वितीयान्तेषूपपदेषु अस्यतितृषोर्णमुल् । यथा-
द्व्यहात्यासं वत्सान् पाययति । यद्दतर्षम् ।
११०५ । नाम्न्यादिशिग्रहो: । (३-४-५८)
नामादेशमाचष्टे । नामग्राहमाह्वयति-नामादिश्य, गृहीत्वा च ।
११०६ । अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ। (३-४-५९)
अयथाभिप्रेताख्यानं नाम अप्रियस्योच्चैः, प्रियस्य नीचैश्च कथनम्।
उच्चैःकृत्य, उच्चैःकृत्वा, उच्चैःकारमाचष्टे ।
प्रयोगवैचित्र्यप्रतिपादका इति णमुलो विशेषविधयः प्रायः सर्वे-<noinclude></noinclude>
ioo44ossrzgpv5f7zffcokbhyeorwvt
पृष्ठम्:Laghu paniniyam vol1.djvu/३३८
104
129424
347932
2022-08-24T15:27:30Z
Srkris
3283
/* अपरिष्कृतम् */ आख्यातकानि ] ३१९ अथ तुमुन्— [स्त्यर्थेषु तुमुन् । (३-४-६५) - - ११०७ । शक - धृष - ज्ञा ग्ला - घट रभ लभ - क्रम- सहा- र्हा - शकादिषु दशसु, अस्त्यर्थेषु चोपपदेषु धातोस्तुमुन् प्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>आख्यातकानि ]
३१९
अथ तुमुन्—
[स्त्यर्थेषु तुमुन् । (३-४-६५)
-
-
११०७ । शक - धृष - ज्ञा ग्ला - घट रभ लभ - क्रम- सहा- र्हा -
शकादिषु दशसु, अस्त्यर्थेषु चोपपदेषु धातोस्तुमुन् प्रत्ययो भवति
भावे । अत्रार्थशब्दोऽस्ति नैव सम्बध्यते अनन्तरत्वात् । शकधृषयोः
घटार्हयोश्च पृथगुपादानाच्च । अक्रियार्थोपपदार्थोऽयमारम्भः । यथा-
अर्थः
कारकम्
वैषयिकाधिकरणम्
अस्ति
भवति
विद्यत
"
उपपदम् तुमुन्
शक्कोति
वृष्णोति भोक्तुम् – इत्यत्र भोजने प्रावीण्यं गम्यते ।
जानाति
ग्लायति
घटते
आरभते
लभते
क्रमते
सहते
अर्हति
""
>>
î
परिनिष्ठाकाण्ड: ।
"
""
"
">
?
""
"
"
""
"
"
-
"
अशक्तिः
योग्यता
-
उत्साहः
योग्यता
"
"
आद्यावस्था,,
सुभिक्षम्
अप्रतिहतिः,,
>>
">
39
"
कर्म
कर्म
}
अदारिद्र्द्यम,
११०८ । पर्याप्तिवचनेष्वलमर्थेषु । (३-४-६६)
-
अधिकरणम्
अधिकरणम्
कर्म
कर्ता
पूर्णतावाचिषु सामर्थ्यार्थकेषूपपदेषु धातोस्तुमुन् । यथा——
पर्याप्तो भोक्तुं, प्रबीणः, कुशलः, पटु, अलं वा ।
११०९ । तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् । (३-३-१०)
भविष्यतीत्यनुवर्तते। क्रियार्थायां क्रियायामुपपदे भविष्यति काले
धातोस्तुमुनण्वुलौ । यथा पूर्वकालक्रियावाचिनो धातोः क्त्वाणमुलावुक्तौ
तथा उत्तरकालक्रियावाचिनस्तुमुन्ण्वुलावुच्येते । तत्र तुमुन् मान्तत्वा-
दव्ययम् । तेन च न लिङ्गविभक्त्यादिभेदः । ण्वुलस्तु विशेष्यानुसारेण
लिङ्गादयः । 'युवोरनाकौ' (१०५१) इति ण्वुलो वुकारस्य
क्त्वा प्रत्ययवदेव कर्त्राद्यर्थे व्यवस्था । यथा -
उकारस्य अकादेशः ।
अकादेशः ।<noinclude></noinclude>
57v4kscikfhr1uk35sogcaq5ffov5id
पृष्ठम्:Laghu paniniyam vol1.djvu/३३९
104
129425
347933
2022-08-24T19:14:09Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [ कर्बर्थककृत्प्र ० J भोक्तुं स्नाति — भोजनार्थकं स्नानम् | भोक्तुमागच्छति देवदत्तः, भोजको वा । भोक्तुमागच्छति गार्गी, -- भोजिका वा । भोक्तुमागच्छतो... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[ कर्बर्थककृत्प्र ०
J
भोक्तुं स्नाति — भोजनार्थकं स्नानम् | भोक्तुमागच्छति देवदत्तः, भोजको वा ।
भोक्तुमागच्छति गार्गी, -- भोजिका वा । भोक्तुमागच्छतो देवदत्तस्यानं न लब्धं,
भोजकस्य वा । भोक्तुमागच्छन्त्या गार्ग्या अन्नं न लब्धं, भोजिकया वा ।
तण्डुलान् पक्तुमानयति — कर्तरि | तण्डुलाः पक्तुमानीयन्ते कर्मणि ।
स्वप्तुं शेते — कर्तरि । स्वप्तुं शय्यते – भावे ।
-
३२०
अयमेवाभिप्रायः ‘अव्ययकृतो भावे' इति सिद्धान्तस्य | भो-
ऋतुमिच्छति, भोक्तुं काल: इतीच्छार्थेषु कालपर्यायेषु चोपपदेषु तुमुन्
विधास्यते ।।
कर्त्रर्थककृत्प्रत्ययाः ॥
कर्त्रर्थककृत्सु क्रिया सिद्धा। आख्याताख्यातकयोः क्रिया साध्येति
भेदः । आख्यातसंज्ञा, आख्यातकसंज्ञाः, कृत्संज्ञाः वा भवन्तु कर्तृकर्म-
भावेष्वेव धातोः प्रत्यया विधीयन्ते । क्रियायाः सिद्धत्वसाध्यत्वाभ्यामेव
भेदोपलब्धिः । आख्याताख्यातकाभ्यां यद्यपि कर्तृकर्मणी अभिधीयेते
तथापि आख्याते. अव्ययाख्यातके च भाव एव विशेष्यम् । यथा-
‘देवदत्तः पचति' इत्यत्र देवदत्तकर्तृकं वर्तमानकालिकं पचनमित्येव
बोध: । न तु वर्तमामकालिकपचनकर्ता देवदत्त इति । तथा
च भर्तृहरिः——
-
‘फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः ।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥'
फलानुकूलो व्यापारो धात्वर्थः । व्यापारफलयोराश्रयभूतं कारकं कर्ता
कर्म वा तिङाभिधीयते । फलापेक्षया व्यापार एव प्रधानम् । तिर्थ-
भूतं कारकं तु विशेषणमेव । इदमेवाभिप्रेत्योच्यते – 'भावप्रधानमा-
ख्यातम्' इति । अनव्ययाख्यातकानां कारकुकृतां च कारकं प्रधानम् ।
भावार्थकानां सिद्धात्मा भावश्च ॥
च कारकं प्रधानम् ।<noinclude></noinclude>
lre9njc95rft819rf4h090n3uo94wu9
पृष्ठम्:Laghu paniniyam vol1.djvu/३४०
104
129426
347934
2022-08-24T19:14:26Z
Srkris
3283
/* अपरिष्कृतम् */ कर्त्रर्थककृत्प्र ० ] O परिनिष्ठाकाण्ड: । १११० । ण्वुल्ऌचौ । (३-१-१३३) = धातोः कालसामान्ये कर्तर्येतौ । ण्वुल् = अक । णित्त्वाद्वृद्धिः । आदन्तेषु 'आतो युक् चिकृतो:' (... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>कर्त्रर्थककृत्प्र ० ]
O
परिनिष्ठाकाण्ड: ।
१११० । ण्वुल्ऌचौ । (३-१-१३३)
=
धातोः कालसामान्ये कर्तर्येतौ । ण्वुल् = अक । णित्त्वाद्वृद्धिः ।
आदन्तेषु 'आतो युक् चिकृतो:' (८९२) इति युक् । यथा-
कारकः कारिका
करोतीति – कर्ता कर्त्री कर्तृ ।
भवतीति - भविता भवित्री भवितृ ।
-
कारकम् ।
भावकः भाविका
भावकम् ।
ददातीति – दाता दात्री दातृ ।
-
दायकः दायिका दायकम् ।
११११ । नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः । (३-१-१३४)
नन्द्यादिभ्यो ल्युः, ग्रह्यादिभ्यो णिनिः, पचादिभ्योऽच् । यथा—
नन्दयतीति – नन्दनः, - ना,
-नम् ।
गृह्णातीति—ग्राही, हिणी, - हि
पचतीति -पचः, -चा,-चम् ।
त्रयोऽपि गणा आकृतिगणाः ॥
ु
३२१
मदन:, दूषणः, साधनः इत्यादि ।
उत्साही, स्थायी, मन्त्री
पतः, वदः, चलः, जरः
१११२ । इगुपधज्ञामीकिरः कः । (३-१-१३५)
इगुपध – बुध्यत इति बुधः । विलिखः । विक्षिपः । ज्ञा–ज्ञः ।
प्री - - प्रियः, कृ-किरः । कित्त्वाद्गुणाभावः । प्रिय इति संयोगादित्वादियङ् ।
1:1
१११३ । आतचोपसर्गे । (३-१-१३६)
आदन्तादुपसर्गे उपपदे कः । प्रदः, प्रस्थः, प्रपः इत्यादि ।
१११४ । पाघ्राध्माधेड्दृशः शः । (३-१-१३७)
उपसर्गे सत्यसति च । शित्त्वात् पिबाद्यादेशाः । यथा—
प्रपिबः,
जिघ्रः, विधमः, धयः, उत्पश्यः इत्यादि ।
१११५ । कर्मण्यण् । (३-२-१)
कर्मण्युपपदे धातोरण । वृत्त्यादौ द्योत्य एवोपयुज्यते । यथा—
कुम्भं करोतीति कुम्भकारः, काण्डलावः, वेदाध्यायः ।
१११६ । आतोऽनुपसर्गे कः । (३-२-३)
कर्मण्युपपदे । यथा—
-
गोदः, धनदः । कर्मणोऽन्यत्राप्ययं दृश्यते । आतपत्रं, करस्थं,
नदीष्णः ।<noinclude></noinclude>
saef96szmbihmoy7h8s74qo5611lhoc
पृष्ठम्:Laghu paniniyam vol1.djvu/३४१
104
129427
347935
2022-08-24T19:14:40Z
Srkris
3283
/* अपरिष्कृतम् */ ३२२ लघुपाणिनीये १११७ । प्रियवशे वदः खच् । (३-२-३८) खित्त्वान्मुमागमः—प्रियंवदः, वशंवदः । [कर्त्रर्थककृत्प्र ० १११८ । सर्वकूलाभ्रकरीषेषु कषः । (३-२-४२) खशित्येव – स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३२२
लघुपाणिनीये
१११७ । प्रियवशे वदः खच् । (३-२-३८)
खित्त्वान्मुमागमः—प्रियंवदः, वशंवदः ।
[कर्त्रर्थककृत्प्र ०
१११८ । सर्वकूलाभ्रकरीषेषु कषः । (३-२-४२)
खशित्येव – सर्वेकष इत्यादि ।
१११९ । त्यदादिषु दृशोऽनालोचने कञ् च । (३-२-६०)
त्यदादिषूपपदेषु अदर्शनार्थाद् दृशः कञ्, किन् च । यथा -
तादृक्, तादृशः । त्वादृक्, त्वादृशः । ईदृक्, ईदृशः । समानान्ययोश्च दृशेः
क्विन्-कञाविति कात्यायनः ।
अत्र प्रक्रिया —' समान' इत्यस्य सादेशविधिप्रस्तावे-
११२० । दृग्दृशवतुषु । (६-३-८९)
एषु परेषु समानशब्दस्य 'स' इत्यादेशः । सदृक् सदृशः ।
११२१ । इदंकिमोरीश्की । (६-३-९०)
दृग्दृशवतुष्वित्येव —ईदृक् ईदृशः ।
११२२ । आ सर्वनाम्नः । (६-३-९१)
सर्वनाम्न आकारोऽन्तादेशो दृग्दृशवतुषु । यथा—
तादृशः, मादृशः । तावत्, यावत् इति वतुप्रत्यये । स च तद्धिते वक्ष्यते ॥
११२३ । किप् च । (३-२-७६)
सोपपदान्निरुपपदाद्वा धातो: किप् खात् । पित्त्वात् 'ह्रस्वस्य
पिति कृति तुक्' (१०३३) । यथा -
कृ—कृत् । विद्, विश्वपाः । विश्वजित् । पर्णध्वत् ।
११२४ । सुप्यजातौ णिनिस्ताच्छील्ये । (३-२-७८)
अजातिवाचिनि सुबन्ते उपपदे ताच्छील्ये द्योत्ये धातोर्णिनि: स्यात् ।
यथा - उष्णं भोक्तुं शीलमस्येति उष्णभोजी, जिनी, - जे । शीतपायी
उपजीवी, विसारी । विलासी ।
-
-
प्रत्यु० – ('अजातौ' किम् ? ) ब्राह्मणवन्दी इति न ।<noinclude></noinclude>
lrrw84r6zpcf87ojz413pcoar7ayi4y
पृष्ठम्:Laghu paniniyam vol1.djvu/३४२
104
129428
347936
2022-08-24T19:14:49Z
Srkris
3283
/* अपरिष्कृतम् */ कर्त्रर्थककृत्प्र ०] परिनिष्ठाकाण्डः । ११२५ । कर्तर्युपमाने । (३-२-७९) कर्तृवाचिन्युपमाने उपपदे धातोर्णिनिः । यथा— उष्ट्र इव क्रोशतीत्युष्ट्रकोशी । गजगामिनी... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>कर्त्रर्थककृत्प्र ०]
परिनिष्ठाकाण्डः ।
११२५ । कर्तर्युपमाने । (३-२-७९)
कर्तृवाचिन्युपमाने उपपदे धातोर्णिनिः । यथा—
उष्ट्र इव क्रोशतीत्युष्ट्रकोशी । गजगामिनी ।
११२६ । व्रते । (३-२-८०)
व्रते द्योत्ये सुप्युपपदे धातोर्णिनिः । यथा -
स्थण्डिलशायी । मासोपवासी । अश्रद्धभोजी ।
११२७ । मनः । (३-२-८२)
पण्डितं (आत्मानमन्यं वा) मन्यते पण्डितमानी ।
११२८ । आत्ममाने खश्च । (३-२-८३)
आत्मानं मन्यते इत्यर्थे मन्यतेर्णिनिः खञ्च | खित्त्वादजन्तस्यो-
पपदस्य मुम् | शित्त्वात् श्यन् विकरणप्रत्ययश्च । यथा-
आत्मानं सुभगं मन्यत इति सुभगम्मन्यः, सुभगमानी ।
११२९ । सप्तम्यां जनेर्ड: । (३-२-९७)
११३० । अन्येष्वपि दृश्यते । (३-२-१०१)
डित्त्वाट्टिलोपः– पङ्कजं, द्विज', अनुज ।
११३१ । आ केस्तच्छीलतद्धर्मतत्साधुकारिषु । (३-२-१३४)
इत्यधिकृत्य-
-
३२३
११३२ । तृन् । (३-२-१३५)
-
यथा - कर्ता कटान्– कटकरणशीलस्तद्धर्मा, तत्साधुकारी वा ।
११३३ | अलंकृन्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतु-
वृधुसहचर इष्णुच् । (३-२-१३६)
अलङ्करिष्णुः, निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुरित्यादि ।
११३४ । लषपतपदस्थाभूवृषहनकमगमगृभ्य उकञ् । (३-२-१५४)
अभिलाषुकः, प्रपातुकः, उपपादुकः, स्थायुकः, भावुकः, कामुक इत्यादि ।
११३५ । जल्पभिक्षकुट्टलुण्टवृङः षाकन् ।
जल्पाकः, भिक्षाकः इत्यादि ।
(३-२-१५५)<noinclude></noinclude>
o81urctr2k5yfsneuwm8vod7h07l9cl
पृष्ठम्:Laghu paniniyam vol1.djvu/३४३
104
129429
347937
2022-08-24T19:15:00Z
Srkris
3283
/* अपरिष्कृतम् */ ३२४ लघुपाणिनीये [भावकृत्प्र आलुच् । (३-२-१५८) ११३६ । स्पृहिगृहिपतिदयिनिद्वातन्द्राश्रद्धाभ्य स्पृह्यादयस्त्रयश्चुरादयः । 'अयामन्ताल्वाय्येत्न्विष्णुषु' । स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३२४
लघुपाणिनीये
[भावकृत्प्र
आलुच् । (३-२-१५८)
११३६ । स्पृहिगृहिपतिदयिनिद्वातन्द्राश्रद्धाभ्य
स्पृह्यादयस्त्रयश्चुरादयः । 'अयामन्ताल्वाय्येत्न्विष्णुषु' । स्पृहयालुरित्यादि ।
११३७ । भञ्जभासमिदो घुरच् । (३-२-१६१)
'चजोः कु घिण्ण्यतोः' – भङ्गुरः इत्यादि ।
११३८ । विदिभिदिच्छिदेः कुरच् । (३-२-१६२)
विदुरः, भिदुरः, छिदुरः । दिच्छिद्योः कर्मकर्तर्येव प्रयोगः ।
१९३९ । सनाशंसभिक्ष उ: । (३-२-१६८)
सन्नन्तेभ्य आशंसभिक्षतिभ्यां च उः । यथा—
चिकीर्षुः, जिगीषुः, चिकित्सुः, आशंसु, भिक्षुः ।
‘तच्छीलतद्धर्मतत्साधुकारिषु' इत्यधिकारो वृत्तः ॥
११४० । जीतः क्तः । (३-२-१८७) (वर्तमाने)
नीतो धातोर्वर्तमानकाले कर्तरि क्तः । यथा—
ञि धृषा – धृष्टः । ञि स्विदा — स्विन्नः ।
-
-
११४१ । मतिबुद्धिपूजार्थेभ्यश्च । (३-२-१८८)
मतिरिच्छा । बुद्धिर्ज्ञानम् । पूजा सत्कारः । एभ्योऽपि वर्तमाने
1070
क्तः । यथा -
सतां मतो विदितः पूजितो वा - सद्भिर्मन्यमानो वेद्यमानः पूज्यमानो वेत्यर्थः ।
भावकृत्प्रत्ययाः ॥
११४२ । भावे । (३-३-१८)
११४३ । अकर्तरि च कारके संज्ञायाम् । (३-३-१९)
अधिकारो विधिश्च सूत्रद्वयम् । इत ऊर्ध्वं भावे कर्तृभिन्नकारके
च प्रत्ययाः । उभयत्रापि सिद्धावस्थापन्नैव क्रिया गृह्यते । सिद्धावस्था-
इति माघः शुद्धे
१. “प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरयाचितमङ्गनाः”
कर्तर्यपि प्रयुङ्क्ते ।<noinclude></noinclude>
nvos5r256bvi58tpz8f5g9w67mf0wlb
पृष्ठम्:Laghu paniniyam vol1.djvu/३४४
104
129430
347938
2022-08-24T19:15:11Z
Srkris
3283
/* अपरिष्कृतम् */ भावकृत्प्र ०] परिनिष्ठाकाण्डः । ३२५ । पन्ना क्रिया द्रव्यवत् प्रकाशत इति द्वित्वादियोगे द्विवचनबहुवचने अपि सम्भवतः । देवदत्तश्चेत्रिवारं सम्यक् पचति तदा दे... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>भावकृत्प्र ०]
परिनिष्ठाकाण्डः ।
३२५
।
पन्ना क्रिया द्रव्यवत् प्रकाशत इति द्वित्वादियोगे द्विवचनबहुवचने अपि
सम्भवतः । देवदत्तश्चेत्रिवारं सम्यक् पचति तदा देवदत्तस्य पाका:
समीचीनाः इति प्रयोगस्यावसरः । भावार्थंककृत्प्रत्ययाः कर्तृभिन्नेषु का-
रकेष्वपि भवन्ति, तदा ते द्रव्यवाचकाञ्च स्युः | संज्ञाशब्देनात्र द्रव्य-
नामैवोच्यते, न तु यदृच्छाशब्दः । घञित्यनुवृत्त्या सूत्रद्वयेन भावकर्तृ-
भिन्नकारकयोर्घञ्प्रत्ययो विधीयते च । घित्त्वाच्च जो: कुत्त्वम् | ञित्त्वा-
दजन्तादुपधयोर्वृद्धिश्च । यथा-
-
पच–पाकः—सिद्धा पचनक्रियेत्यर्थः । भावे घञ् पुल्लिङ्गनियतः । एवं भू-
भावः । वद – वादः । दा– दायः । प्रान - प्राणः । आहरन्त्यस्माद्रसमित्याहारः ।
व्यस्यतेऽनेन वृत्तमिति व्यासः । प्रकाश्यतेऽनेनेति प्रकाशः । आरमन्त्यस्मिन्नित्यारामः ।
११४४ । परिमाणाख्यायां सर्वेभ्यः । (३-३-२०)
अजपोर्वक्ष्यमाणयोः पुरस्तादपवादो घञ् । यथा—
तण्डुलनिचायः, शूर्पनिष्पावः ।
११४५ । कर्मव्यतीहारे णच् स्त्रियाम् । (३-३-४३)
कर्मविनिमये गम्ये धातोर्णच्, स्त्रीलिङ्गश्चायं प्रत्यय: ‘णच:
स्त्रियामञ्' इति तद्धितविधानादञन्त एवायं प्रयुज्यते । अत एव च
ङीप् । यथा-
व्यावक्रोशी, व्यावहासी, व्यात्युक्षी | अन्योन्यस्य क्रोश इत्यादिरर्थः ।
-
११४६ । अभिविधौ भाव इनुण् । (३-३-४४)
अभिविधिः क्रियागुणाभ्यां कार्येन सम्बन्ध: । 'अणिनुण: '
इति सूत्रेण अणन्त एव इनुणन्तः प्रयोक्तव्यः । यथा—
सं + रु—सांराविणं वर्तते । संभूय कृतो रवँ इत्यर्थः ।
।
११४७ । एरच् । (३-३-५६)
इवर्णान्ताद्धातोरच् भावे अकर्तरि कारके च । घञोऽपवादः ।
यथा – चि–चयः । जि – जयः । इ–अयः । नी– नयः । भी— भयम् ।<noinclude></noinclude>
mrrgssrewmf62wvqylvzft2uayats9t
पृष्ठम्:Laghu paniniyam vol1.djvu/३४५
104
129431
347939
2022-08-24T19:15:27Z
Srkris
3283
/* अपरिष्कृतम् */ ३२६ कॄ – करः । गृ-- - लघुपाणिनीये ११४८ । ऋदोरप् । (३-३-५७) ऋदन्तेभ्य उवर्णान्तेभ्यश्च अप् | स्वरे एव भेदः । यथा— । - गरः । शू – शरः । क्षु – क्षवः । लू – लवः । पू–पवः । ११४९ ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३२६
कॄ – करः । गृ--
-
लघुपाणिनीये
११४८ । ऋदोरप् ।
(३-३-५७)
ऋदन्तेभ्य उवर्णान्तेभ्यश्च अप् | स्वरे एव भेदः । यथा—
।
- गरः । शू – शरः । क्षु – क्षवः । लू – लवः । पू–पवः ।
११४९ । द्वितः क्त्रिः । (३-३-८८)
'क्त्रेर्मन्नित्यम्' इति मध्प्रत्ययान्त एवायं सर्वदा । यथा—
८
डु कृञ् करणे — कृत्रिमः, - मा, मम् | डु पच-पक्रिमम् ।
-
११५० । द्वितोऽथुच् । (३-३-८९)
टु णदि समृद्धौ – आनन्दथुः । टु ओश्वि – श्वयथुः ।
११५१ | उपसर्गे घो: कि । (३-३-९२)
विधिः । व्याधिः। अन्तर्धिः, सन्धिः, प्रधिः, निधिः ।
[भावकृत्प्र०
११५२ । स्त्रियां क्तिन् । (३-३-९४)
भावे अकर्तरि च कारके धातो: क्तिन् । तदन्तश्च स्त्रियाम् । यथा
कृ – कृतिः । मन–मतिः । सृज–सृष्टिः । वच – उक्तिः ।
॥ * ॥ ऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः ॥
इति वार्तिकात् तकारस्य नत्वं — कृ – कीर्णिः । लू-लूनिः ।
॥ * ॥ ग्ला-म्ला-ज्या-हा-भ्यो निः ॥ ग्लानि:, म्लानिः, ज्यानि, हानिः ।
॥ ॐ ॥ सम्पदादिभ्यः क्विप् ॥ सम्पद्, विपद्, रुच्, भास् इत्यादि ।
वासरूपविधिना—सम्पत्तिः । विपात्तरित्याद्यपि ।
११५३ । अ प्रत्ययात् । (३-३-१०२)
प्रत्ययान्तेभ्य: (सनाद्यन्तेभ्यः) धातुभ्यः अप्रत्ययः स्त्रियाम् ।
यथा- चिकीर्षा, पुत्रकाम्या, अटाट्या, कण्डूया ।
११५४ । गुरोध हलः । (३-३-१०३)
हलन्तो यो धातुर्गुरुमान् ततः स्त्रियामप्रत्ययः । यथा-
-
ईद्दा, ऊद्दा, कुण्डा ।
वासरूपविधेः 'अस्त्रियाम्' इति निषेधात् क्तिनोऽपवादोऽयम् ||<noinclude></noinclude>
hfhcp5q4vyfp2goyizad5m3ypr35sbl
पृष्ठम्:Laghu paniniyam vol1.djvu/३४६
104
129432
347940
2022-08-24T19:16:13Z
Srkris
3283
/* अपरिष्कृतम् */ भावकृत्प्र ०] परिनिष्ठाकाण्डः । ११५५ । षिद्भिदादिभ्योऽङ् । (३-३-१०४) षिद्भ्यो भिदादिभ्यश्च क्तिनोऽपवादोऽङ् । क्षमूषू–क्षमा । लृष्– जरा । त्रपूष्– त्रपा | भि धार... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>भावकृत्प्र ०]
परिनिष्ठाकाण्डः ।
११५५ । षिद्भिदादिभ्योऽङ् । (३-३-१०४)
षिद्भ्यो भिदादिभ्यश्च क्तिनोऽपवादोऽङ् ।
क्षमूषू–क्षमा । लृष्– जरा । त्रपूष्– त्रपा | भि
धारा, रेखा, चूडा, पीडा इत्यादि ।
११५६ । आतचोपसर्गे । (३-३-१०६)
आदन्तेभ्यश्च सोपसर्गेभ्योऽङ् स्त्रियाम् । यथा -
-
यथा -
-
– भिदा । छिदा, मेधा,
स्त्रियां ण्वुलू । यथा -
उपधा, उपदा, श्रद्धा, प्रतिष्ठा, उपमा, प्रमा ।
११५७ । ण्यासश्रन्थो युच् । (३-३-१०७)
ण्यन्तेभ्य आसश्रन्थाभ्यां च युच् 'अ प्रत्ययात्' इत्यस्यापवादः ।
यथा – कारणा, चोरणा, भावना, आसना, श्रन्थना ।
११५८ । रोगाख्यायां ण्वुल् बहुलम् । (३-३-१०८)
यथा – प्रच्छर्दिका, प्रवाहिका, विचर्चिका | बहुलग्रहणात् शिरोऽर्तिरित्येव ।
॥ ॥ धात्वर्थनिर्देशे ण्वुल् वक्तव्यः ॥
स्त्रियामित्येव । यथा—
आसिका, शायिका, भञ्जिका, खादिका इत्यादि ।
=
११५९ । संज्ञायाम् । (३-३-१०९)
३२७
उद्दालकपुष्पभञ्जिका,—क्रीडाविशेषस्य संज्ञेयम् । वरणपुष्पचायिका । अभ्यूष खादिका ।
१९६० । आक्रोशे नञ्यनि: । (३-३-११२)
आक्रोशे गम्ये नञ्युपपदे धातोरनिः । यथा—
'तस्याजननिरेवास्तु' – जननाभावः – एवम् अरमणिः ।
११६१ । कृत्यल्युटो बहुलम् । (३-३-११३)
भावे अकर्तरि च कारके इति निवृत्तम् । कृत्यप्रत्यया ल्युट् च
बहुलमर्थेषु स्युः । अविहितेष्वर्थेष्वपि द्रष्टव्याः । यथा-
कृत्याः – स्नानीयं चूर्णम् – स्नात्यनेनेति करणे ।
दानीयो विप्रः—दीयतेऽस्मै इति सम्प्रदाने । SGDF
ल्युट्— राजभोजनाः शालयः राज्ञा भुज्यन्त इति कर्मणि ।
-<noinclude></noinclude>
6qdpbnkbqxd7rjib7d8llubxsh2d08z
पृष्ठम्:Laghu paniniyam vol1.djvu/३४७
104
129433
347942
2022-08-24T23:23:48Z
Srkris
3283
/* अपरिष्कृतम् */ ३२८ लघुपाणिनीये ११६२ । नपुंसके भावे क्तः । (३-३-११४) ११६३ । ल्युट् च । (३-३-११५) सिद्धावस्थापन्ने भावे क्तो ल्युट् च स्यात्, क्कीबता चानयोः b यथा— जल्पितं, जल्पनम् । व... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३२८
लघुपाणिनीये
११६२ । नपुंसके भावे क्तः । (३-३-११४)
११६३ । ल्युट् च । (३-३-११५)
सिद्धावस्थापन्ने भावे क्तो ल्युट् च स्यात्, क्कीबता चानयोः b
यथा— जल्पितं, जल्पनम् । विलोकितम्, विलोकनम् । चेष्टितम्, चेष्टनम् ।
-
११६४ । करणाधिकरणयोश्च । (३-३-११७)
=
ल्युडेवानुवर्तते योगविभागात् । यथा— इध्मत्रश्चनः कुठारः। गोदोहनी स्थाली।
११६५ | पुंसि संज्ञायां घः प्रायेण । (३-१-११८)
करणाधिकरणयोरित्येव । यथा— दन्तच्छदः । उरश्छदः । आलयः ॥
SE7E72
[लकारार्थप्रकरणम्
लकारार्थप्रकरणम् ॥
इह सुबन्ततिङन्तप्रकरणयोः सुपां तिङां च प्रक्रिया एव कथिताः ।
अर्थविचारो न कृतः । स इदानीं प्राप्तावसर आरभ्यते । तत्र प्रथमं
तिङामर्थविचारः, तेषां धात्वधिकारान्तर्गतत्वात् धात्वधिकारख च
प्रकृतत्वात् । तिङो लकारा आख्यातानीत्यनर्थान्तरम् । सन्निष्ठाकृत्या-
दयश्चाख्यातानामादेशा: स्थानीया वा । अत आख्यातानामाख्यातकानां
चार्थविशेषा एकस्मिन्नेव प्रकरणे मिलिताः प्रदर्श्यन्ते । 'कर्तरि कृत्
इत्यादिः कृतां सामान्यतोऽर्थव्यवस्था प्रतिपादितैव ॥
१
१
११६६ । भविष्यति गम्यादयः । (३-३-३)
गम्यादयो भविष्यति काले स्युः । यथा—
प्रामं गमी । प्रस्थायी । प्रतियोधी । भावी इत्यादि ।
PEREM
११६७ । यावत्पुरानिपातयोर्लट् । (३-३-४)
निपातयोर्यावत्पुराशब्दयोरुपपदयोर्भविष्यति लट् । यथा—
यावत् भुङ्क्ते । पुरा भुङ्क्ते – भोक्ष्यत इत्यर्थः ।<noinclude></noinclude>
sjuahw6nh830f0g7yd5gp9pnr1oxmsk
पृष्ठम्:Laghu paniniyam vol1.djvu/३४८
104
129434
347943
2022-08-24T23:24:01Z
Srkris
3283
/* अपरिष्कृतम् */ लकारार्थप्रकरणम्] भविष्यत्कालद्योतकत्व क्ष्यत' इत्येव ।। परिनिष्ठाकाण्ड: । ३२९ एवानयोर्निपातत्वम् । तेन 'यावल्लभ्यते तावद्भो- ११६८ । विभाषा कदाकर्त्योः । (३-३-... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लकारार्थप्रकरणम्]
भविष्यत्कालद्योतकत्व
क्ष्यत' इत्येव ।।
परिनिष्ठाकाण्ड: ।
३२९
एवानयोर्निपातत्वम् । तेन 'यावल्लभ्यते तावद्भो-
११६८ । विभाषा कदाकर्त्योः । (३-३-५)
अनयोर्योगे भविष्यति वा लट् । यथा—
कदा भुङ्क्ते । कर्हि भुङ्क्ते — भोक्ष्यते वा ।
१९६९ । किंवृत्ते लिप्सायाम् । (३-३-६)
किंशब्दनिष्पन्नः किंवृत्त: । किंकतरकतमशब्दाः । लिप्सायां
गम्यायां किंवृत्ते उपपदे भविष्यति लट् । यथा—
कः, कतरः, कतमो वा भिक्षां ददाति, दास्यति वा ।
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् । (३-३-१०) (व्याख्यातम्)
१९७० । भाववचनाच। (३-३-११)
तुमुना बाधो मा भूदिति भावार्थका घञादयश्च विधीयन्ते ।।
११७१ । अण् कर्मणि च । (३-३-१२)
भविष्यति काले कर्मण्युपपदे अण् च ||
लट् च्छेषे च । (३-३-१३) (व्याख्यातम् )
उक्तसूत्रचतुष्टयस्य युगपदुदाहरणम् -
अन्नं भोक्तुम्, अन्नं भोजको, अन्नस्य भोजनाय, अन्नभोजः, अन्नं भोक्ष्ये इति
वा व्रजति देवदत्तः ।
११७२ । वर्तमानसामीप्ये वर्तमानवद्वा । (३-३-१३१)
वर्तमानसन्निहिते भूते भविष्यति च वर्तमाने इव प्रत्यया वा
स्युः । यथा—
कदा त्वमागतोऽसि ? – अयमागच्छामि –भूते ।
कदा ग्रामं गमिष्यसि ?
पक्षे उभयत्रापि लट् |
– एष गच्छामि – भविष्यति ।<noinclude></noinclude>
1mpvrzrirf7txtzwoms8o55gseoneaw
पृष्ठम्:Laghu paniniyam vol1.djvu/३४९
104
129435
347944
2022-08-24T23:46:31Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये ११७३ । आशंसायां भूतवच्च । (३-३-१३२) अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा आशंसा | तस्याश्च भविष्य- त्कालो विषयः । तत्र भविष्यति काले आशंसायां द्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
११७३ । आशंसायां भूतवच्च । (३-३-१३२)
अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा आशंसा | तस्याश्च भविष्य-
त्कालो विषयः । तत्र भविष्यति काले आशंसायां द्योत्यायां भूतकाले
इव प्रत्यया वा । चकाराद्वर्तमानवच्च । यथा—
यदि परीक्षायामुदतारिष्म
नूनमधिकारमलमहि ।
लप्स्यामहे ।
लभामहे ।
"
उत्तरिष्यामः
उत्तराम
उत्तीर्णा:
लब्धवन्तः ।
१९७४ । क्षिप्रवचने लृट् । (३-३-१३३)
क्षिप्रवाचिन्युपपदे आशंसायां लडेव । यथा—
यदि परीक्षायां क्षिप्रमुत्तरिष्यामः क्षिप्रमधिकारं लप्स्यामहे ।
११७५ । आशंसावचने लिङ् । (३-३-१३४)
यथा-परीक्षायां चेदुत्तरेम, आशंसऽधिकारं लभेय ।
लिनिमित्ते ऌङ क्रियातिपत्तौ (भविष्यति) । (३-३-१३९)
व्याख्यातं – (४३६) किं तु नोदाहृतम् । क्रियातिपत्तिर्नाम
क्रियाया अनिष्पत्तिः । कुतश्चित् कारणात् क्रिया न निर्वृत्तेति प्रतीयते
चेत् हेतुहेतुमद्भावादी लिङर्थे लङ् | हेतु: कारणम्, हेतुमत् फलम् ।
यथा—नास्तिकोऽयं गिरां देवीमवन्दिष्यत चेत् परीक्षायामुदतरिष्यत् –
नास्तिकत्वान्न वन्दिष्यते अतश्च नोत्तरिष्यतीति गम्यते ।
[लकारार्थप्रकरणम्
73
">
११७६ । भूते च । (३-३-१४०)
उक्तेऽर्थे भूतेऽपि ऌङ् । योगविभाग उत्तरार्थः । यथा—
सुत्रृष्टिश्चेदभविष्यत् धान्यमवस्याम-वृष्टिर्नाभूद्धान्यं च नोप्तमिति गम्यते ।
११७७ । वोताप्योः । (३-३-१४१)
इत ऊर्ध्वम् ' उताप्यो: समर्थयोर्लिङ' (३-३-१५२) इति सूत्रे
यावद्यानि यानि लकारनिमित्तानि कथ्यन्ते तेषु तेषु भूते लिनिमित्ते
क्रियातिपत्तौ वा स्यादित्यधिकारोऽयम् ॥<noinclude></noinclude>
a09pqre0o36rgahq7siukue2cas4136
पृष्ठम्:Laghu paniniyam vol1.djvu/३५०
104
129436
347945
2022-08-24T23:46:46Z
Srkris
3283
/* अपरिष्कृतम् */ लकारार्थप्रकरणम् ] परिनिष्ठाकाण्डः । ११७८ । गर्हायां लडपिजात्वोः । (३-३-१४२) गर्हायां गम्यायां अपिजात्वोरुपपदयोः कालत्रये लट् । यथा - अपि (जातु वा,) युधिष्ठिरोऽन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लकारार्थप्रकरणम् ]
परिनिष्ठाकाण्डः ।
११७८ । गर्हायां लडपिजात्वोः । (३-३-१४२)
गर्हायां गम्यायां अपिजात्वोरुपपदयोः कालत्रये लट् । यथा -
अपि (जातु वा,) युधिष्ठिरोऽनृतं वदति – भूते ।
जातु मन्दोऽयं परीक्षायामुत्तरति — भविष्यति ।
अपि नृपोऽदण्ड्यान् दण्डयति–वर्तमाने ।
३३१
११७९ । विभाषा कथमि लिङ् च । (३-३-१४३)
गर्हायामित्येव । चाल्लट् । विभाषाग्रहणात् पक्षे यथाप्राप्तं लकारः ।
यथा—कथं नाम नृपोऽधर्ममाचरेत्, आचरति वा । पक्षे यथाकालम् आच-
रिष्यति, आचारीत् इति च ।
अत्र क्रियातिपत्तिश्चेत् 'वोताप्योः' इत्यधिकारात् भूते लङ वा ।
भविष्यति नित्यम् ।
१९८० । किंवृत्ते लिङ्लृटौ । (३-३-१४४)
गयां कालसामान्ये लिङ्लटौ किंवृत्त: शब्द उपपदं चेत् ।
यथा--को नाम नृपोऽधर्मं चरेच्चरिष्यति वा ।
अत्रापि ऌडूह्यः । एवमग्रेऽपि लिङ्प्रसक्तौ ।
११८१ । अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि । (३-३-१४५)
अनवक्ऌप्तिरसम्भावना | अमर्षोऽक्षमा । एतदर्थयोर्धात्वोरुपपद-
योर्लिङ्टौ कालसामान्ये । यथा -
-
नावकल्पयामि, न सम्भावयामि, न श्रद्दधे, न मर्षयामि, न सम्प्रधारयामि वा
नृपोऽधर्मं चरेच्चरिष्यति वा ।
११८२ | किंकिलास्त्यर्थेषु लृट् । (३-३-१४६)
अनवक्लृप्त्यमर्षार्थे ' किंकिल' इति निपातसमुदाये अस्त्यर्थे धातौ
चोपपदे कालसामान्ये लडेव । यथा -
किंकिल त्वमसत्यं वक्ष्यसि । अस्ति भवति विद्यते वा अस्तिमान् भवान् परान्नं
भोक्ष्यते ।
तमान् भवान् परानं<noinclude></noinclude>
6dzfcvaqjmwz5av6drtwt8llx1wvs3a
पृष्ठम्:Laghu paniniyam vol1.djvu/३५१
104
129437
347946
2022-08-24T23:46:58Z
Srkris
3283
/* अपरिष्कृतम् */ ३३२ लघुपाणिनीये [लकारार्थप्रकरणम् ११८३ । जातुयदोर्लिङ् | (३-३-१४७) (यदायद्योरुपसंख्यानम् ।) अनवक्लप्त्यमर्षयोरित्येव । लटोऽपवादः । यथा— जातु यद्यदा यदि वा त्वा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३३२
लघुपाणिनीये
[लकारार्थप्रकरणम्
११८३ । जातुयदोर्लिङ् | (३-३-१४७) (यदायद्योरुपसंख्यानम् ।)
अनवक्लप्त्यमर्षयोरित्येव । लटोऽपवादः । यथा—
जातु यद्यदा यदि वा त्वादृशो हरिं निन्देत् नावकल्पयामि ।
।
यथा-
१९८४ । यच्चयत्रयोः । (३-३-१४८)
[ — यच्च यत्र वा त्वमेवं कुर्याः न श्रद्दधे न मर्षयामि ।
११८५ । गर्हायां च । (३-३-१४९)
यच्चयत्रयोरुपपदयोर्लिङ् | यथा—
यच्च यत्र वा परदारान् गच्छेः– गर्ह्यमेतत् ।
-
१९८६ । चित्रीकरणे च । (३-३-१५०)
यच्च यत्र वा वामनस्त्रिभिः पदैर्जगन्मिमीत—चित्रमेतत् ।
११८७ । शेषे ऌडयदौ । (३-३-१५१)
यच्चयत्राभ्यामन्यत्र चित्रीकरणं शेषः । तत्र लट् यदिशब्दस्य
प्रयोगाभावे । यथा—
आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति ।
यदिप्रयोगे तु— आश्चर्य यदि मन्दः परीक्षायामुत्तरेत् ।
११८८ । उताप्योः समर्थयोलिंङ् । (३-३-१५२)
बाढमित्यर्थे अनयोः समानार्थता । यथा—
उतायमधीयीत । अध्ययमधीयीत - बाढमध्येध्यत इत्यर्थः ।
११८९ । कामप्रवेदनेsकच्चिति । (३-३-१५३)
स्वाभिप्रायाविष्करणं कामप्रवेदनम् । तस्मिन् गम्यमाने कच
द्भिन्ने उपपदे धातोः कालत्रये लिङ् | यथा—कामो मे भुञ्जीत भवान् ।
कच्चिति तु –' कच्चिज्जीवति ते माता कच्चिज्जीवति ते पिता ।'
११९० । सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे । (३-३-१५४)
सम्भावनं क्रियासु योग्यताध्यवसानम् । शक्तिश्रद्धानम्<noinclude></noinclude>
rzlbbwlapowmqr9q3cy0fw8gfsqesca
पृष्ठम्:Laghu paniniyam vol1.djvu/३५२
104
129438
347947
2022-08-24T23:54:08Z
Srkris
3283
/* अपरिष्कृतम् */ लकारार्थप्रकरणम् ] परिनिष्ठाकाण्डः । ३३३ तस्मिन्नर्थे अलंशब्दप्रयोगं विनैव द्योत्ये धातोः कालत्रये लिङ् । यथा- अलमयं शिरसा गिरिं भेत्तुं इत्यर्थे अपि गिरिं श... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लकारार्थप्रकरणम् ]
परिनिष्ठाकाण्डः ।
३३३
तस्मिन्नर्थे अलंशब्दप्रयोगं विनैव द्योत्ये धातोः कालत्रये लिङ् । यथा-
अलमयं शिरसा गिरिं भेत्तुं इत्यर्थे
अपि गिरिं शिरसा भिन्द्यात् । अपि द्रोणमनं भुञ्जीत ।
११९१ । विभाषा धातौ सम्भावनवचनेऽयदि । (३-३-१५५)
सम्भावनावाचिनि धातावुपपदे पूर्वोक्तं वा । न तु यच्छन्दप्रयोगे ।
सम्भावयामि भुञ्जीत भोक्ष्यते वा भवान् । यत्प्रयोगे तु पूर्वेण नित्यं लिङ्-
सम्भावयामि यद् भुञ्जीत भवान् ।
११९२ । हेतुहेतुमतोर्लिङ् । (३-३-१५६)
कार्यकारणभावे द्योत्ये धातोर्वा लिङ् । क्रियातिपत्तौ लङ् ।
यथा – कृष्णं नमैच्चेत् सुखं यायात् । नमति चेत् सुखं याति । नंस्यति चेत् सुखं यास्यति ।
११९३ । इच्छार्थेषु लिङ्लोटौ । (३-३-१५७)
( कामप्रवेदने इति वाच्यम्)
इच्छार्थेषु धातुषूपपदेषु सर्वलकार।पवादौ लिङ्लोटौ । यथा -
-
इच्छामि भुञ्जीत भवान् । भुङ्गां वा ।
११९४ । समानकर्तृकेषु तुमुन् । (३-३-१५८)
-
इच्छार्थकेषु धातुषु समानकर्तृकेषु उपपदेषु तुमुन् । यथा -
इच्छामि भोक्तुम् । भिन्नकर्तृके तु – इच्छामि भुञ्जीत भवान्, भुङ्गां वा इति
पूर्वसूत्रेण लिङ्लोटावेव |
-
११९५ । लिङ् च । (३-३-१५९)
तुमुन्विषये लिङ् च । यथा — इच्छामि भुञ्जीयेति ।
११९६ । इच्छार्थेभ्यो विभाषा वर्तमाने । (३-३-१६०)
पक्षे यथाप्राप्तो लट् । इच्छति, इच्छेत् । वाञ्छति, वाञ्छेत् ।
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्न प्रार्थनेषु लिङ् । (३-३-१६१)
लोट् च । (३-३-१६२)<noinclude></noinclude>
nkuzadgg4hhhx5f407iq8cmumxnv0dk
पृष्ठम्:Laghu paniniyam vol1.djvu/३५३
104
129439
347948
2022-08-24T23:54:19Z
Srkris
3283
/* अपरिष्कृतम् */ ३३४ लघुपाणिनीये व्याख्यातं सूत्रद्वयमत्रोदाहियते- विधिः शास्त्रचोदना— अहरहः सन्ध्यामुपासीत । उपस्तां वा । निमन्त्रणमावश्यके कार्ये नियोगः - श्राद्धं भुञ्ज... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३३४
लघुपाणिनीये
व्याख्यातं सूत्रद्वयमत्रोदाहियते-
विधिः शास्त्रचोदना— अहरहः सन्ध्यामुपासीत । उपस्तां वा ।
निमन्त्रणमावश्यके कार्ये नियोगः - श्राद्धं भुञ्जीत भवान्, भुतां वा ।
आमन्त्रणं कामचारानुज्ञा— इहासीत भवान्, आस्तां वा ।
अधीष्टः सत्कारपूर्वो व्यापारः - मम पुत्रं भवानुपनयेत्, उपनयतु वा ।
संप्रश्नः संप्रधारणम् – किंनु भो व्याकरणमधीयीय, अध्ययै वा ।
प्रार्थना याच्या । — पुत्रमहं लभेय, लभै वा ।
विध्यादयः प्रवर्तनाभेदा इत्येव ।
[लकारार्थप्रकरणम्
११९७ । प्रैषातिसर्गप्राप्तकालेषु कृत्याच | (३-३-१६३)
एषु धातोः कृत्यप्रत्यया लोट् च । यथा—
विधिभेदः प्रैषः—त्वया कटः कार्यः कर्तव्यः, क्रियतां वा ।
कामचाराभ्यनुज्ञातिसर्ग यष्ठव्यं त्वया, इज्यतां वा ।
अवसरप्राप्तिबोधनं प्राप्तकालः– अथ भोक्तव्यं त्वया, भुज्यतां वा ।
'यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपत्विनः—अतिसर्गः ।
वयं हनाम द्विषतः सर्वः स्वार्थ समीहते '- -प्राप्तकालः ।
१९९८ । कालसमयवेलासु तुमुन् । (३-३-१६७)
प्रैषाद्यर्थे द्योत्ये कालार्थकेषूपपदेषु तुमुन् । यथा—
काल: समयो वेलानेहा वा भोक्तुम् ।
११९९ । लिङयदि । (३-३-१६८)
कालादिष्वित्येव । कालो यद्भुञ्जीत भवान् ।
१२०० । अर्हे कृत्यतृचच । (३-३-१६९)
योग्यार्थे कृत्या:, तृच्, लिङ् च । यथा—
भवता कन्या वोढव्या । भवान् कन्याया वोढा । भवान् कन्यां वहेत् ।
१२०१ । आवश्यकाधमर्ण्ययोर्णिनिः । (३-३-१७०)
अवश्यङ्कारी, शतं दायी ।
१२०२ । कृत्याश्च । (३-३-१७१)
अवश्यकार्यम् । अवश्यकृत्यम् । शतं देयम् ।
-<noinclude></noinclude>
de3apzllt5gyahjhglojso0tqqpx2ee
पृष्ठम्:Laghu paniniyam vol1.djvu/३५४
104
129440
347949
2022-08-24T23:54:37Z
Srkris
3283
/* अपरिष्कृतम् */ लकारार्थप्रकरणम् ] परिनिष्ठाकाण्डः । ३३५ 'लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि' इति वचनात् समासे अवश्यकार्यम् । अवश्य कर्तव्यमित्याद । एवं कर्तुकामः, कर्तुमना... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लकारार्थप्रकरणम् ]
परिनिष्ठाकाण्डः ।
३३५
'लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि' इति वचनात् समासे
अवश्यकार्यम् । अवश्य कर्तव्यमित्याद । एवं कर्तुकामः, कर्तुमनाः इत्याद्यपि ।
१२०३ । शकि लिङ् च । (३-३-१७२)
शक्यर्थे लिङ्, कृत्यप्रत्ययाश्च । यथा-
भवान् भारं वहेत् । भवता भारो वोढव्यः– भारवहने भवान् शक्त इत्यर्थः ।
आशिषि लिङ्लोटौ (३-३-१७३) व्याख्यातम् । भूयात्, भवतात् ।
१२०४ । माङि लुङ् । (३-३-१७५)
माङ् इति निपाते उपपदे धातोर्लुङ् सर्वलकारापवादः । ‘न
माङयोगे' (४७०) इत्यडाटो: प्रतिषेधः । यथा—
मा त्वं भैषीः । मैवं भाषिष्ठाः । मा पीडा भूत् ।
लोडपि दृश्यते – मास्तु, अनृतं मा वद ।
१२०५ । स्मोत्तरे लङ् च । (३-३-१७६)
चाल्लुङ्—मास्म करोत्, कार्षांद्वा ।
१२०६ । धातुसम्बन्धे प्रत्ययाः । (३-४-१)
धात्वर्थसम्बन्धो धातुसम्बन्धः । स च विशेषणविशेष्यभावः ।
तदनुसारेण यथाकालोक्ता: प्रत्ययाः स्युः । कालस्यापेक्षिकत्वात् विशेष्य-
क्रियाकालापेक्षया विशेषणक्रियाया भूतभविष्यद्वर्तमानव्यवहार इत्यर्थः ।
प्रत्यया इति सामान्यग्रहणात् न केवलं कृत्सु लकारेषु च, अपि तु
तद्धितेष्वव्ययमेव नियमः । यथा—
-
सीतां परिणीयागच्छन् राम्रो जामदग्न्येनाधर्षि
अत्र आगच्छन्निति वर्तमानकालो धर्षणापेक्षया ।
"कदा वाराणस्याममरतटिनीरोधसि वसन्
-
प्रसीदेति क्रोशन् निमिषमिव नेष्यामि दिवसान्"
अत्र वसन् क्रोशन् इति लट: शता नेष्यामीति भविष्यदपेक्षया ।
अयं ग्रन्थो मासादर्वाक् पूर्णो भविष्यति
अत्र भविष्यदपेक्षया पूर्ण इति भूते निष्ठा ।<noinclude></noinclude>
gc4agahilcicleqmgcvm7lbl21gmr21
पृष्ठम्:Laghu paniniyam vol1.djvu/३५५
104
129441
347950
2022-08-24T23:54:46Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [लकारार्थप्रकरणम् गतवानस्मि काशीम्— अत्रास्मीति कथनकालापेक्षया गतवानिति भूते क्तत्रतुः । कीर्तिमानासीन्नलो राजा - अत्र कीर्तिरस्यास्तीति कीर्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[लकारार्थप्रकरणम्
गतवानस्मि काशीम्— अत्रास्मीति कथनकालापेक्षया गतवानिति भूते क्तत्रतुः ।
कीर्तिमानासीन्नलो राजा - अत्र कीर्तिरस्यास्तीति कीर्तिमान् इति तद्धिते
अस्तीति वर्तमानकालः आसीदिति भूतापेक्षया ।
१२०७ । क्रियासमभिहारे लोड् लोटो हिवौ वा च तध्वमोः ।
(३-४-२)
पौनःपुन्यं भृशार्थश्च क्रियासमभिहार इत्युक्तम् । तस्मिन् द्योत्ये
धातोः सर्वलकारापवादो लोट | लोटश्च सर्वतिङपवादो हिस्खौ । (आन्त-
रतम्यात् परस्मैपदिनां हि आत्मनेपदिनां स्व:) । तध्वमोर्विषये परं
हस्खौ विकल्पेनैव । ‘क्रियासमभिहारे द्वे वाच्ये' इति वार्त्तिकात्
द्वित्वम् । यथा-
–
लुनीहि लुनीहीत्ययं लुनाति — इमे लुनन्ति इत्यादि ।
३३६
लोट: सर्वलकारापवादत्वात् -
लुनी हे लुनीहीत्ययमलुनातू, लविष्यति वा । एवमधीष्वाधीष्वेत्ययमधीते-
अध्यगीष्ट, अध्येष्यते वा ।
१२०८ । समुच्चयेऽन्यतरस्याम् । (३-४-३)
अनेकक्रियासमुच्चये लोट्, लोटो हिस्वौ वा च तध्वमोरिति सर्वे
वा स्यात् । पक्षे यथाप्राप्तं लकाराः । यथा—
गजान् बधान, अश्वानुच्चाटय, रथानुत्पाटय, पदातींस्ताडयेति युध्यते वीरः ।
पक्षे—गजान् बध्नाति, अश्वानुच्चाटयति, रथानुत्पाटयति, पदातींस्ताडयति ।
बन्धनोच्चाटनोत्पाटनताडनानि विशेषभूतानि सामान्ये युद्धक्रियायां
मान्यविशेषभावेन सम्बध्यन्ते ।
"पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्यास्थ्यमहर्दिवं दिवः ॥”
अत्रानुप्रयोगे नियमं करोति-
१२०९ । यथाविध्यनुप्रयोगः पूर्वस्मिन् । (३-४-४)
पूर्वस्मिन् क्रियासमभिहारे लोड़िधौ लोट्प्रकृतिरेव धातुरनुप्रयो-
विश्व पाउनुभयो
क्तव्यः ॥<noinclude></noinclude>
bnu9c4iy70x3utsw6hfolrxydc72dbg
पृष्ठम्:Laghu paniniyam vol1.djvu/३५६
104
129442
347951
2022-08-24T23:54:54Z
Srkris
3283
/* अपरिष्कृतम् */ धातुष्वित्कार्याणि] परिनिष्ठाकाण्डः । १२१० । समुच्चये सामान्यवचनस्य । (३-४-५) समुच्चये लोडिधौ सामान्यवाची धातुरनुप्रयोक्तव्यः । तथैव उभयमप्युदाहृतम् ॥ १२११ ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>धातुष्वित्कार्याणि]
परिनिष्ठाकाण्डः ।
१२१० । समुच्चये सामान्यवचनस्य । (३-४-५)
समुच्चये लोडिधौ सामान्यवाची धातुरनुप्रयोक्तव्यः । तथैव
उभयमप्युदाहृतम् ॥
१२११ । अभिज्ञावचने लृट् । (३-२-११२)
भूत इत्यनुवर्तते । अभिज्ञा स्मृतिः । तद्बाचिनि धातावुपपदे भूते
। यथा-मरसि कृष्ण गोकुले वत्स्यामः ।
१२१२ । न यदि । (३-२-११३)
यच्छब्दसहितेऽभिज्ञावचने उपपदे भूते न लट् । यथा—
अभिजानासि कृष्ण यद् गोकुले अवसाम ।
१२१३ । विभाषा साकाङ्क्ष । (३-२-११४)
लक्ष्यलक्षणभावेन साकांक्षत्वे उक्तविषये लृड्डा स्यात् । यथा-
स्मरसि कृष्ण गोकुले वत्स्यामः, तत्र गाश्चारयिष्यामः ।
अत्र वासो लक्षणम् | चारणं लक्ष्यम् । पक्षे लङपि ॥
11 SPPUD
१२१४ । लट् स्मे । (३-२-११८)
-
स्मशब्दे उपपदे भूते लट् । लिटोऽपवादः । यथा—
यजति स्म युधिष्ठिरः ।
३३७
एवं परिसमाप्ते धात्वधिकारे धातूनां नानाविधानुबन्धकरणस्य
विकृतैर्वर्णैः पाठस्य च फलं प्रक्रियासर्वस्वादुद्धृत्य प्रदर्श्यते-
“ उदात्तेत्त्वानुदात्तेत्त्वस्वरितेत्त्वविभागकृत् ।
एधादीनामकारोऽन्त्यः कथादीनां त्ववृद्धिकृत् ॥
–
SGPA
E
एध वृद्धौ – एधते । गद व्यक्तायां वाचि–गदति । लिह आस्वादने — लेढि, लीढे ।
22<noinclude></noinclude>
7wr8hu67vrpfjgkzdj10qyb54nwx2m2
पृष्ठम्:Laghu paniniyam vol1.djvu/३५७
104
129443
347952
2022-08-24T23:55:02Z
Srkris
3283
/* अपरिष्कृतम् */ ३३८ लघुपाणिनीये आदिदीदिच्च निष्ठायामनित्वार्थं कृतावुभौ । भावादिकर्मणोर्वेट् स्यादादितामिति भिद्यते ॥ [ धातुष्वित्कार्याणि ञि ष्विदा—प्रस्वेदितः प्रविन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३३८
लघुपाणिनीये
आदिदीदिच्च निष्ठायामनित्वार्थं कृतावुभौ ।
भावादिकर्मणोर्वेट् स्यादादितामिति भिद्यते ॥
[ धातुष्वित्कार्याणि
ञि ष्विदा—प्रस्वेदितः प्रविन्नो वा चैत्रः । स्विन्नं स्वेदितं बा चैत्रेण | मदी हर्ष-
ग्लेपनयोः—मत्तः, मत्तवान् ।
इदित्त्वं हि नुमर्थं स्यादुदित्त्वं क्त्वीडिकल्पकृत् ।
ऊदित्त्वं हीडिकल्पार्थमृदिञ्चङ्हस्वबाधकः ।।
णिदि कुत्सायां – निन्दति । असु क्षेपे- असित्वा, अस्त्वा ।
-
-
त्रपूष् लज्जायां—त्रपिष्यते, त्रप्स्यते । नाथू याच्ञायां- -अननाथत् ।
लदित्त्वं लुङयर्थै स्यादेदित्त्वं सिच्यवृद्धिकृत् ।
निष्ठानत्वार्थमोदित्त्वं ङित्तङर्थो द्वयाय बित् ॥
शक्ल शक्तौ–अशकत् । कटे वर्षावरणयोः— अकटीत् । ओ हाक् त्यागे-
हीन:, हीनवान् । डीङ् विहायसा गतौ —डयते । णीज् प्रापणे––नयति, नयते ।
इरित्त्वमविकल्पार्थं षित्त्वं भावेऽविधायकम् ।
नि वर्तमाने कार्थोऽयं डुटुशब्दौ कत्रचथुचफलौ ॥
रुधिर् आवरणे—अरुधत्, अरौत्सीत् । क्षमूषू सहने – क्षमा | जि विदा -
स्विन्नः । डु कृञ् करणे – कृत्रिमम् । टु दि समृद्धौ–नन्दथुः ।
नकारजावनुस्वारपञ्चमौ झलि धातुषु ।
सकारजश्शकारचे षाट्टवर्गस्तवर्गजः ॥
स्रन्सु = स्रंसु । अन्चु अञ्चु । व्रस्चू = ब्रश्चू | ष्थिवु = ष्ठिवु ।
अनुदात्तात्मता धातोरि निषेधार्थमुच्यते ।
उदात्तत्वं च सेत्वार्थमिति सर्वत्र दृश्यताम् ॥ "
शक्ल – शक्ष्यति । वद – वदिष्यति ।
-
-<noinclude></noinclude>
38ja54n33654x95xsrtal61taeg88c7
पृष्ठम्:Laghu paniniyam vol1.djvu/३५८
104
129444
347953
2022-08-24T23:55:12Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र० ] परिनिष्ठाकाण्ड: । विभक्त्यर्थप्रकरणम् || - - प्रसङ्गवशात् पूर्वमेव कारकस्य सामान्यलक्षणमुक्तम् । निरुक्ते प्रधानकारके कर्तृकर्मणी; शेषाणि च... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र० ]
परिनिष्ठाकाण्ड: ।
विभक्त्यर्थप्रकरणम् ||
-
-
प्रसङ्गवशात् पूर्वमेव कारकस्य सामान्यलक्षणमुक्तम् । निरुक्ते
प्रधानकारके कर्तृकर्मणी; शेषाणि च हेतु- सम्प्रादना - पादान - करणा
धिकरणाख्यानि नामतः परिगणितानि । एवमत्र विभक्त्यर्थप्रकरणे भारो
लघूकृतो वर्तते । विभक्तेस्तावत् कारकविभक्तिरुपपदविभक्तिरित्यर्थोपाधिको
द्विविधो भेदः । तत्र कारकविभक्तिर्व्यापकं, निरुक्तस्वरूपं, तत्तत्कारका-
त्मकं सम्बन्धमाह | अन्या व्याप्यस्वरूपं तत्तदुपपदानुरोधात् भिन्नभिन्नं
सम्बन्धमभिदधाति । अत्र सूवक्रमानुरोधेन प्रथमं कारकाणि लक्षयित्वा
तदर्थे उपपदयोगे च विभक्तीविधास्यामः । अमुकस्मिन् कारकेऽमुका
विभक्तिः प्रयोक्तव्येति व्यवस्थायामकृतायां कारकाणामुदाहरणमशक्य-
मिति सा व्यवस्था वृत्तेनात्र पूर्वमेव संगृह्यते-
३३९
तेजोवत् प्रथमा स्थितं प्रकटयत्यर्थं, द्वितीया पुनः
स्यात् कर्मण्यथ हेतुकर्तृकरणेष्वेवं तृतीया भवेत् ।
तुर्यार्थः किल सम्प्रदानक,-मपादानार्थिका पञ्चमी,
सप्तम्या ह्यभिधीयतेऽधिकरणं, शेषेषु षष्टी मता ॥
१२१५ । कारके । (१-४-२३)
इतः परं कारके ( क्रियायां) विषये संज्ञा विधीयन्ते । इत्यधि-
क्रियते ॥
१२१६ । ध्रुवमपायेऽपादानम् । (१-४-२४)
अपायो विश्लेषः, तत्र कारके ध्रुवं (स्थिरं) अपादानसंज्ञं स्यात् ।
विश्लेषे साध्ये तयुक्तमवधिभूतं अपादानमित्यर्थः । अपादानं पञ्चमी
वक्तीत्युक्तं हि । यथा-
वृश्चात् पर्ण पतति । रथादवरोहति सूतः । ग्रामादागच्छति
भ्रश्यति पान्थः ।
अच्छति बटुः
वटुः
। मा
मार्गात्<noinclude></noinclude>
t41eqq0on60sdf8wigj8p5qx4ypho61
पृष्ठम्:Laghu paniniyam vol1.djvu/३५९
104
129445
347954
2022-08-24T23:55:29Z
Srkris
3283
/* अपरिष्कृतम् */ ३४० लघुपाणिनीये [विभक्त्यर्थप्र ० धावतोऽश्वात् पततीत्यादौ चलतोऽप्यश्वस्त्र पतनक्रियापेक्षं स्थिरत्वमादा- यापादानसंज्ञा प्रवर्तते । बुद्धिकृतमपि सम्बन्ध... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३४०
लघुपाणिनीये
[विभक्त्यर्थप्र ०
धावतोऽश्वात् पततीत्यादौ चलतोऽप्यश्वस्त्र पतनक्रियापेक्षं स्थिरत्वमादा-
यापादानसंज्ञा प्रवर्तते । बुद्धिकृतमपि सम्बन्धं पुरस्कृत्य कारकाणि
भवन्ति । तेन—
-
आचार्याद्वेदमधीते ।
पापात् विरमति ।
हिमवतो गङ्गा प्रवहति । | चोरात् बिभेति ।
इत्यादिषु बौद्धं विश्लेषमवलम्ब्यापादानत्वम् । अत उपलक्षणार्थकै: 'भी-
त्रार्थानाम् .... इत्यादिभिरुत्तरसूत्रैः प्रकृतसूत्रस्य प्रपञ्च एव क्रियत
इति बोध्यम् ।
॥ * ॥ जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् ॥
जुगुप्सादीनां विषयभूतं कारकमपादानम् । अत्रापि बौद्धो विश्लेषः सम्भव-
तीति प्रपञ्चार्थमेव वार्तिकमिदम् । यथा - पापाज्जुगुप्सते, विरमति, स्खलति वा ।
१२१७ । भीत्रार्थानां भयहेतुः । (१-४-२५)
-
एषां प्रयोगे भयहेतुरपादानम् । यथा-चोरात् बिभेति । चोरात् त्रायते ।
१२१८ । पराजेरसोढः । (१४-२६)
असोढः असह्य इत्यर्थः । यथा-
अध्ययनात् पराजयते – अध्ययनस्यासह्यत्वात् ग्लानो भवतीत्यर्थः ।
-
foun
१२१९ । वारणार्थानामीप्सितः । (१-४-२७)
- यवेभ्यो गां वारयति । निवर्तयतीत्यर्थः ।
यथा-
१२२० । अन्तर्धी येनादर्शनमिच्छति । (१-४-२८)
यत्कर्तृकमदर्शनमिच्छतीत्यर्थः । यथा - मातुर्निलीयते बालः, अन्तर्धत्ते वा ।
१२२१ । आख्यातोपयोगे । (१-४-२९)
नियमपूर्वकविद्यास्वीकारे गुरुरपादानम् । यथा - उपाध्यायादधीते, पठति वा ।
१२२२ । जनिकर्तुः प्रकृतिः । (१-४-३०)
जायमानस्य हेतुरपादानं स्यात् । थया-गोमयाद्वृश्चिको जायते ।
ve
१२२३ । भुवः प्रभवः । (१-४-३१)
हिमवतो गङ्गा प्रभवति ।<noinclude></noinclude>
qhq847kilxkp4c2hzycnjq1wswi7avw
पृष्ठम्:Laghu paniniyam vol1.djvu/३६०
104
129446
347955
2022-08-24T23:55:37Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र ०] परिनिष्ठाकाण्डः । यथा- अथ सम्प्रदानम्- १२२४ । कर्मणा यमभिप्रैति स सम्प्रदानम् । (१-४-३२) कर्ता कर्मणा यत् प्राप्तुमिच्छति तत् कारकं सम्प्रदानस... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र ०]
परिनिष्ठाकाण्डः ।
यथा-
अथ सम्प्रदानम्-
१२२४ । कर्मणा यमभिप्रैति स सम्प्रदानम् । (१-४-३२)
कर्ता कर्मणा यत् प्राप्तुमिच्छति तत् कारकं सम्प्रदानसंज्ञम् ।
विप्राय गां ददाति
राज्ञे करमर्पयति
शिष्याय शास्त्रमुपदिशति ।
अतिथये पाद्यमुपनयति ।
३४१
१२२५ | रुच्यर्थानां प्रीयमाणः । (१-४-३३)
प्रीयमाणस्तर्प्यमाणः, प्रीतिभाक् इत्यर्थः । अन्यकर्तृकोऽभिलाषो रुचिः । रुच्य-
र्थानां प्रयोगे प्रीतिभाक् सम्प्रदानं स्यात् । यथा--
बालाय रोचते स्वदते वा मोदकः - बालकं तर्पयतीत्यर्थः ।
१२२६ । श्लाघहुस्थाशपां ज्ञीप्स्यमानः । (१-४३४)
यथा - गोपी कृष्णाय श्लाघते, स्वकृतां श्लाघां कृष्णो जानीयादिति श्लाघत
इत्यर्थः । एवं द्रुतं, शपते, तिष्ठत इति ।
१२२७ । धारेरुत्तमर्णः । (१-४-३५)
-
यथा – देवदत्ताय शतं धारयति-शतमितमृणं देवदत्ताय प्रत्यर्पणीयं वहतीत्यर्थः ।
१२२८ । स्पृहेरीप्सितः । (१-४-३६)
स्पृहयतेः प्रयोगे आप्तुमिष्टः संप्रदानम् । 'कर्तुरीप्सिततमं कर्म' इतीप्सित-
तमत्वे कर्मसंज्ञा विधास्यते । यथा-
पुष्पेभ्यः स्पृहयति–पुष्पविषयकां स्पृहां करोति ।
पुष्पाणि स्पृहयति — अत्र सप्रकर्षा स्पृहा ।
१२२९ । क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोपः । (१-४-३७)
क्रोधोऽमर्षः, द्रोहोऽपकारः, ईर्ष्या अक्षमा, असूया गुणेषु दोषाविष्करणम् ।
एतदर्थकानां प्रयोगे कोपविषयः संप्रदानम् । क्रोधस्तावत् कोप एव । द्रोहादयः
कोपप्रभवा एव विवक्षिताः । अत उक्तं सामान्येन ‘यं प्रति कोपः' इति । यथा-
चैद्यो हरये क्रुध्यति, द्रुह्यतीयंत्यसूयति वा ।
प्रत्यु० – ( 'यं प्रति कोपः' किम् ?) भार्यामीर्ष्यति-मैनामन्यो द्राक्षीदिति
कोपोऽत्रान्य विषयकः ।
१२३० । क्रुधब्रुहोरुपसृष्टयोः कर्म । (१-४३८)
सोपसर्गयोस्तु क्रुधगुहोः प्रयोगे यं प्रति कोपः तस्कारकं कर्मसंज्ञं स्यात् । यथा-
देवदत्तमभिक्रुध्यति, अभिट्टयति वा ।<noinclude></noinclude>
d3w1jequwx3ltdqzt7b974ki4j6rn0s
पृष्ठम्:Laghu paniniyam vol1.djvu/३६१
104
129447
347956
2022-08-24T23:55:43Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [विभक्त्यर्थप्र ० १२३१ । राधीक्ष्योर्यस्य विप्रश्नः । (१-४-३९) राधीक्ष्योरत्र शुभाशुभपर्यालोचनमर्थः । तत्र यस्य शुभाशुभे पर्यालोच्येते स संप्रदा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[विभक्त्यर्थप्र ०
१२३१ । राधीक्ष्योर्यस्य विप्रश्नः । (१-४-३९)
राधीक्ष्योरत्र शुभाशुभपर्यालोचनमर्थः । तत्र यस्य शुभाशुभे पर्यालोच्येते स
संप्रदानम् । विप्रश्नः शुभाशुभसम्बन्धी विविधः प्रश्नः । यथा -
गर्गः कृष्णाय राध्यतीक्षते वा - नन्देन पृष्टः कृष्णस्य शुभाशुभरूपं दैवं पर्यालो-
चॅयतीत्यर्थः ।
३४२
१२३२ । प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता । (१-४-४०)
-
पूर्वस्य = पूर्वव्यापारस्य । प्रतिश्रवाश्रवावभ्युपगमार्थकौ । येन प्रथमं प्रार्थितः
कर्ता अभ्युपगच्छति स संप्रदानम् । यथा— विप्राय गां प्रतिशृणोति आशृणोति वा
विप्रेण प्रार्थितः प्रतिजानीत इत्यर्थः ।
१२३३ | अनुप्रतिगृणश्च । (१-४-४१)
पूर्वस्य कर्तेत्यनुवर्तते । अनुगरः प्रतिगरश्च शंसितुः प्रोत्साहनमभिधत्ते । यथा-
होत्रे प्रतिगृणाति, अनुगृणाति वा-शंसन्तं होतारं प्रोत्साहयतीत्यर्थः ।
अथ करणम्-
१२३४ । साधकतमं करणम् । (१-४-४२)
क्रियासिद्धौ यत् प्रकृष्टोपकारकं तत्कारकं करणसंज्ञं स्यात् ।
दण्डेन ताडयति
परशुना छिनत्ति
हस्तेन गृह्णाति ।
मुष्टिना हन्ति ।
१२३५ । दिवः कर्म च । (१-४-४३)
दिवुधातोः प्रयोगे तु साधकतमं कर्मसंज्ञं स्यात्, चकारात् करणसंज्ञं च | यथा
अक्षान् अक्षैर्वा दीव्यति ।
१२३६ | परिक्रयणे सम्प्रदानमन्यतरस्याम् । (१-४-४४)
नियतकालं वेतनादिना भृत्यादेरात्यन्तिकः क्रय एव परिक्रयणम् । तत्र
क्रियायां साधकतमं सम्प्रदानं करणं वा स्यात् । यथा-
शताय शतेन वा परिक्रीतो भृत्यः |
यथा-
अथाधिकरणम्-
१२३७ । आधारोऽधिकरणम् । (१-४-४५)
कर्तुः कर्मणो वा क्रियाश्रयभूतस्य धारणक्रियां प्रत्याधारभूत
कारकमधिकरणसंज्ञं स्यात् । यथा-
SGDF
कटे आस्ते–कर्तुराधारः । स्थाल्यां पचति तण्डुलान् - कर्मण आधारः ।
-
-<noinclude></noinclude>
lzhiuxxsntamn6x0xhg14ltgf1k62q1
पृष्ठम्:Laghu paniniyam vol1.djvu/३६२
104
129448
347957
2022-08-24T23:55:55Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र ० ] O औपश्लेषिकः, संभवति । यथा- - " परिनिष्ठाकाण्डः । अभिव्यापकः, वैषयिकश्चेति त्रिविध आधारः, प्रामे वसति–प्रामस्यैकदेश एव वसतीत्यौपश्लेषिक आधारः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र ० ]
O
औपश्लेषिकः,
संभवति । यथा-
-
"
परिनिष्ठाकाण्डः ।
अभिव्यापकः, वैषयिकश्चेति त्रिविध आधारः,
प्रामे वसति–प्रामस्यैकदेश एव वसतीत्यौपश्लेषिक आधारः ।
तिले तैलं वर्तते—सर्वत्र व्याप्यं तैलमित्यभिव्यापकः ।
मोक्षे इच्छास्ति — इच्छाया मोक्षविषयत्वाद्वैषयिकः ।
१२३८ । अधिशीस्थासां कर्म । (१-४-४६)
अधिपूर्वव्वे शीस्थासामाधारः कर्मसंज्ञः । यथा-
तल्पमधिशेते, अधितिष्ठति, अध्यास्ते वा ।
१२३९ । अभिनिविशश्च । (१-४-४७)
आधारः कर्म स्यात् । प्रायिकश्चायं विधिः । 'एष्वर्थेष्वभिनिविष्टानाम्' इति
भाष्य एव प्रयोगदर्शनात् । यथा— सन्मार्गमभिनिविशते ।
-
१२४० । उपान्वध्याङ् वसः । (१-४-४८)
यथा – प्राममुपवसति, अनुवसति, अधिवसति, आवसति वा सेना ।
अथ कर्म-
--
१२४१ । कर्तुरीप्सिततमं कर्म । (१-४-४९)
कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञम् । यथा-
प्रामं गच्छति । ओदनं भुङ्क्ते । कटं करोति । हरिं भजति ।
प्रत्यु० ('कर्तुः' किम् ?) माषेष्वश्वं बध्नाति — अत्र कर्मण ईप्सिता माषा:, न तु कर्तुः ।
( 'तमब्प्रद्दणं' किम् ? ) पयसा ओदनं भुङ्गे–पयोऽपेक्षया ओदनस्य ईप्सित-
तमत्वात् करणत्वमेव ।
-
“त्रिविधं कर्म निर्वर्त्यविकार्यप्राप्यभेदतः ।
घटं करोति, तक्ष्णोति वृक्षम्, आदित्यमीक्षते ॥”
१२४२ | तथायुक्तं चानीप्सितम् । (१-४-५०)
अनीप्सितमीप्सितवत् क्रियया युक्तं कर्म वात् । यथा
विषं भुङ्क्ते । ग्रामं गच्छंस्तृणं स्पृशति ।
१२४३ । अकथितं च । (१-४-५१)
ड्रि
अपादानाविशेषैरविवक्षितं च कारकं कर्मसंज्ञम् । ईदृश्यः किया
ईवश्यः क्रिया
-
एता एवेति व्याख्यातृभिः परिगणिता:-
1575<noinclude></noinclude>
5aqupgwa305qr5ji1w23z4f9wuzoy3o
पृष्ठम्:Laghu paniniyam vol1.djvu/३६३
104
129449
347958
2022-08-24T23:56:08Z
Srkris
3283
/* अपरिष्कृतम् */ ३४४ 197 लघुपाणिनीये [विभक्त्यर्थप्र दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चिञ्-चू-शासु-जि-मथ्-मुषाम् । कंर्मयुक्स्यादकथितं तथा स्यान्नी-हृ-कृष्-वहाम् । यथा— गां दोग्ध... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३४४
197
लघुपाणिनीये
[विभक्त्यर्थप्र
दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चिञ्-चू-शासु-जि-मथ्-मुषाम् ।
कंर्मयुक्स्यादकथितं तथा स्यान्नी-हृ-कृष्-वहाम् ।
यथा— गां दोग्धि पयः-३
-गोरित्यपादानमविवक्षितम् ।
बलिं ययाचे वसुधां - बलेः
-
"
तण्डुलानोदनं पचति—तण्डुलैरिति करणम्,,
देवदत्तं शतं दण्डयति – देवदत्तादित्यपादानम्,
व्रजमवरुणद्धि गाः- - व्रजे इत्यधिकरणम्
माणवकं पन्थानं पृच्छति - माणवकायेति सम्प्रदानम्,
वृक्षमवचिनोति फलानि – वृक्षादित्यपादानम्,
माणवकं धर्मे ब्रूते शास्ति वा – माणवकायेति सम्प्रदानम्,
शतं जयति देवदत्तं (द्यूते) –देवदत्तादित्यपादानम्
सुधां क्षीरनिधि मध्नाति - क्षीरनिधेरित्यपादानम्,,
"
C
पान्थं शतं मुष्णाति चोरः – पान्थात्
-
>>
ग्राममजां नयति, हरति, कर्षति, वहति वा - प्रामे इत्यधिकरणम् ।
अर्थनिबन्धनेयं परिगणना । तेन
बालं भिक्षते, प्रार्थयते वसुधाम् इत्याद्यूह्यम् ।
१२४४ । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता
स णौ । (१-४-५२)
अणौ अण्यन्तावस्थायां केवलक्रियायां कर्ता अणिकर्ता । (स
इति कर्ता परामृश्यते) सणौ णिसहितायामवस्थायाम् । गतिबुद्धि-
भुक्त्यर्थानां शब्दकर्मकाणाम् अकर्मकाणां च धातूनाम् अण्यन्तावस्थायां
कर्ता ण्यन्तावस्थायां कर्म स्यात् । उक्तानां क्रियाणां प्रयोज्यकर्ता कर्म
स्यादित्यर्थः । यथा-
66
'शत्रूनगमयत् स्वर्ग वेदार्थं स्वानवेदयत् ।
आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥
आसयत् सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ।”
गत्यर्थादिभिन्नानां तु कर्तरि तृतीयैव । यथा--
पाचयत्योदनं देवदत्तेन ।<noinclude></noinclude>
lpdrsml7rplaveendpecokg1isanzxf
पृष्ठम्:Laghu paniniyam vol1.djvu/३६४
104
129450
347959
2022-08-24T23:56:16Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र०] धात्वन्तरेष्वपि सर्वस्वकारः-- परिनिष्ठाकाण्डः । ३४५ अणिकर्तुः कर्मत्वं दृश्यते । यथाह प्रक्रिया- “श्रुदृशोर्णैर्द्विकर्मत्वमाह भोजश्च कौ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र०]
धात्वन्तरेष्वपि
सर्वस्वकारः--
परिनिष्ठाकाण्डः ।
३४५
अणिकर्तुः कर्मत्वं दृश्यते । यथाह प्रक्रिया-
“श्रुदृशोर्णैर्द्विकर्मत्वमाह भोजश्च कौमुदी-
,
मां वेणुं श्रावयेत् कृष्णो, रूपं मां दर्शदेदसौ ॥
तारेर्ग्राहेस्तथा मोचेस्त्याजेर्दापेश्च संग्रहः ।
इत्युक्तं माधवेनापि – भवाब्धि तारयेत् स माम् ॥
-
ग्राहयेन्मां निजं रूपं रागादीन्मां विमोचयेत् ।
मां पापं त्याजयेत् सद्यो धनं मां दापयेद्धरिः ॥ "
8
PEP
तथा हि प्रयोगाश्च--
‘अयाचितारं न हि देवमद्भिः सुतां प्रतिग्राहयितुं शशाक '— कुमारसम्भवम् ।
‘त्याजितैः फलमुत्खातैः'—रघुवशम् ।
१२४५ । हृक्रोरन्यतरस्याम् । (१-४-५३)
अणिकर्ता णौ वा कर्म स्यात् । यथा-
हारयति भारं भृत्यान्, भृत्यैर्वा । कारयति कटं देवदत्तं, देवदत्तेन वा ।
॥ * ॥ अकर्मकधातुभियगे देशः कालो भावो गन्तव्योऽध्वा च कर्म-
संज्ञक इति वाच्यम् ॥ यथा –
देशः कुरुपाञ्चालादिः— कुरून् स्वपिति । कालो मुहूर्तमासादिः--निशां जागर्ति ।
भावः क्रियोपयुक्तः कालः– गोदोह विहरति बालः । गन्तव्योऽध्वा क्रोशयोजनादिः-
क्रोशं धावति रथी ।
॥ * ॥ क्रियाविशेषणानां कर्मसंज्ञा वाच्या ॥ यथा-
मन्दं गच्छति । मृदु हसति । व्यक्तमाह -
अथ कर्ता---
--
स्वतन्त्रः कर्ता । (१-४-५४) (व्याख्यातं ७७८) । यथा—
देवदत्तेन पच्यते ।
वृक्षेण स्थीयते ।
देवो वर्षति ।
स्थाली पचति ।
तूलिका लिखति ।
कालिदासेन कृतो प्रन्थः ।
१. प्राचीना प्रक्रियाकौमुदी न तु सिद्धान्तकौमुदी
।<noinclude></noinclude>
ss8q46zl7npyit1dedzj40brlf0qije
पृष्ठम्:Laghu paniniyam vol1.djvu/३६५
104
129451
347960
2022-08-24T23:56:24Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [विभक्त्यर्थप्र ० - तत्प्रयोजको हेतुश्च । (१-४-५५) (व्याख्यातम् ७७९) । यथा- पाचयत्योदनं देवदत्तेन यज्ञदत्तः । गुरुः शिष्यान् शास्त्रमध्यापयति । ३४६ न... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[विभक्त्यर्थप्र ०
-
तत्प्रयोजको हेतुश्च । (१-४-५५) (व्याख्यातम् ७७९) । यथा-
पाचयत्योदनं देवदत्तेन यज्ञदत्तः । गुरुः शिष्यान् शास्त्रमध्यापयति ।
३४६
नाम्नां क्रियया संबन्धो हि कारकव्यपदेशस्य निमित्तम् । स च
दूर आसन्नो वा भवति । तत्र अपादानस्य दविष्ठः संबन्धः, ततः
संप्रदान-करण-अधिकरण-कर्म-कर्तॄणाम् इति दूरताया अवरोहेण, आसत्ते-
रारोहेण वा क्रमः । अत्र प्रथमं क्रममुपात्तवानाचार्य एकसंज्ञाधिकारे
‘विप्रतिषेधे परं कार्यम्' इति परिभाषाया अनुरोधात् । एवं च यथा
यथा संबन्ध आसन्नस्तथा तथा बलीय: कारकमिति सिद्धम् ||
-
अथ कारकाणामर्थे उपपदयोगे च विभक्तयो विधीयन्ते–
कारकाणि तावद्विभक्तिभिन्नानां प्रत्ययानामन्येषां चार्थतया दृश्य-
न्ते । यथा – लकाराः कर्तृकर्मकारकयोर्विहिताः । कृत्प्रत्ययास्तयोः,
‘करणाधिकरणयोश्च (ल्युट्) ' 'भीमादयोऽपादाने' इत्यन्येष्वपि कारकेषु
दृश्यन्ते । तद्धिताः ‘तेन क्रीतं' 'तत आगतः' इति नानाकारकार्येषु
भवन्ति । समासाः ‘प्राप्तमुदकं यं स प्राप्तोदको ग्राम' इत्यादौ कारका-
र्थेषूपलभ्यन्ते । निपाताश्च सन्ति कर्माद्यर्थेषु साम्प्रतं (युक्तम) इत्या-
दय: । एवमन्थथासिद्धे कारकार्थे विभक्तीनां नावसर इति स्पष्टीकर्तुम्
अधिकरोत्याचार्यः-
-
१२४६ । अनभिहिते । (२-३-१)
इति । तिङ्कृत्तद्धितसमासनिपातैरनुक्त एव कारके विभक्तयो विधी-
यन्त इत्यर्थः । उक्ते पुनः कारके प्रथमा विधास्यते । इह हि पदमेव
प्रयोगार्हम् । पदं च सुप्तिङ्प्रत्ययान्यतरान्तम् । अत एव विभक्तियोगा-
नर्हेष्वप्यव्ययेषु प्रथमां विभक्तिमुत्पाद्य लोपयन्ति पाणिनीयाः । उक्त-
सिद्धान्तानुरोधेनाभिहिते कारके प्रथमा भवति । यथा—
देवदत्त ओदनं पचति – लटाभिहिते कर्तरि प्रथमा । SGDF
देवदत्तेनौदनः पच्यते-
कर्मणि
""<noinclude></noinclude>
jvwokwro0hjswwey75b66a2xa2yfuj6
पृष्ठम्:Laghu paniniyam vol1.djvu/३६६
104
129452
347961
2022-08-24T23:56:33Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र ० ] • परिनिष्ठाकाण्ड: । १२४७ । कर्मणि द्वितीया । (२-३-२) - अनभिहिते कर्मणि द्वितीया स्यात् । इह त्रिविधं कर्म संभवति निर्व, विकार्य, प्राप्यं चेति पूर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र ० ]
•
परिनिष्ठाकाण्ड: ।
१२४७ । कर्मणि द्वितीया । (२-३-२)
-
अनभिहिते कर्मणि द्वितीया स्यात् । इह त्रिविधं कर्म संभवति
निर्व, विकार्य, प्राप्यं चेति पूर्वमेवोक्तम् । यथा—
कटं करोति—निर्वर्त्यम् । वृक्षं तक्ष्णोति विकार्यम् । सूर्यमीक्षते–प्राप्यम् ।
द्विकर्मकेषु कतरस्य कर्मणोऽभिधानमिति व्यवस्था क्रियते-
(१) गौणे कर्मणि दुह्यादेः । (२) प्रधाने नीद्दकृष्वहाम् ।
(३) बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया ।
(४) प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः ।
(१) दुहादीनां द्वादशानाम् 'अकथितं च' इति विहितेऽप्रधाने
कर्मणि लकाराः क्तादयश्च भवन्ति । अतस्तत् कर्माभिहितम् । यथा-
गौः पयो दुह्यते । बलिर्वसुधां याच्यते ।
(२) नीहकृष्वहां चतुर्णी प्रधानं कर्माभिहितम् । यथा—
अजो ग्रामं नीयते, हियते, कृष्यते, उह्यते वा ।
(३) 'गतिबुद्धि.' इति विहिते कर्मणि बुद्धिप्रत्यवसानार्थ-
शब्दकर्मणां प्रधानमप्रधानं वा यथाविवक्षितमभिहितम् । यथा-
वटुर्वेदमध्याप्यते। वेदो वटुमध्याप्यते वा ।
(४) अन्येषां गत्यर्थाकर्मकहरतिकरोतीनां प्रयोज्यकर्माभिहितम् ।
यथा - देवदत्तो प्रामं गम्यते ।
॥ * ॥ उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।
द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥
उभयतः सर्वतः धिक् एषां, द्विरुक्तानाम् उपरि, अधि, अधस्
एषां च उपपदानां योगे द्वितीया वक्तव्या । अन्येषामपि निपातानां
योगे द्वितीया दृश्यते इति वार्त्तिकार्थः । यथा—
-
उभयतो नदीं शाद्वल:- नद्या उभयोः पार्श्वयोरित्यर्थः । सर्वतः कृष्णं गोप्य:-
कृष्णस्य समन्तादित्यर्थः। धिक्कृष्णाभक्तं—कृष्णाभक्तो निन्द्य इत्यर्थः । भुवमुपर्युपरि
भुवरादयो लोकाः । भुवमध्यधि प्रवाहादयो वायवः । भुवमधोऽधोऽतलादयो लोका:
-<noinclude></noinclude>
p6zcaoo9vzcjr1g6qcuamrxq0mf30a3
पृष्ठम्:Laghu paniniyam vol1.djvu/३६७
104
129453
347962
2022-08-24T23:56:41Z
Srkris
3283
/* अपरिष्कृतम् */ ३४८ लघुपाणिनीये ॥ * ॥ अभितःपरितः समयानिकषाहाप्रतियावदृतेयोगेऽपि ॥ यथा- अभितः परितो वा कृष्णं गोप्यः–कृष्णस्य समन्तात् । ग्रामं समया निकषा वा नदी — प्रामस्य सम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३४८
लघुपाणिनीये
॥ * ॥ अभितःपरितः समयानिकषाहाप्रतियावदृतेयोगेऽपि ॥ यथा-
अभितः परितो वा कृष्णं गोप्यः–कृष्णस्य समन्तात् । ग्रामं समया निकषा वा
नदी — प्रामस्य समीपे । हा कृष्णाभक्तं – तस्य शोच्यतेत्यर्थः । बुभुक्षितं न प्रति भाति
किञ्चित् – बुभुक्षित खेत्यर्थः । नदीं यावत् — नदीपर्यन्तमित्यर्थः । श्रद्धामृते—श्रद्धां
विनेत्यर्थः ।
-
१२४८ । अन्तरान्तरेण युक्ते । (२-३-४) यथा -
'अङ्गनामङ्गनामन्तरा माधवो
माधवं माधवं चान्तरेणाङ्गना '
} अङ्गनयोर्माधवयोश्च मध्ये ।
द्योत्ये कालवाचिभ्योऽध्ववाचिभ्यश्च द्वितीया । यथा-
[विभक्त्यर्थप्र०
८
अथ त्वामन्तरेण कीदृशी तस्या दृष्टि:'- त्वामधिकृत्य |
-
अन्तरेण हरिं न सुखं—हरिं विनेत्यर्थः ।
१२४९ । कालाध्वनोरत्यन्तसंयोगे । (२-३-५)
द्रव्यगुणक्रियाभिः साकल्येन सम्बन्धोऽत्यन्तसंयोगः । तस्मिन
मासम् अधीते - मासव्यापकमध्ययनम् ।
-
कल्याणी
कल्याणत्व विशिष्टा
"
"
गुणेन
द्रव्येण
०
कालस्य क्रियया अत्यन्त संयोगः ।
गुडधानाः मासव्यापिन्यः
"
एवमध्वनोऽपि —कोशमधीते । क्रोशं कुटिला नदी | क्राशं गिरिः ।
१२५० । अपवर्गे तृतीया । (२-३-६)
अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिः । तस्मिन् द्योत्ये का-
लाध्वनोरत्यन्तसंयोगे तृयीया स्याद् द्वितीयापवादः । यथा—
क्रोशेनानुवाकोऽधीतः अधीतो ज्ञातश्चत्यर्थः ।
१२५१ । सप्तमीपञ्चम्यौ कारकमध्ये । (२-३-७)
‘अत्यन्तसंयोगे' इति निवृत्तत् । 'कालाध्वनो: ' इति परमनुवर्तते ।
कारकयोर्मध्ये यौ कालाध्वानौ तद्वाचिभ्यः सप्तमीपञ्चम्यौ स्तः । यथा-
अद्य भुक्त्वा देवदत्तः व्यहात् त्र्यहे वा भोक्ता- -अत्र भुक्तिकत्रमध्यकालो
विभक्त्यर्थः ।
अत्र भुक्तिकत्रों<noinclude></noinclude>
g48os2e5k5taclxrnsp9vq0ntpvg3k5
पृष्ठम्:Laghu paniniyam vol1.djvu/३६८
104
129454
347963
2022-08-24T23:56:49Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र ● ] O परिनिष्ठाकाण्डः । अत्रस्थो धानुष्कः क्रोशात् क्रोशे वा लक्ष्यं विध्येत् — अत्र कर्तृकर्मणोर्मध्येऽध्वा विभक्त्यर्थः । १२५२ । कर्मप्रवचन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र ● ]
O
परिनिष्ठाकाण्डः ।
अत्रस्थो धानुष्कः क्रोशात् क्रोशे वा लक्ष्यं विध्येत् — अत्र कर्तृकर्मणोर्मध्येऽध्वा
विभक्त्यर्थः ।
१२५२ । कर्मप्रवचनीययुक्ते द्वितीया । (२-३-८)
प्रादिषु केचिदर्थविशेषे कर्मप्रवचनीयसंज्ञा: । तान् प्रकरणान्ते
निरूपयिष्यामः । तेषां योगे द्वितीया स्यात् । वृक्षं प्रति विद्योतते विद्युत्
इत्यायुदाहरणम् ॥
१२५३ । यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । (२-३-९)
कर्मप्रवचनीययोगे द्वितीयापवादः सप्तमी विधीयते । अधिकमि-
त्यर्थे यतोऽधिकं तस्मात सप्तमी । यन्निष्ठमीश्वरत्वं तस्मादपि सप्तमी ।
यथा- -
a impl
उप परार्धे हरेर्गुणाः—परार्धादधिका इत्यर्थः । अघि रामे भूः– रामाधीना
भूरित्यर्थः ।
१२५४ । पञ्चम्यपाङ्परिभिः (२-३-१०)
एभिः कर्मप्रवचनीयैर्योगे पञ्चमी । यथा—
अप परि वा त्रिगर्तेभ्यो वृष्टो देवः— त्रिगर्तान् वर्जयित्वेत्यर्थः ।
आ पाटलीपुत्रादृष्टो देवः -- पाटलीपुत्रमभिव्याप्य विहाय वा । FT FIER
१२५५ । प्रतिनिधिप्रतिदाने च यस्मात् । (२-३-११)
यदपेक्षः प्रतिनिधिः प्रतिदानं वा अर्थो गम्यते तस्मात् च
पञ्चमी । ‘प्रतिः प्रतिनिधिप्रतिदानयोः' इति विहितस्य प्रतेर्योगे पञ्च-
मीति तात्पर्यम् । यथा— अभिमन्युरर्जुनान् प्रति- अर्जुनस्य प्रतिनिधिरित्यर्थः ।
तिलेभ्यः प्रति यच्छति माषान् - माषैस्तिलान् क्रीणातीत्यर्थः ।
१२५६ । गत्यर्थकर्मणि द्वितीयाचतुर्थ्यो चेष्टायामनध्वनि ।
–
-
(२-३-१२)
३४९
अध्वभिन्ने गत्यर्थानां कर्मणि द्वितीयाचतुर्थ्यो स्तः, चेष्टायां गम्य-
मानायाम् । चेष्टा चलनम् । यथा-
प्रामं प्रामाय वा गच्छति–अध्ववाचकेभ्यस्तु पन्थानं गच्छति SGDF
चेष्टाभावे तुमनसा हरिं व्रजति ।<noinclude></noinclude>
e3nmyx6ee9ghv4co28xvbdqgmvbxw9k
पृष्ठम्:Laghu paniniyam vol1.djvu/३६९
104
129455
347964
2022-08-24T23:56:58Z
Srkris
3283
/* अपरिष्कृतम् */ ३५० [विभक्त्यर्थप्र० लघुपाणिनीये १२५७ । चतुर्थी संप्रदाने । (२-३-१३) विप्राय गां ददातीत्यायुदाहरणम् । ॥ * ॥ तादर्थ्ये चतुर्थी वाच्या ॥ यथा-- यूपाय दारु । कुण्डलाय... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३५०
[विभक्त्यर्थप्र०
लघुपाणिनीये
१२५७ । चतुर्थी संप्रदाने । (२-३-१३)
विप्राय गां ददातीत्यायुदाहरणम् ।
॥ * ॥ तादर्थ्ये चतुर्थी वाच्या ॥ यथा--
यूपाय दारु । कुण्डलाय हिरण्यम् । अवहननायोलूखलम् ।
|| क्लपि सम्पद्यमाने च ॥
क्लप्त्यर्थकधातुप्रयोगे यः सम्पद्यते तस्मात् चतुर्थीत्यर्थः । यथा-
भक्तिर्मोक्षाय कल्पते, सम्पद्यते, जायते भवति वा ।
प्रकृतिविकृत्योर्भेदविवक्षायामेवेदम् । अभेदविवक्षायां तु प्रथमैव । यथा-
मृद् घटः सम्पद्यते ।
॥ * ॥ हितयोगे च ॥ यथा - ब्राह्मणाय हितम् ।
-
१२५८ | क्रियार्थोपपदस्य च कर्मणि स्थानिनः । (२-३-१४)
क्रियार्था क्रिया उपपदं यस्य सोऽयं क्रियार्थोपपदः, 'तुमुनण्वुलौ
क्रियायां क्रियार्थायाम्' इत्यस्य विषयो लक्ष्यते । अर्थसिद्धस्य तुमुन्नन्तस्य
कर्मणि चतुर्थी स्यादित्यर्थः । यथा-
पुष्पाय व्रजति – पुष्पमाहर्तुमित्यर्थः ।
नगराय प्रतिष्ठते–नगरं गन्तुम् ।
""
पत्ये शेते —पतिमनुकूलयितुमित्यर्थः ।
-
१२५९ । नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च । (२-३-१६)
निपातैरेतैर्योगे चतुर्थी खात् । यथा -
-
स्वधा पितृभ्यः ।
नमो देवेभ्यः ।
स्वस्ति प्रजाभ्यः ।
स्वाहा अग्नये ।
दैत्येभ्यो हरिरलम् – पर्याप्त इत्यर्थः ।
वषडिन्द्राय |
अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यः पर्याप्तः इत्याद्यपि ॥
१२६० । मन्यकर्मण्यनादरे विभाषाप्राणिषु । (२-३-१७)
मन्यते: कर्मणि प्राणिवर्जिते चतुर्थी वा स्यादनादरे गम्यमाने
-न त्वां तृणाय मन्ये, तृणं मन्ये वा । न त्वां लोष्टाय मन्ये, लोष्टं मन्ये वा
मादनाव जय
यथा-<noinclude></noinclude>
rvo4jsapi0ma7llo8qyjfbiajrxraeg
पृष्ठम्:Laghu paniniyam vol1.djvu/३७०
104
129456
347965
2022-08-24T23:57:08Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र० ] परिनिष्ठाकाण्डः । ३५१ ॥ * ॥ अप्राणिष्वित्यपनीय नौकाकान्नशुकसृगालवर्जमिति वाच्यम् ॥ न त्वां शुने मन्ये, श्वानं वा । नावादिभ्यस्तु द्वितीयैव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र० ]
परिनिष्ठाकाण्डः ।
३५१
॥ * ॥ अप्राणिष्वित्यपनीय नौकाकान्नशुकसृगालवर्जमिति वाच्यम् ॥
न त्वां शुने मन्ये, श्वानं वा । नावादिभ्यस्तु द्वितीयैव – न त्वां सृगालं मन्ये ।
1
१२६१ । कर्तृकरणयोस्तृतीया । (२-३-१८) यथा—
रामेण बाणेन हतो वाली ।
॥ * ॥ प्रकृत्यादिभ्य उपसंख्यानम् ॥ यथा -
समेन धावति
प्रकृत्या चारुः ।
प्रायेण याज्ञिकः ।
गोत्रेण गार्ग्यः |
(
नाम्ना सुतीक्ष्णः-
विषमेण धावति
द्विद्रोणेन धान्यं कीणाति
- चरितेन दान्तः'
१२६२ । सहयुक्तेऽप्रधाने । (२-३-१९)
सहार्थकेन युक्ते अप्रधाने तृयीया स्यात् । अप्रयुक्तेऽपि सहार्थके
तृतीयेष्यते । पाणिनिरेव हि 'वृद्धो यूना' इति प्रयुक्तवान् । यथा -
-
-
पुत्रेण सहागतः पिता - साकं, सार्धं वा । शिष्यैर्गतो गुरुः -- शिष्यैः सहेत्यर्थः ।
१२६३ । येनाङ्गविकारः । (२-३-२०)
-
येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस्तृतीया । यथा -
अक्षणा काणः । पाणिना कुणिः । पादेन खञ्जः ।
१२६४ । इत्थंभूतलक्षणे | (२-३-२१)
कश्चित् प्रकारं प्राप्त इत्थंभूतः । तस्य लक्षणमित्थंभूतलक्षणम् ।
तस्मात् तृयीया स्यात् । यथा-
जटाभिस्तापसः – जटारूपलक्षणज्ञापिततापसत्वविशिष्टः ।
पुस्तकेन विद्वान् — पुस्तकरूप, विद्वत्व
काषायेण यती — काषाय
यतित्व
"
"2
१२६५ । हेतौ । (२-३-२३)
फलसाधनयोग्यः पदार्थः फलं चात्र हेतुशब्देन विवक्ष्यते । क्रि-
यामात्वसाधकं करणमिति करणे तृतीयाया अप्राप्तौ हेतौ तृतीयाविधि-
देतो तृतीयाविधि-
रयमारभ्यते । यथा-
-
"3<noinclude></noinclude>
3jdga9r1x9hhph2kg74gp1jjd1wm54s
पृष्ठम्:Laghu paniniyam vol1.djvu/३७१
104
129457
347966
2022-08-24T23:57:17Z
Srkris
3283
/* अपरिष्कृतम् */ ३५२ लघुपाणिनीये दण्डेन घटः । धनेन कुलम् | अध्ययनेन वसति । आशया धावति । कन्यया शोकः । [विभक्त्यर्थप्र ० विद्यया यशः । ॥ * ॥ वारणार्थकालंयोगे पूर्वावरोनार्थकादियोग... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३५२
लघुपाणिनीये
दण्डेन घटः । धनेन कुलम् |
अध्ययनेन वसति । आशया धावति ।
कन्यया शोकः ।
[विभक्त्यर्थप्र ०
विद्यया यशः ।
॥ * ॥ वारणार्थकालंयोगे पूर्वावरोनार्थकादियोगे च तृतीयेध्यते ॥
अलं भयेन–भयं मास्त्वित्यर्थः । मासेन पूर्वः, मासेनावरः, भयेन हीन:,
पञ्चभिरूनः, गुडैर्मिश्रः इत्यादि ।
,
11 ॥ अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया ॥ यथा—
दास्या धनं संयच्छते कामुकः । शिष्टव्यवहारे तु—भार्यायै धनं यच्छति ।
१२६६ | अकर्तर्दृणे पञ्चमी । (२-३-२४)
कर्तृभिन्नादृणवाचिनो हेतुभूतात् पञ्चमी तृतीयापवादः । यथा-
शतात् बद्धः-- शतमितर्णहेतुको बन्धः ।
चं यथा-
१२६७ । विभाषा गुणेऽस्त्रियाम् । (२-३-१५)
गुणरूपे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी स्यात् । यथा—
जाड्यात्, जाड्येन वा बद्धः । पाण्डित्यात्, पाण्डित्येन वा मुक्तः ।
व्यवस्थितविभाषाश्रयणादगुणे स्त्रियामपि वा पञ्चमी । यथा--
पर्वतो वह्निमान् धूमात् । नास्ति घटोऽनुपलब्धेः।
--
१२६८ । षष्ठी हेतुप्रयोगे । (२-३-२६)
हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी खात् । यथा—
अन्नस्य हेतोर्वसति । अध्ययनस्य हेतोर्वसति ।
१२६९ । सर्वनाम्नस्तृतीया च । (२-३-२७)
सर्वनाम्ना विशेषितस्य हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी तृतीया
-कस्य हेतोः, केन हेतुना वा वसति ।
-
॥ * ॥ निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् ॥ यथा -
किं निमित्तम्, कस्मै निमित्ताय । कस्मिन् निमित्त वा वसति ।
पञ्चमी । (२-३-२८)
१२७० । अपादाने
ग्रामादागच्छतीत्याद्युदाहरणं दत्तमेव ।<noinclude></noinclude>
6vco99st601r2tzrbuwwflk50mwkb5h
पृष्ठम्:Laghu paniniyam vol1.djvu/३७२
104
129458
347967
2022-08-24T23:57:30Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र ०] परिनिष्ठाकाण्डः । ॥ * ॥ ल्यब्लोपे कर्मण्यधिकरणे चोपसंख्यानम् ॥ उचितस्य ल्यबन्तधातोरर्थसिद्धय कर्मण्यधिकरणे च पञ्चमी । = * यथा — प्रासादात् प्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र ०]
परिनिष्ठाकाण्डः ।
॥ * ॥ ल्यब्लोपे कर्मण्यधिकरणे चोपसंख्यानम् ॥
उचितस्य ल्यबन्तधातोरर्थसिद्धय कर्मण्यधिकरणे च पञ्चमी ।
=
*
यथा — प्रासादात् प्रेक्षते – प्रासादमारुह्येत्यर्थः । आसनात् प्रक्षते—आसने उपविश्य ।
॥ ॥ यतश्चाध्वकालनिमानं तत्र पञ्चमी, तयुक्तादध्वनः
प्रथमासप्तम्यौ, कालात् सप्तमी च वक्तव्या ॥ यथा-
वनात् ग्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे ।
१२७१ । अन्यारादितरर्तेदिक्छब्दाञ्चूत्तरपदाजाहियुक्ते
(२-३-२९)
एषां योगे पञ्चमी । अन्य इत्यर्थग्रहणम्, इतरस्य पृथग्ग्रहणं तु
प्रपञ्चार्थम्, ‘आरात्' 'ऋते' इत्येतौ निपातौ । दिशि दृष्टः शब्दो
दिक्छब्दः,—पूर्वपश्चिमदक्षिणोत्तराः । अचूत्तरपदाः प्राक्प्रत्यगुद्गवा-
च:, आजाही तद्धितप्रत्ययौ । यथा-
कृष्णादन्यं परमितरं वा न भजे ।
प्रामादारान्नदी ।
-
उदक् पर्वतान्नदी ।
दक्षिणा प्रामात् मम
उत्तराहि"
ऋते मोक्षान्न सुखम् ।
पूर्व उत्तरो वा प्रामात् पर्वतः ।
दिक्छब्दस्य कालवाचिनोऽपि योगे पञ्चमीष्यते ।
चैत्रात् पूर्वः फाल्गुनः ।
श्वशुर स्य
३५३
१२७३ | एनपा द्वितीया । (२-३-३१)
एनबन्तयोगे तु द्वितीयैव । यथा-
‘दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते' ।
गृहम् ।
स
१२७२ । षष्ठ्यतसर्थप्रत्ययेन । (२-३-३०)
'दक्षिणोत्तराभ्यामतसुच्' इति तद्धिते अतसुच् विधीयते । स
च “दिग्देशकालेष्वस्तातिः" इति प्रकरणे वर्तते । अस्तातिः, अतसुच्,
सुच् एते अतसर्था दिक्छब्देभ्यश्च विहिताः । तेषां योगे पञ्चम्यप-
वादः षष्ठी । यथा— प्रामस्य दक्षिणतः, पुरः पुरस्ताद्वा पर्वतः
-
1
23<noinclude></noinclude>
8lwvxvs612nne6y862qd0gdlm574e2w
पृष्ठम्:Laghu paniniyam vol1.djvu/३७३
104
129459
347968
2022-08-24T23:57:37Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [विभक्त्यर्थप्र १२७४ । पृथग्विनानानाभिस्तृतीयान्यतरस्याम् । (२-३-३२) एभिर्योगे तृतीया, पञ्चमी, द्वितीया च स्यात् । यथा - पृथग्देवदत्तात्, देवदत्तेन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[विभक्त्यर्थप्र
१२७४ । पृथग्विनानानाभिस्तृतीयान्यतरस्याम् । (२-३-३२)
एभिर्योगे तृतीया, पञ्चमी, द्वितीया च स्यात् । यथा -
पृथग्देवदत्तात्, देवदत्तेन, देवदत्त वा ।
विना
। इत्यादि ।
१२७५ । सप्तम्यधिकरणे च । (२-३-३६)
अधिकरणे कारके सप्तमी । चकारेण दूरान्तिकार्थेभ्योऽसत्त्व-
वाचिभ्यः सप्तमी स्वार्थे विधीयते । अत्रोपेक्षितेन पूर्वसूत्रेण दूरान्तिकार्थे-
भ्यः षष्ठीद्वितीयापञ्चम्यो विधीयन्ते । तेन एभ्यः शब्देभ्यः षष्ठी
द्वितीया पञ्चमी सप्तमीति चतस्रो विभक्तयो भवन्ति । यथा-
• दूरस्य, दूरं, दूरात्, दूरे वा ग्रामस्य नदी ।
एवं समीपार्थका अप्युदाहार्या: । असत्ववाचिनामेवेत्युक्तेरव्ययसाधार-
ण्यात् एते विभक्तिप्रतिरूपकाण्यव्ययानीत्यपि कल्पयितुं शक्यन्ते ।
अधिकरणे कारके सप्तम्युदाहृतैव ।
३५४
॥ * ॥ क्तस्येन्विषयस्य कर्मणि सप्तम्या उपसंख्यानम् ॥
क्तप्रत्ययान्तेभ्यः 'इष्टादिभ्यश्च' इति इनिप्रत्ययो विधीयते । तद्-
न्तस्य कर्मणि सप्तमीत्यर्थः । यथा-
इष्टी सर्वमखे, श्रुती श्रुतिशते, तत्त्वे गृहीत्यर्चती,
गोविन्दे, पठिती तथानुपठिती शास्त्रेषु सर्वेष्वपि ।
शत्रौ व्याकुलिती, तथा खलजने दूरं निराकृत्यसौ,
मित्रेषूपकृती, विभाति नृपतिर्दीनेषु संरक्षिती ॥
*
11 ॥ निमित्तात् कर्मयोगे ॥ यथा-
‘चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ।
वालेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥'
चर्मादिनिमित्तकं द्वीप्यादिहननमर्थः । निमित्तमिह फलम्, अतश्च हेतौ
तृतीयां बाधितुमयमारम्भः । 'कर्मयोगे' इत्यत्र कर्मणा सह संश्लेषरूपो
योगो विवक्षितः । अतो योगा- (सम्बन्धा) -न्तरेषु तृतीयैव । यथा—
वेतनेन धान्यं लुनाति इत्यादौ ।<noinclude></noinclude>
8goz27dmi4vs937e7sj35rihgpwmsfa
पृष्ठम्:Laghu paniniyam vol1.djvu/३७४
104
129460
347969
2022-08-24T23:57:47Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र०] परिनिष्ठाकाण्डः । १२७६ । यस्य च भावेन भावलक्षणम् । (२-३-३७) भावः क्रिया । यख क्रियाश्रयस्य कारकस्य क्रियया क्रियान्तरं लक्ष्यते तस्मात् सप्तमी... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र०]
परिनिष्ठाकाण्डः ।
१२७६ । यस्य च भावेन भावलक्षणम् । (२-३-३७)
भावः क्रिया । यख क्रियाश्रयस्य कारकस्य क्रियया क्रियान्तरं
लक्ष्यते तस्मात् सप्तमी । यत्र एकखाः क्रियायाः कालः क्रियान्तरपरा-
मर्शेन परिच्छिद्यते तत्र लक्षणक्रियाया आश्रयभूतात् कारकात् ( कर्तृ-
कर्मणोरन्यतरस्मात्) सप्तमी स्यादित्यर्थः । यथा-
–
भुञ्जानेष्वस्मास्वतिथिरागतः - कर्तृनिष्टा क्रिया अत्र लक्षणम् ।
गोषु दुह्यमानासु वृष्टो देवः— कर्म ।
१२७७ । षष्ठी चानादरे । (२-३-३८)
अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ । यथा—
रुदतो बन्धुजनस्य प्राव्राजीत्-रुदति बन्धुजन वा । रुदन्त बन्धुजनमनादृत्येत्यर्थः ।
मिषतां पार्थिवानामहरद्रुक्मिणीं कृष्णः । जाग्रतो मे प्रभाता रजनी ।
१२७८ । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च । (२-३-३९)
एभिर्योोंगे षष्ठीसप्तम्यौ । षष्ठ्यामेव प्राप्तायां पक्षे सप्तमीविधानार्थं
वचनम् । यथा-
गवां गोषु वा ईश्वरः, स्वामी इत्यादि ।
गवां गोषु वा प्रसूतः -
: -- गा अनुभवितुं जात इत्यर्थः ।
३५५
१२७९ । आयुक्तकुशलाभ्यां चासेवायाम् । (२-३-४०)
आभ्यां योगे षष्ठीसप्तम्यौ तात्पर्येऽर्थे द्योत्ये । आयुक्तो व्यापा-
रितः । कुशलः समर्थः । यथा—
-
आयुक्तः कटकरणे, कटकरणस्य वा - एवं कुशलः ।
तात्पर्यभिन्ने त्वर्थे—आयुक्तो गौः शकटे ईषयुक्त इत्यर्थः ।
१२८० । यतश्च निर्धारणम् । (२-३-४१)
जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशख पृथक्करणं निर्धा-
--जातौ ।
रणम् । यतो निर्धारणं ततः षष्ठीसप्तम्यौ । यथा-
मनुष्याणां क्षत्रियः शूरतमः । मनुष्येषु वा--
गवां कृष्णा बहुक्षीरा । गोषु वा
– गुणे ।
-<noinclude></noinclude>
233967qvkt86e7b129up5x7t3981beb
पृष्ठम्:Laghu paniniyam vol1.djvu/३७५
104
129461
347970
2022-08-24T23:57:53Z
Srkris
3283
/* अपरिष्कृतम् */ ३५६ लघुपाणिनीये अध्वगानां धावन् शीघ्रतसः । अध्वगेषु वा - शिष्याणां मैत्रः पटुः । शिष्येषु वा -- क्रियायाम् । - संज्ञायाम् । १२८१ । पञ्चमी विभक्ते । (२-३-४२) विभागो व... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३५६
लघुपाणिनीये
अध्वगानां धावन् शीघ्रतसः । अध्वगेषु वा -
शिष्याणां मैत्रः पटुः । शिष्येषु वा
-- क्रियायाम् ।
- संज्ञायाम् ।
१२८१ । पञ्चमी विभक्ते । (२-३-४२)
विभागो विभक्तं, भेद इत्यर्थः । यत्र निर्धारणावर्धिनिर्धार्यमाणं
च भिन्नं वस्तुद्वयं तत्र पञ्चम्येव । गुणक्रिययोर्भिन्नद्रव्यनिष्ठयोस्तोलने
अवधिभूतादपादानत्वेन प्राप्ताया एव पञ्चम्याः प्रतिप्रसवोऽयम् । यथा-
मनुष्येभ्यः श्वापदाः शूरनराः– गुणस्य तोलनम् ।
कृष्णादश्वाच्छ्रेतो धावतितरां – क्रियायाः ।
-
१२८२ | साधुनिपुणाभ्यामर्चायां सप्तम्यमतेः । (२-३-४३)
॥ * ॥ अप्रत्यादिभ्य इति वक्तव्यम् ॥
आभ्यां योगे सप्तमी, प्रत्यादयो यदि न प्रयुज्यन्ते । पूजार्थश्च
यदि द्योत्यते । तत्त्वकथनमात्रे कर्मप्रवचनीययोगे च न स्यादित्यर्थः ।
यथा-
-
साधुः कृष्णो मातरि, असाधुर्मातुले एवं निपुणः ।
तत्त्वकथने तु–साधुर्निपुणो वा राज्ञो भृत्यः ।
प्रत्यादियोगे च–साधुः कृष्णो मातरं प्रति, अनु वा ।
[विभक्त्यर्थप्र०
""
१२८३ । प्रसितोत्सुकाभ्यां तृतीया च । (२-३-४४)
चात्सप्तमी । प्रसितः आसक्तः, उत्सुक उत्कण्ठितः । यथा-
केशेषु केशैर्वा प्रसितः–
केशविषयकसक्तिमान् ।
केशेषु केशैर्वा उत्सुकः—
औत्सुक्यवान् ।
१२८४ । नक्षत्रे च लुपि । (२-३-४५)
८
'नक्षत्रेण युक्तः कालः' इति तद्धितस्य यो लुब्विधीयते तदन्ता-
च्छब्दात्तृतीयासप्तम्यौ स्याताम् । यथा-
‘मूलेनावइयेद्देव श्रवणेन विसर्जयेत्’—मूले श्रवणे वा—मूलयुक्त श्रवणयुक्ते च
काले इत्यर्थः ।<noinclude></noinclude>
2j3yxz2nvtk5l0c9lco3st115ie3m7v
पृष्ठम्:Laghu paniniyam vol1.djvu/३७६
104
129462
347971
2022-08-24T23:58:08Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र ०] परिनिष्ठाकाण्डः । लुबन्तस्य कालवाचिनोऽधिकरणे सप्तम्यामेव प्राप्तायां पक्षे तृतीयाविधा- नार्थमारम्भः । तेन 'अद्य पुष्यः' इत्यादौ नातिप्रसङ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र ०]
परिनिष्ठाकाण्डः ।
लुबन्तस्य कालवाचिनोऽधिकरणे सप्तम्यामेव प्राप्तायां पक्षे तृतीयाविधा-
नार्थमारम्भः । तेन 'अद्य पुष्यः' इत्यादौ नातिप्रसङ्गः । 'पुष्ये शनि: '
इत्यादौ लुबभावान्न तृतीया प्रवर्तते ।
१२८५ । प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा । (२-३-४६)
प्रातिपदिकार्थः सत्ता । लिङ्गं पुंस्त्रीलीबानि । परिमाणं-द्रोण-
खार्यादिमानम् । वचनं एकद्विबहूनि । द्वन्द्वान्ते श्रूयमाणो मात्रशब्दः
प्रत्येकमन्वेति । एष्वेकैकमात्रे प्रथमा स्यादित्यर्थः । इहानभिहित एव
कर्मादौ कारके द्वितीयादिर्विभक्तिर्विहिता । अभिहिते तु कारके न कापि
विभक्तिः प्राप्नोति । 'न केवला प्रकृति: प्रयोक्तव्या' इति सिद्धान्ताचा
काचिद्विभक्तिरवश्यं कर्तव्या च वर्तते । ततः ‘प्रातिपदिकार्थमात्रे'
इत्यंशेन स्वार्थे प्रथमा विधीयते । यथा-
देवदत्तस्तण्डुलं पचति- कर्तरि तृतीयाया अप्राप्तौ स्वार्थे प्रथमा ।
देवदत्तेन तण्डुलः पच्यते-कर्मणि द्वितीयाया,
-
-
३५७
-
किञ्च, असत्ववाचिभ्यो निपातेभ्यो न कस्याश्चित् विभक्तेः प्रसक्तिरिति
तेभ्योऽपि प्रातिपदिकार्थमात्रे प्रथमा । तत्रापि वचनायोगात् सामान्य-
मेकवचनम् । तस्य च 'अव्ययादाप्सुपः' इति लोप इति कल्प्यते ।
क्लेशश्चायं 'धिगनात्मज्ञम्' इत्यादौ पदान्तकार्याणां जश्त्वादीनां साध-
नाय सोढव्यो वर्तते ।
'भित्तं शकलखण्डे वा पुंस्यर्धोऽर्ध समेंऽशके' इत्यादि नाम-
लिङ्गानुशासनवाक्यानि लिङ्गमात्रे प्रथमाया उदाहरणम् । अत्र हि अर्ध-
शब्दः पुमान् खण्डवाची, क्लीब: समांशवाचीति प्रथमाविभक्तिरूपमेव
दर्शयति ।।
परिमेयं व्रीह्यादि कियद्दत्तमिति प्रश्ने, द्रोण इत्युत्तरवाक्यं परि-
माणमात्रस्योदाहरणम् । अत्र हि मानपात्रं प्रातिपदिकार्थो न वक्तृ-
स्वाक्यं परि<noinclude></noinclude>
autlcwkcw806xz5zj4wahejtya9l0wi
पृष्ठम्:Laghu paniniyam vol1.djvu/३७७
104
129463
347972
2022-08-24T23:58:14Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [विभक्त्यर्थप्र० तात्पर्यविषयः । द्रोणपरिमितो व्रीहिरित्यर्थे द्रोणो व्रीहिरित्यादिप्रयोगस्तु लक्षणया । एवं सिंहसदृशो माणवक इत्यर्थे सिंहो म... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[विभक्त्यर्थप्र०
तात्पर्यविषयः । द्रोणपरिमितो व्रीहिरित्यर्थे द्रोणो व्रीहिरित्यादिप्रयोगस्तु
लक्षणया । एवं सिंहसदृशो माणवक इत्यर्थे सिंहो माणवकः इत्यादिः
प्रयोगोऽपि सिध्यति ॥
३५८
एकं, द्वे, त्रीणि, चत्वारि इति संख्यानवाक्ये संख्यामात्रं विव-
क्षितं न तु प्रातिपदिकार्थभूतं संख्येयमिति तद्वचनखोदाहरणम् । प्रवृ-
त्तिनिमित्तमात्रे प्रथमार्थ परिमाणवचनग्रहणमिति फलति । इदं च परि
माणसंख्याशब्दानां प्रवृत्तिनिमित्तमात्रवृत्तितास्तीति शिक्षणपरम् । तेन
यथायोगं विभक्त्यन्तराण्यपि । पणं प्रस्थस्य मूल्यम् । द्वाभ्यां गुणितानि
त्रीणि षट् भवन्ति । भावप्रधानाः सर्वे निर्देशा इदमेवानुकुर्वन्ति ।।
१२८६ । सम्बोधने च । (२-३-४७)
सम्बोधनमाभिमुख्यकरणम् । तदधिके प्रातिपदिकार्थे च प्रथमा
स्यात् । यथा --
हरे कृपालो नः पाहि । सर्वे जनाः शृणुत मे वचः ।
१२८७ । सामन्त्रितम् । (२-३-४८)
सम्बोधने या प्रथमा तस्या आमन्त्रितमिति संज्ञा ||
एकवचनं संबुद्धिः । (२-३-४९) (व्याख्यातम् )
१२८८ । षष्टी शेषे । (२-३-५०)
कर्मादिभ्यः प्रातिपदिकार्थाच्च व्यतिरिक्तः स्वस्वाभिभावादिस-
म्बन्ध: शेषः । तत्र षष्ठी । यथा-
राज्ञः पुरुषः
दशरथस्य पुत्रः
मर्कटस्य
-स्वस्वामिभावः सम्बन्धः ।
– पितृपुत्रभावः
—
-
लाङ्गूलम्–आङ्गाङ्गिभावः
व्यासस्य शिष्यः - गुरुशिष्यभावः
"
"
इह हि सम्बन्धविशेषा एव कारकाणि । सम्बन्धाश्च विवक्षा-
धीना: । अतो विवक्षातः कारकाणि भवन्ति
। कर्मणः कर्मत्वरूपेण<noinclude></noinclude>
s2imkm1a5klfrca5lk1vkabhl83hede
पृष्ठम्:Laghu paniniyam vol1.djvu/३७८
104
129464
347973
2022-08-24T23:58:21Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र ०] परिनिष्ठाकाण्डः । ३५९ विशेषेणाविवक्षायां शेषत्वात् षष्ठी भवति । एवं करणादीनामपि सम्ब- न्धसामान्यविवक्षायां षष्ठयेव । तत्र ‘अकथितं च' (१२४३)... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र ०]
परिनिष्ठाकाण्डः ।
३५९
विशेषेणाविवक्षायां शेषत्वात् षष्ठी भवति । एवं करणादीनामपि सम्ब-
न्धसामान्यविवक्षायां षष्ठयेव । तत्र ‘अकथितं च' (१२४३) इति
सूत्रेण दुहियाच्यादीनामविवक्षितस्यापादानादेः कारकस्य कर्मसंज्ञा
विहिता । तद्व्यतिरिक्तानां 'शेषे षष्ठी' भवेत् । यथा-
‘कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे '–कस्मात् ।
रजकस्य वस्त्रं ददाति — रजकाय ।
1
फलानां तृप्यति–फलैः । भजे शम्भोश्चरणयोः—चरणौ ।
अथ कारकार्थे प्रवर्तमानां ‘शेषे षष्ठीं' मार्गप्रदर्शनाय प्रपञ्च-
यत्यष्टभिः सूत्रै :-
-
१२८९ । ज्ञोऽविदर्थस्य करणे । (२-३-५१)
करणस्य शेषत्वविवक्षायां षष्टयनेन विधीयते । प्रयोगवैरल्या-
दस्पष्टमुदाहरणम् ।
१२९० । अधीगर्थदयेशां कर्मणि । (२-३-५२)
स्मरणार्थकानां दयेशोश्च शेषत्वेन विवक्षिते कर्मणि षष्ठी । यथा
मातुः स्मरति बालः मातरमित्यर्थः ।
भीरोर्दयते वीरः - भीरुम्,
राजा प्रजानामीष्टे -प्रजाः "
शेषत्वाविवक्षायां यथाप्राप्ता द्वितीयैव । मातरं स्मरति बालः ।
१२९१ । कृञः प्रतियने । (२-३-५३)
प्रतियत्नो गुणाधानम् । अत्र कृञः सुडात्मनेपदं च विहितम् ।
यथा—'तेमनान्यन्नस्योपस्कुर्वते – गुणमादधतीत्यर्थः ।
-
१२९२ । कृत्वोऽर्थप्रयोगे कालेऽधिकरणे । (२-३-६४)
‘ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' 'द्वित्रिचतुर्भ्यः सुच्”
१. ‘ रुजार्थाना .....’
इत्यादिसूत्रदशकं नास्यन्तोपयुक्तमित्युपेक्षितम् । शेषषड्या
उपलक्षणानि विहितानि कतिचिच्छान्दसानि च ।<noinclude></noinclude>
t5hid3f35f3d3988l7la8bga1e28gsd
पृष्ठम्:Laghu paniniyam vol1.djvu/३७९
104
129465
347974
2022-08-24T23:58:29Z
Srkris
3283
/* अपरिष्कृतम् */ ३६० लघुपाणिनीये [विभक्त्यर्थप्र० ‘एकस्य सकृच्च' एते कृत्वोऽर्थाः । एषां प्रयोगे कालरूपेऽधिकरणे शेषत्वेन विवक्षिते षष्ठी । यथा - दिनस्य पञ्चकृत्वो भुङ्क्ते ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३६०
लघुपाणिनीये
[विभक्त्यर्थप्र०
‘एकस्य सकृच्च' एते कृत्वोऽर्थाः । एषां प्रयोगे कालरूपेऽधिकरणे
शेषत्वेन विवक्षिते षष्ठी । यथा -
दिनस्य पञ्चकृत्वो भुङ्क्ते ।
वारस्य त्रिरभ्यनक्ति ।
वत्सरस्य सकृद्यजति ।
मासस्य द्विरायुष्कर्म करोति ।
अथ द्वितीयादीनामपवादः षष्ठीविधिः-
-
१२९३ । कर्तृकर्मणोः कृति । (२-३-६५)
कृदन्तप्रयोगे कर्तृकर्मणोः षष्ठी, तृतीयाद्वितीययोरपवादः । यथा
नृपस्यागमनम् । ब्रह्मणः सृष्टिः– कर्तरि ।
उत्सवस्य दर्शनं, जगतः सृष्टिः, जगतः स्रष्टा – कर्मणि ।
-
प्रत्यु० – ('कर्तृकर्मणोः' किम् ? ) शस्त्रेण भेदनं, पुरे वासः ।
-
(‘कृति' किम् ? ) कृतपूर्वी कटम् – अत्र इनिप्रत्ययस्तद्धितः ।
॥ * ॥ गुणकर्मणि वेष्यते ॥
द्विकर्मकेष्वप्रधाने कर्मणि वा षष्ठी । यथा-
मोक्षस्य याचको विष्णोः विष्णुं वा ।
-
१२९४ । उभयप्राप्तौ कर्माणि । (२-३-६६)
उभयोः प्राप्तिर्यस्मिन्निति बहुव्रीहिः । कर्तुः कर्मणश्च यत्र प्रसक्तिः
तस्य कृदन्तस्य योगे कर्मण्येव षष्ठीति नियमः । यथा—
आश्चर्यो गवां दोहोऽगोपेन । विचित्रं समुद्रस्य पानं कुम्भोद्भवेन ।
* ॥ अककारयोः स्त्रीप्रत्यययोर्नेति वक्तव्यम् ॥ यथा-
रामस्य भेदिका धनुषः, अकवेः काव्यस्य चिकीर्षोपहासाय ।
॥
॥ * ॥ शेषे विभाषा ॥
यथा-
- शब्दानामानुशासनमाचार्येणाचार्यस्य वा ।
१२९५ । क्तस्य च वर्तमाने । (२-३-६७)
१२९६ । अधिकरणवाचिनश्च । (२-३-६८)
'नीतः क्तः' 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमानार्थे विहितस्य,
‘क्तोऽधिकरणे च....
इति अधिकरणार्थे विहितस्य च क्तप्रत्ययस्य
,<noinclude></noinclude>
1zptnqlxhl7cz85lzjoocuu6nmwuu0d
पृष्ठम्:Laghu paniniyam vol1.djvu/३८०
104
129466
347975
2022-08-24T23:58:37Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र ०] परिनिष्ठाकाण्डः । ३६१ योगे कर्तृकर्मणोः षष्ठी । ‘न लोक....' इत्यनन्तरसूत्रेण प्राप्तं निषेधं बाधितुमिदम् । यथा— सतां मतः, पूजितः, विदितो वा–कर्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र ०]
परिनिष्ठाकाण्डः ।
३६१
योगे कर्तृकर्मणोः षष्ठी । ‘न लोक....' इत्यनन्तरसूत्रेण प्राप्तं निषेधं
बाधितुमिदम् । यथा—
सतां मतः, पूजितः, विदितो वा–कर्तरि षष्ठी।
मुकुन्दस्यासितमिदमिदं यातं रमापतेः
१२९७ । न लोकाव्ययनिष्ठाखलर्थतृनाम् ।
लः, उ, उकः, अव्ययं, निष्ठा, खलर्थाः,
आगामुकं वाराणसीं रक्ष माम्
ओदनं भोक्तुं, ओदनं भुक्त्वा
योगे कर्तृकर्मणोः षष्ठी म स्यात् । लकारः कृत् = लकारादेशः कृत =
शतृशानचौ, कसुकानचौ च । यथा -
-
ओदनं पचन् पचमानो वा
गृहमासेदिवान्
कन्यामलङ्करिष्णुः, ओदनं बुभुक्षुः
ओदनं भुक्तवान्, देवदत्तेन कृतम्
ईषत्करो घटः कुलालेन
कर्ता कटान्, वदिता जनापवादान्
-
——
-
"
-
(२-३-६९)
तृन्– एषां कृतां
लादेशौ शतृशानचौ ।
लादेशः क्वसुः ।
उः।
उकः ।
अव्ययम् ।
निष्ठा ।
खलर्थः ।
912
तृन् (ताच्छीलिकः) ।
१२९८ । अकेनोर्भविष्यदाधमर्ण्ययोः । (२-३-७०)
कर्तृकर्मणोः षष्ठी न । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति
(ण्वुल्) । 'आवश्यकाधमर्ण्ययोर्णिनिः' इत्यकेनौ विहितौ । यथा—
सतां पालकोऽवतरति विष्णुः । व्रजं गामी । शतं दायी ।
१२९९ । कृत्यानां कर्तरि वा । (२-३-७१)
‘कर्तृकर्मणोः कृति' इति नित्यं प्राप्ता षष्ठी कर्तरि विकल्प्यते ।
यथा - मया मम वा सेव्यो हरिः । कर्मणि तु– गेयो माणवकः सानाम् इत्येव ।
-
* ॥ उभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्यः ॥ यथा—
नेतव्या व्रजं गावो गोपेन ।
'अनन्तरस्य विधिर्वा प्रतिषेधो वा' इति न्यायात् " कर्म<noinclude></noinclude>
mzx0qj72atjap0qk8gagh9jovavgk4o
पृष्ठम्:Laghu paniniyam vol1.djvu/३८१
104
129467
347976
2022-08-24T23:58:43Z
Srkris
3283
/* अपरिष्कृतम् */ ३६२ लघुपाणिनीये [विभक्त्यर्थप्र ० कृति' इति विहिता कारकषष्ठयेवाल प्रतिषिध्यते, शेषे षष्ठी तु साव- काशैव । तेन— 191 - नरकस्य जिष्णुः । लक्ष्म्याः कामुकः । मुरस्य द्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३६२
लघुपाणिनीये
[विभक्त्यर्थप्र ०
कृति' इति विहिता कारकषष्ठयेवाल प्रतिषिध्यते, शेषे षष्ठी तु साव-
काशैव । तेन—
191
-
नरकस्य जिष्णुः । लक्ष्म्याः कामुकः । मुरस्य द्विषन् ।
इत्यादीनि सिद्ध्यन्ति । वस्तुतस्तु 'यावत्सिद्धमसिद्धं वा' इति
निर्वचनानुरोधेन साध्यावस्थायां क्रमात्मना प्रतीयमानायाः क्रियायाः
कर्तृकर्मणोस्तृतीयाद्वितीये । सिद्धावस्थापन्नायास्तु नामसाधर्म्यात् षष्ठचे-
वेति कारकषष्ठीविधिप्रतिषेधप्रपञ्चस्यास्य रहस्यम् । कृत्सु तावत् लादेशा:
लस्थानीयाश्च साध्यक्रियावाचिनः । त एव 'न लोक...' इत्यादिभिः
निषेधसूत्रैः परिगणिता: । कर्मापेक्षया कर्तुः प्राधान्यात् 'उभयप्राप्तौ
कर्मणि' षष्ठीमाहाचार्यः । कृत्यप्रत्यया यथाविवक्षं साध्यां सिद्धां वा
क्रियामभिदध्युरिति ‘कृत्यानां कर्तरि वा' इत्युक्तम् । कर्मणि तु
कृत्यानां भावकर्मणोर्विहितत्वेन कर्मणोऽभिहितत्वात् बाहुलकेन कर्तरि
प्रवृत्तावेव षष्ठया अवकांशः । खलर्थानां कर्तरि षष्ठीविकल्पोऽविहितो-
ऽपि प्रयोगेषु दृश्यते । यथा—
"ग्रह्मा-
'दुष्करं किं महात्मनाम्' । ' श्रिया दुरापः कथमीप्सितो जनः
तृनः, भविष्यदाधमर्ण्यार्थयोरकेनोश्च षष्ठीप्रतिषेधः 'ण्वुल्तृचौ'
दिभ्यो णिनिः' इति सामान्यतो विहितेभ्यस्तेषां व्यावर्तनाय । उक्त-
माचार्यस्य षष्ठीप्रतिषेधं ज्ञापकमवलम्ब्यास्माभिः कृत्प्रत्ययानाम् 6
ख्यातकम्' इति कोऽपि नवो विभागः कल्पितः । एवञ्च 'कर्तृकर्मणो:
कृति' इति सूत्रे 'सिद्धक्रियावाचिनि' इति विशेषणे दत्ते प्रतिषेध-
काण्डस्त्यक्तुं शक्यत इति मन्यामहे । अनेन च व्याख्यानेन 'कर्तरि
वा' इति योगविभागः, ‘खलर्थतृनाम्' इत्यत्र 'तृन्' इत्ययं 'लट:
शतृशानचौ...' इति तृकारस्य 'तृन्' इति नकारेण प्रत्याहार इति
SGDF
कल्पनम् इत्यादयः क्लेशाः सर्वेऽप्यपास्ताः ॥<noinclude></noinclude>
kv2i4a16htebd9jns4qu2o1ng4g2hun
पृष्ठम्:Laghu paniniyam vol1.djvu/३८२
104
129468
347977
2022-08-24T23:58:51Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र० ] १३०० । तुल्यार्थैरतुलोपमाभ्यां तुलोपमावर्जितैस्तुल्यार्थैर्योगे षष्ठीतृतीये स्तः । यथा- चन्द्रेण चन्द्रस्य वा तुल्यं मुखम् । परिनिष्ठाक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र० ]
१३०० । तुल्यार्थैरतुलोपमाभ्यां
तुलोपमावर्जितैस्तुल्यार्थैर्योगे षष्ठीतृतीये स्तः । यथा-
चन्द्रेण चन्द्रस्य वा तुल्यं मुखम् ।
परिनिष्ठाकाण्डः ।
तृतीयान्यतरस्याम् । (२-३-७२)
१३०१ । चतुर्थी चाशिष्यायुष्यमद्र भद्रकुशलसुखार्थहितैः (२-३-७३)
एतदर्थकैर्योोंगे षष्ठीचतुर्थ्यो आशिषि द्योत्यायाम् । यथा -
कृष्णाय कृष्णस्य वा आयुष्यमनामयं, क्षेमं वा भूयात् ।
अथ कर्मप्रवचनीया उच्यन्ते–
इत्यधिकृत्य—
१३०२ । कर्मप्रवचनीयाः । (१-४-८३)
३६३
१३०३ । अनुलक्षणे । (१-४-८४)
लक्षणे द्योत्ये अनुः कर्मप्रवचनीयसंज्ञः । एकसंज्ञाधिकारान्त-
र्गतत्वात् कर्मप्रवचनीयसंज्ञा गत्युपसर्गसंज्ञे बाधते । यथा -
जपमनु प्रवार्षत् -- जपोऽत्र वर्षस्य लक्षणम् ।
-
१३०४ । तृतीयार्थे । (१-४-८५)
अनो: साहित्यमेव तृतीयार्थः संभवति । तत्र द्योत्ये अनुरुक्तसंज्ञः ।
यथा – नदीमन्ववसिता सेना – नद्या सह सम्बद्धेत्यर्थः ।
-
१३०५ । हीने । (१-४-८६)
हीनेऽर्थेऽप्यनुरुक्तसंज्ञः । यथा—अन्वर्जुनं कर्णः–अर्जुनात् न्यून इत्यर्थः।
१३०६ । उपोऽधिके च । (१-४-८७)
उप इत्ययं हीने अधिके चोक्तसंज्ञः । हीने एवं द्वितीया, अधिके
सप्तम्युक्ता (१२५३) । यथा-
-
उप हरिं सुराः— हरेर्न्यूना इत्यर्थः । उप परार्धे हरेर्गुणाः– परार्धादधिका
इत्यर्थः ।
१३०७ । अपपरी वर्जने । (१-४-८८)<noinclude></noinclude>
1xvdwowhwou2saqxt4a0oo1dgielye8
पृष्ठम्:Laghu paniniyam vol1.djvu/३८३
104
129469
347978
2022-08-24T23:58:59Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनी । तच्च द्विविधम् - १३०८ । आङ् मर्यादावचने । (१-४-८९) वर्जनं परिहरणम् । मर्यादावचनमवधिकथनम् अवधित्वेन निर्दिष्टं वस्तु क्रोडीकृत्य, परिहृत्य चेति । तत्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनी
। तच्च द्विविधम् -
१३०८ । आङ् मर्यादावचने । (१-४-८९)
वर्जनं परिहरणम् । मर्यादावचनमवधिकथनम्
अवधित्वेन निर्दिष्टं वस्तु क्रोडीकृत्य, परिहृत्य चेति । तत्र पूर्वस्य अभि
विधिरिति, परस्य मर्यादेति च संज्ञे प्रसिद्धे । अत्र वचनग्रहणादुभयमपि
विवक्षितम् । अपाङ्परियोगे पञ्चम्युक्ता (१२५४) । यथा—
अप परि वा त्रिगर्तेभ्यो वृष्टो देवः– त्रिगर्तान् वर्जयित्वा ।
-
आ मोक्षात् संसारः- मर्यादा ।
आ सेतोरा च हिमालयात् भारतखण्डः– अभिविधिः ।
१३०९ । लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः (१-४-९०)
लक्षणे– वृक्षं प्रति, परि अनु वा विद्योतते विद्युत् — वृक्षं लक्षीकृत्येत्यर्थः ।
इत्थंभूताख्याने — भक्तो विष्णुं प्रति, परि अनु वा ।
(2)
[विभक्त्यर्थप्र०
-
-
भागे — यदत्र मां प्रति, परि अनु वा स्यात्तद्देहि — अत्र मत्सम्बन्धिनं भागं
देहीत्यर्थः
।
वीप्सायां — वृक्षं वृक्षं प्रति, परि अनु वा सिञ्चति – एकैकं वृक्षं सिञ्चतीत्यर्थः ।
-
पदद्वित्वेनैव वीप्सायां द्योतितायां कर्मप्रवचनीयत्वं उपसर्गसंज्ञाबाधेन
षत्वनिषेधफलकम् । अतः परिसिश्चतीति षत्वं न भवति ।
१३१० । अभिरभागे । (१-४-९१)
लक्षणेत्थंभूतवीप्सासु अभिरप्युक्तसंज्ञः । पूर्ववदेवोदाहरणम् ।
१३११ । प्रतिः प्रतिनिधिप्रतिदानयोः । (१-४-९२)
उदाहृतम् - १२५५ - तमसूत्रे ।
१३१२ । अधिपरी अनर्थकौ । (१-४-९३)
१३१३ । सुः पूजायाम् । (१-४-९४)
१३१४ । अतिरतिक्रमणे च । (१-४-९५)
एषां गत्युपसर्गसंज्ञाबाधनार्थी कर्मप्रवचनीयत्वम् । तेन च सु-
सिक्तम्, अतिसिक्तमिति षत्वनिषेधः ।<noinclude></noinclude>
k0uyymcpn3pz14qvh88gtbx45ua0g4g
पृष्ठम्:Laghu paniniyam vol1.djvu/३८४
104
129470
347979
2022-08-24T23:59:12Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्त्यर्थप्र ०] परिनिष्ठाकाण्डः । ३६५ १३१५ । अपिः पदार्थसम्भावनान्ववसर्गगर्हा समुच्चयेषु । (१-४-९६) पदस्याप्रयुज्यमानस्यार्थ: पदार्थः । यथा - - सर्पिषोऽपि स्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्त्यर्थप्र ०]
परिनिष्ठाकाण्डः ।
३६५
१३१५ । अपिः पदार्थसम्भावनान्ववसर्गगर्हा समुच्चयेषु । (१-४-९६)
पदस्याप्रयुज्यमानस्यार्थ:
पदार्थः । यथा -
-
सर्पिषोऽपि स्यात्—माना, बिन्दुः, स्तोकमित्यर्थे अपिः ।
सम्भावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः । यथा—
अपि स्तुयाद्विष्णुम् । अपि सिञ्चेद्वृक्षसहस्रम् |
—
अन्ववसर्गः कामचारानुज्ञा । यथा-
अपि सिञ्च, अपि स्तुहि ।
गर्हा निन्दा — धिग्देवदत्तम् अपि सिञ्चत् स पलण्डुम् ।
-
समुच्चये— अपि सिञ्च, अपि स्तुहि - सिञ्च स्तुहि चैत्यर्थः ।
इहापि षत्वनिषेध एव संज्ञाप्रयोजनम् । द्वितीया त्वर्थासाङ्गत्यान्न प्रवर्तते ।
१३१६ । अधिरीश्वरे । (१-४-९७)
ईश्वरः स्वामी । स्वस्वामिसम्बन्धे इत्यर्थः । अत्र च ... यस्य
चेश्वरवचनम्....' (१२५३) इति सप्तमी विहिता । सा च स्वात्
स्वामिनश्चेष्यते । यथा-
अधि रामे भूः । अधि भुवि रामः इति वा — - रामाधीना भूरित्यर्थः ।
-
-
१३१७ । विभाषा कृषि । (१-४-९८)
अधिः करोतौ कर्मप्रवचनीयो वा । स्वरभेद एव विकल्पप्रयोजनम् ।।
॥ इति विभक्त्यर्थप्रकरणं परिनिष्ठाकाण्डश्च ॥
गुड<noinclude></noinclude>
aflf4mv8wqvm1x2j3mqcpncbnwgp7i9
पृष्ठम्:Laghu paniniyam vol1.djvu/३८५
104
129471
347980
2022-08-24T23:59:20Z
Srkris
3283
/* अपरिष्कृतम् */ (17452)) logotopto ॥ निरुक्तकाण्डः ॥ शब्दव्युत्पत्तिर्हि निरुक्तकाण्डस्य विषयः । सर्वमपि शब्दजातं धातुभ्यो निष्पन्नं मन्यन्ते नैरुक्ताः, वैयाकरणेषु शाकटायनश्च । अत्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>(17452)) logotopto
॥ निरुक्तकाण्डः ॥
शब्दव्युत्पत्तिर्हि निरुक्तकाण्डस्य विषयः । सर्वमपि शब्दजातं
धातुभ्यो निष्पन्नं मन्यन्ते नैरुक्ताः, वैयाकरणेषु शाकटायनश्च । अत्र तु
धातुभ्यः कृत्प्रत्ययैः नामनिष्पत्तिः, नामभ्य एव तद्धितप्रत्ययैर्नामान्त-
रोत्पत्तिरिति द्विविधः शब्दव्युत्पत्तिक्रम एव निरुक्तपदेन विवक्षितः ।
तत्र कृत्प्रत्यया आख्यातकैः सह प्रक्रियासाधारण्यादष्टाध्याय्यनुरोधाच्च
आख्यातकप्रकरणान्तरमेव निरूपिता: । तद्धिता इदानीं निरूप्यन्ते—
तद्धितप्रकरणम् ॥
कृतां यथा धातोरुत्पत्तेस्तिङा सह प्रक्रियासाम्यं, तथा तद्धितानां
प्रातिपदिकेभ्य उत्पत्तेः सुपा सह प्रक्रियासाम्यं भवति । अतोऽत्र भ-
पदसंज्ञे तत्प्रयुक्तकार्याणि चानुसन्धेयानि ||
कार्यान्तराणि चोच्यन्ते-
'अचो णिति' ' अत उपधायाः' इति वृद्धिस्तद्धितेषु न भवति
तस्या अयमपवादः ।
१३१८ । तद्धितेष्वचामादेः । (७-२-११७)
निति णिति च तद्धिते परे अङ्गखाचामादरचो वृद्धिः । न
त्वन्त्यस्याचः, नाप्युपधाया अतः । यथा -
-
‘तस्यापत्यम्' इत्यर्थे दशरथशब्दात् इञ् इति जिति प्रत्यये कृते 'दाशरथि '
इति अचां मध्ये आद्यस्य वृद्धिः ।
कृते ‘दाशरणि<noinclude></noinclude>
fqq1brc94wkdr2zjqekrtwqk1nikgnx
पृष्ठम्:Laghu paniniyam vol1.djvu/३८६
104
129472
347981
2022-08-24T23:59:29Z
Srkris
3283
/* अपरिष्कृतम् */ तद्धितप्र ०] निरुक्तकाण्डं: । १३१९ । किति च । (७-२-११८) किति तद्धिते चाचामादरचो वृद्धिः । यथा- शक्तिशब्दात् ‘ईकक् ’-प्रत्यये ‘शाक्तकिः’ । - ३६७ १३२० । देविकाशिंशपाद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितप्र ०]
निरुक्तकाण्डं: ।
१३१९ । किति च । (७-२-११८)
किति तद्धिते चाचामादरचो वृद्धिः । यथा-
शक्तिशब्दात् ‘ईकक् ’-प्रत्यये ‘शाक्तकिः’ ।
-
३६७
१३२० । देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् । (७-३-१)
देविकादीनां वृद्धिप्रसङ्गेऽचां मध्ये आद्यस्य आकार एव वृद्धिः । एषां सूत्रा-
णामङ्गाधिकारान्तर्गतत्वात् 'पदाङ्गाधिकारे तस्य च तदन्तस्य च ' इति तदन्तानाम-
प्युक्तं भवति । यथा - – देविकाकूले भवा इत्यणप्रत्यये दाविकाकूला: शालयः । एवम्
अण्प्रत्यये शांशप, दात्यूह इत्यादि ।
१३२१ । केकयमित्रयुप्रलयानां यादेरियः । (७-३-२)
एषां वृद्धिप्रसङ्गे यकारादेर्भागस्य 'इय' इति आदेशश्च स्यात् । यथा
केकय + अण्—कैकेयः, मित्रयु + वुञ्—मैत्रेयिका, प्रलय + अण्— प्रालेयम् ।
मलयशब्दस्यापि केरलीया 'इया' देशमुशन्ति । यथा-
मलये भवमित्यर्थेऽण्प्रत्यये मालेयं चन्दनम् ।
“काले कदाचिदथ कामिजनानुकूले मालेयमारुतविलोलितमालतीके ।
लीलारसेन विचरन् विपिने विनोदलोलां समीरणसुतो रमणीमभाणीत् ॥”
१३२२ । न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् । (७-३-३)
पदान्ताभ्यां यकारवकाराभ्यां परस्य अचां मध्ये आद्यस्य न
वृद्धिः । किंतु ताभ्यां पूर्वो यथासंख्यम् ऐकार-औकारौ आगमौ स्तः ।
इवर्ण-उवर्णान्तानामेकाचां पदानामादिवृद्धिप्रसक्तौ यणादेशसंधिं विश्ले-
ष्य इ-उवर्णयोर्यथाप्राप्तं वृद्धिं कृत्वा यणादेशस्थाने यणागमः कार्य इति
फलितम् । यथा-
era
-
व्याकरण + अण् इत्यत्र वि + आकरण इति सन्धि विश्लेष्य इकारस्य ऐकारं
वृद्धिं कृत्वा यकारागमयोजने वैयाकरण इति रूपम् । एवं स्वश्व + अण्–सु + अश्व +
अण्—सौ + अश्व + अण्— सौवश्वः । इदं ज्ञापयति अन्यत्र संधिकार्य कृत्वैव तद्धितः
कार्य इति । तेन सूत्थितस्यापत्यं सौत्थितिरित्येव ।
SGDF
प्रत्यु० – ( ' पदान्ताभ्याम्' किम् ?) यष्टि + ईकक्याष्टिकः ।<noinclude></noinclude>
i8rc0a3f4em3u7ncx8caamodzhdnq0t
347982
347981
2022-08-24T23:59:37Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितप्र ०]
निरुक्तकाण्डं: ।
१३१९ । किति च । (७-२-११८)
किति तद्धिते चाचामादरचो वृद्धिः । यथा-
शक्तिशब्दात् ‘ईकक् ’-प्रत्यये ‘शाक्तकिः’ ।
-
३६७
१३२० । देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् । (७-३-१)
देविकादीनां वृद्धिप्रसङ्गेऽचां मध्ये आद्यस्य आकार एव वृद्धिः । एषां सूत्रा-
णामङ्गाधिकारान्तर्गतत्वात् 'पदाङ्गाधिकारे तस्य च तदन्तस्य च ' इति तदन्तानाम-
प्युक्तं भवति । यथा - – देविकाकूले भवा इत्यणप्रत्यये दाविकाकूला: शालयः । एवम्
अण्प्रत्यये शांशप, दात्यूह इत्यादि ।
१३२१ । केकयमित्रयुप्रलयानां यादेरियः । (७-३-२)
एषां वृद्धिप्रसङ्गे यकारादेर्भागस्य 'इय' इति आदेशश्च स्यात् । यथा
केकय + अण्—कैकेयः, मित्रयु + वुञ्—मैत्रेयिका, प्रलय + अण्— प्रालेयम् ।
मलयशब्दस्यापि केरलीया 'इया' देशमुशन्ति । यथा-
मलये भवमित्यर्थेऽण्प्रत्यये मालेयं चन्दनम् ।
“काले कदाचिदथ कामिजनानुकूले मालेयमारुतविलोलितमालतीके ।
लीलारसेन विचरन् विपिने विनोदलोलां समीरणसुतो रमणीमभाणीत् ॥”
१३२२ । न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् । (७-३-३)
पदान्ताभ्यां यकारवकाराभ्यां परस्य अचां मध्ये आद्यस्य न
वृद्धिः । किंतु ताभ्यां पूर्वो यथासंख्यम् ऐकार-औकारौ आगमौ स्तः ।
इवर्ण-उवर्णान्तानामेकाचां पदानामादिवृद्धिप्रसक्तौ यणादेशसंधिं विश्ले-
ष्य इ-उवर्णयोर्यथाप्राप्तं वृद्धिं कृत्वा यणादेशस्थाने यणागमः कार्य इति
फलितम् । यथा-
era
-
व्याकरण + अण् इत्यत्र वि + आकरण इति सन्धि विश्लेष्य इकारस्य ऐकारं
वृद्धिं कृत्वा यकारागमयोजने वैयाकरण इति रूपम् । एवं स्वश्व + अण्–सु + अश्व +
अण्—सौ + अश्व + अण्— सौवश्वः । इदं ज्ञापयति अन्यत्र संधिकार्य कृत्वैव तद्धितः
कार्य इति । तेन सूत्थितस्यापत्यं सौत्थितिरित्येव ।
प्रत्यु० – ( ' पदान्ताभ्याम्' किम् ?) यष्टि + ईकक्याष्टिकः ।<noinclude></noinclude>
f2ar7170ygq2pe5ur0icsar7bagi5m6
पृष्ठम्:Laghu paniniyam vol1.djvu/३८७
104
129473
347983
2022-08-24T23:59:48Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये १३२३ । द्वारादीनां च । (७-३-४) वृद्धिप्रसङ्गे पूर्वोक्तं स्यात् । एषु यवयोः पदान्तत्वाभावादप्राप्तौ वचनम् । यथा - द्वार + इक – दोवारिकः । द्वार, — वर, स्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
१३२३ । द्वारादीनां च । (७-३-४)
वृद्धिप्रसङ्गे पूर्वोक्तं स्यात् । एषु यवयोः पदान्तत्वाभावादप्राप्तौ वचनम् ।
यथा - द्वार + इक – दोवारिकः । द्वार, — वर, स्वाध्याय, व्यल्कश, – स्वस्ति,
स्वर स्व इत्यादि ।
.
३६८
१३२४ | न्यग्रोधस्य च केवलस्य । (७-३-४)
यथा-
-न्यप्रोध + अण् = नैयप्रोधम् ।
प्रत्यु० – ('केवलस्य' किम् ? ) न्याप्रोधमूला: शालयः ।
१३२५ । न कर्मव्यतीहारे । (७-३-६)
यथा –व्यवक्रोश + ण = व्यावक्रोशी |
१३२६ । स्वागतादीनां च । (७-३-७)
नेत्येव – स्वागत + इक (क्) = स्वागतिकः । एवं व्यावहारिकं, स्वापतेतयम्
इत्यादि ।
१३२७ । उत्तरपदस्य । (७-३-१०)
अथ पूर्वपदवृद्धेरपवाद उत्तरपदवृद्धिर्विधीयते इत्यधिकारः ।
१३२८ । अवयवाहतोः । (७-३-११)
अवयववाचिनः परस्य ऋतुवाचिन उत्तरपदस्याचां मध्ये आद्यस्य वृद्धिर्जिति
णिति किति च तद्धिते । यथा – पूर्ववर्षा + इक ( क )
चार्षिकमित्यादि ।
=
पूर्ववार्षिकम् । एवमपर-
१३२९ । सुसर्वार्धाज्जनपदस्य । (७-३-१२)
[तद्धितप्र०
यथा – सुपञ्चाल + वुञ्— सुपाञ्चालकः ।
-
१३३० | संख्यायाः संवत्सरसंख्यस्य च । (७-३-१५)
संख्यायाः परस्य संवत्सरशब्दस्य संख्यावाचकस्य च वृद्धिर्जिदादिषु । यथा-
द्विसंवत्सर + इकक् = द्विसांवत्सरिकः । द्विषष्टि + इकक् = द्विषाष्टिकः ।
-
१३३१ । वर्षस्याभविष्यति । (७-३-१६)
यथा- द्विवार्षिकः । भविष्यति तु द्वैवर्षिकः ।
१३३२ । परिमाणान्तस्यासंज्ञाशाणयोः । (७-३-१७)
:।
यथा – द्विनिष्क + इकक् = द्विनैष्किकम् ।<noinclude></noinclude>
k3i4flefuu2f1uyq6fgg63n7jw781ot
पृष्ठम्:Laghu paniniyam vol1.djvu/३८८
104
129474
347984
2022-08-25T00:00:03Z
Srkris
3283
/* अपरिष्कृतम् */ तद्धितकार्याणि ] निरुक्तकाण्ड: । १३३३ । हृद्भगसिन्ध्वन्ते पूर्वपदस्य च । (७-३-१९) एतदन्तेऽङ्गे पूर्वोत्तरपदयोर्वृद्धिनिंदादौ । यथा—oofre = = सुहृद् + अणु = सौहार्दम्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितकार्याणि ]
निरुक्तकाण्ड: ।
१३३३ । हृद्भगसिन्ध्वन्ते पूर्वपदस्य च । (७-३-१९)
एतदन्तेऽङ्गे पूर्वोत्तरपदयोर्वृद्धिनिंदादौ । यथा—oofre
=
=
सुहृद् + अणु = सौहार्दम् । सुभग + घ्यञ् = सौभाग्यम् । सुरसिन्धु + अण्
सौरसैन्धवम् ।
३६९
P3W
१३३४ | अनुशतिकादीनां च । (७-३-२०)
उभयपदवृद्धिः स्यात् । –अनुशतिक + अण् = आनुशातिकः । ऐहलौकिकं,
16- पारलौकिकं, पारस्त्रैणेयः, सार्वभौमः ।
alge pi
१३३५ | देवताद्वन्द्वे च । (७-३-२१)
उभयपदवृद्धिः । —
– अग्निमरुत् + अण्— आग्निमारुतम् ।
१३३६ । नञः शुचीश्वरक्षेत्रशकुशलनिपुणानां (पूर्वस्य वा) । (७-३-३०)
नञः परेषां शुच्यादीनामुत्तरपदस्य वृद्धिः, पूर्वपदस्य तु वा । यथा -
अशुचिं + अण्—अशौचम्, आशौचम् । अनीश्वर + घ्यञ्—अनैश्वर्यम्,
आनैश्वर्यम् । एवमन्येषामपि ।
१३३७ । यथातथयथापुरयोः पर्यायेण । (७-३-३१)
नञः परयोरनयोः पर्यायेणोभयपदवृद्धिः । यथा
-
आयथातथ्यम्, अयाथातथ्यम् । आयथापुर्यम्, अयाथापुर्यम् ।
SP
अथ भसंज्ञाकार्याणि
एषु 'वसोः सम्प्रसारणम्' 'अल्लोपोऽनः' इत्यादीनि कतिचन
पूर्वमेवोक्तानि । 'भस्य' इत्यधिकारे 'अल्लोपोऽनः' इत्यतो लोप
इत्यनुवर्तमाने-
१३३८ । ति विंशतेति । (६-४-१४२)
डिति प्रत्यये परे भसंज्ञस्य विंशतिशब्दस्य तिकारो लुप्यते । यथा—
विंशति + डट्—विंशः ।
१३३९ । टेः । (६-४-१४३)
अस्य टेर्लोप: डिति । यथा— ——–त्रिंशत् + डट्——त्रिंशः ।
She
श:
24<noinclude></noinclude>
l6qi330qn9x4gzegd44vv94j6w09jf2
पृष्ठम्:Laghu paniniyam vol1.djvu/३८९
104
129475
347985
2022-08-25T00:00:14Z
Srkris
3283
/* अपरिष्कृतम् */ ३७० लघुपाणिनीये [तद्धितकार्याणि डित्वस्य प्रयोजनान्तराभावात् भसंज्ञाभावेऽपि टिलोपो भवति । अतो लुडादेशे 'डा' इत्यस्मिन्परे टिलोपेन 'भविता' इति रूपसिद्धिः । १३... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३७०
लघुपाणिनीये
[तद्धितकार्याणि
डित्वस्य प्रयोजनान्तराभावात् भसंज्ञाभावेऽपि टिलोपो भवति । अतो
लुडादेशे 'डा' इत्यस्मिन्परे टिलोपेन 'भविता' इति रूपसिद्धिः ।
१३४० । नस्तद्धिते । (६-४-१४४)
नकारान्तस्य भस्य टेर्लोपस्तद्धिते परे । यथा-
उडुलोमन् + इञ्—औडुलोमिः । अतद्धिते तु – राज्ञा, ब्रह्मणा ।
॥ * ॥ अव्ययानां प्रायो भमात्रे टिलोपः ॥ यथा –
सायम्प्रातर् + इक– सायम्प्रातिकः ।
पुनः पुनर् + घ्यञ्—पौनःपुन्यम् । एवं बाह्यमित्यादि ।
प्राय इत्युक्तिः शाश्वतिकः इत्यादिसिद्ध्यर्था ॥
१३४१ । अह्रष्टखोरेव । (६-४-१४५)
नान्तत्वात् सर्वत्र प्राप्ते टिलोपे टखयोरेवेति नियमः । यथा -
द्व्यहः, त्र्यहः—ट । द्व्यहीनः, व्यहीनः–ख । अन्यत्र आह्निकम्
१३४२ । ओर्गुणः । (६-४-१४६)
उवर्णान्तस्य भस्य गुणस्तद्धिते । यथा-
पाण्डु + अण्—पाण्डवः। मृदु + अण्— मार्दवम् ।
१३४३ । ढे लोपोऽकवाः । (६-४-१४७)
1
यथा–कमण्डलु + ढक्–कामण्डलेयः । ढ = एय [१०१२]
कवास्तु काद्रवेय इति गुण एव ।
-
१३४४ । यस्येति च ।
(६-४-१४८)
इश्च अश्च यम् इति समाहारद्वन्द्वः । यस्य ईति इति च्छेदः । इव-
र्णान्तस्य अवर्णान्तस्य च भस्य लोप ईकारे तद्धिते च परे । यथा-
। तद्धितः
ब्राह्मण + ई—ब्राह्मणी } ई = डी ।
अत्र ईति इत्यनेन स्त्रीप्रत्ययो ङी एव गृह्यते । तथा च वार्त्तिकम् -
अत्रि + एयः— आत्रेयः
दशरथ + इञ् – दाशरथिः
॥ * ॥ औङः श्यां प्रतिषेधो वाच्यः ॥
तेन – धन + औ = धन + ई = धने इत्यत्र लोपो न ।
=
-<noinclude></noinclude>
mthkh3joi1e7u87p4k3omzq5i191b9w
पृष्ठम्:Laghu paniniyam vol1.djvu/३९०
104
129476
347986
2022-08-25T00:00:20Z
Srkris
3283
/* अपरिष्कृतम् */ तद्धितकार्याणि] १३४५ । सूर्यतिष्यागस्त्यमत्स्यानां एषामुपधाया यकारस्यापि लोपः इति तद्धिते च । यथा- तिष्य + अण्——तैषम् । मत्स्य + डी-मत्सी । निरुक्तकाण्ड: । 'मत्स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितकार्याणि]
१३४५ । सूर्यतिष्यागस्त्यमत्स्यानां
एषामुपधाया यकारस्यापि लोपः इति तद्धिते च । यथा-
तिष्य + अण्——तैषम् । मत्स्य + डी-मत्सी ।
निरुक्तकाण्ड: ।
'मत्स्यस्य ङयां सूर्यागस्त्ययोश्छे ङ्यां च तिष्यपुष्ययोर्नक्षत्र-अणि '
इति शोधितोऽयं लोपविधिर्वात्तिककारेण ।
य उपधायाः। (६-४-१४९)
यथा-
१३४६ । हलस्तद्धितस्य । (६-४-१५०)
हलः परस्य तद्धितयकारस्य लोप ईति तद्धिते च । यथा—
गार्ग्य + ङी—–गार्गी ।
१३४७ । तुरिष्ठेमेयस्सु । (६-४-१५४)
इष्टन्, इमनिच्, ईयसुन् इति तद्धितेषु परेषु 'तृ' प्रत्ययस्य
लोपः । यथा—कर्तृ + इष्ट – करिष्टः । दोग्धृ + ईयसी–दोहीयसी धेनुः ।
इमनिच् तु तृप्रत्ययान्तान्न भवत्येव । तस्येह ग्रहणमुत्तरसूत्रे अनुवृत्त्यर्थम् ।
१३४८ । टेः । (६-४-१५५)
भस्य टेर्लोप इष्टेमेयस्सु । यथा—
पटु + इमन्---पटिमन्, + इष्ट – पटिष्टः । + ईयस्–पटीयस् ।
१३४९ | स्थूलदूरयुवहस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च
गुणः । (६-४-१५६)
एषामिष्ठेमेयस्सु यणादिपरं लुप्यते पूर्वस्य गुणश्च । एषु यवरला-
नामुत्तरस्वरसह्कृतानां लोपं कृत्वा तत्पूर्वस्वर गुणः कार्य इत्यर्थः ।
-
स्थूल–स्थविष्ठ । स्थवीयस् ।
I
क्षिप्र–क्षेपिष्ठ । क्षेपीयस् । क्षेपिमन् ।
दूर – दविष्ट । -दवीयस् ह्रस्व – हसिष्ठ । ह्रसीयस् । – हेपिमन्
युवन्– यविष्ठ । – यवीयस् ।
-
-क्षोदिष्ठ । क्षोदीयस् ।—क्षोदिमन् ।
१३५० । प्रिय-स्थिर-स्फिरो-रु-बहुल-गुरु-वृद्ध-तृप-दीर्घ-वृन्दा-
रकाणांप्र-स्थ-स्फ-वर-बंहि-गर-वर्षि-त्रप्-द्राधि-वृन्दाः
प्रियस्थिरादीनामिष्ठेमेयस्सु प्रस्थाद्या आदेशाः स्युः । यथा-
। (६-४-१५७)<noinclude></noinclude>
njgjpfh0xaf3n0rshik72qtfltx6c6b
पृष्ठम्:Laghu paniniyam vol1.djvu/३९१
104
129477
347987
2022-08-25T00:00:28Z
Srkris
3283
/* अपरिष्कृतम् */ ३७२ लघुपाणिनी प्रिय—प्रेम । प्रेयस् । प्रेष्ट इत्यादि । प्रियोरुगुरुबहुलदीर्घाणामेव पृथ्वादिपाठादिमनिच् । स्फिर: प्रवृद्धः । तृप्र उत्सुकः । अन्ये प्रसिद्ध... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३७२
लघुपाणिनी
प्रिय—प्रेम । प्रेयस् । प्रेष्ट इत्यादि ।
प्रियोरुगुरुबहुलदीर्घाणामेव पृथ्वादिपाठादिमनिच् । स्फिर: प्रवृद्धः ।
तृप्र उत्सुकः । अन्ये प्रसिद्धाः ॥
[तद्धितकार्याणि
१३५१ । बहोर्लोपो भू च बहोः । (६-४-१५८)
बहोः परेषामिष्ठेमेयसामादिलोपः, प्रकृतेर्भू इत्यादेशश्च । यथा—
भूमन् । भूयस् । इष्ठे तु
१३५२ । इष्ठस्य यिट् च । (६-४-१५९)
यिडित्यागमः । यथा - भूयिष्ठ |
-
Ahn
१३५३ | ज्यादादीयसः । (६-४-१६०)
ज्यात् परस्य ईयस आदेः आकार आदेशः । यथा – ज्यायस् ।
१३५४ । र ऋतो हलादेर्लघोः । (६-४-१६१)
हलादेर्लघोर्ऋकारस्य रेफादेश इष्ठेमेयस्सु । पृथु-मृदु-भृश-कृश-
दृढ - परिवृढानां षण्णामेव रत्वमिष्यते । यथा-
भृश — भ्रशिमन्, भ्रशीयस्, भ्रशिष्ठ इत्यादि ।
१३५५ । प्रकृत्यैकाच् । (६-४-१६३)
१३५८ । संयोगादिश्च । (६-४-१६६)
शङ्खिनोऽपत्यं— शाङ्खिनः = शार्ङ्गिणः । वाज्रिणः ।
।
एकाच् भसंज्ञकमिष्ठेमेयस्सु न कञ्चिद्विकारं प्राप्नुयात् । यथा-
स्रज् + इष्ठ – स्रजिष्ठ । अत्र स्रग्विन् इति विनो लोपः ।
CONTES
१३५६ । इनण्यनपत्ये । (६-४-१६४) m
इन्नन्तमपत्यार्थकभिन्नेऽणि प्रकृत्या स्यात् । 'नस्तद्धिते' इति
टिलोपो न स्यादित्यर्थः । यथा—
संराविन् + अण्—सांराविणम् । अपत्यार्थके तु—– मेधाविनोऽपत्यं मैधावः ।
१३५७ । गाधिविधिकेशिपणिगणिनश्च । (६-४-१६५)
इन् अणि प्रकृत्या । अपत्यार्थ वचनम् | यथा— गाथिनः, पाणिनः ।<noinclude></noinclude>
co0wuh4xr3c05che50p4wsl1c1kq9jl
पृष्ठम्:Laghu paniniyam vol1.djvu/३९२
104
129478
347988
2022-08-25T00:00:38Z
Srkris
3283
/* अपरिष्कृतम् */ तद्धितप्रत्ययविधिः] निरुक्तकाण्ड: । १३५९ । अन् । (६-४-१६७) अण्यन् प्रकृत्या स्यात् । ब्रह्मन् + अणू--ब्राह्मणः । १३६० । ये चाभावकर्मणोः । (६-४-१६८) यादौ च तद्धिते अन्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितप्रत्ययविधिः]
निरुक्तकाण्ड: ।
१३५९ । अन् । (६-४-१६७)
अण्यन् प्रकृत्या स्यात् । ब्रह्मन् + अणू--ब्राह्मणः ।
१३६० । ये चाभावकर्मणोः । (६-४-१६८)
यादौ च तद्धिते अन् प्रकृत्या स्यान्न तु भावकर्मार्थके। यथा-
राज्ञोऽपत्यं- -राजन्यः ।
M
सामसु साधुः – सामन्यः ।
प्रत्यु० – भावकर्मार्थके तु— राज्ञो भावः, कर्म वा राज्यम् ।
19 । आत्माध्वानौ खे । (६ ४-१६९)
१३६१
आत्मनीनः, अध्वनीनः ।
m
३७३
1325
ककी
fps
WIF
अथ तद्धितप्रत्ययविधिः ॥
१३६२ । तद्धिताः । (४-१-७६)
आ पञ्चमाध्यायपरिसमाप्तेरधिकारोऽयम् । 'प्रत्ययः' 'परश्च'
‘ङयाप्प्रातिपदिकात्' इत्यधिकारत्रयं वर्तते । इतः परं ङचन्तादाबन्तात्
प्रातिपदिकाच्च तद्धिताख्या: प्रत्यया विधीयन्ते । ते च प्रकृतेः परे स्यु-
रिति फलितम् ॥
१३६३ । समर्थानां प्रथमाद्वा । (४-१-८२)
अयमप्यधिकारः । 'प्राग्दिशो विभक्तिः' (१४८४) इति स्वार्थि
कतद्धितविधिं यावत् । समर्थः सङ्गतार्थः, तेषां मध्ये सूत्रे प्रथमनिर्दिष्टा-
च्छब्दात्तद्धिताः स्युर्वा इत्यर्थः । इह हि 'तस्यापत्यं' 'तेन रक्तं
रागात्' 'तदधीते तद्वेद'
'तदधीते तद्वेद' 'तत आगतः' 'तब भवः' इत्याद्यर्थेषु
तद्धिता विधीयन्ते । तत्र अर्थसाङ्गत्य एव प्रत्ययोत्पत्तिः । साङ्गत्येऽपि
सूत्रे पूर्वमुपात्तेभ्यः ‘तस्य' 'तेन' 'तत्' इत्यादितच्छब्दपरामृष्टेभ्यः,
6
' स्त्रीभ्यो ढक्' 'कालाट्ठन्' इत्यादौ यथानिर्देशं स्त्रीप्रत्ययान्तेभ्यः
कालवाचिभ्य इत्यादिभ्य एव प्रातिपदिकेभ्यः प्रत्ययाः स्युर्न तु 'अपत्यं'
इत्यादौ यथानिर्देशं प्रत्ययान्तेभ्यः<noinclude></noinclude>
tmo5enr07y6673zabln5l5r6ijxti5g
पृष्ठम्:Laghu paniniyam vol1.djvu/३९३
104
129479
347989
2022-08-25T00:00:52Z
Srkris
3283
/* अपरिष्कृतम् */ ३७४ लघुपाणिनीये [तद्धितेष्व ‘रक्तम्' इत्यादिभ्योऽर्थवाचिभ्य इत्याशयः । तस्यापत्यम् इति वाक्य- तया, तद्पत्यम् इति समासतया च प्रयोगसिद्ध्यर्थं 'वा' इति तद्धिता... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३७४
लघुपाणिनीये
[तद्धितेष्व
‘रक्तम्' इत्यादिभ्योऽर्थवाचिभ्य इत्याशयः । तस्यापत्यम् इति वाक्य-
तया, तद्पत्यम् इति समासतया च प्रयोगसिद्ध्यर्थं 'वा' इति तद्धिता
विकल्पिताः ।।
,
एते व्यापका अधिकाराः । एतन्मध्ये व्याप्याश्च सन्ति बहवो
ऽवान्तराधिकाराः । एषु 'अण्' ' ठक् 'यत्' इत्यादयः प्रत्यया
सामान्येनाधिक्रियन्ते ‘ढक्’ ‘यञ्' ‘इञ्' इत्यादयोऽपवादाश्च प्रतिस्
विधीयन्ते । एकैकोऽव्यवान्तराधिकारः पुनरर्थनिर्देशाय व्याप्यतरै
क्षुद्रैरधिकारैर्विभज्यते । एवं च यथा भुवस्तलं वर्ष-खण्ड राज्य-जनपद्
प्रामादिभिर्विभक्तं तथा तद्धिताश्च व्याप्यव्यापकैरधिकारैर्विभक्ताः
एषु प्रसिद्धा नित्योपयुक्ताश्च कतिचिदेवात्र निरूप्यन्ते ||
।
प्रत्ययार्थो यत्र विशेष्यं स विशेष्यतद्धितः । यत्र विशेषणं, स
विशेषणतद्धितः । यत्त प्रकृत्यर्थे, स स्वार्थिकतद्धितः इति तद्धितस्य त्रय
विभागा: सम्भवन्ति । तत्र प्रथमं विशेष्यतद्धिता:
--
-
-
१३६४ । माग्दीव्यतोऽण् । (४-१-८३)
‘तेन दीव्यति...' इति यावदण्प्रत्ययाधिकारः । अयं 'तस्या
पत्यं' 'तेन रक्तं रागात्' इत्यादीनवान्तरानधिकारान् क्रोडीकरोति
ते चैवं परिगणिताः प्रक्रियासर्वस्वे-
“ अपत्यं, रक्तयुक्ते, च दृष्टं, परिवृतोद्धृते, ।
संस्कृतं, पौर्णमासी, च देवता-व्यूह-नीवृतः ॥
आदिः, प्रयोजनं, योद्धा, तथा प्रहरणं, क्रिया, ।
अधीते, वेदास्ति, निर्वृत्तावासादूरसम्भवाः ॥
शेषो, जातः, कृतो, लब्धः, क्रीतः, कुशल, इत्यपि ।
अनित्यभवसम्भूतौ साधुः पुष्यति पच्यते ॥
उप्तं, देयं, रौति, सोढं भवो, व्याख्यान, मागतः,
प्रभवत्ये, ति, निष्क्रामत्य, धिकृत्यकृतस्तथा ॥
मागतः,<noinclude></noinclude>
po952r98z6hcbcs14od1ebnkryhps41
पृष्ठम्:Laghu paniniyam vol1.djvu/३९४
104
129480
347990
2022-08-25T00:01:07Z
Srkris
3283
/* अपरिष्कृतम् */ सद्धितेष्वण् ] निरुक्तकाण्डः । निवासो, ऽभिजनो, भक्तिः, प्रकर्षेणोक्तमेकदिक् । उपज्ञातः, कृत, इदं, विकारो, ऽवयवश्च ते ॥” १३६५ । अश्वपत्यादिभ्यश्च । (४-१-८४) अण् प्रा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>सद्धितेष्वण् ]
निरुक्तकाण्डः ।
निवासो, ऽभिजनो, भक्तिः, प्रकर्षेणोक्तमेकदिक् ।
उपज्ञातः, कृत, इदं, विकारो, ऽवयवश्च ते ॥”
१३६५ । अश्वपत्यादिभ्यश्च । (४-१-८४)
अण् प्राग्दीव्यतीयेष्वर्थेषु । उत्तरसूत्रेण ण्यप्रत्यये प्राप्ते वचनमिदम् ।
यथा – अश्वपतेरपत्यादिः आश्वपतः ।
ÉP
-
१३६६ । दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः । (४-१-८५)
प्राग्दीव्यतीयेष्वर्थेषु अणोऽपवादो ण्यः । यथा-
दितेरपत्यादिदैत्य इत्यादि ।
१३६७ । स्त्रीपुंसाभ्यां नञ्तत्रौ भवनात् । (४-१-८७)
'धान्यानां भवने' इति यावत् स्त्रीशब्दात् नन्, पुंशब्दात् नन्
च अधिक्रियते । यथा— स्त्रिया अपत्यादिः स्त्रैणः, पुंसः पौंस्नः ।
१३६८ । द्विगोर्लुगनपत्ये । (४-१-८८)
-
द्विगुसमासात् प्रवृत्तस्य प्राग्दीव्यतीयस्य तद्धितस्य लुकू, न
त्वपत्याधिकारोक्तस्य । यथा—
पञ्चसु कपालेषु संस्कृतः पञ्चकपालः – अत्र 'संस्कृतं भक्षा' इत्यर्थे उत्पन्नस्य
प्रत्ययस्य लुक् ।
द्वौ वेदावधीते इति द्विवेदः – अत्र 'तदधीते' इत्यर्थे उत्पन्नस्य तद्धितस्य लुक् ।
-
३७५
८
-
१३६९ । तस्यापत्यम् । (४-१-९२)
तस्येति षष्ठयेव विवक्ष्यते न तु लिङ्गवचने । षष्ठीसमर्थात्
प्रातिपदिकादपत्येऽर्थे अणप्रत्ययः, दित्यदित्यादिभ्यो ण्यः, स्त्रीपुंसाभ्यां
नञ्स्नत्रौ च । यथा-
-
उपगोरपत्यम् इत्यर्थे उपगुशब्दात् अण् । उपगु + अ इति स्थिते 'ओर्गुणः
(१३४२) इति प्रकृत्यन्त - उकारस्य गुणः । 'तद्धितेष्वचामादेः' (१३१८) इति आद्य-
उकारस्य वृद्धिश्च, औपगव इति तद्धितरूपम् । तद्धितान्तत्वेन प्रातिपदिकत्वात् पुंसि
औपगवः औपगवौ इत्यादि विभक्तयः । स्त्रीत्वविवक्षायां 'टिड्ढाणञ्...' इति ङीपि
औपगवी औपगव्यौ इत्यादि रूपाणि । एवं अङ्गिरसोऽपत्यम्
– आङ्गिरसः
मरीचेरपत्यम् –मारीचः– 'यस्येति च ' (१३४४) इतीकारलोपः ।
-<noinclude></noinclude>
lio26k3j5nuj8en6yyhw454k7n12p8g
पृष्ठम्:Laghu paniniyam vol1.djvu/३९५
104
129481
347991
2022-08-25T00:01:22Z
Srkris
3283
/* अपरिष्कृतम् */ ३७६ लघुपाणिनीये १३७० । एको गोत्रे । (४-१-९३) - ‘अपत्यं पौत्रप्रभृति गोत्रम्' इति गोत्रलक्षणम् । तस्मिन् गोला- पत्ये विवक्षिते प्रत्यपत्यं भेदेन प्रत्ययोत्पत्तिप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३७६
लघुपाणिनीये
१३७० । एको गोत्रे । (४-१-९३)
-
‘अपत्यं पौत्रप्रभृति गोत्रम्' इति गोत्रलक्षणम् । तस्मिन् गोला-
पत्ये विवक्षिते प्रत्यपत्यं भेदेन प्रत्ययोत्पत्तिप्रसङ्गे नियमः क्रियते ।
गोत्रापत्यविवक्षायामेक एव प्रत्यय इति । कूटस्थस्य पौत्रप्रभृतय एकेनैव
प्रत्ययेनोच्यन्त इति फलितम् । यथा-
गर्गस्यापत्यं गार्गिः । गार्गेरपत्यं गार
प्रप्रपौत्रादिरपि गार्ग्य एव ।
TOUTES
गार्ग्यः । गार्ग्यस्य पुत्रः, पौत्रः, प्रपौत्रः,
TIR
१३७१ । गोत्राद्यून्यस्त्रियाम् । (४-१-९४)
'जीवति तु वंश्ये युवा' इति युवा निरुक्तः । यून्यपत्ये विव-
क्षिते गोत्रादेव प्रत्ययो न तु कूटस्थात् । स्त्रियां तु कूटस्थादेव ।
युवा गार्ग्यायणः । स्त्रियां तु गार्गी |
यथा-
गर्गस्यापत्यं
SP
-
-Taime
१३७२ । अत इञ् । (४-१-९५)
अदन्तात्तस्यापत्यमित्यर्थे अणोऽपवाद इञ् । यथा-
दशरथखापत्यं दाशरथिः । दक्षस्यापत्यं दाक्षिः ।
[तद्धितेष्वण्
१३७३ । गर्गादिभ्यो यञ् (गोत्रे) । (४-१-१०५)
गर्गस्य गोत्रापत्यं गार्ग्यः । एवं वात्स्यः, आगस्त्यः इत्यादि ।
OPER
१३७४ । शिवादिभ्योऽण् । (४-१-११२)
अत इञोऽपवादः । शिवस्यापत्यं शैव इत्यादि ।
ww
१३७५ । स्त्रीभ्यो ढक् । (४-१-१२०)
ढक् । विनता–वैनतेयः ।
स्त्रीप्रत्ययान्तेभ्यो
PITSRES
१३७६ | जनपदशब्दात् क्षत्रियादञ् । (४-१-१६८)
जनपदशब्दो यः क्षत्रियवाची तस्मादपत्येऽर्थे अन् । यथा—
पाञ्चाल:,
वैदेहः ।
१३७७ । ते तद्राजा: । (४-१-१७४)
जनपदशब्दात् क्षत्रियवाचिनो विहिताः प्रत्ययास्तद्राजाख्याः ।
ताजाच्या<noinclude></noinclude>
js7az68q1rkf0nb1cbveuz9kcj1ntot
पृष्ठम्:Laghu paniniyam vol1.djvu/३९६
104
129482
347992
2022-08-25T00:01:32Z
Srkris
3283
/* अपरिष्कृतम् */ तद्धितेष्वण्] निरुक्तकाण्ड: । १३७८ । कम्बोजाल्लुक । (४-१-१७५) कम्बोजादिभ्यस्तद्राजप्रत्ययस्य लुक् । यथा- कम्बोजानां राजा कम्बोजः । एवं चोलः, केरलः, शक इत्यादि । १... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितेष्वण्]
निरुक्तकाण्ड: ।
१३७८ । कम्बोजाल्लुक । (४-१-१७५)
कम्बोजादिभ्यस्तद्राजप्रत्ययस्य लुक् । यथा-
कम्बोजानां राजा कम्बोजः । एवं चोलः, केरलः, शक इत्यादि ।
१३७९ । नक्षत्रेण युक्तः कालः । (४-२-३)
अस्मिन्नर्थे तृतीयासमर्थादण् । नक्षत्रेण कालस्य योगश्चन्द्रद्वारेण ।
यथा— पुष्येण (पुष्यस्थेन चन्द्रेण) युक्तं दिनं पौषम् । अत्र ‘तिष्य-
पुष्ययोर्नक्षत्र-अणि' (१३४५) इति यलोपः ||
201
१३८० । लुबविशेषे । (४-२-४)
कालविशेषवाचिनः पदस्याप्रयोगे 'नक्षत्रेण युक्तः कालः' इति
विहितस्याण्प्रत्ययस्य लुप् । लुपशब्देन लोपे विशेष उक्त:-
१३८१ । लुपि युक्तवद्वयक्तिवचने । (१-२-५१)
लुपा लोपे प्रकृतेरेव लिङ्गवचने अवतिष्ठेते । इति । यथा -
अद्य पुष्यः। अद्य पुनर्वसू । अद्य कृत्तिकाः ।
१३८२ | तस्य समूहः । (४-२-३७)
अण् । यथा—बकानां समूहो बाकम् ।
TRIPYH
१३८३ । भिक्षादिभ्योऽण् । (४-२३८)
पृथग्विधानं बाधकबाधनार्थम् ।
भैक्षम् । गार्भिणं, यौवतं, पादातम् इत्यादि ।
1323 PRE
PROPIE
१३८४ | ग्रामजनबन्धुभ्यस्तल् । (४-२-४३)
३७७
॥ * ॥ गजसहायाभ्यां चेति वक्तव्यम् ॥
ग्रामाणां समूहो ग्रामता इत्यादि ।
१३८५ । अचित्तहस्तिनोष्ठक । (४-२-४७)
१. युक्त-व्यक्ति-वचनशब्दाः प्रकृति लिङ्ग-संख्यानां वाचकाः ।
-
16/02/fe<noinclude></noinclude>
k76ax0gggg4i5g09aiaprrg20h5skgj
पृष्ठम्:Laghu paniniyam vol1.djvu/३९७
104
129483
347993
2022-08-25T00:01:38Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [तद्धितेष्वण् अचेतनेभ्यो हस्तिधेनुभ्यां च समूहार्थे ठक् । प्रत्ययादिठकार- स्यादेश उक्तः । यथा - - १३८६ । ठस्येकः । (७-३-५०) १३८७ । इसुसुक्तान्तात् कः ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[तद्धितेष्वण्
अचेतनेभ्यो हस्तिधेनुभ्यां च समूहार्थे ठक् । प्रत्ययादिठकार-
स्यादेश उक्तः । यथा -
-
१३८६ । ठस्येकः । (७-३-५०)
१३८७ । इसुसुक्तान्तात् कः । (७-३-५१)
प्रत्ययादिठकारस्य 'इक' इत्यादेश: । इस्, उस्, उक् (प्रत्या-
हारः) त् एतदन्ताभ्यस्तु प्रकृतिभ्यः परस्य 'क' इत्येवादेशः । अनेनात्र
ठस्य इकादेशः । कित्त्वादादिवृद्धिः ।
अपूपानां समूह आपूपिकम् । शकुलिकम् । हविषां समूहो हाविष्कम् ।—इसन्त-
त्वात् कादेशः ।
१३८८ | तदधीते तद्वेद । (४-२-५९)
यो निरुक्तमधीते, वेद वा स नैरुक्तः । एवं वैयाकरणः ॥
१३८९ । प्रोक्ताल्लुक् । (४-२-६४)
तेन प्रोक्तमित्यर्थे विहितः प्रत्यय उपचारात् प्रोक्तः । प्रोक्तप्रत्य-
यान्तादुत्पन्नस्य ‘तदधीते तद्वेद' इति प्रत्ययस्य लुक् । यथा-
-
पाणिनिना प्रोक्तं पाणिनीयम् । पाणिनीयमधीते वेद वा पाणिनीया ब्राह्मणी ।
१३९० । जनपदे लुप् । (४-२-८१)
जनपदेऽर्थे तस्य निवास इति प्रत्ययस्य लुप् । यथा—
पञ्चालानां निवासो जनपदः पञ्चालाः |
१३९१ । शेषे । (४-२-९२)
अपत्यादिचातुरार्थिकान्ता उक्ताः । तेभ्योऽन्येष्वप्यर्थेषु अण् ।
वृद्धाच्छः' इत्यादि विशेषविध्यर्थं शेषाधिकारः । यथा -
6
चक्षुषा गृह्यत इति चाक्षुषं रूपम् । दृषदि पिष्टा दार्षदा धानाः । उल्लूखले क्षुण्ण-
औलूखलो यावकः । इत्यादि ।
१३९२ | ग्रामाद्यखनौ । (४-२-९४)
‘तत्र जातः’ इत्यादौ शेषेऽर्थे प्रामशब्दाद्यखचौ स्तः । यथा-
ग्रामे जातादिः प्राम्यः, ग्रामीणः ।<noinclude></noinclude>
seie756y4oc2jpyc22girafx29batw8
पृष्ठम्:Laghu paniniyam vol1.djvu/३९८
104
129484
347994
2022-08-25T00:01:48Z
Srkris
3283
/* अपरिष्कृतम् */ तद्धितेष्वण ] निरुक्तकाण्डः । १३९३ । नद्यादिभ्यो ढक् । (४-२-९७) यथा – नद्यां जातादि — नादेयम् । - १३९४ । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः । दक्षिणापश्चात्पुरस... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितेष्वण ]
निरुक्तकाण्डः ।
१३९३ । नद्यादिभ्यो ढक् । (४-२-९७)
यथा – नद्यां जातादि — नादेयम् ।
-
१३९४ ।
दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ।
दक्षिणापश्चात्पुरसस्त्यक् । (४-२-९८)
१३९५ । अव्ययात्त्यप् । (४-२-१०४)
अमेहक्वतसिल्त्रेभ्य एव । अमात्यः । इहत्यः इत्यादि ।
१३९६ । वृद्धाच्छः । (४-२-११४)
वृद्धसंज्ञाच्छन्दाजाताद्यर्थे छः (= ईय:, १०५२) । वृद्धसंज्ञा
च प्रथमाध्याये विहिता । यथा --
३७९
१३९७ । वृद्धिर्यस्याचामादिस्तवृद्धम् । (१-१-७३)
यस्य शब्दस्य स्वरेष्वाद्यः आ ऐ औ वा स वृद्धसंज्ञः ।
॥ * ॥ वा नामधेयस्य वृद्धसंज्ञा वाच्या ॥
१३९८ । त्यदादीनि च । (१-१-७४)
त्यदादीनि सर्वनामानि च वृद्धसंज्ञानि । इति । यथा-
भानौ जातादि — भानवीयम् । शैले जातादि- शैलेयम् । देवदत्ते जातादि-
देवदत्तीयम् । एवं तदीयं, यदीयं, किमीयम् अदसीयमित्यादि ।
'युष्मदस्मदोरेकवचने' 'प्रत्ययोत्तरपदयोश्च' (३५२) इति
त्वादेशः—त्वदीयं, मदीयम् । बहुत्वे तु युष्मदीयम्, अस्मदीयम् ।
१३९९ । भवतष्ठक्छसौ । (४-२-११५)
छस्यापवादः । छसः सित्त्वात् 'सिति च' (१९१) इति पदसं-
ज्ञायां जश्त्वेन तकारस्य दः, भवदीयम् । तान्तत्वात् 'इसुसुक्तान्तात्
कः' (१३८७) इति ठस्य कादेशः, भावत्कम् ॥
१४०० । युष्मदस्मदोरन्यतरस्यां खञ्च । (४-३-१) F
चकाराच्छः । अन्यतरस्यामित्युक्तेः पक्षे अण् ।
-
-<noinclude></noinclude>
dfabo3g09pojjodnvkf68kamldwsmze
पृष्ठम्:Laghu paniniyam vol1.djvu/३९९
104
129485
347995
2022-08-25T00:02:01Z
Srkris
3283
/* अपरिष्कृतम् */ ३८० लघुपाणिनीये १४०१ । तस्मिन्नणि च युष्माकास्माकौ । (४-३-२) खञ्यणि च युष्मदस्मदोर्युष्माकास्माकावादेशौ B रूपमेव ॥ १४०२ । तवकममकावेकवचने । (४-३-३) खञ्यणि चेत्येव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३८०
लघुपाणिनीये
१४०१ । तस्मिन्नणि च युष्माकास्माकौ । (४-३-२)
खञ्यणि च युष्मदस्मदोर्युष्माकास्माकावादेशौ
B
रूपमेव ॥
१४०२ । तवकममकावेकवचने । (४-३-३)
खञ्यणि चेत्येव । अथ सूत्रत्रयमुदाहियते-
। छे तु यथास्थितं
82ES
युष्माकं युवयोर्वा इदं - यौष्माकीणं, यौष्माकं, युष्मदीयम् । अस्माकम् आव-
योर्वा इदम्—आस्माकीनम् आस्माकम् अस्मदीयम् । तवेदं - तावकीनं, तावकं,
त्वदीयम् । ममेदं—मामकीनं, मामकं, मदीयम् ।
,
१४०३ । कालाट्ठञ् । (४-३-११)
कालविशेषवाचकात् शैषिक: ठञ् । यथा-
प्रभाते जातादि प्राभातिकम् । अहनि-आह्निकम् ।
[तद्धितवण्
-
१४०४ । सन्धिवेलाद्यूतुनक्षत्रेभ्योऽण् । (४-३-१६)
सन्धिवेलादिर्गणः-
सान्धिवेलं, सान्ध्यम् । शारदं, पौषम् इत्यादि ।
१४०५ । सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्टयुट चुलौ तुट् च । (४-३-२३)
अव्ययेभ्य: सायंप्रभृतिभ्यः टयुटयुलौ प्रत्ययौ तुडागमञ्च तत्सं-
नियोगेन । टयुटयुलाविति द्वयोर्ब्रहणं स्वरे भेदार्थम् । टित्त्वं ङीबर्थम् ।
‘यु' इत्यंशस्य अनादेशः । स तुडागमेन 'तन' इति जायते
सायन्तनं, चिरन्तनं, प्रगेतनम् इत्यादि । एते शेषाधिकारे
अथ शैषिकाणामर्था: समर्थविभक्तयश्च निर्दिश्यन्ते-
श्र
सामान्यप्रत्ययाः ।
१४०६ । तत्र जातः । (४-३-२५)
मथुरायां जातो माथुरः । ग्रामे ग्राम्यो ग्रामीणो वा इत्यादि ।
१. ‘अह्नष्टखोरेव ’ (१३४१) इति टिलोपनियमादल्लोपः ।
1485
1-15 1
१४०७ । तत्र भवः । (४-३-५३) (१)
मथुरायां भवो माथुरः । ग्राम्यः, ग्रामीण इत्यादि । ISGDE
5<noinclude></noinclude>
euuk7t00runbz0fowafjw5dqptb1o7h
पृष्ठम्:Laghu paniniyam vol1.djvu/४००
104
129486
347996
2022-08-25T00:02:46Z
Srkris
3283
/* अपरिष्कृतम् */ तद्धितेष्वण् ] निरुक्तकाण्डः । १४०८ । दिगादिभ्यो यत् । (४-३-५४) दिशि भवं-दिश्यम् । दिश, पक्ष, पूग, गण, रहस् इत्यादि । १४०९ । शरीरावयवाच्च । (४-३-५५) भवार्थे यत् । कण्ठे भ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितेष्वण् ]
निरुक्तकाण्डः ।
१४०८ । दिगादिभ्यो यत् । (४-३-५४)
दिशि भवं-दिश्यम् । दिश, पक्ष, पूग, गण, रहस् इत्यादि ।
१४०९ । शरीरावयवाच्च । (४-३-५५)
भवार्थे यत् । कण्ठे भवं – कण्ठ्यम् । मूर्धन्यम्, तालव्यम् इत्यादि ।
१४१० । तत आगतः । (४-३-७४)
मथुराया आगतो माथुरः । ग्राम्यः ग्रामीण इत्यादि ।
१४११ । ऋतष्ठञ् । (४-३-७८)
होतुरागतं हौतृकम् । भ्रातृकम्, मातृकम् इत्यादि ।
१४१२ । पितुर्यच्च । (४-३-७९)
पितुरागतं पित्र्यं, पैतृकम् ।
१४१३ । तस्येदम् । (४-३-१२०)
षष्ठीसमर्थात् सम्बन्धिसामान्ये अण् । प्रामादिभ्यो यदादयश्च ।
यथा- -भगवत इदं – भागवतम् । ग्रामस्येदम् – ग्राम्यं, ग्रामीणम् । देवदत्तस्येदं
दैवदत्तं देवदत्तीयं वा । तस्येदं – तदीयम् इत्यादि ।
-
"}
201
१४१४ । तस्य विकारः । (४-३-१३४)
सुवर्णस्य विकारः सौवर्णम् इत्यादि ।
१४१५ । अवयवे च प्राण्योषाधिवृक्षेभ्यः । (४-३-१३५)
वक्ष्यमाणेभ्यस्तस्यावयव इत्यर्थेऽपि विकारप्रत्ययाः स्युः । यथा-
मयूरस्य विकारोऽवयवो वा मायूरः ।
दूर्वाया
दौर्वः
करीरस्य
कारीरः ।
१४१६ । मयद्वैतयोर्भाषायामभक्ष्याच्छादनयोः । (४-३-१४३)
भक्ष्याच्छादनवर्जितयोर्विकारावयवयोः षष्ठीसमर्थात् प्रातिपदि-
कात् वा मयट् । पक्षे यथाप्राप्तम् । यथा-
अश्मनो विकारावयवौ आश्मनम् आइमो वा
अश्ममयं वा ।
"
>>
३८१
-
(अश्मनो विकारे टिलोपो वा)<noinclude></noinclude>
cnb9w0qso76v0eucbt06u6phdstvo4y
पृष्ठम्:Laghu paniniyam vol1.djvu/४०१
104
129487
347997
2022-08-25T00:02:55Z
Srkris
3283
/* अपरिष्कृतम् */ ३८२ लघुपाणिनीये १४१७ । फले लुक् । (४-३-१६३) फले विवक्षिते विकारावयवप्रत्ययस्य लुक् । यथा- आम्रस्य फलं आम्रम् । [तद्धितेषु ठक् - १४१८ । लुप् च । (वा) । (४-३-१६६) 'लुपि युक्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३८२
लघुपाणिनीये
१४१७ । फले लुक् । (४-३-१६३)
फले विवक्षिते विकारावयवप्रत्ययस्य लुक् । यथा-
आम्रस्य फलं आम्रम् ।
[तद्धितेषु ठक्
-
१४१८ । लुप् च । (वा) । (४-३-१६६)
'लुपि युक्तवव्यक्तिवचने'.
'— जम्ब्वाः फलं-- जम्बूः । जाम्बवं वा ।
॥ * ॥ पुष्पमूलेषु बहुलं लुप् । जात्याः पुष्पं मूलं वा जातिः ।
इति प्राग्दीव्यतीयाणधिकारः ।
ठक्स्यात् पूर्व वहत्यर्थाही व्यत्यथ खनन् जयन् ।
जितं च संस्कृततरच्चरन्तश्चाथ जीवति ||
हरन् निर्वृत्तसंसृष्ठे उपसिक्तं च वर्तते ।
यच्छत्युञ्छन्नवन् कुर्वन् हन्ति तिष्ठति धावति ॥
गृह्णाति च चरत्येति समवैति च पश्यति ।
धर्म्यं चावक्रयः पण्यं शिल्पं प्रहरणं मतिः ॥
शीलं वृत्तं हितं भक्षा दीयते च नियोजितः ।
अध्यायी च व्यवहरन्
वसतीत्यर्थसंग्रहः ॥
99
अथ प्राग्वहतीयष्टगधिकारः ॥
१४१९ । प्राग्वहतेष्ठक् । (४-४-१)
‘तद्वइति......' इत्यतः प्राक् ठगधिक्रियते । अत्राप्यधिकार-
संग्रहः प्रक्रियासर्व-
66
१४२० । तेन दीव्यति-खनति-जयति-जितम् । (४-४-२)
अक्षैर्दीव्यति जयति वा आक्षिकः ।
१४२१ । शिल्पम् । (४-४-५५)
तदस्येत्यनुवर्तते । तदस्य शिल्पमित्यर्थे प्रथमासमर्थाटृक् ।
मृदङ्गं शिल्पमस्य – मार्दङ्गिकः । वांशिकः इत्यादि
।<noinclude></noinclude>
3htjm5hp4rod16t5swq3t8sugukda93
पृष्ठम्:Laghu paniniyam vol1.djvu/४०२
104
129488
347998
2022-08-25T00:03:08Z
Srkris
3283
/* अपरिष्कृतम् */ तद्धितेषु यत् ] निरुक्तकाण्डः । १४२२ । प्रहरणम् । (४-४-५७) धनुः प्रहरणमस्य- धानुष्कः । पारश्वधिकः । इति प्राग्वहतीयष्ठगधिकारः ॥ अथ प्राग्घितीयो यत् ॥ १४२३ । प्राग... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितेषु यत् ]
निरुक्तकाण्डः ।
१४२२ । प्रहरणम् । (४-४-५७)
धनुः प्रहरणमस्य- धानुष्कः । पारश्वधिकः ।
इति प्राग्वहतीयष्ठगधिकारः ॥
अथ प्राग्घितीयो यत् ॥
१४२३ । प्राग्घिताद्यत् । (४-४-७५)
इह 'तत्र साधु: ' इत्येवार्थो बहुविषयकः ॥
-
३८३
१४२४ । तद्वहति रथयुगप्रासङ्गम् । (४-४-७६)
रथं वहति-रथ्यः । युगं - युग्यः । प्रासङ्गं - प्रासङ्ग्यः ।
-
१४२५ । धुरो यड्ढकौ । (४-४-७७) धुर्यः । धौरेयः ।
१४२६ । नौ वयो-धर्म-विष-मूल-मूल-सीता-तुला-भ्यस्तार्य-तुल्य-
प्राप्य-वध्या-नाम्य-सम-समित-संमितेषु । (४-४-९१)
नावा तार्या नाव्या नदी– 'वान्तो यि प्रत्यये' इत्यावादेशः । वयसा तुल्यो
वयस्यः इत्यादि ।
१४२७ । धर्मपथ्यर्थन्यायादनपेते । (४-४-९२)
धर्मादनपेतं – धर्म्यम् । पथः पथ्यम् । अर्थादर्थ्यम् ।
१४२८ | हृदयस्य प्रियः । (४-४-९५) हेयः ।
१४२९ । तत्र साधुः । (४-४-९८)
१४३० । पथ्यतिथिवसतिस्वपतेर्टञ्। (४-४-१०४)
पाथेयम् । आतिथेयः । वासतेयी । स्वापतेयम् ।
इति प्राग्घितीये यदधिकारः ॥
१. ‘हृदयस्य हृल्लेख-यद्-अण्-लासेषु’। (६-३-५०) । इति हृदादेशः<noinclude></noinclude>
sp6uc1yys508wtrd27snn8ss3i0vdh4
पृष्ठम्:Laghu paniniyam vol1.djvu/४०३
104
129489
347999
2022-08-25T00:03:17Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनी अथ प्राक्क्रीतीयच्छयतोरधिकारः ॥ १४३१ । प्राक् क्रीताच्छ: । (५-१-१) तेन क्रीतमित्यतः प्राक् छः । १४३२ । उगवादिभ्यो यत् । (५-१-२) उवर्णान्तगवादिभ्यां तु यत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनी
अथ प्राक्क्रीतीयच्छयतोरधिकारः ॥
१४३१ । प्राक् क्रीताच्छ: । (५-१-१) तेन क्रीतमित्यतः प्राक् छः ।
१४३२ । उगवादिभ्यो यत् । (५-१-२) उवर्णान्तगवादिभ्यां तु यत् ।
१४३३ । तस्मै हितम् । (५-१-५)
वत्संभ्या हितं वत्सीयम् । गोभ्यो हितं गव्यम् | वटवे हितं वटव्यम् ।
३८४
[तद्धितेषु छ-यत्-ठञः
१४३४ । आत्मन्विश्वजनंभोगोत्तरपदात् खः । (५-१-९)
आत्मने हितमात्मनीयम् । विश्वजनीनम् । राजभोगीणम् ।
(Ber-g.४) इति प्राक्क्रीतीयौ छयतौ ॥
अथ प्राग्वतीयष्ठअधिकारः ॥ 983
१४३५ । माग्वतेष्ठञ् । (५-१-१८) वतिप्रत्ययविधिं यावत् ठञ् ।
१४३६ । संख्याया अतिशदन्तायाः कन् । (५-१-२२)
ठञोऽपवादः कन् ।॥
6-POTR
१४३७ । तेन क्रीतम् । (५-१-३७) पञ्चकम् ।
सप्तत्या क्रीतं- साप्ततिकम् । विंशत्या तु-विंशतिकम् । त्रिंशता-त्रिंशत्कम् ।'
१४३८ । तदर्हति । (५-१-६३) श्वेतच्छत्र मर्हति–श्वैतच्छत्रिकः ।
१४३९ । कालात् । (५-१-७८) इत्यधिकृत्य ।
(४० १ १४४० । तेन निर्वृत्तम् । (५-१-७९) ६us
अह्ना निर्वृत्तमाह्निकम् मासिकं, वार्षिकमित्यादि ।
इति प्राग्वतीयष्ठजधिकारः ॥
१. विंशतित्रिंशद्भ्यां कन् संज्ञायामिष्यते ।<noinclude></noinclude>
qi941stvskb0ywqzjhwjna3pgi6klqg
पृष्ठम्:Laghu paniniyam vol1.djvu/४०४
104
129490
348000
2022-08-25T00:03:27Z
Srkris
3283
/* अपरिष्कृतम् */ तद्धितभावार्थका:] निरुक्तकाण्ड: । अथ वतिः ॥ १४४१ । तेन तुल्यं क्रिया चेद्वतिः । (५-१-११५) तेन तुल्यमिति तृतीयासमर्थाद्वतिः स्यात्, यत्तुल्यं क्रिया चेत् सा भवति ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितभावार्थका:]
निरुक्तकाण्ड: ।
अथ वतिः ॥
१४४१ । तेन तुल्यं क्रिया चेद्वतिः । (५-१-११५)
तेन तुल्यमिति तृतीयासमर्थाद्वतिः स्यात्, यत्तुल्यं क्रिया चेत्
सा भवति । प्रायिकोऽयं नियमः । गुणद्रव्ययोस्तुल्यत्वेऽपि प्रयोगो
दृश्यते । 'तद्धितश्चासर्वविभक्तिः' (१०६०) इत्यव्ययं वतिः । यथा-
-
गजेन तुल्यं गजवच्चरति — अत्र चरणक्रिया तुल्या । गजवत्स्थूलोऽयमिति गुण-
तुल्यतायां, गजवदश्वो न महार्घः इति द्रव्यतुल्यतायामपि क्वचित् प्रयोगः ।
१४४२ । तत्र तस्येव । (५-१-११६)
-
सप्तमीसमर्थात् षष्ठीसमर्थाच्च इवार्थे वतिः । यथा -
मधुरायामिव मधुरावत् स्रुघ्ने प्राकारः । राज्ञ इव राजवत् भोगा वल्लभस्य ।
१४४३ । तदर्हम् । (५-१-११७)
द्वितीयासमर्थादर्थे वतिः । अर्ह चेक्रिया भवति ।
विधिमर्हति विधिवदिज्यते ।
इति वतिः ॥
३८५
अथ भावार्थकाः ॥
१४४४ । तस्य भावस्त्वतलौ । (५-१-११९)
भवत्यनेन शब्दोऽर्थविशेषे इति भावः । शब्दस्य प्रवृत्तिनिमित्तं
भाव इति लक्षितोऽयम् । षष्ठीसमर्थात् भावेऽर्थे त्वतलौ स्तः । तत्र
त्वप्रत्ययो नपुंसकम् । तल तु स्त्रीलिङ्गम् । यथा-
-
गोर्भावो गोत्वं, गोता वा । घटस्य भावो घटत्वं, घटता वा ।
१४४५ । आ च त्वात् । (५-१-१२०)
अपवादैः सह पक्षे समावेशार्थ 'ब्रह्मणस्त्वः' इति यावत् त्वत-
लावधिक्रियेते । तेन प्रथिमा, पार्थबं, पृथुत्वं, पृथुता इत्यादीनि पाक्षिकरू-
पाणि सिध्यन्ति ॥
25<noinclude></noinclude>
d3e8ypu3n2ufaoslvp9ruisk6j9w55j
पृष्ठम्:Laghu paniniyam vol1.djvu/४०५
104
129491
348001
2022-08-25T00:03:34Z
Srkris
3283
/* अपरिष्कृतम् */ [तद्धितभावार्थकाः लवणवटबुधकतरस- लसेभ्यः । (५-१-१२१) इत ऊर्ध्वमुपक्रमिष्यमाणा भावकर्मार्थकप्रत्यया नञपूर्वात्तत्पु - रुषान्न भवेयुः चतुरादीन् वर्जयित्वा । ते... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>[तद्धितभावार्थकाः
लवणवटबुधकतरस-
लसेभ्यः । (५-१-१२१)
इत ऊर्ध्वमुपक्रमिष्यमाणा भावकर्मार्थकप्रत्यया नञपूर्वात्तत्पु -
रुषान्न भवेयुः चतुरादीन् वर्जयित्वा । तेन नञ्तपुरुषात् भावार्थे
त्वतलावेव । न तु वक्ष्यमाणाः ष्यनादयः ।
३८६
लघुपाणिनीये
१४४६ । न नञ्पूर्वात्तत्पुरुषादचतुरसङ्गत
१४४७ । पृथ्वादिभ्य इमनिज्वा । (५-१-१२२)
वावचनं यथायोगमणादिसमावेशार्थम् । यथा-
पृथोर्भावः प्रथिमा–‘रऋतो हलादेर्लघोः' इति रादेशः-पार्थवं, पृथुत्वं, पृथुता वा
१४४८ । वर्णदृढादिभ्यः ष्यञ्च । (५-१-१२३)
वर्णविशेषवाचिभ्यो दृढादिभ्यश्च ष्यञ् इमनिच्च । यथा -
शुक्लस्य भावः शौक्ल्यम् । शुक्लिमा, शुक्लत्वं, शुक्लता वा — वर्णवाचि ।
दृढस्य भावः दार्ढ्य, द्रढिमा, दृढत्वं, दृढता वा — दृढादिः ।
-
१४४९ । गुणवचनब्राह्मणादिभ्यः कर्मणि च । (५-१-१२४)
गुणवचना गुणवाचिन:, भेदकाः । तेभ्यो ब्राह्मणादिभ्यश्च ध्यन् ।
तस्य भावः तस्य कर्म इति चार्थयोः । यथा-
-
जडस्य भावः कर्म वा जाड्यम् । ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् ।
ब्राह्मणादिराकृतिगणः । एवमनन्तरोक्तश्चतुर्वर्णादिरपि ।
|| चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् ॥
चत्वारो वर्णा एव चातुर्वर्ण्यम् । एवं त्रैलोक्यमित्यादि ।
D
१४५० । हायनान्तयुवादिभ्योऽण् । (५-१-१३०)
द्विहायनस्य भावः कर्म वा द्वैहायनम् । यूनः- भावः, कर्म वा यौवनम् ।
१४५१ । इगन्ताच्च लघुपूर्वात् । (५-१-१३१)
१४५२ । योपधागुरूपोत्तमाहुञ् । (५-१-१३२) DF
शुचि – शौचम् । मुनि–मौनम् । लघु-लाघवम् । पृथु -पार्थवम् ।
-<noinclude></noinclude>
al62lm0ifafnn53cejbzrf2kp0ujjy3
पृष्ठम्:Laghu paniniyam vol1.djvu/४०६
104
129492
348002
2022-08-25T00:03:40Z
Srkris
3283
/* अपरिष्कृतम् */ तद्धितप्रकीर्णकाः] निरुक्तकाण्डः । ३८७ समीपमुपोत्तमम् । यकारोपधात् गुरूपोत्त- त्रिप्रभृतीनामन्तस्य माहुञ् भावकर्मणोः । यथा— - - रमणीय – रामणीयकम् । कमनीय – का... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितप्रकीर्णकाः]
निरुक्तकाण्डः ।
३८७
समीपमुपोत्तमम् । यकारोपधात् गुरूपोत्त-
त्रिप्रभृतीनामन्तस्य
माहुञ् भावकर्मणोः । यथा—
-
-
रमणीय – रामणीयकम् । कमनीय – कामनीयकम् । आचार्य – आचार्यकम् ।
सहाय
— साहायकम् ।
१४५३ । द्वन्द्वमनोज्ञादिभ्यश्च । (५-१-१३३)
शिष्योपाध्याय – शिष्योपाध्यायिका – स्त्रीत्वं लोकात् । मनोज्ञ – मानोज्ञकम् ।
प्रियरूप — प्रैयरूपकम् इत्यादि ।
–
इति भावकर्मीयाः नस्त्रजोरवधिश्च गताः ॥
इतः परं प्रत्यया नाधिक्रियन्ते । केचित् प्रकीर्णका:-
१४५४ । तदस्य सञ्जातं तारकादिभ्य इतच् । (५-२-३६)
तारका अस्य सञ्जाता तारकितं नभः । तारका, पुष्प, मुकुल, कण्टक, सुख,
दुःख, कुट्मल, रोग, व्याधि इत्यादि ।
१४५५ । प्रमाणे द्वयसज्दघ्नञ्मावचः । (५-२-३७)
तदस्य प्रमाणमित्यर्थे द्वयसजादयः । तत्र द्वयसज्दघ्नचावूर्ध्व-
मान एव । मात्रचू तु सार्वत्रिक इति विवेकः । यथा-
ऊरुद्वयसं ऊरुदघ्नं वा नद्यां जलम् । अङ्गुष्ठमात्रः पुरुषः । क्रोशमात्रो मार्गः ।
१४५६ । यत्तदेतेभ्यः परिमाणे वतुप् । (५-२-३९)
यत् परिमाणस्य यावत् । तावत् । एतावत् । – 'आ सर्वनाम्नः' (११२२)
इत्याकारोऽन्तादेशः ।
-
१४५७ । किमिदंभ्यां वो घः । (५-२-४०)
आभ्यां वतुप् तस्य च वकारस्य घादेशः | घ = इय | वतुप् =
–
-
धतुप् = इयतुप् । ‘ इदंकिमोरीशकी' (११२१) इति इदुम ईशू सर्वा-
देशः । तस्य च ‘यस्येति च' इति लोपे प्रत्यय एवावशिष्यते-
-<noinclude></noinclude>
er8w8d7k7hd8wn6tjj3s1jzqqxpdxw7
पृष्ठम्:Laghu paniniyam vol1.djvu/४०७
104
129493
348003
2022-08-25T00:03:48Z
Srkris
3283
/* अपरिष्कृतम् */ ३८८ ई + इयत् = इयत् । किम: कियत् केनापि श्लेषकविना गीतोऽयं श्लोकः- लघुपाणिनीये [तद्धितपूरण्यः । इयच्छब्दस्य विचित्रां व्युत्पत्तिमधिकृत्य “उदितवति परस्मिन् प्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३८८
ई + इयत् = इयत् । किम: कियत्
केनापि श्लेषकविना गीतोऽयं श्लोकः-
लघुपाणिनीये
[तद्धितपूरण्यः
। इयच्छब्दस्य विचित्रां व्युत्पत्तिमधिकृत्य
“उदितवति परस्मिन् प्रत्यये शास्त्रयोनौ
गतवति विलयं च प्राकृतेऽपि प्रपञ्चे ।
सपदि पदमुदीतं केवलप्रत्ययं यत्
तदियदिति मिमीते को हृदा पण्डितोऽपि ॥”
१४५८ । किमः संख्यापरिमाणे डति च । (५-२-४१)
का · सङ्ख्या परिमाणमेषां कति, कियन्तो वा ब्राह्मणाः ।
दशतयं, चतुष्टयम् इत्यादि ।
-
१४५९ । संख्याया अवयवे तयप् । (५-२-४२)
सोऽस्यावयव इत्यर्थे संख्यावाचकात्तयप् । पञ्चावयवा अस्य पञ्चतयम् ।
१४६० । द्वित्रिभ्यां तयस्यायज्वा । (५-२-४३)
द्वाववयवावस्य द्वयं, द्वितयं वा । एवं त्रयं, त्रितयम् ।
१४६१ । तदस्मिन्नधिकमिति दशान्ताड्डः । (५-२-४५)
एकादश अधिका अस्मिन्नित्येकादशं शतं, सहस्रं वा । एवं द्वादशं, त्रयोदश-
मित्यादि । शतसहस्रयोर्विशेष्यत्व एव ।
१४६२ । शदन्तविंशतेश्च । (५-२-४६)
त्रिंशं शतं ; विंशं सहस्रम् इत्यादि ।
यथा-
अथ पूरणीप्रत्ययाः ॥
१४६३ । तस्य पूरणे डट् । (५-२-४८)
षष्ठीसमर्थात् संख्यावाचिनो डट् पूरणेऽर्थे । डित्वाट्टिलोपः
SGDF
एकादशानां पूरण एकादशः । द्वादशः, त्रयोदशः इत्यादि ।<noinclude></noinclude>
81r9ge05pieivn6728eok42ewn8rp86
पृष्ठम्:Laghu paniniyam vol1.djvu/४०८
104
129494
348004
2022-08-25T00:03:55Z
Srkris
3283
/* अपरिष्कृतम् */ तद्धितपूरण्यः] निरुक्तकाण्डः । १४६४ । नान्तादसंख्यादेर्मद् । (५-२-४९) डट्प्रत्ययस्य मडागमः । पञ्चमः, सप्तम इत्यादि । १४६५ । षद्कतिकतिपयचतुरां थुक् । (५-२-५१) षडाद... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितपूरण्यः]
निरुक्तकाण्डः ।
१४६४ । नान्तादसंख्यादेर्मद् । (५-२-४९)
डट्प्रत्ययस्य मडागमः । पञ्चमः, सप्तम इत्यादि ।
१४६५ । षद्कतिकतिपयचतुरां थुक् । (५-२-५१)
षडादीनां डटि परे थुगागम: । कतिपयशब्दस्य संख्यात्वाभावे-
ऽपि वचनसामर्थ्याड्डट् । यथा—
षष्ठः, कतिथः, कतिपयथः, चतुर्थः ।
-
॥ * ॥ चतुरश्छयतावाद्यक्षरलोपश्च । तुर्यः, तुरीयः ।
१४६६ । बहुपूगगणसङ्घस्य तिथुक् । (५-२-५२)
बहूनां पूरणो बहुतिथ इत्यादि ।
१४६७ । वतोरिथुक् । (५-२-५३)
यावतिथः, तावतिथः, एतावतिथः ।
३८९
१४६८ | द्वेस्तीयः । (५-२-५४) – द्वितीयः ।
१४६९ । त्रेः संप्रसारणं च । (५-२-५५)– तृतीयः ।
१४७० । विंशत्यादिभ्यस्तम डन्यतरस्याम् । (५-२-५६)
डटस्तमडागमः । ‘ति विंशतेर्डेिति' इति भसंज्ञायां तिकारलोपः ।
विंशः, विंशतितमः; त्रिंशः, त्रिंशत्तमः ।
1
१४७१ । नित्यं शतादिमासार्धमाससंवत्सराच्च । (५-२-५७)
शतादुत्तरेभ्यश्च नित्यं डटस्तमडागमः । मासादिभ्यश्चैवं विधान-
सामर्थ्याइट् तस्य च तमद् | – शततमः, सहस्रतमः, लक्षतमः इत्यादि ॥
१४७२ । षष्ट्यादेश्वासंख्यादेः । (५-२-५८)
केवलेभ्यः षष्टिसप्तत्यशीतिनवतिशब्देभ्यश्च नित्यं तमद् ।
षष्टितमः, सप्ततितमः, अशीतितमः, नवतितमः ।
संख्यादेस्तु एकषष्टः, द्वासप्तत इत्याद्यपि ।
इति पूरण्यः ॥
SGDF<noinclude></noinclude>
p9593xfoy3jx87tppza14ob8ia304qe
348005
348004
2022-08-25T00:04:02Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तद्धितपूरण्यः]
निरुक्तकाण्डः ।
१४६४ । नान्तादसंख्यादेर्मद् । (५-२-४९)
डट्प्रत्ययस्य मडागमः । पञ्चमः, सप्तम इत्यादि ।
१४६५ । षद्कतिकतिपयचतुरां थुक् । (५-२-५१)
षडादीनां डटि परे थुगागम: । कतिपयशब्दस्य संख्यात्वाभावे-
ऽपि वचनसामर्थ्याड्डट् । यथा—
षष्ठः, कतिथः, कतिपयथः, चतुर्थः ।
-
॥ * ॥ चतुरश्छयतावाद्यक्षरलोपश्च । तुर्यः, तुरीयः ।
१४६६ । बहुपूगगणसङ्घस्य तिथुक् । (५-२-५२)
बहूनां पूरणो बहुतिथ इत्यादि ।
१४६७ । वतोरिथुक् । (५-२-५३)
यावतिथः, तावतिथः, एतावतिथः ।
३८९
१४६८ | द्वेस्तीयः । (५-२-५४) – द्वितीयः ।
१४६९ । त्रेः संप्रसारणं च । (५-२-५५)– तृतीयः ।
१४७० । विंशत्यादिभ्यस्तम डन्यतरस्याम् । (५-२-५६)
डटस्तमडागमः । ‘ति विंशतेर्डेिति' इति भसंज्ञायां तिकारलोपः ।
विंशः, विंशतितमः; त्रिंशः, त्रिंशत्तमः ।
1
१४७१ । नित्यं शतादिमासार्धमाससंवत्सराच्च । (५-२-५७)
शतादुत्तरेभ्यश्च नित्यं डटस्तमडागमः । मासादिभ्यश्चैवं विधान-
सामर्थ्याइट् तस्य च तमद् | – शततमः, सहस्रतमः, लक्षतमः इत्यादि ॥
१४७२ । षष्ट्यादेश्वासंख्यादेः । (५-२-५८)
केवलेभ्यः षष्टिसप्तत्यशीतिनवतिशब्देभ्यश्च नित्यं तमद् ।
षष्टितमः, सप्ततितमः, अशीतितमः, नवतितमः ।
संख्यादेस्तु एकषष्टः, द्वासप्तत इत्याद्यपि ।
इति पूरण्यः ॥<noinclude></noinclude>
hk5fmsb6yrpntc1hnw8zo0dn619wv2o
पृष्ठम्:Laghu paniniyam vol1.djvu/४०९
104
129495
348006
2022-08-25T00:04:11Z
Srkris
3283
/* अपरिष्कृतम् */ ३९० लघुपाणिनीये अथ मत्वर्थीयाः ॥ १४७३ । तदस्यास्त्यस्मिन्निति मतुप् । (५-२-९४) गावोऽस्य सन्तीति गोमान् देवदत्तः । धनुरस्यास्तीति धनुष्मान् । हविरस्या- मस्तीति... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३९०
लघुपाणिनीये
अथ मत्वर्थीयाः ॥
१४७३ । तदस्यास्त्यस्मिन्निति मतुप् । (५-२-९४)
गावोऽस्य सन्तीति गोमान् देवदत्तः । धनुरस्यास्तीति धनुष्मान् । हविरस्या-
मस्तीति हविष्मती वेदिः, चरुमती ।
मतुपो मकारस्य क्वचित् वादेशोऽसिद्धकाण्डे विधीयते । यथा—
१४७४ । मादुपधायाश्च मतोर्वोऽयवादिभ्यः । (८-२-९)
म् च, अश्च मम् इति समाहारद्वन्द्वः । अवर्णमकाराभ्यामित्यर्थः ।
[तद्धितमत्वर्थीयाः
उपधाभूताभ्याम् अन्तभूताभ्यां वा अवर्णमकाराभ्यां परस्य मतुपो
वादेशः । न तु यवादिभ्यः परस्य ।
आदे: परस्य' इति मकारस्यैव
८
वादेशः । यथा—
मान्तस्य- किंवान्, शंवान्
मोपधस्य-लक्ष्मीवान्, चमूवान्, डाडिमीवान्
अवर्णान्तस्य - धनवान्, भार्यावान् 1
अवर्णोपधस्य-पयखान्, भावान् ।
१४७५ | झयः । (८-२-१०)
झयन्तान्मतुपो वकारादेशः । यथा–विद्युत्वान् मेघः । दृषद्वान् देशः ।
१४७६ | संज्ञायाम् । (८-२-११)
अहीवती, कपीवती इत्यादि ।
१४७७ । उदन्वानुदधौ च । (८-२-१३) चान्मुनौ ।
१४७८ । राजन्वान् सौराज्ये । (८-२-१४) अन्यत्र राजवान् ।
उक्ता वादेशविधयः । अथ प्रकृतेः प्रत्ययविधिरेवानुबध्यते –
१४७९ । रसादिभ्यश्च । (५-२-९५)
रसादिभ्यश्च मतुप् अपवादबाधनार्थं विधीयते ।।
१४८० । लोमादिपामादिपिच्छादिभ्यः शनेलच: । (५-२-१००)
यथासंख्यं प्रत्ययाः वा स्युः । यथा -
लोमशः – लोमवान् । पामन: - पामवान् | पिच्छिलः – पिच्छावान् ।
-
१४८१ । अत इनिठनौ । (५-२-२२६F<noinclude></noinclude>
q6sl3i2zaj4bfyilvlj94doxpzwforu
पृष्ठम्:Laghu paniniyam vol1.djvu/४१०
104
129496
348007
2022-08-25T00:04:40Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्तितद्धिता:] अदन्तादिनिठनौ दण्डोऽस्यास्तीति–दण्डी, छत्रमस्यास्तीति —छत्री, छत्रिकः, छत्रवान् । ॥ * ॥ १. एकाक्षरात् — यथा— २. कृतो ३. जातेः निरुक्तकाण्डः । वा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्तितद्धिता:]
अदन्तादिनिठनौ
दण्डोऽस्यास्तीति–दण्डी,
छत्रमस्यास्तीति —छत्री, छत्रिकः, छत्रवान् ।
॥ * ॥ १. एकाक्षरात् — यथा—
२. कृतो
३. जातेः
निरुक्तकाण्डः ।
वा पक्षे मतुप् । यथा-
दण्डिकः, अन्यतरस्यामित्यधिकारात् दण्डवान् ।
""
-
66
6
स्ववान् ।
कारकवान् ।
COL
व्याघ्रवान् ।
४. सप्तम्यां च न तौ स्मृतौ–दण्डः अस्यामस्तिं दण्डवान् ।
१४८२ । अस्मायामेधास्रजो विनिः । (५-२-१२१)
असन्तान्मायादिभ्यश्च विनिः । यशस्वी, तरस्वी, मायावी । 1
१४८३ । अर्शआदिभ्योऽच् । (५-२-१२७)
अर्शसः, पलितः, कर्दमः इत्यादि । आकृतिगणः ।
‘तदस्यास्त्यस्मिन्निति मतुप्' इति सूत्रे इतिशब्दस्य प्रयोजनं
व्याख्यातं पूर्वाचार्यैः । यथा—
३९१
'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥”
-
यथा— भूम्नि–गोमान् । निन्दायां – पुण्ड्री माली वा पुरुषः । प्रशंसायां-
रूपवती कन्या, बुद्धिमान् बाल: । नित्ययोगे—क्षीरिणो वृक्षाः । अतिशायने – उदरिंणी
कन्या । संसर्गे — छत्री दण्डी पान्थः ॥
इति मत्वर्थीयाः ।
‘समर्थाना’मिति ‘प्रथमा' दिति चाधिकारयोर्गतोऽवधिः । वेति तु वर्तते एव ।
अथ विभक्तितद्धिताः ॥
१४८४ । प्राग्दिशो विभक्तिः । (५-३-१)
दिक्छब्देभ्यः सप्तमी ' इत्यतः प्राग्विधास्यमानाः प्रत्य-
या विभक्तिसंज्ञाः स्युः । 'त्यदादीनामः', 'न विभक्तौ तुस्माः'
दिप्रक्रियासमावेशार्थकः संज्ञाविधिः । अव्ययान्येतानि ||
इत्या-
दुस्साः' इत्<noinclude></noinclude>
ieqzek1tzl4iz9h34fak8sidxqi4sv6
पृष्ठम्:Laghu paniniyam vol1.djvu/४११
104
129497
348008
2022-08-25T00:04:48Z
Srkris
3283
/* अपरिष्कृतम् */ ३९२ लघुपाणिनीये [विभक्तितद्धिता: १४८५ । किंसर्वनामबहुभ्योऽव्यादिभ्यः । (५-३-२) विभक्तितद्धिताः सर्वनामभ्यो बहुशब्दाच्च स्युः । किंशब्दवर्जिते- भ्यो व्यादिभ्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३९२
लघुपाणिनीये
[विभक्तितद्धिता:
१४८५ । किंसर्वनामबहुभ्योऽव्यादिभ्यः । (५-३-२)
विभक्तितद्धिताः सर्वनामभ्यो बहुशब्दाच्च स्युः । किंशब्दवर्जिते-
भ्यो व्यादिभ्यस्तु न ॥
१४८६ । इदम इश् । (५-३-३)
विभक्तितद्धिते परे इदम इशादेशः ।।
१४८७ । एतेतौ रथोः । (५-३-४)
रेफथकाराद्योः प्रत्यययोरिदम 'एत' 'इत्' इत्यादेशौ यथासं-
ख्यं स्तः । इशोऽपवादः ॥
१४८८ । एतदोऽन् । (५-३-५) – विभक्तिर्तद्धिते परे ।
१४८९ । सर्वस्य सोऽन्यतरस्यां दि । (५-३-६)
सर्वशब्दस्य 'स' इत्यकारान्त आदेशो वा दादौ विभक्तितद्धि-
ते । एवं प्रक्रियाविशेषानुक्त्वा प्रत्ययान् विदधाति—
१४९० । पञ्चम्यास्तसिल् । (५-३-७)
किंसर्वनामबहुभ्यः पञ्चम्यन्तेभ्यस्तसिलप्रत्ययो वा । त्यदाद्यत्वम्।
तद्—ततः । यद्—यतः । इदम इश् — इतः । एतदोऽश्— अतः, सर्वतः
अन्यतः, पूर्वत इत्यादि । किंशब्दस्य 'किमः कः' इत्यखापवादत्वेन
१४९१ । कु तिहोः । (७-२-१०४)
१४९२ । काति । (७-२-१०५)
इति कु - क्व - आदेशयोर्विधानात्तसिलि कुतः इति रूपम् ॥
१४९३ | तसेच । (५-३-८)
‘प्रतियोगे पञ्चम्यास्तसि: ' ' अपादाने चाहीयरुहोः' इति वक्ष्य
माणस्य तसेच किंसर्वनामबहुभ्यस्तसिलादेशो विधीयते । विभक्तिकार्य
प्रापणार्थमयमायासः । कुतः, ततः इत्यादि |
१४९४ । सप्तम्यास्त्रल् । (५-३-१०) GDF
कुत्र, बहुत्र, तत्र, सर्वत्र, अत्र, अमुत इत्यादि ।<noinclude></noinclude>
8s2nyadxmwqpqxcbmfkysulmdil5nf5
पृष्ठम्:Laghu paniniyam vol1.djvu/४१२
104
129498
348009
2022-08-25T00:05:01Z
Srkris
3283
/* अपरिष्कृतम् */ विभक्तितद्धिता:] निरुक्तकाण्ड: । १४९५ | इदमोहः । (५-३-११) त्रलोऽपवादः । इदम इश्—इह । १४९६ । किमोऽत् । (५-३-१२) १ अयं विशेषविधिरेव । न तु त्रलोऽपवादः । 'क्वाति ' इति किमः क... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>विभक्तितद्धिता:]
निरुक्तकाण्ड: ।
१४९५ | इदमोहः । (५-३-११)
त्रलोऽपवादः । इदम इश्—इह ।
१४९६ । किमोऽत् । (५-३-१२)
१
अयं विशेषविधिरेव । न तु त्रलोऽपवादः । 'क्वाति ' इति किमः क्वादेशः ।
‘यस्येति च' इत्यकारलोपः–क्व ॥
१४९७ । इतराभ्योऽपि दृश्यन्ते । (५-३-१४)
विभक्त्यन्तरेऽपि उक्ता विभक्तितद्धिता भवन्ति । ततोभवान्,
तत्रभवान्, अतोभवान्, अत्रभवान्, इहभवान् इत्यादयः पूजार्थका
अनेन सिध्यन्ति ॥
१४९८ । सर्वैकान्यकिंयत्तदः काले दा । (५-३-१५)
सर्वादिभ्यः कालेऽर्थे दाप्रत्ययस्त्रलोऽपवादः । सर्वदा । 'सर्वस्य
सोऽन्यतरस्यां दि '—सदा, एकदा इत्यादि ।
१४९९ । इदमो र्हिल् । (५-३-१६) एतर्हि 'एतेतौ रथोः' ।
१५०० । अधुना । (५-३-१७) अधुना - इशादेशे ‘यस्येति’ लोपः।
१५०१ । दानीं च । (५-३-१८) इदानीम् ।
१५०२ । तदो दा च । (५-३-१९) तदानीम् । तदा ।
१५०३ । अनद्यतने र्हिलन्यतरस्याम् । (५-३-२१)
किंसर्वनामबहुभ्यः इत्येव । कर्हि, कदा । यहिं, यदा । तर्हि, तदा ।
१५०४ । सद्यः परुत्परार्यैषमः परेद्यव्यद्यपूर्वेयुरन्येयुरितरेयुरधरेषु-
रुभयेयुरुत्तरेयुः । (५-३-२२)
सप्तम्याः काले एते निपात्यन्ते । यथा-
समानेऽहनि–सद्यः । पूर्वेऽब्दे - परुत् । पूर्वतरे - पररि । वर्तमाने-ऐषमः ।
परस्मिन् दिने–परेद्यवि । अस्मिन् दिने-अद्य | शेषेषु दिनशब्दस्य युरादेशः ।
१५०५ | प्रकारवचने थाल् । (५-३-२३)
किंसर्वनामबहुभ्यः प्रकारेऽर्थे थाल् ।
सर्वेण प्रकारेण - सर्वथा । यथा, तथा ।<noinclude></noinclude>
bjsnvmi4sfb17kqk2h6v1mjgs3adpm0
पृष्ठम्:Laghu paniniyam vol1.djvu/४१३
104
129499
348010
2022-08-25T00:05:13Z
Srkris
3283
/* अपरिष्कृतम् */ ३९४ लघुपाणिनीये [अतिशायनतद्धिताः १५०६ | इदमस्थमुः । (५-३-२४) थालोऽपवादः । इत्थम् 'एतेतौ रथोः' इति इदादेशः । १५०७ । किमश्च । (५-३-२५) कथम् । इति विभक्तितद्धिताः । अथ के... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३९४
लघुपाणिनीये [अतिशायनतद्धिताः
१५०६ | इदमस्थमुः । (५-३-२४)
थालोऽपवादः । इत्थम् 'एतेतौ रथोः' इति इदादेशः ।
१५०७ । किमश्च । (५-३-२५) कथम् ।
इति विभक्तितद्धिताः ।
अथ केचित् प्रकीर्णकाः ॥
१५०८ । संख्याया विधार्थे धा । (५-३-४२)
विध प्रकार: । एकधा, द्विधा, त्रिधा इत्यादि' । इदमप्यव्ययम् ।
१५०९ । याप्ये पाशप् । (५-३-४७)
याप्य: कुत्सितः । कुत्सितो भिषक् - भिषक्पाशः ।
१५१० । भूतपूर्वे चरद् । (५-३-५३)
पूर्वभूतो भूतपूर्वः । पूर्व दृष्टो दृष्टचरः । आढ्यचरः, उपाध्यायचरः, भिषक्चरः ।
१५११ । षष्ठ्या रूप्य च । (५-३-५४)
देवदत्तस्य भूतपूर्वो देवदत्तरूप्यः, देवदत्तचरो वा गौः ।
अथ अतिशायनतद्धिताः ॥
१५१२ । अतिशायने तमविष्ठनौ । (५-३-५५)
प्रकर्षेऽर्थे प्रातिपदिकात्तमबिष्ठनौ । प्रकर्षेण आढ्यः आढ्यतमः ।
।
पटुः पटिष्ठ:
१५१३ । तिङ । (५-३-५६)
तिङन्तादप्यतिशायने तमप् । इष्ठस्तु निषेत्स्यते ।
NGDE
१. द्वेधा, द्वैधं, त्रेधा, त्रैधम्, ऐकध्यम् इति विशेषरूपाण्यपि सन्ति ।<noinclude></noinclude>
0cbzqxe3crii09lup9n46mazqnyvte1
पृष्ठम्:Laghu paniniyam vol1.djvu/४१४
104
129500
348011
2022-08-25T00:05:22Z
Srkris
3283
/* अपरिष्कृतम् */ अतिशायनतद्धिता:] निरुक्तकाण्डः । - अत्र प्रक्रियोच्यते- १५१४ । किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । (५-४-११) किम, एदन्तात्, तिङो, ऽव्ययाच्च, परो यो घस्तंस्य आमुप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>अतिशायनतद्धिता:]
निरुक्तकाण्डः ।
-
अत्र प्रक्रियोच्यते-
१५१४ । किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । (५-४-११)
किम, एदन्तात्, तिङो, ऽव्ययाच्च, परो यो घस्तंस्य आमुप्रत्ययः
खात् स्वार्थे । प्रकर्षो घवाच्यो न चेद्रव्यस्य । अथ को नाम घः ?-
?—
१५१५ । तरप्तमपौ घः । (१-१-२२) एतौ घसंज्ञौ ।
प्रकर्षेण पचति पचतितमाम् । पठतितमाम् । किरतितमां-तिङ् ।
प्राद्धेतमां, प्रगेतमां - एत् । उच्चैस्तमां, सुतमाम् - अव्ययम् ।
१५१६ । द्विवचनविभज्योपपदे तरबीयसुनौ । (५-३-५७)
द्वयोः प्रकर्षवचने, 'पञ्चमी विभक्ते' इति विहिते पञ्चम्यन्ते
चोपपदे तरबीयसुनौ स्तः । तमबिष्ठनोरपवादौ । अतो बहुषु प्रकर्ष-
निर्धारण एव तौ । यथा—
रामकृष्णयोः कृष्णः पटुतरः, पटीयान् वा । माथुराः पाटलीपुत्रेभ्य आढ्यतराः ।
सुकुमारतरः, पचतितराम् । सुतराम्, उच्चैस्तराम् ।
३९५
१५१७ । अजादी गुणवचनादेव । (५-४-५८)
अतिशायनप्रत्ययेषु इष्ठन्नीयसुनौ अजादी । तौ गुणवाचिभ्य
एव । एवमेवोदाहृतम् । इष्टेमेयस्सु विहिताः प्रक्रिया अत्रानुसन्धेयाः ।
१५१८ । प्रशस्यस्य श्रः । (५-३-६०)
इष्ठन्नीयसुनोः । प्रशस्यतरः, श्रेयान् । प्रशस्यतमः, श्रेष्ठः ।
।
१५१९ । ज्य च । (५-३-६१) प्रशस्यतरो ज्यायान्, ज्येष्ठः ।
१५२० । वृद्धस्य च । (५-३-६२) वृद्धतरो ज्यायान्, ज्येष्ठः
१५२१ । अन्तिकबाढयोनेंदसाधौ । (५-३-६३)
यथासङ्ख्यम् । नेदीयान्, नेदिष्ठः । साधीयान्, साधिष्ठः ।
१५२२ । युवाल्पयोः कनन्यतरस्याम् । (५-३-६४)
यवीयान्, यविष्टः । कनीयान्, कनिष्ठः । अल्पीयान्, अल्पिष्ठः ।<noinclude></noinclude>
64z28kjavfa2dkdsx43a5jto08g2aqr
पृष्ठम्:Laghu paniniyam vol1.djvu/४१५
104
129501
348012
2022-08-25T00:12:57Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये १५२३ । विन्मतोर्लुक् । (५-३-६५) इष्ठन्नीयसुनोः परयोर्मतुपो विन्प्रत्ययस्य च लुक् । बलवत्तरो बलीयान् । बलवत्तमो बलिष्ठः । मेधावितरो मेधीयान् । मेघा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
१५२३ । विन्मतोर्लुक् । (५-३-६५)
इष्ठन्नीयसुनोः परयोर्मतुपो विन्प्रत्ययस्य च लुक् ।
बलवत्तरो बलीयान् । बलवत्तमो बलिष्ठः । मेधावितरो मेधीयान् । मेघावितमो
मेधिष्ठः ।
इत्यातिशायनिकाः ॥
३९६
[तद्धितकप्रत्ययः
अथ पुनरपि प्रकीर्णकाः ॥
१५२४ । प्रशंसायां रूपप् । (५-३-६६)
प्रशस्तो वैयाकरणो वैयाकरणरूपः ।
१५२५ । ईषदसमाप्तौ कल्पब्देश्यदेशीयरः । (५-३-६७)
ईषदूनः पटुः पटुकल्पः, पटुदेश्यः, पटुदेशीयां वा ।
तिङश्चेत्यनुवृत्तेरेते तिङन्तादपि स्युः -
प्रशस्तं पचति-पचतिरूपम् । ईषदूनं पचति-पचतिकल्पम् ।
तद्धितत्वेन सुबुत्पत्तौ द्वित्वकर्मत्वादीनामयोगात् सामान्ये नपुंसकं
प्रथमैकवचनं च । तथा चाव्ययप्रायत्वम् ।
१५२६ । विभाषा सुपो बहुपुरस्तात्तु । (५-३-६८)
ईषदसमप्तावित्येव । ‘सुप्' इत्युक्तिस्तिङो निवृत्त्यर्था । बहुच्-
प्रत्ययः प्रकृतेः पूर्वं भवतीति विशेषः । विभाषाग्रहणं समासार्थम् ।
ईषदूनः पटुर्बहुपटुः ।
१५२७ । प्रकारवचने जातीयर् । (५-३-६९)
पटुप्रकारः पटुजातीयः । मृदुजातीयः ।
अथापकर्षकः कप्रत्ययः ॥
१५२८ । प्रागिवात् कः । (५-३-७०)GDF<noinclude></noinclude>
rhs0fptos4r39tlx5fw40wqx1pea26d
पृष्ठम्:Laghu paniniyam vol1.djvu/४१६
104
129502
348013
2022-08-25T00:13:12Z
Srkris
3283
/* अपरिष्कृतम् */ अव्ययतद्धिताः] निरुक्तकाण्ड: । ३९७ ‘इवे प्रतिकृतौ ' इति पर्यन्तं कप्रत्यय: सामान्येनाधिक्रियते । १५२९ । अव्ययसर्वनाम्नामकच् प्राक टे: । (५-३-७१) कप्रत्ययापवादोऽ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>अव्ययतद्धिताः]
निरुक्तकाण्ड: ।
३९७
‘इवे प्रतिकृतौ ' इति पर्यन्तं कप्रत्यय: सामान्येनाधिक्रियते ।
१५२९ । अव्ययसर्वनाम्नामकच् प्राक टे: । (५-३-७१)
कप्रत्ययापवादोऽकच् । अयं टे: प्राग् भवतीति विशेष: । तिङन्ते-
भ्योऽप्ययमिष्यन्ते ।
,
अज्ञाते, कुत्सिते, चाल्पे, हस्वे, संज्ञानुकम्पयोः ।
प्रतिकृत्यामथ स्वार्थेऽप्येष कप्रत्ययो भवेत् ॥
यथा—कस्यायमित्यज्ञातोऽश्वः अश्वकः । उष्ट्रकः इत्यादि । कुत्सितोऽल्पो ह्रखो
चा अश्वः अश्वकः । शूद्रकः, शाबकः, वेणुकः इत्यादयः संज्ञायाम् ॥ अनुकम्पनीयः पुत्रः
पुत्रकः । वत्सकः । बुभुक्षितकः ॥ अश्वस्य प्रतिकृतिरश्वकः । उष्ट्रकः। गजकः॥ वृक्ष
एव बृक्षकः । बाल एव बालकः ॥ अल्पं पचति पचतकि । कुत्सितमजल्पत् अजल्पकत् ॥
उच्चकैः, नीचकैः, सर्वके, सकः, अमुकः, त्वयका ॥
१५३० । समासाच्च तद्विषयात् (छ) । (५-३-१०६)
तच्छब्देन इवार्थ: परामृश्यते । इवार्थविषयात् समासाच्छप्रत्ययः
स्यात् । यथा -
-
काकतालीयो देवदत्तबधः काकागमनतालपतनयोर्घटनेन जातः काकवध इव
यदृच्छाघटित इत्यर्थः ।
अथ केचिद्व्ययतद्धिताः ॥
१५३१ । संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् । (५-४-१७)
पञ्चकृत्वो भुते – पञ्चवारमित्यर्थः । एवं षट्कृत्व इत्यादि ।
१५३२ । द्वित्रिचतुर्भ्यः सुच् । (५-४-१८)
कृत्वसुचोऽपवादः । द्विः, त्रिः, चतुः ।
१५३३ । एकस्य सकृच्च । (५-४-१९)
एकशब्दस्य सकृदित्यादेशः सुप्रत्ययश्च । प्रत्ययस्य संयोगान्त-
त्ययस्य संयोगान्त
लोपः— सकृद् – एकवारमित्यर्थः ।
-<noinclude></noinclude>
8dtsz8glf8vfngbemgigb3m87mt0o1r
पृष्ठम्:Laghu paniniyam vol1.djvu/४१७
104
129503
348014
2022-08-25T00:13:23Z
Srkris
3283
/* अपरिष्कृतम् */ ३९८ लघुपाणिनीये १५३४ । प्रज्ञादिभ्यश्च (अण्) । (५-४-३८) स्वार्थे अण्प्रत्ययः । नेदं परमव्ययम् । [अव्ययाः प्रज्ञ एव-प्राज्ञः । वणिगेव-वाणिजः । मरुदेव - मारुतः । चोर ए... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३९८
लघुपाणिनीये
१५३४ । प्रज्ञादिभ्यश्च (अण्) । (५-४-३८)
स्वार्थे अण्प्रत्ययः । नेदं परमव्ययम् ।
[अव्ययाः
प्रज्ञ एव-प्राज्ञः । वणिगेव-वाणिजः । मरुदेव - मारुतः । चोर एव-चौरः । मन
एव-मानसम् । देवतैव–दैवतम् ।
१५३५ । बड्डल्पार्थाच्छस्कारकादन्यतरस्याम् । ५--४-४२)
बहु, बहुभिः, बहुभ्यो, बहुषु वा बहुशो ददाति । एवं स्तोकशः, अल्पशः इत्यादि ।
१५३६ । संख्यैकवचनाच्च वीप्सायाम् । (५-४-४४)
संख्यावाचिभ्यः परिमाणवाचिभ्यश्च कारकेभ्यः शस् वीप्सायां
द्योत्यायाम् ।
द्वौ द्वौ मोदकौ ददाति - द्विशो मोदकं ददाति । एवं त्रिशः, शतशः, सहस्रशः।
प्रस्थशो धान्यं क्रीणाति ॥
१५३७ । प्रतियोगे पञ्चम्यास्तसिः । (५-४-४४)
प्रतिना कर्मप्रवचनीयेन योगे विहितायाः पञ्चम्यास्तसिः । यथा
अभिमन्युरर्जुनतः प्रति ।
१५३८ । अपादाने चाहीयरुहोः । (५-४-४५)
अपादाने पञ्चम्याश्च तसिर्न तु हीयरुहोः ।
अपादाने- प्रामत आगच्छति । चोरतो बिभेति ।
-
हीयरुहोस्तु – अर्थाद्धीयते । वृक्षादवरोहति इति पञ्चम्येव ।
-
-
॥ * ॥ आद्यादिभ्यस्त सेरुपसंख्यानम् ॥
आद्यादिभ्यो विभक्त्यन्तरेऽपि तसिः । आदौ — आदितः। पार्श्वे—
पार्श्वतः । एवं पृष्ठत इत्यादि । अयमेव सार्वविभक्तिकस्तसिरित्युच्यते ।
१५३९ । षष्ठ्या व्याश्रये । (५-४-४८)
नानापक्षसमाश्रयो व्याश्रयः । तत्र षष्ठचास्तसिः । यथा—
देवा अर्जुनतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः ।
१५४० । कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः । (५-४-५०)
॥ * ॥ अभूततद्भाव इति वक्तव्यम् ॥
कारणस्य विकाररूपेण अभूतस्य तदात्मना भावोऽभूततद्भावः ।
सम्पद्यतेः कर्ता सम्पद्यकर्ता । अभूततद्भावे गम्यमाने कृभ्वस्तिभिर्धातु-<noinclude></noinclude>
lm223t53dkezorhk3mklow8asgf1kiz
पृष्ठम्:Laghu paniniyam vol1.djvu/४१८
104
129504
348015
2022-08-25T00:13:29Z
Srkris
3283
/* अपरिष्कृतम् */ अव्ययतद्धिता:] निरुक्तकाण्ड: । ३९९ भिर्योगे सम्पत्तिकर्तुः प्रातिपदिकात् च्विरिति सर्वलोपी प्रत्ययः । 'अस्य च्वौ' इत्यवर्णान्तस्य ईत्वमुक्तं च्वौ । यथा- - अशुक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>अव्ययतद्धिता:]
निरुक्तकाण्ड: ।
३९९
भिर्योगे सम्पत्तिकर्तुः प्रातिपदिकात् च्विरिति सर्वलोपी प्रत्ययः । 'अस्य
च्वौ' इत्यवर्णान्तस्य ईत्वमुक्तं च्वौ । यथा-
-
अशुक्लः शुक्लो भवति शुक्लीभवति । पटीस्यात्तन्तुः ।
अशुक्लं शुक्लं करोति शुक्लीकरोति । घटीकरोति मृदम् ।
१५४१ । विभाषा साति कार्ये । (५-४-५२)
पूर्वसूत्रविषये सातिर्वा कायें गम्यमाने ।
भस्मसाद्भवति, भस्मीभवति काष्ट– कात्स्ये॑न भस्म सम्पद्यते । एकदेशे तु
भस्मीभवतीत्येव ।
१५४२ । अभिविधौ सम्पदा च । (५-४-५३)
अभिव्याप्तौ गम्यमानायां विविषये साति: सम्पद्यतेर्योगे च ।
उदकसात् सम्पद्यते भवति वा लवणम् । उदकीभवति इति च ।
१५४३ । तदधीनवचने । (५-४-५४)
स्वामिविशेषवाचिनः प्रातिपदिकादीशितव्येऽर्थे सांतिः कृभ्वस्ति-
सम्पद्यतिभिर्योगे । यथा-
राज्ञोऽधीनं करोति राजसात्करोति महीम् । एवं राजसात्भवति सम्पद्यतेऽस्ति वा
१५४४ । देये वा च । (५-४-५५)
ब्राह्मणत्राकरोति, ब्राह्मणसात्करोति वा गाम् ।
१५४५ । देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ।
देवादिभ्यो द्वितीयासप्तम्योरर्थे बहुलं त्रा । यथा-[(५-४-५६)
देवान् गच्छति — देवत्रा गच्छति । मनुष्येषु वसति- मनुष्यत्रा वसति ।
बहुलग्रहणादन्यत्रापि- 'बहुत्रा जीवतो मनः' ।
१५४६ । अव्यक्तानुकरणायजवरार्धादनितौ डाच् । (५-४-५७)
द्व्यजवरम् अक्षरद्वयादन्यूनमधै यस्य तस्मादव्यक्तानुकरणशब्दात्
कृभ्वस्तियोगे डाच् न त्वितिशब्दे परे । यथा-
-
पटपटाकरोति पटः । चटचटाकरोतीन्धनम् ।
-
इतः परं तद्धितेषु समासान्ताः शिष्यन्ते । तान् समासविधेरनन्तरं
SGDF
वक्ष्यामः ॥<noinclude></noinclude>
93ko6lr1rga69jgo9fvykjyq9wzrejx
पृष्ठम्:Laghu paniniyam vol1.djvu/४१९
104
129505
348016
2022-08-25T00:13:40Z
Srkris
3283
/* अपरिष्कृतम् */ ॥ आकाङ्क्षाकाण्डः ॥ शब्दानां व्युत्पत्तिर्व्युत्पन्नानां शब्दानामव्युत्पन्नानां च सुप्तिङ्- भेदभिन्ना रूपनिष्पत्तयश्च व्याख्याताः । इतः परं निष्पन्नाना... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>॥ आकाङ्क्षाकाण्डः ॥
शब्दानां व्युत्पत्तिर्व्युत्पन्नानां शब्दानामव्युत्पन्नानां च सुप्तिङ्-
भेदभिन्ना रूपनिष्पत्तयश्च व्याख्याताः । इतः परं निष्पन्नानां पदानाम्
अन्योन्यान्वये यानि कार्याणि तान्युच्यन्ते -
१५४७ । समर्थः पदविधिः । (२-१-१)
पदसम्बन्धी विधिः सर्वोऽपि सङ्गतार्थो भवितुमर्हति । पदकार्या-
ण्यर्थसाङ्गत्य एव प्रवर्तेरन् । अर्थसाङ्गत्यमेव सामर्थ्यमित्युच्यते । इह
हि संस्कृतभाषायां संहितायाः प्राबल्याद्वाक्यद्वयप्रयोगे पूर्ववाक्यान्तिम-
पदस्य उत्तरव।क्यादिपदेन सहान्वयाभावेऽपि योगसद्भावाल्लक्षणैकचक्षुः
शिष्यः पदकार्याण्यपि कदाचिदापादयेदिति शङ्कमान आचार्य: परि-
भाषामेनां प्रणीतवान् । तेन 'पुत्रो राज्ञः, पुरुषो देवदत्तस्य' इत्यत्र
सामर्थ्याभावात् राज-पुरुषपदयो: राजपुरुष इति समासो न प्राप्नोति ।
पदविधिरित्युक्तेर्वर्णकार्याणि तु भवन्त्येव । यथात्रैव ङसः सकारस्य
रुत्वे पाक्षिकावुपध्मानीयविसर्गौ । यथा वा 'तिष्ठतु दध्याहर भोस्तक्रम् '
इत्यादौ यण् सन्धिकार्यम् ॥
सामर्थ्य तावद्विविधं–व्यपेक्षा एकार्थीभावश्चेति । तत्र स्वार्थ-
पर्यवसायित्वेन स्वतन्त्राणामेव पदानामाकाडावशाद्यः परस्परसम्बन्ध:
सा व्यपेक्षा समुदायार्थस्य एकत्व प्रतीत्यर्थ स्वस्वाभिधेयस्य परस्परस्मिन्
न्यग्भावनेन परतन्त्राणां पदानां सामर्थ्यमेकार्थीभावः । एकार्थीभाव
एव वृत्तिरित्युच्यते । सा च कृत्, तद्धितः, समासः, एकशेष:, सना-
द्यन्ता इति पञ्चविधा । एषु समासैकशेषयोरेव घटकावयवाः पदानि ।<noinclude></noinclude>
2kz8zcicb24c8win8a9aajsm0st9xvd
पृष्ठम्:Laghu paniniyam vol1.djvu/४२०
104
129506
348017
2022-08-25T00:13:51Z
Srkris
3283
/* अपरिष्कृतम् */ वृत्तिकार्याणि] आकाङ्क्षाकाण्डः । अन्ये पदप्रत्ययाभ्याम् उपकल्पिता: । वृत्तीनामर्थानुवादकं वाक्यं विग्रह इत्युच्यते । वृत्तिषु घटकावयवानां स्वातन्त्र्या... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>वृत्तिकार्याणि]
आकाङ्क्षाकाण्डः ।
अन्ये पदप्रत्ययाभ्याम् उपकल्पिता: । वृत्तीनामर्थानुवादकं वाक्यं विग्रह
इत्युच्यते । वृत्तिषु घटकावयवानां स्वातन्त्र्याभावाद्विशेषणयोगो न घटते ।
यथा- दृढं कुम्भं करोतीति दृढं कुम्भकारः – ( कृत् ) । इति न ।
अध्यर्धेन शतेन क्रीतः अध्यर्धेन शल्यः -- ( तद्धितः) ।
विक्रमिणो राज्ञः पुरुषः विक्रमिणो राजपुरुषः-(समासः) ।
युवतिर्माता वृद्धःपिता च युवतिरृद्धः पितरौ-(एकशेषः) । ine
आयुष्मन्तं पुत्रमिच्छति आयुष्मन्तं पुत्रकाम्यति – (सनाद्यन्तः) । इति न ।
विशेषणविशिष्टे वाक्ये वृत्तिर्न प्रवर्तेतैव । वृद्धस्य दशरथस्यापत्यमिति
"
>>
विवक्षायां दशरथशब्दात् 'अत इञ्' इत्यपत्यप्रत्ययस्य नावकाश एव ।
तथा चोक्तम्-
e
-
'सविशेषणानां वृत्तिर्न, वृत्तस्य च विशेषणयोगो न ।'
इति । वृत्तौ घटकं वृत्तम् ।
वाक्ये सामर्थ्य व्यपेक्षा । तत्र च पदानां स्वातन्त्र्याद्यथेष्टं
विशेषणयोगः । आकाङ्क्षायोग्यतासन्निध्यनुरोधेनैकस्यानेकपदान्वयोऽपि
भवति । यथा—
राज्ञो देवदत्तस्य च पुरुषः । राज्ञः पुरुषोऽश्वश्च । तव वा मम वा गृहम् ।
नित्यसापेक्षाणां तु शब्दानां वृत्तावपि एकदेशान्वयो भवत्येव ।
तथा चोक्तम्-
6
-
malay
'सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते ।
वाक्यवत् सा व्यपेक्षा हि वृत्तावपि न हीयते ॥
अनेन देवदत्तस्य गुरुकुलम् इत्यादि सिध्यति । अन्यत्रापि
शिवस्य भगवतो भक्तः शिवभागवतः ।
आक्रुष्टा मरुतां लीला यैस्तान ‘मरुतामाकुचलीलान्' } – रघुवंशम्
इत्यादौ सापेक्षाणां समासो दृश्यते । तेन यत्रार्थप्रतीतिर्न हीयते तत्र
सापेक्षाणामपि व्यधिकरणविशेषणाना मेकदेशान्वयोऽभ्युपेय एवेति
स्थितम् ॥
SGDF<noinclude></noinclude>
38dlhsitsvqeij77g0rkfmox4rruen4
पृष्ठम्:Laghu paniniyam vol1.djvu/४२१
104
129507
348018
2022-08-25T00:13:57Z
Srkris
3283
/* अपरिष्कृतम् */ ४०२ लघुपाणिनीये ॥ समासप्रकरणम् ॥ [समासविभाग अन्वितानां पदानामेकीकरणं समासः । स च घटकपदान जातिभेदाभिप्रायेण ‘सुपां सुपा, तिङा, नाम्ना, धातुनाथ तिङां तिङा । सुबन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४०२
लघुपाणिनीये
॥ समासप्रकरणम्
॥
[समासविभाग
अन्वितानां पदानामेकीकरणं समासः । स च घटकपदान
जातिभेदाभिप्रायेण
‘सुपां सुपा, तिङा, नाम्ना, धातुनाथ तिङां तिङा ।
सुबन्तेनेति च ज्ञेयः समासः षड्डिधो बुधैः ॥ '
इत्युक्तरीत्या षड्डिधः । किं त्वयं विभागो नातीव कार्यकारी । घट
पदानां प्राधान्यनिबन्धने विभागे समासश्चतुर्विधः-
पूर्वपदार्थप्रधानोऽव्ययीभावः—उपहरि ।
उत्तरपदार्थप्रधानस्तत्पुरुषः—राजपुरुषः ।
उभयपदार्थप्रधानो द्वन्द्वः – रामलक्ष्मणौ ।
अन्यपदार्थप्रधानो बहुव्रीहिः – पीताम्बरः ।
-
इति । अयमेव विभागो व्युत्पादकः, पाणिनिना चाहतः । किं तु प्रति
यैकपरायण आचार्यस्तत्पुरुषादी: संज्ञाः समासान्तादिकार्यप्रापणार्थ
निबध्नाति । अतश्चाव्ययीभावादीनामर्थव्यभिचार: सुलभ एव । यथा
शाकप्रति इत्यव्ययीभाव उत्तरपदार्थप्रधानः । अतिमाल इति तत्पुरुषः
पदार्थप्रधानः । द्वित्रा इति बहुव्रीहिरुभयपदार्थप्रधानः ।
तत्तद्धिकारेषु विहिताः समासास्तत्तत्संज्ञा इत्येव । एवं सर्वनामाद
संज्ञा अपि कार्यनिबन्धना एव, न त्वर्थनिबन्धना: । अन्यथा प्रथमचर-
तयाल्पार्धादीनां कथं सर्वनामता स्यात् ?
-
समासविधेः प्राक् तदुपयुक्ताः प्रक्रिया वक्ष्यामः-
१५४८ | तत्पुरुषः समानाधिकरणः कर्मधारयः । (१-२-४२)
उत्तरपदप्राधान्यात्तत्पुरुषे हि पूर्वपदं विशेषणम् । तद्यत्र विशेष
णोत्तरपदेन समानाधिकरणं स तत्पुरुषः कर्मधारयसंज्ञः । यथा-
नीलमुल्पलं नीलोल्पलम् ।
वारयसतः । यथा-
-<noinclude></noinclude>
79ah5d26l0mlz0cszfl66hlo9rxuee2
पृष्ठम्:Laghu paniniyam vol1.djvu/४२२
104
129508
348019
2022-08-25T00:14:10Z
Srkris
3283
/* अपरिष्कृतम् */ समासप्रक्रियाः ] आकाङ्क्षाकाण्डः । १५४९ । प्रथमानिर्दिष्टं समास उपसर्जनम् । (१-२-४३) समासविधौ प्रथमाविभक्त्या निर्दिष्टं पदमुपसर्जनसंज्ञम् । यथा- ‘विशेषणं वि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>समासप्रक्रियाः ]
आकाङ्क्षाकाण्डः ।
१५४९ । प्रथमानिर्दिष्टं समास उपसर्जनम् । (१-२-४३)
समासविधौ प्रथमाविभक्त्या निर्दिष्टं पदमुपसर्जनसंज्ञम् । यथा-
‘विशेषणं विशेष्येण बहुलम्' इति विधौ प्रथमान्तं विशेषणमुपसर्जनम् ।
१५५० । एकविभक्ति चापूर्वनिपाते । (१-२-४४)
एका अभिन्ना विभक्तिर्यस्य तदेकविभक्ति । विग्रहे नियत
विभक्तिकम्, अत एव विशेषणत्वेनाप्रधानं पदमुपसर्जनमित्यर्थः
इदमेव लौकिकमुपसर्जनलक्षणम्, पूर्वोक्तं तु समासशास्त्रे सङ्केतमात्रम्
वक्ष्यमाणे (सू० १६१४) पूर्वनिपाते प्रागुक्तं 'प्रथमानिर्दिष्ट-रूपमेवोप-
सर्जनं ग्राह्यं, न त्विदम्' इति निषेधति 'अपूर्वनिपाते' इति । अस्य तु
फलमुपसर्जनह्रस्वः । स एवोच्यते-
१५५१ । गोस्त्रियोरुपसर्जनस्य (हस्व:) । (१-२-४८)
उपसर्जनयोर्गोशब्द स्त्रीप्रत्ययान्तयोर्हस्वः । यथा -
चित्रा गावो यस्य स चित्रगुः । मालामतिक्रान्तोऽतिमालः ।
निर्गतः कौशाम्ब्या निष्कौशाम्बः । प्राप्तो जीविकां प्राप्तजीविकः ।
४०३
१५५२ । लुक तद्धितलुकि । (१-२-४९)
यत्र तद्धितप्रत्ययस्य लुक् तत्र स्त्रीप्रत्ययस्यापि लुगेव, न तुह्रस्व:
क्रीतविकारादिष्वर्थेषु तद्धितस्य लुगुक्तः ।
पञ्च इन्द्राण्यो देवता अस्य – पञ्चेन्द्रः । आमलक्याः फलमामलकम् ।
-
अथ समासविधिः ॥
१५५३ । प्राकडारात् समासः । (२-१-३)
‘कडारा: कर्मधारये' इति यावत् समासोऽधिक्रियते ।
OF<noinclude></noinclude>
958mtk4jgmy0xqhuo27gdtswtvtr9sz
पृष्ठम्:Laghu paniniyam vol1.djvu/४२३
104
129509
348020
2022-08-25T00:14:36Z
Srkris
3283
/* अपरिष्कृतम् */ ४०४ लघुपाणिनीये १५५४ । सह सुपा । (२-१-४) सुबिति पूर्वतरसूत्रादनुवर्तते । सुबन्तं सुबन्तेन सह समस्यत इति समाससामान्यस्वरूपं कथ्यते । CROS [समासप्रक० १५५५ । अव्ययीभा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४०४
लघुपाणिनीये
१५५४ । सह सुपा । (२-१-४)
सुबिति पूर्वतरसूत्रादनुवर्तते । सुबन्तं सुबन्तेन सह समस्यत इति
समाससामान्यस्वरूपं कथ्यते ।
CROS
[समासप्रक०
१५५५ । अव्ययीभावः । (२-१-५)
इत्यधिकृत्य ।
१५५६ । अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्ध्य-र्थाभावा-त्यया-
संप्रति-शब्दप्रादुर्भावं-पश्चा-यथा-नुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-
साकल्या-न्तवचनेषु । (२-१-६)
,
विभक्त्यादिष्वर्थेषु वर्तमानमव्ययं समर्थेन सुबन्तेन सह समस्यते
अव्ययीभावश्च समासो भवति । 'अधि' इति सप्तम्यर्थकमव्ययं समर्थ-
सुबन्तेन हरिशब्देन समस्यते । 'कृत्तद्धितसमासाच' इति समासस्य
प्रातिपदिकत्वात् घटकपदस्थानां सुपां 'सुपो धातुप्रातिपदिकयोः' इति
लोपः । ‘‘अधिहरि' इति समासो जातः । समस्तात् पुनः प्रातिपदिकत्वेन
सुपामुत्पन्नानामव्ययीभावस्य अव्ययत्वात् 'अव्ययादाप्सुपः' इति लोपः ।
अधिहरि लक्ष्मीर्वसति । हरौ लक्ष्मीर्वसतीत्यर्थः । 'अव्ययादाप्सुपः '
इति लोपस्यापवादोऽस्ति । यथा—
-
१५५७ । नाव्ययीभावादतोऽम् त्वपञ्चम्याः । (२-४-८४)
अदन्तादव्ययीभावात् परस्य सुपो न लुक् । किं तु 'अम्'
इत्यादेशः । पञ्चम्यास्तु न लुक्, नाप्यमादेशः ।
१५५८ | तृतौयासप्तम्योर्बहुलम् । (२-४-८४)
अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः । समीपाद्यर्थे-
-
ध्वव्ययीभाव उदाहियते-
,
वृक्षस्य समीपं उपवृक्षम्, उपवृक्षात उपवृक्षेण, उपवृक्षे । उपवृक्षादोषधि-
गृहीता । उपवृक्षमुपवृक्षे वा तिष्ठति । उपवृक्षमुपवृक्षेण वा मृगो गतः । एवमन्येषा-
मृगौ गतः। एवमन्येषा-
मप्यम्भावः ।<noinclude></noinclude>
nnafgnj4bzs9142o6t48xtecfyy6kph
पृष्ठम्:Laghu paniniyam vol1.djvu/४२४
104
129510
348021
2022-08-25T00:14:51Z
Srkris
3283
/* अपरिष्कृतम् */ अव्ययीभावः] मद्राणां समृद्धिः– सुमद्रम् । यवनानां व्यृद्धिः (क्षयः)—दुर्यवनम् । मक्षिकाणामभावो–निर्मक्षिकम् । हिमस्यात्ययः (अतिक्रमः ) – अतिहिमम् रूपस्य योग... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>अव्ययीभावः]
मद्राणां समृद्धिः– सुमद्रम् ।
यवनानां व्यृद्धिः (क्षयः)—दुर्यवनम् ।
मक्षिकाणामभावो–निर्मक्षिकम् ।
हिमस्यात्ययः (अतिक्रमः ) – अतिहिमम्
रूपस्य योग्यम् –अनुरूपम् ।
अर्थमर्थ प्रति–प्रत्यर्थम् ।
आकाङ्क्षाकाण्ड: ।
योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः ।
ज्येष्ठानुक्रमेण—अनुज्येष्ठम् ।
चक्रेण युगपत् — सचक्रम् ।
सदृशः संख्या — ससखि ।
●-
निद्रा सम्प्रति न युज्यते-अतिनिद्रम् ।
हरिशब्दः प्रकाशत इति - इतिहरि ।
-
हरेः पश्चात् – अनुहरि ।
C
-
शक्तिमनतिक्रम्य – यथाशक्ति ।
हरेः सादृश्यं सहरि (सह = स) ।
=
क्षत्राणां सम्पत्ति – सक्षत्रम् ।
तृणमप्यपरित्यज्य – सतृणमत्ति ।
तद्धितपर्यन्तं - सतद्धितमधीते ।
--
४०५
१५६० | यावदवधारणे । (२-१-८)
अवधारणमियत्तापरिच्छेदः । यावदमत्रं ब्राह्मणानामन्त्रयस्व
-
यावन्त्यमत्राणि तावतो ब्राह्मणानित्यर्थः ॥
अतिनिद्रम् इत्यत्र नपुंसकहस्व: । अव्ययीभावस्य नपुंसकत्वं वक्ष्यते ।
सचक्रमित्यादौ सहशब्दस्य 'स' इत्यादेशोऽपि वक्ष्यते । यथार्थत्वेनैव
सादृश्यार्थेऽव्ययीभावे सिद्धे पृथग्ग्रहणं गुणभूतेऽपि सादृश्ये यथा स्या-
दिति । सम्पत्तिरनुरूप आत्मभावः । समृद्धिस्तु ऋद्धेराधिक्यम् ||
१५५९ । यथाऽसादृश्ये । (२-१-७)
सादृश्यभिन्नेऽर्थे एव यथाशब्दः समर्थेन सुबन्तेन समस्यते ।
यथावृद्धं ब्राह्मणानामन्त्रयस्व । यथा हरिस्तथा हरः इति सादृश्येऽर्थे समास-
निषेधार्थमारम्भः ॥
TOM
१५६१ । सुप् प्रतिना मात्रार्थे । (२-१-९)
मात्रा बिन्दुः स्तोकमल्पमिति पर्यायाः । सुबिति वर्तमाने पुनः
सुब्प्रहणमव्ययनिवृत्त्यर्थम् । सुपः प्रथमानिर्दिष्टत्वात्तस्य
शाकस्य लेशः शाकप्रति ॥
पूर्वनिपातः ।<noinclude></noinclude>
5htoulhda9v4397vuisv4v9ugd4r7vf
पृष्ठम्:Laghu paniniyam vol1.djvu/४२५
104
129511
348022
2022-08-25T00:14:58Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [समासप्रक० १५६२ । विभाषा । (२-१-११) इतः परं ये समासा उच्यन्ते ते विकल्पेनैवेत्यधिकारः । एतेनो- क्ताः समासा: नित्याः । उपवृक्षम्, अधिहरि, निर्मक्षिकम् इ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[समासप्रक०
१५६२ । विभाषा । (२-१-११)
इतः परं ये समासा उच्यन्ते ते विकल्पेनैवेत्यधिकारः । एतेनो-
क्ताः समासा: नित्याः । उपवृक्षम्, अधिहरि, निर्मक्षिकम् इत्यादिषु
वृक्षस्य उप, हरौ अधि, मक्षिकाणां निर् इति विग्रहावस्था न भवत्येव ।
अतो नित्यसमासः, अनित्यसमास इति समासस्यान्योऽपि द्विविधो भेदो
भवति । अस्वपदविग्रहा नित्यसमासाः । स्वपदविग्राह्या अनित्यसमासाः।।
।
४०६
१५६३ | अपपरिवहिरञ्चवः पञ्चम्या । (२-१-१२)
अचुशब्देन प्राक्प्रत्यगादयो गृह्यन्ते । अपादयः पञ्चम्यन्तेन वा
समस्यन्ते । यथा-
-
अपत्रिगर्तम्, अप त्रिगर्तेभ्यो वा वृष्टो देवः । एवं परित्रिगर्ते, बहिर्ग्रामं,
प्राग्ग्रामम् इत्यादि ।
१५६४ । आङ्मर्यादाभिविध्योः । (२-१-२३)
आसेतु आहिमाचलम्, आ सेतोरा हिमाचलाद्वा ।
१५६५ । लक्षणेनाभिप्रती आभिमुंख्ये । (२-१-१४)
लक्षणवाचिना सह अभिप्रती वा समस्येते आभिमुख्येऽर्थे ।
अभ्यग्नि शलभाः पतन्ति । प्रत्याग्न पतन्ति-अग्निं लक्षीकृत्येत्यर्थः ।
१५६६ । अनुर्यत्समया । (२-१-१५)
अनुर्यस्य समीपवाची तेन लक्षणभूतेन वा समस्यते ।
अनुवनमशनिर्गतः –– वनसमीपं लक्षीकृत्येर्थः ।
१५६७ । यस्य चायामः । (२-१-१६)
अनुयमुनं मथुरा – यमुनायामेन मथुरायामो लक्ष्यते ।
१५६८ । तिष्ठद्गुप्रभृतीनि च । (२-१)
एतानि निपात्यन्ते । तिष्ठद्गु नाम गोदोहनकालः ।
१५६९ । पारे मध्ये षष्ठया वा । (२-१)
पारे मध्ये इत्येदन्ते पदे षष्ठया वा समस्येते । विभाषाधिकारे-
ऽपि वावचनं षष्ठीतत्पुरुषसमावेशार्थम् । यथा-
-
पारेगङ्ग, गङ्गापारं, गङ्गायाः पारं वा । एवं मध्येमार्ग, मार्गमध्यं, मार्गस्य मध्यं वा ।<noinclude></noinclude>
68phrefps72csleof8molq6058x0m33
पृष्ठम्:Laghu paniniyam vol1.djvu/४२६
104
129512
348023
2022-08-25T00:15:14Z
Srkris
3283
/* अपरिष्कृतम् */ तत्पुरुषः] आकाङ्क्षाकाण्डः । १५७० । तत्पुरुषः । (२-१-२२) १५७१ । द्विगुश्च । (२-१-२३) द्विगुरपि तत्पुरुषसंज्ञः । समासान्त: संज्ञाप्रयोजनम् ॥ १५७२ । द्वितीया श्रितात... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तत्पुरुषः]
आकाङ्क्षाकाण्डः ।
१५७० । तत्पुरुषः । (२-१-२२)
१५७१ । द्विगुश्च । (२-१-२३)
द्विगुरपि तत्पुरुषसंज्ञः । समासान्त: संज्ञाप्रयोजनम् ॥
१५७२ । द्वितीया
श्रितातीतपतिंतगतात्यस्तप्राप्तापनः । (२-१-२४)
द्वितीयान्तं श्रितादिभिः कर्तरि निष्ठान्तैर्वा समस्यते । तत्पुरुष-
www.
संज्ञश्च समासः । यथा -
-
कृष्णं श्रितः कृष्णश्रितः । सुखप्राप्तः, शरणापन्नः इत्यादि ।
a
॥ * ॥ गम्यादीनामुपसंख्यानम् ॥
प्रामं गमी–प्रामगमी । अन्नं बुभुक्षुरन्नबुभुक्षुरित्यादि ।
यथाप्रयोगं गम्यादिः पठनीयः ।
१५७३ । अत्यन्तसंयोगे च । (२-१-२९)
अत्यन्तसंयोगे द्वितीया समर्थेन समस्यते ।
मुहूर्त सुखं-मुहूर्तसुखम् । क्रोशकुटिला नदी ।
४०७
१५७४ । पूर्वसदृशसमानार्थकलहनिपुणमिश्रश्लक्ष्णैः । (२-१-३१)
तृतीया समस्यते ।
मासेन पूर्वो मासपूर्वः। चन्द्रेण सदृशश्चन्द्रसदृश इत्यादि ।
१५७५ । कर्तृकरणे कृता बहुलम् | (२-१-३२)
सर्पेण दष्टः सर्पदष्टः । नखैर्भिन्नो नखमिन्नः ।
बहुलग्रहणादन्येऽपि यथाप्रयोगं तृतीयातत्पुरुषाः ।
१५७६ । चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । (२-१-३६)
यूपाय दारु यूपदारु । कुण्डलाय हिरण्यं कुण्डलहिरण्यम् ।
१५७७ । पञ्चमी भयेन । (२-१-३७)
उपलक्षणमिदम् । अन्येऽपि पञ्चमीतत्पुरुषा एवमूह्या:
चोरात् भयं चोरभयम् । वृक्षात् पतितं वृक्षपतितम् ।<noinclude></noinclude>
hnvdgptdrw92d63dbm64yythrzebau9
पृष्ठम्:Laghu paniniyam vol1.djvu/४२७
104
129513
348024
2022-08-25T00:15:44Z
Srkris
3283
/* अपरिष्कृतम् */ [Dog ४०८ लघुपाणिनीये १५७८ । सप्तमी शौण्डैः । (२-३-४०) इदमप्युपलक्षणमेव । अक्षेषु शौण्डः अक्षशौण्डः । ग्रामे वास्तव्यो प्रामवास्तव्यः । चरणे न्यस्तं चरणन्यस्तम् ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>[Dog
४०८
लघुपाणिनीये
१५७८ । सप्तमी शौण्डैः । (२-३-४०)
इदमप्युपलक्षणमेव ।
अक्षेषु शौण्डः अक्षशौण्डः । ग्रामे वास्तव्यो प्रामवास्तव्यः । चरणे न्यस्तं चरणन्यस्तम् ।
१५७९ । पात्रेसमितादयश्च । (२-१-४८)
एते सप्तमीतत्पुरुषा निपात्यन्ते । निपातात् पूर्वपदे सप्तम्या
लुगभावः । यो भोजनकाल एव सन्निधत्ते न तु कार्येषु स पात्रेसमितः
गेहेनर्दी, गेहेशूरः इत्यादि ।
१५८० । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधि-
करणेन । (२-१-४९)
पूर्वकाल इत्यर्थनिर्देशः, स्वरूपग्रहणमन्येषाम् । पूर्वकालक्रिया-
वाचकं सुबन्तम्, एकादीनि च समानाधिकरणेन समर्थेन सुबन्तेन वा
समस्यन्ते । यथा—
पूर्वे स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । कृष्टसमीकृतं क्षेत्रम् । दग्धप्ररूढस्तरुः।
भुक्तमुक्तं माल्यम् । एकवीरः । सर्वविद्या | जरन्नैयायिकः। पुराणमीमांसकः ।
स
नववैद्यः .
केवलवैयाकरणः ।
१५८१ । दिक्संख्ये संज्ञायाम् । (२-१-५०)
समानाधिकरणेनेत्येव ।
उत्तरकुरवः । दक्षिणकोसलाः । पञ्चाम्राः । सप्तर्षयः ।
१५८२ । तद्धितार्थोत्तरपदसमाहारे च । (२-१-५१)
तद्धितार्थे विषये, उत्तरपदे परे, समाहारे च वाच्ये दिक्संख्ये
समानाधिकरणेन सुबन्तेन समस्येते । यथा-
।
तद्धितार्थे– पूर्वस्यां शालायां भवः पौवंशालः ।
पञ्चसु कपालेषु संस्कृतः पञ्चकपालः ।
उत्तरपदे – पूर्वी शाला प्रिया यस्य – स पूर्वशालाप्रियः ।
-
357951
[संमासप्रक०
पञ्च गावो धनं यस्य - स पञ्चगवधनः । SGDF
समाहारे – पञ्चानां वटानां समाहारः पञ्चवटी ।<noinclude></noinclude>
fxnaq1jwbcm3ndgid7r7615dh3iqh0a
पृष्ठम्:Laghu paniniyam vol1.djvu/४२८
104
129514
348025
2022-08-25T00:15:56Z
Srkris
3283
/* अपरिष्कृतम् */ तत्पुरुषः] » आकाङ्क्षाकाण्डः । ४०९ समाहारे दिक्पूर्वपदत्वं न संभवति । पञ्चगवधन इत्यादौ प्रक्रिया वक्ष्यते- १५८३ । संख्यापूर्वो द्विगु: । (२-१-५२) पूर्वसूत्रेण व... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तत्पुरुषः] »
आकाङ्क्षाकाण्डः ।
४०९
समाहारे दिक्पूर्वपदत्वं न संभवति । पञ्चगवधन इत्यादौ प्रक्रिया वक्ष्यते-
१५८३ । संख्यापूर्वो द्विगु: । (२-१-५२)
पूर्वसूत्रेण विहिते समासे संख्यापूर्वपदो द्विगुसंज्ञः । ‘द्विगोर्लुग-
नपत्ये' इति तद्धितलुक् समासान्तादयश्च प्रयोजनम् । यथा—
-
पञ्चसु कपालेषु संस्कृतः पञ्चकपालः– तद्धिते लुक् । पञ्चनावप्रियः– ‘नावो
द्विगोः' इति समासान्तः । त्रयाणां लोकानां समाहारस्त्रिलोकी – ‘द्विगोः' इति ङीप् ।
१५८४ | उपमानानि सामान्यवचनैः । (२-१-५५)
उपमानवाचकानि साधारणधर्मवाचिभिः समस्यन्ते । यथा-
मेघ इव श्यामो मेघश्यामः । चन्द्र इव सुन्दरश्चन्द्रसुन्दरः ।
१५८५ । उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । (२-१-५६)
उपमेयं सुबन्तम् उपमानभूतैर्व्याघ्रादिपदैः सह समस्यते साधा-
रणधर्मो यदि न प्रयुज्यते । यथा -
पुरुषव्याघ्रः, राजसिंहः, नरर्षभः, राजहंसः ।
एषु शूरत्वादिः साधारणधर्मो न प्रयुक्तः । तत्प्रयोगे तु पुरुषो व्याघ्र
इव शूर इति वाक्यमेव ||
१५८६ । विशेषणं विशेष्येण बहुलम् । (२-१-५७)
विशेषणवाचि सुबन्तं समानाधिकरणेन विशेष्येण सह बहुलं
समस्यते । यथा-
-
।
नीलं च तदुल्पलं च नीलोल्पलम् । रक्ताशोकः ।
बाहुलकात् कृष्णसर्पादौ नित्यः समासः । रामो जामदग्न्य इत्यादौ वाक्य-
मेव । नीलोल्पलमित्यादौ विकल्पञ्च । वैयाकरणख सूचिरित्यादौ कुत्सित-
वाचिन: पूर्वनिपातः अणककुलाल इत्यादौ परनिपातश्च बाहुलकादेव
सिध्यति । अनेनैव सिद्धे 'पूर्वकालैक' इत्यादि: पूर्वनिपातनियमार्थः ॥
१५८७ । क्तेन नविशिष्टेनानञ् । (२-१-६०)
नब्रूसहितेन क्तान्तेन समानाधिकरणेन तद्रहितं कान्तं समस्यते।
यथा - कृतं च तदकृतं च कृताकृतम् । भुक्ताभुक्तम् इत्यादि ।<noinclude></noinclude>
ni9bxf6rrssvj33grjnvecwrefst1z0
पृष्ठम्:Laghu paniniyam vol1.djvu/४२९
104
129515
348026
2022-08-25T00:16:24Z
Srkris
3283
/* अपरिष्कृतम् */ ४१० लघुपाणिनीये शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च ॥ [समासप्रक० ॥ * ॥ शाकप्रियः पार्थिवः शाकपार्थिवः । अयं मध्यमपदलोपी समास इत्युच्यते । १५८८ । पोटायु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४१०
लघुपाणिनीये
शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च ॥
[समासप्रक०
॥ * ॥
शाकप्रियः पार्थिवः शाकपार्थिवः ।
अयं मध्यमपदलोपी समास इत्युच्यते ।
१५८८ । पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणी-
प्रवक्तृश्रोत्रियाध्यापक धूर्तैर्जाति: । (२-१-६५)
पोटादिभिः सह जातिवाचकं सुबन्तं समस्यते । समानाधिकरण-
तत्पुरुषस्य कर्मधारयसंज्ञोक्ता । कर्मधारये च पूर्वपदस्य पुंवद्भावो वक्ष्यते ।
यथा - इभपोटा । अश्वयुवतिः । गोधेनुः । महिषगृष्टिरित्यादि ।
-
१५८९ । प्रशंसावचनैश्च । (२-१-६६)
जातिरित्येव । गोमतल्लिका | पुरुषप्रकाण्डम् । अश्वतल्लज इत्यादि ।
१५९० । वर्णो वर्णेन । (२-१-६९)
कृष्णश्च रक्तश्च कृष्णरक्तः । नीललोहितः । कृष्णशारः ।
१५९१ । मयूरव्यंसकादयश्च । (२-१-७२)
एते निपात्यन्ते । मयूरो व्यंसको मयूरव्यंसकः ।
१. एहीडादयोऽन्यपदार्थे -
एहीडम्, एहियवं वर्तते । एहिवाणिजा, अपेहिवाणिजा, एहिखागता, अपहि-
स्वागता क्रिया |--
२. 'जहि' कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति ।
जहिजोडः, जहिस्तम्बः, उज्जहिस्तम्बः ।
३. आख्यातमाख्यातेन क्रियासातत्ये ।
‘अश्नीत पिबत' इति यत्र सततमुच्यते सा अश्नीतपिबता । एवं खादतमोदता,
उद्धरोत्सृजा, पचतभृज्जता, इत्यादि ।
१५९२ । पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे । (२-२-१)
पूर्वादयोऽवयववाचका अवयविना समस्यन्ते । षष्ठीसमासे
पूर्वादीनां पूर्वनिपातो न खादिति वचनम् । यथा—
पूर्व कायस्य पूर्वकायः । उत्तरकायः । इत्यादि ।<noinclude></noinclude>
8bybb1fuffawerqzfq2jkwjhb7mc4ri
पृष्ठम्:Laghu paniniyam vol1.djvu/४३०
104
129516
348027
2022-08-25T00:16:33Z
Srkris
3283
/* अपरिष्कृतम् */ तत्पुरुषः ] आकाङ्क्षाकाण्डः ॥ १५९३ । अर्धे नपुंसकम् । (२-२-२) अर्धे समांशः । अर्धो यः कोऽप्यंशः । अर्धे पिप्पल्याः अर्धपिप्पली | ग्रामस्यार्धो ग्रामार्ध इत्येव ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तत्पुरुषः ]
आकाङ्क्षाकाण्डः ॥
१५९३ । अर्धे नपुंसकम् । (२-२-२)
अर्धे समांशः । अर्धो यः कोऽप्यंशः ।
अर्धे पिप्पल्याः अर्धपिप्पली | ग्रामस्यार्धो ग्रामार्ध इत्येव ।
।
१५९४ । कालाः परिमाणिना । (२-२-५)
मासो जातस्य यस्य स - मासजातः । संवत्सरजातः । व्यहजातः इत्यादि ।
१५९५ । नञ् । (२-२-६)
नञ् इति निपातः समर्थेन सुपा समस्यते । यथा-
न ब्राह्मणः अब्राह्मणः । न सितः असितः ।
नञो नकारलोपो वक्ष्यते ।।
४११
१५९६ । षष्ठी । (२-२-८)
षष्ठयन्तं समर्थेन सुबन्तेन समस्यते । यथा -
-
राजपुरुषः, वसिष्ठशिष्यः, गुरुपुत्रः, जगत्त्रष्टा, शास्त्राध्यापकः, सूत्रकृत्, बन्धु-
कृत्यं, क्षीरपानम् इत्यादि ।
षष्ठीतत्पुरुषनिषेधाः प्रायिका इति नात्रोपात्ताः ॥
१५९७ । कुगतिप्रादयः (नित्यम्) | (२-२-१८)
एते समर्थन सह नित्यं समस्यन्ते । प्रादीनां क्रियायोग एव
गतिसंज्ञेत्यन्यत्रापि समासार्थ पृथग्रहणम् | कुशब्दः कुत्सितवाच्यव्यय-
मेव गृह्यते । यथा-
-
कुत्सितः पुरुषः कुपुरुषः । प्र दत्वा प्रदाय । पूजितः पुरुषः सुपुरुषः । दुष्टो मार्गः
दुर्मार्गः । आपिङ्गलम् ।
प्रादिविषये वार्तिकानि-
१. प्रादयो गताद्यर्थे प्रथमया ।
प्रगत आचार्यः प्राचार्यः । प्रपितामहः, प्रपौत्रः 1
२. अत्यादयः क्रान्ताद्यर्थे द्वितीयया ।
अतिक्रान्तमिन्द्रियाणि अतीन्द्रियम् । अतिमानुषम् ।
३. अवादयः क्रुष्टाद्यर्थे तृतीयया ।
अवक्रुष्टः कोकिलया अवकोकिलः ।<noinclude></noinclude>
56b55370inrnitjk65cmqmfv3ckk7cu
पृष्ठम्:Laghu paniniyam vol1.djvu/४३१
104
129517
348028
2022-08-25T00:16:43Z
Srkris
3283
/* अपरिष्कृतम् */ ४१२ लघुपाणिनीये ४. पर्यादयो ग्लानाद्यर्थे चतुर्थ्या । परिग्लानोऽध्ययनाय – पर्यध्ययनः । [समासप्रक● ५. निरादयः क्रान्ताद्यर्थे पञ्चम्या | निष्कान्तः कौशाम्ब्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४१२
लघुपाणिनीये
४. पर्यादयो ग्लानाद्यर्थे चतुर्थ्या ।
परिग्लानोऽध्ययनाय – पर्यध्ययनः ।
[समासप्रक●
५. निरादयः क्रान्ताद्यर्थे पञ्चम्या |
निष्कान्तः कौशाम्ब्या निष्कौशाम्बिः । निर्मलम् ।
गतिप्रसङ्गात्तत्संज्ञाविधिर्मध्ये कथ्यते-
१५९८ । ऊर्यादिच्चिडाचश्च ।
(१-४-६१)
ऊर्यादयः शब्दाः च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः ।
यथा— ऊरीकरोति । ऊरीकृत्य । उररीकृतं, स्वाहाकृत्य । शुक्लीकरोति ।
पटपटाकरोति ।
-
१५९९ । अनुकरणं चानितिपरम् । (१-४-६२)
यथा – फूत्कृत्य, खाट्कृत्य । इतिपर तु 'खाडितिकृत्वा निरष्ठीवत्' ।
१६०० । आदरानादरयोः सदसती । (१-४-६३)
सत्कृत्य = पूजयित्वा । असत्कृत्य = अनादृत्य ।
१६०१ । भूषणेऽलम् । (१-४-६४) अलंकृत्य = भूषयित्वा ।
१६०२ । साक्षात्प्रभृतीनि च (विभाषा कृञि) । (१-४-७४)
साक्षात्कृत्य, साक्षात् कृत्वा । मिथ्याकृत्य मिथ्या कृत्वा इत्यादि ।
अथ प्रकृतः समासविधिरेवानुबध्यते । उक्ता गतिसमासाः । अन-
न्तरमुपपदसमासा उच्यन्ते -
१६०३ । उपपदमतिङ् । (२-२-१९)
नित्यमिति वर्तते । उपपदं समर्थेन शब्देन नित्यं समस्यते
तिङन्ताघटितश्चायं समासः । 'तत्रोपपदं सप्तमीस्थम्' इति कृद्विधा-
वुपपदानि तत्र तत्रोक्तानि । यथा—
कुम्भकारः, स्थण्डिलशायी, कर्णेजपः ।
अतिङ् इति निषेधो ज्ञापयति 'सुप्सुपा' इत्यधिकारोऽत्र न सम्बध्यत
इति । ज्ञापकसिद्धश्चार्थो वार्त्तिककारेण कण्ठतः कथितः:- DE
॥ * ॥ गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः ॥<noinclude></noinclude>
thudr8f7svpjrpo4mo04e1shgu58201
पृष्ठम्:Laghu paniniyam vol1.djvu/४३२
104
129518
348029
2022-08-25T00:16:52Z
Srkris
3283
/* अपरिष्कृतम् */ बहुव्रीहिः ] आकाङ्क्षाकाण्डः । १६०४ । अमैवाव्ययेन । (२-२-२०) अव्ययेनोपपदस्य समासः अमन्तेनैव । स्वादुङ्कारम् । १६०५ | तृतीयाप्रभृतीन्यन्यतरस्याम् । (२-२-२१) 'उपदंश... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>बहुव्रीहिः ]
आकाङ्क्षाकाण्डः ।
१६०४ । अमैवाव्ययेन । (२-२-२०)
अव्ययेनोपपदस्य समासः अमन्तेनैव । स्वादुङ्कारम् ।
१६०५ | तृतीयाप्रभृतीन्यन्यतरस्याम् । (२-२-२१)
'उपदंशस्तृतीयायाम्' इत्यतः प्रभृति यान्युपपदानि तान्यमन्ते-
नान्यतरस्यामेव समस्यन्ते । मूलकोपदंश, मूलकेनोपदंशं वा भुङ्क्ते ।
१६०६ । क्त्वा च । (२-२-२२)
तृतीयाप्रभृतीनि क्त्वान्तेन सह वा समस्यन्ते ।
उच्चैःकृत्य, उच्चैः कृत्वा ।
32
१६०७ । शेषो बहुव्रीहिः । (२-२-२३)
१६०८ । अनेकमन्यपदार्थे । (२-२-२४)
अनेकं सुबन्तमन्यपदार्थे वर्तमानं समस्यते, बहुव्रीहिश्च समासः ।
प्रथमार्थमेकं वर्जयित्वा सर्वेषु विभक्त्यर्थेषु बहुव्रीहिर्भवति । यथा—
प्राप्तमुदकं यं स प्राप्तोदको ग्रामः
ऊढा रथो येन स ऊढरथोऽनङ्कान्
उपहृतः पशुर्यस्मै स उपहृतपशू रुद्रः
उद्धृतमोदनं यस्याः सा उद्धृतौदना स्थाली–पञ्चमी
चित्रा गावो यस्य स चित्रगुर्देवदत्तः
—द्वितीयांबहुव्रीहिः ।
- तृतीया
-चतुर्थी
- षष्ठी
-
"
१४१३
""
""
वीराः पुरुषाः यस्यां सा वीरपुरुषा नगरी- सप्तमी
‘सुसूक्ष्मजटकेशेन सुलभाजिनवाससा ।
पुत्री पर्वतराजस्य कुतो हेतोर्विवाहिता ॥ ) बहुपदबहुव्रीहिः ।
१. बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम् ।
तथैवोदाहृतम् । तेन पञ्चभिर्भुक्तं यस्य स पञ्चभुक्त इति बहुव्रीहिर्न भवति ।
२.
सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च ॥
कण्ठे स्थितः कालो यस्य सः कण्ठेकालः । उरसिलोमा । उष्ट्रस्य मुखमिव मुखं
यस्य स उष्ट्र्मुखः । मृगाक्षी ।<noinclude></noinclude>
gsg1l1rkqskj260exp5x45ktken9z75
पृष्ठम्:Laghu paniniyam vol1.djvu/४३३
104
129519
348030
2022-08-25T00:17:02Z
Srkris
3283
/* अपरिष्कृतम् */ ४१४ [समासप्रक० लघुपाणिनीये ३. प्रादिभ्यो जातुजस्य वाच्यो वा चोत्तरपदलोपः । प्रपतितं पर्णे यस्य स प्रपर्णस्तरुः । उन्मुखं, सम्मुखम् । ४. नञोऽस्त्यर्थानां बहुव्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४१४
[समासप्रक०
लघुपाणिनीये
३. प्रादिभ्यो जातुजस्य वाच्यो वा चोत्तरपदलोपः ।
प्रपतितं पर्णे यस्य स प्रपर्णस्तरुः । उन्मुखं, सम्मुखम् ।
४. नञोऽस्त्यर्थानां बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः ।
अविद्यमानः पुत्रो यस्य सः अपुत्रः अविद्यमानपुत्रः । अभार्यः ।
१६०९ । संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये । (२-२-२५)
संख्येयवाचिना संख्यापदेनाव्ययादयः समस्यन्ते स च बहुव्रीहिः ।
दशानां समीपे ये वर्तन्ते ते उपदशाः ।
आसन्नविंशाः अदूरत्रिंशाः, अधिकविंशाः ।
द्वौ वा त्रयो वा द्वित्राः, त्रिचतुराः, चतुष्पञ्चाः ।
अत्र सर्वत्र समासान्तो वक्ष्यते ॥
१६१० । दिङ्नामान्यन्तराले । (२-२-२६)
दिङ्नामान्यन्तराले वाच्ये समस्यन्ते । पूर्वस्या उत्तरस्याच
दिशोऽन्तरालमुत्तरपूर्वा । एवं दक्षिणपश्चिमा । 'सर्वनाम्नो वृत्तिमात्रे
पुंवद्भावः' इति पुंवद्भावात् पूर्वपदहस्वः ||
१६११ । तत्र तेनेदमिति सरूपे । (२-२-२७)
सप्तम्यन्ते तृतीयान्ते च समानरूपे पदे मिथ: समस्येते । अर्थ-
विशेष: सर्वो लोकप्रसिद्ध इति इतिशब्देन द्योतितः । तस्मिन् प्रगृह्य
तेन प्रहृत्य वा इदं युद्धं प्रवृत्तमित्यर्थ इतिशब्दद्योत्यः । 'अन्येषामपि
दृश्यते' (१७०८) इति पूर्वपदस्य दीर्घः, इच् समासान्ताश्च वक्ष्यते
इजन्तं चाव्ययम् | यथा—
—
-
केशेषु केशेषु प्रगृह्येदं युद्धं प्रवृत्तं – केशाकेशि । दण्डैश्च दण्डैश्च प्रहृत्येदं— दण्डा
दण्डि । एवं हस्ताहस्ति, मुसलामुसलि इत्यादि ।
१६१२ । तेन सहेति तुल्ययोगे । (२-२-२८)
सहशब्दस्तृतीयान्तेन समयते । तेन सह वर्तते इत्यर्थे । सह
शब्दस्य सभावो वक्ष्यते । यथा— पुत्रेण सह वर्तत इति सपुत्रः । सकर्मकः ।<noinclude></noinclude>
n459umqlt7rmcs6wxd3dwmio1v6zohb
पृष्ठम्:Laghu paniniyam vol1.djvu/४३४
104
129520
348031
2022-08-25T00:17:12Z
Srkris
3283
/* अपरिष्कृतम् */ द्वन्द्वः] आकाङ्क्षाकाण्डः । १६१३ । चार्थे द्वन्द्वः । (२-२-२९) अनेकं सुबन्तं चार्थे समस्यते, द्वन्द्वश्च समासः । समुच्चयान्वाच येतरेतरयोगसमाहाराचार्था: । तत्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>द्वन्द्वः]
आकाङ्क्षाकाण्डः ।
१६१३ । चार्थे द्वन्द्वः । (२-२-२९)
अनेकं सुबन्तं चार्थे समस्यते, द्वन्द्वश्च समासः । समुच्चयान्वाच
येतरेतरयोगसमाहाराचार्था: । तत्र परस्परनिरपेक्षस्यानेकस्यै कस्मिन्नन्वय
समुच्चयः । यथा—ईश्वरं गुरुं च भजस्व । यथा वा रक्तः पटः कुण्डलं च ।
अन्यतरस्यानुषङ्गिकत्वे अन्वाचयः । यथा—भिक्षामट । गाञ्चानय ।
मिलितानामन्वय इतरेतरयोगः । यथा-
— रामश्च लक्ष्मणश्च वने प्रव्राजितौ ।
समूह: समाहारः । यथा – हस्तिनोऽश्वा रथाः पदातयश्च व्रजन्ति ।
-
एषु प्रथमद्वितीययोरेकार्थीभावरूपसामर्थ्यासम्भवान्न समासः । काल-
भेदेन भजनक्रियान्वयेऽपि परस्परनिरपेक्षयोर्गुर्वीश्वरयोः कथमेकपदो-
पादानयोग्यता ? कथंतरां वा प्रधानस्य भिक्षाटनखानुषङ्गिकस्य गवा-
नयनस्य च ? इतरेतरयोगसमाहारयोस्तु परस्परसाहित्यसत्त्वात् समासो
भवति । यथा-
-
रामलक्ष्मणौ प्रवाजितौ—इतरेतरयोगः ।
-
इस्त्यश्वरथपादातं व्रजति – समाहारस्यैकत्व | देकवचनम् ।
रामलक्ष्मणभरतशत्रुघ्नाः । गिरिनगरनदीप्रामाः ।
6
४१
अथ समासेषु घटकपद्सन्निवेशव्यवस्था ॥
१६१४ । उपसर्जनं पूर्वम् । (२-२-३०)
'प्रथमानिर्दिष्टं समास उपसर्जनम्' इत्युक्तम् । तस्य पूर्व प्रयोग
कार्यः । तथैव च दर्शितम् ।
१६१५ । राजदन्तादिषु परम् । (२-२-३१)
एषूपसर्जनं परं प्रयोज्यम् । दन्तानां राजेति तत्पुरुषे राजद<noinclude></noinclude>
cpabjb7eciqlldnrm0bm4w5ta5ro6ly
पृष्ठम्:Laghu paniniyam vol1.djvu/४३५
104
129521
348032
2022-08-25T00:17:25Z
Srkris
3283
/* अपरिष्कृतम् */ cray लघुपाणिनीये [समासप्रक० इत्युपसर्जनस्य दन्तशब्दस्य परप्रयोगः । गणे निपातनादनुपसर्जन खापि कचित् परप्रयोगः, कार्यान्तराणि च । राजदन्तः, अग्रेवण, भार्यापती, ज... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>cray
लघुपाणिनीये
[समासप्रक०
इत्युपसर्जनस्य दन्तशब्दस्य परप्रयोगः । गणे निपातनादनुपसर्जन खापि
कचित् परप्रयोगः, कार्यान्तराणि च ।
राजदन्तः, अग्रेवण, भार्यापती, जम्पती इत्यादि ।
४१६
१६१६ । द्वन्द्वे घि । (२-२-३२)
द्वन्द्वे घिसंज्ञं पूर्व प्रयोज्यम् । हरिहरौ, पटुगुप्तौ ।
१६१७ । अजाद्यदन्तम् | (२-२-३३)
द्वन्द्वे अजादि अदन्तं च पदं पूर्वम् । उष्ट्रखरम् ।
॥ * ॥ बहुष्वनियमः - अश्वरथेन्द्राः, इन्द्ररथाश्वा वा ।
१६१८ । अल्पाच्तरम् । (२-२-३४)
प्लक्षन्यप्रोधौ । धवखदिरपलाशाः ।
-
॥ * ॥ अभ्यर्हितं पूर्वम् ॥ युधिष्ठिरार्जुनौ । सर्वेयं व्यवस्था प्रायिकी ।
१६१९ । सप्तमीविशेषणे बहुव्रीहौ । (२-२-३५)
सर्वोपसर्जनत्वादनियमे प्राप्ते नियमार्थ वचनम् । सप्तम्यन्तं
विशेषणं च बहुव्रीहौ पूर्व प्रयोज्यम् । यथा -
कण्ठेकालः, उरसिलोमा — अत्र अलुग्वक्ष्यते ।
चित्रगु, पीताम्बरः, उष्णरश्मिः, कृशाङ्गी ।
-
-
सप्तम्या: पूर्वनिपांतविधानाज्ज्ञापकादेव व्यधिकरणो बहुव्रीहिः । ज्ञापक
सिद्धमेव वॉत्तिककारेण व्याख्यातं 'सप्तम्युपमानपूर्वपदस्य' इति ।
सर्वनामसङ्घययोरुपसङ्ख्यानम् – सर्वश्वेतः, द्विशुक्लः।
१.
२. वा प्रियस्य पूर्वनिपातः– प्रियगुडः, गुडप्रियः ।
३. गड्वादिभ्यः सप्तम्यन्तं परं-गडकण्ठः, कण्ठगडुः ।
४. प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ । प्रायिकं चेदं निष्ठायाम् ॥
चक्रपाणिः, पिनाकपाणिः । अस्युद्यतः उद्यतासिर्वा ।
-
५. जातिकालसुखादिभ्यो निष्टायाः परनिपातः ||
पलाण्डुभक्षिती, मानसजातः, सुखजातः । इदमपि प्रायिकम् ।
यकम्<noinclude></noinclude>
d22o9rpqbsn0cxuccsems02d36qd17z
पृष्ठम्:Laghu paniniyam vol1.djvu/४३६
104
129522
348033
2022-08-25T00:17:43Z
Srkris
3283
/* अपरिष्कृतम् */ एकशेष:] आकाङ्क्षाकाण्डः । १६२० । वाहिताग्न्यादिषु । (२-२-३७) आहिताग्निः, अग्न्याहितो वा । जातपुत्रः, पुत्रजातो वा । १६२१ । कडाराः कर्मधारये। (२-२-३८) कडारजैमिनिः, जै... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>एकशेष:]
आकाङ्क्षाकाण्डः
।
१६२० । वाहिताग्न्यादिषु । (२-२-३७)
आहिताग्निः, अग्न्याहितो वा । जातपुत्रः, पुत्रजातो वा ।
१६२१ । कडाराः कर्मधारये। (२-२-३८)
कडारजैमिनिः, जैमिनिकडारो वा । वृद्धवीरः, वीरवृद्धो वा ।
कडार, गौर, काण, खज, खलति, वृद्ध इत्यादि ॥
एकशेषः ।
१६२२ । सरूपाणामेकशेष एकविभक्तौ । (१-२-६४)
प्रत्यर्थ शब्दनिवेशान्नैकेनानेकस्याभिधानं सम्भवतीति द्विवचन-
बहुवचनयो: शब्दस्य संख्यानुसारेणावृत्तिः प्रसज्यते इत्येकशेष आरभ्यते।
एकखामेव विभक्तौ यानि तुल्यरूपाणि प्रातिपदिकानि तेषामेकमेव
शिष्यते अन्यानि निवर्तन्ते । यथा-
-
......
वृक्षश्च वृक्षश्च - वृक्षौ
-
वृक्षश्च.. • वृक्षव-वृक्षाः । वृक्षेण च...... वृक्षेण च वृक्षैः ।
सरूपाणामित्युक्तेरर्थभेदेऽपि रूपसाम्ये एकशेषो भवेत् । यथा-
‘रदविप्राण्डजा द्विजाः'
विरूपाणामपि समानार्थकानाम् एकशेष इष्यते । यथा-
वक्रदन्तश्च कुटिलदन्तश्च वक्रदन्तौ कुटिलदन्तौ वा ।
१६२३ । वृद्धो यूना तल्लक्षणश्वेदेव विशेषः । (१-२-६५)
वृद्ध इति गोत्रस्य संज्ञा प्राचाम् । गार्ग्यश्च गार्ग्यायणच गायौं ।
१६२४ । स्त्री पुंवच्च । (१-२-६६)
यूना सह्रैकशेषे वृद्धस्त्रियाः पुंवद्भावश्च । यथा-
गार्गी च गार्ग्यायणश्च – गाग्यौं ।
-
४१७
-
१६२५ । पुमान् स्त्रिया । (१-२-६७)<noinclude></noinclude>
brzmi02z0an4rsfbu398gqurjp6o2ml
पृष्ठम्:Laghu paniniyam vol1.djvu/४३७
104
129523
348034
2022-08-25T00:17:53Z
Srkris
3283
/* अपरिष्कृतम् */ ४१८ लघुपाणिनीये [समासप्रक० स्त्रिया सहोक्तौ पुमान् शिष्यते, स्त्रीपुंसलक्षणश्चेदेव विशेषः । कुक्कुटश्च कुक्कुटी च कुक्कुटौ | युवा च युवतिश्च युवानौ । १६२६ । भ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४१८
लघुपाणिनीये
[समासप्रक०
स्त्रिया सहोक्तौ पुमान् शिष्यते, स्त्रीपुंसलक्षणश्चेदेव विशेषः ।
कुक्कुटश्च कुक्कुटी च कुक्कुटौ | युवा च युवतिश्च युवानौ ।
१६२६ । भ्रातृपुत्रौ स्वसृदुहितृभ्याम् । (१-२-६८)
भ्राता च वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ।
१६२७ । नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् । (१-२-६९)
लिङ्गमात्रलक्षणे विशेषे, अक्कीबेन सहोक्तौ क्लीबं शिष्यते, तस्यैक-
वचनं च वा । यथा-
=
शुक्लश्च कम्बलः, शुक्ला च बृहतिका, शुक्लं च वस्त्रं, तदिदं शुक्लम् । तानीमानि
शुक्लानि ।
१६२८ । पिता मात्रा । (१-२-७०)
अन्यतरयामित्येव । माता च पिता च पितरौ । मातापितरौ वा ।
पूर्वपदस्य आत्वं वक्ष्यते ।
१६२९ । श्वशुरः श्वश्रा । (१-२-७१)
श्वश्रूश्च श्वशुरश्च श्वशुरौ । श्वश्रूश्वशुरौ वा ।
१६३० । त्यदादीनि सर्वैर्नित्यम् । (१-२-७२)
सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते । यथा—
स च देवदत्तश्च तौ । अयं च देवदत्तश्च इमौ ।
त्वं च सर्वे लोकाश्च यूयम् । अहं च प्रामजनाश्च वयम् ।
त्यदादीनां मिथस्सहोक्तौ परं परं शिष्यते ।
स चायं च इमौ । अयं च त्वं च युवाम् । त्वं चाहं च आवाम् ।
समासेषु लिङ्गवचनव्यवस्था ||
१६३१ । द्विगुरेकवचनम् । (२-४-१आहताखिलोकी
समाहारे द्विगुरेकवचनं स्यात् । त्रयो लोकाः समाहृतास्त्रिलोकी ।<noinclude></noinclude>
00q5e9ed3o6jlj9lm63cetqujp40hd8
पृष्ठम्:Laghu paniniyam vol1.djvu/४३८
104
129524
348035
2022-08-25T00:18:01Z
Srkris
3283
/* अपरिष्कृतम् */ द्वन्द्वैकवद्भावः] आकाङ्क्षाकाण्डः । १६३२ । द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् । (२-४-२) प्राण्यङ्गानां द्वन्द्व एकवचनं, तूर्याङ्गानां सेनाङ्गानां च तथा । इ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>द्वन्द्वैकवद्भावः]
आकाङ्क्षाकाण्डः ।
१६३२ । द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् । (२-४-२)
प्राण्यङ्गानां द्वन्द्व एकवचनं, तूर्याङ्गानां सेनाङ्गानां च तथा ।
इतरेतरयोगे समाहारे च द्वन्द्वो विहितः । तत्र समाहारस्यैकत्वादेक-
चचनं सिद्धमेव । इतरेतरयोगेऽपि प्राण्यङ्गादीनामेकत्वसिद्ध्यर्थमारम्भः ।
“न दधिपयआदीनि' इति एकत्वनिषेध: समाहारेऽपि द्विबहुवचन-
सिद्ध्यर्थः । एवं च प्राण्यङ्गादीनां समाहार एव द्वन्द्वः, दधिपयआदीनां
तु इतरेतरयोग एवेति फलितम् । 'विभाषा वृक्ष...' इत्यादीनां येषा-
मेकवचनं विकल्पितं तेषामेव उभयोरपि द्वन्द्वः । यथा—
पाणिपादं, शिरोग्रीवं—प्राण्यङ्गानाम् । मार्दङ्गिकपाणविकं—तूर्याङ्गानाम् ।
रथपादातं, हस्त्यश्वं—सेनाङ्गानाम् ।
(१६३३ । जातिरमाणिनाम् । (२-४-६)
जातिवाचिनां द्वन्द्व एकवत्, न तु प्राणिवाचिनाम् ।
मृत्पाषाणम्, धानाशष्कुली
(१६३४ । क्षुद्रजन्तवः । (२-४-८)
द्वन्द्वे एकवत् स्युः । यथा— यूकालिक्षं, दंशमशकम् ।
१६३५ । येषां च विरोधः शाश्वृतिकः । (२-४-९)
मार्जारमूषकम् । श्वसृगालम् । अहिनकुलम् । काकोलूकम् ।
४१९
१६३६ । गवाश्वप्रभृतीनि च । (२-४-११)
एतानि कृतैकवचनानि सविशेषप्रक्रियं निपात्यन्ते ।
गवावं, गवाहिकं, कुब्जवामनं, पुत्रपौतम् इत्यादि ।
१६३७ । विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडव-
पूर्वापराधरोत्तराणाम् । (२-४-१२)
बडवं, पूर्वापरम्,
वृक्षमृगतृणधान्यव्यञ्जनपशुशकुनीनां द्वन्द्वः, अश्वबडवं,
अधरोत्तरं इति निर्दिष्टाश्च वा एकवत्स्युः । यथा—<noinclude></noinclude>
4hs8q5yz7l1hp66d52j5aw1f111nhez
पृष्ठम्:Laghu paniniyam vol1.djvu/४३९
104
129525
348036
2022-08-25T00:18:12Z
Srkris
3283
/* अपरिष्कृतम् */ ________________ ४२० लघुपाणिनीये [समासप्रक० प्लक्षन्यग्रोध,-धा:-वृक्ष। गोमहिषं,- -षा:-पशु । रुरुपृषतं -ता:-मृग। तित्तिरिकपिजलम् ,लाः-शकुनि । कुशकाशं ,-शा:-तृण। अश्वबडवं, -वौव्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>________________
४२०
लघुपाणिनीये
[समासप्रक०
प्लक्षन्यग्रोध,-धा:-वृक्ष। गोमहिषं,- -षा:-पशु । रुरुपृषतं -ता:-मृग। तित्तिरिकपिजलम् ,लाः-शकुनि । कुशकाशं ,-शा:-तृण। अश्वबडवं, -वौव्रीहियवं -वाः-धान्य। पूर्वापरं -रे -
दधिघृतं ,ते - व्यज । अधरोत्तरं, 1 -रे॥*॥ बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम्॥ IHOT बहुवचनानां द्वन्द्व एवैषामेकवद्भावः । यथा
बदराणि चामलकानि च बदरामलकम् । बदरं चामलकं च बदरामलके इत्येव ।
अत एव प्रकृतसूत्रोदाहरणे प्लक्षन्यग्रोधाः रुरुपृषता इत्यादि बहुत्वं दर्शितम् । १६३८ । विप्रतिषिद्धं चानधिकरणवाचि । (२-४-१३)
परस्परविरुद्धानामद्रव्यवाचिनां च द्वन्द्वो वैकवत् । यथासीतोष्णं,–णे। सुखदुःखं,-खे। जीवितमरणं,-णे। riyal द्रव्यवाचित्वे तु शीतोष्णे उदके इत्येव ॥
१६३९ । न दधिपयआदीनि । (२-४-१४) दधिपयसी, सर्पिर्मधुनी, शुक्लकृष्णौ, इध्माबर्हिषी इत्यादि।
१६४० । अधिकरणैतावत्त्वे च । (२-४-१५)
आश्रयपदार्थस्यैतावत्त्वे संख्याविशेषे निर्णीतेऽपि नैकवद्भावः । यथा-दश दन्तोष्ठाः । षट् करितुरगाः। TRERY
१६४१ । स नपुंसकम् । (२-४-१७) , द्विगुरेकवचनमित्यादिना प्रकरणेन यस्यैकवचनं विहितं स समासो नपुंसकं स्यात् । तथैव चोदाहृतम् । द्विगोः' इति डीब्विधानाददन्तोत्तरपदो द्विगुः स्त्रियाम् । अन्यत्र दशगवमित्यादावेव तस्य नपुंसकता ॥ Hendyn ॥ पात्राद्यन्तस्य न ॥ पञ्चपात्रं, त्रिभुवनं, चतुर्युगम् ।
१६४२ । अव्ययीभावश्च । (२-४-१८)<noinclude></noinclude>
lnzbvv1jjwu3tnji7utg1u74plxclsx
पृष्ठम्:Laghu paniniyam vol1.djvu/४४०
104
129526
348037
2022-08-25T00:18:17Z
Srkris
3283
/* अपरिष्कृतम् */ लिङ्गव्यवस्था] आकाङ्क्षाकाण्डः । ४२१/ अयं नपुंसकं स्यात् । अव्ययत्वेन लिङ्गाभावेऽपि 'ह्रस्वो नपुं- सके...' इति ह्रस्वसिद्ध्यर्थं क्लीबत्वविधानम् । यथा— अधिस्त्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लिङ्गव्यवस्था]
आकाङ्क्षाकाण्डः ।
४२१/
अयं नपुंसकं स्यात् । अव्ययत्वेन लिङ्गाभावेऽपि 'ह्रस्वो नपुं-
सके...' इति ह्रस्वसिद्ध्यर्थं क्लीबत्वविधानम् । यथा—
अधिस्त्रि । उपकुमारि । पारेगङ्गम् ।
॥ * ॥ क्रियाविशेषणानां च क्लीबतेष्यते ॥
एषां कर्मणि द्वितीयोक्ता । अतः क्रियाविशेषणानि नपुंसक-
द्वितीयैकवचनान्तानि । यथा-
मृदु पचति । स्फुटदन्तश्रि वदति । प्रकटितप्रेम लिखितम् ।
१६४३ । तत्पुरुषोऽनञ्कर्मधारयः । (२-४-१९)
नञ्समासं कर्मधारयं च वर्जयित्वा तत्पुरुषो नपुंसकमित्यधिक्रियते ।
१६४४ । उपज्ञोपक्रमं तदाद्याचिख्यासायाम् । (२-४-२१)
उपज्ञान्त उपक्रमान्तश्च तत्पुरुषो नपुंसकं उपज्ञेयस्योपक्रम्यस्य
चार्थस्यादित्वमाख्यातुमिष्यते चेत् । न तु नसमासकर्मधारययोः ।
यथा— पाणिनेरुपज्ञा पाणिन्युपज्ञं प्रन्थः- :- पाणिनिना प्रथमं विज्ञाय प्रणीतः ।
नन्दस्योपक्रमो नन्दोपक्रमं द्रोणः –नन्देन प्रथमं प्रवर्तितः ।
20
हम
१६४५ । छाया बाहुल्ये । (२-४-२२)
न्यप्रोधच्छायम् | वैरल्ये तु शाकोटच्छाया | अबाहुल्येऽपि विकल्पं
वक्ष्यति ।
-
१६४६ । सभा राजामनुष्यपूर्वा । (२-४-२३)
राजशब्दे पर्यायग्रहणमात्रम् | अमनुष्या रक्षःपिशाचादयः ।
यथा – इनसभम्, ईश्वरसभं, रक्षस्सभं, पिशाचसभम् । पर्यायेष्वपि नृपसभा, क्षिति-
पालसभा इत्यादि यौगिकपदपूर्वत्वे स्त्रीलिङ्ग एव दृश्यते ॥
-
१६४७ । अशाला च । (२-४-२४)
mes
सङ्घातवाची सभाशब्दोऽपि क्लीबम् । स्त्रीसभम् ।
१६४८ । विभाषा सेनासुराच्छायाशालानिशानाम् । (२-४-२५)
ब्राह्मणसेनं,–ना ।
यवसुरं, रा ।
तृणच्छायं,-या IS गोशालं,-ला ।
श्वनिशं, शा । — कृष्णचतुर्दश्याः संज्ञेयम् ।
-<noinclude></noinclude>
ii5hpffgrb9fyferkx5kugn0tnpzsns
पृष्ठम्:Laghu paniniyam vol1.djvu/४४१
104
129527
348038
2022-08-25T00:18:24Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये १६४९ । परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः । (२-४-२६) इतरेतरद्वन्द्वस्य तत्पुरुषस्य चोत्तरपदस्येव लिङ्गं स्यात् ।। कुक्कुटमयूर्याविमे, मयूरीकुक्कु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
१६४९ । परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः । (२-४-२६)
इतरेतरद्वन्द्वस्य तत्पुरुषस्य चोत्तरपदस्येव लिङ्गं स्यात् ।।
कुक्कुटमयूर्याविमे, मयूरीकुक्कुटाविमौ । अर्धे पिप्पल्या अर्धपिप्पली । पूर्के
कायस्य पूर्वकायः ।
४२२
[समासप्रक०
१६५० । राताङ्ग्राहाः पुंसि । (२-४-२९)
पूर्वरात्रः, सायाह्नः, यहः । एषु समासान्तो वक्ष्यते ।
संख्यापूर्व रात्रं क्लीबम् । त्रिरात्नं, गणरात्रम् ।
पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा । पुण्याहम् । सुदिनाहम् ।
१६५१ । अपथं नपुंसकम् । (२-४-३०)
१६५२ । अर्धर्चाः पुंसि च । (२-४-३१)
ऋचोऽर्धम् अर्धर्च, च वा ।
-
इह गणे बहवः केवलशब्दा एव पठिताः । पुन्नपुंसकशब्दाः
सर्वेऽप्यस्मिन् गणे पठनीयाः ॥
बहुव्रीहेरन्यपदार्थप्रधानत्वाद्विशेष्यानुसारेण लिङ्गमिति प्रकाशमेव ।
पूर्वपदकार्याणि ॥
१. अलुक् ॥
१६५३ । अलुगुत्तरपदे । (६-३-१)
अळुगित्यानपर्यन्तम्, उत्तरपदे इत्या पादपरिसमाप्तेश्चाधि-
क्रियते । अलुक् 'सुपो धातुप्रातिपदिकयोः' इति लुकोऽभावः ॥
१६५४ । पञ्चम्याः स्तोकादिभ्यः । (६-३-२)
एभ्यः पञ्चम्या
पवम्या<noinclude></noinclude>
3u5xvnn8ah1tsadigovickojkg4m6kb
पृष्ठम्:Laghu paniniyam vol1.djvu/४४२
104
129528
348039
2022-08-25T00:18:31Z
Srkris
3283
/* अपरिष्कृतम् */ अलुक् ] आकाङ्क्षाकाण्डः । ४२३ लुक् न खादित्यर्थ: । 'स्तोकान्तिकदूरार्थकृच्छ्राणि चेन' (२-१-६९) इति पञ्चमीतत्पुरुषविधावुपात्ताः स्तोकादयः । स्तोकान्मुक्तम्, अन्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>अलुक् ]
आकाङ्क्षाकाण्डः ।
४२३
लुक् न खादित्यर्थ: । 'स्तोकान्तिकदूरार्थकृच्छ्राणि चेन' (२-१-६९)
इति पञ्चमीतत्पुरुषविधावुपात्ताः स्तोकादयः ।
स्तोकान्मुक्तम्, अन्तिकादागतं, दूरादागतं, कृच्छ्राल्लब्धम् इत्यादि ।
१६५५ । ओजःसहोऽम्भस्तमसस्तृतीयायाः । (६-३-३)
॥ * ॥ अञ्जस उपसंख्यानम् ॥
ओजसाकृतं, सहसाकृत, अजसाकृतम् ।
१६५६ । आत्मनश्च । (६-३-६) पूरण इति वक्तव्यम् ।
आत्मनाचतुर्थः, आत्मनाद्वितीयः इत्यादि ।
।
१६५७ । वैयाकरणाख्यायां चतुर्थ्या: । (६-३-७)
१६५८ | परस्य च । (६-३-८)
आत्मनेपदम्, आत्मनेभाषा । परस्मैपदं, परस्मैभाषा ।
१६५९ । हलदन्तात् सप्तम्याः संज्ञायाम् । (६-३-९)
त्वचिसारः, युधिष्ठिरः ।
१६६० । अमूर्धमस्तकात्स्वाङ्गादकामे । (६-३-१२)
कण्ठेकालः, उरसिलोमा ।
१६६१ । तत्पुरुषे कृति बहुलम् । (६-३-१४)
स्तम्बेरमः, कर्णेजपः, परुहं, वनेचरः ।
१६६२ | प्रावृद्छरत्कालदिवां जे । (६-३-१५)
प्रावृषिजः, शरदिजः, कालेजः, दिविजः । अन्यत्र पङ्कजमित्येव ।
बाहुलकात् – मनसिजः, मनोजः इत्युभयमपि ।
१६६३ । घकालतनेषु कालनाम्नः (वा) । (६-३-१७)
सप्तम्या अलुग्वा । तरप्तमपौ घः । यथा-
पूर्वाह्नतरे, पूर्वाह्नतरे । पूर्वाह्नकाले, पूर्वाह्नकाले इत्यादि ।
१६६४ । शयवासवासिष्वकालात् । (६-३-१८)
सप्तम्या अलुग्वा । खेशयः, खशयः इत्यादि ।
१६६५ । नेन्सिद्धबध्नातिषु च । (६-३-१९) GDE
इन्नन्तादिषु सप्तम्या अलुङ् न । स्थण्डिलशायी, साङ्काश्यसिद्धः, चक्रबन्धः ।
१<noinclude></noinclude>
4bs2ekna8hsahw4w24c74x56pnm5ke4
पृष्ठम्:Laghu paniniyam vol1.djvu/४४३
104
129529
348040
2022-08-25T00:18:39Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये (P३-१०६) १६६६ । षष्ठ्या आक्रोशे । (६-३-२१) चोरस्य कुलम् । आक्रोशाभावे तु– ब्राह्मणकुलम् । ४२४ [समासप्रक० ॥ * ॥ वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु ॥ वाचो... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
(P३-१०६) १६६६ । षष्ठ्या आक्रोशे । (६-३-२१)
चोरस्य कुलम् । आक्रोशाभावे तु– ब्राह्मणकुलम् ।
४२४
[समासप्रक०
॥ * ॥ वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु ॥
वाचोयुक्तिः, दिशोदण्डः, पश्यतोहरः, – पश्यन्तमनादृत्य यो हरतीति अनादरे
-
भावलक्षणषष्ठ्या अलुक् ।
१६६७ । पुत्रेऽन्यतरस्याम् । (६-३-२२)
षष्ठया आक्रोशे इत्येव । दास्या पुत्रो, दासीपुत्रो वा ।
१६६८ । ॠतो विद्यायोनिसम्बन्धेभ्यः । (६-३-२३)
विद्यासम्बन्धवाचिनः योनिसम्बन्धवाचिनो वा ऋदन्तात् षष्ठया
अलुक् । उत्तरपदमपि सम्बन्धवाचकमेव भवितुमर्हति ।
होतुरन्तेवासी । पितुःपुत्रः ।
१६६९ । विभाषा स्वसृपत्योः । (६-३-२४)
ऋदन्तात् षष्ठया अलुग्वा ।
मातुःस्वसा, मातुःष्वा, मातृष्वसा । पितुःखसा, पितुःष्वसा, पितृष्वसा ।
लुकि नित्यं षत्वम् । अलुकि तु वा तत्प्रकरणे विहितम् ।।
२. आनङ् ॥
१६७० । आनतो द्वन्द्वे । (६-३-२५)
विद्यायोनिसम्बन्धेभ्य इत्यनुवर्तते । उत्तरपदे इत्यधिकारश्चानुब-
नाति । आनङो नकारस्य प्रातिपदिकान्तलोपः ।
होतापोतारौ । मातापितरौ ।
१६७१ । देवताद्वन्द्वे च । (६-३-२६)
ऋत इति नानुवर्तते । मित्रावरुणौ । सूर्याचन्द्रमसौ वेदप्रसिद्ध-
देवताद्वन्द्व एव । तेन हरिहरावित्यादौ नानङ् । श्री देवता F
अग्नीषोमौ । अग्नीवरुणौ । द्यावापृथिव्यौ इत्यादिरूपविशेषाश्च देवताद्वन्द्वे ।<noinclude></noinclude>
12yqredgtb7kfo78919n8fd58zxsswv
पृष्ठम्:Laghu paniniyam vol1.djvu/४४४
104
129530
348041
2022-08-25T00:18:46Z
Srkris
3283
/* अपरिष्कृतम् */ पुंवद्भावः] आकाङ्क्षाकाण्डः । १६७२ । मातरपितरावुदीचाम् । (६-३-३२) एकशेषाभावपक्षे विकल्पोऽयम् । तेन त्रीणि रूपाणि - मातापितरौ, मातरपितरौ, पितरौ इति । ४२५ 10105) ३. पुंव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>पुंवद्भावः]
आकाङ्क्षाकाण्डः ।
१६७२ । मातरपितरावुदीचाम् । (६-३-३२)
एकशेषाभावपक्षे विकल्पोऽयम् । तेन त्रीणि रूपाणि -
मातापितरौ, मातरपितरौ, पितरौ इति ।
४२५
10105)
३. पुंवद्भावः ॥
१६७३ । स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रिया-
मपूरणीप्रियादिषु । (६-३-३४)
भाषितपुंस्कात्परस्य ऊभिन्नस्य स्त्रीप्रत्ययस्थ समानाधिकरणे स्त्री-
लिङ्गे उत्तरपदे पुल्लिङ्गस्येव रूपं स्यात् न तु पूरण्यां प्रियादौ वा उत्तरपदे ।
यथा – रूपवती भार्या यस्य स रूपवद्भार्यः । चित्रा गावो यस्य स चित्रगुः ।
युवतिर्भार्या यस्य सः युवभार्यः ।
ऊङन्तस्य तु रम्भोरूभार्य इत्येव । अनेकपदे बहुव्रीहौ उत्तरपदस्य
परत्वाभावात् पूर्वपदस्य न पुंवद्भावः । चित्राजरः । कर्मधारयपूर्वपदे
तूभयो: पुंवद्भावेन चितजरगुः । अपूरणीप्रियादिष्वित्युक्तेः कल्याणी
पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः । अत पञ्चमी इति अप्प्र-
त्ययेन समासान्तेन वक्ष्यमाणेन रूपनिष्पत्तिः । कल्याणी प्रिया यस्य
स कल्याणीप्रियः । प्रिया, मनोज्ञा, कल्याणी, सुभगा, दुर्भगा, भक्तिः,
स्वसा, कान्ता, समा, चपला, दुहिता, वामा इत्यादिः प्रियादिः ||
।
१६७४ । तसिलादिष्वा कृत्वसुचः । (६-३-३५)
तसिलादिषु कृत्वसुजन्तेषु तद्धितेषु परेषु स्त्रियाः पुंवत् । तसि-
लादयः परिगणिताः कात्यायनेन—
तत्रसौ घश्चरट्कल्परूपब्देशीयपाशपः ।
जातीयथाल्तिल्थ्यनश्च तसिलाद्यास्त्रयोदश ॥ यथा-<noinclude></noinclude>
c7jwk28odwjojb5xgg98zz7g4r01qim
पृष्ठम्:Laghu paniniyam vol1.djvu/४४५
104
129531
348042
2022-08-25T00:18:54Z
Srkris
3283
/* अपरिष्कृतम् */ ४२६ लघुपाणिनीये तस्याः ततः । बह्वीषु, बहुत्र इत्यादि । शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः । बह्वीभ्यो, बहुशः। त्वतलोर्गुणवचनस्य | शुक्लाया भावः शुक्लता, श... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४२६
लघुपाणिनीये
तस्याः ततः । बह्वीषु, बहुत्र इत्यादि ।
शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः । बह्वीभ्यो, बहुशः।
त्वतलोर्गुणवचनस्य | शुक्लाया भावः शुक्लता, शुक्लत्वम् ।
३. कुक्कुट्यादीनामण्डादिषु । कुक्कुट्या अण्डं कुक्कुटाण्डम् ।
भस्याढे तद्धिते । हस्तिनीनां समूहो हास्तिकम् ।
ढे तु—रोहिण्या अपत्यं रौहिणेयः ।
४.
-
सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । तस्या मुखं तन्मुखम् । तस्या इदं
तदीयं, तामर्थयतीति तदर्थी, तां कामयते तत्काम्यते ।
१६७५ । क्यमानिनोच । (६-३-३६)
क्यडू — एनावाचरति एतायते । मानिन्— दर्शनीयमानिनी ।
१६७६ । न कोपधायाः । (६-३-३७)
ककारोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः, रसिकाभार्यः । ४१३
१६७७ । संज्ञापूरण्यो । (६-३-३८)
दत्ताभार्यः, पञ्चमीभार्यः ।
१.
२.
५.
-
[समासप्रक०
१६७८ | वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे । (६-३-३९)
स्त्रौघ्नीभार्यः । माथुरीमानिनी ।
१६७९ | स्वानाच्चेतः । (६-३-४०)
१६८० । जातेश्च । (६-३-४१)
स्वाङ्गात् जातेश्च विहितः स्त्रीप्रत्ययो न पुंवत् । यथा—
सुकेशीभार्यः । शूद्राभार्यः । ब्राह्मणीभार्यः ।
१६८१ । पुंवत्कर्मधारयजातीयदेशीयेषु । (६-३-४२)
अपूरणीप्रियादिष्विति निषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसू-
-
यते । यथा-
महानवमी, कृष्णचतुर्दशी, महाप्रिया । पाचिका चासौ स्त्री च पाचकस्त्री ।
पञ्चमी चासौ भार्या च पञ्चमभार्या । ब्रह्मणी चासौ भार्या च ब्रह्मणभार्या ।
एवं– पाचकजातीया, पाचकदेशीया ।
S<noinclude></noinclude>
a4wxbagftgqzs9090hxdks9o5gt1u31
पृष्ठम्:Laghu paniniyam vol1.djvu/४४६
104
129532
348043
2022-08-25T00:19:09Z
Srkris
3283
/* अपरिष्कृतम् */ आत्वम् ] आकाङ्क्षाकाण्डः । ४. ङयन्तहस्वः ॥ ४ १६८२ । घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङयोsनेकाचो ह्रस्वः । (६-३-४३) भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्व: स्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>आत्वम् ]
आकाङ्क्षाकाण्डः ।
४. ङयन्तहस्वः ॥ ४
१६८२ । घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु
ङयोsनेकाचो ह्रस्वः ।
(६-३-४३)
भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्व: स्यात् घरूपादिषु
परेषु चेलडादिषु चोत्तरपदेषु । यथा-
ब्राह्मणितरा, ब्राह्मणिरूपा, ब्रह्मणिब्रुवा इत्यादि ।
चेलडादयः कुत्सावाचकाः ।
१६८३ । नद्याः शेषस्यान्यतरस्याम् । (६-३-४४)
अङचन्तनद्या ङचन्तयैकाचश्च घादिषु वा ह्रस्वः ।
ब्रह्मबन्धूतरा, ब्रह्मबन्धुतरा, स्त्रीतरा, स्त्रितरा ।
कृन्नद्या न । लक्ष्मीतरा ।
४२७
१६८४ । उगितश्च । (६-३-४५)
-
उगिन्नद्या वा ह्रस्वः । यथा – विदुषितरा । विद्वत्तरा ।
ह्रस्वाभावे 'तसिलादिष्वा कृत्वसुचः' इति पुंवद्भावः ।
५. आत्वम् ॥
१६८५ । आन्महतः समानाधिकरणजातीययोः । (६-३-४६)
महत आकारोऽन्तादेशः समानाधिकरणे उत्तरपदे जातीयप्रत्यये
च परे । यथा – महान् चासौ राजा च महाराजः । महागिरिः ।
स्त्रियामपि पुंवद्भावानन्तरमात्वं — महानदी ।
१६८६ । द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः । (६-३-४७)
द्वौ च दश च द्वादश । द्वाविंशतिः । द्वात्रिंशदित्यादि ।
अष्ट च दश च अष्टादश । अष्टाविंशतिः । अष्टात्रिंशत् ।
बहुव्रीहौ तु द्वित्राः । अशीत्यामपि—द्यशीतिः<noinclude></noinclude>
tov056lvdn5rutdyphw4edvtj9em92m
पृष्ठम्:Laghu paniniyam vol1.djvu/४४७
104
129533
348044
2022-08-25T00:19:18Z
Srkris
3283
/* अपरिष्कृतम् */ ४२८ लघुपाणिनीये १६८७ । त्रेस्त्रयः । (६-३-४८) [समासप्रक० त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् । 38 F EFT SEPSE 19579 ॥ * ॥ प्राकच्छतादिति वक्तव्यम् ॥ यष्टन आत्वं त्रेः त्रय... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४२८
लघुपाणिनीये
१६८७ । त्रेस्त्रयः । (६-३-४८)
[समासप्रक०
त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् ।
38 F
EFT
SEPSE 19579
॥ * ॥ प्राकच्छतादिति वक्तव्यम् ॥
यष्टन आत्वं त्रेः त्रयादेशश्च शतात् पूर्वस्यां संख्यायामुत्तरपद
एव । द्विशतं, त्रिशतम्, अष्टशतम् ।
१६८८ । विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । (६-३-४९)
चत्वारिंशत् - पञ्चाशत् - षष्टि - सप्तति - नवतिषूत्तरपदेषु आत्वं
त्रयादेशश्च वा । यथा—
-
-
द्वाचत्वारिंशत्, द्विचत्वारिंशत् । त्रयःपञ्चाशत्, त्रिपञ्चाशत् इत्यादि ।
॥ * ॥ षष उत्वं दतृदशधासूत्तरपदादेः टुत्वं च धासु वेति वाच्यम् ।
षोडन्, षोडश, षोढा, षड्ढा ।
६. ज्यापो ह्रस्वः ॥
१६८९ । इको हस्वोऽङयो गालवस्य । (६-३-६१)
इगन्तस्याङचन्तस्य ह्रस्वो गालवमते । ग्रामणिपुत्रः, ग्रामणीपुत्रः ।
इयङुवभाविनामव्ययानां च न । श्रीमदः शुक्लीभावः ।
(3%80
१६९० । ङयापोः संज्ञाच्छन्दसोर्बहुलम् । (६-३-६३)
कालिदासः, अजक्षीरम् ।
१६९१ । त्वे च । (६-३-६४)
20
ङन्यापोर्वा ह्रस्वः । अजत्वम् अजात्वम् । रोहिणित्वं, —णीत्वम् ।
१६९२ । इष्टकेषीकामालानां चिततूलभारिषु । (६-३-६५)
यथासंख्यं ह्रस्व:- -इष्टकचितम्, इषीकतूलं, मालभारी ।
भारी -<noinclude></noinclude>
6y9vnn4k3bd1ssrg7wi68id5yj4dzpq
पृष्ठम्:Laghu paniniyam vol1.djvu/४४८
104
129534
348045
2022-08-25T00:19:27Z
Srkris
3283
/* अपरिष्कृतम् */ आदेशा:]] आकाङ्क्षाकाण्डः । ७. नञ आदिलोपः ॥ १६९३ । नलोपो नञः । (६-३-७३) नञो नकारस्य लोप उत्तरपदे । न ब्राह्मणः- अब्राह्मणः । ४२९ १६९४ । तस्मान्नुडचि । (६-३-७४) लुप्तनकारा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>आदेशा:]]
आकाङ्क्षाकाण्डः ।
७. नञ आदिलोपः ॥
१६९३ । नलोपो नञः । (६-३-७३)
नञो नकारस्य लोप उत्तरपदे । न ब्राह्मणः- अब्राह्मणः ।
४२९
१६९४ । तस्मान्नुडचि । (६-३-७४)
लुप्तनकारान्नञः परस्याचो नुडागमः । न आदिः अनादिः । अ, न,
अन्, अन इति चत्वारो निषेधार्थका निपाताः । तेषु 'अ' हलादिनैव
समस्यते । 'अन्' अजादिनैव । 'न' -कारस्तूभयेनापि । 'अन' इत्यका-
रान्तोऽतीव विरलप्रयोगः । अनेन नैकम्, अनेकं, नगः, अगः, इत्युभ-
यथाप्रयोगा व्याख्याताः ॥
८. आदेशाः ॥
Moel
१६९५ । वोपसर्जनस्य (सहस्य सः) । (६-३-८२)
उपसर्जनस्य सहशब्दस्य सभावो वा । —सहपुत्रः—सपुत्रः ।
१६९६ । ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्ण-
वयोवचनबन्धुषु (समानस्य सः)। (६-३-८५)
एषूत्तरपदेषु समानस्य सभावः । सज्योतिः सनाभिरित्यादि ।
दृग्हशवतुषु (११२०) (व्याख्यातमिदम्) सदृक्—सदृशः ।
१६९७ । अषष्ठ्यतृतीयान्तस्यान्यस्य दुगाशीराशास्थास्थितो-
त्सुकोतिकारकरागच्छेषु । (६-३-९९)
अन्यशब्दस्य दुगागम: स्यादाशीरादिषु परेषु । न तु षष्ठ्यन्तस्य
तृतीयान्तस्य च । कारके च्छे च नायं निषेध इष्यते । यथा-
-
अन्यदाशी:, अन्यदाशा, अन्यदास्था, अन्यदास्थितः, अन्यदुत्सुकः, अन्यदूतिः,
अन्यत्कारकः, अन्यद्रागः, अन्यदीयः ।
यदुस्खकः धन्यव<noinclude></noinclude>
e4j7rzja9w84mpurc4iwgjaonrs0v3h
पृष्ठम्:Laghu paniniyam vol1.djvu/४४९
104
129535
348046
2022-08-25T00:19:34Z
Srkris
3283
/* अपरिष्कृतम् */ ४३० लघुपाणिनीये अन्यदर्थः, अन्यार्थः। १६९८ । अर्थे विभाषा । (६-३-१००) १६९९ । कोः कत्तत्पुरुषेऽचि । (६-३-१०१) अजादावुत्तरपदे । कुत्सितोऽश्व, कदश्वः । अचीत्युक्तेः क... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४३०
लघुपाणिनीये
अन्यदर्थः, अन्यार्थः।
१६९८ । अर्थे विभाषा । (६-३-१००)
१६९९ । कोः कत्तत्पुरुषेऽचि । (६-३-१०१)
अजादावुत्तरपदे । कुत्सितोऽश्व, कदश्वः । अचीत्युक्तेः कुगजः इत्येव ।
१७०० । का पथ्यक्षयोः । (६-३-१०४) कापथः, काक्षः ।
१७०१ । ईषदर्थे । (६-३-१०५)
कदुष्णम् ।
कोः कात्वमजादावपि । — ईपज्जलं, काजलम् । ईषदम्लं, काम्लम् ।
१७०२ । विभाषा पुरुषे । (६-३-१०६) कापुरुषः, कुपुरुषः ।
१७०३ । कवञ्चोष्णे । (६-३-१०७) कवोष्णं, कोष्णं,
१७०४ । पृषोदरादीनि यथोपदिष्टम् । (६-३-१०९)
पृषोदरादयः शब्दा यथोपदिष्टं साधवः । नानाविधप्रक्रिया-
जटिलत्वात्ते शब्दा न व्युत्पाद्यन्ते । व्यत्यस्ताः सर्वेऽपि शब्दाः अत्र गणे
पठनीया इत्यर्थः । पृषत उदरं पृषोदरम् । वारिवाहको बलाहकः इत्यादि ।
[समासप्रक०
१७०५ । संख्याविसायपूर्वस्यामस्याहन्नन्यतरस्यां ङौ ।(६-३-११०)
अहन्शब्दस्याह्लादेशो वक्ष्यते । संख्यादिपूर्वपदत्वे तस्य सप्तम्ये-
कवचने अहन्निति यथास्थितमेव रूपं वा । यथा-
द्व्यह्नि, यहनि, यह्ने । सायाह्नि, सायाहनि, सायाह्ने ।
-
९. दीर्घः ॥
१७०६ । नहितिवृषिव्यधिरुचिसहितनिषु कौ (दीर्घः) । (६-३-११६)
किबन्तेषु नह्यादिषु पूर्वपदस्य दीर्घः । यथा -
उपानद्, नीवृत्, प्रात्रृट, मर्मावित्, नीरुक्, ऋतीषट्, पुरीतत् ।
१७०७ । उपसर्गस्य घञ्यमनुष्ये बहुलम् । (६-३-१२२)<noinclude></noinclude>
lf21pgwl4yu22p2xeo3ck1f7k5o38pj
पृष्ठम्:Laghu paniniyam vol1.djvu/४५०
104
129536
348047
2022-08-25T00:19:43Z
Srkris
3283
/* अपरिष्कृतम् */ समासान्ता:] आकाङ्क्षाकाण्डः । ४३१ (घन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः, न तु मनुष्ये वाच्ये । परीपाकः, परिपाकः । मनुष्ये तु निषादः ॥ । १७०८ । अन्येषामपि दृश्यत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>समासान्ता:]
आकाङ्क्षाकाण्डः ।
४३१
(घन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः, न तु मनुष्ये वाच्ये ।
परीपाकः, परिपाकः । मनुष्ये तु निषादः ॥
।
१७०८ । अन्येषामपि दृश्यते । (६-३-१३७)
उत्तरपदे अन्येषामपि दीर्घो दृश्यते । यथाप्रयोगं दीर्घो द्रष्टव्य
इत्यर्थः । अनेन ‘तत्र तेनेदमिति' बहुव्रीहौ पूर्वपदस्य दीर्घः ।
दण्डादण्डि, मुष्टीमुष्टि, बाहूवाहवि ॥
1300
उत्तरपदकार्याणि ॥
१७०९ । समासान्ताः । (५-४-६८)
तद्धिताधिकारस्यान्त्यभागेऽयमधिकारः। तेन तद्धितकार्याण्यूह्यानि ।
१७१० । न पूजनात् । (५-४-६९)
पूजावाचकात् समासान्तो न । सु, अति इति निपातद्वयमेवात्र
पूजावाचकं विवक्षितम् । यथा – शोभनो राजा सुराजा, अतिराजा
'राजाहः सखिभ्य' इति टच् समासान्तो न भवति ॥
अतिराजा । अत्र
-
१७११ । किमः क्षेपे । (५-४-७०)
कुत्सितार्थककिंशब्दघटितात् समासान्तो न । कुत्सितो राजा
किंराजा । अत्रापि टच् प्राप्तः ॥
१७१२ । नञस्तत्पुरुषात् । (५-४-७१)
राजा न भवतीत्यराजा । तत्पुरुषादिति नियमात् धूरस्य नास्तीत्यधुरं
शकटमिति बहुव्रीहौ अप्रत्ययस्समासान्तो भवत्येव ॥
१७१३ । पथो विभाषा । (५-४-७२)
नञ्पूर्वात् पथ्यन्तात्तत्पुरुषाद्वा समासान्तः ।—अपथम्, अपन्थाः ।
निषेधं पूर्वमेवोक्त्वा समासान्तान् विदधाति —<noinclude></noinclude>
556uc30drde4wyfgb5aldriicecg4zy
पृष्ठम्:Laghu paniniyam vol1.djvu/४५१
104
129537
348048
2022-08-25T00:19:51Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनी [समासप्रक० १७१४ । बहुव्रीहौ संख्येये डजबहुगणात् । (५-४-७३) ‘संख्ययाव्ययाः....’ (१६०९) इति संख्येये बहुव्रीहिर्विहितः। ४३२ तत्र डच् समासान्तः । न तु बहुगण... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनी
[समासप्रक०
१७१४ । बहुव्रीहौ संख्येये डजबहुगणात् । (५-४-७३)
‘संख्ययाव्ययाः....’ (१६०९) इति संख्येये बहुव्रीहिर्विहितः।
४३२
तत्र डच् समासान्तः । न तु बहुगणान्तात् । यथा—
उपदशाः पञ्चषाः । बह्वन्ते तु उपबहवः ।
डित्त्वात् भस्य टिलोपः । त्रिचतुरशब्दस्तु 'त्र्युपाभ्यां चतुरोऽजिष्यते'
इत्यच्प्रत्ययान्तः ।।
१७१५ । ऋक्पूरब्धूःपथामानक्षे । (५-४-७४)
अ, अनक्ष इति च्छेदः। बहुव्रीहाविति नानुवर्तते । अतः समास-
मात्रस्यायं विधिः । ऋगाद्यन्तस्य समासस्य 'अ' प्रत्ययः समासान्तः ।
यथा- -
iTh
ऋचोऽर्धम् अर्धर्चः
कृष्णस्य पूः कृष्णपुरम्
विमला आपो यत्र विमलापं सरः
अक्षस्य धूः अक्षधुरा ।
सतां पन्थाः सत्पथः ।
‘व्यन्तरुपसर्गेभ्योऽप ईन्' 'ऊदनोर्देशे' इति सूत्राभ्याम् 'अप्' शब्दा-
कारस्य - ईत्व ऊत्वयोर्विधानात् द्वीपम्, अन्तरीपं परीपम्, अनूपम्
इति रूपसिद्धिः ॥
१७१६ | अच्प्रत्यन्ववपूर्वात् सामलोम्नः । (५-४-७५)
अच् समासान्तः । 'नस्तद्धिते' इति टिलोपः । प्रतिसामं, प्रतिलोमम् इत्यादि ।
कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते ।
कृष्णभूमः, द्विभूमः, सप्तभूमः, प्रासादः । भूमिरत्र भूमिका ।
१७१७ | अक्षणोऽदर्शनात् । (५-४-७६)
गवामक्षीव गवाक्षः ।
१७१८ । अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहक्र्सामवाश्मन-
साक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिन्दिवाहर्दिव-
सरजसनिःश्रेयसपुरुषायुषड्यायुषर्ग्युजुषजातोक्षम
होक्षवृद्धोक्षोपशुनगोष्ठश्वाः । (५-४-७७) GDF
पञ्चविंशतिरजन्ता निपात्यन्ते ।<noinclude></noinclude>
9gph8ddb6bdllrkuzeqb6zei0r0ze2s
पृष्ठम्:Laghu paniniyam vol1.djvu/४५२
104
129538
348049
2022-08-25T00:20:02Z
Srkris
3283
/* अपरिष्कृतम् */ समासान्ता:] आकाङ्क्षाकाण्डः । (२० | १७१९ | अबसमन्धेभ्यस्तमसः । (५-४-७९) २३१ अवतमसं, सन्तमसम्, अन्धतमसम् । १७२० । तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः । (५-४-८६) धंगुलं... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>समासान्ता:]
आकाङ्क्षाकाण्डः ।
(२० | १७१९ | अबसमन्धेभ्यस्तमसः । (५-४-७९) २३१
अवतमसं, सन्तमसम्, अन्धतमसम् ।
१७२० । तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः । (५-४-८६)
धंगुलं व्यंगुलम् इत्यादि ।
१७२१ । अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः । (५-४-८७)
अहोरात्रः, सर्वरात्रः, पूर्वरात्रः इत्यादि । तत्पुरुषस्येत्यनुवृत्तावपि अहनूशब्दप्रह-
णसामर्थ्यादहोरात्र इति द्वन्द्वेऽप्यच् । अत्र तत्पुरुषो हि दुस्साधः ।
१७२२ । अड्डो एतेभ्यः । (५-४-८८)
सर्वेकदेशादिभ्यः । सर्वाहः, पूर्वाह्नः, प्राह इत्यादि ।
,
१७२३ । न संख्यादे: समाहारे । (५-४-८९)
द्वयोरहोः समाहारः व्यहः, त्र्यहः, दशाहः ।
अन्न वक्ष्यमाणे टचि 'अह्नष्टखोरेव' इति टिलोप एव ||
१७२४ । उत्तमैकाभ्यां च । (५-४-९०)
४३३
उत्तमम् ‘अहस्सर्वे...’-त्यत्रान्त्यं, पुण्यशब्दः । पुण्याहम्, एकाहम्।
१७२५ । राजाहःसखिभ्यष्टच् । (५-४-९१)
एतदन्तात्तत्पुरुषाट्टच् । महाराजः, वायुसखः, पुण्याहम् ।
१७२६ । गोरतद्धितलुकि । (५-४-९२)
पञ्चानां गवां समाहारः पञ्चगवम् । तद्धितलुकि तु पञ्चभिर्गोभिः क्रीतं
पञ्चगु । द्विगोरपि तत्पुरुषत्वादयं समासान्त: ।
कृष्णा गौः कृष्णगवी । राज्ञो गौः राजगवी । टित्वाद् ङीप् ।
१७२७ । द्वन्द्वाच्चुदषहान्तात्समाहारे। (५-४-१०६)
चवर्गदुषहकारान्ताद् द्वन्द्वात्समाह।रार्थकाट्टच्
।
वाक्त्विषम् । छत्रो-
वाक् च त्वक् च वाक्त्वचं, त्वक्त्रजम् । शमीदृषदम् । वाक्त्विष
# पानहम् । असमाहारे तु प्रावृट्छरदौ ।
28<noinclude></noinclude>
oqq6l6gijhdx576vrbfcgxqcb18tic6
पृष्ठम्:Laghu paniniyam vol1.djvu/४५३
104
129539
348050
2022-08-25T00:20:11Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये [समासप्रक० १७२८ । अव्ययीभावे शरत्प्रभृतिभ्यः । (५-४-१०७) उपशरदम्, अध्यनसम् इत्यादि । ४३४ १७२९ । अनश्च । (५-४-१०८) उपराजम्, अध्यात्मम् । १७३० । नपुंसकादन... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
[समासप्रक०
१७२८ । अव्ययीभावे शरत्प्रभृतिभ्यः । (५-४-१०७)
उपशरदम्, अध्यनसम् इत्यादि ।
४३४
१७२९ । अनश्च । (५-४-१०८) उपराजम्, अध्यात्मम् ।
१७३० । नपुंसकादन्यतरस्याम् । (५-४-१०९) अधिवर्त्म,-र्त्मम् ।
१७३१ । झयः । (५-४-१११) उपसमिधम्, उपसमित् ।
१७३२ । बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् पच् । (५-४-११३)
स्व।ङ्गवाचिसक्थ्यक्ष्यन्तात् बहुव्रीहे: षच् । पृथुसक्थः । पङ्कजाक्षः ।
षित्त्वात् ङीप् । पृथुसक्थी, पङ्कजाक्षी । अस्वाङ्गाभ्यां तु – दीर्घसक्थि
शकटम् । स्थूलाक्षा वेणुयष्टिः । 'अक्ष्णोऽदर्शनात्' इत्यच् ॥
-
१७३३ । अप्पूरणीप्रमाण्योः । (५-४-११६)
पूरणप्रत्ययान्तस्त्रीलिङ्गान्तात् प्रमाणीशब्दान्ताच्च बहुव्रीहेरप् ।
कल्याणी पञ्चमी यासां ताः – कल्याणीपञ्चमा रात्रयः |
-
१७३४ | सुप्रातसुश्वसुदिव शारिकुक्षचतुरथैणीपदाजपदप्रोष्ठपदाः
(५-४-१२० )
एते बहुव्रीहावच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातर्यस्य सुप्रातं दिनम् ।
१७३५ । नन्दुस्सुभ्यो हलिसक्थ्योरन्यतरस्याम् । (५-४-१२१)
अहलः, अहलिः । असक्थः असक्थिः ।
१७३६ । नित्यमसिच्मजामेधयोः । (५-४-१२२)
नदुस्सुभ्य इत्येव ।
अप्रजाः, सुप्रजाः, दुष्प्रजाः, अमेधाः, दुर्मेधाः, सुमेधाः ।
१७३७ । धर्मादनिच् केवलात् । (५-४-१२४)
केवलात् पूर्वपदात्परात् धर्मशब्दादनिच् बहुव्रीहौ । द्विपदे बहुव्री-
हावित्यर्थः । कल्याणधर्मा। सन्दिग्धसाध्यधर्मा इत्यादौ कर्मधारयपूर्वपदत्वं
कल्प्यम् । एवं चानेकपदे सामानाधिकरणे बहुव्रीहौ विकल्पः फलितः ।ation<noinclude></noinclude>
dlxedu0p29hzkf5xug3f13g73abgv4d
पृष्ठम्:Laghu paniniyam vol1.djvu/४५४
104
129540
348051
2022-08-25T00:20:19Z
Srkris
3283
/* अपरिष्कृतम् */ समासान्ता:] आकाङ्क्षाकाण्डः । १७३८ । इच् कर्मव्यतीहारे। (५-४-१२७) 'तत्र तेनेदमिति सरूपे' इति कर्मव्यतीहारे बहुव्रीहिर्विहितः । तस्मादिच् समासान्तः । केशाकेशि, म... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>समासान्ता:]
आकाङ्क्षाकाण्डः ।
१७३८ । इच् कर्मव्यतीहारे। (५-४-१२७)
'तत्र तेनेदमिति सरूपे' इति कर्मव्यतीहारे बहुव्रीहिर्विहितः ।
तस्मादिच् समासान्तः । केशाकेशि, मुसलामुसलि ॥
१७३९ । ऊधसोऽनङ् । (५-४-१३१)
‘अल्लोपोऽनः '—कुण्डोनी ।
ANUAR
१७४० । जायाया निङ् । (५-४-१३४)
रमा जाया यस्य स रमाजानिः ।
ङित्त्वादन्तादेशो निङ् । यकारस्य 'लोपो व्योर्वलि' इति लोपः ।
१७४१ । गन्धस्येदुत्पूतिसुसुरभिभ्यः । (५-४-१३५)
उद्गन्धिः, पूतिगन्धिः, सुगन्धिः, सुरभिगन्धिः ।
१७४२ । अल्पाख्यायाम् । (५-४-१३७) सूपगन्धि भोजनम् ।
१७४३ । उपमानाच्च । (५-४-१३८) मयगन्धि ।
१७४४ | उरःप्रभृतिभ्यः कप् । (५-४-१५१)
व्यूढोरस्कः, प्रियसर्पिष्कः । पुमान्, अनड्डान्, पयः, नौः,
लक्ष्मीः इति शब्दा अत्र गणे एकवचनान्ताः पठिताः । अतो बहुवच-
नान्तेभ्यो वक्ष्यमाणो वैकल्पिक: कबेव । द्विपुमान्, द्विपुंस्को वा प्रामः ।
१७४५ । इनः स्त्रियाम् । (५-४-१५२)
बहुवाग्मिका सभा। पुंसि तु बह्वनुजीवी, बह्रनुजीविको वा राजा ।
१७४६ । नघृतश्च । (५-४-१५३)
नद्युत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहे: कप् ।
बहुकुमारीकं गृहम् बहुभर्तृका भूमिः ।
१७४७ । शेषाद्विभाषा । (५-४-१५४)
अनुक्तसमासान्ताद्वहुव्रीहे: कब्वा । महायशाः महायशस्को वा ।<noinclude></noinclude>
b5j378gn7cgeih22y12ba3tey0mmzk4
पृष्ठम्:Laghu paniniyam vol1.djvu/४५५
104
129541
348052
2022-08-25T00:20:28Z
Srkris
3283
/* अपरिष्कृतम् */ लघुपाणिनीये सुडागमः ॥ १७४८ । सुद् कात्पूर्वः । (६-१-१३५) ॥ * ॥ अडभ्यासव्यवायेऽपीति वक्तव्यम् ॥ इत्यधिकृत्य – १७४९ । सम्परिभ्यां करोतौ भूषणे । (६-१-१३७) १७५० । समवाये... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>लघुपाणिनीये
सुडागमः ॥
१७४८ । सुद् कात्पूर्वः । (६-१-१३५)
॥ * ॥ अडभ्यासव्यवायेऽपीति वक्तव्यम् ॥ इत्यधिकृत्य –
१७४९ । सम्परिभ्यां करोतौ भूषणे । (६-१-१३७)
१७५० । समवाये च । (६-१-१३८)
[समासप्रक०
सम्परिपूर्वस्य करोतेः कात्पूर्वः सुडागम: स्यात् भूषणे समावये चार्थे ।
संस्करोति । संचस्कार् । समस्करोत् । परिष्करोति । परिचिष्कीर्षा । पर्यस्करोत् ।
समवायस्सङ्घातः ।
‘संस्कृतं भक्षाः' इति ज्ञापकादर्थान्तरेष्वपि सुट् ।
१७५१ । उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च । (६-१-१३९)
चात् भूषणसमवाययोः । प्रतियत्नो गुणाधानम् । वैकृतं विकारः ।
वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या –भूषिता । उपस्कृता
ब्राह्मणाः—समुदिताः । लवणं तेमनस्योपस्कुरुते – गुणमादधाति । उपस्कृत मोदनं
—विकृतमित्यर्थः । उपस्कृतं ब्रूते - साकाङ्क्षापूरणम् ॥
-
-
१७५२ । किरतौ लवने । (६-१-१४०)
उपादित्येव—उपस्किरति । उपस्कीर्णम् ।
-
प्रायश्चित्तं प्रायश्चित्तिः ।
१७५३ । हिंसायां प्रतेश्च । (६-१-१४१)
उपप्रतिभ्यां किरतेस्सुद् । उपस्किरति, प्रतिष्किरति ।
१७५४ । अपाच्चतुष्पाच्छकुनिष्वालेखने । (६-१-१४२)
हर्षजीविकाकुलायकरणेष्वेव सुट्, तदा किरतेरात्मनेपदं च ।
अपस्किरतं वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयार्थी । भूमिमालिखतीत्यर्थः ।
१७५५ । पारस्करप्रभृतीनि च संज्ञायाम् । (६-१-१५७)
कृतसुकानि निपात्यन्ते । पारस्करः, किष्किन्धा, तस्करः, बृहस्पतिः,<noinclude></noinclude>
oqr26sl0w5zk7cem58x8s35ptqkhp96
पृष्ठम्:Laghu paniniyam vol1.djvu/४५६
104
129542
348053
2022-08-25T00:20:35Z
Srkris
3283
/* अपरिष्कृतम् */ द्विरुक्तिप्र० ] आकाङ्क्षाकाण्डः । द्विरुक्तिप्रकरणम् ॥ ४३०९ १७५६ । सर्वस्य द्वे । (८-१-१) इतः परं समुदितस्य पदस्य द्वित्वं विधीयत इत्यधिकारः । १७५७ । तस्य परमाम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>द्विरुक्तिप्र० ]
आकाङ्क्षाकाण्डः ।
द्विरुक्तिप्रकरणम् ॥ ४३०९
१७५६ । सर्वस्य द्वे । (८-१-१)
इतः परं समुदितस्य पदस्य द्वित्वं विधीयत इत्यधिकारः ।
१७५७ । तस्य परमाम्रेडितम् । (८-१-२)
द्विरुक्तस्य परं रूपमाम्रेडितसंज्ञम् ||
tionis
१७५८ । नित्यवीप्सयोः । (८-१-४)
पौनःपुन्ये वीप्सायां च समुदितस्य पदस्य द्वित्वम् । यथा-
पचतिपचति । भुक्त्वाभुक्त्वा । भोजंभोजम् । वृक्षंवृक्षम् सिञ्चति ।
१७५९ । उपर्यध्यधसः सामीप्ये । (८-१-७)
उपर्युपरि, अध्यधि, अधोऽधः । सामीप्यमत्र द्योत्यम् ।
१७६० । वाक्यादेरामन्त्रितस्यास्यासम्मतिकोपकुत्सनभर्त्सनेषु ।
(८-१-८)
-
असूयायां – सुन्दरसुन्दर वृथा ते सौन्दर्यम् ।
सम्मतौ – देवदेव वन्द्योऽसि । इत्यादि ।
१७६१ । एकं बहुव्रीहिवत् । (८-१-९)
द्विरुक्त एकशब्दो बहुव्रीहिवत् स्यात् । तेन सुब्लोपपुंवद्भावौ ।
एकैकस्मै देहि । वीप्सायां द्वित्वम् ।
१७६२ । आबाधे च । (८-१-२०)
पीडायां द्योत्यायां पदस्य द्वित्वं बहुव्रीहिवद्भावश्च ।
गतगतो मे समः । गतगता सीता । पुत्रशोकार्तस्य दशरथस्य वचनम् ।
१७६३ । कर्मधारयवदुत्तरेषु । (८-१-११)
वक्ष्यमाणेषु द्वित्वेषु कर्मधारयवद्भावोऽपि स्यात् । प्रयोजनं
सुब्लोपपुंवद्भावावेव | खरे विशेषोऽस्तीति वचनम् ॥
ज<noinclude></noinclude>
kn6yrn95sf8dgxxk0jgzrv4dkjkutfv
पृष्ठम्:Laghu paniniyam vol1.djvu/४५७
104
129543
348054
2022-08-25T00:20:43Z
Srkris
3283
/* अपरिष्कृतम् */ ४३८ लघुपाणिनीये १७६४ । प्रकारे गुणवचनस्य । (८-१-१२) प्रकार: सादृश्यम्पटुपटुः, पटुपट्वी, पटुसदृशीत्यर्थः । एवं मन्दमन्दं इत्यादि । १. [उपसंहारः आधिक्ये द्वे वाच्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४३८
लघुपाणिनीये
१७६४ । प्रकारे गुणवचनस्य । (८-१-१२)
प्रकार: सादृश्यम्पटुपटुः, पटुपट्वी, पटुसदृशीत्यर्थः । एवं मन्दमन्दं
इत्यादि ।
१.
[उपसंहारः
आधिक्ये द्वे वाच्ये – 'भीतभीत इव शीतमयूखः' अतिभीतः ।
आनुपूर्व्ये द्वे वाच्ये—मूलेमूले स्थूलः, अप्रेऽप्रे कृशः ।
३. सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः ।
सर्पःसर्पः, बुध्यस्वबुध्यस्व | सर्पः ३, बुध्यस्व ३ ।
२.
४. क्रियासमभिहारे च–याहियाहीति याति ।
५.
६.
कर्मव्यतीहारे सर्वनाम्नो द्वे वाच्ये समासवञ्च बहुलम् ।
असमासवद्भावे पूर्वपदस्य सुपः सुर्वाच्यः ।
अन्योन्यं विप्रा नमन्ति । 'अन्योन्येषां पुष्करैरामृशन्तः' । एवं परस्परम् ।
उत्तरोत्तरम् ।
७.
""
स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा ।
अन्योन्यम्, अन्योन्याम् ।
हस्यतालं'–परस्परस्यामित्यर्थः ।
परस्परामर्पितहस्ततालं तत्कालमालीभिर-
१७६५ । यथावे यथायथम् । (८-१-१४)
यथास्वमिति वीप्सायामव्ययीभावः । यथाशब्दस्य वीप्सायां द्वित्वं क्लीबस्वं
च निपात्यते । यथा -
सर्वे यथायथमुपविशन्ति-स्वस्वोचितेषु स्थानेष्वि त्यर्थः ।
उपसंहारः ॥
ये शब्दशुद्ध्यै परमाचरन्ति समाप्लवं व्याकरणाम्बुराशौ ।
सुखावगाहक्षम एष तेषां मयेह सोपानपथो निबद्धः ॥ १ ॥
समुद्धृतं नाखिलमेव सूत्रं समुद्धृतेष्वप्यनतिस्फुटस्य ।
बालानुरोधेन यथाश्रुतार्थव्याख्यानमेवारचितं मयात्र ॥ २ ॥
क्षुद्रश्च सोऽयं मम मन्तुरन्तर्वाणिप्रवीरैर्ननु मर्षणीयः ।
अरुन्धतीदर्शनरीतिरेव मयाहता यत् सुखबोधनाय ॥ ३ ॥
अर्थनीय<noinclude></noinclude>
ke52c2n3y0wlhm8k93b6e3ova86zj9x
पृष्ठम्:Laghu paniniyam vol1.djvu/४५८
104
129544
348055
2022-08-25T00:20:51Z
Srkris
3283
/* अपरिष्कृतम् */ उपसंहारः] आकाङ्क्षाकाण्डः । अपूर्वसंज्ञापरिभाषगुप्ते सालातुरीयस्य वचोरहस्ये । प्रवेशनद्वारमिदं यदि स्यादवन्ध्य एवात्र परिश्रमो मे ॥ ४ ॥ आयुर्मितं ज्ञेयमि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>उपसंहारः]
आकाङ्क्षाकाण्डः ।
अपूर्वसंज्ञापरिभाषगुप्ते सालातुरीयस्य वचोरहस्ये ।
प्रवेशनद्वारमिदं यदि स्यादवन्ध्य एवात्र परिश्रमो मे ॥ ४ ॥
आयुर्मितं ज्ञेयमिहामितं च तन्त्रं त्वपारं पणिगोत्रजस्य ।
व्युत्पत्तयेऽध्येयमिदं च सर्वैरिति प्रणीतं लघुपाणिनीयम् ||
प्रकाशकार्यात् सहजाद् यमर्थ न कौमुदी सा विशदीकरोति ।
तमेष सौम्यो लघुपाणिनीयबालातपः सुग्रहमातनोतु ॥ ६ ॥
माहेश्वर्यामनघगुणवृद्ध युज्ज्वलायां न को वा
संस्कारार्थी सकृदभिषवं प्रार्थयेत्तीर्थझर्याम् ?
कृच्छ्रप्राप्ये महति विषये काशिकादौ तदर्थ
ये ग्लायन्ति प्रचरितुमिह स्नान्तु ते तन्निपाने ॥ ७ ॥
यो वैयाकरणाधिराज्यपदवीसिंहासनाधिष्ठितं
द्रष्टुं वाञ्छति पाणिनि स विविधाः कक्ष्याः समारोहतु ।
सीव्यन्तं लघु सूत्रजालमुटजे व्याघ्राजिनासीन-
मप्येनं सेवितुमुत्सुकस्तु विशतु स्खैरं मदुक्ताध्वना ॥ ८ ॥
इत्याकाङ्क्षाकाण्डः लघुपाणिनीयपूर्वखण्डश्च ॥
॥ शुभम् ॥
K
॥ शुभम् ॥
४३९<noinclude></noinclude>
fn98c6rsr69joc693unqor697xebtqa
पृष्ठम्:Laghu paniniyam vol1.djvu/४५९
104
129545
348056
2022-08-25T00:21:01Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol1.djvu/४६०
104
129546
348057
2022-08-25T00:21:21Z
Srkris
3283
/* अपरिष्कृतम् */ ॥ लघुपाणिनीय-सूत्रसूची ॥ १५१७ अजादी गुणवचनादेव ५९७ अजादेर्द्वितीयस्य १३९ अजाद्यतष्टापू १६१७ अजाद्यदन्तम् १०४२ अजिव्रज्योश्च ६ अ अ ५४ अकः सवर्णे दीर्घः १२४३ अ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>॥ लघुपाणिनीय-सूत्रसूची ॥
१५१७ अजादी गुणवचनादेव
५९७ अजादेर्द्वितीयस्य
१३९ अजाद्यतष्टापू
१६१७ अजाद्यदन्तम्
१०४२ अजिव्रज्योश्च
६ अ अ
५४ अकः सवर्णे दीर्घः
१२४३ अकथितं च
११४३ अकर्त्तरि च कार०
१२६६ अकर्त्तर्घृणे पञ्चमी
९१४ अकर्मकाच
९२३ अकर्मकाच
९३३ अकर्मकाच
८२८ अकृत्सार्वधातुकयो०
१२९८ अकेनोर्भविष्यदाघ ०
१७१७ अक्ष्णोऽदर्शनात्
१०१२ अच उपसर्गात्तः
३०२ अचः
८८६ अचः कर्मकर्तरि
८६१ अचः परस्मिन् पूर्वविधौ
१७१८ अचतुरविचतुरसुच●
६६५ अचस्तास्वत्थल्य •
१३८५ अचित्तहस्तिधे •
३१० अचि र ऋतः
८२५ अचि विभाषा
O
३६४ अचि अनुधातुभ्रुवाम् ●
२८२ अचो णिति
२१ अचोऽन्त्यादि टि
१०२५ अचो यत्
१०८ अचो रहाभ्यां द्वे
२४२ अच्च घेः
१७१६ अप्रत्यन्वव
O
७७६ अजेर्व्यघञपोः
८१५ अज्झनगमां सनि
६६५ अञ्जेः सिचि
३९४ अट्कुप्वाड्नुमूव्य ०
५७७ अड् गार्ग्यगालवयोः
२२१ अड्डतरादिभ्यः पञ्चभ्यः
९७३ अणावकर्मकाच्चि ०
३८ अणुदित्सवर्णस्य चा०
११४ अणोऽप्रगृहस्या०
११७१ अण् कर्मणि च
६१४ अत आदे:
१३७२ अत इञ्
१४८१ अत इनिठनौ
५४६ अत उत्सार्वधातुके
७३४ अत उपधायाः
७३९ अत एकहल्मध्ये •
१०० अतः कृकमिकंस●
०
१३१४ अतिरतिक्रमणे च
१५१२ अतिशायने तमबिष्टनौ
३१३ अतो गुणे
४६७
अतो दीर्घो
२०४ अतो भिस ऐस
a<noinclude></noinclude>
06g36v3ylfefekqw4j46j2pohpwtvl4
पृष्ठम्:Laghu paniniyam vol1.djvu/४६१
104
129547
348058
2022-08-25T00:21:31Z
Srkris
3283
/* अपरिष्कृतम् */ २२० अतोऽम् ५०७ अतो येयः ८९ अतो रोरप्लुतादप्लुते ८०७ अतो लोपः ७०१ अतो लान्तस्य ७०६ अतो हलादेर्लघोः ५०३ अतो हेः १५७३ अत्यन्तसंयोगे च ·८१४ अत्र लोपोऽभ्यासस्य ७५ अत... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२२० अतोऽम्
५०७ अतो येयः
८९ अतो रोरप्लुतादप्लुते
८०७ अतो लोपः
७०१ अतो लान्तस्य
७०६ अतो हलादेर्लघोः
५०३ अतो हेः
१५७३ अत्यन्तसंयोगे च
·८१४ अत्र लोपोऽभ्यासस्य
७५ अत्रानुनासिकः पूर्वस्य ०
२६१ अत्वसन्तस्य चाधा०
६३६ अत्स्मृदृत्वरप्रथम्रद ०
५७८ अदः सर्वेषाम्
४६५ अदभ्यस्तात्
३२९ अदर्शनं लोपः
३१६ अदस औ सुलोपश्च
५८ अदसो मात्
३१७ अदसोऽसेर्दादु दो मः
४४७ अदिप्रभृतिभ्यः शपः
१९ अदेङ् गुण:
७५७ अदो जग्धिर्ल्सप्ति ०
o
१२९६ अधिकरणवाचिनश्च
१०८८ अधिकरणे बन्धः
१६४० अधिकरणैताव •
१३१२ अधिपरी अनर्थको
१३१६ अधिरीश्वरे
१२३८ अधिशीड्स्थासां कर्म
१२९० अधीगर्यदयेशां•
१५०० अधुना
९२१ अधेः प्रसहने
१३५९ अन्
२८४ अनङ्
सौ
१०९ अनचि च
सूत्रसूची ।
१५०३ अनद्यतने हिलन्य
४२९ अनद्यतने लङ्
४३१ अनद्यतने लुट्
१२४६ अनभिहिते
१।८१ अनवक्लृप्त्यमर्ष ०
१७२९ अनश्च
३२४ अनाप्यकः
४०३ अनिते:
८७२ अनिदितां हल
१५९९ अनुकरणं चा०
३५५ अनुदात्तं सर्वम
४१९ अनुदात्तङित आत्म•
६८३ अनुदात्तस्य चर्दुपध०
५५९ अनुदात्तोपदेशवनति •
७६ अनुनासिकात्परोऽनु०
८८० अनुनासिकस्य क्विझलो:०
९६४ अनुपराभ्यां कृञः
९६२ अनुपसर्गाज्ज्ञः
९३१ अनुपसर्गाद्वा
१४६ अनुपसर्जनात्
१२३३ अनुप्रतिगृणश्च
१५६६ अनुर्यत्समया
१३०३ अनुर्लक्षणे
१३३४ अनुशतिकादीनां च
११५ अनुस्वारस्य ययि
१६०८ अनेकमन्यपदार्थे
३४ अनेकाल्शित्सर्वस्य
१४४ अनो बहुव्रीहेः
९३७ अनोरकर्मकात्
१७९ अन्तरं
बहिर्योगोप०
१२४८ अन्तरान्तरेणयुक्ते DF
१२२० अन्तर्धी येनादर्शन•
४६ अन्तादिवच<noinclude></noinclude>
88fa53sb9c35ownjjd3x2r9yzxs2b73
पृष्ठम्:Laghu paniniyam vol1.djvu/४६२
104
129548
348059
2022-08-25T00:21:41Z
Srkris
3283
/* अपरिष्कृतम् */ १५२१ अन्तिकबाढयोनेंद • १५१ अन्यतो ङीष् १०७४ अन्यथैवंकथमित्थं ० १२७१ अन्यारादितरर्ते दि० १७०८ अन्येषामपि दृश्यते ११३० अन्येष्वपि दृश्यते ८०१ अपगुरो गमुलि १६... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१५२१ अन्तिकबाढयोनेंद •
१५१ अन्यतो ङीष्
१०७४ अन्यथैवंकथमित्थं ०
१२७१ अन्यारादितरर्ते दि०
१७०८ अन्येषामपि दृश्यते
११३० अन्येष्वपि दृश्यते
८०१ अपगुरो गमुलि
१६५१ अपथं नपुंसकम्
३७१ अपदान्तस्य मूर्धन्यः
१५६३ अपपरिबहिरञ्चवः०
१३०७ अपपरी वर्जने
१२५० अपवर्गे तृतीया
९३२ अपह्नवे ज्ञः
१७५४ अपाच्चतुष्पाच्छकु●
१५३८ अपादाने चाही ०
१२७० अपादाने पञ्चमी
१०९९ अपादाने परीप्सायाम्
९५९ अपाद्वदः
१३१५ अपि पदार्थसम्भाव●
२२३ अपृक्त एकाल्प्रत्ययः
२६५ अप्तृन्तृचूस्वसृनप्तृ
१७३३ अप्पूरणीप्रमाण्योः
११५३ अप्प्रत्ययात्
१६३ अभाषितपुंस्काच्च
१२११ अभिज्ञावचने ऌट्
१२३९ अभिनिविशश्च
९६५ अभिप्रत्यतिभ्यः क्षिपः
१३१५ अभिरभागे
११४६ अभिविधौ भाव इनुण्
१५४२ अभिविधौ सम्पदा च
७३५ अभ्यासस्यासवर्णे
५६२ अभ्यासाच
१११ अभ्यासे चर्च
सूत्रसूची ।
१९९ अमि पूर्वः
१६६० अमूर्धमस्तकात्स्वा •
१६०४ अमैवाव्ययेन
२३१ अम्बार्थनद्योर्हस्वः
२९५ अम् सम्बुद्धौ
७८३ अयामन्ताल्वा०
१०५४ अरुर्द्विषदजन्तस्य मुम्
६२० अर्तिपिपर्त्योश्च
७८६ अर्तिहीव्लीरीक्नूयी •
१२४ अर्थवदधातुरप्रत्ययः ०
१६९८ अर्थे विभाषा
१५९३ अर्धे नपुंसकम्
१६५२ अर्धर्चाः पुंसि च
२९१ अर्वणस्त्रसावनञः
१४८३ अर्शआदिभ्योऽच्
१२०० अर्हे कृत्यतृचश्च
११३३ अलंकृनिराकृञ्प्र०
१०७५ अलंखल्वोः प्रतिषे •
१६५३ अलुगुत्तरपदे
३१
अलोऽन्त्यस्य
२२ अलोऽन्त्यात् पूर्व उपधा
१७४२ अल्पाख्यायाम्
१६१८ अल्पाच्तरं
२९९ अल्लोपोऽनः
१३२८ अवयवादृतोः
१४१५ अवयवे च प्रा०
१७१९ अवसमन्धेभ्यस्तमसः
३८४ अवाच्चालम्बनाविदूर्ययोः
९३९ अवाद् ग्रः
330
१५४६ अव्यक्तानुकरणाद्यज●
१५५६ अव्ययं विभक्तिसमीप●
१५२९ अव्ययसर्बनाम्नामक● F
F
१३९५ अव्ययात्त्यप्<noinclude></noinclude>
rr4cw9wafw7x40gi7r0i3slpsappfbx
पृष्ठम्:Laghu paniniyam vol1.djvu/४६३
104
129549
348060
2022-08-25T00:21:56Z
Srkris
3283
/* अपरिष्कृतम् */ १२९ अव्ययादाप्सुपः १५५५ अव्ययीभावः १०६३ अव्ययीभावश्च १६४२ अव्ययीभावश्च १७२८ अव्ययीभावे शरत्प्र० ११०६ अव्ययेऽयथाभिप्रेताख्या • ८४५ अशनायोदन्यधना ● १६४७ अश... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१२९ अव्ययादाप्सुपः
१५५५ अव्ययीभावः
१०६३ अव्ययीभावश्च
१६४२ अव्ययीभावश्च
१७२८ अव्ययीभावे शरत्प्र०
११०६ अव्ययेऽयथाभिप्रेताख्या •
८४५ अशनायोदन्यधना ●
१६४७ अशाला च
६१६ अश्नोतेश्च
८४६ अश्वक्षीरवृष०
१३६५ अश्वपत्यादिभ्यश्च
१६९७ अषष्ठ्यतृतीय स्थस्या •
३०७ अष्टन आ विभक्तौ
२१५ अष्टाभ्य औश्
६८७ असंयोगाल्लिट् कित्
५८५ असिद्धवदत्राभात्
५७५ अस्तिसिचोऽपृक्ते
७७२ अस्तेर्भूः
२६८ अस्थिदधिसक्थ्यक्ष्णा •
४२५ अस्मद्युत्तमः
१४८२ अस्मायामेधास्रजो●
८४३ अस्य चौ
११०४ अस्वतितृषो:०
४५९ अस्यतिवक्तिख्याति •
०
०
७२२ अस्यतेस्थुक्
१७२१ अहः सर्वैकदेशसंख्या ०
७१ अन्
१३४१ अह्नष्टखोरेव
१७२२ अह्नोह्न एतेभ्यः
१८२ आकडारादेका संज्ञा
११६० आक्रोशे नज्यनिः
११३१ आ केस्तच्छीलतद्धर्म •
१२२१ आख्यातोपयोगे
सूत्रसूची ।
९२८ आङ उद्गमने
२२९ आङि चापः
९०८ आङो दोऽनास्यविहरणे
२४३ आङो नास्त्रियाम्
९१६ आडो यमहनः
५२३ आङो यि
१५६४ आङ् मर्यादाभिविध्योः
१३०८ आङ् मर्यादावचने
१४४५ आ च त्वात्
५५३ आ च हौ
२७१ आच्छीनद्योर्नुम्
५१० आटश्च
४६९ आडजादीनाम्
४८३ आडत्तमस्य पिच्च
२३६ आण् नद्याः
७३६ आत औ णल:
४९९ आतः
१११३ आतश्चोपसर्गे
११५६ आतश्चोपसर्गे
५०९ आतो ङितः
३०६ आतो धातोः
१११६ आतोऽनुपसर्गे कः
८९२ आतो युक् चिण्कृतोः
१०५० आतो युच्
७२० आतो लोप इटि च
१६५६ आत्मनश्च
४६६ आत्मनेपदेष्वनतः
७१८ आत्मनेपदेष्वन्यतरस्याम्
७६४ आत्मनेपदेष्वन्यतरस्याम्
१४३४ आत्मन्विश्वजन ●
११२८ आत्ममाने खच
१३६१ आत्माध्वानी खे
१६०० आदरानादरयोः सदसती<noinclude></noinclude>
ozg7ismnzdx39fgb4lvz86do8rxppon
पृष्ठम्:Laghu paniniyam vol1.djvu/४६४
104
129550
348061
2022-08-25T00:22:07Z
Srkris
3283
/* अपरिष्कृतम् */ १६४ आदाचार्याणाम् ९८६ आदिकर्मणि तः कर्तरि च आदितश्च ६७७ ९ आदिरन्त्येन सहेता १३ आदिर्जिटुडवः ३३ आदेः परस्य ७९४ आदेच उपदेशेऽशिति ३७५ आदेशप्रत्यययोः ४८ आद् गुणः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१६४ आदाचार्याणाम्
९८६ आदिकर्मणि तः कर्तरि च
आदितश्च
६७७
९ आदिरन्त्येन सहेता
१३ आदिर्जिटुडवः
३३ आदेः परस्य
७९४ आदेच उपदेशेऽशिति
३७५ आदेशप्रत्यययोः
४८ आद् गुणः
३२६ आद्यन्तवदेकस्मिन्
२५ आद्यन्तौ टकितौ
१२३७ आधारोऽधिकरणम्
१६७० आनद्धृतो द्वन्द्वे
४०० आनि लोट्
९९४ आने मुक्
१६८५ आन्महतः समानाधि०
८११ आज्ञप्यूधामीत्
१७६२ आबाधे च
१०७२ आभीक्ष्ण्ये णमुलू च
७५१ आमः
३६१ आमन्त्रितं पूर्वमवि०
२४४ आमि सर्वनाम्न सुट्
४८१ आमेतः
सूत्रसूची ।
७५३ आम्प्रत्ययवत् कृञोऽनु●
१०५२ आयनेयीनीयियः फढ०
८४० आयादय आर्धधातुके.
१२७९ आयुक्तकुशलाभ्यां चासे०
४५० आर्धधातुकं शेषः
६४२ आर्धधातुकस्येड्डलादेः
७५६ आर्धधातुके
१२०१ आवश्यकाधमण्र्ण्ययोर्णिनिः
११७३ आशंसायां भूतवच्च
११७५ आशंसावचने लिङ्
४३५ आशिषि लिङ्लोटौ
११२२ आ सर्वनाम्नः
५७२ आहस्थ:
२६५ इकोऽचि विभक्तौ
६९१ इको झल्
४३ इको यणचि
१६८९ इको ह्रस्वोऽड्यो •
१४५१ इगन्ताच्च लघुपूर्वात्
१११२ इगुपंधज्ञाप्रीकिरः कः
२९४ इग्यणः सम्प्रसारणम्
७६८ इडश्च
१०५५ इच एकाचोऽम्प्रत्ययवच
१७३८ इच् कर्मव्यतीहारे
११९६ इच्छार्थेभ्यो विभाषा
११९३ इच्छार्थेषु लिङ्
४०८ इजादेः सनुमः
७४७ इजादेश्च गुरुमतोऽनृच्छः
O
६८६ इट ईटि
४९२ इटोऽत्
६४८ इट् सनि वा
३८८ इणः षीध्वंलुलिटां•
७६५ इणो गा लुङि
५८९ इणो यण्
३७३ इण्कोः
१४९७ इतराभ्योऽपि दृश्यन्ते
९०४ इतरेतरान्योन्योपपदा०
४८६ इतश्च
२७७ इतोऽत्सर्वनामस्थाते
१२६४ इत्थंभूतलक्षणे
११२१ इदंकिमोरीश्की
१४८६ इदम इश् SGDE
१५०६ इदमस्थमुः
३२० इदमो मः<noinclude></noinclude>
102lzrvvsfd4m4wvcta1pmt0c7dmeza
348062
348061
2022-08-25T00:22:14Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१६४ आदाचार्याणाम्
९८६ आदिकर्मणि तः कर्तरि च
आदितश्च
६७७
९ आदिरन्त्येन सहेता
१३ आदिर्जिटुडवः
३३ आदेः परस्य
७९४ आदेच उपदेशेऽशिति
३७५ आदेशप्रत्यययोः
४८ आद् गुणः
३२६ आद्यन्तवदेकस्मिन्
२५ आद्यन्तौ टकितौ
१२३७ आधारोऽधिकरणम्
१६७० आनद्धृतो द्वन्द्वे
४०० आनि लोट्
९९४ आने मुक्
१६८५ आन्महतः समानाधि०
८११ आज्ञप्यूधामीत्
१७६२ आबाधे च
१०७२ आभीक्ष्ण्ये णमुलू च
७५१ आमः
३६१ आमन्त्रितं पूर्वमवि०
२४४ आमि सर्वनाम्न सुट्
४८१ आमेतः
सूत्रसूची ।
७५३ आम्प्रत्ययवत् कृञोऽनु●
१०५२ आयनेयीनीयियः फढ०
८४० आयादय आर्धधातुके.
१२७९ आयुक्तकुशलाभ्यां चासे०
४५० आर्धधातुकं शेषः
६४२ आर्धधातुकस्येड्डलादेः
७५६ आर्धधातुके
१२०१ आवश्यकाधमण्र्ण्ययोर्णिनिः
११७३ आशंसायां भूतवच्च
११७५ आशंसावचने लिङ्
४३५ आशिषि लिङ्लोटौ
११२२ आ सर्वनाम्नः
५७२ आहस्थ:
२६५ इकोऽचि विभक्तौ
६९१ इको झल्
४३ इको यणचि
१६८९ इको ह्रस्वोऽड्यो •
१४५१ इगन्ताच्च लघुपूर्वात्
१११२ इगुपंधज्ञाप्रीकिरः कः
२९४ इग्यणः सम्प्रसारणम्
७६८ इडश्च
१०५५ इच एकाचोऽम्प्रत्ययवच
१७३८ इच् कर्मव्यतीहारे
११९६ इच्छार्थेभ्यो विभाषा
११९३ इच्छार्थेषु लिङ्
४०८ इजादेः सनुमः
७४७ इजादेश्च गुरुमतोऽनृच्छः
O
६८६ इट ईटि
४९२ इटोऽत्
६४८ इट् सनि वा
३८८ इणः षीध्वंलुलिटां•
७६५ इणो गा लुङि
५८९ इणो यण्
३७३ इण्कोः
१४९७ इतराभ्योऽपि दृश्यन्ते
९०४ इतरेतरान्योन्योपपदा०
४८६ इतश्च
२७७ इतोऽत्सर्वनामस्थाते
१२६४ इत्थंभूतलक्षणे
११२१ इदंकिमोरीश्की
१४८६ इदम इश्
१५०६ इदमस्थमुः
३२० इदमो मः<noinclude></noinclude>
cd753xb3xhkf7n6mwd3zq4doirk9ibz
पृष्ठम्:Laghu paniniyam vol1.djvu/४६५
104
129551
348063
2022-08-25T00:22:26Z
Srkris
3283
/* अपरिष्कृतम् */ ६ १४९९ इदमो र्हिल् १४९५ इदमो हः ५१८ इदितो नुम् धातोः २४० इदुद्भ्याम् ३२३ इदोऽयू पुंसि ५५० इद्दरिद्रस्य १७४५ इनः स्त्रियाम् १३५६ इनण्यनपत्ये १५६ इन्द्रवरुणभवश... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>६
१४९९ इदमो र्हिल्
१४९५ इदमो हः
५१८ इदितो नुम् धातोः
२४० इदुद्भ्याम्
३२३ इदोऽयू पुंसि
५५० इद्दरिद्रस्य
१७४५ इनः स्त्रियाम्
१३५६ इनण्यनपत्ये
१५६ इन्द्रवरुणभवशर्वरुद्र •
६८८ इन्धिभवतिभ्यां च
२५६ इन्हन्पूषार्यम्णां शौ
४६२ इरितो वा
५३७ इषुगमियमां छः
१६९२ इष्टकेषीकामालानाम्
१३५२ इष्टस्य यिट् च
१३८७ इसुसुक्तान्तात् कः
९८ इसुसोः सामर्थ्ये
८७१ ई घ्राध्मोः
६३८ ई च गणः
५६६ ईडजनोर्ध्वे च
९९५ ईदासः
०
सूत्रसूची ।
५७ ईदृदेद्दिवचनं प्रगृह्यम्
८६४ ईति
५६५ ईशः से
१७०१ ईषदर्थे
१५२५ ईषदसमाप्तौ कल्पब्दे०
१०४८ ईषहुस्सुषु कृच्छ्रा०
५४९ ई हल्यघोः
१४३२ उगवादिभ्यो यत्
१४१ उगितच
१६८४ उगितश्च
२६२ उगिदचां सर्वनामस्थाने ●
२ उच्चैरुदात्तः
५०४ उतश्च प्रत्ययाद संयोग ०
११८८ उताप्योः समर्थयोः०
५६७ उतो वृद्धिर्छुकि हलि
१७२४ उत्तमैकाभ्यां च
१३२७ उत्तरपदस्य
६२९ उत्परस्यातः
३०४ उद ईत्
११९ उदः स्थास्तम्भोः पूर्वस्य
१४७७ उदन्वानुदधौ च
९४१ उदश्चरः सकर्मकात्
६५६ उदितो वा
१६२ उदीचामातः स्थाने ●
१०६६ उदुपधाद्भावादि ०
९१२ उदोऽनूर्ध्वकर्मणि
५२८ उदोष्ठ्यपूर्वस्य
९१५ उद्विभ्यां तपः
१६४४ उपज्ञोपक्रमं तदा०
१०९४ उपदंशस्तृतीयायाम्
१० उपदेशेऽजनुनासिक
६६१ उपदेशेऽत्वतः
५२७ उपधायाश्च
५३२ उपधायां च
१६०३ उपपदमतिङ्
९२७ उपपराभ्याम्
०
१७४३ उपमानाच
८४८ उपमानादाचारे
१५८४ उपमानानि सामान्य •
१०९२ उपमाने कर्मणि च
१५९५ उपमितं व्याघ्रादिभिः
१७५९ उपर्यध्यधसः सामीप्ये
१७०७ उपसर्गस्य घञ्यम •
८२४ उपसर्गस्यायती
१३३ उपसर्गाः क्रियायोगे<noinclude></noinclude>
aa514eg68ey2h48q9u7ewco59e74441
पृष्ठम्:Laghu paniniyam vol1.djvu/४६६
104
129552
348064
2022-08-25T00:22:37Z
Srkris
3283
/* अपरिष्कृतम् */ ५२४ उपसर्गात् खल्घञोः ३८१ उपसर्गात् सुनोतिसुव ३९८ उपसर्गादसमासेऽपि० ५१ उपसर्गादृति धातौ ११५१ उपसर्गे घोः किः १६१४ उपसर्जनं पूर्वम् ९६९ उपाच १७५१ उपात्प्रति... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>५२४ उपसर्गात् खल्घञोः
३८१ उपसर्गात् सुनोतिसुव
३९८ उपसर्गादसमासेऽपि०
५१ उपसर्गादृति धातौ
११५१ उपसर्गे घोः किः
१६१४ उपसर्जनं पूर्वम्
९६९ उपाच
१७५१ उपात्प्रतियत्नवै •
९४४ उपाद्यमः स्वकरणे
९१३ उपान्मन्त्रकरणे
१२४० उपान्वध्याङ्कसः
१००४ उपेयिवाननाश्वान ●
१३०६ उपोऽधिके च
१२९४ उभयप्राप्तौ कर्मणि
६०० उभे अभ्यस्तम्
१७४४ उरःप्रभृतिभ्यः कप्
३० डरण् रपरः
६१० उरत्
७३२ उर्ऋत्
६९४ उश्च
७४९ उषविदजागृभ्यो ०
५०२ उस्यपदान्तात्
१ ऊकालोऽज्झस्वदीर्घप्लुतः
७१७ ऊदुपधाया गोहः
१७३९ ऊधसोऽनङ्
८०५ ऊर्णोतेर्विभाषा
५६८ ऊर्णोतेर्विभाषा
.१०९१ ऊर्ध्वे शुषिपूरोः
१५९८ ऊर्यादिच्चिडाचश्च
१७१५ ऋक्पूरब्धूःपथामानक्षे
सूत्रसूची ।
७३८ ऋच्छत्यृताम्
१०२२ ऋणमाधम
२०१ ऋत उत्
६३३ ऋतश्च
६५० ऋतश्च संयोगादेः
७३७ ऋतश्च संयोगादेर्गुणः
१४११ ऋतष्ठञ्
८३८ ऋतेरीयङ्
२३४ ऋतो ङिसर्वनाम •
६६२ ऋतो भारद्वाजस्य
१६६८ ऋतो विद्यायोनिसं ०
६० ऋत्यकः
१०३७ ऋदुपधाच्चाक्ऌपिचृतेः
२८५ ऋदुशनस्पुरुदंसोऽने •
७२१ ऋदृशोऽङि गुणः
६६४ ऋद्धनोः खे
१४० ऋन्नेभ्यो ङीप्
१०३८ ऋहलोर्ण्यत्
५२६ ऋत इद्धातोः
११४८ ऋदोरप्
१७६१ एकं बहुव्रीहिवत्
४५ एकः पूर्वपरयोः
२२५ एकवचनं सम्बुद्धिः
३३८ एकवचनस्य च
१५५० एकविभक्ति चापूर्व०
१५३३ एकस्य सकृच्च
६७२ एकाच उपदेशेऽनुदा •
६८ एकाचो बशो भष्
५९६ एकाचो द्वे प्रथमस्य
३९६ एकाजुत्तरपदे णः
१३७० एको गोत्रे
५५ एङः पदान्तादति
५२ एङि पररूपम्
२२४ एड्हस्वात् सम्बुद्धेः
२७ एच इग्घ्रस्वादेश
४४ एचोऽयवायावः<noinclude></noinclude>
dy0hj4zq7cr2040e0xvxfgl6stkiuym
पृष्ठम्:Laghu paniniyam vol1.djvu/४६७
104
129553
348065
2022-08-25T00:22:47Z
Srkris
3283
/* अपरिष्कृतम् */ ३१८ एत ईद्वहुवचने ४८४ एत ऐ ३२७ एतत्तदोः सुलोपो● १४८८ एतदोऽश् १०३६ एतिस्तुशास्त्रदृजु • १४८७ एतेतौ रथोः ५० एयेधत्यूट्स १२७३ एनपा द्वितीया ११४७ एरच् ३६७ एरनेकाच... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३१८ एत ईद्वहुवचने
४८४ एत ऐ
३२७ एतत्तदोः सुलोपो●
१४८८ एतदोऽश्
१०३६ एतिस्तुशास्त्रदृजु •
१४८७ एतेतौ रथोः
५० एयेधत्यूट्स
१२७३ एनपा द्वितीया
११४७ एरच्
३६७ एरनेकाचोऽसं०
४७८ एरुः
८६५ एर्लिङि
६२२ ओः पुयण्ज्यपरे
३६८ ओ: सुपि
१६५५ ओजःसहोऽम्भस्तम०
५९ ओत्
५४१ ओतः श्यनि
८७ ओतो गार्ग्यस्य
१०१६ ओदितश्च
५३ ओमाडोश्च
१०३९ ओरावश्यके
१३४२ ओर्गुणः
२२८ ओसि च
२१२ औङ आपः
२४१ औत्
२०३ औतोंऽशसोः
१६२१ कडाराः कर्मधारये
८३६ कण्डादिभ्यो यक्
८३९ कमेर्णिङ्
१३७८ कम्बोजाल्लुक्
११६३ करणाधिकरणयोश्च
१०८४ करणे हनः
९०२ कर्तरि कर्मव्यतीहारे
सूत्रसूची ।
९८३ कर्तरि कृत्
४३७ कर्तरि शप्
११२५ कर्तर्युपमाने
८४९ कर्तुः क्यङ् सलोपश्च
१२४१ कर्तुरीप्सितमं कर्म
१२६१ कर्तृकरणयोस्तृतीया
१५७५ कर्तृकरणे कृता बहु०
१२९३ कर्तृकर्मणोः कृति
१०४९ कर्तृकर्मणोश्च भूकृजोः
९२५ कर्तृस्थे चाशरीरे कर्मणि
१०९० कर्त्रीर्जीवपुरुषयो•
१२२४ कर्मणा यमभिप्रैति०
१०७६ कर्मणि दृशिविदोः •
१२४७ कर्मणि द्वितीया
८५४ कर्मणो रोमन्थ०
१११५ कर्मण्यण्
१०७३ कर्मन्याक्रोशे कृञ:०
१७६३ कर्मधारयवदुत्तरेषु
१२५२ कर्मप्रवचनीययुक्ते ०
१३०२ कर्मप्रवचनीयाः
८९७ कर्मवत् कर्मणा तुल्य ०.
११४५ कर्मव्यतीहारे ५०
१७०३ कवं चोष्णे
१०९३ कषादिषु यथाविध्य
८५३ कष्टाय क्रमणे
१०१ कस्कादिषु च
का पथ्यक्षयोः
११८९ कामप्रवेदनेऽक●
१७००
८४७ काम्यच्च
१२१५ कारके
१०५७ कारे सत्यागदस्य
११९९ कालसमयवेलासु●
SGDF
१५९४ कालाः परिमाणिना<noinclude></noinclude>
qi8bzcu4eb6n84fsrlaoysx4ypw2fx4
348066
348065
2022-08-25T00:22:56Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३१८ एत ईद्वहुवचने
४८४ एत ऐ
३२७ एतत्तदोः सुलोपो●
१४८८ एतदोऽश्
१०३६ एतिस्तुशास्त्रदृजु •
१४८७ एतेतौ रथोः
५० एयेधत्यूट्स
१२७३ एनपा द्वितीया
११४७ एरच्
३६७ एरनेकाचोऽसं०
४७८ एरुः
८६५ एर्लिङि
६२२ ओः पुयण्ज्यपरे
३६८ ओ: सुपि
१६५५ ओजःसहोऽम्भस्तम०
५९ ओत्
५४१ ओतः श्यनि
८७ ओतो गार्ग्यस्य
१०१६ ओदितश्च
५३ ओमाडोश्च
१०३९ ओरावश्यके
१३४२ ओर्गुणः
२२८ ओसि च
२१२ औङ आपः
२४१ औत्
२०३ औतोंऽशसोः
१६२१ कडाराः कर्मधारये
८३६ कण्डादिभ्यो यक्
८३९ कमेर्णिङ्
१३७८ कम्बोजाल्लुक्
११६३ करणाधिकरणयोश्च
१०८४ करणे हनः
९०२ कर्तरि कर्मव्यतीहारे
सूत्रसूची ।
९८३ कर्तरि कृत्
४३७ कर्तरि शप्
११२५ कर्तर्युपमाने
८४९ कर्तुः क्यङ् सलोपश्च
१२४१ कर्तुरीप्सितमं कर्म
१२६१ कर्तृकरणयोस्तृतीया
१५७५ कर्तृकरणे कृता बहु०
१२९३ कर्तृकर्मणोः कृति
१०४९ कर्तृकर्मणोश्च भूकृजोः
९२५ कर्तृस्थे चाशरीरे कर्मणि
१०९० कर्त्रीर्जीवपुरुषयो•
१२२४ कर्मणा यमभिप्रैति०
१०७६ कर्मणि दृशिविदोः •
१२४७ कर्मणि द्वितीया
८५४ कर्मणो रोमन्थ०
१११५ कर्मण्यण्
१०७३ कर्मन्याक्रोशे कृञ:०
१७६३ कर्मधारयवदुत्तरेषु
१२५२ कर्मप्रवचनीययुक्ते ०
१३०२ कर्मप्रवचनीयाः
८९७ कर्मवत् कर्मणा तुल्य ०.
११४५ कर्मव्यतीहारे ५०
१७०३ कवं चोष्णे
१०९३ कषादिषु यथाविध्य
८५३ कष्टाय क्रमणे
१०१ कस्कादिषु च
का पथ्यक्षयोः
११८९ कामप्रवेदनेऽक●
१७००
८४७ काम्यच्च
१२१५ कारके
१०५७ कारे सत्यागदस्य
११९९ कालसमयवेलासु●
१५९४ कालाः परिमाणिना<noinclude></noinclude>
jd7a9kf82exvzd6sxwi5gula94r2x6y
पृष्ठम्:Laghu paniniyam vol1.djvu/४६८
104
129554
348067
2022-08-25T00:23:10Z
Srkris
3283
/* अपरिष्कृतम् */ १४०३ कालाइञ् १४३९ कालात् १२४९ कालाध्वनोरत्यन्तसं• ७४६ कास्प्रत्ययादामम● ११८२ किंकिलास्त्यर्थेषु ऌट् ११८० किंवृत्ते लिड्ऌटौ ११८० किंवृत्ते लिप्सायाम् १४८५... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१४०३ कालाइञ्
१४३९ कालात्
१२४९ कालाध्वनोरत्यन्तसं•
७४६ कास्प्रत्ययादामम●
११८२ किंकिलास्त्यर्थेषु ऌट्
११८० किंवृत्ते लिड्ऌटौ
११८० किंवृत्ते लिप्सायाम्
१४८५ किंसर्वनामबहुभ्यो०
१३१९ किति च
४९० किदाशिषि
३१४ किमः कः
१७११ किमः क्षेपे
१४५८ किमः संख्यापरि०
१५०७ किमश्च
१४५७ किमिदंभ्यां वो घः
१५१४ किभेत्तिङव्ययघादा •
१४९६ किमोऽत्
१७५२ किरतौ लवने
६६९ किरश्च पञ्चभ्यः
१५९७ कुगतिप्रादयः
१४९१ कुतिहोः
०
९७ कुप्वोः क्× पौ च
३९७ कुमति च
९०० कुषिरञ्जो: •
६०९ कुहोचुः
१२९१ कृञः प्रतियत्ने
७५२ कृञ्चानुप्रयुज्यते लिटि
१२६ कृत्तद्धितसमासाच
४०५ कृत्यचः
११६१ कृत्यल्युटो बहुलम्
१०२३ कृत्याः
१२९९ कृत्यानां कर्तरि वा
१२०२ कृत्याश्च
सूत्रसूची ।
१२९२ कृत्वोऽर्थप्रयोगे का०
९८१ कृदतिङ्
१०६१ कृन्मेजन्तः
९२२ कृपो रो लः
१५४० कृभ्वस्तियोगे सम्पद्यक
६६३ कृसृभृवृस्तुद्रुस्रुश्रुवो०
१३२१ केकयमित्रयुप्रलयानां
१६९९ कोः कत्तत्पुरुषेऽचि
५१४ क्ङिति च
१००५ क्तक्तवतू निष्ठा
१२९५ क्तस्य च वर्तमाने
१२८७ क्तेन ऩविशिष्टेनानञ्
९९१ क्तोऽधिकरणे च
१६०६ का च
१०६२ क्त्वातोसुन्कसुनः
८७८ क्ति स्कन्दिस्यन्दोः
१६७५ क्यङ्मानिनोश्च
८४४ क्यचि च
८०९ क्यस्य विभाषा
५३६ क्रमः परस्मैपदेषु
१०२९ क्रय्यस्तदर्थे
१२५८ क्रियार्थोपपदस्य च क०
१२०७ क्रियासमभिहारे लो०
७९७ क्रीडूजीनां
णौ
९०९ क्रीडोऽनुपसंपरिभ्यश्च
१२२९ क्रुधद्रुहेर्ष्यासूयार्थी •
१२३० क्रुधद्वहोरुपसृष्टयोः कर्म
४४५ क्रयादिभ्यः श्ना
१००२ क्कसुश्च
१४९२ काति
२६३ किन्प्रत्ययस्य
११२३ क्विप् च
१०२८ क्षय्यजय्यौ शक्या
SAF
यस्य कु:<noinclude></noinclude>
6dkpdrgs5c3jq1gdxwp1qxw8odhi5wi
पृष्ठम्:Laghu paniniyam vol1.djvu/४६९
104
129555
348068
2022-08-25T00:23:21Z
Srkris
3283
/* अपरिष्कृतम् */ १० . १०१९ क्षायो मः ११७४ क्षिप्रवचने ऌट् १६३४ क्षुद्रजन्तवः ४१३ क्षुम्नादिषु च ७१५ क्यस्याचि ८२ खरवसानयोर्वि० ११२ खरि च १०५३ खित्यनव्ययस्य २०२ ख्यत्यात् परस्त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१०
. १०१९ क्षायो मः
११७४ क्षिप्रवचने ऌट्
१६३४ क्षुद्रजन्तवः
४१३ क्षुम्नादिषु च
७१५ क्यस्याचि
८२ खरवसानयोर्वि०
११२ खरि च
१०५३ खित्यनव्ययस्य
२०२ ख्यत्यात् परस्त्र
१२४४ गतिबुद्धिप्रत्यवसाना०
१३४ गतिश्च
१२५६ गत्यर्थकर्मणि द्विती•
९८७ गत्यर्थाकर्मकश्लिष०
९२० गन्धनावक्षेपणसेवन •
१७४१ गन्धस्येदुत्पूतिसुसु ०
५६० गमहनजनखनघ•
६५७ गमेरिट् परस्मैपदेषु
१३७३ गर्गादिभ्यो यञ्
११८२ गर्दायां च
११७८ गर्दायां लडपि ०
१६३६ गवाश्वप्रभृतीनि च
७६९ गाडू लिटि
७०८ गातिस्थागुपाभूभ्यः०
१३५७ गाथिविदधिकारी ०
१४४९ गुणवचनब्राह्मणा ●
५६९ गुणोऽपृक्ते
६२३ गुणो यङ्लुकोः
८६९ गुणोऽर्तिसंयोगाद्योः
८३७ गुपूधूपविच्छिपणि ०
८३२ गुप्तिन्किद्भ्यः सन्
११५४ गुरोच हल:
९५६ गृधिवञ्च्योः प्रलम्भने
२८१ गोतो णित्
सूत्रसूची ।
१३७१ गोल।यून्यस्त्रियाम्
१७२६ गोरतद्धितलुकि
१५५१ गोस्त्रियोरुपसर्जनस्य
५१६ ग्रहिज्यावयिव्यधिव
६४४ ग्रहोsलिटि दीर्घः
१३८४ ग्रामजनबन्धुभ्यस्तल्
१३९२ ग्रामाद्यखजौ
८२४ प्रो डि
१६६३ घकालतनेषु काल०
७५९ घञपोश्च
८७५ घञि च भावकरणयोः
१६८२ घरूपकल्पचेलङ्ब्रुव •
८३१ घुमास्थागापाजहाति •
२३५ घेति
५९५ ध्वसोरेद्धावभ्यास ०
९३ ङमो ह्रस्वादचि ङमुनित्यम्
२०० डसिङसोच
२०९ ङसिङयोः स्मास्मिनौ
३२ डिच्च
०
१८६ ङिति ह्रस्वश्च
- २३४ ङेप्रथमयोरम्
२३९ ङेर नद्याम्नीभ्यः
२०७ डेर्यः
१६९० ङयापोः संज्ञा०
१३७ ङयाप्प्रातिपदिकात्
७७४ चक्षिङ: ख्याञ्
६०५ चडि
१०४० चजोः कुघिण्ण्यतोः
२८९ चतुरनडुहोरामुदात्तः
१३०१ चतुर्थी चाशिष्यायु •
१५७६ चतुर्थी तदर्थार्थ०
१२५७ चतुर्थी सम्प्रदाने
६२८ चरफलोश्च
पार्थ •<noinclude></noinclude>
phyxs2b70kwd45poqzz0s36fnv79zef
पृष्ठम्:Laghu paniniyam vol1.djvu/४७०
104
129556
348069
2022-08-25T00:23:33Z
Srkris
3283
/* अपरिष्कृतम् */ १०७८ चर्मोदरयोः पूरेः १३१ चादयोऽसत्वे १६१३ चार्थे द्वन्द्वः ८९१ चिणो लुक् ८९६ चिण्णमुलोघ● ८८४ चिण्ते पदः ८९० चिण् भावकर्मणोः ११८६ चित्रीकरणे च ८०२ चिस्फुरोण... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१०७८ चर्मोदरयोः पूरेः
१३१ चादयोऽसत्वे
१६१३ चार्थे द्वन्द्वः
८९१ चिणो लुक्
८९६ चिण्णमुलोघ●
८८४ चिण्ते पदः
८९० चिण् भावकर्मणोः
११८६ चित्रीकरणे च
८०२ चिस्फुरोण
१५ चुटू
१०८० चेले क्लोपे:
६२ चोः कुः
२०३ चौ
४५५ चिल लुङि
४५६ च्ले: सिच्
८२९ च्वौ च
१००० छन्दसि लिट्
१६४५ छाया बाहुल्ये
६०१ जक्षित्यादयः षट्
१३७६ जनपदशब्दात् क्ष०
१३९० जनपदे लुप्
१२२२ जनिकर्तुः प्रकृतिः
८९४ जनिवध्योश्च
६२७ जपजभदहदश
३११ जराया जरसन्यतरस्याम्
११३५ जल्पभिक्षकुलुण्ट •
२१४ जश्शसोः शिः
२११ जसः शी
२३३ जसि च
५५२ जहातेश्च
१०१० जहातेश्च क्वि
७५४ जाग्रोsविचिण्ण●
१६३३ जातिरप्राणिनाम्
O
सूत्रसूची ।
११८३ जातुयदोर्लिङ्
१६० जातेरस्त्रीविषयाद •
१६८९ जातेश्च
८७९ जान्तनशां विभाषा
१७४० जायाया निङ्
७३१ जिघ्रतेर्वा
५७९ जुसि च
४४८ जुहोत्यादिभ्यः श्लुः
५३९ ज्ञाजनोज
९४५ ज्ञाश्रुस्मृदृशां सनः
१२८९ ज्ञोऽविदर्थस्य करणे
१५१९ ज्य च
१३५३ ज्यादादीयसः
१६९६ ज्योतिर्जनपद ०
१४७५ झयः
१७३१ झयः
११९ झयो होऽन्यतरस्याम्
६९ झलां जशोऽन्ते ॥
११० झलां जश् झशि
६८४ झलो झलि
५४६ झषस्तथोर्धोऽधः
४९१ झस्य रन्
४९७ झेर्जुस्
४६४ झोऽन्तः
११४० जीतः क्तः
२०६ टाङसिङसामिना •
१४७ टिड्ढाणञ्वयस
४७१ टित आत्मनेपदानां टेरे
१३३९ टे:
१३४८ टे:
११२• द्वितोऽथुन्S GDE
१३८६ ठस्येकः
२१८ डति च<noinclude></noinclude>
rnlye9rim8zqz0tk1yeqtiom4v6w2cr
पृष्ठम्:Laghu paniniyam vol1.djvu/४७१
104
129557
348070
2022-08-25T00:23:44Z
Srkris
3283
/* अपरिष्कृतम् */ १४५ डाबुभाभ्यामन्यरस्याम् ११४९ ङ्कितः क्रिः १३४३ ढे लोपोऽकद्रवाः ७९ ढो ढे लोपः ८९ ठूलोपे पूर्वस्य दी० ७३३ णलुत्तमो वा • ९६० णिचश्च ४५८ गिश्रुद्रुस्रुभ्यः कर्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१४५ डाबुभाभ्यामन्यरस्याम्
११४९ ङ्कितः क्रिः
१३४३ ढे लोपोऽकद्रवाः
७९ ढो ढे लोपः
८९ ठूलोपे पूर्वस्य दी०
७३३ णलुत्तमो वा
• ९६० णिचश्च
४५८ गिश्रुद्रुस्रुभ्यः कर्त●
९५४ णेरणौ यत् कर्म
७८१ णेरनिटि
४५६ णेर्विभाषा
५१३ णो नः
७६६ णौ गमिरबोधने
७२६ णौ
चङ्युपधाया ह्रस्वः
७७१ णौ च संचडोः
१०४३ ण्य आवश्यके
११५७ ण्यासश्रन्थो युच्
१११० ण्वुल्तृचौ
४१७ तङानावात्मनेपदम्
१४१० तत आगतः
१५७० तत्पुरुषः
१५४८ तत्पुरुषः समाना०
१७२५ तत्पुरुषस्याङ्गुले: ०
१६६१ तत्पुरुषे कृति ब०
१६४३ तत्पुरुषोऽनञ् •
७७९ तत्प्रयोजको हेतुश्च
१४०६ तत्र जातः
१४४२ तत्र तस्येव
१६११ तत्र तेनेदमिति स०
१४०७ तत्र भवः
१४२९ तत्र साधुः
९८० तत्रोपपदं सप्तमीस्थम्
१२४२ तथायुक्तं चानी ०
सूत्रसूची ।
१३८८
तदधीते तद्वेद
१५४३ तदधीनवचने च
१४३८ तदर्हति
१४४३ तदर्हम्
१४६१ तदस्मिन्नधिकमि •
१४५४ तदस्य सञ्जातम्
१४७३ तदस्यास्त्यस्मिन्नि०
३१५ तदोः सः सावन ०
१५०२ तदो दा च
१०६० तद्धितश्चासर्वविभक्तिः
०
१३६२ तद्धिताः
१५८२ तद्धितार्थोत्तर ०
१३१८ तद्धितेष्वचामादेः
१४२४ तद्वहति रथयुगप्रा०
४४४ तनादिकृञ्भ्य उः
७१२ तनादिभ्यस्तथ सोः
तनोतेर्विभाषा
८१६
३९ तपरस्तत्कालस्य
८९८ तपस्तपः पः कर्मकस्यैव
८८९ तपोऽनुतापे च
९८५ तयारेव कृत्य क्त ०
१५१५ तरप्तमपौ घः
१४०२ तवकममकावेकवचने
३५० तवममौ ङसि
१०२४ तव्यत्तव्यानीयरः
१६७४ तसिलादिष्वाकृत्वसुचः
१४९३ तसेश्च
१९४ तसौ मत्वर्थे
४८७ तस्थस्थमिपां तां
१९६ तस्माच्छसो नः पुंसि
३६ तस्मादित्युत्तरस्य
१६९४ तस्मान्नुडचि
६१५ तस्मान्नुड् द्विहल:
रस्य<noinclude></noinclude>
340jm54n57oeebgn954gzbwdcw76ci5
पृष्ठम्:Laghu paniniyam vol1.djvu/४७२
104
129558
348071
2022-08-25T00:23:56Z
Srkris
3283
/* अपरिष्कृतम् */ १४०१ तस्मिन्नणि च युष्माका० ३५ तस्मिन्निति निर्दिष्टे पूर्वस्य १४३३ तस्मै हितम् १७५७ तस्य परमाम्रेडितम् १४६३ तस्य पूरणे डट् १४४४ तस्य भावस्त्वतलौ १७ तस्य लोप... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१४०१ तस्मिन्नणि च युष्माका०
३५ तस्मिन्निति निर्दिष्टे पूर्वस्य
१४३३ तस्मै हितम्
१७५७ तस्य परमाम्रेडितम्
१४६३ तस्य पूरणे डट्
१४४४ तस्य भावस्त्वतलौ
१७ तस्य लोपः
१४१४ तस्य विकार:
१३८२ तस्य समूहः
१३६९ तस्यापत्यम्
१४१३ तस्येदम्
४२३ तान्येकवचनद्विवचन •
९९० ताभ्यामन्यत्रोणादयः
५९२ तासस्त्योर्लोपः
६५९ तासि च क्लृपः
१५१३ तिङच
४२२ तिङस्त्रीणि त्रीणि ०.
४४९ तिङ् शित् सार्वधातुकम्
६३० तिच
६७१ तितुत्रतथसिसुसरक●
४१६ तिप्तस्झिसिप्थस्थमि •
५८० तिप्यनस्तेः
३०५ तिरसस्तिर्यलोपे
१३३८ ति विंशतेर्जिति
७३० तिष्ठतेरित्
१५६८ तिष्ठद्गुप्रभृतीनि च
६५३ तीषसहलुभरुष●
४४२ तुदादिभ्यः शः
३४९ तुभ्यमयौ ङयि
११०९ तुमुन्ण्वुलौ क्रियायां •
१३४७ तुरिष्ठेमेयः सु
५७४ तुरुस्तुशम्यमः सा०
१३०० तुल्यार्थैरतुलोप●
सूत्रसूची ।
७ तुल्यास्यप्रयत्नं सवर्णम्
५०६ तुह्योस्तातङ्ङाशि ०
२८६ तृज्वत् क्रोष्टुः
५७० तृणह इम्
२६६ तृतीयादिषु भाषितपुं०
१३०४ तृतीयार्थे
१६०५ तृतीयाप्रभृतीन्य ०
१५५८ तृतीयासप्तम्योर्बहुलम्
१७३ तृतीयासमासे
७४१ तृफलभजत्रपश्च
११३२ तृन्
१३७७ ते तद्राजा:
१४३७ तेन क्रीतम्
१४४१ नेन तुल्यं क्रिया चे०
१४२० तेन दीव्यति खनति •
१४४० तेन निर्वृत्तम्
१६१२ तेन सहेति तुल्ययोगे
३५८ तेमयावेकवचनस्य
१०५ तोः षि
११७ तोर्लि
९९८ तौ सत्
१११९ त्यदादिषु दृशोऽना०
३१२ त्यदादीनामः
१३९८ त्यदादीनि च
१६३० त्यदादीनि सर्वैर्नित्यम्
३०९ त्रिचतुरोः स्त्रियां
१४६९ त्रेः सम्प्रसारणं च
O
२४५ त्रेस्त्रयः
१६८७ त्रेस्त्रयः
३५१ त्वमावेकवचने
३५९ त्वामौ द्वितीयायाः
सौ
१३
१६९१ त्वे च<noinclude></noinclude>
dt5oww68mcaux0pvo03lk09vle31kay
पृष्ठम्:Laghu paniniyam vol1.djvu/४७३
104
129559
348072
2022-08-25T00:24:11Z
Srkris
3283
/* अपरिष्कृतम् */ ७४० थलि च सेटि ४७२ थासः से २७८ थो न्थः ८७३ दंशसञ्जस्वआं शपि ६४० दधस्तथोश्च १००९ दधातेर्हिः ८१२ दम्भ इच्च ७४८ दयायासश्च ३२१ दच ५८२ दश्च १३९४ दक्षिणापश्चात्पु ० ९४... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>७४० थलि च सेटि
४७२ थासः से
२७८ थो न्थः
८७३ दंशसञ्जस्वआं शपि
६४० दधस्तथोश्च
१००९ दधातेर्हिः
८१२ दम्भ इच्च
७४८ दयायासश्च
३२१ दच
५८२ दश्च
१३९४ दक्षिणापश्चात्पु ०
९४३ दाणश्च सा चेच्चतुर्थ्यर्थे
६४ दादेर्धातोर्घः
६३९ दाधा ध्वदाप्
१५०१ दानीं च
९८८ दाशगोघ्नौ सम्प्र०
१५८१ दिक्संख्ये संज्ञायाम्
१४०८ दिगादिभ्यो यत्
१६१० दिङ्नामान्यन्तराले
१३६६ दित्यदित्यादित्यपत्यु •
२७५ दिव उत्
२७४ दिव औत्
१२३५ दिवः कर्म च
४३८ दिवादिभ्यः श्यन्
८८५ दीपजनबुधपूरि०
६१३ दीर्घ इणः किति
१२३ दीर्घ च
१९८ दीर्घाज्जसि च
६२४ दीर्घोऽकितः
६३५ दीर्घो लघोः
८८७ दुहश्च
११२० दृग्हशवतुषु
१५४४ देये त्रा च
सूत्रसूची ।
१३३५ देवताद्वन्द्वे च
१६७१ देवताद्वन्द्वे च
१५४५ देवमनुष्यपुरुष •
१३२० देविकाशिंशपादित्य •
१०११ दो दद्धोः
१०२७ द्यतिखतिमास्थामि०
६११ द्युतिस्वाप्योः सम्प्रसा०
९७६ युद्भ्यो लुङि
१४५३ द्वन्द्वमनोज्ञादिभ्यश्च
१६३२ द्वन्द्वश्च प्राणितूर्यसेना •
१७२७ द्वन्द्वाच्चुदषहान्ता ●
१६१६ द्वन्द्वे घि
१७४ द्वन्द्वे च
१३२३ द्वारादीनां च
१६३१ द्विगुरेकवचनम्
१५७१ द्विगुश्च
१४९ द्विगोः
१३६८ द्विगोर्लुगनपत्ये
३६३ द्वितीयाटौस्स्वेनः
३४१ द्वितीयायां च
११०० द्वितीयायां च
१५७२ द्वितीयाश्रितातीत •
१५३२ द्वित्रिचतुर्भ्यः सुच्
१४६० द्वित्रिभ्यां तयस्त्राय •
८६३ द्विर्वचनेऽचि
१५१६ द्विवचनविभज्योपं०
५०१ द्विषश्च
१४६८ द्वेस्तीयः
१६८६ व्यष्टनः संख्यायाम
१६८ येकयोर्द्विवचनै०
१४२७ धर्मपथ्यर्थन्याया•
१७३७ धर्मादनिच् केवलात्
१२०६ धातुसम्बन्धे प्रत्ययाः<noinclude></noinclude>
tl8m0ny2qsc2fscwoockk9o471qfg1f
पृष्ठम्:Laghu paniniyam vol1.djvu/४७४
104
129560
348073
2022-08-25T00:24:26Z
Srkris
3283
/* अपरिष्कृतम् */ ९७९ धातोः ८०६ धातोः कर्मणः समा० ८१९ धातोरेकाचो हलादेः १०२७ धातोस्तन्निमित्तस्यैव ५१२ धात्वादेः षः सः १२२७ धारेरुत्तमर्ण: ६८० धिच १४२५ धुरो यड्ढकौ १२१६ ध्रुवम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>९७९ धातोः
८०६ धातोः कर्मणः समा०
८१९ धातोरेकाचो हलादेः
१०२७ धातोस्तन्निमित्तस्यैव
५१२ धात्वादेः षः सः
१२२७ धारेरुत्तमर्ण:
६८० धिच
१४२५ धुरो यड्ढकौ
१२१६ ध्रुवमपायेऽपादानम्
१६७६ न कोपधायाः
१९० नः क्ये
· १३२५ न कर्मव्यतीहारे
१०६४ नक्का सेट्
१५९ न क्रोडादिबह्वचः
१०४१ न क्कादे:
१२८४ नक्षत्रे च लुपि
१३७९ नक्षत्रेण युक्तः कालः
९०३ न गतिहिंसार्थेभ्यः
२५४ न ङिसम्बुध्योः
३६० न चवाहाहैवयुक्ते
१५९५ नञ्
१३३६ नञः शुचीश्वरक्षेत्रज्ञ •
१७१२ नञस्तत्पुरुषात्
१७३५ नञ्दुःसुभ्यो हलि०
१४४६ नञ्पूर्वात्तत्पु०
२४९ न तिसृ चतसृ
O
१६३९ न दधिपयआ
८९९ न दुहस्नुनमां यक्विणौ
७१४ न दृशः
१३९३ नद्यादिभ्यो ढक्
१६८३ नद्याश्शेषखान्यतरस्याम्
१७४६ नघृतश्च
११११ नन्दिग्रहिपचादि ०
सूत्रसूची ।
५९८ न न्द्राः संयोगादयः
८६२ न पदान्तद्विवचन •
१०४ न पदान्ताहोनाम्
९७५ न पादम्याङ्यमाङ्य ●
१६२७ नपुंसकमनपुंसकनैक ०
२६४ नपुंसकस्य झलचः
२१३ नपुंसकाच्च
१७३० नपुंसकादन्यतरस्याम्
११६२ नपुंसके भावे क्तः
१७१० न पूजनात्
१७२ न बहुव्रीहौ
५३३ न भकुछुराम्
४०९ न भाभूपूकमिगमि०
३७० न भूसुधियोः
१२५९ नमःस्वस्तिस्वाहा •
४७० न माङयोगे
३१९ नमुने
८४८ नमोवरिवश्चित्रङः क्यच्
१२१२ न यदि
१३२२ न य्वाभ्यां पदान्ताभ्याम् ०
८८८ न रुधः
६४६ न लिङि
३३२ न लुमताङ्गस्य
१२९७ न लोकाव्ययनिष्ठा०
२५२ नलोपः प्रातिपदि •
२५३ नलोपः सुप्स्वर •
१६९३ नलोपो नञः
८६७ न ल्यपि
१२ न विभक्तौ तुस्माः
६५८ न वृद्भ्यश्चतुर्भ्यः
७९५ न व्यो लिटि
७४५ न शसददवादिगु.
९२ नश्चापदान्तस्य झलि<noinclude></noinclude>
l775ahfw70hsew9xoehlrokiz1nbky2
पृष्ठम्:Laghu paniniyam vol1.djvu/४७५
104
129561
348074
2022-08-25T00:24:46Z
Srkris
3283
/* अपरिष्कृतम् */ ७८ नश्छव्यप्रशान् १४२ न षट्वस्रादिभ्यः १७२३ न संख्यादेः समाहारे २९६ न सम्प्रसारणे सम्प्रसारणम् ३०१ न संयोगाद्वमन्तात् ५२५ न सुदुर्भ्या केवलाभ्याम् १३४० नस्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>७८ नश्छव्यप्रशान्
१४२ न षट्वस्रादिभ्यः
१७२३ न संख्यादेः समाहारे
२९६ न सम्प्रसारणे सम्प्रसारणम्
३०१ न संयोगाद्वमन्तात्
५२५ न सुदुर्भ्या केवलाभ्याम्
१३४० नस्तद्धिते
१७५६ नहिवृतिवृषिव्यधि०
६६ नहो धः
७२७ नाग्लोपिशास्त्रदिताम्
८ नाज्झलौ
८७७ नाञ्चेः पूजायाम्
१९७ नादिचि
९४६ नानोईः
१४६४ नान्तादसंख्यादेमैट्
६४१ नाभ्यस्तस्याचि पिति •
२६९ नाभ्यस्ताच्छतुः
३६२ नामन्त्रिते समाना•
२४८ नामि
११०५ नाम्न्यादिशिग्रहोः
१५५७ नाव्ययीभावादतो●
१५५ नासिकोदरौष्ठ ज०
९७२ निगरणचलनार्थे •
६१८ निजां त्रयाणां गुण●
सूत्रसूची ।
१४७१ नित्यं शतादिमासार्ध •
९९ नित्यं समासेऽनुत्तरपदस्थस्य
८०५ नित्यं स्मयतेः
५४४ नित्यं करोतेः.
८२० नित्यं कौटिल्ये गतौ
४८५ नित्यं ङितः
१७३६ नित्यमसिच् प्रजामेधयोः
१७५८ नित्यवीप्सयोः
१०८१ निमूलसमूलयोः कषः
१००६
निष्ठा
७८२ निष्ठायां सेटि
१०६५ निष्ठाशीङ् खिदिमिदि
९१८ निससुपविभ्यो ह्वः
६२५ नीग्वञ्चुस्रन्सु ध्वंसु ०
३ नीचैरनुदत्तः
६२६ नुगतोऽनासिका ●
३७४ नुविसर्जनीयश
२५० नृ च
७०३ नेटि
६७० नेड्वशिकृति
२०५ देदमदसोरकोः
१६६५ नेन्सिद्धबध्नादिषु च
१८४ नेयडुवस्थानावस्त्री
४०१ नेर्गदनदपतपद●
९०५ नेर्विशः
८९३ नेदात्तोपदेशस्य
२५१ नोपधायाः
१४२६ नौवयोधर्मविषमूल०
१३२४ न्यग्रोधस्य च केवलस्य
१०१८ पचो वः
१५७७ पञ्चमी भयेन
१२८१ पञ्चमी विभक्ते
१२५४ पञ्चम्यपाङ्परिभिः
o
३३७ पञ्चम्या अत्
१४९० पञ्चम्यास्तसिल्
१६५४ पञ्चम्याः स्तोकादिभ्यः
७२४ पतः पुम्
१८८ पतिः समास एव
२७६ पतिमथ्यृभुक्षामात्
१७१३ पथो भाषा SGDF
१४३०
पथ्यतिथिवसति
४१२ पदव्यवायेऽपि<noinclude></noinclude>
l50a2bf4u8hoh2nnkvv4q9an8uf2x74
पृष्ठम्:Laghu paniniyam vol1.djvu/४७६
104
129562
348075
2022-08-25T00:24:58Z
Srkris
3283
/* अपरिष्कृतम् */ ३५३ पदस्य ३५४ पदात् ४११ पदान्तस्य २३ परः सन्निकर्षः संहिता १६४९ परवल्लिङ्गं द्वन्द्वतत्पु● १३६ परश्च ४७४ परस्मैपदानां णल० १६५८ परस्य च १२१८ पराजेरसोढः १०७१ प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३५३ पदस्य
३५४ पदात्
४११ पदान्तस्य
२३ परः सन्निकर्षः संहिता
१६४९ परवल्लिङ्गं द्वन्द्वतत्पु●
१३६ परश्च
४७४ परस्मैपदानां णल०
१६५८ परस्य च
१२१८ पराजेरसोढः
१०७१ परावरयोगे च
१२३६ परिक्रयणे सम्प्रदान •
११०२ परिक्लिश्यमाने च
३८६ परिनिविभ्यः सेव
११४४ परिमाणाख्यायां०
१३३२ परिमाणान्तस्यासं•
९०६ परिव्यवेभ्यः क्रियः
९६७ परेर्मृषः
८२६ परेच घाङ्कयोः
४३० परोक्षे लिट्
११०८ पर्याप्तिवचनेष्वलमर्थेषु
५३८ पाघ्राध्मास्था ०
१११४ पाघ्राष्माघेट्टशः शः
१५७९ पात्रेसमितादयश्च
१७५५ पारस्करप्रभृतीनि ०
१५६९ पारे मध्ये षष्ट्या वा
१६२८ पिता मात्रा
१४१२ पितुर्यच्च
१५५ पुंयोगादाख्यायाम्
१६८१ पुंवत् कर्मधारयजातीय●
११६५ पुंसि संज्ञायां घः प्रायेण
२८० पुंसोऽसुङ्
and
५११ पुगन्तलघूपधस्य च
८५९ पुच्छभाण्डचीवराण्णिङ्
सूत्रसूची ।
१६६७ पुत्रेऽन्यतरस्याम्
७७ पुमः खय्यम्परे
१६२५ पुमान् स्त्रिया
४६१ पुषादियुता•
९५८० पूर्वकालैकसर्व०
६१ पूर्वत्रासिद्धम्
१७७ पूर्वपरावरदक्षिणो
९५० पूर्ववत्सनः
१५७४ पूर्वसदृशसमोना ०
२१० पूर्वादिभ्यो नवभ्यो वा
१५९२ पूर्वापराधरोत्तरमेक०
५९९ पूर्वोऽभ्यासः
१२७४ पृथग्विनानानाभिस्तृ०
१४४७ पृथ्वादिभ्य इमनि०
१७०४ पृषोदरादीनि य०
१५८८ पोटायुवतिस्तो०
१०३० पोरदुपधात्
१५२७ प्रकारवचने जाती•
१५०५ प्रकारवचने थालू
१७६४ प्रकारे गुणवचनस्य
९११ प्रकाशनस्थेयाख्यायोश्च
१३५५ प्रकृत्यैकाचू
८०२ प्रजने वीयतेः
१५३४ प्रज्ञादिभ्यश्च
१३११ प्रतिः प्रतिनिधिप्रति •
१२५५ प्रतिनिधिप्रधिदाने ●
१५३७ प्रतियोगे पञ्चम्यास्त •
०
१७
१३५ प्रत्ययः
३३१ प्रत्ययलोपे प्रत्यय
१६१ प्रत्ययस्थात् कात् पूर्वस्या ०
३३० प्रत्ययस्य लुक्लुलुपः
३५२ प्रत्ययोत्तरपदयोश्च
९४७ प्रत्याभ्यां श्रुवः
रपदयोश्च
e<noinclude></noinclude>
lo9w4evz0934l1pbsjw3u0ommlnhujh
पृष्ठम्:Laghu paniniyam vol1.djvu/४७७
104
129563
348076
2022-08-25T00:25:10Z
Srkris
3283
/* अपरिष्कृतम् */ १२३२ प्रत्याभ्यां श्रुवः पूर्वस्य • १७६ प्रथमचरमत्तयाल्पार्ध० १९५ प्रथमयोः पूर्वसवर्णः १५४९ प्रथमानिर्दिष्टं स० ३४२ प्रथमायाश्च द्विवचने १०९८ प्रमाणे च १४... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>१२३२ प्रत्याभ्यां श्रुवः पूर्वस्य •
१७६ प्रथमचरमत्तयाल्पार्ध०
१९५ प्रथमयोः पूर्वसवर्णः
१५४९ प्रथमानिर्दिष्टं स०
३४२ प्रथमायाश्च द्विवचने
१०९८ प्रमाणे च
१४५५ प्रमाणे द्वय सज्दघ्न ●
१४०६ प्रयोज्यनियोज्यौ ०
१५२४ प्रशंसायां रूपप्
१५८९ प्रशंसावचनैश्च
१५१८ प्रशस्यस्य श्रः
१२८३ प्रसितोत्सुकाभ्यां तृतीया च
we
१४२२ प्रहरणम्
१५५६ प्राक्कडारात् समासा:
१४३१ प्राक्क्रीताच्छः
३७९ प्राक्सितादव्यवायेऽपि
१५२८ प्रागिवात्कः
१४२३ प्राग्घिताद्यत्
१४८४ प्राग्दिशो विभक्तिः
१३६४ प्राग्दीव्यतोऽण्
१४१९ प्राग्वहतेष्ठक्
१४३५ प्राग्वतेष्ठञ्
३९५ प्रातिपदिकान्तनुम् वि०
१२८५ प्रातिपदिकार्थलिङ्ग •
१३२ प्रादयः
९६६ प्राद्वहः
१६६२ प्रावृट्शरत्कालदिवां जे
१११७ प्रियवशे वदः खच्
सूतसूची ।
१३५० प्रियस्थिरस्फिरो०
११५७ प्रैषातिसर्गप्रा०
१३८९ प्रोक्ताल्लुक्
९५१ प्रोपाभ्यां युजेरयज्ञ
९३० प्रोपाभ्यां सम
५६ प्लुतप्रगृह्या अचि नित्यम्
५४० प्वादीनां ह्रस्वः
७४४ फणां च सप्तानाम्
१४१७ फलं लुक्
१४६६ बहुपूगगणसङ्घस्य •
३५७ बहुवचनस्य व०
२२७ बहुवचने झल्येत्
१७१४ बहुव्रीहौ संख्येये ड०
१७३२ बहुव्रीहौ सक्थ्य
१६७ बहुषु बहुवचनम्
१३५१ बहोर्लोपो भू च बहो:
१५३५ बह्वल्पार्थाच्छस्कार ●
१५४ बह्वादिभ्यश्च
८५५ बाष्पोष्मभ्यामुवमने
८०४ बिभेतेर्हेतुभये
९७१ बुधयुधनशजने
५७१ ब्रुव ईट्
४७६ ब्रुवः पञ्चानामा ०
७७३ ब्रुवो वचिः
११३७ भञ्जभासमिदो घुरच्
१३९९ भवतष्ठक्च्छसौ
६१७ भवतेरः
११६६ भविष्यति गम्यादयः
९८४ भव्यगेयप्रवचनीया ●
२९२ भस्य
२९२ भस्य टेर्लोपः
९०१ भावकर्मणोः
११७० भाववचनाश्च
११४२ भावे
१००३ भाषायां सदवसश्रुवः
९३५ भासनोपसम्भाषा •
१३८३ भिक्षादिभ्योऽण्
१०२१ भित्तं शकलम्<noinclude></noinclude>
sec8k34r0mwaanbed969k3fcgaj6cu1
पृष्ठम्:Laghu paniniyam vol1.djvu/४७८
104
129564
348077
2022-08-25T00:25:23Z
Srkris
3283
/* अपरिष्कृतम् */ ५५१ भियोऽन्यतरस्याम् ७९० भियो हेतुभये षुक् १२१७ भीत्रार्थानां भयहेतुः ९८९ भीमादयोऽपादाने ९५५ भीस्म्योर्हेतुभये ७५० भीहीभृहुवां श्लवच ९५३ भुजोऽनवने १२२३ भु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>५५१ भियोऽन्यतरस्याम्
७९० भियो हेतुभये षुक्
१२१७ भीत्रार्थानां भयहेतुः
९८९ भीमादयोऽपादाने
९५५ भीस्म्योर्हेतुभये
७५० भीहीभृहुवां श्लवच
९५३ भुजोऽनवने
१२२३ भुवः प्रभवः
१०३४ भुवो भावे
७१० भुवो बुग्लुङ् लिटो:
१५१० भूतपूर्वे चरद्
११७६ भूते च
१२५ भूवादयो धातवः
१६०१ भूषणेऽलम्
७०९ भूसुवोस्तिङि
६१९ भृञामित्
८५१ भृशादिभ्यो भुव्यच्वे •
१०४७ भोज्यं भक्ष्ये
८४ भोभगोअघोअ०
३३६ भ्यसो भ्यम्
७२८ भ्राजभासभाष●
१६२६ भ्रातृपुत्रौ स्वसदुहि
११४१ मतिबुद्धिपूजार्थेभ्यश्च
७४ मतुवसोरु सम्बुद्धौ ०
१४३ मनः
११२७ मनः
१२६० मन्यकर्मण्यनादरे वि०
३४५ मपर्यन्तस्य
१४१६ मयद्वैतयोर्भाषा •
८६८ मयतेरिदन्यतरस्याम्
१५९१ मयूरव्यंसकादयश्च
५२० मस्जिनशोर्झलि
१२०४ माडि लुङ्
०
सूत्रसूची ।
१६७२ मातरपितरावुदीचाम्
१४७४ मादुपधायाश्च मतो०
८३३ मान्बधदान्शान्भ्यो •
८३५ मितां ह्रस्वः
९५८ मिथ्योपपदात् कृत्रो०
२६ मिदचोऽन्त्यात् परः
७९९ मीनातिमिनोतिदीङां●
५ मुखनासिकावचनो●
८१३ मुचोऽकर्मकस्य •
५९० मृजेर्वृद्धिः
६८९ मृडमृदगुधकुष●
४८० मेर्निः
९१ मोऽनुस्वारः
८८२ मो नो धातोः
९४९ म्रियतेर्लुड्लिङोश्च
८८३ म्वोच
३२२ यः सौ
८७० यडि च
८२७ यङोऽचि च
०
५७३ यो वा
१९३ यचि भम्
११८४ यच्चयत्नयोः
१०४४ यजयाचरुचप्रवचर्चश्च
१२८० यतश्च निर्धारणम्
१४५६ यत्तदेतेभ्यः परि०
१३३७ यथातथयथापुरयोः०
१०७५ यथातथयोरसूया •
१२०९ यथाविध्यनुप्रयोग
४१ यथासंख्यमनुदे०
१५५९ यथाsसादृश्ये
१७६५ यथास्वे यथायथम्
यमरमनमातां
O
१९
सक्च
६६७
६९७ यमो गन्धने<noinclude></noinclude>
r4fhhu0klq6yblnqn5g0g8n0xzhvb9s
पृष्ठम्:Laghu paniniyam vol1.djvu/४७९
104
129565
348078
2022-08-25T00:25:37Z
Srkris
3283
/* अपरिष्कृतम् */ २० १०७ यरोऽनुनासिकेऽनु० १८९ यस्मात् प्रत्ययविधिस्त • १२५३ यस्मादधिकं यस्य १२७६ यस्य च भावेन भाव १५३७ यस्य चायामः ६७६ यस्य विभाषा ८०८ यस्य हलः १३४४ यस्येति च २३... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२०
१०७ यरोऽनुनासिकेऽनु०
१८९ यस्मात् प्रत्ययविधिस्त •
१२५३ यस्मादधिकं यस्य
१२७६ यस्य च भावेन भाव
१५३७ यस्य चायामः
६७६ यस्य विभाषा
८०८ यस्य हलः
१३४४ यस्येति च
२३७ याडापः
१५०९ याप्ये पाशप्
१०७७ यावति विन्दजीवोः
११६७ यावत्पुरानिपातयो•
१५६० यावदवधारण
४८९ यासुट् परस्मैपदे॰
१५२२ युवाल्पयोः कनन्यत
३४६ युवावौ द्विवचने
१०५१ युवोरनाकौ
३५६ युष्मदस्मदोः षष्ठी ०
३४० युष्मदस्मदोरनादेशे
१४०० युष्मदस्मदोरन्य
३३३ युष्मदस्मद्भ्यां डसोऽश्
४२४ युष्मद्युपपदे समा०
३४७ यूयवयौ जसि
१८३ यू स्त्र्याख्यौ नदी
५४५ ये च
१३६० ये चाभावकर्मणोः
४० येन विधिस्तदन्तस्य
O
१२६३ येनाङ्गविकारः
१६३५ येषां च विरोधः शा०
३४३ योsचि
१४५२ योपधाद्गुरूपोत्तमा०
१३५४ र ऋतो हलादेर्लघोः
८७४ रञ्जेश्व
सूत्रसूची ।
१०१३ रदाभ्यां निष्ठातो नः०
६५२ रधादिभ्यश्च
५२१ रभेरशब्लिटोः
१०६७ रलो व्युपधाद्धलादे: •
३९३ रषाभ्यां नो णः समा०
१४७९ रसादिभ्यश्च
१६१५ राजदन्तादिषु परम्
१४७८ राजन्वान् सौराज्ये
१७२५ राजाहः सखिभ्यष्ठच्
१६५० रात्राह्राहाः पुंसि
१०५८ रात्रेः कृति विभाषा
५९१ रात्सस्य
१२३१ राधीक्ष्येर्यस्य विप्रश्नः
७४२ राधो हिंसायाम्
३०८ रायो हलि
५२९ रिङ् शयग्लिङ्क्षु
५९३ रिच
६३१ रीगृदुपधस्य च
८३० रीद्धृतः
६३२ रुग्रिकौ च लुकि
१२२५ रुच्यर्थानां प्रीयमाणः
६९० रुदविदमुषप्रहिस्व•
५७६ रुदश्च पञ्चभ्यः
५६४ रुदादिभ्यः सार्वधातुके
४४३ रुधादिभ्यः श्नम्
७९३ रुहः पोऽन्यतरस्याम्
८३ रो: सुपि
११५८ रोगाख्यायां ण्वुल् बहुलम्
८० रो रि
७२ रोऽसुपि
५३० वरुपधाया•
४१४ लः कर्मणि च भावे.
४१७ लः परस्मैपदम्<noinclude></noinclude>
mzymo5ukpnk9h8q5w6ri35zytr0b8dc
पृष्ठम्:Laghu paniniyam vol1.djvu/४८०
104
129566
348079
2022-08-25T00:25:49Z
Srkris
3283
/* अपरिष्कृतम् */ ९९७ लक्षणहेत्वोः क्रिया० १३०९ लक्षणेत्थंभूताख्यान • १५६५ लक्षणेनाभिप्रती आ० ५०० लङ: शाकटायनस्यैव ९९२ लट: शतृशानचा० १२१४ लट् स्मे ५२२ लभेश्च १६ लशक्कतद्धिते १... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>९९७ लक्षणहेत्वोः क्रिया०
१३०९ लक्षणेत्थंभूताख्यान •
१५६५ लक्षणेनाभिप्रती आ०
५०० लङ: शाकटायनस्यैव
९९२ लट: शतृशानचा०
१२१४ लट् स्मे
५२२ लभेश्च
१६ लशक्कतद्धिते
११३४ लषपतपदस्थाभू०
४१५ लस्य
४९६ लिङ: सलोपोऽनन्त्यस्य
४८८ लिङ: सीयुट्
४५२ लिङाशिषि
११९५ लिङ् च
४३६ लिङ्निमित्ते
ऌङ्
११९९ लिङयदि
६९३ लिसिचावात्मने
६४९ लिसिचोरात्मने •
१००१ लिटः कानज्वा
४७३ लिटस्तझयोरेशिरेच्
६०२ लिटि धातोरजभ्यासस्य
४५१ लिट् च
७६० लिट्यन्यतरस्याम्
५१७ लिट्यभ्यासस्योभयेषाम्
४६० लिपिसिचिह्नश्च
९५७ लियः सम्माननशालीनी •
७८९ लीलोर्नुग्लुकावन्यत•
१५५२ लुक् तद्धितलुकि
७१६ लुग्वा दुहदिहलिहा●
४२८ लुङ्
७६३ लुङि च
४६८ लुङ्लङ्ऌङ्क्ष्वडुदात्तः
७५८ लुड्सनोर्धस्ऌ
सूत्रसूची ।
६७९ लुटः प्रथमस्य डारौरसः
९७८ लुटि च क्लृपः
८२१ लुप-सद-चर-जप-जभ०
१३८१ लुपि युक्तवद्यक्ति०
१४१८ लुपू च
१३८० लुबविशेष
O
९९९ ऌटः सद्वा
४३२ ऌट् शेषे च
४७७ लोटो लङ्घत्
४३४ लोट् च
७२९ लोपः पिबतेरीच्चा०
८६ लोपः शाकल्यस्य
५४३ लोपश्चास्यान्यतर•
५५४ लोपो यि
४९४ लोपो व्योर्वलि
१४८० लोमादिपामादि ०
८५२ लोहितादिडाज्भ्य:०
१७८४ ल्यपि लघुपूर्वात्
१६३ ल्युट् च
१०१५ ल्वादिभ्यः
२१
७२५ वच उम्
५१५ वचिस्वपियजादीनां किति
१०४५ वचोऽशब्दसंज्ञायाम्
१४६७ वतोरिथुक्
१०३२ वदः सुपि क्यप् च
७०२ वदव्रजहलन्तस्याचः
१४८ वयसि प्रथमे
१४४८ वर्णदृढादिभ्यः ष्यञ्च
१५० वर्णादनुदात्तात्तो●
१५९० वर्णो वर्णेन
११७२ वर्तमानसामीप्ये वर्तमान •
४२७ वर्तमाने ल
१०७९ वर्षप्रमाण ऊलोपश्चा०
नसामी वर्तमा<noinclude></noinclude>
7he0lrcgh7cxf6ji0fcmntrb40m7epf
पृष्ठम्:Laghu paniniyam vol1.djvu/४८१
104
129567
348080
2022-08-25T00:26:02Z
Srkris
3283
/* अपरिष्कृतम् */ २२ १३३१ वर्षस्याभविष्यति ३६९ वर्षाभ्वश्व ६५५ वसतिक्षुधोरिट् ७३ वसुखन्सुध्वन्सु● २९३ वसोः सम्प्रसारणम् ९७५ वा क्यषः १७६० वाक्यादेरामन्त्रितस्या० ६९५ वा गमः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२२
१३३१ वर्षस्याभविष्यति
३६९ वर्षाभ्वश्व
६५५ वसतिक्षुधोरिट्
७३ वसुखन्सुध्वन्सु●
२९३ वसोः सम्प्रसारणम्
९७५ वा क्यषः
१७६० वाक्यादेरामन्त्रितस्या०
६९५ वा गमः
१०५६ वाचंयमपुरन्दरौ
७४३ वा जॄभ्रमुत्रसाम्
६५ वा द्रुहमुहष्णुहष्णिहाम्
२७० वा नपुंसकस्य
१०२६ वान्तो यि प्रत्यये
८६६ वान्यस्य संयोगादेः
११६ वा पदान्तस्य
४३९ वा भ्राशभ्लाशभ्रमु●
१३५ वामि
३६६ वांशसोः
७७७ वा यौ
१२१९ वारणार्थानामीप्सितः
७७५ वा लिटि
१०६९ वा ल्यपि
११३ वावसाने
९६ वा शरि
९८२ वाऽसरूपोऽस्त्रियाम्
२९७ वाह ऊठ्
१६२० वाहिताग्न्यादिषु
१४७० विंशत्यादिभ्यस्तमड●
१०२० वित्तो भोगप्रत्यययोः
७५५ विदांकुर्वन्त्वित्यन्य
११३८ विदिभिदिछिदेः कुरच्
९९६ विदेः शतुर्वसुः
४७५ विदो लटो वा
सूत्रसूची ।
४३३ विधिनिमन्त्रणा०
१५२३ विन्मतोर्लुक्
९०७ विपराभ्यां जेः
१६३८ विप्रतिषिद्धं चा०
१६९ विभक्तिश्च
PANT
१५६२ विभाषा
११७९ विभाषा कथमि लिङ् च
११६८ विभाषा कदाकर्त्योः
१३१७ विभाषा कृांञ
९७० विभाषाकर्मकात्
. १२६७ विभाषा गुणेऽस्त्रियाम्
७११ विभाषा घ्राधेट्शा ०
३०० विभाषा डिश्योः
१६८८ विभाषा चत्वारिंश ०
८१८ विभाषा चेः
१७५ विभाषा जसि
२८८ विभाषा तृतीयादिष्वचि
१७१ विभाषा दिक्समासे
११९१ विभाषा धातौ सम्भा०
७८५ विभाषाऽऽप:
१७०२ विभाषा पुरुषे
१५२६ विभाषा बहुच्
६७८ विभाषा भावादिकर्मणोः
८०० विभाषा लीयतेः
७७० विभाषा लुड्ऌडोः
९३८ विभाषा विप्रलापे
१६३७ विभाषा वृक्षमृगतृण●
६३७ विभाषा वेष्टिचेष्ट्योः
१२१३ विभाषा साकाङ्क्ष
१५४१ विभाषा साति कात्स्यें
१५२६ विभाषा सुपो बहुच्
१६६९ विभाषा स्वसृपत्योःh<noinclude></noinclude>
2kturubzn2dgmqda3dibypm6f00jf0c
पृष्ठम्:Laghu paniniyam vol1.djvu/४८२
104
129568
348081
2022-08-25T00:26:19Z
Srkris
3283
/* अपरिष्कृतम् */ ३८९ विभाषेटः ९१३ विभाषोपपदेन प्रती० ६९८ विभाषोपयमने २४ विरामोऽवसानम् ११०३ विशिपतिपदिस्कन्दां० १५८६ विशेषणं विशेष्येण ● ९४ विसर्जनीयस्य सः ९२६ वृत्तिसर्गता... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३८९ विभाषेटः
९१३ विभाषोपपदेन प्रती०
६९८ विभाषोपयमने
२४ विरामोऽवसानम्
११०३ विशिपतिपदिस्कन्दां०
१५८६ विशेषणं विशेष्येण ●
९४ विसर्जनीयस्य सः
९२६ वृत्तिसर्गतायनेषु क्रमः
१५२० वृद्धस्य च
१३९६ वृद्धाच्छः
१६७८ वृद्धिनिमित्तस्य च०
१८ वृद्धिरादैच्
४९ वृद्धिरेचि
१३९७ वृद्धिर्यस्याचामादि ०
१६२३ वृद्धो यूना तल्लक्षण
९७७ वृद्भ्यः स्यसनोः
६४५ वृतो वा
९२९ वेः पादविहरणे
९२२ वेः शब्दकर्मणः
७६१ वेञो वयिः
५८८ वेत्तेर्विभाषा
८५० वेरपृक्तस्य
३८५ वेश्च स्वनो भोजने
१६५७ वैयाकरणाख्यायां •
११७७ वोताप्योः
१५३ वोतो गुणवचनात्
१६९५ वोपसर्जनस्य
७८८ वो विधूनने जुक्
९३६ व्यक्तवाचां समुच्चा०
६१२ व्यथो लिटि
९६८ व्याङ्परिभ्यो रमः
८५ व्योलघुप्रयत्नतरः०
११२६ व्रते
सूत्रसूची ।
201
६७ प्रश्चभ्रस्जसृजमृज●
११०७ शकघृषज्ञाग्लाघट●
१२०३ शकि लिङ् च
१०३१ शकिसहोश्च
१४६२ शदन्तविंशतेश्व
९४८ शदेः शितः
७९२ शदेरगतौ तः
२७२ शप्श्यनोर्नित्यम्
८५६ शब्दवैरकलहाभ्र•
५३४ शमामष्टानां दीर्घः श्यनि
१६६४ शयवासवासिष्वकालात्
१४०९ शरीरावयवाच्च
९५ शर्परे विसर्जनीयः
६०८ शर्पूर्वाः खयः
४५७ शल इगुपधादनिटः क्सः
१२० शरछोऽटि
३३५ शसो न
२३
७८७ शाच्छासाहाव्या ●
१००८ शाच्छोरन्यतरस्याम्
१०६ शात्
५८३ शास इदङ्हलोः
३७६ शासिवसिघसीनां च
५८४ शा हौ
१४२१ शिल्पम्
१३७४ शिवादिभ्योऽण्
१८० शि सर्वनामस्थानम् gove
५८६ शीङ: सार्वधातुके ●
५८७ शीडो रुटू
१०१७ शुषः कः
१०८२ शुष्कचूर्णरूक्षेषु पिषः
५१९ शे मुचादीनाम्
४२१ शेषात् कर्तरि
१७४६ शेषाद्विभाषा
असर पर
पर० F<noinclude></noinclude>
6iqogyhfjcce78vufx0yovfth4ukvc6
पृष्ठम्:Laghu paniniyam vol1.djvu/४८३
104
129569
348082
2022-08-25T00:26:31Z
Srkris
3283
/* अपरिष्कृतम् */ २४ १३९१ शेषे ४२६ शेषे प्रथमः ११८७ शेषे ऌडयदौ ३४४ शेषे लोपः ४०२ शेषे विभाषाऽकखा ● १८७ शेषो ध्यसखि १६०७ शेषो बहुव्रीहिः ५४७ श्नसोरल्लोपः ५५८ नान्नलोपः ५४८ श्नाभ्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२४
१३९१ शेषे
४२६ शेषे प्रथमः
११८७ शेषे ऌडयदौ
३४४ शेषे लोपः
४०२ शेषे विभाषाऽकखा ●
१८७ शेषो ध्यसखि
१६०७ शेषो बहुव्रीहिः
५४७ श्नसोरल्लोपः
५५८ नान्नलोपः
५४८ श्नाभ्यस्तयोरातः
४४१ श्रुवः ट च
६७३ श्रयुकः किति
१२२६ श्लाघहुङ्स्थाशपां●
७१३ श्लिष आलिङ्गने
६०४ लौ
७२३ श्वयतेरः
२९८ श्वयुवमघोना•
१६२९ श्वशुरः श्वश्वा
६७५ वीदितो निष्ठायाम्
१४ षः प्रत्ययस्य
१४६५ षट्कतिकतिपयचतुरां
२४७ षट्चतुर्भ्यश्च
२१६ षड्भ्यो लुक्
५५७ षढोः कः सि
४७ षत्वतुकोरसिद्धः
१४७२ षष्ट्यादेश्वासंख्या॰
१५९६ षष्ठी
१२७७ षष्ठी चानादरे
१२८८ षष्ठी शेषे
२८ षष्ठी स्थानेयोगा
१२६८ षष्ठी हेतुप्रयोगे
१२७२ षष्ठ्यतसर्थप्रत्ययेन
१६६६ षष्ठ्या आक्रोशे
सूखसूची ।
१५११ षष्ठ्या रूप्य च
१५३९ षष्ठ्या व्याश्रये
४१० षात् पदान्तात्
१५२ षिद्गौरादिभ्यश्च
११५५ षिद्भिदादिभ्योऽङ्
१०३ टुना टुः
५३५ ष्ठिवुक्लमुचमां शिति
B
२१७ ष्णान्ता षट्
७०७ सः स्यार्धधातुके
३७८ सः स्विदिस्खदिसहीनां च०
१३५८ संयोगादिश्च
१०१४ संयोगादेरातो●
२५९ संयोगान्तस्य लोपः
१२२ संयोगे गुरु
२८४ सख्युरसम्बुद्धौ
१६०९ संख्ययाव्ययासन्ना०
१५८३ संख्सापूर्वो द्विगुः
१४३६ संख्याया अतिश
१४५९ संख्याया अवयवे तयपू
१५३१ संख्यायाः क्रियाभ्या०
१३३० संख्यायाः संवत्सर •
१५०८ संख्याया विधार्थे धा
१७०५ संख्याविसायपूर्व०
१५३६ संख्यैकवचनाच्च०
१६७७ संज्ञापूरण्योश्च
१०८९ संज्ञायाम्
११५९ संज्ञायाम्
१४७६ संज्ञायाम्
८३४ सत्यापपाशरू०
३८२ सदिरप्रतेः
O
१५०४
सद्यःपरुत्परा •
१६४१ स नपुंसकम्
१२७ सनाद्यन्ता धातवः
sweet<noinclude></noinclude>
osmqtsfac48fxvptvowqlsagx0j0066
पृष्ठम्:Laghu paniniyam vol1.djvu/४८४
104
129570
348083
2022-08-25T00:26:42Z
Srkris
3283
/* अपरिष्कृतम् */ ११३९ सनाशंसभिक्ष उः ६७४ सनिप्रहगुहोश्च ७६७ सनि च ८१० सनिमीमांघुरभ० ६७४ सनीवन्तर्धभ्रस्ज• १४०४ सन्धिवेलायृतु ० ६०३ सन्यडो: ६२१ सन्यतः ८१७ सन्लटोर्जे: ६३४ सन्व... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>११३९ सनाशंसभिक्ष उः
६७४ सनिप्रहगुहोश्च
७६७ सनि च
८१० सनिमीमांघुरभ०
६७४ सनीवन्तर्धभ्रस्ज•
१४०४ सन्धिवेलायृतु ०
६०३ सन्यडो:
६२१ सन्यतः
८१७ सन्लटोर्जे:
६३४ सन्वल्लघुनि च
१२५१ सप्तमीपञ्चम्यौ ०
१६१९ सप्तमीविशेषणे •
१५७८ सप्तमी शौण्डैः
१२७५ सप्तम्यधिकरणे च
१०९६ सप्तभ्यां चोप०
११२९ सप्तम्यां जनेर्ड:
१४९४ सप्तम्यास्त्रल
१६४६ सभा राजामनुष्यपूर्वा
९५२ समः क्ष्णुवः
९४० समः प्रतिज्ञाने
१५४७ समर्थः पदविधिः
१३६३ समर्थानां प्रथमाद्वा
९१० समवप्रविभ्यः स्थः
१७५० समवाये च
९४२ समस्तृतीयायुक्तात्
१०५९ समानकर्तृकयोः पू०
११९४ समानकर्तृकेषु तुमुन्
१०९७ समासत्तौ
१५३० समासाच्च तद्विषयात्
१७०९ समासान्ताः
१०६८ समासेऽनपूर्वे •
४ समाहारः खरितः
१२०८ समुच्चयेऽन्यतरस्याम्
सूत्रसूची ।
१२१० समुच्चये सामान्यव
९६१ समुदाद्भ्यो यमोऽग्रन्थे
१०८३ समूलाकृतजीवेषु●
९१७ समो गम्यृच्छिभ्याम्०
१७४९ सम्परिभ्यां करो०
९३४ सम्प्रतिभ्यामनाध्याने
२९५ सम्प्रसारणाच
२३० सम्बुद्धौ च
९९३ सम्बोधने च
o
१२८६ सम्बोधने च
११९० सम्भावनेऽलमिति चे०
९२४ सम्माननोत्सञ्जन ●
१६२२ सरूपाणामेकशेष ●
७१९ सर्तिशास्त्यर्तिभ्यश्च
१११८ सर्वकूलाभ्रकरीषेषु कषः
२५५ सर्वनामस्थाने चा०
२०८ सर्वनाम्रः स्मै
२३८ सर्वनाम्नः स्याड्डूस्वश्च
१२६९ सर्वनाम्नस्तृतीया च
१७५६ सर्वस्य द्वे
१४८९ सर्वस्य सोऽन्यतरस्यां दि
१७० सर्वादीनि सर्वनामानि
१७० सर्वैकान्यकिंयत्तदः०
४८२ सवाभ्यां वा मौ
७० ससजुषो रुः
१२६२ सहयुक्तेऽप्रधाने
१५५४ सह सुपा
६८१ सहिवहोरोदवर्णस्य
३७२ सहेः साडः सः
१६०२ साक्षात्प्रभृतीनि च
३९२ सात्पदायोः
१२३४ साधकतम करण
१२८२ साधुनिपुणाभ्याम●
मकरणम् F<noinclude></noinclude>
0m0jke82abg9j7jxq118a6llr00wizh
पृष्ठम्:Laghu paniniyam vol1.djvu/४८५
104
129571
348084
2022-08-25T00:27:07Z
Srkris
3283
/* अपरिष्कृतम् */ २६ २५८ सान्तमहतः संयोगस्य आकम् ३३९ १२८७ सामन्त्रितम् १४०५ सायंचिरंप्राहे प्रग ५०८ सार्वधातुकमपित् ४६३ सार्वधातुकार्धधातुकयोः ४५३ सार्वधातुक यक् २७३ सावनडु... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२६
२५८ सान्तमहतः संयोगस्य
आकम्
३३९
१२८७ सामन्त्रितम्
१४०५ सायंचिरंप्राहे प्रग
५०८ सार्वधातुकमपित्
४६३ सार्वधातुकार्धधातुकयोः
४५३ सार्वधातुक यक्
२७३ सावनडुहः
६४७ सिचि च परस्मैपदेषु
७०० सिचि वृद्धिः परस्मैपदेषु
४९८ सिजभ्यस्तविदि०
१९१ सिति च
७९८ सिध्यतेरपारलौकिक
५८१ सिपि धातोरुवी
८७ सिर्वादीनां वायवा •
१३ सुः पूजायाम्
१५७ सुखादिभ्यः कर्तृवेदनायाम्
७४४ सुट् कात्पूर्वः
४९३ सुट्तिथोः
१८१ सुडनपुंसकस्य
८४१ सुप आत्मनः क्यचू
१६६ सुपः
२२६ सुपिच
८४२ सुपो धातुप्रातिप●
१२८ सुप्तिङन्तं पदम्
१५६१ सुप्प्रतिना मात्रार्थे
११२४ सुप्यजातौ णिनिस्ता•
१७३४ सुप्रातसुश्व •
३९० सुषामादिषु च
१३२९ सुसर्वार्धाज्जनपदस्य
१३४५ सूर्यतिध्यागस्त्य •
३८२ सृजिदृशोर्झल्यमकिति
४७९ सीपिच
सूत्रसूची ।
३२८ सोऽचि लोपे चेत्
२५७ सौ च
४९५ स्कोः संयोगाद्योरन्ते च
३८३ स्तम्भे:
६६६ स्तुसुधूञ्भ्यः परस्मै •
१०२ स्तोः चुना चुः
३७७ स्तौतिण्योरेव •
३६५ स्त्रियाः
O
१६७३ स्त्रियाः पुंवद् भाषित
१३८ स्त्रियाम्
११५२ स्त्रियां तिन्
२८७ स्त्रियां च
१६२४ स्त्री पुंवच
१३६७ स्त्रीपुंसाभ्यां नञ्स्त्र ०
१३७५ स्त्रीभ्यो ढक्
६९९ स्थाध्वोरिच
३८० स्थादिष्वभ्यासेन •
८६० स्थानिवदादेशोऽन●
२९ स्थानेऽन्तरतमः
१३४९ स्थूलदूरयुवह्रस्व
६४३ इनुक्रमोरनात्मने
१०८५ स्नेहने पिषः
९१९ स्पर्धायामाङः
११३६ स्पृहिगृहिपतिद
१२२८ स्पृहेरीप्सितः
७९१ स्फायो वः
७९६ स्फुरतिस्फुलत्योर्घजि
६६८ स्मिपूज्नशां सनि
१२०५ स्मोत्तरे लङ् च
४५४ स्यतासी ऌलुटोः
८७६ स्यदो जवें
८९५ स्यसिच्सीयुट्तासिषु ●
३७ स्वं रूपं शब्दस्याश•gat lndation
तासिषु )<noinclude></noinclude>
ecx80augtqf68tu3cvs25mkjq026avm
पृष्ठम्:Laghu paniniyam vol1.djvu/४८६
104
129572
348085
2022-08-25T00:27:16Z
Srkris
3283
/* अपरिष्कृतम् */ ७७८ स्वतन्त्रः कर्त्ता १७८ स्वमज्ञातिधनाख्यायाम् २१९ स्वमोर्नपुंसकात् ६५१ स्वरतिसूतिसूयति • स्वरादिनिपातमव्ययम् १३० ४२० स्वरितञितः कर्तू० ४२ स्वरितेनाधि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>७७८ स्वतन्त्रः कर्त्ता
१७८ स्वमज्ञातिधनाख्यायाम्
२१९ स्वमोर्नपुंसकात्
६५१ स्वरतिसूतिसूयति •
स्वरादिनिपातमव्ययम्
१३०
४२० स्वरितञितः कर्तू०
४२ स्वरितेनाधिकारः
१३२६ स्वागतादीनां च
१६७९ स्वाङ्गाच्चैतः
१५७ स्वाङ्गाच्चोपसर्जनादसं•
११०१ स्वाङ्गेऽध्रुवे
४४० स्वादिभ्यः श्नुः
१९२ स्वादिष्वसर्वनामस्थाने
१२७८ स्वामीश्वराधिपतिदा०
१०८७ स्वे पुषः
१६५ स्वौजसमौट्छष्टाभ्यां०
५९४ ह एति
६९६ हनस्सिच्
१०३५ हनस्त च
८८१ हनस्तोSचिण्णलोः
७६२ हनो वध लिङि
४०४ इन्तेरत्पूर्वस्य
५६३ हन्तेर्जः
५५५ हलः श्नः शानज्झौ
१६५९ हलदन्तात् सप्तम्या: •
६९२ हलन्ताच्च
११ हलन्त्यम्
४०७ हलवेजुपधात्
१३४६ हलस्तद्धितस्य
६०७ हलादिः शेषः
५३१ हलि च
O
सूत्रसूची ।
३२५ हलि लोपः
८८ हलि सर्वेषाम् गा
२० हलोऽनन्तराः संयोगः
२२२ हल्डयाब्भ्यो दीर्घा •
९० हशि च
१०८६ हस्त वर्तिग्रहोः
१४५० हायनान्तयुवा •
१७५३ हिंसायां प्रतेश्च
१०९५ हिंसार्थानां च समा०
३९९, हिनुमीना
१३०५ हीने
५०५ हुझल्भ्यो हेर्घिः
५४२ हुश्नुवोः सार्वधातुके
१२४५ हृक्रोरन्यतरस्याम्
१४२८ हृदयस्य प्रियः
१३.३३ हृद्भगसिन्ध्वन्ते०
७८० हेतुमति च
११९२ हेतुहेतुमतोर्लिङ्
६३ हो ढः
१२६५ हेतौ
५६१ हो इन्तेणिन्नेषु
७०४ ह्मयन्तक्षणश्वस●
६०६ ह्रस्वः
१२१ ह्रस्वं लघु
२४६ ह्रस्वनद्यापो नुट्
२२२ ह्रस्वस्य गुणः
१०३३ ह्रस्वस्य पिति कृति तुक्
६९१ ह्रस्वात्तादौ तद्धिते
६८५ ह्रस्वादङ्गात्
२३७ ह्रस्वो नपुंसके०
२७<noinclude></noinclude>
lvwfjwd42vwsi62a8dkd66tgvwypf7b
पृष्ठम्:Laghu paniniyam vol1.djvu/४८७
104
129573
348086
2022-08-25T00:27:33Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol1.djvu/४८८
104
129574
348087
2022-08-25T00:27:39Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol1.djvu/४८९
104
129575
348088
2022-08-25T00:27:45Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:Laghu paniniyam vol1.djvu/४९०
104
129576
348089
2022-08-25T00:28:15Z
Srkris
3283
/* अपरिष्कृतम् */ 175. Hanuman Dyanam नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>
175. Hanuman Dyanam<noinclude></noinclude>
p2uvlzitimr0xhs08lvt8m5oam77qxf
पृष्ठम्:Laghu paniniyam vol1.djvu/४९१
104
129577
348090
2022-08-25T00:28:23Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn