विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.26 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता ऋग्वेदः सूक्तं ९.३२ 0 512 348135 303886 2022-08-25T22:32:20Z Puranastudy 1572 /* */ wikitext text/x-wiki {{header | title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ९|मण्डल ९]] | author = श्यावाश्व आत्रेयः। | translator = | section = सूक्तं ९.३२ | previous = [[ऋग्वेद: सूक्तं ९.३१|सूक्तं ९.३१]] | next = [[ऋग्वेद: सूक्तं ९.३३|सूक्तं ९.३३]] | notes = दे. पवमानः सोमः। गायत्री। }} <poem><span style="font-size: 14pt; line-height:200%"> प्र सोमासो मदच्युतः श्रवसे नो मघोनः । सुता विदथे अक्रमुः ॥१॥ आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥२॥ आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् । अत्यो न गोभिरज्यते ॥३॥ उभे सोमावचाकशन्मृगो न तक्तो अर्षसि । सीदन्नृतस्य योनिमा ॥४॥ अभि गावो अनूषत योषा जारमिव प्रियम् । अगन्नाजिं यथा हितम् ॥५॥ अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च । सनिं मेधामुत श्रवः ॥६॥ </span></poem> {{सायणभाष्यम्| ‘प्र सोमासः' इति षडृचमष्टमं सूक्तमात्रेयस्य श्यावाश्वस्यार्षं गायत्रं सौम्यम् । अनुक्रम्यते च- प्र सोमासः श्यावाश्वः' इति । गतो विनियोगः ॥ प्र सोमा॑सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ । सु॒ता वि॒दथे॑ अक्रमुः ॥१ प्र । सोमा॑सः । म॒द॒ऽच्युतः॑ । श्रव॑से । नः॒ । म॒घोनः॑ । सु॒ताः । वि॒दथे॑ । अ॒क्र॒मुः॒ ॥१ प्र । सोमासः । मदऽच्युतः । श्रवसे । नः । मघोनः । सुताः । विदथे । अक्रमुः ॥१ “सोमासः सोमाः “मदच्युतः मदस्राविणः “सुताः अभिषुताः सन्तः “विदथे यज्ञे “मघोनः हविष्मतो मम “श्रवसे अन्नाय कीर्तये वा “प्र “अक्रमुः प्रगच्छन्ति ।। आदीं॑ त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः । इंदु॒मिंद्रा॑य पी॒तये॑ ॥२ आत् । ई॒म् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः । इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥२ आत् । ईम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिऽभिः । इन्दुम् । इन्द्राय । पीतये ॥२ “आत् अपि च “ईम् एनं “हरिं हरितवर्णं सोमं “त्रितस्य ऋषेः “योषणः अङ्गुलयः “अद्रिभिः ग्रावभिः “हिन्वन्ति प्रेरयन्ति । किमर्थम् । “इन्दुं दीप्तं सोमम् “इन्द्राय इन्द्रस्य “पीतये पानाय ॥ आदीं॑ हं॒सो यथा॑ ग॒णं विश्व॑स्यावीवशन्म॒तिं । अत्यो॒ न गोभि॑रज्यते ॥३ आत् । ई॒म् । हं॒सः । यथा॑ । ग॒णम् । विश्व॑स्य । अ॒वी॒व॒श॒त् । म॒तिम् । अत्यः॑ । न । गोभिः॑ । अ॒ज्य॒ते॒ ॥३ आत् । ईम् । हंसः । यथा । गणम् । विश्वस्य । अवीवशत् । मतिम् । अत्यः । न । गोभिः । अज्यते ॥३ “आत् अपि च “ईम् अयं सोमः “हंसो “यथा “गणं जनसंघं स्वगतिविशेषेण स्वनेन वा प्रविशति तद्वत् “विश्वस्य सर्वस्य स्तोतृजनस्य “मतिं स्तुतिं बुद्धिं वा “अवीवशत् वशं नयति । स च सोमः “अत्यो “न अश्व इव “गोभिः गव्यैरुदकैर्वा “अज्यते सिच्यते स्निग्धीक्रियते ॥ उ॒भे सो॑माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि । सीद॑न्नृ॒तस्य॒ योनि॒मा ॥४ उ॒भे इति॑ । सो॒म॒ । अ॒व॒ऽचाक॑शत् । मृ॒गः । न । त॒क्तः । अ॒र्ष॒सि॒ । सीद॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥४ उभे इति । सोम । अवऽचाकशत् । मृगः । न । तक्तः । अर्षसि । सीदन् । ऋतस्य । योनिम् । आ ॥४ हे “सोम “उभे द्यावापृथिव्यौ “अवचाकशत् । पश्यतिकर्मेदम् । पश्यन् “मृगो “न मृग इव “तक्तः गव्यैः पयअदिभिर्मिश्रितः सन् । दध्ना तनक्ति ' (तै. सं. २.५.३.५) इत्यादौ तथा दृष्टत्वात् । “अर्षसि गच्छसि च। किं कुर्वन् । “ऋतस्य यज्ञस्य “योनिं स्थानम् “आ “सीदन् आश्रयन्। यज्ञसाधनाय गच्छसीत्यर्थः ॥ अ॒भि गावो॑ अनूषत॒ योषा॑ जा॒रमि॑व प्रि॒यं । अग॑न्ना॒जिं यथा॑ हि॒तं ॥५ अ॒भि । गावः॑ । अ॒नू॒ष॒त॒ । योषा॑ । जा॒रम्ऽइ॑व । प्रि॒यम् । अग॑न् । आ॒जिम् । यथा॑ । हि॒तम् ॥५ अभि । गावः । अनूषत । योषा । जारम्ऽइव । प्रियम् । अगन् । आजिम् । यथा । हितम् ॥५ हे सोम त्वा “गावः शब्दाः “अभि “अनूषत अभिष्टुवन्ति । “योषा “प्रिय “जारमिव । सा यथा तं स्तौति तद्वत् । स सोमः "आजिं गन्तव्यं “हितं मित्रमिव तं “यथा अन्यः “अगन् स्वहिताय गच्छति तद्वत् । अथवा हितं धनप्रापकत्वेन हितकरम् आजिं शूर इव । अयमागच्छति पात्रम् ॥ अ॒स्मे धे॑हि द्यु॒मद्यशो॑ म॒घव॑द्भ्यश्च॒ मह्यं॑ च । स॒निं मे॒धामु॒त श्रवः॑ ॥६ अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमत् । यशः॑ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ । स॒निम् । मे॒धाम् । उ॒त । श्रवः॑ ॥६ अस्मे इति । धेहि । द्युऽमत् । यशः । मघवत्ऽभ्यः । च । मह्यम् । च । सनिम् । मेधाम् । उत । श्रवः ॥६ हे सोम “अस्मे अस्मभ्यं “द्युमत् दीप्तिमत् “यशः अन्नं “धेहि देहि । कीदृशेभ्योऽस्मभ्यम् । “मघवद्भ्यश्च हविर्लक्षणान्नवद्भ्यश्च “मह्यं “च स्तुतिकर्त्रे च । अथवा मह्यमस्मभ्यमित्यर्थः । अस्मे मघवद्भ्यश्च मह्यं चेति तेषामेवाशंसनाभेदादुभयत्र चशब्दो युक्तः । किंच "सनिं धनं “मेधां प्रज्ञाम् “उत अपि च “श्रवः कीर्तिं च धेहि ॥ ॥ २२ ॥ }} == == {{टिप्पणी| ९.३२.१ प्र सोमासो मदच्युतो इति [https://sa.wikisource.org/s/2gul सौभरे द्वे] (ग्रामगेयः) [https://sa.wikisource.org/s/1za7 संहितम्] (ऊहगानम्) }} {{ऋग्वेदः मण्डल ९}} r7enmhvn19hajdamcieh7jsjbu5an33 रामायणम्/किष्किन्धाकाण्डम्/सर्गः ३ 0 1619 348136 341814 2022-08-26T00:46:13Z Soorya Hebbar 3821 wikitext text/x-wiki {{header | title = [[../]] | author = वाल्मीकिः | translator = | section = किष्किन्धाकाण्डम् | previous = [[रामायणम्/किष्किन्धाकाण्डम्/सर्गः २|सर्गः २]] | next = [[रामायणम्/किष्किन्धाकाण्डम्/सर्गः ४|सर्गः ४]] | notes = }} [[File:Kanda 4 KSK-003-Hanumatha Sugreeva Vruththantha Kathanam 0.ogg|thumb|तृतीयः सर्गः श्रूयताम्|center]] {{रामायणम्/किष्किन्धाकाण्डम्}} '''श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे तृतीयः सर्गः ॥४-३॥'''<BR><BR> वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः ।<BR> पर्वतादृष्यमूकात्तु पुप्लुवे यत्र राघवौ ॥४-३-१॥<BR> कपिरूपं परित्यज्य हनुमान्मारुतात्मजः ।<BR> भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥४-३-२॥<BR> ततश्च हनुमान्वाचा श्लक्ष्णया सुमनोज्ञया ।<BR> विनीतवदुपागम्य राघवौ प्रणिपत्य च ॥४-३-३॥<BR> आबभाषे च तौ वीरौ यथावत्प्रशशंस च ।<BR> संपूज्य विधिवद्वीरौ हनुमान्वानरोत्तमः ॥४-३-४॥<BR> उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ ।<BR> राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ ॥४-३-५॥<BR> देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ।<BR> त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः ॥४-३-६॥<BR> पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः ।<BR> इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ ॥४-३-७॥<BR> धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ।<BR> निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः ॥४-३-८॥<BR> सिंहविप्रेक्षितौ वीरौ महाबलपराक्रमौ ।<BR> शक्रचापनिभे चापे गृहीत्वा शत्रुनाशनौ ॥४-३-९॥<BR> श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ ।<BR> हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ ॥४-३-१०॥<BR> प्रभया पर्वतेन्द्रोऽसौ युवयोरवभासितः ।<BR> राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ ॥४-३-११॥<BR> पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ।<BR> अन्योन्यसदृशौ वीरौ देवलोकादिहागतौ ॥४-३-१२॥<BR> यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुन्धराम् ।<BR> विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ॥४-३-१३॥<BR> सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ ।<BR> आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः ॥४-३-१४॥<BR> सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः ।<BR> उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ॥४-३-१५॥<BR> ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ।<BR> इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने ॥४-३-१६॥<BR> प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते ।<BR> सम्पूर्णाः च शितैर्बाणैः तूणाशच शुभदर्शनाः ॥४-३-१७॥<BR> जीवितान्तकरैर्घोरैः ज्वलद्भिरिव पन्नगैः ।<BR> महाप्रमाणौ विपुलौ तप्तहाटकभूषणौ ॥४-३-१८॥<BR> खड्गावेतौ विराजेते निर्मुक्तभुजगाविव ।<BR> एवं मां परिभाषन्तं कस्माद्वै नाभिभाषतः ॥४-३-१९॥<BR> सुग्रीवो नाम धर्मात्मा कश्चिद् वानरपुंगवः ।<BR> वीरो विनिकृतो भ्रात्रा जगद् भ्रमति दुःखितः ॥४-३-२०॥<BR> प्राप्तोऽहम् प्रेषितस्तेन सुग्रीवेण महात्मना ।<BR> राज्ञा वानरमुख्यानां हनुमान् नाम वानरः ॥४-३-२१॥<BR> युवाभ्यां स हि धर्मात्मा सुग्रीवः सख्यमिच्छति ।<BR> तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥४-३-२२॥<BR> भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकारणात् ।<BR> ऋष्यमूकादिह प्राप्तं कामगं कामचारिणम् ॥४-३-२३॥<BR> एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ ।<BR> वाक्यज्ञो वाक्यकुशलः पुनर्नोवाच किञ्चन ॥४-३-२४॥<BR> एतत् श्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् ।<BR> प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् ॥४-३-२५॥<BR> सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः ।<BR> तमेव काङ्क्षमाणस्य ममान्तिकमिहागतः ॥४-३-२६॥<BR> तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् ।<BR> वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दम ॥४-३-२७॥<BR> ना ऋग्वेद विनीतस्य न यजुर्वेदधारिणः ।<BR> न सामवेदविदुषः शक्यमेवं विभाषितुम् ॥४-३-२८॥<BR> नूनं व्यकरणं कृत्स्नमनेन बहुधा श्रुतम् ।<BR> बहु व्याहरतानेन न किञ्चिदपशब्दितम् ॥४-३-२९॥<BR> न मुखे नेत्रयोश्चापि ललाटे च भ्रुवोस्तथा ।<BR> अन्येष्वपि च सर्वेषु दोषः संविदितः क्वचित् ॥४-३-३०॥<BR> अविस्तरमसंदिग्धंं अविलम्बितमद्रुतम् ।<BR> उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमं स्वरम् ॥४-३-३१॥<BR> संस्कारक्रमसंपन्नामद्भुतामविलम्बिताम् ।<BR> उच्चारयति कल्याणीं वाचं हृदयहर्षिणीम् ॥४-३-३२॥<BR> अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया ।<BR> कस्य नाराध्यते चित्तमुद्यतासेररेपि ॥४-३-३३॥<BR> एवंविधो यस्य दूतो न भवेत् पार्थिवस्य तु ।<BR> सिद्ध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ॥४-३-३४॥<BR> एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः ।<BR> तस्य सिद्ध्यन्ति सर्वेऽर्था दूतवाक्यप्रचोदिताः ॥४-३-३५॥<BR> एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम् ।<BR> अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम् ॥४-३-३६॥<BR> विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः ।<BR> तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम् ॥४-३-३७॥<BR> यथा ब्रवीषि हनुमान् सुग्रीववचनादिह ।<BR> तत्तथा हि करिष्यावो वचनात्तव सत्तम ॥४-३-३८॥<BR> तत्तस्य वाक्यम् निपुणं निशम्य<BR>प्रहृष्टरूपः पवनात्मजः कपिः ।<BR> मनः समाधाय जयोपपत्तौ<BR>सख्यं तदा कर्तुमियेष ताभ्याम् ॥४-३-३९॥<BR> '''इति वाल्मीकिरामायणे आदिकाव्ये किष्किन्धाकाण्डे तृतीयः सर्गः ॥४-३॥'''<BR> ==स्रोतः== पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते । moxiuwpa4jyxhh2zxo2q8vbx2yjnlxs कलिसन्तरणोपनिषत् 0 2252 348183 100781 2022-08-26T09:55:57Z 2409:4050:2DC5:7481:7A58:817B:2F1E:8F55 वास्तविक श्लोक शुद्धि wikitext text/x-wiki {{Upanishad}} कलिसन्तरणोपनिषत् यद्दिव्यनाम स्मरतां संसारो गोष्पदायते । सा नव्यभक्तिर्भवति तद्रामपदमाश्रये ।। ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यंकरवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ । द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यटन् कलिं सन्तरेयमिति । स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणु येन कलिसंसारं तरिष्यसि । भगवत आदिपुरुषस्य नारायणस्य नामोच्चारणमात्रेण निर्धूतकलिर्भवतीति ॥ १ ॥ नारदः पुनः पप्रच्छ तन्नाम किमिति । स होवाच हिरण्यगर्भः । <poem> हरे राम हरे राम राम राम हरे हरे । हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥ इति षोडशकं नाम्नां कलिकल्मषनाशनम् । नातः परतरोपायः सर्ववेदेषु दृश्यते ॥ </poem> षोडशकलावृतस्य जीवस्यावरणविनाशनम् । ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति ॥ २ ॥ पुनर्नारदः पप्रच्च्ह भगवन् कोऽस्य विधिरिति । तं होवाच नास्य विधिरिति । सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां सरूपतां सायुज्यमेति । यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति । तरति वीरहत्याम् । स्वर्णस्तेयात् पूतो भवति । वृषलीगमनात् पूतो भवति । पितृदेवमनुष्याणामपकारात् पूतो भवति । सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् । सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत् ॥ ३ ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यंकरवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः । == अधिकाध्ययनाय == * http://sanskritdocuments.org [[वर्गः:उपनिषदः]] kwyx6yyklkk4fmtrf8mep7n1phuzv47 348184 348183 2022-08-26T09:56:15Z 2409:4050:2DC5:7481:7A58:817B:2F1E:8F55 wikitext text/x-wiki {{Upanishad}} कलिसन्तरणोपनिषत् यद्दिव्यनाम स्मरतां संसारो गोष्पदायते । सा नव्यभक्तिर्भवति तद्रामपदमाश्रये ।। ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यंकरवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ । द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यटन् कलिं सन्तरेयमिति । स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणु येन कलिसंसारं तरिष्यसि । भगवत आदिपुरुषस्य नारायणस्य नामोच्चारणमात्रेण निर्धूतकलिर्भवतीति ॥ १ ॥ नारदः पुनः पप्रच्छ तन्नाम किमिति । स होवाच हिरण्यगर्भः । <poem> हरे राम हरे राम राम राम हरे हरे । हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥ इति षोडशकं नाम्नां कलिकल्मषनाशनम् । नातः परतरोपायः सर्ववेदेषु दृश्यते ॥ </poem> षोडशकलावृतस्य जीवस्यावरणविनाशनम् । ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति ॥ २ ॥ पुनर्नारदः पप्रच्च्ह भगवन् कोऽस्य विधिरिति । तं होवाच नास्य विधिरिति । सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां सरूपतां सायुज्यमेति । यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति । तरति वीरहत्याम् । स्वर्णस्तेयात् पूतो भवति । वृषलीगमनात् पूतो भवति । पितृदेवमनुष्याणामपकारात् पूतो भवति । सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् । सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत् ॥ ३ ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यंकरवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः । == अधिकाध्ययनाय == * http://sanskritdocuments.org [[वर्गः:उपनिषदः]] 6k7e61shfzptglplaf2nc2tnnbnnhdl 348185 348184 2022-08-26T09:56:28Z 2409:4050:2DC5:7481:7A58:817B:2F1E:8F55 wikitext text/x-wiki {{Upanishad}} कलिसन्तरणोपनिषत् यद्दिव्यनाम स्मरतां संसारो गोष्पदायते । सा नव्यभक्तिर्भवति तद्रामपदमाश्रये ।। ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यंकरवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ । द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यटन् कलिं सन्तरेयमिति । स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणु येन कलिसंसारं तरिष्यसि । भगवत आदिपुरुषस्य नारायणस्य नामोच्चारणमात्रेण निर्धूतकलिर्भवतीति ॥ १ ॥ नारदः पुनः पप्रच्छ तन्नाम किमिति । स होवाच हिरण्यगर्भः । <poem> हरे राम हरे राम राम राम हरे हरे । हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥ इति षोडशकं नाम्नां कलिकल्मषनाशनम् । नातः परतरोपायः सर्ववेदेषु दृश्यते ॥ </poem> षोडशकलावृतस्य जीवस्यावरणविनाशनम् । ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति ॥ २ ॥ पुनर्नारदः पप्रच्च्ह भगवन् कोऽस्य विधिरिति । तं होवाच नास्य विधिरिति । सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां सरूपतां सायुज्यमेति । यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति । तरति वीरहत्याम् । स्वर्णस्तेयात् पूतो भवति । वृषलीगमनात् पूतो भवति । पितृदेवमनुष्याणामपकारात् पूतो भवति । सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् । सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत् ॥ ३ ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यंकरवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः । == अधिकाध्ययनाय == * http://sanskritdocuments.org [[वर्गः:उपनिषदः]] afc6nf99n7iiq6raw9hisenbhshfup9 सदस्यसम्भाषणम्:Shubha 3 6240 348161 347633 2022-08-26T03:49:09Z Puranastudy 1572 /* शुक्लयजुर्वेदः */ wikitext text/x-wiki == काचित् उपायकल्पना == शुभावर्या, इदानीं यावत् नवीनग्रन्थस्य सम्पादनान्तरं, तस्य सामग्र्याः विकिस्रोतोपरि आरोपणानन्तरं ग्रन्थस्य या एकलसञ्चिका अभवत्, तस्याः स्थापनं अहं गूगल डांकुमेंट्स उपरि करोमि स्म। गूगल डांकुमेंट्स स्थानात् यः कश्चित् एकलसञ्चिकायाः अवापरोपणं कर्तु एच्छत्, सः स्वतन्त्रः आसीत्। किन्तु इदानीं अयं प्रक्रिया सरलं नास्ति। अवारोपणाय अनुमत्याः आवश्यकता भवति। किं भवत्याः संज्ञाने सञ्चिकायाः आरोपणाय अन्यः कोपि स्थलः अस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०३, २५ जुलै २०२२ (UTC) puranastudy ::::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, अस्मिन् विषये मम ज्ञानं नास्ति | अन्ये संगणकतज्ञाः मार्गदर्शनं कुर्युः | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३०, २६ जुलै २०२२ (UTC) नमस्ते शुभे महोदये, अहम् अरुणः नाम अमेरिकदेशीयः अभियन्त्री। एतानि सर्वाणि पुस्तकानि दृष्ट्वा, यानि त्वया अन्यैः च विकिस्रोतसि लिखितानि संशोधितानि च, परमाम् एव प्रीतिम् आगतः अस्मि। मम प्रीतस्य तु एका शङ्का संभूता, यत् विकिस्रोतः सुसमर्थम् अपि सत् दुरवगम्यं लौकिकजनैः.। अहम् अपि, संगणकाभियन्त्री सन् अपि, एतत् सर्वं पश्यन् मूढः इव तिष्ठामि। अतः एषा एवे मम उपायकल्पना: "user interface" इति सरलीक्रियेत अन्यस्मिन् कस्मिंश्चित् जालदेशे इति। अस्मिन् सरलीकृते, सम्पादक-जनसंख्या द्विगुणा दशगुणा वा भवेत् इति मन्ये। अपि च, लेखन-संशोधन-आदि-कार्याणि वेगतरं क्रियेरन् इति आशा। तद् अहं यथोक्तम् औपयिकं जलदेशं रचयितुम् इच्छामि। "हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा" इति एतेन भवतीम् एव पृच्छामि, यद्वा यथोक्तः उपायः साफल्यम् अव्यर्थतां च गच्छेत् यदि वा न। [[सदस्यः:अरुणः|अरुणः]] ([[सदस्यसम्भाषणम्:अरुणः|सम्भाषणम्]]) ००:१४, २४ सेप्टेम्बर् २०२१ (UTC) :: नमस्ते [[सदस्यः:अरुणः|अरुण]]वर्य, भवतः सन्देशं पठित्वा सन्तोषः अनुभूतः । निश्चयेन एतादृशः प्रयासः करणीयः अस्ति । अस्मिन् विषये चर्चां कर्तुम् अत्र लेखितुमर्हति - मम जिमैल् - shubhazero - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:१२, २५ सेप्टेम्बर् २०२१ (UTC) ==शीर्षकाः == शुभावर्या, मया अद्य यः संदेशः प्रेषितः अस्ति, तत् केनापि कारणेण अन्येभः संदेशैः सह मिश्रितमस्ति। पुनः प्रेषयामि - विकिस्रोतस्य मुख्यपृष्ठे वेदाः शीर्षके उपवेदाः संज्ञकःः एकः पृष्ठः अस्ति - [https://sa.wikisource.org/s/7ao उपवेदाः] तस्मिन् पृष्ठे धनुर्वेदः शीर्षकः उपलब्धः अस्ति। किन्तु न स्थापत्यवेदः(शिल्पशास्त्रः)। अस्य नियोजनं अपेक्षितमस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy अपि च, यस्य पृष्ठस्य भवता अद्य अपलोपनं कृतमस्ति, तत् मम संगणके विकृतरूपे इदानीमपि दृष्यमानः अस्ति, न पूर्णरूपेण अपाकृतः अस्ति। अहं गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ७१-७५ शीर्षकस्य पृष्ठस्य निर्माणं कर्तुमिच्छामि। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy शुभावर्या, नारदपुराणे [https://sa.wikisource.org/s/4zs १.५६] सप्तशताधिकाः श्लोकाः सन्ति। तेषां उपशीर्षकेषु विभाजनाय किं कूटसंकेतः अस्ति, येन उपशीर्षकाः पाठस्य अंगाः न भवेयुः, यदा माऊस शीर्षकोपरि स्पर्शं करोति, तदैव ते दृष्टिगतानि भवेयुः। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २०:०८, ५ जुलै २०२१ (UTC)puranastudy :::नमस्ते, मया किं करणीयमिति न ज्ञातम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:३०, ६ जुलै २०२१ (UTC) ==सामवेदः== शुभावर्या, यदाकदा अहं सामगानस्य संचिकायाः आरोपणं विकिमीडिया उपरि करोमि। अयं सामगानं ध्वानिक संचिकारूपे अस्ति। अयं न मया कृतं गानमस्ति, अपितु तंजौरनगरात् श्री सीतारमणेन कृतमस्ति। यदा अस्य आरोपणं अहं विकिमीडिया उपरि करोमि, तदा अहं वचनं ददामि यत् अयं मम कृतिरस्ति। नायं सत्यः। अस्य कः विकल्पः अस्ति। श्री सीतारमणः कथयति यत् तेन अस्य गानं सम्पूर्णविश्वे प्रचारप्रसारहेतु कृतमस्ति। अतएव, तस्य संग्रहात् अंशं गृहीत्वा विकिमीडिया उपरि स्थापनं दोषपूर्णं नास्ति। किन्तु मम कृति अपि अयं नास्ति। अस्य किं विकल्पः अस्ति। विकिमीडिया विकल्परूपेण कर्तापक्षतः ईमेलस्य अपेक्षा करोति यत् तेन अस्य सर्वाधिकारः विकिमीडियाहेतु प्रदत्तः अस्ति। किन्तु मम संदर्भे अयं संभवं नास्ति यत् श्री सीतारमणतः शपथपत्रग्रहणं सम्भवं अस्ति। श्री जी.के. सीतारमणस्य दूरभाषः 07639588146 अस्ति। अहं तेन सह हिन्दीभाषायां वार्तालापं करोमि। तस्य निवाससंकेतः - श्री जी.के. सीतारामन, श्री वेंकटाद्रि विद्यापीठम् ट्रस्ट, 2/205, अग्रहारम्, कालांचेरी, तंजोर 613504 [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १७:३६, २९ एप्रिल् २०२० (UTC)puranastudy शुभा महोदया, सामवेदस्य सामस्य मया केनापि प्रकारेण नवीनपृष्ठः सर्जितः अस्ति। https://sa.wikisource.org/s/1sjv प्रश्नमस्ति - यानि सामगानानि सन्ति, ते बिम्बरूपेण सन्ति। तेषां लिप्यान्तरणं संभवं नास्ति। सर्वेषां सामानां बिम्बानां प्रकाशनं विकिसोर्स उपरि केन प्रकारेण भवितुं शक्यते। किं तेषां बिम्बानां पृथक् - पृथक् अपलोडिंग विकिमीडिया कामन्स उपरि करणीयमस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १५:४४, ३१ मई २०१९ (UTC)puranastudy ::[[सदस्यः:Puranastudy|Puranastudy]] उत्तरम् ईपत्रद्वारा प्रेषितमस्ति । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:०२, ४ जून २०१९ (UTC) शुभा महोदया, यथा भवान् जानाति, सामवेदसंहितायाः यः गेयभागमस्ति, यथा प्राकृतगेय एवं ऊहगानम्, तस्य युनिकोड रूपान्तरणम् संभवं नास्ति। केन प्रकारेण एषां ग्रन्थानां समावेशं संस्कृतविकिसोर्स उपरि संभवं अस्ति। यदि तेषां समावेशं भवेत्, तर्हि यदा - कदा यानि अन्येभ्यः गीतानि सामानि अहं प्रापयामि, तेषां स्थापनं समुचित स्थाने संभवं भवेत्। अपि च, विकिमीडिया कांमन्स उपरि सामवेदस्य पृथक् समूहस्य सृजनस्य आवश्यकता अस्ति। अहं समूहसृजनं न जानामि। अपि च, सोमयागस्य अपि पृथक् समूहसृजनस्य आवश्यकता अस्ति। [[सदस्यः:puranastudy|puranastudy]][[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 24-3-2019 शुबा महोदया, भवतः उत्तरं तदैव उपयुक्तं यदा समूहः पूर्वमेव वर्तते। किन्तु यदा नवीनसमूहस्य सृजनस्य आवश्यकता भवति, तदा काठिन्यं अस्ति। उदारहणार्थं, तार्क्ष्यसाम(https://commons.wikimedia.org/wiki/File:%E0%A4%A4%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BE%E0%A4%AE_Eagle_chant.ogg) अस्य वर्गीकरणं अहं सामवेद वर्गे कर्तुमिच्छामि, किन्तु अयं वर्गः संप्रति उपलब्धं नास्ति। अतएव, कृपया सामवेदः एवं सोमयागः एतयोः द्वयोः वर्गयोः भवान् सृजनं कर्तुं शक्यसे। [[सदस्यः:puranastudy|puranastudy]][[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 25-3-2019 ::[[सदस्यः:puranastudy|puranastudy]] महोदय, वर्गद्वयमपि मया कृतमस्ति | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:२३, २६ मार्च २०१९ (UTC) ==शब्दान्वेषणम् == शुभावर्या, विकिस्रोतस्य मुख्यपृष्ठे दक्षिणपार्श्वे यः अन्विष्यताम् संज्ञकः आयतः अस्ति, तत्र यदि देवनागरीकुंजीपटलः अपि स्थाप्यन्ते, तर्हि उत्तमं भवेत्, यथा निम्नलिखितजाले - http://sanskrit.jnu.ac.in/vedanta/index.jsp?lex=%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4-%E0%A5%AC-%E0%A5%A7%E0%A5%AE-%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5&itext=%E0%A4%AA%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B2&itrans=&lastChar=#result सम्प्रति अहं विकिमीडिया कांमन्स उपरि बिम्बानां आरोपणे असमर्थः अस्मि। कारणं न जानामि। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:२२, ४ एप्रिल् २०२२ (UTC) puranastudy :::::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिजालपुटे तु ctrl M नुदति चेत् देवनागर्या लेखितुम् अवकाशः भवति । पार्थक्येन दातुम् अवसरः नास्ति । विकिमीडियापृष्ठे किमर्थम् आरोपणं न शक्यते इति कारणं न सूच्यते किम् ? - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:०१, ४ एप्रिल् २०२२ (UTC) <inputbox> type=fulltext prefix=शतपथब्राह्मणम् break=no width=10 searchbuttonlabel=शतपथब्राह्मणम् शोधः </inputbox> शुभा महोदया, उपरिलिखितं इनपुट बांक्सद्वारा केवलं पूर्णशब्दस्य अन्वेषणं भवति। शब्दांशस्य अन्वेषणाय अस्मिन् कानि परिवर्तनानि कर्तुं शक्यन्ते।- ::[[सदस्यः:puranastudy|puranastudy]] 9-4-2018 ::::शब्दांशस्य अन्वेषणाय अधुना व्यवस्था न विद्यते [[सदस्यः:puranastudy|puranastudy]] महोदय । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:३३, १३ अप्रैल २०१८ (UTC) ==ध्वानिक फाईल== शुभा महोदया, अहं यागस्य गानसम्बन्धी फाइलानां उपारोपणं विकिसोर्सोपरि कर्तुमिच्छामि। विकिमीडिया कांमन्स उपरि ये ध्वानिक फाईलाः सन्ति, तेषु ध्वनिः नास्ति। केन कारणेन, अहं न जानामि। अयं कोपि मम त्रुटिरपि भवितुं शक्यते। यदि भवान् अस्मिन् विषये जानासि, तर्हि सूचयतु। अपि च, सामवेदस्य ये पृष्ठाः विकिसोर्सोपरि सन्ति, ते सर्वे आंडियो फाईल सह समृद्धाः भवितुं अर्हन्ति। सामवेदस्य गानस्य फाईल मम संग्रहे अस्ति, किन्तु तस्य सर्वाधिकारः केन प्रकारेण प्रापणीयं अस्ति, न जानामि। - ::::[[सदस्यः:puranastudy|puranastudy]] 2-4-2018 :::[[सदस्यः:puranastudy|puranastudy]] महोदय, wiki commons मध्ये भवता योजितानां संचिकानां सम्पर्कसूत्रं (link) यच्छतु । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०५, ३ अप्रैल २०१८ (UTC) शुभा महोदया, विकिकांमन्स उपरि मया योजिताः संचिकानां संपर्कसूत्रं puranastudy अस्ति। किन्तु तासां मध्ये कोपि संचिका आडियो नास्ति। विकिकांमन्स उपरि ये अन्या आडियो संचिकाः सन्ति, मम संज्ञाने तेषु आडियो उपलब्धा नास्ति, यद्यपि आडियो उपकरणस्य चिह्नं अस्ति। :::[[सदस्यः:puranastudy|puranastudy]] 3-4-2018 ::: महोदय, संचिकानां link प्रेषयतु । अन्यथा अन्वेषणं कष्टसाध्यम् । सम्पर्कसूत्रं puranastudy इति न । योजकस्य नाम तत् । यत् योजितं तस्य link पृष्ठस्य उपरि भवति । तत् प्रेष्यते चेत् द्रष्टुं शक्नोमि । --[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५५, ३ अप्रैल २०१८ (UTC) ==नवीन संस्कृतविकिसोर्सम्?== शुभा महोदया, अंतर्जाले गूगल सर्चमध्ये अहं विकिसोर्सस्य नवीनं रूपं पठामि - [https://sa.m.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D विकिसोर्स] किमिदं मिरर साईट अस्ति [[सदस्यः : puranastudy]] 13-2-18 ::[[सदस्यः:puranastudy|puranastudy]] सत्यं खलु महोदय ! अहं प्रथमवारं पश्यन्ती अस्मि । विचारणीयम् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:०५, १६ फरवरी २०१८ (UTC) ::::[[सदस्यः:puranastudy|puranastudy]] m stands for mobile version. It is the mobile version on sa wikisource. [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४५, १७ फरवरी २०१८ (UTC) किन्तु मोबाईल संस्करणं अत्यन्तं अपूर्णमस्ति। न सर्वे पृष्ठाः तत्र दृश्यन्ते। [[सदस्यः : puranastudy]] 17-2-18 ==अथर्ववेदः == शुभा महोदया, निम्नलिखित पृष्ठे अथर्ववेदस्य पृष्ठस्य उल्लेखं नास्ति। कृपया समीचीनं कुरु - https://sa.wikisource.org/s/a9y - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 30-9-17 ::[[सदस्यः:puranastudy|महोदय]] सम्यक् कृतम् । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२३, २ अक्तूबर २०१७ (UTC) शुभा महोदया, पृष्ठोपरि अथर्ववेदस्य शौनकसंहितायाः स्थापनान्तरं पैप्पलाद संहितायाः स्थापना अपि वांछनीयमस्ति। अपि च, अथर्वपरिशिष्टः ग्रन्थस्य अपि स्थापना वाञ्छितमस्ति। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 3-10-17 :::[[सदस्यः:puranastudy|महोदय]] भवतः अपेक्षा का इति न ज्ञातम् । मया किं करणीयमस्ति ? कृपया सूच्यताम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४९, ३ अक्तूबर २०१७ (UTC) शुभा महोदया, मम सुझावमस्ति यत् [https://sa.wikisource.org/s/r04 पैप्पलाद संहिता] अपि अथर्ववेद एव अस्ति। अतएव, अथर्ववेद पृष्ठे शौनकीय अथर्ववेद संहिता साकं अस्य उल्लेखमपि वांछनीयं भविष्यति। अपि च, [https://sa.wikisource.org/s/171i अथर्वपरिशिष्टः] ग्रन्थस्य उल्लेखमपि अस्मिन् पृष्ठे विचारणीयमस्ति। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 3-10-17 ::::[[सदस्यः:puranastudy|महोदय]] तच्च कार्यं कृतम् । पृष्ठस्य अधः वर्गः इति दृश्यते खलु ? तत्र अथर्ववेदः इति लिख्यते चेत् तत् पुष्ठम् अथर्ववेदस्य वर्गे उपलभ्यते । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३२, ४ अक्तूबर २०१७ (UTC) शुभा महोदया, अयं मञ्जुलमस्ति। भवान् कथयसि अतएव पृष्ठस्याधः वर्ग शब्दस्य हेतुः बोधनीयं अस्ति। इदानीं तावत् अहं वर्गस्य हेतुं नाजानत्। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 4-10-17 ==शीर्षफलकस्य त्रुटिः == शुभा महोदया, निम्नलिखितेषु पृष्ठेषु शीर्षफलके ऋषीणां दीर्घसूच्याः द्विरावर्तनं अस्ति। न केनापि प्रकारेण अस्य लोपं भवति।- https://sa.wikisource.org/s/13i3 https://sa.wikisource.org/s/13h2 - विपिन कुमारः [[सदस्यः : puranastudy]] २३-९-२०१७ ::[[सदस्यः:puranastudy|महोदय]] ऋषीणां दीर्घसूच्याः द्विरावर्तनं - नाम किम् ? किं भवेत् ? कस्य लोपं कर्तुम् इच्छति ? सम्पाद्यताम् इत्यत्र गत्वा परिवर्त्य रक्ष्यते चेत् लोपः भवेदेव खलु ? -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३३, २५ सितम्बर २०१७ (UTC) शुभा महोदया, निम्नलिखित पृष्ठे - https://sa.wikisource.org/s/13i3 यदि शीर्ष फलके लेखक स्थाने अहं सप्तर्षीणां सम्पूर्ण नामानि लिखामि, तर्हि नामानां द्विरावर्तनं भवति, यथा इदानीं अस्ति। अनेन कारणेन अहं ऋषीणां नामानि लेखक स्थानं त्यक्त्वा नोट स्थाने दातुं बाध्यः अस्मि। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] --25-9-2017 ::[[सदस्यः:puranastudy|महोदय]] अधुना समस्या अवगता । काचित् तान्त्रिकी समस्या विद्यते । सा पङ्क्तिः भवता अधः यथा लिखितं तथैव इदानीं भवतु । समस्यां परिहर्तुं प्रयत्नं करोमि । ततः सम्यक् भवति । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:४८, २६ सितम्बर २०१७ (UTC) -------------------- शुभा महोदया, लक्ष्मीनारायसंहिता(खण्डः १) ५८६ अध्यायस्य पृष्ठस्य उपयोगः ५७१ अध्यायहेतुकृतमस्मि। -- https://sa.wikisource.org/s/1tt8 अतएव, अध्यायः ५८६ हेतु नवीनपृष्ठस्य रचनं अपेक्षितमस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:४२, २८ जुलाई २०१९ (UTC)puranastudy ::::[[सदस्यः:puranastudy|महोदय]] अधुना समस्या परिहृता अस्ति । अत्र विषयान् योजयितुमर्हति - https://sa.wikisource.org/s/1tto -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३७, २९ जुलाई २०१९ (UTC) ==शीर्षक पुनःपरिवर्तनम्== शुभावर्या, निम्नलिखित उपवेदाः शीर्षकस्य पुटे - https://sa.wikisource.org/s/7ao स्थापत्यवेदः/शिल्पशास्त्रः शीर्षकः सर्जनीयमस्ति। अद्य मया काश्यपशिल्पशास्त्रम् ग्रन्थस्य उपारोपणं पीटर फैन्ड्सस्य वैबपृष्ठतः गृहीत्वा कृतमस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:००, १७ आगस्ट् २०२१ (UTC)puranastudy शुभावर्या, निम्नलिखितपुटे अनावश्यकाः परिवर्तनाः संजाताः। अतएव, अस्य लोपनं अपेक्षितमस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४८, ८ आगस्ट् २०२१ (UTC) puranastudy ::: नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, कस्य पृष्ठस्य किं परिवर्तनं करणीयमिति सूचयतु महोदय । करिष्यामि । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४९, ८ आगस्ट् २०२१ (UTC) क्षम्यताम्। प्रमादवशात् पृष्ठस्य निर्देशाः विस्मृताः सन्ति। अयमस्ति - https://sa.wikisource.org/s/2ien अत्र केनापि कारणेन अध्यायाः ६६-७० एवं ७१-७५ मिश्रीभूताः सन्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४८, ८ आगस्ट् २०२१ (UTC)puranastudy ::[[सदस्यः:Puranastudy|Puranastudy]] अपाकृतमस्ति महोदय ! - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:५८, ८ आगस्ट् २०२१ (UTC) शुभावर्या, इदानीमपि पुटस्य मिश्रणस्य समस्यायाः समाधानं न जातः । निम्नलिखितपृष्टस्य अपि अपाकरणं अपेक्षितमस्ति - https://sa.wikisource.org/s/2iep [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:१६, ८ आगस्ट् २०२१ (UTC)puranastudy ::::[[सदस्यः:Puranastudy|Puranastudy]] अपाकृतमस्ति महोदय ! -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४५, १७ आगस्ट् २०२१ (UTC) शुभा महोदया, निम्नलिखित पृष्ठस्य शीर्षकस्य पुनः आद्यास्थिति अपेक्षितमस्ति- [https://sa.wikisource.org/s/148l पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१] तः शाङ्खायन-श्रौतसूत्रम् यदि अस्मिन् पृष्ठे अन्य कोपि पृष्ठः सम्बद्धः अस्ति, तदपि निरीक्षणीयमस्ति। यद्यपि शाङ्खायन एवं श्रौतसूत्रम् शब्दानां संयोजनम् मया पूर्वपरिपाट्यानुसारेण कृतमस्ति, किन्तु कोपि पाठकः अन्वेषणे शांखायन श्रौत सूत्र शब्दस्य एव टंकणं करिष्यति, न शांखायन-श्रौतसूत्रम्। अतएव शीर्षकं विचारणीयमस्ति। विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७ :: कृतमस्ति [[सदस्यः : puranastudy]]महोदय । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:१२, १८ अगस्त २०१७ (UTC) कृपया पुनिर्निरीक्ष्यताम्। मम तन्त्रे शीर्षकं पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१ एव द्रष्टमस्ति। पृष्ठम्: प्रत्ययस्य अपेक्षा मुख्यम्: प्रत्ययस्य आवश्यकता अस्ति। - विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७ ::: [[सदस्यः : puranastudy|puranastudy महोदय !]] समीचीनं पृष्ठम् अत्र विद्यते - https://sa.wikisource.org/s/148s अन्यानि पृष्ठानि पुनर्निर्दिष्टानि (redirected). एतत् द्वारा ”शांखायन श्रौत सूत्र” शीर्षकं लिख्यते चेदपि समीचीनं पृष्ठं प्राप्नुवन्ति । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०९:३६, १८ अगस्त २०१७ (UTC) ==फोण्टपरिवर्तनम्== शुभा महोदया, निम्नलिखितस्य पृष्ठस्य रचना श्री अनुनादसिंहेन फोण्टपरिवर्तकेन कृतमस्ति - [https://sa.wikisource.org/s/9qe बौधायन शुल्बसूत्रम्] अहमपि ज्ञातुमिच्छामि एष फोण्टपरिवर्तनं केन प्रकारेण भवति। यदि अहं जानामि, तर्हि बौधायन श्रौतसूत्रस्य प्रकाशनं सुलभं भवेत्। - विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७ -------- विकिस्रोतस्य वर्णलेखः(फोण्ट) शुभा महोदया, यथा भवान् माम् सूचितवती आसीत्, विकिस्रोतस्य वर्णलेखः(फोण्टः) लोहितः अस्ति। किन्तु लोहित अथवा मंगल फोण्टे अहं निम्नलिखितशब्दस्य विकिस्रोतस्य पृष्ठोपरि अनुकरणं- लेपनं(कापी-पेस्ट) कर्तुं अशक्तः अस्मि-- सगर्भ्यो ऽनु । अस्य विकृतरूपं अयमस्ति -- सगर्योि ऽनु स द्वितीयमुदाहरणम् - ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि ध्रुवक्षितिर्रु सवयोनिर्ध्रुवासि तृतीयम् -- धन्वकृद्भ्यश्च (शुद्धं) धन्वकृद्य्॥श्च (अनुकृति - लेपनम्) एवं प्रकारेण बहवः शब्दाः सन्ति येषां अनुकरण-लेपनं विकृतं भवति। मैत्रायणी संहिता विकृत अनुकरण-लेपनशब्देभ्यः पूरिता अस्ति। तत्र मया लेपनं मंगल वर्णलेखतः कृतमस्ति। किन्तु इदानीं लोहितोपि शुद्धलेपनकर्तुं अशक्तः अस्ति। अस्य किं उपायः अस्ति। Puranastudy (सम्भाषणम्) [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:३८, ३१ जुलाई २०१९ (UTC)puranastudy स्तुतशस्रैःाप (अशुद्धं) स्तुतशस्त्रैः (शुद्धं) - ऋ. [[ऋग्वेदः सूक्तं १०.१३०|१०.१३०.४]].। भवतः निदर्शनार्थं मया न शोधितं। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २०:३९, १ अगस्त २०१९ (UTC)puranastudy ::[[सदस्यः:Puranastudy|Puranastudy]] नमस्ते, विषयेऽस्मिन् अस्माकं ज्ञानं नास्ति । अत्र विचारितवती । अन्ये अपि न जानन्ति । क्षम्यताम् । भवता कथं कार्यं क्रियते - कार्यप्रक्रिया- मया न ज्ञाता । अनुनादसिंहस्य एव सम्पर्कं कर्तुं शक्नोति चेत् समीचीनं स्यात् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:४८, २ अगस्त २०१९ (UTC) ==विसर्गः== शुभा महोदया, विसर्गस्य पुनरुल्लेखनं कस्मिन् संदर्भे अस्ति। नायं [[ऋग्वेदः मण्डल १|ऋग्वेदस्य संदर्भे]] प्रतीयते। - विपिन कुमारः [[सदस्यः : puranastudy]] २४-७-१७ ==Wikisource Index Interface Translations== Dear community members, Considering the recent improvements taking place on Sanskrit Wikisource, I would like to include '''Indexing''' of sa-wikisource and need suggestions on the translations made by me for the Interface messages... The major of these are the 4 namespaces that need your approval.. :# Index: - अनुक्रमणिका :# Index talk: - अनुक्रमणिकासंवादः :# Page: - पुटम् :# Page talk: - पुटसंवादः :[[योजकः:Sbblr0803|अभिरामः]] ०७:१०, २९ नवम्बर् २०११ (UTC) ::::अयम् अनुवादः समीचीनः विद्यते । अग्रे अनुवर्तताम् । [[योजकः:Shubha|शुभा]] ०८:५७, २९ नवम्बर् २०११ (UTC) Leave your comments [http://sa.wikisource.org/wiki/Wikisource:%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D here] please... Sorry for not writing that line earlier == [[Special:Upload]] == On [https://meta.wikimedia.org/w/index.php?title=User_talk:Nemo_bis&oldid=prev&diff=10235438], [[Special:Upload]] works, it asks sysop permission; same on [[w:Special:Upload]]. What's the problem? Hope this helps, [[योजकः:Nemo bis|Nemo bis]] ([[योजकसम्भाषणम्:Nemo bis|सम्भाषणम्]]) ०५:१६, १८ अक्तूबर २०१४ (UTC) बोधायन गृह्यसूत्रम् शुभा महोदया, कृपया नामपरिवर्तनं (बौधायन) निरस्तीकरणीयम् संदर्भसुविधा हेतु अहं गृह्यसूत्रस्य विभाजनं कर्तुमिच्छामि। विभाजनस्य रूपरेखा पृष्ठे विद्यते। कृपया सहमति प्रेष्यताम्। - विपिन == Translating the interface in your language, we need your help == <div lang="en" dir="ltr" class="mw-content-ltr">Hello Shubha, thanks for working on this wiki in your language. [http://laxstrom.name/blag/2015/02/19/prioritizing-mediawikis-translation-strings/ We updated the list of priority translations] and I write you to let you know. The language used by this wiki (or by you in your preferences) needs [[translatewiki:Translating:Group_statistics|about 100 translations or less]] in the priority list. You're almost done! [[Image:Translatewiki.net logo.svg|frame|link=translatewiki:|{{int:translateinterface}}]] Please [[translatewiki:Special:MainPage|register on translatewiki.net]] if you didn't yet and then '''[[translatewiki:Special:Translate/core-0-mostused|help complete priority translations]]''' (make sure to select your language in the language selector). With a couple hours' work or less, you can make sure that nearly all visitors see the wiki interface fully translated. [[User:Nemo_bis|Nemo]] १४:०६, २६ अप्रैल २०१५ (UTC) </div> <!-- http://meta.wikimedia.org/w/index.php?title=Meta:Sandbox&oldid=12031713 पर मौजूद सूची का प्रयोग कर के User:Nemo bis@metawiki द्वारा भेजा गया सन्देश --> == [[अनुक्रमणिका:ADictionaryOfSanskritGrammarByMahamahopadhyayaKashinathVasudevAbhyankar.djvu]] == Hi, This would be better on the English Wikisource. Regards, [[सदस्यः:Yann|Yann]] ([[सदस्यसम्भाषणम्:Yann|सम्भाषणम्]]) १५:४२, १३ अप्रैल २०१६ (UTC) ::Or would it be better on sa wiktionary ? Community must think and decide these issues. Regards, [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:३६, १४ अप्रैल २०१६ (UTC) :::[[सदस्यः:Yann|Yann]]! Since it is in text form(deals with Samskrit) it is better if we have this in sa wikisource itself. ---[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:४३, १४ अप्रैल २०१६ (UTC) ==Sanskrut Wikisource near 10000 pages== Hi Shubha, I could see Sanskrut Wikisource has completed 9850 pages and we are close for the magic number of 10000. Can we have some focussed work to reach this number as soon as possible. I am ready to help you in this... Thanks [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०५:३९, ७ अक्तूबर २०१६ (UTC) : Hi Shubha, can you please call me on +91 97664 33201 regarding above topic? Thanks... [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०९:५५, १२ अक्तूबर २०१६ (UTC) ==Support== Sir, Please support the event here [https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%BE:%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%87%E0%A4%B6%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D#.E0.A4.95.E0.A5.87.E0.A4.B0.E0.A4.B2.E0.A4.B0.E0.A4.BE.E0.A4.9C.E0.A5.8D.E0.A4.AF.E0.A4.B8.E0.A5.8D.E0.A4.AF_.E0.A4.B5.E0.A4.BF.E0.A4.B6.E0.A5.8D.E0.A4.B5.E0.A4.B5.E0.A4.BF.E0.A4.A6.E0.A5.8D.E0.A4.AF.E0.A4.BE.E0.A4.B2.E0.A4.AF.E0.A5.87_.E0.A4.B8.E0.A4.82.E0.A4.B8.E0.A5.8D.E0.A4.95.E0.A5.83.E0.A4.A4.E0.A4.B5.E0.A4.BF.E0.A4.95.E0.A4.BF-.E0.A4.95.E0.A4.BE.E0.A4.B0.E0.A5.8D.E0.A4.AF.E0.A4.B6.E0.A4.BE.E0.A4.B2.E0.A4.BE] and also comment please.--[[सदस्यः:Drcenjary|Drcenjary]] ([[सदस्यसम्भाषणम्:Drcenjary|सम्भाषणम्]]) १०:३२, १३ अक्तूबर २०१६ (UTC) ==Support== Can you delete this article [[बालकाण्ड १३]]. Thanks... [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०८:३६, १७ अक्तूबर २०१६ (UTC) ::I am not an admin here. So I can't do it. -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४२, १७ अक्तूबर २०१६ (UTC) ==पृष्ठविषये== [https://sa.wikisource.org/s/19sw संस्कृत व्याकरण कोशः] शुभावर्या, उपरोक्त ग्रन्थः पृष्ठ १६७ उपरि केन कारणेन त्रुटितः, विकृतः अस्ति। किमस्मिन् ग्रन्थे कालम - स्तम्भाः सन्ति येषां रूपान्तरणं सम्यक्रूपेण न भवति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:०९, २१ आगस्ट् २०२२ (UTC)puranastudy [https://sa.wikisource.org/s/5j0 वेदाः] शुभा महोदया, केनापि उत्साही व्यवस्थापकेन उपरोक्तपुटस्य संपादनस्य अवरोधं कृतमस्ति। नायं उचितः। अवरोधकर्ता आर्यसमाजस्य अनुयायी प्रतीयते। पुरा पुटस्य यः सौंदर्यमासीत्, तेन सर्वं नष्टं कृतमस्ति। संपादनस्य अवरोधनं यदि मुखपुटेन यावत् सीमितं भवेत्, अयं उचितं भविष्यति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:३२, १३ जनवरी २०२० (UTC) puranastudy ::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता सूचिते पुटे सम्पादनम् अवरुद्धं न दृश्यते । वर्गः:वेदाः - इत्यत्र सम्पादनस्य आवश्यकता अपि न भवति। अन्यत्र वेदाः इति वर्गे योजिताः चेत् तत् पृष्टम् अत्र स्वयं योजितं भवति। कुत्र सम्पादनं न शक्यते इति सूचयतु । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:४५, १३ जनवरी २०२० (UTC) शुभा महोदया, 1 रोधनस्य उदाहरणं अस्मिन् पुटे दृश्यते -- [https://sa.wikisource.org/s/1wto कृष्णयजुर्वेदः] मुख्यग्रन्थैः सह काठकब्राह्मणस्य उल्लेखनं संभवं नाभवत्। इदानीमपि अयं स्वतन्त्रः एव अस्ति। {{ping|Puranastudy}} अत्र रोधनं किमपि न कृतम्। [[काठकब्राह्मणम्]] इति पुटे गत्वा <nowiki>[[वर्गः:कृष्णयजुर्वेदः]]</nowiki> इति योजनीयम्। [[सदस्यः:Soorya Hebbar|Soorya Hebbar]] ([[सदस्यसम्भाषणम्:Soorya Hebbar|सम्भाषणम्]]) ०९:३२, १४ जनवरी २०२० (UTC) 2. [https://sa.wikisource.org/s/5j0 वेदाः] अस्मिन् पुटे ऋग्वेददेवतासूची एवं ऋग्वेदादिभाष्यभूमिकाशीर्षकौ असम्बद्धाः सन्ति। किं अहं अस्य शीर्षकस्य लोपने समर्थः अस्मि। 3. ब्राह्मणग्रन्थानां उल्लेखं सम्बद्धेषु वेदेषु सहैव अस्ति, न स्वतन्त्ररूपेण। मम अपेक्षा अस्ति यत् ब्राह्मणग्रन्थाः अपि मुख्यपुटे स्वतन्त्रउल्लेखं अर्हन्ति, न केवलं वेदविशिष्टेन सह। 4. सम्पादनरोधनं न केवलं मुख्यपुटस्य प्रथमचरणे सीमितं अस्ति, अपितु अयं रोधनं तृतीय-चतुर्थचरणयावत् विस्तृतः अस्ति। यदि अस्य आवश्यकता अस्ति, तर्हि स्वागतम्। यदि अज्ञानवशेन, तर्हि संशोधनीयम्। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:१४, १३ जनवरी २०२० (UTC)puranastudy [https://sa.wikisource.org/s/1wx1 नरेश गोयलः] शुभा महोदया, किं एतादृशाः पृष्ठाः विकिसोर्स उपरि उपयुक्ताः सन्ति। इदानीं अहं अन्यान्यपि एतादृशाः पुटाः विकिसोर्स उपरि पश्यामि। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४८, ११ दिसम्बर २०१९ (UTC) puranastudy ::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, एतानि पृष्ठानि विकिपीडियायां योजनीयानि । क्रैस्ट्-महाविद्यालयस्य छात्राः अज्ञानेन अत्र योजितवन्तः । तान् सूचयितुं प्रयत्नं करोमि । एतादृशाः लेखाः दृश्यन्ते चेत् विकिपीडियालेखाः इति वर्गः इत्यत्र लिख्यते चेत् अन्ते सर्वाणि निष्कासयितुं शक्यन्ते । धन्यवादः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०७:३८, ११ दिसम्बर २०१९ (UTC) शुभा महोदया, किं अधोलिखितं पृष्ठं विकिसोर्सस्य अपेक्षा विकिपीडिया उपरि स्थानं ग्रहीतुं अर्हतः अस्ति - [https://sa.wikisource.org/s/2zy सस्योपरि] यद्यपि, विकिपीडिया अधिकारिणा श्री नाहलदवे साकं सहयोगं कठिनमस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:२९, १८ नवम्बर २०१९ (UTC) ::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, [https://sa.wikisource.org/s/a88 सम्भाषणसन्देशः] इत्यस्मिन् विद्यमानाः सर्वे अपि विषयाः तादृशाः एव । पत्रिकासु पूर्वप्रकाशिताः लेखाः (लेखकस्य उल्लेखसहिताः) विकिस्रोतसि एव योज्यन्ते । अन्यैः पुनः सम्पादनम् एतेषु न करणीयं विद्यते । आङ्ग्लभाषादिषु पत्रिकालेखानामेव महान् विभागः विद्यते । शम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४२, १८ नवम्बर २०१९ (UTC) शुभा महोदया, अस्मिन् पुटे भवत्या संपादनस्य आवश्यकता अस्ति - [https://sa.wikisource.org/s/5hg वर्गः:पुराणानि] [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:१२, ८ नवम्बर २०१९ (UTC) ::[[सदस्यः:Puranastudy|Puranastudy]] मया तत्र किं सम्पादनीयमिति न ज्ञातम् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १३:०४, १४ नवम्बर २०१९ (UTC) अस्मिन् पुटे '''उपवर्गाः''' इति शीर्षकस्य एवं अस्मिन् शीर्षके निहितस्य सामग्र्याः आवश्यकता नास्ति। अस्मिन् पुटे '''"पुराणानि" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि इति''' शीर्षकस्य तथा अस्र्यान्तःर्गतस्य सामग्र्याः आवश्यकता नास्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:३५, १४ नवम्बर २०१९ (UTC) :::: महोदय, वर्गपृष्ठेषु सम्पादनं न क्रियते । उदा - [वर्गः:साहित्यम्] पश्यतु । उपवर्गाः पृष्ठानि च स्वयं तस्मिन् आयान्ति । अग्निपुराणस्य २७८ पृष्ठेषु अधः वर्गः इत्यत्र अग्निपुराणम् इति लिखितमस्ति । अतः तानि अग्निपुराणे अन्तर्भवन्ति । अग्निपुराणम् इत्यस्य वर्गः पुराणम् इति दत्तमस्ति । कालिकापुराणम् इत्यस्य वर्गः पुराणम् इत्येव । अतः तत् पृष्ठत्वेन तिष्ठति । सर्वेषु वर्गेषु उपपुराणानि पृष्ठानि च भवन्ति । सा विकिव्यवस्था । तस्मिन् पृष्ठे अस्माभिः किमपि न लेखनीयम् । ::::अस्मिन् सम्भाषणपृष्ठे नूतनाः विषयाः सर्वेषां पूर्वलिखितानां विषयाणाम् अधः लिख्यते । तदा दर्शने सौकर्यं भविष्यति । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२३, १५ नवम्बर २०१९ (UTC) शुभा महोदया, इमौ द्वौ पुटौ अतिरिक्ताः एवं लोपनयोग्याः स्तः -- [[भागवत पुराण/स्कन्धः १/१]] [[भागवत पुराण/स्कन्धः १/२]] [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १६:०२, २ नवम्बर २०१९ (UTC) शुभा महोदया, ऋग्वेदस्य निम्नलिखितमुख्यपृष्ठः अन्यपृष्ठस्य प्रतिलिपि एव प्रतीयते एवं मम दृष्ट्या लोपनयोग्यः अस्ति - [https://sa.wikisource.org/s/6yj ऋग्वेदः] [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:३०, १२ अगस्त २०१९ (UTC)puranastudy ::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, एतत् कस्य पृष्ठस्य प्रतिलिपिः ? अन्यपृष्ठस्य सम्पर्कसूत्रमपि प्रेषयति चेत् दृष्ट्वा एकं निष्कासयिष्यामि | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:४३, १४ अगस्त २०१९ (UTC) मूलपृष्ठः अयं प्रतीयते - [https://sa.wikisource.org/s/k ऋग्वेदः] [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १५:०७, १४ अगस्त २०१९ (UTC)puranastudy --------------- शुभा महोदया, पैप्पलाद संहितायाः विषयसूची निर्माणस्य मम उद्देश्य एवमासीत् यत् पी़डीएफ पाठस्य ओसीआर रूपान्तरणं दीर्घकालिक योजना अस्ति। मम व्यवहारे त्वरित गत्या पुटानां संदर्भाणां अन्यत्र स्थापनस्य आवश्यकता भवति। अतः विषयसूची मध्ये यदि विषयस्य संयोजनं भवति, तर्हि अयं सुगमतरं भवति। किन्तु यदि एष व्यवस्था विकिसोर्सस्य मापदण्डात् विपरीतं भवति, तर्हि अहं एवं न करिष्यामि। पैप्पलाद संहितायाः अनुक्रमणिका रूपेण योजनेन पूर्वं मम विचारः श्री विश्वास वासुकि - प्रदत्तस्य वैबपृष्ठात् पैप्पलाद संहितायाः ओसीआर रूपांतरणं गृहीत्वा तत् विकिसोर्सोपरि आरोपणस्य आसीत्। काण्डाः ६ एवं ७ पूर्वमेव आरोपिताः सन्ति। अयं ओसीआर अत्यन्त दोषपूर्णमस्ति। किन्तु विकल्पाभावे मम हेतु अन्योपायं नासीत्। इदानीं, भवतः किं विचारः। मया दोषपूर्णाः ओसीआर काण्डाः आरोपणीयाः वा न। कथासरित्सागरस्य स्थितिः किंचित् भिन्नं अस्ति। कथासरित्सागरस्य बहवः पुटाः, विशेषतया सप्तम लम्बकात् आरभ्य, अनुपलब्धाः सन्ति। ये पुटाः उपलब्धाः सन्ति, तेपि अपठनीयाः, ओसीआरतः अ- रूपांतरणीयाः सन्ति। कथासरित्सागरस्य अन्य कोपि छाया मम संज्ञाने उपलब्धं नास्ति। यथा यथा मम आवश्यकता अति तीव्रं भवति, तदा तदा अहं अस्य रूपांतरणं स्वतन्त्ररूपेण करोमि एवं तत् विकिसोर्सोपरि स्थापयामि। एषु परिस्थितिषु भवान् किं चिन्तयसि- किं अस्य विषयानुक्रमणिका लोपनीया वा न। - विपिन कुमारः शुभा महोदया, अनुक्रमणिकातः प्राप्तं ग्रन्थं पद्मिनीपरिणयः मया द्रष्टम्। सम्प्रति अयं एकपुटीय ग्रन्थमस्ति। द्वि-त्रि वर्ष पूर्वं यदा विकिसोर्सः मम संज्ञाने आगतः, तदा अस्योपरि खण्डे-खण्डे विभाजितानां ग्रन्थानां स्थापनम् मम हेतु कष्टप्रद आसीत्। किन्तु तदोपरि यदा अन्यत्र ग्रन्थस्य संदर्भस्य स्थापनस्य आवश्यकता अभवत्, तदा ते खण्डाः एव अति महत्त्वपूर्णाः आसन्। मम सुझावमस्ति यत् ये ग्रन्थाः विकिसोर्सोपरि अनुक्रमणिका रूपेण स्थापिताः सन्ति, तेषां विषयानुक्रमणिका अपि अवश्य स्थापनीया। यदि विषयानुक्रमणिकायाः विस्थापनस्य निर्णयः भवतः स्वनिर्णयं अस्ति, तर्हि अयं पुनर्विचारणीयः। यदि अयं सामूहिक निर्णयं अस्ति, तर्हि न कोपि किंचित् कर्तुं शक्तः अस्ति।- विपिन कुमारः शुभा महोदया, चित्रसूत्र ग्रन्थस्य सम्यक् वर्गीकरणं शिल्प अथवा नाटक ग्रन्थेषु प्रतीयते। महत्त्त्वपूर्ण ग्रन्थमस्ति। [[सदस्यः : puranastudy]] शुभा महोदया, भवतः गर्ग संहितायाः नामपरिवर्तनेन श्रीकौतुकि महोदयेन पृष्टोपरि स्थापिताः सर्वे शीर्षकाः अपि संशोधनीयाः आसन्। नामपरिवर्तनस्य कार्यं प्रारम्भिक अवस्थायां एव करणीयमासीत्। - [[सदस्यः : puranastudy]] -३-१-१७ ::[[सदस्यः:Puranastudy|Puranastudy]] नमस्ते, भवता किम् उक्तमिति न ज्ञातम् । गर्गसंहितायाः दश खण्डाः अपि सन्ति एव । किं कार्यं न अभवत् इति कृपया सूच्यताम् । करिष्यामि । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२५, ३ जनवरी २०१७ (UTC) शुभा महोदया, गर्ग संहितायाः पृष्ठानां शीर्षकाः भवता शोधितम्। वरम्। किन्तु कौतुकि महोदयेन स्थापिताः ये शिरोलेखाः (पूर्व पृष्ठम्, अग्रिम पृष्ठम्) सन्ति , ते सर्वेपि व्यर्था जाताः,अयं मम भावः। [[सदस्यः : puranastudy]] 3-1-17 शुभा महोदया, निम्नलिखित पद्मपुराणस्य पृष्ठस्य सम्यक् शीर्षकं किं भवितुं शक्यते - https://sa.wikisource.org/s/j0v पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्ड) अथवा पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) [[सदस्यः : puranastudy]] 17-1-2017 ::[[सदस्यः:puranastudy|puranastudy]] पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) इत्येव शुद्धं महोदय । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२५, १७ जनवरी २०१७ (UTC) शुभा महोदया, मया कथासरित्सागरस्य प्रथमलम्बकस्य अपरिष्कृतं पाठं अत्र स्थापितमस्ति - https://sa.wikisource.org/s/es4 किमयं स्वीकार्यमस्ति। संशोधनस्य सौलभ्यं संप्रति नास्ति। यदि कोपि संशोधनकर्तुं इच्छसि, तदा पृष्ठानां बिंबानां प्रेषणं मया शक्यमस्ति । [[सदस्यः : puranastudy]] 21-1-17 ::अनपेक्षितं पृष्ठम् अपाकृतमस्ति । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१६, १५ अगस्त २०१९ (UTC) ==भागवतपुराणम्== शुभा महोदया, अहं धनंजय महाराजेन भागवतपुराणस्य पुटे कृतं संशोधनं दृष्टवानस्मि। मया प्रेषितः प्रस्तावः एवमस्ति - मम प्रस्तावं - यदि विकिसोर्स पुटे संशोधनाः अल्पाः सन्ति, तर्हि पुटस्य अधोभागे = = इति चिह्नानि दत्त्वा तस्याधः भवतः प्रस्तावितानि संशोधनानि उद्धृतानि सन्तु। My suggestion - If corrections in a page are little, then at the bottom of the page, put = = , and then mention your corrections. Need not create new page. [[सदस्यः : puranastudy]] ::[[सदस्यः:puranastudy|puranastudy]] भागवतपुराणे धनञ्जयमहाराजेन कुत्र संशोधनं कृतमित्यादि मया न ज्ञातम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३०, २४ जनवरी २०१७ (UTC) श्री धनंजय महाराजस्य ५ योगदानेषु एकं अत्र वर्त्तते - https://sa.wikisource.org/s/jmy [[सदस्यः : puranastudy]] ::::[[सदस्यः:puranastudy|puranastudy]] महोदय, सर्वभाषास्वपि विकिव्यवस्थायां परिवर्तनानि यत्र अपेक्षितं तत्रैव क्रियते न तु अधः । तेन नूतनं पुटं न निर्मितम् । परिवर्तने दोषः अस्ति चेत् पुनः परिवर्तनं (सकारणं) शक्यम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४३, २४ जनवरी २०१७ (UTC) शुभा महोदया, उपरि उल्लिखित पुटस्य शीर्षे यः टिप्पणी (पाठभेदः) धनंजय महोदयेन लिखितमस्ति, तस्य कांपी पेस्ट अपि सम्यक् कर्तुं अहं न शक्नोमि। अयं टिप्पणी क्वचित प्रकटयति, क्वचित् तिरोहितं भवति। न जानामि केन कूटाक्षरेण अयं गूहितं अस्ति। अस्य अति विकृत कांपी पेस्ट निम्नलिखितं अस्ति। मम संज्ञानात् परे अस्ति। २२:१५, १९ सितम्बर २०१६ इत्यस्य संस्करणं (सम्पाद्यताम्) Puranastudy (सम्भाषणम् | योगदानानि) ← पुरातनतरं सम्पादनम् ११:२१, ३ जनवरी २०१७ समयस्य संस्करणम् (सम्पाद्यताम्) (पूर्ववत्) (कृतज्ञता पाठ्यताम्) Dhananjay maharaj more (सम्भाषणम् | योगदानानि) पङ्क्तिः १: पङ्क्तिः १: − प्रियव्रतविजयम् + <big>प्रियव्रतविजयम्</big> − <poem><span style="font-size: 14pt; line-height: 200%">राजोवाच + <poem><span style="font-size: 14pt; line-height: 200%"> + ''''''राजोवाच''' + ''' प्रियव्रतो भागवत आत्मारामः कथं मुने प्रियव्रतो भागवत आत्मारामः कथं मुने गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १ गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १ पङ्क्तिः ३६: पङ्क्तिः ३६: त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९ भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९ − श्रीशुक उवाच + '''श्रीशुक उवाच''' इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २० इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २० भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१ भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१ पङ्क्तिः ६६: पङ्क्तिः ६६: यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४० यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४० </span></poem> </span></poem> − इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः + '''इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः + [[सदस्यः : puranastudy]] 24-1-2017 ''' ११:२१, ३ जनवरी २०१७ समयस्य संस्करणम् ==कौषीतकिब्राह्मणम्== [https://sa.wikisource.org/s/qak कौषीतकिब्राह्मणम्] शुभा महोदया, उपरोक्त पृष्ठे निम्नलिखित शब्दानां पुनरस्थापनस्य आवश्यकता अस्ति। विकिसोर्सस्य तन्त्रे परिवर्तनानि कारणे अधुनाअहं स्वयं प्रतिस्थापनं कर्तुं न शक्नोमि - Cआतुर्मास्य - चातुर्मास्य Vइकृति इष्टयह् - विकृति इष्टयः ढ्पं - ? Zऊलगवः - शूलगवः ऽतिथ्य इष्टि - आतिथ्येष्टि उपसदह् - उपसदः हविर् धान - हविर्धान अग्नी षोम- अग्नीषोम पशुः Zएष - पशुःशेष अनुयाजाह्- अनुयाजाः उपयाजह् - उपयाजः अप्Oणापूटृईय़ा - अपोणप्तॄीया? सोदशिन्& अतिरत्र - षोडशी अतिरात्र अभिप्लव सदह - अभिप्लव षडह पृष्ठ्य सदह - पृष्ठ्य षडह सोमः छन्दोमाह् - सोमः छन्दोमाः दशमम् अहह् - दशमम् अहः विकिसोर्सस्य नवीनतन्त्रे फाईऩ्ड - रिप्लेस केन प्रकारेण भवति, अहं ज्ञातुमिच्छामि [[सदस्यः : puranastudy]] १७-३-२०१७ - ::महोदय, विकिस्रोतसि सम्पादनपुटे '''उन्नतम्''' इति यद् लिखितमस्ति त्स्योपरि नुदति चेत् '''अन्विष्य-परिवर्तनम्''' इत्येतत् उपकरणं दृष्टिगोचरं भविष्यति । मया परिवर्तनत्रयम् अधुना कृतम् - Cआतुर्मास्य - चातुर्मास्य, Vइकृति इष्टयह् - विकृति इष्टयः, Zऊलगवः - शूलगवः - अन्यद् भवान् कर्तुमर्हति । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१५, १७ मार्च २०१७ (UTC) ==शिवपुराणम्== शुभा महोदया, अहं निम्नलिखित पृष्ठोपरि नवीन सामग्र्याः स्थापनं कर्तुमिच्छामि। किन्तु अस्य पृष्ठस्य शीर्षकं पूर्वमेव परिवर्तितं भवति। कृपया अष्टमाध्यायस्य सामग्र्याः स्थापनहेतु नवीन पृष्ठं प्रददातु। - [[सदस्यः : Puranastudy]] 30-3-2017 ::[[सदस्यः : Puranastudy|Puranastudy]] महोदय कस्य पृष्ठस्य विषये वदति ? - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३५, ३० मार्च २०१७ (UTC) शुभा महोदया, प्रमादवशात् अहं पृष्ठस्य उल्लेखं न कृतमस्मि। पृष्ठः अस्ति - [https://sa.wikisource.org/s/fwt शिवपुराणम्, ६.८] सम्प्रति, अयं पृष्ठः अध्याय १८ रूपेण वर्तते। किन्तु अस्योपरि अष्टमाध्यायस्य सामग्र्याः आरोपणं करणीयमस्ति। केन प्रकारेण नवीन अष्टमाध्यायस्य सृजनं भविष्यति। - ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) 30-3-2017 ::[[सदस्यः : Puranastudy|Puranastudy]] अत्र आरोप्यताम् - [[शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०८]] - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४१, ३० मार्च २०१७ (UTC) ==ऋग्वेदः == शुभावर्या, अहं निम्नलिखितस्य नवीनपृष्ठस्य मूलग्रन्थं प्राप्तुमिच्छामि - https://sa.wikisource.org/s/2ll4 संभवं चेत्, प्रेषय। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १९:५४, २० जनवरी २०२२ (UTC) puranastudy शुभा महोदया, निम्नलिखित पृष्ठस्य सामग्री केन प्रकारेण द्विस्तम्भेषु विभाजनीया स्यात् - https://sa.wikisource.org/s/fl [[सदस्यः : Puranastudy]] 2-4-2017 :: [[सदस्यः:Puranastudy]] महोदय, स्तम्भद्वये भवता विभक्तमेव अस्ति खलु ? [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२०, २५ जुलाई २०१७ (UTC) == index pages == शुभावर्या, अद्य मया एकः दोषयुक्तः अनुक्रमणिकापृष्ठः सर्जितः अस्ति -- https://sa.wikisource.org/s/2l70 अस्मिन् पृष्ठे किं दोषः अस्ति, न मया ज्ञायते। संदेशः अस्ति - तादृशी संचिका न विद्यते। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:२२, ३ डिसेम्बर् २०२१ (UTC) puranastudy :::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l71 उपलभ्यते । 'श्रौतसूत्रम्' - इत्येतस्य पदस्य अनन्तरम् अवकाशः (space) न दत्तः आसीत् । अतः दोषः जातः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२५, ३ डिसेम्बर् २०२१ (UTC) शुभावर्या, कतिपयानि त्रुटिपूर्णानां पृष्ठानां सृजनान्तरमपि अहं निम्नलिखितसंचिकायाः अनुक्रमणिका सृजने असफलः अस्मि -- File:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf संदेशः प्राप्यते - तादृशी संचिका नास्ति। अपेक्षितं प्रार्थ्यमस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:३५, २९ नवेम्बर् २०२१ (UTC) puranastudy ::::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l0p उपलभ्यते । शुभावर्या, सत्याषाढ श्रौतसूत्रस्य तृतीयः भागः अत्र उपारोपितः अस्ति - https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AD-%E0%A5%AE_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf चतुर्थ भागः (प्रश्नाः ९-१०) http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AF-%E0%A5%A7%E0%A5%A6_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf पञ्चमो भागः (प्रश्नाः ११-१४) http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%A7%E0%A5%A7-%E0%A5%A7%E0%A5%AA_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf विकिसोर्स उपरि एतेषां स्थापनं अपेक्षितमस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १९:४६, ३० अक्टोबर् २०२१ (UTC) puranastudy ::::::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य अग्रिमाः भागाः विकिस्रोतसि अत्र उपलभ्यन्ते - https://sa.wikisource.org/s/2k8g https://sa.wikisource.org/s/2k8h https://sa.wikisource.org/s/2k8i विकिस्रोतसि कथम् आनेतव्यमिति चेत् - विकिकामन्स्-मध्ये संचिकायाः आरोपणानन्तरं विकिस्रोतसः पुटे अनुक्रमणिका:संचिकायाः नाम लेखनीयम् - (उदाहरणम् - अनुक्रमणिका:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf) तदा रक्तवर्णेन लिखितं दृश्यते - एतादृशपुटं न विद्यते । सर्जनीयं वा इति । तदुपरि नुदति चेत् - दीर्घं विवरणपृष्ठं (long table) दृश्यते । तत् पृष्ठं रक्षणीयं तावदेव । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५७, ३१ अक्टोबर् २०२१ (UTC) शुभावर्या, सत्याषाढ श्रौतसूत्रस्य द्वितीयः भागः अत्र उपारोपितः अस्ति -- https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AA-%E0%A5%AC_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:२७, २८ अक्टोबर् २०२१ (UTC) puranastudy ::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2k50 उपलभ्यते । शुभावर्या, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः मया अत्र उपारोपितः अस्ति - [[File:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf|thumb|This classical work entails rituals in aphorisms.]] विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति। भाग ४ यावत् प्रकाशनवर्षः १९०७ई. अस्ति। इतः परं भाग १० पर्यन्तं प्रकाशनवर्षः १९२७ई. अस्ति। एते भागाः विकिमीडिया उपरि केन प्रकारेण आरोपणीयाः। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४२, १८ अक्टोबर् २०२१ (UTC) puranastudy ::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2jwo उपलभ्यते । अन्येषां ग्रन्थानाम् उपारोपणावसरे upload इत्यत्र विवरणानि लिखित्वा <nowiki>{{PD-old-70}}</nowiki> license tag लिखतु । (उदा - श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf) - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:५७, १८ अक्टोबर् २०२१ (UTC) Hi Shubha, You are listed as a sysop on https://sa.wikisource.org/wiki/Special:ListUsers/sysop so I hope you can help fix the problem with index pages. Please see the suggestions given by @Samwilson at https://phabricator.wikimedia.org/T178150 [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) १२:३५, ११ दिसम्बर २०१७ (UTC) :: Hi [[सदस्यः:Shree|Shree]], Thanks for reminding. I saw the suggestions. js file which they have suggested to bring from english already exists in sa wikisource. Problem is not so simple to solve. We are trying to solve. Let us wait and see. Thanks -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:१३, १२ दिसम्बर २०१७ (UTC) == सक्रिय योजकावली == शुभा महोदया, मम भगिनी राधा गुप्ता यदा कदा विकिसोर्से योगदानं करोति किन्तु तस्याः नामधेयं इदानीं सक्रिययोजकावली मध्ये न प्रकटयति। - [[सदस्यः :puranastudy]] 16-1-18 ::[[सदस्यः:puranastudy|puranastudy]] सक्रियतायाः निर्णयः केन आधारेण क्रियते इति अहं न जानामि महोदय । निरन्तरं स्वल्पप्रमाणेन वा कार्यं क्रियमाणम् अस्ति चेत् आवल्यां योजितं भवेत् । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०७, १६ जनवरी २०१८ (UTC) == विकिस्रोते शब्दस्य - अक्षराणां अन्वेषणम् == शुभा महोदया, विकिस्रोते अन्वेषणस्य यः सौलभ्यमस्ति, तत्र केवलं सम्पूर्णशब्दस्य अन्वेषणमेव सम्भवमस्ति। उदाहरणार्थं, अहं रौहिण शब्दस्य अन्वेषणं कर्तुमिच्छामि। कथमयं संभवं भवेत् यत् केवलं रौहि अक्षरेभ्यः अन्वेषणसाफल्यं भवेत्। [[सदस्यः:puranastudy]] 21-1-18 ::[[सदस्यः:puranastudy|puranastudy]] अधुना यं शब्दं प्राप्तुमिच्छति सः शब्दः एव लेखनीयः भवति । ’रौहिण’स्य अन्वेषणाय सः एव लेखनीयः । रौहि इति लिखति चेत् सर्वं न प्राप्यते । धन्यवादः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५९, २२ जनवरी २०१८ (UTC) ==अनुकरण-लेपने त्रुटिः == यद्युक्यःत् परिधिमनक्ति,(मैत्रायणी संहिता [[मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०५|४.५.२]]) यद्युक्थ्यः परिधिमनक्ति (शुद्धः) शुभा महोदया, मम अनुमानमस्ति यत् विकिसोर्सोपरि देवनागरीवर्णानां यः प्रोग्रामः आरोपितः अस्ति, कालक्रमेण तत् विकृतः संजातः। तस्य पुनरारोपणस्य आवश्यकता अस्ति। अस्मिन् विषये भवान् श्री रहीमुद्दीनेभ्यः सह विचारविमर्शं कर्तुं शक्यसे। पाठशोधनं श्रमसाध्यकृत्यमस्ति। तस्योपरि यदि पाठः अशुद्धमेव भवेत्, अयं नोपयुक्तम्। किं भवान् आगामिकाले एकैकाम् अशुद्धेः संशोधने स्वागतं करिष्यसि? [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:३७, ४ अगस्त २०१९ (UTC) puranastudy देवतानामवरुन्यैध्जु (अशुद्धं) देवतानामवरुन्यैध्यत यद (अशुद्धं) देवतानामवरुन्द्ध्यै (शुद्धं) - [[काठकसंहिता (विस्वरः)/स्थानकम् २१|काठकंसंहिता २१.११]] [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:१६, ८ अगस्त २०१९ (UTC) puranastudy == Share your experience and feedback as a Wikimedian in this global survey == <div class="mw-parser-output"> <div class="plainlinks mw-content-ltr" lang="en" dir="ltr"> Hello! The Wikimedia Foundation is asking for your feedback in a survey. We want to know how well we are supporting your work on and off wiki, and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation. You have been randomly selected to take this survey as we would like to hear from your Wikimedia community. The survey is available in various languages and will take between 20 and 40 minutes. <big>'''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now!]'''</big> You can find more information about this survey [[m:Special:MyLanguage/Community_Engagement_Insights/About_CE_Insights|on the project page]] and see how your feedback helps the Wikimedia Foundation support editors like you. This survey is hosted by a third-party service and governed by this [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]] (in English). Please visit our [[m:Special:MyLanguage/Community_Engagement_Insights/Frequently_asked_questions|frequently asked questions page]] to find more information about this survey. If you need additional help, or if you wish to opt-out of future communications about this survey, send an email through the EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]] to remove you from the list. Thank you! </div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, १८:३६, २९ मार्च २०१८ (UTC) </div> <!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17881402 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश --> == Reminder: Share your feedback in this Wikimedia survey == <div class="mw-parser-output"> <div class="plainlinks mw-content-ltr" lang="en" dir="ltr"> Every response for this survey can help the Wikimedia Foundation improve your experience on the Wikimedia projects. So far, we have heard from just 29% of Wikimedia contributors. The survey is available in various languages and will take between 20 and 40 minutes to be completed. '''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now.]''' If you have already taken the survey, we are sorry you've received this reminder. We have design the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone. If you wish to opt-out of the next reminder or any other survey, send an email through EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]]. You can also send any questions you have to this user email. [[m:Community_Engagement_Insights/About_CE_Insights|Learn more about this survey on the project page.]] This survey is hosted by a third-party service and governed by this Wikimedia Foundation [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]]. Thanks! </div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, ०१:३४, १३ अप्रैल २०१८ (UTC) </div> <!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17888784 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश --> == Your feedback matters: Final reminder to take the global Wikimedia survey == <div class="mw-parser-output"> <div class="plainlinks mw-content-ltr" lang="en" dir="ltr"> Hello! This is a final reminder that the Wikimedia Foundation survey will close on '''23 April, 2018 (07:00 UTC)'''. The survey is available in various languages and will take between 20 and 40 minutes. '''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now.]''' '''If you already took the survey - thank you! We will not bother you again.''' We have designed the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone. To opt-out of future surveys, send an email through EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]]. You can also send any questions you have to this user email. [[m:Community_Engagement_Insights/About_CE_Insights|Learn more about this survey on the project page.]] This survey is hosted by a third-party service and governed by this Wikimedia Foundation [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]]. </div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, ००:४४, २० अप्रैल २०१८ (UTC) </div> <!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17888784 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश --> == Community Insights Survey == <div class="plainlinks mw-content-ltr" lang="en" dir="ltr"> '''Share your experience in this survey''' Hi {{PAGENAME}}, The Wikimedia Foundation is asking for your feedback in a survey about your experience with {{SITENAME}} and Wikimedia. The purpose of this survey is to learn how well the Foundation is supporting your work on wiki and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation. Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages. This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English). Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey. Sincerely, </div> [[User:RMaung (WMF)|RMaung (WMF)]] १४:३४, ९ सितम्बर २०१९ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19352874 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश --> == Reminder: Community Insights Survey == <div class="plainlinks mw-content-ltr" lang="en" dir="ltr"> '''Share your experience in this survey''' Hi {{PAGENAME}}, A couple of weeks ago, we invited you to take the Community Insights Survey. It is the Wikimedia Foundation’s annual survey of our global communities. We want to learn how well we support your work on wiki. We are 10% towards our goal for participation. If you have not already taken the survey, you can help us reach our goal! '''Your voice matters to us.''' Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages. This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English). Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey. Sincerely, </div> [[User:RMaung (WMF)|RMaung (WMF)]] १९:१४, २० सितम्बर २०१९ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19395141 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश --> == Error in link on home page - reported 2 years ago, still not corrected == संस्कृत-ग्रन्था: is linking to sanskrit.gde.to which was a mirror for https://sanskritdocuments.org . sanskrit.gde.to is no longer active and hence that link is not found. Please change the link to sanskritdocuments.org. Since the mainpage has restricted access I am unable to make the change. Thanks! [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) ०३:२१, २१ अक्तूबर २०१७ (UTC) :: [[सदस्यः:Shree|Shree]] परिष्कारः कृतः अस्ति । स्मारणार्थम् अनेके धन्यवादाः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:१४, २५ सितम्बर २०१९ (UTC) ::: Thanks, [[सदस्यः:Shubha|शुभा]] Please also correct the link for giirvaaNi - the current site is http://www.giirvaani.in/ [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) ०९:१३, २८ सितम्बर २०१९ (UTC) == Reminder: Community Insights Survey == <div class="plainlinks mw-content-ltr" lang="en" dir="ltr"> '''Share your experience in this survey''' Hi {{PAGENAME}}, There are only a few weeks left to take the Community Insights Survey! We are 30% towards our goal for participation. If you have not already taken the survey, you can help us reach our goal! With this poll, the Wikimedia Foundation gathers feedback on how well we support your work on wiki. It only takes 15-25 minutes to complete, and it has a direct impact on the support we provide. Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages. This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English). Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey. Sincerely, </div> [[User:RMaung (WMF)|RMaung (WMF)]] १७:०४, ४ अक्तूबर २०१९ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19435548 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश --> == गूगल रूपान्तरणम् == शुभा महोदया, प्रयोगरूपेण मया निम्नलिखितस्य नवरात्रप्रदीपपुस्तकस्य पुटस्य गूगल रूपान्तरणं कृतमस्ति - https://sa.wikisource.org/s/1237 रूपान्तरितपाठः तत्रैव अस्ति। अयं रूपान्तरणं चित्रस्य रक्षणं जेपीईजी संचिकारूपे कृत्वा, तस्य आरोपणं गूगल ड्राइव मध्ये कृतमस्ति। विकिसोर्स उपरि यः रूपान्तरणं अस्ति, तस्यापेक्षया अयं शुद्ध-शुद्धतरमस्ति, पठनीयमस्ति। एष विषयः विचारणीयमस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०४, २३ दिसम्बर २०१९ (UTC) puranastudy :: नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विषयेस्मिन् विचारः कर्तव्यः अस्ति । परिशीलनाय योग्याः जनाः सूचनीयाः | प्रयतिष्ये | [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१०, ३० दिसम्बर २०१९ (UTC) शुभा महोदया, रूपान्तरणस्य पुनरावृत्तिकरणेन अयं ज्ञायते यत् पीडीएफ एवं जेपीईजी संचिकयोः रूपान्तरणे अधिकं भेदं नास्ति। केचन शब्दाः सन्ति ये एकप्रकारस्य चित्रे शुद्धा सन्ति। अन्य चित्रे अन्याः शब्दाः अशुद्धाः भवन्ति। एतएव, अस्मिन् क्षेत्रे अधिकं प्रयत्नस्य आवश्यकता नास्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:३३, ३० दिसम्बर २०१९ (UTC) puranastudy :: विकिस्रोतसि जेपीईजी संचिकाम् उपारोपयितुं न शक्यते खलु ? पीडीएफ् डिजेवियु केवलं शक्यते । अतः क्लेशः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:०६, ३० दिसम्बर २०१९ (UTC) == विकिसोर्सस्य अनभिज्ञता == शुभा महोदया, हरिद्वारनगरे मम वार्तालापः ऋत्विजैः सह अभवत्। कोपि ऋत्विक् पूनानगरतः, अन्ये नागपूरतः, अन्यः उज्जयिनीतः आगताः अभूवन्। तेषु मध्ये कोपि विकिसोर्सविषये परिचितः नासीत्। यदा मया तेभ्यः कथितं आसीत् यत् विकिसोर्सः ग्रन्थानां स्रोतः अस्ति, तदा तेषां विकिस्रोततः अपेक्षायाः जाग्रति अभवत्। ते सर्वे स्मार्ट मोबाईलफोन धारकाः आसन् एवं त्वरितगत्या विकिस्रोततः अपेक्षितग्रन्थस्य अन्वेषणं कर्तुं शक्ताः आसन्। मम सुझावः अस्ति यत् यत्र - यत्र संस्कृतस्य विद्यार्थिनः सन्ति, यत्र गुरवः सन्ति, तत्र - तत्र विकिस्रोतस्य ज्ञानम् भवेत्। अस्य उद्देश्यस्य क्रियान्वनं केन प्रकारेण भवेत्, न जानामि। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४०, ३ मार्च २०२० (UTC) puranastudy :: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता उक्तं सत्यमेव। अस्मिन् विषये प्रचारः अवश्यं करणीयः अस्ति । संस्कृतज्ञाः यत्र मिलन्ति तत्र प्रदर्शिनीम् आयोजयामः, दृश्यचित्राणां द्वारा विकिपरिचयमपि किञ्चिदिव कारयामः। किन्तु सः प्रयत्नः अत्यन्तं गौणः । व्यवस्थितरूपेण कार्यं साधनीयमस्ति । सामाजिकमाध्यमद्वारा प्रचारे निपुणाः श्रद्धालवः केचन वा प्रयासं कुर्वन्ति चेत् समीचीनम् । तदर्थं प्रयतिष्ये । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:०२, ३ मार्च २०२० (UTC) == विशेष वर्णानि == शुभा महोदया, विकिसोर्सस्य संपादनशीर्षके ये विशेषवर्णानि उपलब्धाः सन्ति, ते न पर्याप्ताः। एकः विशेष वर्णः ꣳ अतिसामान्यः अस्ति, किन्तु शीर्षके अस्य स्थानं नास्ति। यदि संभवमस्ति, तर्हि अस्य एवं अन्यानामपि योजनं कर्तुं शक्यसे। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:११, ६ मार्च २०२० (UTC)puranastudy ::[[सदस्यः:Puranastudy|Puranastudy]] प्रयत्नं करिष्यामि महोदय ! - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१२, ६ मार्च २०२० (UTC) == शुक्लयजुर्वेदः == शुभावर्या, अहं विकिमीडिया कांमन्स उपरि उपलब्धायाः निम्नलिखितसंचिकायाः आरोपणं विकिसोर्स उपरि कर्तुमिच्छामि - [[File:Rudrashtadhyayi (IA in.ernet.dli.2015.345690).pdf|Rudrashtadhyayi (IA in.ernet.dli.2015.345690)]] आरोपणस्य प्रक्रियां न स्मरामि। कृपया यथापेक्षितं कुरु। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०३:४९, २६ आगस्ट् २०२२ (UTC)puranastudy शुक्लयजुर्वेदस्य पुटे यजुर्वेदशिक्षापुटः दृष्टिगोचरं नास्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:०१, ९ एप्रिल् २०२० (UTC)puranastudy ::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, पृष्ठं सम्यक् कृतमस्ति । अधुना विषयाः उपलभ्यन्ते । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:२७, ९ एप्रिल् २०२० (UTC) शुभावर्या, कतिपयानि मासानि पूर्वं Shukla Yajurveda Two Commentaries संज्ञकः एकः ग्रन्थः पीडीएफ रूपेण विकिसोर्स बिम्बसंग्रहे आरोपितः आसीत्। अहं ग्रन्थस्य विस्तारं अनुक्रमणिका शीर्षके द्रष्टुं इच्छामि। पीडीएफ ग्रन्थस्य अनुक्रमणिकायां विस्तारं केन प्रकारेण भवति, इदानीं न जानामि। बहवः भाष्यग्रन्थाः सन्ति, यथा शतपथब्राह्मणम् (सायणभाष्यम्) येषां आरोपणस्य आवश्यकता अस्ति। ````puranastudy :::::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, ग्रन्थस्य नाम किम् आसीत् इति स्पष्टतया लिखति चेत् अन्वेष्टुं शक्नोमि । 'आर्षेयब्राह्मणम्' प्राप्तम् । किन्तु शुक्लयजुर्वेदः इति न प्राप्तः । ये ग्रन्थाः योजनीयाः सन्ति तान् प्रेषयति चेत् आरोपयितुं शक्यते । परिशीलनादिकार्याणि अपि कारयितुं शक्यते । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१९, २ अक्टोबर् २०२० (UTC) शुभावर्या, यदा अस्य ग्रन्थ्स्य उपारोपणं अभवत्, तदा विकिमीडियाकांमन्सतः एकः निर्देशः आसीत् यत् अयं उपारोपणं अवैधमस्ति। तदा भवतः अस्य आरोपणं संस्कृतविकिसोर्स बिम्ब मध्ये कृतमासीत्। केन संज्ञया अयं आरोपितः आसीत्, नाहं स्मरामि। किन्तु या संचिका मम संग्रहे उपलब्धा अस्ति, तस्यां अयं Shukla Yajurveda Two Commentaries अस्ति। अहं अस्य आरोपणं पुनः करोमि। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:१०, २ अक्टोबर् २०२० (UTC) puranastudy शुभावर्या, मया शुक्लयजुर्वेदः (उव्वट-महीधर) पीडीएफ ग्रन्थः विकिमीडिया उपरि आरोपितः अस्ति। बिम्ब संकेत-- [[File:शुक्लयजुर्वेदसंहिता (उव्वट-महीधर) Shukla Yajurveda.pdf|thumb|A pdf file of Shukal Yajurveda with commentaries of Uvvata and Mahidhara.]] अस्य ग्रन्थस्य विस्तारं अनुक्रमणिकायां अपेक्षितमस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:१४, २ अक्टोबर् २०२० (UTC) puranastudy ::::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, अत्र दृश्यताम् - https://sa.wikisource.org/s/29fw [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:२४, २ अक्टोबर् २०२० (UTC) शुभावर्या, मया संचिकाशीर्षके परिवर्तनं कृतमासीत्। किन्तु अयं परिवर्तनं दोषपूर्णः अस्ति, कारणं - अस्य नाम्ना बिम्बः नास्ति। यदि बिम्बस्य शीर्षके परिवर्तनं संभवमस्ति, तर्हि उव्वटस्य स्थाने उवट कुरु। यदि शीर्षके परिवर्तनं संभवं नास्ति, तर्हि मया शीर्षके कृतं परिवर्तनं निरस्तं कुरुत। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:२१, २ अक्टोबर् २०२० (UTC) puranastudy ::::::: ::::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, ग्रन्थः अत्र लभ्यते - https://sa.wikisource.org/s/29fw शीर्षकस्य परिवर्तनं विकिस्रोतसि कर्तुं न शक्यते । आरोपणं यत्र कृतं तत्रैव शीर्षकपरिवर्तनार्थं निवेदनं करणीयम् । तत्रत्याः प्रबन्धकाः तत् कुर्युः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२८, ३ अक्टोबर् २०२० (UTC) शुभावर्या, मया विकिमीडिया उपरि शीर्षकपरिवर्तनाय अनुरोधं कृतमस्ति। एकः अन्यः महत्त्वपूर्ण विषयः। प्रस्तुतग्रन्थस्य पाठः द्विस्तम्भात्मकः अस्ति। गूगल ओसीआर स्तम्भं न पश्यति। एकस्तम्भात्मकं रूपान्तरणं एव अस्ति। किं अस्य कोपि विकल्पः अस्ति। लक्ष्मीनारायणसंहितायाः पाठः अपि द्विस्तम्भात्मकः अस्ति। तस्य रूपान्तरणं नाहं गूगलयुक्त्या कर्तुं शक्नोमि। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:०२, ३ अक्टोबर् २०२० (UTC) puranastudy :::::::: एतस्याः समस्यायाः परिहारः न प्राप्तः अस्ति । तादृशग्रन्थस्य कार्यं कर्तुं न शक्यते अधुना । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:११, ३ अक्टोबर् २०२० (UTC) == Indic Wikisource Proofreadthon == {{clear}} ''Sorry for writing this message in English - feel free to help us translating it'' <div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;"> <div class="plainlinks mw-content-ltr" lang="en" dir="ltr"> [[File:Wikisource-logo-with-text.svg|frameless|right|100px]] Hello, As '''[[:m:COVID-19|COVID-19]]''' has forced the Wikimedia communities to stay at home and like many other affiliates, CIS-A2K has decided to suspend all offline activities till 15th September 2020 (or till further notice). I present to you for an online training session for future coming months. The CIS-A2K have conducted a [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] to enrich our Indian classic literature in digital format. '''WHAT DO YOU NEED''' * '''Booklist:''' a collection of books to be proofread. Kindly help us to find some classical literature your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon/Book list|event page book list]]. *'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon/Participants|Participants]] section if you wish to participate this event. *'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon. * '''Some social media coverage:''' I would request to all Indic Wikisource community member, please spread the news to all social media channel, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice. * '''Some awards:''' There may be some award/prize given by CIS-A2K. * '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools] * '''Time ''': Proofreadthon will run: from 01 May 2020 00.01 to 10 May 2020 23.59 * '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon/Rules|here]] * '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon/Rules#Scoring_system|here]] I really hope many Indic Wikisources will be present this year at-home lockdown. Thanks for your attention<br/> '''[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]] १७:४१, १७ एप्रिल् २०२० (UTC)'''<br/> ''Wikisource Advisor, CIS-A2K'' </div> </div> {{clear}} <!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlist&oldid=19991757 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश --> == विकिस्पर्धा == [https://sa.wikisource.org/wiki/%E0%A4%B8%E0%A4%A6%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%83:Soorya_Hebbar/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D/_%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80%E0%A4%AF-%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%B8%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%B8%E0%A5%8D-%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%B6%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%BE/%E0%A4%86%E0%A4%B5%E0%A4%B2%E0%A4%BF%E0%A4%83 अत्र अस्ति़]<span style="color:#FF4500">'''Soorya Hebbar'''</span> [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ११:४१, २९ एप्रिल् २०२० (UTC) == भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२० == भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धायां भवती भागं गृह्णाति इति हर्षस्य विषयः । तत्र भवत्या केषां पृष्ठानां पाठशुद्धिः करणीया इति विवरणम्, काश्चन विशेषसूचनाः च अधः सन्ति । कृपया पश्यतु । [[विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची]] -[[user:Soorya Hebbar|<span style="color:#FF4500">'''Soorya Hebbar'''</span>]] [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ०७:०६, ३० एप्रिल् २०२० (UTC) == मुख्यपृष्ठः == शुभावर्या, मुख्यपृष्ठे यः अनुक्रमणिकासंज्ञकः शीर्षकः अस्ति, तत् पीडीएफ ग्रन्थानां सूचकः अस्ति, अयं न ज्ञायते। यदि अन्यः कोपि शीर्षकः अन्तर्वस्तोः ज्ञापने शक्यः भवेत्, शुभं भवेत्। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:४०, ४ मे २०२० (UTC)puranastudy नमस्ते भगिनि| अत्र सम्भाषणं कथं करणीयम् इति अभ्यासार्थं अहं एतं सन्देशं प्रेषयन्ती अस्मि| धन्यवादः == रामचरितमानसः == शुभावर्या, अहं सुन्दरकाण्डस्य नाम पहारू दिवसनिसि ध्यान तुम्हार कपाट। लोचन निज पद जंत्रित प्राण जाहि केहि बाट।। उपरि संक्षिप्त टिप्पणी कर्तुं इच्छामि। सम्प्रति, विकिसोर्सोपरि सुन्दरकाण्डं न वर्तते। यदि अस्य आरोपणं स्यात्, तर्हि मंजुलं भवेत्। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०३:५८, २३ जून् २०२० (UTC)puranastudy ::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, रामचरितमानसग्रन्थः हिन्दीभाषया विद्यते इत्यतः सः ग्रन्थः संस्कृतविकिस्रोतसि न अन्तर्भवति । केनापि बालकाण्डम् अविचिन्त्य योजितमस्ति । प्रणामाः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३८, २३ जून् २०२० (UTC) == सायणभाष्यम् फलकम् == शुभावर्या, ऋग्वेदे सायणभाष्यस्य आरोपणाय यः फलकः अस्ति, तस्मिन् फलके मन्त्रस्य अनुदात्त - स्वरितचिह्नयोः स्वरितचिह्नानां सर्वथा लोपो भवति। कोपि उपायं अन्वेषणीयः। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:१०, २७ जून् २०२० (UTC) puranastudy :: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवतः आशयः स्पष्टतया नावगतम् । किं भवेत्, कथम् अधुना भवति इति उदाहरणपूर्वकं दर्शयति चेत् सम्यक् भवति । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:०५, ३० जून् २०२० (UTC) शुभावर्या, पूर्वापेक्षया, समस्या स्पष्टतरा अस्ति। गूगलक्रोम पटले, सायणभाष्यफलकम् स्पष्टतरमस्ति। -- उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ । असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवंतु पि॒तरो॒ हवे॑षु ॥१ वर्णानामुपरि ये स्वरितसंज्ञकाः लम्बचिह्नाः सन्ति, ते फायरफांक्स पडलोपरि न दृष्यमानाः सन्ति। केवलं वर्णानां अधोलिखितानि अनुदात्तचिह्नानि एव दृश्यन्ते। किन्तु गूगलक्रोमपटले अनुदात्त एवं स्वरितचिह्नयोः दृश्यं सुचारुः अस्ति। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०८:२१, ३० जून् २०२० (UTC) puranastudy ::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, अहं फैर्फाक्स्-पटले एव कार्यं करोमि । तत्र अपि दृश्यते एवम् - ::अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्न॑ । ::तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥१ ::अ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतुः॑ । तस्य॑ । भ्राता॑ । म॒ध्य॒मः । अ॒स्ति॒ । अश्नः॑ । ::तृ॒तीयः॑ । भ्राता॑ । घृ॒तऽपृ॑ष्ठः । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥१ [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०९:१५, ३० जून् २०२० (UTC) == ऋक्शब्दस्य रूपाः == शुभावर्या, टिप्पणीलेखनकार्ये मया ऋक् धातोः रूपाणां उपयोगस्य प्रायः आवश्यकता भवति। किन्तु मया उपलब्धं नास्ति। यदि भवता ज्ञातमस्ति, तदा सूचयतु। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०६, २३ जुलै २०२० (UTC) puranastudy ::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, दृश्यताम् अत्र - [http://sanskrit.segal.net.br/en/decl?id=50901] एतदेव वा अपेक्षितम् ? [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५५, २४ जुलै २०२० (UTC) शुभा महोदया, अयमेव अपेक्षितमासीत्। धन्यवादाः [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:१६, २४ जुलै २०२० (UTC) puranastudy == आंग्लविकिपीडियोपरि धनदानस्य आह्वानम् == शुभावर्य, अहं आंग्लविकिपीडियोपरि प्रथमवारेण धनदानस्य आह्वानं द्रष्टमस्मि। अयं धनदानं विकिपीडियायाः स्वातन्त्र्यं हेतु अपेक्षितमस्ति, इति कथनमस्ति। वस्तुस्थितिः किमस्ति, भवान् कथितुं शक्यसे। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:२९, २९ जुलै २०२० (UTC)puranastudy :: [[सदस्यः:Puranastudy|Puranastudy]] विपिनवर्य, विकिसंस्था समाजनिधिना एव जीवति | ते प्रतिवर्षं कदाचिन् प्रार्थनां कुर्वन्ति - विभिन्नवाक्यैः । अस्य उपयोक्तारः किंचित्प्रमाणेन वा ददाति चेत् उपकाराय भवति इति मम अभिप्रायः । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:११, ३० जुलै २०२० (UTC) शुभावर्या, किं संस्कृतविकिसोर्यस्य निधिः विकिसंस्थानिधितः पृथक् अस्ति, एकीकृत एव वा। स्वभाषायाः स्रोतं विस्मृत्वा अन्यविकिहेतु दानं उपयुक्तं न भविष्यति। यदि संभवं चेत्, अहं दशसहस्ररूप्यकाणि प्रेषितुं इच्छामि। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०८:२९, ३० जुलै २०२० (UTC) puranastudy ::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, विकिमीडिया फौण्डेषन् - इत्येषा एव मातृसंस्था । सर्वे विकिप्रकल्पाः तत्रैव अन्तर्भवन्ति । संस्कृतस्य पार्थक्येन न विद्यते । भवान् तेभ्यः एव दातुमर्हति । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:५७, ३० जुलै २०२० (UTC) </div> </div> {{clear}} == Indic Wikisource Proofreadthon II 2020 == {{clear}} ''Sorry for writing this message in English - feel free to help us translating it'' <div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;"> <div class="plainlinks mw-content-ltr" lang="en" dir="ltr"> [[File:Wikisource-logo-with-text.svg|frameless|right|100px]] Hello Proofreader, After successfull first [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] hosted and organised by CIS-A2K in May 2020, again we are planning to conduct one more [[:m:Indic Wikisource Proofreadthon 2020|Indic Wikisource Proofreadthon II]].I would request to you, please submit your opinion about the dates of contest and help us to fix the dates. Please vote for your choice below. {{Clickable button 2|Click here to Submit Your Vote|class=mw-ui-progressive|url=https://strawpoll.com/jf8p2sf79}} '''Last date of submit of your vote on 24th September 2020, 11:59 PM''' I really hope many Indic Wikisource proofreader will be present this time. Thanks for your attention<br/> [[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/> Wikisource Advisor, CIS-A2K <!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश --> </div> </div> {{clear}} == Indic Wikisource Proofreadthon II == {{clear}} ''Sorry for writing this message in English - feel free to help us translating it'' <div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;"> <div class="plainlinks mw-content-ltr" lang="en" dir="ltr"> [[File:Wikisource-logo-with-text.svg|frameless|right|100px]] [[File:Indic Wikisource Proofreadthon 2020 Poll result with Valid Vote.svg|frameless|right|125px|Valid Vote share]] Hello Proofreader, Thank you for participating at [https://strawpoll.com/jf8p2sf79/r Pool] for date selection. But Unfortunately out of 130 votes [[:File:Indic Wikisource Proofreadthon 2020 - with Valid Vote.png|69 vote is invalid]] due to the below reason either the User ID was invalid or User contribution at Page: namespace less than 200. {| class="wikitable" ! Dates slot !! Valid Vote !! % |- | 1 Oct - 15 Oct 2020 || 26 || 34.21% |- | 16 Oct - 31 Oct 2020 || 8 || 10.53% |- | 1 Nov - 15 Nov 2020 || 30 || 39.47% |- | 16 Nov - 30 Nov 2020 || 12 || 15.79% |} After 61 valid votes counted, the majority vote sharing for 1st November to 15 November 2020. So we have decided to conduct the contest from '''1st November to 15 November 2020'''.<br/> '''WHAT DO YOU NEED''' * '''Booklist:''' a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. Before adding the books, please check the pagination order and other stuff are ok in all respect. *'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event. *'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon. * '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice. * '''Some awards:''' This time we have decided to give the award up to 10 participants in each language group. * '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools] * '''Time ''': Proofreadthon will run: from '''01 November 2020 00.01 to 15 November 2020 23.59''' * '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]] * '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]] I really hope many Indic Wikisource proofread will be present in this contest too. Thanks for your attention<br/> [[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/> Wikisource Advisor, CIS-A2K </div> </div> {{clear}} <!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश --> == Indic Wikisource Proofreadthon II 2020 - Collect your book == ''Sorry for writing this message in English - feel free to help us translating it'' {| style="background-color: #fdffe7; border: 1px solid #fceb92;" |- |[[File:Wikisource-logo-with-text.svg|frameless|right|100px]] Dear {{BASEPAGENAME}}, Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd [[:m:Indic Wikisource Proofreadthon 2020|Online Indic Wikisource Proofreadthon 2020 II]] to enrich our Indian classic literature in digital format in this festive season. '''WHAT DO YOU NEED''' * '''Booklist:''' a collection of books to be proofread. Kindly help us to find some book your language. The book should not be available on any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. You should follow the copyright guideline describes [[:m:Indic Wikisource Proofreadthon 2020/Book list|here]]. After finding the book, you should check the pages of the book and create Pagelist. *'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event. *'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon. * '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice. * '''Some awards:''' There may be some award/prize given by CIS-A2K. * '''A way to count validated and proofread pages''':[https://indic-wscontest.toolforge.org/ Indic Wikisource Contest Tools] * '''Time ''': Proofreadthon will run: from 01 Nov 2020 00.01 to 15 Nov 2020 23.59 * '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]] * '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]] I really hope many Indic Wikisources will be present this year at-home lockdown. Thanks for your attention<br/> [[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/> Wikisource Program officer, CIS-A2K |} <!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistOct2020&oldid=20484797 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश --> == Thank you for your participation and support == ''Sorry for writing this message in English - feel free to help us translating it'' {| style="background-color: #fdffe7; border: 1px solid #fceb92;" |- |[[File:Wikisource-logo-with-text.svg|frameless|right|100px]] Dear {{BASEPAGENAME}},<br/> Greetings!<br/> It has been 15 days since Indic Wikisource Proofreadthon 2020 online proofreading contest has started and all 12 communities have been performing extremely well. <br/> However, the 15 days contest comes to end on today, '''15 November 2020 at 11.59 PM IST'''. We thank you for your contribution tirelessly for the last 15 days and we wish you continue the same in future events!<br/> *See more stats at https://indic-wscontest.toolforge.org/contest/ Apart from this contest end date, we will declare the final result on '''20th November 2020'''. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set. Thanks for your attention<br/> [[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/> Wikisource Program officer, CIS-A2K |} <!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Proofreadthon_2020/All-Participants&oldid=20666529 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश --> == संस्कृतव्याकरणकोशः == [[संस्कृतव्याकरणकोशः]] शुभावर्या, संस्कृतव्याकरणकोशग्रन्थस्य 161 उपरि पुटानां दर्शनं विकृतः अस्ति। मम वाञ्च्छा य अक्षरस्य मूलस्य दर्शने आसीत्। [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:२७, २९ डिसेम्बर् २०२० (UTC) puranastudy ::नमस्ते महोदय, ::भवतः अभिप्रायः मया न अवगतः | मूलग्रन्थः अत्र उपलभ्यते - https://sa.wikisource.org/s/cbj :: [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०९, २९ डिसेम्बर् २०२० (UTC) == Wikimedia Foundation Community Board seats: Call for feedback meeting == The Wikimedia Foundation Board of Trustees is organizing a [[:m:Wikimedia Foundation Board of Trustees/Call for feedback: Community Board seats/Ranked voting system|call for feedback about community selection processes]] between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history. In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by [https://calendar.google.com/event?action=TEMPLATE&tmeid=MDNqcjRwaWxtZThnMXBodjJkYzZvam9sdXQga2N2ZWxhZ2EtY3RyQHdpa2ltZWRpYS5vcmc&tmsrc=kcvelaga-ctr%40wikimedia.org clicking here]. Please ping me if you have any questions. Thank you. --[[User:KCVelaga (WMF)]], १०:३०, ८ मार्च् २०२१ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=User:KCVelaga_(WMF)/Targets/Temp&oldid=21198421 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश --> == Requests for comment-Proofreadthon == Dear friends,<br> I started a [[:m:Indic Wikisource Community/Requests for comment/Indic Wikisource Proofreadthon|discussion and Request for comment here]]. Last year we conducted two Proofread-Edithon contest. Your feedback and comments are very much needed to set the future vision of Indic language Wikisource. Although, English might be a common language to discuss, feel free to write in your native language. On behalf of Indic Wikisource Community<br> Jayanta Nath. १३:१०, १३ मार्च् २०२१ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश --> == Requests for comments : Indic wikisource community 2021 == (Sorry for writing this message in English - feel free to help us translating it)<br> Dear Wiki-librarian,<br> Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to [[:m:Indic Wikisource Community/Requests for comment/Needs assessment 2021|Requests for comments]]. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.<br> Please write in detail, and avoid brief comments without explanations.<br> Jayanta Nath<br> On behalf<br> Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K) <!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश --> == [Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities == Hello, As you may already know, the [[:m:Wikimedia_Foundation_elections/2021|2021 Wikimedia Foundation Board of Trustees elections]] are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are [[:m:Template:WMF elections candidate/2021/candidates gallery|20 candidates for the 2021 election]]. An <u>event for community members to know and interact with the candidates</u> is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows: *Date: 31 July 2021 (Saturday) *Timings: [https://zonestamp.toolforge.org/1627727412 check in your local time] :*Bangladesh: 4:30 pm to 7:00 pm :*India & Sri Lanka: 4:00 pm to 6:30 pm :*Nepal: 4:15 pm to 6:45 pm :*Pakistan & Maldives: 3:30 pm to 6:00 pm * Live interpretation is being provided in Hindi. *'''Please register using [https://docs.google.com/forms/d/e/1FAIpQLSflJge3dFia9ejDG57OOwAHDq9yqnTdVD0HWEsRBhS4PrLGIg/viewform?usp=sf_link this form] For more details, please visit the event page at [[:m:Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP|Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP]]. Hope that you are able to join us, [[:m:User:KCVelaga (WMF)|KCVelaga (WMF)]], ०६:३२, २३ जुलै २०२१ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=User:KCVelaga_(WMF)/Targets/Temp&oldid=21774692 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश --> == पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् == [[File:Wikisource-logo-with-text.svg|frameless|right|100px]] प्रिय {{BASEPAGENAME}}, गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon August 2021|पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् । '''भवता किम् अपेक्ष्यते''' '''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon August 2021/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]] '''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon August 2021/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु । '''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon August 2021/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति । '''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः । '''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति । '''कार्यगणनामार्गः-''' '''समयः-''' 15 आगस्ट् 2021 तः 31 आगस्ट् 2021 '''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon August 2021/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः । '''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon August 2021/Rules#Scoring_system|अत्र]] अस्ति अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि । धन्यवादाः<br/> [[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/> विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K <!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश --> == How we will see unregistered users == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin=content/> Hi! You get this message because you are an admin on a Wikimedia wiki. When someone edits a Wikimedia wiki without being logged in today, we show their IP address. As you may already know, we will not be able to do this in the future. This is a decision by the Wikimedia Foundation Legal department, because norms and regulations for privacy online have changed. Instead of the IP we will show a masked identity. You as an admin '''will still be able to access the IP'''. There will also be a new user right for those who need to see the full IPs of unregistered users to fight vandalism, harassment and spam without being admins. Patrollers will also see part of the IP even without this user right. We are also working on [[m:IP Editing: Privacy Enhancement and Abuse Mitigation/Improving tools|better tools]] to help. If you have not seen it before, you can [[m:IP Editing: Privacy Enhancement and Abuse Mitigation|read more on Meta]]. If you want to make sure you don’t miss technical changes on the Wikimedia wikis, you can [[m:Global message delivery/Targets/Tech ambassadors|subscribe]] to [[m:Tech/News|the weekly technical newsletter]]. We have [[m:IP Editing: Privacy Enhancement and Abuse Mitigation#IP Masking Implementation Approaches (FAQ)|two suggested ways]] this identity could work. '''We would appreciate your feedback''' on which way you think would work best for you and your wiki, now and in the future. You can [[m:Talk:IP Editing: Privacy Enhancement and Abuse Mitigation|let us know on the talk page]]. You can write in your language. The suggestions were posted in October and we will decide after 17 January. Thank you. /[[m:User:Johan (WMF)|Johan (WMF)]]<section end=content/> </div> १८:१९, ४ जनवरी २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=User:Johan_(WMF)/Target_lists/Admins2022(6)&oldid=22532666 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/02|Tech News: 2022-02]] == <div lang="hi" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W02"/><div class="plainlinks"> <div lang="en" dir="ltr" class="mw-content-ltr"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/02|Translations]] are available. </div> '''<span lang="en" dir="ltr" class="mw-content-ltr">Recent changes</span>''' * [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">A <bdi lang="zxx" dir="ltr"><code>oauth_consumer</code></bdi> variable has been added to the [[mw:Special:MyLanguage/AbuseFilter|AbuseFilter]] to enable identifying changes made by specific tools.</span> [https://phabricator.wikimedia.org/T298281] * [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets are [[mw:Special:MyLanguage/ResourceLoader/Migration_guide_(users)#Package_Gadgets|now able to directly include JSON pages]]. This means some gadgets can now be configured by administrators without needing the interface administrator permission, such as with the Geonotice gadget.</span> [https://phabricator.wikimedia.org/T198758] * [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets [[mw:Extension:Gadgets#Options|can now specify page actions]] on which they are available. For example, <bdi lang="zxx" dir="ltr"><code>|actions=edit,history</code></bdi> will load a gadget only while editing and on history pages.</span> [https://phabricator.wikimedia.org/T63007] * [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets can now be loaded on demand with the <bdi lang="zxx" dir="ltr"><code>withgadget</code></bdi> URL parameter. This can be used to replace [[mw:Special:MyLanguage/Snippets/Load JS and CSS by URL|an earlier snippet]] that typically looks like <bdi lang="zxx" dir="ltr"><code>withJS</code></bdi> or <bdi lang="zxx" dir="ltr"><code>withCSS</code></bdi>.</span> [https://phabricator.wikimedia.org/T29766] * [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">At wikis where [[mw:Special:MyLanguage/Growth/Communities/How to configure the mentors' list|the Mentorship system is configured]], you can now use the Action API to get a list of a [[mw:Special:MyLanguage/Growth/Mentor_dashboard|mentor's]] mentees.</span> [https://phabricator.wikimedia.org/T291966] * <span lang="en" dir="ltr" class="mw-content-ltr">The heading on the main page can now be configured using <span class="mw-content-ltr" lang="en" dir="ltr">[[MediaWiki:Mainpage-title-loggedin]]</span> for logged-in users and <span class="mw-content-ltr" lang="en" dir="ltr">[[MediaWiki:Mainpage-title]]</span> for logged-out users. Any CSS that was previously used to hide the heading should be removed.</span> [https://meta.wikimedia.org/wiki/Special:MyLanguage/Small_wiki_toolkits/Starter_kit/Main_page_customization#hide-heading] [https://phabricator.wikimedia.org/T298715] * <span lang="en" dir="ltr" class="mw-content-ltr">Four special pages (and their API counterparts) now have a maximum database query execution time of 30 seconds. These special pages are: RecentChanges, Watchlist, Contributions, and Log. This change will help with site performance and stability. You can read [https://lists.wikimedia.org/hyperkitty/list/wikitech-l@lists.wikimedia.org/thread/IPJNO75HYAQWIGTHI5LJHTDVLVOC4LJP/ more details about this change] including some possible solutions if this affects your workflows.</span> [https://phabricator.wikimedia.org/T297708] * <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Features/Sticky Header|sticky header]] has been deployed for 50% of logged-in users on [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Frequently asked questions#pilot-wikis|more than 10 wikis]]. This is part of the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Desktop Improvements]]. See [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Participate|how to take part in the project]].</span> '''<span lang="en" dir="ltr" class="mw-content-ltr">Changes later this week</span>''' * [[File:Octicons-sync.svg|12px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Recurrent item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:MediaWiki 1.38/wmf.17|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-11|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-12|en}}. It will be on all wikis from {{#time:j xg|2022-01-13|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).</span> '''<span lang="en" dir="ltr" class="mw-content-ltr">Events</span>''' * <span lang="en" dir="ltr" class="mw-content-ltr">[[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey 2022]] begins. All contributors to the Wikimedia projects can propose for tools and platform improvements. The proposal phase takes place from {{#time:j xg|2022-01-10|en}} 18:00 UTC to {{#time:j xg|2022-01-23|en}} 18:00 UTC. [[m:Special:MyLanguage/Community_Wishlist_Survey/FAQ|Learn more]].</span> '''''[[m:Special:MyLanguage/Tech/News|तकनीकी समाचार]]''' [[m:Special:MyLanguage/Tech/News/Writers|तकनीक राजदूत]] द्वारा तैयार हुआ और [[m:Special:MyLanguage/User:MediaWiki message delivery|बॉट]] द्वारा प्रकाशित&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|योगदान करें]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/02|अनुवाद करें]]&nbsp;• [[m:Tech|सहायता लें]]&nbsp;• [[m:Talk:Tech/News|प्रतिक्रिया दें]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|अनुसरण करें या हटाएँ]]।'' </div><section end="technews-2022-W02"/> </div> ०१:२४, ११ जनवरी २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22562156 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/03|Tech News: 2022-03]] == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W03"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/03|Translations]] are available. '''Recent changes''' * When using [[mw:Special:MyLanguage/Extension:WikiEditor|WikiEditor]] (also known as the 2010 wikitext editor), people will now see a warning if they link to disambiguation pages. If you click "{{int:Disambiguator-review-link}}" in the warning, it will ask you to correct the link to a more specific term. You can [[m:Community Wishlist Survey 2021/Warn when linking to disambiguation pages#Jan 12, 2021: Turning on the changes for all Wikis|read more information]] about this completed 2021 Community Wishlist item. * You can [[mw:Special:MyLanguage/Help:DiscussionTools#subscribe|automatically subscribe to all of the talk page discussions]] that you start or comment in using [[mw:Special:MyLanguage/Talk pages project/Feature summary|DiscussionTools]]. You will receive [[mw:Special:MyLanguage/Notifications|notifications]] when another editor replies. This is available at most wikis. Go to your [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]] and turn on "{{int:discussiontools-preference-autotopicsub}}". [https://phabricator.wikimedia.org/T263819] * When asked to create a new page or talk page section, input fields can be [[mw:Special:MyLanguage/Manual:Creating_pages_with_preloaded_text|"preloaded" with some text]]. This feature is now limited to wikitext pages. This is so users can't be tricked into making malicious edits. There is a discussion about [[phab:T297725|if this feature should be re-enabled]] for some content types. '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.18|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-18|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-19|en}}. It will be on all wikis from {{#time:j xg|2022-01-20|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]). '''Events''' * [[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey 2022]] continues. All contributors to the Wikimedia projects can propose for tools and platform improvements. The proposal phase takes place from {{#time:j xg|2022-01-10|en}} 18:00 UTC to {{#time:j xg|2022-01-23|en}} 18:00 UTC. [[m:Special:MyLanguage/Community_Wishlist_Survey/FAQ|Learn more]]. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/03|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W03"/> </div> १९:५५, १७ जनवरी २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22620285 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/04|Tech News: 2022-04]] == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W04"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/04|Translations]] are available. '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.19|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-25|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-26|en}}. It will be on all wikis from {{#time:j xg|2022-01-27|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]). * The following languages can now be used with [[mw:Special:MyLanguage/Extension:SyntaxHighlight|syntax highlighting]]: BDD, Elpi, LilyPond, Maxima, Rita, Savi, Sed, Sophia, Spice, .SRCINFO. * You can now access your watchlist from outside of the user menu in the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|new Vector skin]]. The watchlist link appears next to the notification icons if you are at the top of the page. [https://phabricator.wikimedia.org/T289619] '''Events''' * You can see the results of the [[m:Special:MyLanguage/Coolest Tool Award|Coolest Tool Award 2021]] and learn more about 14 tools which were selected this year. * You can [[m:Special:MyLanguage/Community_Wishlist_Survey/Help_us|translate, promote]], or comment on [[m:Special:MyLanguage/Community Wishlist Survey 2022/Proposals|the proposals]] in the Community Wishlist Survey. Voting will begin on {{#time:j xg|2022-01-28|en}}. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/04|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W04"/> </div> २१:३८, २४ जनवरी २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22644148 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/05|Tech News: 2022-05]] == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W05"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/05|Translations]] are available. '''Recent changes''' * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] If a gadget should support the new <bdi lang="zxx" dir="ltr"><code>?withgadget</code></bdi> URL parameter that was [[m:Special:MyLanguage/Tech/News/2022/02|announced]] 3 weeks ago, then it must now also specify <bdi lang="zxx" dir="ltr"><code>supportsUrlLoad</code></bdi> in the gadget definition ([[mw:Special:MyLanguage/Extension:Gadgets#supportsUrlLoad|documentation]]). [https://phabricator.wikimedia.org/T29766] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.20|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-01|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-02|en}}. It will be on all wikis from {{#time:j xg|2022-02-03|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]). '''Future changes''' * A change that was [[m:Special:MyLanguage/Tech/News/2021/16|announced]] last year was delayed. It is now ready to move ahead: ** The user group <code>oversight</code> will be renamed <code>suppress</code>. This is for [[phab:T109327|technical reasons]]. This is the technical name. It doesn't affect what you call the editors with this user right on your wiki. This is planned to happen in three weeks. You can comment [[phab:T112147|in Phabricator]] if you have objections. As usual, these labels can be translated on translatewiki ([[phab:T112147|direct links are available]]) or by administrators on your wiki. '''Events''' * You can vote on proposals in the [[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey]] between 28 January and 11 February. The survey decides what the [[m:Special:MyLanguage/Community Tech|Community Tech team]] will work on. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/05|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W05"/> </div> १७:४२, ३१ जनवरी २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22721804 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/06|Tech News: 2022-06]] == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W06"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/06|Translations]] are available. '''Recent changes''' * English Wikipedia recently set up a gadget for dark mode. You can enable it there, or request help from an [[m:Special:MyLanguage/Interface administrators|interface administrator]] to set it up on your wiki ([[w:en:Wikipedia:Dark mode (gadget)|instructions and screenshot]]). * Category counts are sometimes wrong. They will now be completely recounted at the beginning of every month. [https://phabricator.wikimedia.org/T299823] '''Problems''' * A code-change last week to fix a bug with [[mw:Special:MyLanguage/Manual:Live preview|Live Preview]] may have caused problems with some local gadgets and user-scripts. Any code with skin-specific behaviour for <bdi lang="zxx" dir="ltr"><code>vector</code></bdi> should be updated to also check for <bdi lang="zxx" dir="ltr"><code>vector-2022</code></bdi>. [[phab:T300987|A code-snippet, global search, and example are available]]. '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.21|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-08|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-09|en}}. It will be on all wikis from {{#time:j xg|2022-02-10|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]). '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/06|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W06"/> </div> २१:१६, ७ फेब्रवरी २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22765948 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् == [[File:Wikisource-logo-with-text.svg|frameless|right|100px]] प्रिय {{BASEPAGENAME}}, गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon March 2022|पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् । '''भवता किम् अपेक्ष्यते''' '''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon March 2022/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]] '''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon March 2022/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु । '''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon March 2022/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति । '''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः । '''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति । '''कार्यगणनामार्गः-''' '''समयः-''' 01 मार्च 2022 तः 16 मार्च 2022 '''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon March 2022/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः । '''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon March 2022/Rules#Scoring_system|अत्र]] अस्ति अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि । धन्यवादाः<br/> [[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]. १८:३२, १० फेब्रवरी २०२२ (UTC)<br/> विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K <!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/07|Tech News: 2022-07]] == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W07"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/07|Translations]] are available. '''Recent changes''' * [[mw:Special:MyLanguage/Manual:Purge|Purging]] a category page with fewer than 5,000 members will now recount it completely. This will allow editors to fix incorrect counts when it is wrong. [https://phabricator.wikimedia.org/T85696] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.22|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-15|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-16|en}}. It will be on all wikis from {{#time:j xg|2022-02-17|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]). * [[File:Octicons-tools.svg|15px|link=|Advanced item]] In the [[mw:Special:MyLanguage/Extension:AbuseFilter|AbuseFilter]] extension, the <code dir=ltr>rmspecials()</code> function has been updated so that it does not remove the "space" character. Wikis are advised to wrap all the uses of <code dir=ltr>rmspecials()</code> with <code dir=ltr>rmwhitespace()</code> wherever necessary to keep filters' behavior unchanged. You can use the search function on [[Special:AbuseFilter]] to locate its usage. [https://phabricator.wikimedia.org/T263024] '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/07|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W07"/> </div> १९:१९, १४ फेब्रवरी २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22821788 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/08|Tech News: 2022-08]] == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W08"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/08|Translations]] are available. '''Recent changes''' * [[Special:Nuke|Special:Nuke]] will now provide the standard deletion reasons (editable at <bdi lang="en" dir="ltr">[[MediaWiki:Deletereason-dropdown]]</bdi>) to use when mass-deleting pages. This was [[m:Community Wishlist Survey 2022/Admins and patrollers/Mass-delete to offer drop-down of standard reasons, or templated reasons.|a request in the 2022 Community Wishlist Survey]]. [https://phabricator.wikimedia.org/T25020] * At Wikipedias, all new accounts now get the [[mw:Special:MyLanguage/Growth/Feature_summary|Growth features]] by default when creating an account. Communities are encouraged to [[mw:Special:MyLanguage/Help:Growth/Tools/Account_creation|update their help resources]]. Previously, only 80% of new accounts would get the Growth features. A few Wikipedias remain unaffected by this change. [https://phabricator.wikimedia.org/T301820] * You can now prevent specific images that are used in a page from appearing in other locations, such as within PagePreviews or Search results. This is done with the markup <bdi lang="zxx" dir="ltr"><code><nowiki>class=notpageimage</nowiki></code></bdi>. For example, <code><nowiki>[[File:Example.png|class=notpageimage]]</nowiki></code>. [https://phabricator.wikimedia.org/T301588] * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] There has been a change to the HTML of Special:Contributions, Special:MergeHistory, and History pages, to support the grouping of changes by date in [[mw:Special:MyLanguage/Skin:Minerva_Neue|the mobile skin]]. While unlikely, this may affect gadgets and user scripts. A [[phab:T298638|list of all the HTML changes]] is on Phabricator. '''Events''' * [[m:Special:MyLanguage/Community Wishlist Survey 2022/Results|Community Wishlist Survey results]] have been published. The [[m:Special:MyLanguage/Community Wishlist Survey/Updates/2022 results#leaderboard|ranking of prioritized proposals]] is also available. '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.23|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-22|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-23|en}}. It will be on all wikis from {{#time:j xg|2022-02-24|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]). '''Future changes''' * The software to play videos and audio files on pages will change soon on all wikis. The old player will be removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418] * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Toolforge's underlying operating system is being updated. If you maintain any tools there, there are two options for migrating your tools into the new system. There are [[wikitech:News/Toolforge Stretch deprecation|details, deadlines, and instructions]] on Wikitech. [https://lists.wikimedia.org/hyperkitty/list/cloud-announce@lists.wikimedia.org/thread/EPJFISC52T7OOEFH5YYMZNL57O4VGSPR/] * Administrators will soon have [[m:Special:MyLanguage/Community Wishlist Survey 2021/(Un)delete associated talk page|the option to delete/undelete]] the associated "talk" page when they are deleting a given page. An API endpoint with this option will also be available. This was [[m:Community Wishlist Survey 2021/Admins and patrollers/(Un)delete associated talk page|a request from the 2021 Wishlist Survey]]. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/08|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W08"/> </div> १९:१२, २१ फेब्रवरी २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22847768 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/09|Tech News: 2022-09]] == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W09"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/09|Translations]] are available. '''Recent changes''' * When searching for edits by [[mw:Special:MyLanguage/Help:Tags|change tags]], e.g. in page history or user contributions, there is now a dropdown list of possible tags. This was [[m:Community Wishlist Survey 2022/Miscellaneous/Improve plain-text change tag selector|a request in the 2022 Community Wishlist Survey]]. [https://phabricator.wikimedia.org/T27909] * Mentors using the [[mw:Special:MyLanguage/Growth/Mentor_dashboard|Growth Mentor dashboard]] will now see newcomers assigned to them who have made at least one edit, up to 200 edits. Previously, all newcomers assigned to the mentor were visible on the dashboard, even ones without any edit or ones who made hundred of edits. Mentors can still change these values using the filters on their dashboard. Also, the last choice of filters will now be saved. [https://phabricator.wikimedia.org/T301268][https://phabricator.wikimedia.org/T294460] * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] The user group <code>oversight</code> was renamed <code>suppress</code>. This is for [[phab:T109327|technical reasons]]. You may need to update any local references to the old name, e.g. gadgets, links to Special:Listusers, or uses of [[mw:Special:MyLanguage/Help:Magic_words|NUMBERINGROUP]]. '''Problems''' * The recent change to the HTML of [[mw:Special:MyLanguage/Help:Tracking changes|tracking changes]] pages caused some problems for screenreaders. This is being fixed. [https://phabricator.wikimedia.org/T298638] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.24|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-01|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-02|en}}. It will be on all wikis from {{#time:j xg|2022-03-03|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]). '''Future changes''' * Working with templates will become easier. [[m:WMDE_Technical_Wishes/Templates|Several improvements]] are planned for March 9 on most wikis and on March 16 on English Wikipedia. The improvements include: Bracket matching, syntax highlighting colors, finding and inserting templates, and related visual editor features. * If you are a template developer or an interface administrator, and you are intentionally overriding or using the default CSS styles of user feedback boxes (the classes: <code dir=ltr>successbox, messagebox, errorbox, warningbox</code>), please note that these classes and associated CSS will soon be removed from MediaWiki core. This is to prevent problems when the same class-names are also used on a wiki. Please let us know by commenting at [[phab:T300314]] if you think you might be affected. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/09|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W09"/> </div> २३:००, २८ फेब्रवरी २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22902593 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/10|Tech News: 2022-10]] == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W10"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/10|Translations]] are available. '''Problems''' * There was a problem with some interface labels last week. It will be fixed this week. This change was part of ongoing work to simplify the support for skins which do not have active maintainers. [https://phabricator.wikimedia.org/T301203] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.25|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-08|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-09|en}}. It will be on all wikis from {{#time:j xg|2022-03-10|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]). '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/10|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W10"/> </div> २१:१६, ७ मार्च् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22958074 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/11|Tech News: 2022-11]] == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W11"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/11|Translations]] are available. '''Recent changes''' * In the Wikipedia Android app [[mw:Special:MyLanguage/Wikimedia_Apps/Team/Android/Communication#Updates|it is now possible]] to change the toolbar at the bottom so the tools you use more often are easier to click on. The app now also has a focused reading mode. [https://phabricator.wikimedia.org/T296753][https://phabricator.wikimedia.org/T254771] '''Problems''' * There was a problem with the collection of some page-view data from June 2021 to January 2022 on all wikis. This means the statistics are incomplete. To help calculate which projects and regions were most affected, relevant datasets are being retained for 30 extra days. You can [[m:Talk:Data_retention_guidelines#Added_exception_for_page_views_investigation|read more on Meta-wiki]]. * There was a problem with the databases on March 10. All wikis were unreachable for logged-in users for 12 minutes. Logged-out users could read pages but could not edit or access uncached content then. [https://wikitech.wikimedia.org/wiki/Incident_documentation/2022-03-10_MediaWiki_availability] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.26|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-15|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-16|en}}. It will be on all wikis from {{#time:j xg|2022-03-17|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]). * When [[mw:Special:MyLanguage/Help:System_message#Finding_messages_and_documentation|using <bdi lang="zxx" dir="ltr"><code>uselang=qqx</code></bdi> to find localisation messages]], it will now show all possible message keys for navigation tabs such as "{{int:vector-view-history}}". [https://phabricator.wikimedia.org/T300069] * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Access to [[{{#special:RevisionDelete}}]] has been expanded to include users who have <code dir=ltr>deletelogentry</code> and <code dir=ltr>deletedhistory</code> rights through their group memberships. Before, only those with the <code dir=ltr>deleterevision</code> right could access this special page. [https://phabricator.wikimedia.org/T301928] * On the [[{{#special:Undelete}}]] pages for diffs and revisions, there will be a link back to the main Undelete page with the list of revisions. [https://phabricator.wikimedia.org/T284114] '''Future changes''' * The Wikimedia Foundation has announced the IP Masking implementation strategy and next steps. The [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation#feb25|announcement can be read here]]. * The [[mw:Special:MyLanguage/Wikimedia Apps/Android FAQ|Wikipedia Android app]] developers are working on [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android/Communication|new functions]] for user talk pages and article talk pages. [https://phabricator.wikimedia.org/T297617] '''Events''' * The [[mw:Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] will take place as a hybrid event on 20-22 May 2022. The Hackathon will be held online and there are grants available to support local in-person meetups around the world. Grants can be requested until 20 March. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/11|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W11"/> </div> २२:०८, १४ मार्च् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22993074 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/12|Tech News: 2022-12]] == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W12"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/12|Translations]] are available. '''New code release schedule for this week''' * There will be four MediaWiki releases this week, instead of just one. This is an experiment which should lead to fewer problems and to faster feature updates. The releases will be on all wikis, at different times, on Monday, Tuesday, and Wednesday. You can [[mw:Special:MyLanguage/Wikimedia Release Engineering Team/Trainsperiment week|read more about this project]]. '''Recent changes''' * You can now set how many search results to show by default in [[Special:Preferences#mw-prefsection-searchoptions|your Preferences]]. This was the 12th most popular wish in the [[m:Special:MyLanguage/Community Wishlist Survey 2022/Results|Community Wishlist Survey 2022]]. [https://phabricator.wikimedia.org/T215716] * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] The Jupyter notebooks tool [[wikitech:PAWS|PAWS]] has been updated to a new interface. [https://phabricator.wikimedia.org/T295043] '''Future changes''' * Interactive maps via [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] will soon work on wikis using the [[mw:Special:MyLanguage/Extension:FlaggedRevs|FlaggedRevisions]] extension. [https://wikimedia.sslsurvey.de/Kartographer-Workflows-EN/ Please tell us] which improvements you want to see in Kartographer. You can take this survey in simple English. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation] '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/12|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W12"/> </div> १६:०१, २१ मार्च् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23034693 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/13|Tech News: 2022-13]] == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W13"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/13|Translations]] are available. '''Recent changes''' * There is a simple new Wikimedia Commons upload tool available for macOS users, [[c:Commons:Sunflower|Sunflower]]. '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.5|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-29|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-30|en}}. It will be on all wikis from {{#time:j xg|2022-03-31|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * Some wikis will be in read-only for a few minutes because of regular database maintenance. It will be performed on {{#time:j xg|2022-03-29|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s3.dblist targeted wikis]) and on {{#time:j xg|2022-03-31|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]). [https://phabricator.wikimedia.org/T301850][https://phabricator.wikimedia.org/T303798] '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/13|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W13"/> </div> १९:५५, २८ मार्च् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23073711 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[m:Special:MyLanguage/Tech/News/2022/14|Tech News: 2022-14]] == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W14"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/14|Translations]] are available. '''Problems''' * For a few days last week, edits that were suggested to newcomers were not tagged in the [[{{#special:recentchanges}}]] feed. This bug has been fixed. [https://phabricator.wikimedia.org/T304747] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.6|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-05|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-06|en}}. It will be on all wikis from {{#time:j xg|2022-04-07|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-07|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]). '''Future changes''' * Starting next week, Tech News' title will be translatable. When the newsletter is distributed, its title may not be <code dir=ltr>Tech News: 2022-14</code> anymore. It may affect some filters that have been set up by some communities. [https://phabricator.wikimedia.org/T302920] * Over the next few months, the "[[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|Add a link]]" Growth feature [[phab:T304110|will become available to more Wikipedias]]. Each week, a few wikis will get the feature. You can test this tool at [[mw:Special:MyLanguage/Growth#deploymentstable|a few wikis where "Link recommendation" is already available]]. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/14|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W14"/> </div> २१:०१, ४ एप्रिल् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23097604 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-15</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W15"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/15|Translations]] are available. '''Recent changes''' * There is a new public status page at <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikimediastatus.net/ www.wikimediastatus.net]</span>. This site shows five automated high-level metrics where you can see the overall health and performance of our wikis' technical environment. It also contains manually-written updates for widespread incidents, which are written as quickly as the engineers are able to do so while also fixing the actual problem. The site is separated from our production infrastructure and hosted by an external service, so that it can be accessed even if the wikis are briefly unavailable. You can [https://diff.wikimedia.org/2022/03/31/announcing-www-wikimediastatus-net/ read more about this project]. * On Wiktionary wikis, the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.7|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-12|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-13|en}}. It will be on all wikis from {{#time:j xg|2022-04-14|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/15|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W15"/> </div> १९:४४, ११ एप्रिल् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23124108 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-16</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W16"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/16|Translations]] are available. '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.8|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-19|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-20|en}}. It will be on all wikis from {{#time:j xg|2022-04-21|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-19|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]) and on {{#time:j xg|2022-04-21|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s8.dblist targeted wikis]). * Administrators will now have [[m:Community Wishlist Survey 2021/(Un)delete associated talk page|the option to delete/undelete the associated "Talk" page]] when they are deleting a given page. An API endpoint with this option is also available. This concludes the [[m:Community Wishlist Survey 2021/Admins and patrollers/(Un)delete associated talk page|11th wish of the 2021 Community Wishlist Survey]]. * On [[mw:Special:MyLanguage/Reading/Web/Desktop_Improvements#test-wikis|selected wikis]], 50% of logged-in users will see the new [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Features/Table of contents|table of contents]]. When scrolling up and down the page, the table of contents will stay in the same place on the screen. This is part of the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Desktop Improvements]] project. [https://phabricator.wikimedia.org/T304169] * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Message boxes produced by MediaWiki code will no longer have these CSS classes: <code dir=ltr>successbox</code>, <code dir=ltr>errorbox</code>, <code dir=ltr>warningbox</code>. The styles for those classes and <code dir=ltr>messagebox</code> will be removed from MediaWiki core. This only affects wikis that use these classes in wikitext, or change their appearance within site-wide CSS. Please review any local usage and definitions for these classes you may have. This was previously announced in the [[m:Special:MyLanguage/Tech/News/2022/09|28 February issue of Tech News]]. '''Future changes''' * [[mw:Special:MyLanguage/Extension:Kartographer|Kartographer]] will become compatible with [[mw:Special:MyLanguage/Extension:FlaggedRevs|FlaggedRevisions page stabilization]]. Kartographer maps will also work on pages with [[mw:Special:MyLanguage/Help:Pending changes|pending changes]]. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation#Project_descriptions] The Kartographer documentation has been thoroughly updated. [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:Kartographer/Getting_started] [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:VisualEditor/Maps] [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:Kartographer] '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/16|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W16"/> </div> २३:१२, १८ एप्रिल् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23167004 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-17</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W17"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/17|Translations]] are available. '''Recent changes''' * On [https://noc.wikimedia.org/conf/dblists/group1.dblist many wikis] (group 1), the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.9|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-26|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-27|en}}. It will be on all wikis from {{#time:j xg|2022-04-28|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-26|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s2.dblist targeted wikis]). * Some very old browsers and operating systems are no longer supported. Some things on the wikis might look weird or not work in very old browsers like Internet Explorer 9 or 10, Android 4, or Firefox 38 or older. [https://phabricator.wikimedia.org/T306486] '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/17|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W17"/> </div> २२:५६, २५ एप्रिल् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23187115 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-18</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W18"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/18|Translations]] are available. '''Recent changes''' * On [https://noc.wikimedia.org/conf/dblists/group2.dblist all remaining wikis] (group 2), the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.10|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-03|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-04|en}}. It will be on all wikis from {{#time:j xg|2022-05-05|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). '''Future changes''' * The developers are working on talk pages in the [[mw:Wikimedia Apps/Team/iOS|Wikipedia app for iOS]]. You can [https://wikimedia.qualtrics.com/jfe/form/SV_9GBcHczQGLbQWTY give feedback]. You can take the survey in English, German, Hebrew or Chinese. * [[m:WMDE_Technical_Wishes/VisualEditor_template_dialog_improvements#Status_and_next_steps|Most wikis]] will receive an [[m:WMDE_Technical_Wishes/VisualEditor_template_dialog_improvements|improved template dialog]] in VisualEditor and New Wikitext mode. [https://phabricator.wikimedia.org/T296759] [https://phabricator.wikimedia.org/T306967] * If you use syntax highlighting while editing wikitext, you can soon activate a [[m:WMDE_Technical_Wishes/Improved_Color_Scheme_of_Syntax_Highlighting#Color-blind_mode|colorblind-friendly color scheme]]. [https://phabricator.wikimedia.org/T306867] * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Several CSS IDs related to MediaWiki interface messages will be removed. Technical editors should please [[phab:T304363|review the list of IDs and links to their existing uses]]. These include <code dir=ltr>#mw-anon-edit-warning</code>, <code dir=ltr>#mw-undelete-revision</code> and 3 others. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/18|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W18"/> </div> १९:३४, २ मे २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23232924 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-19</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W19"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/19|Translations]] are available. '''Recent changes''' * You can now see categories in the [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android|Wikipedia app for Android]]. [https://phabricator.wikimedia.org/T73966] '''Problems''' * Last week, there was a problem with Wikidata's search autocomplete. This has now been fixed. [https://phabricator.wikimedia.org/T307586] * Last week, all wikis had slow access or no access for 20 minutes, for logged-in users and non-cached pages. This was caused by a problem with a database change. [https://phabricator.wikimedia.org/T307647] '''Changes later this week''' * There is no new MediaWiki version this week. [https://phabricator.wikimedia.org/T305217#7894966] * [[m:WMDE Technical Wishes/Geoinformation#Current issues|Incompatibility issues]] with [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] and the [[mw:Special:MyLanguage/Help:Extension:FlaggedRevs|FlaggedRevs extension]] will be fixed: Deployment is planned for May 10 on all wikis. Kartographer will then be enabled on the [[phab:T307348|five wikis which have not yet enabled the extension]] on May 24. * The [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector (2022)]] skin will be set as the default on several more wikis, including Arabic and Catalan Wikipedias. Logged-in users will be able to switch back to the old Vector (2010). See the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/2022-04 for the largest wikis|latest update]] about Vector (2022). '''Future meetings''' * The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place on 17 May. The following meetings are currently planned for: 7 June, 21 June, 5 July, 19 July. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/19|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W19"/> </div> १५:२३, ९ मे २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23256717 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-20</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W20"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/20|Translations]] are available. '''Changes later this week''' * Some wikis can soon use the [[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|add a link]] feature. This will start on Wednesday. The wikis are {{int:project-localized-name-cawiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-hewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-hiwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-kowiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-nowiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-ptwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-simplewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-svwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-ukwiki/en}}. This is part of the [[phab:T304110|progressive deployment of this tool to more Wikipedias]]. The communities can [[mw:Special:MyLanguage/Growth/Community configuration|configure how this feature works locally]]. [https://phabricator.wikimedia.org/T304542] * The [[mw:Special:MyLanguage/Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] will take place online on May 20–22. It will be in English. There are also local [[mw:Special:MyLanguage/Wikimedia Hackathon 2022/Meetups|hackathon meetups]] in Germany, Ghana, Greece, India, Nigeria and the United States. Technically interested Wikimedians can work on software projects and learn new skills. You can also host a session or post a project you want to work on. * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.12|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-17|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-18|en}}. It will be on all wikis from {{#time:j xg|2022-05-19|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). '''Future changes''' * You can soon edit translatable pages in the visual editor. Translatable pages exist on for examples Meta and Commons. [https://diff.wikimedia.org/2022/05/12/mediawiki-1-38-brings-support-for-editing-translatable-pages-with-the-visual-editor/] '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/20|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W20"/> </div> १८:५८, १६ मे २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23291515 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-21</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W21"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/21|Translations]] are available. '''Recent changes''' * Administrators using the mobile web interface can now access Special:Block directly from user pages. [https://phabricator.wikimedia.org/T307341] * The <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wiktionary.org/ www.wiktionary.org]</span> portal page now uses an automated update system. Other [[m:Project_portals|project portals]] will be updated over the next few months. [https://phabricator.wikimedia.org/T304629] '''Problems''' * The Growth team maintains a mentorship program for newcomers. Previously, newcomers weren't able to opt out from the program. Starting May 19, 2022, newcomers are able to fully opt out from Growth mentorship, in case they do not wish to have any mentor at all. [https://phabricator.wikimedia.org/T287915] * Some editors cannot access the content translation tool if they load it by clicking from the contributions menu. This problem is being worked on. It should still work properly if accessed directly via Special:ContentTranslation. [https://phabricator.wikimedia.org/T308802] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.13|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-24|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-25|en}}. It will be on all wikis from {{#time:j xg|2022-05-26|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). '''Future changes''' * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Gadget and user scripts developers are invited to give feedback on a [[mw:User:Jdlrobson/Extension:Gadget/Policy|proposed technical policy]] aiming to improve support from MediaWiki developers. [https://phabricator.wikimedia.org/T308686] '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/21|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W21"/> </div> ००:२१, २४ मे २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23317250 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-22</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W22"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/22|Translations]] are available. '''Recent changes''' * [[File:Octicons-tools.svg|15px|link=|Advanced item]] In the [[mw:Special:MyLanguage/Extension:AbuseFilter|AbuseFilter]] extension, an <code dir=ltr>ip_in_ranges()</code> function has been introduced to check if an IP is in any of the ranges. Wikis are advised to combine multiple <code dir=ltr>ip_in_range()</code> expressions joined by <code>|</code> into a single expression for better performance. You can use the search function on [[Special:AbuseFilter|Special:AbuseFilter]] to locate its usage. [https://phabricator.wikimedia.org/T305017] * The [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature|IP Info feature]] which helps abuse fighters access information about IPs, [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#May 24, 2022|has been deployed]] to all wikis as a beta feature. This comes after weeks of beta testing on test.wikipedia.org. '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.14|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-31|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-01|en}}. It will be on all wikis from {{#time:j xg|2022-06-02|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-05-31|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]). * The [[mw:Special:MyLanguage/Help:DiscussionTools#New topic tool|New Topic Tool]] will be deployed for all editors at most wikis soon. You will be able to opt out from within the tool and in [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]]. [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/New_discussion][https://phabricator.wikimedia.org/T287804] * [[File:Octicons-tools.svg|15px|link=|Advanced item]] The [[:mw:Special:ApiHelp/query+usercontribs|list=usercontribs API]] will support fetching contributions from an [[mw:Special:MyLanguage/Help:Range blocks#Non-technical explanation|IP range]] soon. API users can set the <code>uciprange</code> parameter to get contributions from any IP range within [[:mw:Manual:$wgRangeContributionsCIDRLimit|the limit]]. [https://phabricator.wikimedia.org/T177150] * A new parser function will be introduced: <bdi lang="zxx" dir="ltr"><code><nowiki>{{=}}</nowiki></code></bdi>. It will replace existing templates named "=". It will insert an [[w:en:Equals sign|equal sign]]. This can be used to escape the equal sign in the parameter values of templates. [https://phabricator.wikimedia.org/T91154] '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/22|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W22"/> </div> २०:२९, ३० मे २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23340178 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="hi" dir="ltr" class="mw-content-ltr">Tech News: 2022-23</span> == <div lang="hi" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W23"/><div class="plainlinks"> <div lang="en" dir="ltr" class="mw-content-ltr"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/23|Translations]] are available. </div> '''<span lang="en" dir="ltr" class="mw-content-ltr">Changes later this week</span>''' * [[File:Octicons-sync.svg|12px|link=|alt=|<span lang="en" dir="ltr" class="mw-content-ltr">Recurrent item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:MediaWiki 1.39/wmf.15|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-07|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-08|en}}. It will be on all wikis from {{#time:j xg|2022-06-09|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).</span> * [[File:Octicons-tools.svg|15px|link=|alt=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">A new <bdi lang="zxx" dir="ltr"><code>str_replace_regexp()</code></bdi> function can be used in [[Special:AbuseFilter|abuse filters]] to replace parts of text using a [[w:en:Regular expression|regular expression]].</span> [https://phabricator.wikimedia.org/T285468] '''''[[m:Special:MyLanguage/Tech/News|तकनीकी समाचार]]''' [[m:Special:MyLanguage/Tech/News/Writers|तकनीक राजदूत]] द्वारा तैयार हुआ और [[m:Special:MyLanguage/User:MediaWiki message delivery|बॉट]] द्वारा प्रकाशित&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|योगदान करें]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/23|अनुवाद करें]]&nbsp;• [[m:Tech|सहायता लें]]&nbsp;• [[m:Talk:Tech/News|प्रतिक्रिया दें]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|अनुसरण करें या हटाएँ]]।'' </div><section end="technews-2022-W23"/> </div> ०२:४६, ७ जून् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23366979 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-24</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W24"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/24|Translations]] are available. '''Recent changes''' * All wikis can now use [[mw:Special:MyLanguage/Extension:Kartographer|Kartographer]] maps. Kartographer maps now also work on pages with [[mw:Special:MyLanguage/Help:Pending changes|pending changes]]. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation#Project_descriptions][https://phabricator.wikimedia.org/T307348] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.16|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-14|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-15|en}}. It will be on all wikis from {{#time:j xg|2022-06-16|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-14|en}} at 06:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s6.dblist targeted wikis]). [https://phabricator.wikimedia.org/T300471] * Starting on Wednesday, a new set of Wikipedias will get "[[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|Add a link]]" ({{int:project-localized-name-abwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-acewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-adywiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-afwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-akwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-alswiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-amwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-anwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-angwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-arcwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-arzwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-astwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-atjwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-avwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-aywiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-azwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-azbwiki/en}}). This is part of the [[phab:T304110|progressive deployment of this tool to more Wikipedias]]. The communities can [[mw:Special:MyLanguage/Growth/Community configuration|configure how this feature works locally]]. [https://phabricator.wikimedia.org/T304548] * The [[mw:Special:MyLanguage/Help:DiscussionTools#New topic tool|New Topic Tool]] will be deployed for all editors at Commons, Wikidata, and some other wikis soon. You will be able to opt out from within the tool and in [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]]. [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/New_discussion][https://phabricator.wikimedia.org/T287804] '''Future meetings''' * The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place today (13 June). The following meetings will take place on: 28 June, 12 July, 26 July. '''Future changes''' * By the end of July, the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector 2022]] skin should be ready to become the default across all wikis. Discussions on how to adjust it to the communities' needs will begin in the next weeks. It will always be possible to revert to the previous version on an individual basis. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/2022-04 for the largest wikis|Learn more]]. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/24|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W24"/> </div> १६:५९, १३ जून् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23389956 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-25</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W25"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/25|Translations]] are available. '''Recent changes''' * The [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android|Wikipedia App for Android]] now has an option for editing the whole page at once, located in the overflow menu (three-dots menu [[File:Ic more vert 36px.svg|15px|link=|alt=]]). [https://phabricator.wikimedia.org/T103622] * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Some recent database changes may affect queries using the [[m:Research:Quarry|Quarry tool]]. Queries for <bdi lang="zxx" dir="ltr"><code>site_stats</code></bdi> at English Wikipedia, Commons, and Wikidata will need to be updated. [[phab:T306589|Read more]]. * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] A new <bdi lang="zxx" dir="ltr"><code>user_global_editcount</code></bdi> variable can be used in [[Special:AbuseFilter|abuse filters]] to avoid affecting globally active users. [https://phabricator.wikimedia.org/T130439] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.17|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-21|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-22|en}}. It will be on all wikis from {{#time:j xg|2022-06-23|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * Users of non-responsive skins (e.g. MonoBook or Vector) on mobile devices may notice a slight change in the default zoom level. This is intended to optimize zooming and ensure all interface elements are present on the page (for example the table of contents on Vector 2022). In the unlikely event this causes any problems with how you use the site, we'd love to understand better, please ping <span class="mw-content-ltr" lang="en" dir="ltr">[[m:User:Jon (WMF)|Jon (WMF)]]</span> to any on-wiki conversations. [https://phabricator.wikimedia.org/T306910] '''Future changes''' * The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]]. * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Parsoid's HTML output will soon stop annotating file links with different <bdi lang="zxx" dir="ltr"><code>typeof</code></bdi> attribute values, and instead use <bdi lang="zxx" dir="ltr"><code>mw:File</code></bdi> for all types. Tool authors should adjust any code that expects: <bdi lang="zxx" dir="ltr"><code>mw:Image</code></bdi>, <bdi lang="zxx" dir="ltr"><code>mw:Audio</code></bdi>, or <bdi lang="zxx" dir="ltr"><code>mw:Video</code></bdi>. [https://phabricator.wikimedia.org/T273505] '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/25|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W25"/> </div> २०:१८, २० जून् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23425855 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-26</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W26"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/26|Translations]] are available. '''Recent changes''' * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] [[m:Special:MyLanguage/Wikimedia Enterprise|Wikimedia Enterprise]] API service now has self-service accounts with free on-demand requests and monthly snapshots ([https://enterprise.wikimedia.com/docs/ API documentation]). Community access [[m:Special:MyLanguage/Wikimedia Enterprise/FAQ#community-access|via database dumps & Wikimedia Cloud Services]] continues. * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] [[d:Special:MyLanguage/Wikidata:Wiktionary#lua|All Wikimedia wikis can now use Wikidata Lexemes in Lua]] after creating local modules and templates. Discussions are welcome [[d:Wikidata_talk:Lexicographical_data#You_can_now_reuse_Wikidata_Lexemes_on_all_wikis|on the project talk page]]. '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.18|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-28|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-29|en}}. It will be on all wikis from {{#time:j xg|2022-06-30|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-28|en}} at 06:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]). [https://phabricator.wikimedia.org/T311033] * Some global and cross-wiki services will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-30|en}} at 06:00 UTC. This will impact ContentTranslation, Echo, StructuredDiscussions, Growth experiments and a few more services. [https://phabricator.wikimedia.org/T300472] * Users will be able to sort columns within sortable tables in the mobile skin. [https://phabricator.wikimedia.org/T233340] '''Future meetings''' * The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place tomorrow (28 June). The following meetings will take place on 12 July and 26 July. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/26|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W26"/> </div> २०:०३, २७ जून् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23453785 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-27</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W27"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/27|Translations]] are available. '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.19|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-05|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-06|en}}. It will be on all wikis from {{#time:j xg|2022-07-07|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-07-05|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s6.dblist targeted wikis]) and on {{#time:j xg|2022-07-07|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]). * The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]]. * [[File:Octicons-tools.svg|15px|link=|alt=| Advanced item]] This change only affects pages in the main namespace in Wikisource. The Javascript config variable <bdi lang="zxx" dir="ltr"><code>proofreadpage_source_href</code></bdi> will be removed from <bdi lang="zxx" dir="ltr"><code>[[mw:Special:MyLanguage/Manual:Interface/JavaScript#mw.config|mw.config]]</code></bdi> and be replaced with the variable <bdi lang="zxx" dir="ltr"><code>prpSourceIndexPage</code></bdi>. [https://phabricator.wikimedia.org/T309490] '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/27|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W27"/> </div> १९:३२, ४ जुलै २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23466250 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-28</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W28"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/28|Translations]] are available. '''Recent changes''' * In the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector 2022 skin]], the page title is now displayed above the tabs such as Discussion, Read, Edit, View history, or More. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates#Page title/tabs switch|Learn more]]. [https://phabricator.wikimedia.org/T303549] * [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] It is now possible to easily view most of the configuration settings that apply to just one wiki, and to compare settings between two wikis if those settings are different. For example: [https://noc.wikimedia.org/wiki.php?wiki=jawiktionary Japanese Wiktionary settings], or [https://noc.wikimedia.org/wiki.php?wiki=eswiki&compare=eowiki settings that are different between the Spanish and Esperanto Wikipedias]. Local communities may want to [[m:Special:MyLanguage/Requesting_wiki_configuration_changes|discuss and propose changes]] to their local settings. Details about each of the named settings can be found by [[mw:Special:Search|searching MediaWiki.org]]. [https://phabricator.wikimedia.org/T308932] *The Anti-Harassment Tools team [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#May|recently deployed]] the IP Info Feature as a [[Special:Preferences#mw-prefsection-betafeatures|Beta Feature at all wikis]]. This feature allows abuse fighters to access information about IP addresses. Please check our update on [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#April|how to find and use the tool]]. Please share your feedback using a link you will be given within the tool itself. '''Changes later this week''' * There is no new MediaWiki version this week. * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-07-12|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s3.dblist targeted wikis]). '''Future changes''' * The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]]. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/28|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W28"/> </div> १९:२५, ११ जुलै २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23502519 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == [[:वर्गः:Delete]] == Hi, could you please review the deletion requests in the category above? --'''[[User:Rschen7754|Rs]][[User talk:Rschen7754|chen]][[Special:Contributions/Rschen7754|7754]]''' २१:१८, १६ जुलै २०२२ (UTC) :::'''[[User:Rschen7754|Rs]][[User talk:Rschen7754|chen]][[Special:Contributions/Rschen7754|7754]]''' Namaste, I have deleted all the pages. Thanks. [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:३८, १८ जुलै २०२२ (UTC) == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-29</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W29"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/29|Translations]] are available. '''Problems''' * The feature on mobile web for [[mw:Special:MyLanguage/Extension:NearbyPages|Nearby Pages]] was missing last week. It will be fixed this week. [https://phabricator.wikimedia.org/T312864] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.21|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-19|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-20|en}}. It will be on all wikis from {{#time:j xg|2022-07-21|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). '''Future changes''' * The [[mw:Technical_decision_making/Forum|Technical Decision Forum]] is seeking [[mw:Technical_decision_making/Community_representation|community representatives]]. You can apply on wiki or by emailing <span class="mw-content-ltr" lang="en" dir="ltr">TDFSupport@wikimedia.org</span> before 12 August. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/29|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W29"/> </div> २३:००, १८ जुलै २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23517957 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-30</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W30"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/30|Translations]] are available. '''Recent changes''' * The <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikibooks.org/ www.wikibooks.org]</span> and <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikiquote.org/ www.wikiquote.org]</span> portal pages now use an automated update system. Other [[m:Project_portals|project portals]] will be updated over the next few months. [https://phabricator.wikimedia.org/T273179] '''Problems''' * Last week, some wikis were in read-only mode for a few minutes because of an emergency switch of their main database ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]). [https://phabricator.wikimedia.org/T313383] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.22|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-26|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-27|en}}. It will be on all wikis from {{#time:j xg|2022-07-28|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * The external link icon will change slightly in the skins Vector legacy and Vector 2022. The new icon uses simpler shapes to be more recognizable on low-fidelity screens. [https://phabricator.wikimedia.org/T261391] * Administrators will now see buttons on user pages for "{{int:changeblockip}}" and "{{int:unblockip}}" instead of just "{{int:blockip}}" if the user is already blocked. [https://phabricator.wikimedia.org/T308570] '''Future meetings''' * The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place tomorrow (26 July). '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/30|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W30"/> </div> १९:२७, २५ जुलै २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23545370 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-31</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W31"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/31|Translations]] are available. '''Recent changes''' * Improved [[m:Special:MyLanguage/Help:Displaying_a_formula#Phantom|LaTeX capabilities for math rendering]] are now available in the wikis thanks to supporting <bdi lang="zxx" dir="ltr"><code>Phantom</code></bdi> tags. This completes part of [[m:Community_Wishlist_Survey_2022/Editing/Missing_LaTeX_capabilities_for_math_rendering|the #59 wish]] of the 2022 Community Wishlist Survey. '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.23|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-02|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-03|en}}. It will be on all wikis from {{#time:j xg|2022-08-04|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * The [[mw:Special:MyLanguage/Help:Extension:WikiEditor/Realtime_Preview|Realtime Preview]] will be available as a Beta Feature on wikis in [https://noc.wikimedia.org/conf/highlight.php?file=dblists%2Fgroup0.dblist Group 0]. This feature was built in order to fulfill [[m:Special:MyLanguage/Community_Wishlist_Survey_2021/Real_Time_Preview_for_Wikitext|one of the Community Wishlist Survey proposals]]. '''Future changes''' * The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout August. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]]. '''Future meetings''' * This week, three meetings about [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector (2022)]] with live interpretation will take place. On Tuesday, interpretation in Russian will be provided. On Thursday, meetings for Arabic and Spanish speakers will take place. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|See how to join]]. '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/31|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W31"/> </div> २१:२२, १ आगस्ट् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23615613 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-32</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W32"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/32|Translations]] are available. '''Recent changes''' * [[:m:Special:MyLanguage/Meta:GUS2Wiki/Script|GUS2Wiki]] copies the information from [[{{#special:GadgetUsage}}]] to an on-wiki page so you can review its history. If your project isn't already listed on the [[d:Q113143828|Wikidata entry for Project:GUS2Wiki]] you can either run GUS2Wiki yourself or [[:m:Special:MyLanguage/Meta:GUS2Wiki/Script#Opting|make a request to receive updates]]. [https://phabricator.wikimedia.org/T121049] '''Changes later this week''' * There is no new MediaWiki version this week. * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-09|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]) and on {{#time:j xg|2022-08-11|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s2.dblist targeted wikis]). '''Future meetings''' * The [[wmania:Special:MyLanguage/Hackathon|Wikimania Hackathon]] will take place online from August 12–14. Don't miss [[wmania:Special:MyLanguage/Hackathon/Schedule|the pre-hacking showcase]] to learn about projects and find collaborators. Anyone can [[phab:/project/board/6030/|propose a project]] or [[wmania:Special:MyLanguage/Hackathon/Schedule|host a session]]. [[wmania:Special:MyLanguage/Hackathon/Newcomers|Newcomers are welcome]]! '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/32|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W32"/> </div> १९:५०, ८ आगस्ट् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23627807 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-33</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W33"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/33|Translations]] are available. '''Recent changes''' * The Persian (Farsi) Wikipedia community decided to block IP editing from October 2021 to April 2022. The Wikimedia Foundation's Product Analytics team tracked the impact of this change. [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Editing Restriction Study/Farsi Wikipedia|An impact report]] is now available. '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.25|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-16|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-17|en}}. It will be on all wikis from {{#time:j xg|2022-08-18|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-16|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s1.dblist targeted wikis]) and on {{#time:j xg|2022-08-18|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s8.dblist targeted wikis]). * The [[mw:Special:MyLanguage/Help:Extension:WikiEditor/Realtime_Preview|Realtime Preview]] will be available as a Beta Feature on wikis in [https://noc.wikimedia.org/conf/highlight.php?file=dblists%2Fgroup1.dblist Group 1]. This feature was built in order to fulfill [[m:Special:MyLanguage/Community_Wishlist_Survey_2021/Real_Time_Preview_for_Wikitext|one of the Community Wishlist Survey proposals]]. '''Future changes''' * The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout August. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]]. [https://www.mediawiki.org/wiki/Talk_pages_project/Usability#4_August_2022][https://www.mediawiki.org/wiki/Talk_pages_project/Usability#Phase_1:_Topic_containers][https://phabricator.wikimedia.org/T312672] '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/33|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W33"/> </div> २१:०९, १५ आगस्ट् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23658001 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> == <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-34</span> == <div lang="en" dir="ltr" class="mw-content-ltr"> <section begin="technews-2022-W34"/><div class="plainlinks"> Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/34|Translations]] are available. '''Recent changes''' * Two problems with [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] maps have been fixed. Maps are no longer shown as empty when a geoline was created via VisualEditor. Geolines consisting of points with QIDs (e.g., subway lines) are no longer shown with pushpins. [https://phabricator.wikimedia.org/T292613][https://phabricator.wikimedia.org/T308560] '''Changes later this week''' * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.26|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-23|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-24|en}}. It will be on all wikis from {{#time:j xg|2022-08-25|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]). * [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-25|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]). * The colours of links and visited links will change. This is to make the difference between links and other text more clear. [https://phabricator.wikimedia.org/T213778] '''Future changes''' * The new [{{int:discussiontools-topicsubscription-button-subscribe}}] button [[mw:Talk pages project/Notifications#12 August 2022|helps newcomers get answers]]. The Editing team is enabling this tool everywhere. You can turn it off in [[Special:Preferences#mw-prefsection-editing-discussion|your preferences]]. [https://phabricator.wikimedia.org/T284489] '''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]]&nbsp;• [[m:Special:MyLanguage/Tech/News#contribute|Contribute]]&nbsp;• [[m:Special:MyLanguage/Tech/News/2022/34|Translate]]&nbsp;• [[m:Tech|Get help]]&nbsp;• [[m:Talk:Tech/News|Give feedback]]&nbsp;• [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].'' </div><section end="technews-2022-W34"/> </div> ००:१३, २३ आगस्ट् २०२२ (UTC) <!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23675501 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश --> dskhdzp7lw852gnsrrja03sm0uaw216 रुद्र 0 10895 348160 33128 2022-08-26T03:13:42Z Puranastudy 1572 wikitext text/x-wiki {{header | title = {{PAGENAME}} | author = | translator = | section = | previous = | next = | year = | notes = [[w:{{PAGENAME}}|{{PAGENAME}}]] }} <poem> ॐ अथात्मानं शिवात्मानं श्री रुद्ररुपं ध्यायेत् । शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् । गंगाधरं दशभुजं सर्वाभरणभूषितम् ।। नीलग्रीवं शशाड्कांड्कं नागयज्ञोपवीतिनम् । व्याग्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ।। कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् । ज्वलन्तं पिड्गलजटाशिखामुद्योतधारिणम् ।। वृषस्कन्धसमारूढं उमादेहार्धधारिणम् । अमृतेनाप्लुतं शान्तं दिव्यभोगसमन्वितम् ।। दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् । नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ।। सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् । एवं ध्यात्वा द्विजः स्म्यक ततो यजनमारभेत् ।। अथातो रुद्रस्नानार्चनाभिषेकविधिं व्याख्यास्याम: ।। आदित एव तीर्थे स्नात्वा उदेत्य शुचि: प्रयतो ब्रह्मचारी शुक्लवासा देवाभिनुखः स्थित्वा आत्मनि देवता: स्थापयेत् ।। प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु । हस्तयोर्हरस्तिष्ठतु । बाह्वोरिन्द्रस्तिष्ठतु । जठरेSग्निस्तिष्ठतु । हृदये शिवस्तिष्ठतु । कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु । नासिकयोर्वायुस्तिष्ठतु । नयनयोश्चन्द्रादित्यौ तिष्ठेताम् । कर्णयोर्श्विनौ तिष्ठेताम् । ललाटे रुद्रास्तिष्ठन्तु । मूर्ध्न्यादित्यास्तिष्ठन्तु । शिरसि महादेव्स्तिष्ठतु । शिखायां वामदेवस्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु । पार्श्वयो: शिवाशंकरौ तिष्ठेताम् । सर्वतो वायुस्तिष्ठतु । ततो बहि: सर्वतोSग्निर्ज्वालामालापरिवृतस्तिष्ठतु । सर्वेष्वड्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु । मां रक्षन्तु ।। अग्निर्मे वाचि श्रितः । वाक हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि। वायुर्मे प्राणे शिर्तः । प्राणो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि। सूर्यो मे चक्षुषि श्रितः । चक्षुर हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि। चंद्रमा मे मनसि श्रितः । मनो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि। दिशो मे श्रोत्रे श्रिता: । श्रोत्रं हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि। आपो मे रेतसि श्रिता: । रेतो हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि। पृथिवी मे शरीरे श्रिता । शरीरं हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि। ओषधिवनस्पतयो मे लोमसु श्रिता: । लोमानि हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि। इन्द्रो मे बले श्रितः । बलं हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि। पर्जन्यो मे मूर्ध्नि श्रितः । मूर्धा हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि। ईशानो मे मन्यौ श्रितः । मन्युर्हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि। आत्मा म आत्मानि श्रितः । आत्मा हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि। पुनर्म आत्मा पुनरायुरागात् । पुनः प्राणः पुनराकूतमागात् वैश्वानरो रश्मिभिर्वावृधानः । अंतस्तिष्ठत्वमृतस्य गोपा: ।। [[File:अङ्गुलिविन्यास6 Finger Configuration.png|thumb|400px|अङ्गुलिविन्यासः]] [[File:अङ्गुलिविन्यासः2 Fingers.png|thumb|400px|अङ्गुलिविन्यासः2 ]] अस्य श्री रुद्राध्यायप्रश्नमहामन्त्रस्य अघोर ऋषि:, अनुष्टुभ् छन्दः, संकर्षण्मूर्तिस्वरुपो योS सावादित्यः परमपुरुषः स एष रुद्रो देवता । नमः शिवायेति बीजम् । शिवतरायेति शक्ति: । महादेवायेति कीलकम् । श्री साम्बसदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः ।। ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः । दर्शपूर्णमासात्मने तर्जनीभ्यां नमः । चातुर्मास्यात्मने मध्यमाभ्यां नम: । निरुढपशुबन्धात्मने अनामिकाभ्यां नमः । ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः । सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नम: । अगिनिहोत्रात्मने हृदयाय नमः। दर्शपूर्णमासात्मने शिरसे स्वाहा । चातुर्मास्यात्मने शिखायै वषट् । निरूढपशुबन्धात्मने कवचाय हुं । ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् । सर्वक्रत्वात्मने अस्त्राय फट् । ॐ भू: भुवः स्वः ॐ इति दिग्बन्धः ।। ।। ध्यानम ।। आपाताळनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुरत् ज्योति:स्फाटिकलिड्गमौळिविलसत्पूर्णेन्दुवान्तामृतै: । अस्तोकाप्लुतमेकमीशमनीशं रुद्रानुवाकाञ्जपन् ध्यायेदीप्सितसिद्धये ध्रुवपदं विप्रोSभिषिञ्चेत शिवम् ।। ब्रह्माण्डव्याप्तदेहाभसितहिमरुचाभासमानाभुजड्गै: कण्ठे काला: कपर्दाकलितशशिकलाश्चण्डकोदण्डहस्ता: । त्र्यक्षारुद्राक्षमाला: प्रकटितविभवा: शाम्भवा मूर्तिमेदा रुद्रा: श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ।। ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श्रुण्वन्नूतिभि: सीद सादनम् । महागणपतये नमः ।। शं च मे मयश्च मे प्रियं च मेSनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे मह्श्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च मे ऋतं च मेSमृतं च मेSयक्ष्मं च मेSनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेSनमित्रं च मेSभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॐ शान्ति: शान्ति: शान्ति: ।। </poem> [[वर्गः:स्तोत्राणि]] [[वर्गः:स्तोत्रसाहित्यम्]] 5395on8o8ien4jjvueinos8b8suar64 शतपथब्राह्मणम्/काण्डम् १३/अध्यायः २/ब्राह्मण ४ 0 16120 348192 332164 2022-08-26T10:29:00Z Puranastudy 1572 wikitext text/x-wiki <poem><span style="font-size: 15pt; line-height: 200%">१३.२.४ प्रजापतिरकामयत उभौ लोकावभिजयेयं देवलोकं च मनुष्यलोकं चेति स एतान्पशूनपश्यद्ग्राम्यांश्चारण्यांश्च तानालभत तैरिमौ लोकाववारुन्द्ध ग्राम्यैरेव पशुभिरिमं लोकमवारुन्द्धारण्यैरमुमयं वै लोको मनुष्यलोकोऽथासौ देवलोको यद्ग्राम्यान्पशूनालभत इममेव तैर्लोकं यजमानोऽवरुन्द्धे यदारण्यानमुं तैः - १३.२.४.१ स यद्ग्राम्यैः संस्थापयेत् समध्वानः क्रामेयुः समन्तिकं ग्रामयोर्ग्रामान्तौ स्यातां नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायेरन्यदारण्यैर्व्यध्वानः क्रामेयुर्विदूरं ग्रामयोर्ग्रामान्तौ स्यातामृक्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायेरन् - १३.२.४.२ तदाहुः अपशुर्वा एष यदारण्यो नैतस्य होतव्यं यज्जुहुयात्क्षिप्रं यजमानमरण्यं मृतं हरेयुररण्यभागा ह्यारण्याः पशवो यन्न जुहुयाद्यज्ञवेशसं स्यादिति पर्यग्निकृतानेवोत्सृजन्ति तन्नैव हुतं नाहुतं न यजमानमरण्यं मृतं हरन्ति न यज्ञवेशसं भवति - १३.२.४.३ ग्राम्यैः संस्थापयति वि पितापुत्राववस्यतः समध्वानः क्रामन्ति समन्तिकं ग्रामयोर्ग्रामान्तौ भवतो नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायन्ते - १३.२.४.४ </span></poem> oa8qseewwx2agpw2agzrtsx2udg59b2 पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२१ 104 82496 348179 199455 2022-08-26T08:11:31Z Swaminathan sitapathi 4227 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{runningHeader|center=चतुर्थोऽङ्कः |right=१०९}}</noinclude>{{gap}}'''गात्रसेवकः'''-(क) अंघो मए। {{gap}}'''भटः'''-(ख) किं तुए । {{gap}}'''गात्रसेवकः''' --(ग) अंघो भद्द । {{gap}}'''भटः'''--(घ) किं भद्दत्ति । {{gap}}'''गात्रसेवकः'''--(ङ) अंघो भद्दवदी । {{gap}}'''भटः''' —(च) किं भद्दवदी । {{gap}}'''गात्रसेवकः'''--(छ) भद्दवदी पि आढत्ता । {{gap}}'''भटः'''-(ज) ण तुवं एत्थ अवरज्झो । कण्डिळसुण्डिकिणी खु अवरज्झा, जा राअवाहणं गहणिअ सुरं देदि । {{gap}}'''गात्रसेवकः'''– (झ) अंघो मए उत्तं—मा मूळविद्धिं विणासेहि त्ति । {{rule}} {{gap}}(क) अङ्धो मया । {{gap}}(ख) किं त्वया । {{gap}}(ग) अङ्धो भद्र । {{gap}}(घ) किं भद्रेति । {{gap}}(ङ) अङ्घो भद्रवती । {{gap}}(च) किं भद्रवती । {{gap}}(छ) भद्रवन्यप्याहिता । {{gap}}(ज) न त्वमत्रापराद्धः । कण्डिलशौण्डिकी खल्वपराद्धा, या राजवाइनं गृहीत्वा सुरां ददाति । {{gap}}(झ) अङ्घो मयोक्तम् –मा मूलवृद्धिं विनाशयेति । {{rule}} {{gap}}अंघो मए उत्यमित्योऽष्ट संवादाः ॥ {{gap}}अंघो मए उत्तमित्यादि । उक्तम् अर्थात् कण्डिलशौण्डिक्यै । उत्ता मए कण्डिळसुण्डिकिणी’ इति कचित् साधुतरः पाठः। मूलवृद्धिं मा विनाशय, स्थितायां भूलधनस्थानीयायां भद्रवत्यां तत्परिचरणभृतिभाजो मम सकाशात् किमपि मद्यमूक्यं बृद्धिस्थानीयं दिनेदिने ते सुलभं भवेत्, तदेतद् मूलनाशनेन सा नाशयेस्याभिप्रायः ॥<noinclude></noinclude> j8ps2j6xj0ntm5bw1m3b6g2oq6rcecw पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२२ 104 82497 348180 199456 2022-08-26T08:59:46Z Swaminathan sitapathi 4227 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=११०}}</noinclude>{{gap}}'''भटः'''--(क) हं सद्दो विअ । {{gap}}'''गात्रसेवकः'''-(ख) अंधो जाणामि जाणामि, काण्डिळपुण्डिकिर्णाए गेहं भिन्दिअ भद्दवदी पळाअदि । {{gap}}'''भटः'''--(ग) किं भणासि-(आकाशे) एसो भट्टा वच्छराओ वासवदत्तं गणिअ णिग्गदो त्ति । {{gap}}'''गात्रसेवकः''' -(सहर्षम्) अविघ्नमस्तु स्वामिनः। {{gap}}'''भटः'''-(घ) पिब पिब । अज्ज वि तुमं मत्तो आहिण्डेहि । {{gap}}'''गात्रसेवकः'''--आः को मत्तः , कस्य वा मदः, वयं खल्वार्थयौगन्धरायणेन स्वेषु स्वेषु स्थानेषु स्थापिताश्वारपुरुषाः। यावदहमपि सुहृजनस्य संज्ञां करोमि । एते ते सुहृदो निरोधमुक्ता इव कृष्णसर्पा इतस्ततो निर्धावन्ति । भो भोः सुहृदः!श्रुण्वन्तु शृण्वन्तु भवन्तः-- {{rule}} {{gap}}(क) हं शब्द इव । {{gap}}(ख) अङ्घो जानामि जानामि, कण्डिलशौण्डिक्या गेहं भित्तवा भद्रवती पलायते {{gap}}(ग) किं भणसि –एष भर्ता वत्सराजो वासवदत्तां गृहीत्वा निर्गत इति । {{gap}}(ध) पिब पिब । अद्यापि त्वं मत्त अदित्डस्ब {{rule}} {{gap}}भटगात्रसेवकयोरित्थं संवादे वर्तमाने सर्वतः प्रसृतं सवासवदत्तवत्सराजरात्रिनिष्क्रमणवार्ताकलकलं श्रुत्वाह-हमित्यादि ॥ {{gap}}अंध इत्यादि । पलायते परिधावति । तन्निमित्तोऽयं पौरकलकलशब्द इत्यभिप्रायः । शब्दस्य सवासवदतवत्सराजनिर्गमनिमित्तकत्वं जानतोऽप्येवमुक्तिर्वस्तुतत्त्वगोपनाभिनिवेशादिति बोद्धव्यम् ॥ {{gap}}किं भणासीत्यादि । इह वाक्यान्ते ‘गच्छदु भावो’ इति काचिदधिकं पठ्यते ॥ {{gap}}स्वामिकार्यसिद्धिसन्तुष्टः स्वरूपं विवरीतुमिच्छन् मध्यमपात्रतोचितं संस्कृतमाक्ष्रित्याह--अविघ्नमिति । स्वामिन: अविघ्नम् अस्तु विध्नाभावो भवतु । अर्थाभावेऽव्ययीभावः । अथवा कार्यस्य गम्यत्वात् कार्यं विध्नरहितं भवात्वित्यर्थः॥ {{gap}}पिबेत्यादि ॥ {{gap}}स्वरूपं मुक्तकण्ठं निवेदयति- आ इत्यादि । श्रुण्वन्तु अर्थाद् वक्ष्यमाणमुपदेशम् ।<noinclude></noinclude> q1lbknsn3ggu7s63bb9ngqh75byjoiv पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४९ 104 85548 348182 329862 2022-08-26T09:51:21Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४४ |center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right=[अ० २ ० १६]}}</noinclude>विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इत्यादिश्रुतिस्तु विकारमात्रस्य व्यभिचारिणो वाचारम्भणत्वेनानृतत्वं दर्शयति । अनेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शृङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः” इति श्रुतिः सर्वेषामपि विकाराणां सति कल्पितत्वं दर्शयति । सत्त्वं च न सामान्यं तत्र मानाभावात् । पदार्थमात्रसाधारण्यात्सत्सदितिप्रतीत्या द्रव्यगुणकर्ममात्रवृत्तिसत्त्वस्य स्वानुपपादकस्याकल्पनात् । वैपरीत्यस्यापि सुवचत्वात् । एकरूपप्रतीतेरेकरूपविषयनिर्वाह्यत्वेन संबन्धभेदस्य स्वस्वरूपसत्त्वस्य च कल्पयितुमनुचितत्वात् । विषयस्याननुगमेऽपि प्रतीत्यनुगमे जातिमात्रोच्छेदप्रसङ्गात् । तस्मादेकमेव सद्वस्तु स्वतःस्फुरणरूपं ज्ञाताज्ञातावस्थाभासकं स्वतादात्म्याध्यासेन सर्वत्र सद्व्यवहारोपपादकम् । सन्घट इति प्रतीत्या तावत्सद्वयक्तिमात्राभिन्नत्वं घटे विषयीकृतं न तु सत्तासमवायित्वमभेदप्रतीतेर्भेदघटितसंबन्धनिर्वाह्यत्वात् । एवं द्रव्यं सट्टणः सन्नित्यादिप्रतीत्या सर्वाभिन्नत्वं सतः सिद्धम् । द्रव्यगुणादिभेदासिद्व्या च न तेषु धर्मिषु सत्त्वं नाम धर्मः कल्प्यते किं तु सति धर्मिणि द्रव्याद्यभिन्नत्वं लाधवात् । तच्च वास्तवं न संभवतीत्याध्यासिकमित्यन्यत् । तदुक्तं वार्तिककारैः--- {{Block center|<poem>"सत्तातोऽपि न भेदः स्याद्द्रव्यत्वादेः कुतोऽन्यतः । एकाकारा हि संवित्तिः सद्द्र्व्यं सन्गुणस्तथा " इत्यादि ॥</poem>}} {{gap}}सत्ताऽपि नासतो भेदिका तस्याप्रसिद्धेः । द्रव्यत्वादिकं तु सद्धर्मत्वान्न सतो भेदकमित्यर्थः । अत एव घटाद्भिन्नः पट इत्यादिप्रतीतिरपि न भेदसाधिका घटपटतद्भेदानां सदभेदेनैक्यात् । एवं यत्रैव न भेदहस्तत्रैव लब्धपदा सती सदभेदप्रतीतिर्विजयते । तार्किकैः कालपदार्थस्य सर्वात्मकस्याभ्युपगमात्तेनैव सर्वव्यवहारोपपत्तौ तदतिरिक्तपदार्थकल्पने मानाभावात्तस्यैव सर्वानुस्यूतस्य सद्रूपेण स्फुरणरूपेण च सर्वतादात्म्येन प्रतीत्युपपत्तेः । स्फुरणस्यापि सर्वानुस्यूतत्वेनैकत्वान्नित्यत्वं विस्तरेणाग्रिमश्लोके वक्ष्यते । तथाच यथा कस्मिंश्चिद्देशे काले वाडटस्य पटादेर्न देशान्तरे कालान्तरे वा घटत्वम् । एवं कस्मिाश्चिद्देशे काले वा घटस्यान्यत्राघटत्वं शक्रेणापि न शक्यते संपादयितुं पदार्थस्वभावभङ्गायोगात् । एवं कस्मिंश्चिद्देशे काले वाऽसतो देशान्तरे कालान्तरे वा सत्त्वं कस्मिंश्चिद्देशे काले वा सतोऽन्यत्रीसत्त्वं न शक्यते संपादयितुं युक्तिर्साम्यात् । अत उभयोर्नियतरूपत्वमेव द्रष्टव्यमित्यद्वैतसिद्धौ विस्तरः । {{rule}} {{gap}}१ ङ्, °रण्येन सत्स' । २ क, °oया सत्सदि° । ३ ज. °भेदाय स्वस्वरूत्वस्य च । ४ क. ग, छ. स्वरूपस्य । घ, ङ, छ, स्वरूपत्वस्य । झ. स्वरूपात्वस्य स । ५ छ, त्वान्नास । ६ कसामान्यात् ।।<noinclude></noinclude> fag46qors272tbk1p4pqwjcncqkbgaj पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५० 104 85549 348187 329863 2022-08-26T10:19:33Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[ अ० २श्लले०१७] |center='''श्रीमद्भगवद्गीता ।'''|right=४५}}</noinclude> अतः सदेव वस्तु मायाकल्पितासनिवृत्त्याऽमृतत्वाय कल्पते सन्मात्रदृष्ट्या चे तितिक्षाऽप्युपपद्यत इति भावः ॥ १६ ॥ {{gap}}'''श्री० टी०-'''ननु तथाऽपि शीतोष्णादिकमतिदुःसहं कथं सोढव्यम्, अत्यन्तं तत्सहने च कदाचिदात्मनाशस्यापि संभवादित्याशङ्कय तत्त्वविचारतः सर्वं सोढुं शक्यमित्याशयेनाऽऽह---नेति । असतोऽनात्मधर्मत्वादविद्यमानस्य शीतोष्णादेरात्मनि भावः सत्ता न विद्यते । तथा सतः सत्स्वभावस्याऽऽत्मनोऽभावो विनाशो न विद्यते । एवमुभयोः सदसतोरन्तो निर्णयो दृष्टः । कैस्तत्वदर्शिभिर्वस्तुयाथात्म्यावद्भिः । एवंभूतविवेकेन सहस्वेत्यर्थः ॥ १६ ॥ {{gap}}'''म० टी०-'''नन्वेतादृशस्य सतो ज्ञानाद्भेदे परिच्छिन्नत्वापत्तेर्ज्ञानात्मकत्वमभ्युपेयम् । तच्चानाध्यासिकमन्यथा जडत्वापत्तेः । तथा चानाध्यासिकज्ञानरूपस्य सतो धात्वर्थत्वादुत्पत्तिविनाशवत्वं घटज्ञानमुत्पन्नं घटज्ञानं नष्टमिति प्रतीतेश्च । एवं चाहं घटं जानामीतिप्रतीतेस्तस्य साश्रयत्वं सविषयत्वं चेति देशकालवस्तुपरिच्छिन्नत्वात्स्फुरणस्य कथं तद्रूपस्य सतो देशकालवस्तुपरिच्छेदशून्यत्वमित्याशङ्कयाऽऽह- {{Block center|<poem>अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ॥ विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७॥</poem>}} {{gap}}विनाशो देशतः कालतो वस्तुतो वा परिच्छेदः सोऽस्यास्तीति विनाशि परिच्छिन्नं तद्विलक्षणमविनाशि सर्वप्रकारपरिच्छेदशून्यं तु एव तत्सद्रूपं स्फुरणं त्वं विद्धि जानीहि । किं तत् , येन सद्रूपेण स्फुरणेनैकेन नित्येन विभुना सर्वमिदं दृश्यजातं स्वतः सत्तास्फूर्तिशून्यं ततं व्याप्तं स्वसत्तास्फूर्त्यध्यासेन रज्जुशकलेनेव सर्पधारादि स्वस्मिन्समावेशितं तदविनाश्येव विद्धीत्यर्थः । कस्मात् , यस्माद्विनाशं परिच्छेदमव्ययस्यापरिच्छिन्नस्यास्यापरोक्षस्य सर्वानुस्यूतस्य स्फुरणरूपस्य सतः कश्चित्कोऽपि आश्रयो वा विषयो वेन्द्रियसंनिकर्षादिरूपो हेतुर्वा न कर्तुमर्हति समर्थो न भवति कल्पितस्याकल्पितपरिच्छेदकत्वायोगात् । आरोपमात्रे चेष्टापत्तेः । अहं घटं जानामात्यत्र हि अहंकार आश्रयतया भासते घटस्तु विषयतया । उत्पात्तविनाशवती काचिदहंकारवृत्तिस्तु सर्वतो विप्रसृतस्य सतः स्फुरणस्य व्यञ्जकतया, आत्ममनोयोगस्य परैरपि ज्ञानहेतुत्वाभ्युपगमात् । तदुत्पत्तिविनाशेनैव च तदुपहिते स्फुरणरूपे सत्युत्पत्तिविनाशप्रतीत्युपपत्तेर्नैकस्यं स्फुरणस्य स्वतउत्पत्तिविनाशकल्पनाप्रसङ्गः, ध्वन्यवच्छेदेन शब्दवद्घटाद्यवच्छेदेनाऽऽकाशवच्च । अहंकारस्तु तस्मिन्नध्यस्तोऽपि तदाश्रयतया {{rule}} {{gap}}१ क, अ, ‘चिद्देहना” । २ क, च, छ, ज, झ, ञ, पत्वस्य । ३ . ज. “स्य सत ।<noinclude></noinclude> q1h1px1ofbq76kijvtqm9if3w5t8b6s पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५१ 104 85550 348189 329864 2022-08-26T10:26:24Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४६ |center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता---'''|right=[अ० २श्लो०१७]}}</noinclude> भासते तद्वृत्तितादात्म्याध्यासात् । सुषुप्तावहंकाराभावेऽपि तद्वासनावासिताज्ञानभासकस्य चैतन्यस्य स्वतः स्फुरणात् । अन्यथैतावन्तं कालमहं किमपि नाज्ञासिषमिति सुषुप्तोत्थितस्य स्मरणं न स्यात् । न चोत्थितस्य ज्ञानाभावानुमितिरियमिति वाच्यं सुषुप्तिकालरूपपक्षाज्ञानालिङ्गासंभवाच्च । अस्मरणादेर्व्यभिचारित्वात्स्मरणाजनकनिर्विकल्पकाद्यभावासाधकत्वाच्च । ज्ञानसामग्यभावस्य चोन्योन्याश्रयग्रस्तत्वात् । तथा च श्रुतिः यद्वै तन्न पश्यति पश्यन्वै तद्दष्टव्यं न पश्यति न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् '' इत्यादिः सुषुप्तौ स्वप्रकाशस्फुरणसद्भावं तन्नित्यतया दर्शयति । एवं घटादिविषयोऽपि तदज्ञातावस्थाभासके स्फुरणे कल्पितः, य एवं प्रागज्ञातः स एवेदानीं मया ज्ञात इति प्रत्यभिज्ञानात् । अज्ञातज्ञापकत्वं हि प्रामाण्यं सर्वतन्त्रसिद्धान्तः । यथर्थानुभवः प्रमेति वदद्रिस्तार्किकैरपि ज्ञातज्ञापिकायाः स्मृतेर्व्यावर्तैकमनुभवपदं प्रयुञ्जानैरेतदभ्युपगमात् । अज्ञातत्वं च घटादेर्न चक्षुरादिना परिच्छिद्यते तत्रासामर्थ्यातज्ज्ञा- नोत्तरकालमज्ञानस्यानुवृत्तिप्रसङ्गाच्च । नाप्यनुमानेन लिङ्गाभावात् । नहीदानीं ज्ञातत्वेन प्रागज्ञातत्वमनुमातुं शक्यं धारावाहिकानेकज्ञानविषये व्यभिचारात् । इदानीमेव ज्ञातत्वं तु प्रागज्ञातत्वे सतीदानीज्ञातत्वरूपं साध्याविशिष्टत्वादसिद्धम् । नचाज्ञातावस्थाज्ञानमन्तरेण ज्ञान प्रति घटादेर्हेतुता ग्रहीतुं शक्यते पूर्ववर्तित्वाग्रहात् । घटं न जानामीति सावलौकिकानुभवविरोधश्च । तस्मादज्ञातं स्फुरणं भासमानं स्वाध्यस्तं घटादिकं भासयति घटादीनामज्ञाते स्फुरणे कल्पितत्वसिद्विः, अन्यथा घटादेर्जडत्वेनाज्ञातत्वतद्भानयोरनुपपत्तेः । स्फुरणं चाज्ञातं स्वाध्यस्तेनैवाज्ञानेनेति स्वयमेव भगवान्वक्ष्यति* अज्ञानेनाऽऽवृतं ज्ञाने तेन मुह्यन्ति जन्तवः' इत्यत्र । एतेन विभुत्वं सिद्धम् । तथाच श्रुतिः “महद्भूतमनन्तमपारं विज्ञानघन एव" इति “सत्यं ज्ञानमनन्तम्' इति च ज्ञानस्य महत्त्वमनन्तत्वं च दर्शयति । महत्त्वं स्वाध्यतसर्वसंबन्धित्वमन-त्वं त्रिविधपरिच्छेदशून्यत्वमिति विवेकः । एतेन शून्यवादोऽपि प्रत्युक्तः, निरधिष्ठानभ्रमायोगान्नरवधिवाधायोगाच्च । तथाच श्रुतिः " पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः '' इति सर्वबाधावधिं पुरुषं परिशिनष्टि । उक्तं च भाष्यकारैः- “सर्वं विनश्यद्वस्तुजातं पुरुषान्तं विनश्यति पुरुषो विनाशहेत्वभावान्न विनश्यति'' इति । एतेन क्षणकवादोऽपि परास्तः, अबाधितप्रत्यभिज्ञानादन्यदन्यस्मरणाद्यनुपपत्तेश्च । तस्मादे कस्य सर्वानुस्यूतस्य स्वप्रकाशस्फुरणरूपस्य सतः सर्वप्रकारपरिच्छेदशून्यत्वादुपपन्नं नाभावो विद्यते सत इति ॥ १७ ॥ {{gap}}'''श्री० टी०'''---तत्र सत्स्वभावमविनाशि वस्तु सामान्येनोक्तं विशेषतो दर्शयति--- अविनाशीति । येन सर्वमिदमागमापायधर्मकं देहादिकं ततं तत्साक्षित्वेन व्याप्तं तत्तु आत्मस्वरूपमविनाशि विनाशंशून्यं विद्धि जानीहि । तत्र हेतुमाह--- {{bold|विनाशमिति}} ॥ १७ ॥<noinclude></noinclude> fl3qaiqp36buzcxbyxv2813dk2hwi0e 348190 348189 2022-08-26T10:27:13Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४६ |center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता---'''|right=[अ० २श्लो०१७]}}</noinclude> भासते तद्वृत्तितादात्म्याध्यासात् । सुषुप्तावहंकाराभावेऽपि तद्वासनावासिताज्ञानभासकस्य चैतन्यस्य स्वतः स्फुरणात् । अन्यथैतावन्तं कालमहं किमपि नाज्ञासिषमिति सुषुप्तोत्थितस्य स्मरणं न स्यात् । न चोत्थितस्य ज्ञानाभावानुमितिरियमिति वाच्यं सुषुप्तिकालरूपपक्षाज्ञानालिङ्गासंभवाच्च । अस्मरणादेर्व्यभिचारित्वात्स्मरणाजनकनिर्विकल्पकाद्यभावासाधकत्वाच्च । ज्ञानसामग्यभावस्य चोन्योन्याश्रयग्रस्तत्वात् । तथा च श्रुतिः यद्वै तन्न पश्यति पश्यन्वै तद्दष्टव्यं न पश्यति न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् " इत्यादिः सुषुप्तौ स्वप्रकाशस्फुरणसद्भावं तन्नित्यतया दर्शयति । एवं घटादिविषयोऽपि तदज्ञातावस्थाभासके स्फुरणे कल्पितः, य एवं प्रागज्ञातः स एवेदानीं मया ज्ञात इति प्रत्यभिज्ञानात् । अज्ञातज्ञापकत्वं हि प्रामाण्यं सर्वतन्त्रसिद्धान्तः । यथर्थानुभवः प्रमेति वदद्रिस्तार्किकैरपि ज्ञातज्ञापिकायाः स्मृतेर्व्यावर्तैकमनुभवपदं प्रयुञ्जानैरेतदभ्युपगमात् । अज्ञातत्वं च घटादेर्न चक्षुरादिना परिच्छिद्यते तत्रासामर्थ्यातज्ज्ञानोत्तरकालमज्ञानस्यानुवृत्तिप्रसङ्गाच्च । नाप्यनुमानेन लिङ्गाभावात् । नहीदानीं ज्ञातत्वेन प्रागज्ञातत्वमनुमातुं शक्यं धारावाहिकानेकज्ञानविषये व्यभिचारात् । इदानीमेव ज्ञातत्वं तु प्रागज्ञातत्वे सतीदानीज्ञातत्वरूपं साध्याविशिष्टत्वादसिद्धम् । नचाज्ञातावस्थाज्ञानमन्तरेण ज्ञान प्रति घटादेर्हेतुता ग्रहीतुं शक्यते पूर्ववर्तित्वाग्रहात् । घटं न जानामीति सावलौकिकानुभवविरोधश्च । तस्मादज्ञातं स्फुरणं भासमानं स्वाध्यस्तं घटादिकं भासयति घटादीनामज्ञाते स्फुरणे कल्पितत्वसिद्विः, अन्यथा घटादेर्जडत्वेनाज्ञातत्वतद्भानयोरनुपपत्तेः । स्फुरणं चाज्ञातं स्वाध्यस्तेनैवाज्ञानेनेति स्वयमेव भगवान्वक्ष्यति* अज्ञानेनाऽऽवृतं ज्ञाने तेन मुह्यन्ति जन्तवः' इत्यत्र । एतेन विभुत्वं सिद्धम् । तथाच श्रुतिः “महद्भूतमनन्तमपारं विज्ञानघन एव" इति “सत्यं ज्ञानमनन्तम्' इति च ज्ञानस्य महत्त्वमनन्तत्वं च दर्शयति । महत्त्वं स्वाध्यतसर्वसंबन्धित्वमन-त्वं त्रिविधपरिच्छेदशून्यत्वमिति विवेकः । एतेन शून्यवादोऽपि प्रत्युक्तः, निरधिष्ठानभ्रमायोगान्नरवधिवाधायोगाच्च । तथाच श्रुतिः " पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः " इति सर्वबाधावधिं पुरुषं परिशिनष्टि । उक्तं च भाष्यकारैः- “सर्वं विनश्यद्वस्तुजातं पुरुषान्तं विनश्यति पुरुषो विनाशहेत्वभावान्न विनश्यति" इति । एतेन क्षणकवादोऽपि परास्तः, अबाधितप्रत्यभिज्ञानादन्यदन्यस्मरणाद्यनुपपत्तेश्च । तस्मादे कस्य सर्वानुस्यूतस्य स्वप्रकाशस्फुरणरूपस्य सतः सर्वप्रकारपरिच्छेदशून्यत्वादुपपन्नं नाभावो विद्यते सत इति ॥ १७ ॥ {{gap}}'''श्री० टी०'''---तत्र सत्स्वभावमविनाशि वस्तु सामान्येनोक्तं विशेषतो दर्शयति--- अविनाशीति । येन सर्वमिदमागमापायधर्मकं देहादिकं ततं तत्साक्षित्वेन व्याप्तं तत्तु आत्मस्वरूपमविनाशि विनाशंशून्यं विद्धि जानीहि । तत्र हेतुमाह--- {{bold|विनाशमिति}} ॥ १७ ॥<noinclude></noinclude> 3re9r9d82euacdbcc0mi1te3du6e3y3 पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५२ 104 85551 348193 329865 2022-08-26T10:31:38Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[अ० २०१८ ] |center='''श्रीमद्भगवद्गीता ।'''|right=४७}}</noinclude> {{gap}}'''म० टी०--'''ननु स्फुरणरूपस्य सतः कथमविनाशित्वं तस्य देहधर्मत्वाद्देहस्य चानुक्षणविनाशादिति भूतचैतन्यवादिनस्तान्निराकुर्वन्नासतो विद्यते भाव इत्येतद्विवृणोति- {{Block center|<poem>अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ॥ अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥</poem>}} {{gap}}अन्तवन्तो विनाशिन इमेऽपरोक्षा देहा उपचितापचितरूपत्वाच्छरीराणि । बहुवचनात्स्थूलसूक्ष्मकारणरूपा विराट्सूत्राव्याकृताख्याः समष्टिव्ययात्मानः सर्वे नित्यस्याविनाशिन एव शरीरिण आध्यासिकसंवन्धेन शरीवत एकस्याऽऽत्मनः स्वप्रकाशस्फुणरूपस्य संबन्धिनो दृश्यत्वेन भोग्यत्वेन चोक्ताः श्रुतिभिर्ब्रह्मवादिभिश्च । तथाच तैत्तिरीयकेऽन्नमयाद्यानन्दमयान्तान्पञ्च कोशान्कल्पयित्वा तदधिष्ठानमकल्पितं “ब्रह्म पुच्छं प्रतिष्ठा' इति दर्शितम् । तत्र पञ्चीकृतपञ्चमहाभूततत्कार्यात्मको विराण्मूर्तराशिरन्नमयकोशः स्थूलसमष्टिः । तत्कारणीभूतोऽपञ्चीकृतपञ्चमहाभूततत्कार्यात्मको हिरण्यगर्भः सूत्रममूर्तराशिः सूक्ष्मसमष्टिः “त्रयं वा इदं नाम रूपं कर्म'' इतिबृहदाण्यकोक्तव्यन्नात्मकः सर्वकर्मात्मकत्वेन क्रियाशक्तिमात्रमादाय प्राणमयकोश उक्तः । नामात्मकत्वेन ज्ञानशक्ति मात्रमादाय मनोमयकोश उक्तः । रूपात्मकत्वेन तदुभयाश्रयतया कर्तृत्वमादाय विज्ञानमयकोश उक्तः । ततः प्राणमयमनोमयविज्ञानमयात्मैक एव हिरण्यगर्भाख्यो लिङ्गशरीरकोशः । तत्कारणीभूतस्तु मायोपहित चैतन्यात्मा सर्वसंस्कारशेषोऽव्याकृताख्य आनन्दमयकोशः । ते च सर्व एकस्यैवाऽऽत्मनः शरीराणत्युक्तम् । तस्यैष एवं शारीर आत्मा यः पूर्वस्य'' इति । तस्य प्राणमयस्यैष एवं शरीरे भवः शारीर आत्मा यः सत्यज्ञानादिलक्षणों गुहानिहितत्वेनोक्तः पूर्वस्यान्नमयस्य । एवं प्राणमयमनोमयविज्ञानमयानन्दमयेषु येाज्यम् । अथवेमे सर्वे देहास्त्रैलोक्यवर्तिसर्वप्राणिसंबन्धिन एकस्यैवाऽऽत्मन उक्ता इति योजना । तथा च श्रुतिः-- {{Block center|<poem>" एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ”</poem>}} {{gap}}इति सर्वशरीरसंबन्धनमेकमात्मानं नित्यं विभुं दर्शयति । ननु नित्यत्वं यावत्कालस्था- यित्वं तथाचाविद्यादिवत्कालेन सह नाशेऽपि तदुपपन्नमित्यत आह–अनाशिन इति । देशतः कालतो वस्तुतश्च परिच्छिन्नस्याविद्यादेः कल्पितत्वेनानित्यत्वेऽपि यावत्कालस्थायित्वरूपमौपचारिकं नित्यत्वं व्यवहियते “यावद्विकारं तु विभागो लोकवत्” इतिन्यायात् । आत्मनस्तु परिच्छेदत्रयशून्यस्याकल्पितस्य विनाशहेत्वभावान्मुख्यमेव कूटस्थनित्यत्वं नतु परिणामिनित्यत्वं यावत्कालस्थायित्वं चेत्यभिप्रायः । नन्वेतादृशे देहिनि<noinclude></noinclude> bl541tu13oplp6np7zea6kfuxe8q0tx 348194 348193 2022-08-26T10:32:33Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[अ० २०१८ ] |center='''श्रीमद्भगवद्गीता ।'''|right=४७}}</noinclude> {{gap}}'''म० टी०--'''ननु स्फुरणरूपस्य सतः कथमविनाशित्वं तस्य देहधर्मत्वाद्देहस्य चानुक्षणविनाशादिति भूतचैतन्यवादिनस्तान्निराकुर्वन्नासतो विद्यते भाव इत्येतद्विवृणोति- {{Block center|<poem>अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ॥ अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥</poem>}} {{gap}}अन्तवन्तो विनाशिन इमेऽपरोक्षा देहा उपचितापचितरूपत्वाच्छरीराणि । बहुवचनात्स्थूलसूक्ष्मकारणरूपा विराट्सूत्राव्याकृताख्याः समष्टिव्ययात्मानः सर्वे नित्यस्याविनाशिन एव शरीरिण आध्यासिकसंवन्धेन शरीवत एकस्याऽऽत्मनः स्वप्रकाशस्फुणरूपस्य संबन्धिनो दृश्यत्वेन भोग्यत्वेन चोक्ताः श्रुतिभिर्ब्रह्मवादिभिश्च । तथाच तैत्तिरीयकेऽन्नमयाद्यानन्दमयान्तान्पञ्च कोशान्कल्पयित्वा तदधिष्ठानमकल्पितं “ब्रह्म पुच्छं प्रतिष्ठा' इति दर्शितम् । तत्र पञ्चीकृतपञ्चमहाभूततत्कार्यात्मको विराण्मूर्तराशिरन्नमयकोशः स्थूलसमष्टिः । तत्कारणीभूतोऽपञ्चीकृतपञ्चमहाभूततत्कार्यात्मको हिरण्यगर्भः सूत्रममूर्तराशिः सूक्ष्मसमष्टिः “त्रयं वा इदं नाम रूपं कर्म " इतिबृहदाण्यकोक्तव्यन्नात्मकः सर्वकर्मात्मकत्वेन क्रियाशक्तिमात्रमादाय प्राणमयकोश उक्तः । नामात्मकत्वेन ज्ञानशक्ति मात्रमादाय मनोमयकोश उक्तः । रूपात्मकत्वेन तदुभयाश्रयतया कर्तृत्वमादाय विज्ञानमयकोश उक्तः । ततः प्राणमयमनोमयविज्ञानमयात्मैक एव हिरण्यगर्भाख्यो लिङ्गशरीरकोशः । तत्कारणीभूतस्तु मायोपहित चैतन्यात्मा सर्वसंस्कारशेषोऽव्याकृताख्य आनन्दमयकोशः । ते च सर्व एकस्यैवाऽऽत्मनः शरीराणत्युक्तम् । तस्यैष एवं शारीर आत्मा यः पूर्वस्य'' इति । तस्य प्राणमयस्यैष एवं शरीरे भवः शारीर आत्मा यः सत्यज्ञानादिलक्षणों गुहानिहितत्वेनोक्तः पूर्वस्यान्नमयस्य । एवं प्राणमयमनोमयविज्ञानमयानन्दमयेषु येाज्यम् । अथवेमे सर्वे देहास्त्रैलोक्यवर्तिसर्वप्राणिसंबन्धिन एकस्यैवाऽऽत्मन उक्ता इति योजना । तथा च श्रुतिः-- {{Block center|<poem>" एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ”</poem>}} {{gap}}इति सर्वशरीरसंबन्धनमेकमात्मानं नित्यं विभुं दर्शयति । ननु नित्यत्वं यावत्कालस्था- यित्वं तथाचाविद्यादिवत्कालेन सह नाशेऽपि तदुपपन्नमित्यत आह–अनाशिन इति । देशतः कालतो वस्तुतश्च परिच्छिन्नस्याविद्यादेः कल्पितत्वेनानित्यत्वेऽपि यावत्कालस्थायित्वरूपमौपचारिकं नित्यत्वं व्यवहियते “यावद्विकारं तु विभागो लोकवत्” इतिन्यायात् । आत्मनस्तु परिच्छेदत्रयशून्यस्याकल्पितस्य विनाशहेत्वभावान्मुख्यमेव कूटस्थनित्यत्वं नतु परिणामिनित्यत्वं यावत्कालस्थायित्वं चेत्यभिप्रायः । नन्वेतादृशे देहिनि<noinclude></noinclude> omgzs5yqx111zqrits4phkmhaqhcn9n पृष्ठम्:अद्भुतसागरः.djvu/५८० 104 127355 348200 345323 2022-08-26T11:27:07Z Priyanka hegde 7796 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः ।|right=५७३}}</noinclude>प्रत्येकमेवं सततं सुमेरोर्यद्दक्षिणाभ्यागमनेन सर्पन् । दिवारजन्योः प्रहराष्टकेन भुङ्क्ते दिशोऽष्टौ सविता क्रमेण ॥ दक्षिणायनदिने तु शाङ्करी पावकी ज्वलति चोत्तरायणे । इति च स्थूलंसरमुक्तम् । वस्तुतस्तु-औदयिकविषुवस्थानाद्दक्षिणोत्तरयोः सार्धद्वाविंशतितमक्रान्त्वंशभो गदिमादारभ्य चतुर्विंशत्यंशपरिमितं दक्षिणोत्तरपरमक्रान्तिद्वयपूरकं सार्धाशभोगदिन पर्यन्तं विपरीतायने नान्ये । पुनः सार्धक्रान्त्यंशप्रतिलोमभोगदिनपर्यन्तं क्रमेणाग्नेयीशान्यौ ज्वलतः । यतः षष्ट्यधिकांशशतत्रयपरिमितस्य भचक्रास्याष्टमो भागः पञ्चचत्वारिंशदंश। दिक्परिमाणमिति । एवं पञ्चविधोदैवदीप्तः । स्वदक्षिणगतिचेष्टितैर्गति चेष्टदीप्तौ । शुष्कवृक्षादिगतः स्थानदीप्तः । इङ्गिताकारैरवगम्य क्रूरान्तःकरण आश्रयदीप्त: । दुःश्रुतिरुतः स्वरदीप्तः । इति पञ्चविधः क्रियादीप्तोऽपि । उक्तविपरीतोऽपि दशविधः शान्तो भवति । <small>वसन्तराजस्तु ।</small> आभस्मिता याः ककुभः समस्ताः धिष्ण्यादिदोष रहितश्च कालः । अवामचेष्टागतिरप्यवामाभावः प्रसन्नो मधुरो विरावः ॥ स्थानं मनोहारि तदेव दैवं सप्तप्रकारं कथयन्ति शान्तम् । सप्तप्रकारं पुनरेतदेव वहन्ति दीप्तं विपरीतभावात् || एषां च मध्यात् ककुभादिकानां जातेषु शान्तेष्वधिकाधिकेषु । शुभं नराणामधिकाधिकं स्यात् तद्दत् प्रदीप्तेष्वशुभं प्रदीप्तम् ॥ <small>पराशरः ।</small> {{bold|<poem>दग्धवक्रान्तराच्छिन्नशुष्ककण्टकिवृक्षगाः । अश्मनिम्बकपालाशसिकताकेशभस्मसु ॥ श्मशानाङ्गारवल्मीकविषमोखरसानुषु । जीर्णशीर्णाशुचिभ्रष्टदेशस्था दीसंज्ञिताः ॥ मनोज्ञस्निग्धहरितक्षीरिपुष्पतरुस्थिताः । समप्रशस्तभूमिष्ठाः शान्ताः स्युर्मृगपक्षिणः ॥</poem>}}<noinclude></noinclude> 0yzo60etzh5oyzgn8rkoticyan47kur पृष्ठम्:अद्भुतसागरः.djvu/५८१ 104 127356 348197 345324 2022-08-26T11:06:12Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=५७४|center=अद्भुतसागरे}}</noinclude><small>वराहः ।</small> {{bold|<poem>{{gap}}भिन्नभैरवदीनार्त्तपरुषक्षामजर्जराः । {{gap}}स्वरा नेष्टाः शुभाः शान्ता हृष्टप्रकृतिपूजिताः ॥</poem>}} <small>वसन्तराजस्तु ।</small> {{bold|<poem>आर्त्तभीतरवजर्जरदीप्ता भिन्नकण्ठलघुभैरवरूक्षाः । निन्दनीयनिनदाः शुभशब्दाः शान्तपूर्णमुदिताः प्रकृतास्तु ॥</poem>}} <small>पराशरस्तु ।</small> {{bold|<poem>{{gap}}तिथिवातार्कभस्थानचेष्टादीप्ता यथाक्रमम् । {{gap}}धनसैन्यबलाङ्गेषु कर्मणां स्युर्भयङ्कराः । {{gap}}जीमूतध्वनिदीप्तेषु भयं भवति मारुतात् । {{gap}}उभयोः सन्ध्ययोर्दीप्ताः शस्त्रोद्भवभयङ्कराः ॥ {{gap}}चितिकेशकपालेषु मृत्युबन्धवधप्रदाः । {{gap}}कण्टकीकाष्ठभस्मस्थाः कलहाय सुदुःसहाः ॥ {{gap}}अप्रसिद्धतया चापि निःसारास्थिव्यवस्थिताः । {{gap}}कुर्वन्ति शकुना दीप्ताः शान्ता जाप्यफलास्तु ते ॥ {{gap}}कलहस्वरदीप्तेषु स्थानदीप्तेषु विग्रहः । {{gap}}उच्चमादौ ध्वनिं कृत्वा नीचं पश्चाच्च मोघकृत् ॥</poem>}} <small>वसन्तराजस्तु ।</small> {{bold|<poem>भवेदनल्पः प्रथमं ततोऽल्पस्वरोऽनुकूलोऽपि नरस्य यस्य । मुष्यन्ति नूनं पथि तस्करास्तं यत्नेन तस्माच्छकुनाः परीक्ष्याः ॥ तिथ्या समीरेण तथा सवित्रा नक्षत्रचेष्टास्थितिभिश्च दीप्ताः । धनस्य सैन्यस्य बलायोश्च कर्मेष्टयोश्च क्रमतो भयाय ॥</poem>}} <small>पराशरः ।</small> {{bold|<poem>{{gap}}अङ्गारिण्यामतिक्रान्तं दीप्तायां प्रत्युपस्थितम् । {{gap}}प्रधूमितायामागामिशान्तं शान्तासु निर्दिशेत् ॥</poem>}}<noinclude></noinclude> 6i5au4sxtmdf7jdrpzmkx4ajf0p5ncq पृष्ठम्:अद्भुतसागरः.djvu/५८२ 104 127357 348196 345325 2022-08-26T10:54:17Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=सर्वाशाकुनाद्भुतावर्त्तः ।|right=५७५}}</noinclude><small>वराहः ।</small> {{bold|<poem>{{gap}}मुक्तप्राप्तैष्यसूर्यासु फलं दिक्षु तथाविधम् । {{gap}}अङ्गारदीप्तधूमिन्यस्ताश्च शान्तास्ततोऽपराः ॥ {{gap}}तत्पञ्चमदिशां तुल्यं शुभं त्रैकाल्यमादिशेत् । {{gap}}परिशेषदिशोर्वाच्यं यथासन्नं शुभाशुभम् ।</poem>}} <small>वसन्तराजः ।</small> {{bold|<poem>सन्ध्याद्वये शस्त्रभयं प्रदीप्ता वाताद्भयं मेघनिनादीप्ता । उपक्रमे वारिधनागमस्य दीप्ता जनान् संजनयन्ति भीतिम् ॥ जाते प्रदीप्ते शकुने नराणां स्याद्भस्मितायां दिशि वित्तहानिः । आलिङ्गतायां दिशि जीवनाशः सन्तापशोकौ दिशि धूमितायाम् ॥</poem>}} <small>पराशरः ।</br></small> {{gap}}दीप्तासु पूर्वतो युवराजभयाय । आग्नेय्यामग्निभयाय दक्षिणस्यां सार्थस्य*<ref>* 'सार्थो वणिक्समूहे स्यात्'-इति कोषः ।</ref> निवेशघाताय । नैर्ऋत्यां चौरभयाय । पश्चिमतः सर्वे पर्वतघाताय । वायव्यां वातोद्द्वमाय । ऐशान्यां मित्रविरीधो विपर्यः शान्तासु । {{bold|<poem>{{gap}}ऐन्द्र्यां दीप्तानुबन्धी च शकुनो व्याहरेद्यदि । {{gap}}मृगो वा नृपतौ पीडां कुर्याद्वा नृपसत्कृते । {{gap}}तस्यामेवं तु शान्तायां शान्तं स्याच्च रुतं यदि । {{gap}}तयोरेव तदा विद्याद्धनलाभं प्रियागमम् ॥ {{gap}}आग्नेयेऽग्निभयं दीप्ते देहपीडां च निर्दिशेत् । {{gap}}शान्ते स्योदर्शनं तत्र शिल्पिनामग्निजोविनाम् ॥ {{gap}}देहपीडां भयं नाशं याम्ये दीप्ते विनिर्दिशेत् । {{gap}}शान्ते मन्त्रिनृमुख्याणां विकल्पस्य च दर्शनम् ॥</poem>}} {{rule}}<noinclude></noinclude> j54e9odv8q50u4326dd9w7ogz5gf8ei पृष्ठम्:अद्भुतसागरः.djvu/५८३ 104 127358 348195 345326 2022-08-26T10:43:31Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=५७६|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}नैर्ऋते कलहो दीप्ते दहनश्रवणं स्मृतम् । {{gap}}हृतागमनमानन्दं शान्ते तस्मिन् विनिर्दिशेत् ॥ {{gap}}शूद्रेण कलहं दीप्ते भयं न जलजीविनाम् । {{gap}}कर्षकोदधिपुष्पं च शान्ते दृश्येत वारुणे ॥ {{gap}}वायव्ये तस्करव्याधिबालशाकुनिकागमम् । {{gap}}दीप्ते शान्तेऽथ धनिनां वधबन्धकजीविनाम् ॥ {{gap}}सौम्ये दीप्ते मृगे विन्द्यात् प्रधानद्विजसत्तम । {{gap}}शान्ते शिवमनाबासिब्राह्मणस्य च दर्शनम् ॥ {{gap}}ऐशाने शकुने दीप्ते सुहृत्कलहमादिशेत् । {{gap}}निवृत्ते मधुरे शान्ते सुहृद्भिः सह सङ्गमम् ॥</poem>}} <small>वसन्तराजः ।</small> {{bold|<poem>जातोदयो दीप्तककु विभाग प्रशान्तदिक्स्थेन कृतानुनादः । अनर्थशङ्कां शकुनो विधाय निःशंसयं निष्फलतां प्रयाति ॥ प्रशान्तदिग्जो विहितानुनादो यदा भवेद्दीप्तदिगुत्थितेन । श्रेयस्तदानीं शकुनः प्रदर्य प्रयाति वैकल्यमवश्यमेव ॥</poem>}} <small>वराहः ।</small> {{bold|<poem>{{gap}}वधघातभयानि स्युः पादोरोमस्तकान्तिगैः । {{gap}}शष्पापः पिशितान्नादैर्दोषा वर्षक्षतग्रहाः ॥ {{gap}}वामसव्यरुतो मध्यः प्राह स्वपरयोर्भयम् । {{gap}}मरणं कथयन्त्येते सर्वे समविराविणः ॥ {{gap}}विदिक्स्थः शकुनो दीप्तो वामस्थेनानुवाशितः । {{gap}}स्त्रियाः संग्रहणं प्राह तद्दिगाख्यातयोनितः ॥ {{gap}}ऐन्द्र्यानलदिशोर्मध्ये त्रिभागेषु व्यवस्थिताः । {{gap}}कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम् ॥</poem>}}<noinclude></noinclude> qp1sylt1w55ezqnyeuzcm19mhfy9yhk पृष्ठम्:अद्भुतसागरः.djvu/५८४ 104 127359 348188 345327 2022-08-26T10:24:34Z Priyanka hegde 7796 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः ।|right=५७७}}</noinclude>{{bold|<poem>शिल्पी भिक्षुर्विवस्त्रा स्त्री याम्यानलदिगन्तरे । परतश्चापि मातङ्गगोपधर्मसमाश्रयाः ॥ मैर्ऋतवारुणीमध्ये प्रमदासूतितस्कराः । शौण्डिकः शाकुनी हिंस्रो वायव्यापश्चिमान्तरे ॥ विषघातकगोस्वामिकुहकज्ञास्ततः परम । धनवानीक्षणीकश्च मालाकारस्ततः परम् ॥ वैष्णवश्वरकश्चैव वाजिनां रक्षणे रतः । द्वात्रिंशदेवं भेदाः स्युः पूर्वदिग्भिः सहोदिताः ॥ राजा कुमारौ नेता च दूतः श्रेष्ठी चरो द्विजः । गजाध्यक्षश्च पूर्वाद्याः क्षितिपाद्याश्चतुर्दिशम् । गच्छतस्तिष्ठतश्चापि दिशि यस्यां व्यवस्थितः । विरौति शकुनो वाच्यस्तद्दिग्जेन समागमः ॥</poem>}} <small>शुभाशुभहेतुः समागमः ।</br> वसन्तराजः ।</small> {{bold|<poem>एवंप्रकाराः शकुना जनानां शान्ताः पुनर्याप्यफला भवन्ति । तं भक्षयन्तोऽशनमिष्टसिद्धिं कुर्वन्त्यसिद्धिं मुनिरुक्तिरेषा । तृणं फलं खादति यः स सौम्यो रौद्रः पुरीषामिषभक्षको यः । प्रशान्तदीप्तं विदधाति कार्यमन्नाशनोऽस्मादुभयप्रकारः ॥ प्रसादभूभृत्सुरमन्दिराणि स्तम्बेरमास्तम्भतुरङ्गशालाः । अशून्यगेहे भगवाँश्च पूज्यः क्षीरद्रुमाहालकतोरणानि ॥ एवंप्रकाराणि मनोहराणि स्थानानि तुङ्गानि शुभावहानि । नीचेषु मध्ये शुभदानिदानीं देशप्रदेशान् प्रदिपादयामः ॥ शुचिः सतोया विशदा मनोज्ञा सगोमया शस्यवती च भूमिः । छाया तथा शाद्वलमेवमाद्या भवन्ति नीचे शुभदाः प्रदेशाः ॥</poem>}}<noinclude></noinclude> l3h5u48cb5ooow14lsn163r2ey2sfol 348191 348188 2022-08-26T10:27:43Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः ।|right=५७७}}</noinclude>{{bold|<poem>{{gap}}शिल्पी भिक्षुर्विवस्त्रा स्त्री याम्यानलदिगन्तरे । {{gap}}परतश्चापि मातङ्गगोपधर्मसमाश्रयाः ॥ {{gap}}मैर्ऋतवारुणीमध्ये प्रमदासूतितस्कराः । {{gap}}शौण्डिकः शाकुनी हिंस्रो वायव्यापश्चिमान्तरे ॥ {{gap}}विषघातकगोस्वामिकुहकज्ञास्ततः परम । {{gap}}धनवानीक्षणीकश्च मालाकारस्ततः परम् ॥ {{gap}}वैष्णवश्वरकश्चैव वाजिनां रक्षणे रतः । {{gap}}द्वात्रिंशदेवं भेदाः स्युः पूर्वदिग्भिः सहोदिताः ॥ {{gap}}राजा कुमारौ नेता च दूतः श्रेष्ठी चरो द्विजः । {{gap}}गजाध्यक्षश्च पूर्वाद्याः क्षितिपाद्याश्चतुर्दिशम् । {{gap}}गच्छतस्तिष्ठतश्चापि दिशि यस्यां व्यवस्थितः । {{gap}}विरौति शकुनो वाच्यस्तद्दिग्जेन समागमः ॥</poem>}} <small>शुभाशुभहेतुः समागमः ।</br> वसन्तराजः ।</small> {{bold|<poem>एवंप्रकाराः शकुना जनानां शान्ताः पुनर्याप्यफला भवन्ति । तं भक्षयन्तोऽशनमिष्टसिद्धिं कुर्वन्त्यसिद्धिं मुनिरुक्तिरेषा । तृणं फलं खादति यः स सौम्यो रौद्रः पुरीषामिषभक्षको यः । प्रशान्तदीप्तं विदधाति कार्यमन्नाशनोऽस्मादुभयप्रकारः ॥ प्रसादभूभृत्सुरमन्दिराणि स्तम्बेरमास्तम्भतुरङ्गशालाः । अशून्यगेहे भगवाँश्च पूज्यः क्षीरद्रुमाहालकतोरणानि ॥ एवंप्रकाराणि मनोहराणि स्थानानि तुङ्गानि शुभावहानि । नीचेषु मध्ये शुभदानिदानीं देशप्रदेशान् प्रदिपादयामः ॥ शुचिः सतोया विशदा मनोज्ञा सगोमया शस्यवती च भूमिः । छाया तथा शाद्वलमेवमाद्या भवन्ति नीचे शुभदाः प्रदेशाः ॥</poem>}}<noinclude></noinclude> nesxetjqe717t7y5cp7aan0inp7c666 पृष्ठम्:अद्भुतसागरः.djvu/५८५ 104 127360 348186 345328 2022-08-26T10:08:32Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=५७८|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>करण्डझालाचितशृङ्गयूपाः शरः खरः शैरिभशूकरोष्ट्राः । वल्मीकशुष्कोत्पटितद्रुमाद्या नीचेषु देशेषु भवन्ति शस्ताः ॥ अङ्गारभस्मोपलरज्जुपङ्कगर्त्तागुहा: कोशतुषास्थिविष्टाः । घृणाकरा: कर्पटकोटराद्या न नीचदेशाः शुभदा भवन्ति ॥</poem>}} <small>वराहः ।</small> {{bold|<poem>{{gap}}शीघ्रमासन्ननीचस्थैश्चिरादुन्नतदूरगैः । {{gap}}स्थानवृद्ध्युपघाताच्च तद्वद्ब्रूयात् फलं बुधैः ॥</poem>}} <small>वसन्तराजश्च ।</small> {{bold|<poem>समीपभूतैर चिरेण सिद्धिचिरेण दूरे शकुनैः प्रयातैः । स्वस्थान संस्थैर्बलिभिः स्वकाले जातैः फलं सम्यगसम्यगन्यैः ॥</poem>}} <small>पराशरः ।</br></small> नक्तंदियाचारिस्थलान्तरिक्षनराणामुत्तरोत्तरा बलवन्तः । तेषां स्वदेशकाले फलसामग्री ।</br> <small>वराहः ।</small> {{bold|<poem>{{gap}}स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः । {{gap}}क्लीबस्त्रीपुरुषाश्चैषां बलिनः स्युर्यथोत्तरम् ॥</poem>}} <small>वसन्तराजस्तु ।</small> {{bold|<poem>नपुंसकस्त्रीपुरुषा विहङ्गा यथोत्तरं स्युर्बलिनः समस्ताः । तेषां च भेदत्रयलक्षणाय श्लोकाविमौ शाकुनिकाः पठन्ति ॥ {{gap}}पीनोन्नतविकृष्टांसाः पृथग्ग्रीवा सुवक्षसः । {{gap}}स्वल्पगम्भीरविरुताः पुमांसः स्थिरविक्रमाः ॥ {{gap}}तनुग्रीवाः कृशस्कन्धाः सूक्ष्माल्पपदविक्रमाः । {{gap}}प्रसक्ता मृदुभाषिण्यः स्त्रियोऽतोऽन्यन्नपुंसकम् ॥</poem>}} <small>वराहः ।</small> {{bold|<poem>{{gap}}कुकुटेभपिरिल्यश्च शिखिवञ्जुलच्छिकराः । </poem>}}<noinclude></noinclude> k1rl0lsxpffg4sawjc1qy7tn05clo9g पृष्ठम्:अद्भुतसागरः.djvu/५८६ 104 127361 348181 345329 2022-08-26T09:48:51Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः ।|right=५७९}}</noinclude>{{bold|<poem>{{gap}}बलिनः सिंहनादाश्च कूटपूरी च पूर्वतः ॥ </poem>}} <small>वसन्तराजः ।</small> {{bold|<poem>कूटपूंरकमयूरपिरिल्यः सिंहनादगजवञ्जुलकाश्च । छिक्कर: सकुकररा कुररीमान् पूर्ववतोऽधिकबलान् कथयन्ति ॥</poem>}} <small>वराहः ।</small> {{bold|<poem>{{gap}}क्रोष्टुकीलूकहारीतकाककोकर्क्षपिङ्गलाः । {{gap}}कपोतरुदिताक्रन्दक्रूरशब्दाश्च याम्यतः ॥</poem>}} <small>वसन्तराजश्च ।</small> {{bold|<poem>हारीतकाकर्क्षकपोतकाकोलूकास्तथा पिङ्गलका शृगालौ । क्ररारवाक्रोशनरोदनानि भवन्ति नित्यं बलवन्त्यवाच्याम् ॥</poem>}} <small>वराहः ।</small> {{bold|<poem>{{gap}} गोशशक्रौञ्चलोमाशहंसोत्क्रोशकपिञ्जलाः । {{gap}}विडालोत्सववादित्रगीतहासाश्च वारुणाः ॥</poem>}} <small>वसन्तराजश्च ।</small> {{bold|<poem>उत्क्रोशगोक्रौञ्चविडालहंसाः कपिञ्जला लोमशिका शशश्न । वादित्रनृत्योत्सवगीतहासा बलं प्रतीच्यां भृशमुद्वहन्ति ॥</poem>}} <small>वराहः ।</small> {{bold|<poem>{{gap}}शतपत्रकुरुङ्गाखुमृगैकशफकोकिलाः । {{gap}}चाषशल्यकपुण्याहघण्टाशङ्खरवा उदक् ॥</poem>}} <small>वसन्तराजश्च ।</small> {{bold|<poem>सरोजका कैकशफास्तथाऽखुमृगस्तथा कोकिलशल्यकौ च । पुण्याहघण्टारवशङ्कशब्दा दिश्युत्तरस्यां बलमुहन्ति ॥</poem>}} <small>वराहः ।</small> {{bold|<poem>{{gap}}श्रेष्टे हयसिते प्राच्यां शवमांसे च दक्षिणे । {{gap}}कन्यकादधिनी पश्चादुदग्गोविप्रसाधवः ॥ {{gap}}जालश्वचरणौ नेष्टौ प्राग्याम्यौ शस्त्रघातकौ ।</poem>}}<noinclude></noinclude> iof91dik7lt4w7crjabelafxq8k1stb पृष्ठम्:अद्भुतसागरः.djvu/५८७ 104 127362 348173 345330 2022-08-26T06:44:12Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=५८०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}पश्चादाशवषण्ढौ च खलासनहलान्युदक् ॥ {{gap}}शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका । {{gap}}शूकरी परपुष्टा च पुन्नामानश्च वामतः ॥</poem>}} <small>वसन्तराजः ।</small> {{bold|<poem>श्यामा शिवा पिङ्गलिकाऽन्यपुष्टा पल्ली रला शूकरिका तथैव । छुच्छुन्दरी वाऽपि शुभाय वामा पुन्नामधेयाः शकुनाश्च सर्वे ॥</poem>}} <small>वराहः ।</small> {{bold|<poem>{{gap}}स्त्रीसंज्ञा भासभषककपिश्रीकर्णछिक्कराः । {{gap}}शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः ॥</poem>}} <small>वसन्तराजश्च ।</small> {{bold|<poem>श्रीकण्ठछिक्काः सरुरुप्लवङ्गाः श्रीकर्णभासौ भषको मयूरः । श्येनः समः पिप्पिकया प्रशस्ताः स्त्रीनामधेया अपि दक्षिणेन ॥</poem>}} <small>वराहः ।</small> {{bold|<poem>{{gap}}क्ष्वेडास्फोटितपुण्याहगीतशङ्खाम्बुनिःस्वनाः । {{gap}}सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः ॥</poem>}} <small>वसन्तराजश्च ।</small> {{bold|<poem>आक्ष्वेडितस्फोटितगोतवाद्यपुण्याहशङ्खाध्ययनाः बुकुम्भाः । वामेन पुंवत् कथयन्ति भद्रं स्त्रीवच्छुभा दक्षिणतः परेषाम् ॥</poem>}} <small>वराहः ।</small> {{bold|<poem>{{gap}}ओजाः प्रदक्षिणाः शस्ता मृगाः सनकुलाण्डजाः । {{gap}}चाषः सनकुलो वामो भृगुराहापराह्णतः ॥ {{gap}}"मयूरोलकशूकर्यो दक्षिणा निशि पूजिताः । {{gap}}वामाः शिखिबिडालाखुदुर्दुरव्याघ्रसारसाः”*<ref>* नेदम् भ. पु. उपसम्पते ।</ref> ॥ {{gap}}छिक्करः कटपूरी च पिरिल्यो चाह्नि दक्षिणः ।</poem>}} {{rule}}<noinclude></noinclude> 1xqwlejx8a64vxaq42lpgn01wo4ua42 पृष्ठम्:अद्भुतसागरः.djvu/५८८ 104 127363 348171 345331 2022-08-26T06:26:17Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः ।|right=५८१}}</noinclude>{{bold|<poem>{{gap}}अपसव्यं सदा शस्ता दंष्ट्रिणः सक्लेिशयाः ॥ {{gap}}अपसव्यास्तु शकुनाः दीप्ता भयनिवेदिनः । {{gap}}आरम्भे शकुनो दीप्तो वर्षान्तस्तद्भयङ्करः ॥</poem>}} <small>वसन्तराजः ।</small> {{bold|<poem>सञ्जनाजनकुलाः शिखिचाषौ कीर्तनेक्षणरुतैर्ददतीष्टम् । चातकाहिशशंशूकरगोधाः कीर्त्तनेन न तु दृष्टिरुताभ्याम् ॥ अच्छभल्लुकपिदर्शनशब्दौ सिद्धिदौ न परिकीर्त्तनदृष्टौ ।</poem>}} <small>वटकणिकायां वराहश्च ।</small> {{bold|<poem>{{gap}}रुतकीर्त्तनदृष्टेषु भारद्वाजाजवर्हिणः । {{gap}}धन्यौ नकुलचाषौ च सरटः पादोऽग्रतः ॥ <ref>*जाहकाहि-इति अ.पु. उपलभ्यते ।</ref> *चातकाहिशशक्रोडगोधानां कीर्त्तनं शुभम् । {{gap}}रुतसंदर्शने नेष्टे प्रतीपं वानरर्क्षयोः ॥ नेष्टावलोकनगमागमयुद्धकर्मवेश्मप्रवेशमनुजाधिपदर्शनेषु । यानप्रतीपविधिना शुभदा भवन्ति केचिज्जगुर्गमनवन्नृपदर्शने च ॥</poem>}} <small>बृहत्संहितायाम् ।</small> {{bold|<poem>{{gap}}कर्मलंगमयुद्धेषु प्रवेशे नष्टमार्गणे । {{gap}}यानव्यत्यस्तगा ग्राह्या विशेषश्चात्र वक्ष्यते ॥ {{gap}}दिवा प्रस्थानवग्राह्याः कुरङ्गरुरुवानराः । {{gap}}अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः ॥ {{gap}}पश्चिमे शर्वरीभागे नष्टकोलूकपिङ्गलाः । {{gap}}सर्व एव विपर्यस्था ग्राह्याः सार्थेषु योषिताम् ॥ {{gap}}नृपसंदर्शने ग्राह्याः प्रवेशेऽपि प्रयाणवत् । {{gap}}गिर्यरण्यप्रवेशेषु नदीनां चावगाहने ॥ {{gap}}जवजातिवलस्थानहर्षसत्त्वस्वरान्विताः ।</poem>}} {{rule}}<noinclude></noinclude> g1gfdzx5z5dghou0rhq18756zqhjhg0 पृष्ठम्:अद्भुतसागरः.djvu/५८९ 104 127364 348170 345332 2022-08-26T06:10:44Z Priyanka hegde 7796 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" />{{rh|left=५८२|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}स्वभूमावनुलोमाश्च तदूनाः स्युर्विवर्जिताः ॥ दिग्देशचेष्टास्वरवासरर्क्षमुहूर्त्तहोराकरणोदयांशान् । चरस्थिरोन्मिश्रबलाबलं च बुद्ध्वा फलानि प्रवदेत तज्ज्ञः ॥</poem>}} <small>वसन्तराजश्च ।</small> {{bold|<poem>जातिस्वरस्थानबलप्रमोदैर्जवेन सत्त्वेन तथाऽऽनुकूल्यात् । दिक्कालतिथ्यादिकहंसचारैर्बलाबलं प्राणभृतां परीक्ष्यम् ॥ तुल्येऽपि जाते शकुने जनानामालोक्यते यत्र फलस्य भेदः । स प्राणसंचारकृतो विशेषस्तत्प्राणगत्या शकुनो गवेष्यः ॥ भवेद्धि नाड्यां परिपूरितायां सर्वेऽपि वामः शकुनः प्रशस्तः । स्यात् पिङ्गलायां परिपूरितायां सर्वोऽपि सव्यः शकुनः प्रशस्तः ॥ पञ्चषाणि शकुनानि देहिनामुत्तरोत्तरकृतोदयानि चेत् । पूर्वपूर्वमभिवाध्य निश्चितं नुर्ददाति शकुनोऽन्तिमः फलम् ॥</poem>}} <small>वराहः ।</small> {{bold|<poem>{{gap}}यथोऽऽत्मानं नृपं सैन्ये पुरा चोद्दिश्य देवताम् । {{gap}}सार्थिप्रधानं साम्यस्य जातिविद्यावयोऽधिकम् ॥</poem>}} <small>वसन्तराजश्च ।</small> {{bold|<poem>सार्थप्रधानं शिबिरे नरेशं स्वमात्मकार्ये नगरे न देवम् । विद्यावयोजात्यधिकाँश्च साम्ये निर्दिश्य पश्येच्छकुनान्यभिज्ञः ॥ वेत्ति वाऽथ यमयं न हि वेत्ति मन्यनं तमवमन्यतेऽथ वा । पत्र वा नर उपेक्षते स्वयं नेदृशेषु शकुनो विशिष्यते ॥</poem>}} <small>वटकणिकायां वराहः ।</small> {{bold|<poem>रुपहतमनोजवृक्षसंस्थः शुचिरुचिरावनिशस्यसंस्थितः । तिथिदिवसर्क्षलग्नकालेष्वशुभफलोऽपि शुभप्रदः प्रदिष्टः ॥</poem>}} {{center|<poem><small>{{bold|इति श्रीमहाराजाधिराजमिनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे सर्वशाकुनाद्भुतावर्त्तः ।}}</small></poem>}} {{rule}} *नेद<noinclude></noinclude> 9t6uq1i1qoxuo3doemdjdw5n0dbx7rr पृष्ठम्:अद्भुतसागरः.djvu/५९० 104 127365 348164 345333 2022-08-26T05:17:35Z Priyanka hegde 7796 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" />{{rh|center=नानामृगविहगाद्यद्भुतावर्त्तः।|right=५८३}}{{rh|center=अथ नानामृगविहगाद्यद्भुतावर्त्तः ।}}</noinclude><small>तत्र पराशरः ।</small> वृषतरुरुमृगचमरहरिणसिंहव्याघ्रादीनामारण्यानां स्वयमनुप्रवेशः पुरविनाशाय । <small>वृद्धगर्गसंहिताबार्हस्पत्ययोः ।</small> व्याघ्रान् सिंहान् सहरिणाँश्चमरान् पृषतान् रुरून् । दृष्ट्वा प्रविष्टान् नगरे शून्यं भवति तत् पुरम् ॥ <small>ओशनसे तु ।</small> रुरवश्च वराहाश्च पृषता हरिणास्तथा । येषु ग्रामेषु दृश्यन्ते तानरण्यात् विनिर्दिशेत् ॥ प्रधानाश्चात्र बध्यन्ते पक्षे सप्तदशे तथा । तस्मिन् जनपदे चैवमहदुत्पद्यते भयम् ॥ तथा । देवदूता न हन्तव्या आरण्या ग्राममागताः । तेषां बन्धे भवेद्बन्धो मोक्षे मोक्षो वधे वधः ॥ मत्स्यपुराणविष्णुधर्मोत्तरयोः । "प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः । अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवाः स्थलजा वा जलं यान्ति घोरं वा शान्तिनिर्भयाः । राजद्वारे पुरद्वारे शिवा चाप्यशिवप्रदा ॥ दिवा रात्रिचरा वाऽपि रात्रावपि दिवाचराः”*। बृद्धगर्गसंहिताबार्हस्पत्ययोः । मृगपक्षिण आरण्या विशन्ति निर्भयाः पुरम् 66 'शरभाश्चैव गोधाध' इति क चित् पाठः । मत्स्यपुराणे २३७ अ, १ - ३ लो।<noinclude></noinclude> dq713v6yshjjh578go0nj32el7t1lc1 348169 348164 2022-08-26T05:54:25Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=नानामृगविहगाद्यद्भुतावर्त्तः।|right=५८३}}{{rh|center=अथ नानामृगविहगाद्यद्भुतावर्त्तः ।}}</noinclude><small>तत्र पराशरः ।</small> {{bold|<poem>{{gap}}वृषतरुरुमृगचमरहरिणसिंहव्याघ्रादीनामारण्यानां स्वयमनुप्रवेशः पुरविनाशाय । </poem>}}<small>वृद्धगर्गसंहिताबार्हस्पत्ययोः ।</small> {{bold|<poem>{{gap}}व्याघ्रान् सिंहान् सहरिणाँश्चमरान् पृषतान् रुरून् । {{gap}}दृष्ट्वा प्रविष्टान् नगरे शून्यं भवति तत् पुरम् ॥</poem>}} <small>औशनसे तु ।</small> {{bold|<poem>{{gap}}रुरवश्च वराहाश्च*<ref>*'शरभाश्चैव गोधाश्च' इति क्वचित् पाठः ।</ref> पृषता हरिणास्तथा । {{gap}}येषु ग्रामेषु दृश्यन्ते तानरण्यात् विनिर्दिशेत् ॥ {{gap}}प्रधानाश्चात्र बध्यन्ते पक्षे सप्तदशे तथा । {{gap}}तस्मिन् जनपदे चैवमहदुत्पद्यते भयम् ॥</poem>}} <small>तथा ।</small> {{bold|<poem>{{gap}}देवदूता न हन्तव्या आरण्या ग्राममागताः । {{gap}}तेषां बन्धे भवेद्बन्धो मोक्षे मोक्षो वधे वधः ॥</poem>}} <small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small> {{bold|<poem>{{gap}}"प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः । {{gap}}अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवाः {{gap}}स्थलजा वा जलं यान्ति घोरं वा शान्तिनिर्भयाः । {{gap}}राजद्वारे पुरद्वारे शिवा चाप्यशिवप्रदा ॥ {{gap}}दिवा रात्रिचरा वाऽपि रात्रावपि दिवाचराः”+<ref>+ मत्स्यपुराणे २३७ अ, १-३ श्लो. ।</ref>।</poem>}} <small>वृद्धगर्गसंहिताबार्हस्पत्ययोः ।</small> {{bold|<poem>{{gap}}मृगपक्षिण आरण्या विशन्ति निर्भयाः पुरम्</poem>}} {{rule}}<noinclude></noinclude> pxvrvz31oedaky7rbutu1ign8tttb8i पृष्ठम्:अद्भुतसागरः.djvu/५९१ 104 127366 348163 348133 2022-08-26T04:54:45Z Priyanka hegde 7796 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" />{{rh|left=५८२|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}त्यक्त्वा वा नगरं ग्राम्या व्रजन्ति निर्भया वनम् । {{gap}}दिवारात्रिचरा वाऽपि पुरे ग्रामे न शब्दिताः । {{gap}}रात्रौ पुरविनाशाय दिवा राजवधाय च ॥</poem>}} <small>दिवारात्रिचरा वेति चरन्तीन्ति सम्बन्धः ।</br> तथा च वराहः ।</small> {{bold|<poem>{{gap}}पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम् । {{gap}}नक्तं वा दिवसचरा क्षपाचरा वा चरन्त्यहनि ॥</poem>}} <small>भयदा इति सम्बन्धः ।</br> वृद्धगर्गसंहिताबार्हस्पत्ययोः ।</small> {{bold|<poem>{{gap}}ग्रामस्य मध्ये धावन्तो मृगा यदि महद्भयम् ।</poem>}} <small>वृद्धगर्गस्तु ।</small> {{bold|<poem>{{gap}}बालान् दन्तैर्यदाऽऽगृह्य ग्राममध्ये च धावति । {{gap}}यतो मृगः पलायीत ततो मोक्षं विजानते ॥ {{gap}}अस्थिकाष्ठमलातं वा चैलकेशास्थिभाजनम् । {{gap}}श्मशानादाहरेद्ग्रामे मृत्यवे वा भयाय वा ॥</poem>}} <small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small> {{bold|<poem>{{gap}}“ग्राम्यास्त्यजन्ति च ग्रामं शून्यतां तस्य निर्दिशेत्”*<ref>* मत्स्यपुराणे २३७ अ, ३ श्लो ।</ref>।</poem>}} <small>वृद्धगर्गसंहिताबार्हस्पत्ययोस्तु ।</small> {{bold|<poem>{{gap}}मृगपक्षिणौ वा नगरं त्यजन्ति सर्वशो यदि । {{gap}}ब्राह्मणाः श्रवणा वाऽपि शून्यं भवति तत् पुरम् ॥</poem>}} <small>वसन्तराजः ।</small> रण्यसत्वा मिलिता रुदन्तो ग्रामोपकण्ठे भयदा भवन्ति । पुनस्तैः परिवेष्ट्यमानो विवेष्ट्यते वैरिजनेन नूनम् ॥ भियेऽरण्यचरानुनादा रोधाय ते ग्रामचरानुशब्दाः । 'रानुस्वनेन भीतिं वदन्ति वन्दिग्रहणप्रवृत्ताम् ॥ {{rule}}<noinclude></noinclude> f7aqfcyr9zaw8z6q4v2y6kocnc2lqpq पृष्ठम्:अद्भुतसागरः.djvu/७२३ 104 127498 348134 347892 2022-08-25T13:08:47Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७१७}}}}</noinclude> {{bold|<poem>{{gap}}तथैव फाल्गुने चैत्रे वैशाखे मासि वाऽपि च । {{gap}}स्वातेर्योगं विजानीयादाषाढे च विशेषतः ॥</poem>}} <small>श्लोकंद्वयमिदं प्रक्षिप्तमिति प्रसिद्धम् ।</small> <small>बार्हस्पत्ये तु ।</small> {{bold|<poem>{{gap}}याँश्चोवाचाङ्गिराः पूर्वं याँश्च वेदोशनाः कविः । {{gap}}तानहं संप्रवक्ष्यामि उत्पातान् विविधानिह ॥ {{gap}}विरुद्धयोनिगमनमन्यसत्त्वप्रभूतयः । {{gap}}हस्तपादाक्षिशिरसामधिकानां प्रदर्शनम् ॥ {{gap}}अवाकच्छिरोऽङ्घ्रिसंयोगे गतिहीनं च चेष्टितम् । {{gap}}विरुद्धानां च सत्त्वानामन्योन्यं मेलनं भवेत् ॥ {{gap}}प्रतिस्रोतवहा नद्य इषवः प्रतिलोमगाः । {{gap}}दन्तभङ्गस्त्वकर्णश्च वरवारणवाजिनाम् ॥ {{gap}}छत्रभङ्गः प्रधानस्य इन्द्रवाद्भ्रमो निशि । {{gap}}मांसतैलविपाकाश्च चैत्यतोयपरिस्रवाः ॥ {{gap}}शक्रध्वजपताकानां भङ्गः क्रव्यादसेवनम् । {{gap}}विडालोलूकयोर्युद्धं नृपप्रासादसन्निधौ ॥ {{gap}}पांशुना व्यावृतं व्योम रजसा तमसाऽपि वा । {{gap}}लोहिताग्निप्रतीकाशं दीप्ता द्विजमृगास्तथा ॥ {{gap}}वातवेगोऽस्तसन्ध्यासु स्फुरन्नद्योऽपसव्यगाः । {{gap}}मण्डलानि समन्ताच्च सर्वतो मृगपक्षिणाम् ॥ {{gap}}ऋव्याद्वराहसंघाश्च व्याकुलाः सर्वतो दिशम् । {{gap}}त्रिरात्रं च परं वृष्टिः प्रनष्टेन्दुदिवाकराः ॥ {{gap}}अनृतौ संप्रदृश्येत घोरस्तनितदीर्घता ।</poem>}}<noinclude></noinclude> meviqnwn8yhvj1qcyjlsidvoej5e52s पृष्ठम्:अद्भुतसागरः.djvu/७२४ 104 127499 348165 347894 2022-08-26T05:25:42Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=७१८|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}वज्रादयो वा दात्यूहपुत्राः शकुनयस्तथा ॥ {{gap}}मण्डलाभ्यन्तरस्थाश्च भवन्ति रविसोमयोः । {{gap}}आकाशे वा प्रवृश्यन्ते प्रकम्पन्ति च पर्वताः ॥ {{gap}}दृश्यते दिवसे वाऽपि त्वभीक्ष्णं तारका तथा । {{gap}}वर्धनं च विडालानां क्षीरवृक्षे निषेव्यते ॥ {{gap}}स्खरैर्दीर्घैरुलूकैश्चरसद्भिः सह विग्रहः । {{gap}}सिंहासनानि च्छत्राणि भृङ्गारातपनास्तथा ॥ {{gap}}कम्पन्त्यकस्माद्भिद्यन्ते संसर्पन्त्यारटन्ति च । {{gap}}राज्ञामघकरं सर्वमेतदुत्पातलक्षणम् ॥ {{gap}}सन्ध्या सदण्डपरिवेषा रजोऽर्कपरिघादयः । {{gap}}मण्डलानां समूहाश्च दिक्षु भीता रणप्रदाः ॥ {{gap}}क्रव्यादा वानरा द्वारि विस्फुरन्त्यारटन्ति च । {{gap}}तुण्डैश्च वायसा भूमिं कुट्टयन्तो रटन्ति च ॥ {{gap}}म्लायते माल्यमत्यर्थं गन्धाः कुणपगन्धिनः । {{gap}}वस्त्रेषु भक्ष्यभोज्यं न भवत्युत्पातलक्षणम् ॥ {{gap}}क्षौद्रं दधि न पूयं च प्रस्रवन्त्यर्चिता द्रुमाः । {{gap}}सारमेयाः श्मशानेषु भाषन्ते विभवन्ति च ॥ {{gap}}एतदौत्पातिकं ग्रामे यस्मिन् वा दृश्यते पुरे । {{gap}}तस्मिन् ग्रामे पुरे वाऽपि विद्यादरिभयं महत् ॥ {{gap}}अश्वत्थोदुम्बरप्ललक्षन्यग्रोधकुसुमोद्भवः । {{gap}}श्वेतलोहितपीतानि कृष्णाणोन्द्रायुधानि च ॥ {{gap}}एवं वर्णगुणानां च पतनं देववेश्मनाम् । {{gap}}ब्राह्मणक्षत्रियविशां विनाशो राजसंवृतः ॥ </poem>}}<noinclude></noinclude> be7suyj3ttr8rfttrmqm3quan2f1yez पृष्ठम्:अद्भुतसागरः.djvu/७२५ 104 127500 348166 345473 2022-08-26T05:35:47Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७१९}}}}</noinclude> {{gap}}भक्ष्ये भवन्त्यभक्ष्याणि तद्भयं सुमहद्भवेत् । {{gap}}घृतक्षीरजलस्त्रावे घृतक्षीराम्भसः क्षयः ॥ {{gap}}सुरास्रावे मिथोभेदो रुधिरादुष्णविन्दवः । {{gap}}गोवृषाणां च रुधिरस्रुतेर्गोब्राह्मणक्षयः ॥ {{gap}}फलेऽफलं यदा पश्येत् पुष्पे पुष्पसमावृतम् । {{gap}}गर्भाः स्रवन्ति नारीणां युवराजवधोऽपि च ॥ {{gap}}एणान् गजाश्च सर्पान् वा मण्डूका अर्थवाचकाः । {{gap}}मण्डूकी ग्रसते यत्र तत्र राजा च हन्यते ॥ {{gap}}उन्मत्तानां पशूनां च चेष्टितं विकृतं च यत् । {{gap}}स्त्रियश्च यत् प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥ {{gap}}पूर्वं वदति देवेषु पश्चाच्चरति मानुषे । {{gap}}नाचोदिता वा गृह्णन्ति, सत्ये ह्येषा सरस्वती ॥ {{gap}}उत्पाताः सर्व एवैते कदा चिद्राजमृत्यवे । {{gap}}"जया देशविनाशाय राहोरागमवाचकाः ॥ {{gap}}कीलाम्बु धिपरीवेषग्रहाणामुदयाय च । {{gap}}स्वचक्रपरचक्रेभ्यो भयं वा समुपस्थितम् ॥ {{gap}}राष्ट्रे सेनापतौ यत्र पुरे वाऽथ पुरोधसि । {{gap}}अमात्ये वाहने कोशे नृपतौ वा फलन्ति ते ॥ {{gap}}एतान् समुत्थितान् ज्ञात्वा राजा सबलवाहनः । {{gap}}प्रणिपत्य गुरुं भूयाद्भगवँस्त्वभयोऽस्तु मे ॥ {{gap}}भयमुत्पातजं सर्वं ब्रूहि किं करवाणि ते । {{gap}}इत्युक्त्वा श्रद्दधानेन राज्ञा वाञ्छितमिच्छता । {{gap}}निमित्तांनि समालोच्य कृत्वा जपनमाहितः । </poem>}}<noinclude></noinclude> ey0vdqy1qhi4xqv56f9pcx34xw27eqg 348167 348166 2022-08-26T05:36:10Z Sumanta Pramanik1 7729 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=मिश्रकाद्भुतावर्त्तः ।|right=७१९}}}}</noinclude>{{bold|<poem>{{gap}}भक्ष्ये भवन्त्यभक्ष्याणि तद्भयं सुमहद्भवेत् । {{gap}}घृतक्षीरजलस्त्रावे घृतक्षीराम्भसः क्षयः ॥ {{gap}}सुरास्रावे मिथोभेदो रुधिरादुष्णविन्दवः । {{gap}}गोवृषाणां च रुधिरस्रुतेर्गोब्राह्मणक्षयः ॥ {{gap}}फलेऽफलं यदा पश्येत् पुष्पे पुष्पसमावृतम् । {{gap}}गर्भाः स्रवन्ति नारीणां युवराजवधोऽपि च ॥ {{gap}}एणान् गजाश्च सर्पान् वा मण्डूका अर्थवाचकाः । {{gap}}मण्डूकी ग्रसते यत्र तत्र राजा च हन्यते ॥ {{gap}}उन्मत्तानां पशूनां च चेष्टितं विकृतं च यत् । {{gap}}स्त्रियश्च यत् प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥ {{gap}}पूर्वं वदति देवेषु पश्चाच्चरति मानुषे । {{gap}}नाचोदिता वा गृह्णन्ति, सत्ये ह्येषा सरस्वती ॥ {{gap}}उत्पाताः सर्व एवैते कदा चिद्राजमृत्यवे । {{gap}}"जया देशविनाशाय राहोरागमवाचकाः ॥ {{gap}}कीलाम्बु धिपरीवेषग्रहाणामुदयाय च । {{gap}}स्वचक्रपरचक्रेभ्यो भयं वा समुपस्थितम् ॥ {{gap}}राष्ट्रे सेनापतौ यत्र पुरे वाऽथ पुरोधसि । {{gap}}अमात्ये वाहने कोशे नृपतौ वा फलन्ति ते ॥ {{gap}}एतान् समुत्थितान् ज्ञात्वा राजा सबलवाहनः । {{gap}}प्रणिपत्य गुरुं भूयाद्भगवँस्त्वभयोऽस्तु मे ॥ {{gap}}भयमुत्पातजं सर्वं ब्रूहि किं करवाणि ते । {{gap}}इत्युक्त्वा श्रद्दधानेन राज्ञा वाञ्छितमिच्छता । {{gap}}निमित्तांनि समालोच्य कृत्वा जपनमाहितः । </poem>}}<noinclude></noinclude> prw1le65qzols53gkc8jp39py8pe2k1 पृष्ठम्:अद्भुतसागरः.djvu/७२६ 104 127501 348168 345474 2022-08-26T05:43:27Z Sumanta Pramanik1 7729 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे महाशान्तिं प्रयुञ्जीत सर्वोपद्रवनाशनीम् ॥ सर्वरोगप्रशमनीं सर्वापद्विनिवारिणीम् । रौद्रीं कुर्यान्महाशान्तिं श्रद्धया बहुदक्षिणाम् ॥ कङ्काद्यद्भुतं आथर्वणाद्भुते । काकोलूकवका गृध्रा हंसाः श्येनाः कपोतकाः । गृहे रथे ध्वजे वाऽपि पतन्त्येतेऽप्यकारणात् ॥ उत्पन्ना मधुवल्मीकवरटाच्छत्रिका तथा । उत्पाट्यतेऽयथाकाले तद्विद्याद्भुतं महत् ॥ मानुषाणां एतेद्गेहे काकी द्वारि कटायते । स्थूणा प्ररोहते यत्र अद्भुतं च महद्भवेत् ॥ असिराजीवतप्तं तु द्वित्र्यनेकशिरस्तथा । संहताश्चैव युज्यन्ते जातमात्रा हसन्ति च ॥ अजा गावो महिष्यश्च दह्यमाना स्रवेदसृक् । सूर्याद्भुतं विजानीयात् पूजयित्वा दिवाकरम् ॥ दध्याज्यमधुसंयुक्तसमिधस्त्वर्कसंभवाः । मब्रिराजप्रभृतिभिर्जुहुयादाज्यमेव च ॥ सुवर्णसहितां गां च दद्याद्धोत्रे च दक्षिणाम् । सर्वे दोषाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥ सिंहासनं रथं छत्रं चामरं ध्वजमेव च । अकस्माद्भङ्गमाप्नोति विना वातादिदूषणैः ॥ अनारोहणको राजा पतेत् सिंहासनादपि । वाहना यत्र उद्यन्ते भूमौ विशति कोकिलः ॥ * एतासां का विदेकेति शेषः ।<noinclude></noinclude> nzme68tal2rpkfbjz7u95bybrcbjwg0 पृष्ठम्:अद्भुतसागरः.djvu/७२७ 104 127502 348176 345475 2022-08-26T06:53:08Z Sumanta Pramanik1 7729 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>मिश्रकाद्भुतावर्त्तः । चन्द्राद्भुतं विजानीयात् स्ववारेण प्रपूजयेत् । पूर्वोक्तेन विधानेन पलाशसमिधो घृतम् ॥ धेनुं सुवर्णं वस्त्रं च दद्याद्विप्राय दक्षिणाम् । सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥ ब्रीहीणां तण्डुलाश्चैव स्फुटन्ति चोत्पतन्ति च । अनग्नेर्ज्वलनं चैव गृहे रूढ़ोपसर्पते ॥ मासाष्टप्रसवे स्त्रीणामद्भुतं भौमजं स्मृतम् । पूर्वोक्तमन्त्रसूक्ताभ्यां मधूकसमिधो घृतम् ॥ अनडुत्कनकं वस्त्रं दद्याद्विप्राय दक्षिणाम् । सर्वे पापाः प्रणश्यन्ति ततः संपयते शुभम् ॥ स्त्रीगर्भपतने वाऽपि महिषीमानुषीगवाम् । यमलानि प्रसूयन्ते सिंहादित्येऽप्यथापि गौः ॥ शरीरं स्फुरते वाममकस्माजायते कृशः । अजा गौर्महिषी मेषी अधेनुः स्रवते पयः ॥ आत्मनैवात्मनि पिबेद्गौः स्वभावाच्च तृप्यति । महिष्यां शुक्लवत्साश्च जायन्ते ये विवर्णकाः ॥ बुधाद्भुतं विजानीयात् स्ववारेण प्रपूजयेत् । दर्शोऽस्य दर्शीति वदन् पूर्वोक्तविधया बुधः ॥ गावो वस्त्रं सुवर्णं च दद्याद्विप्राय दक्षिणाम् । सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥ रुधिरं पतते भूमौ वत्स आरोहते गृहम् । गौर्वोपस्करते यत्र नर्दते स्फुटतेऽथ वा ॥ दिवा वृक्षाश्च हन्यन्ते रात्रौ हन्ति गृहं तथा ।<noinclude></noinclude> 3ebmrgeo8j2ss71ec4me2ruo9j33y90 पृष्ठम्:अद्भुतसागरः.djvu/७२८ 104 127503 348177 345476 2022-08-26T07:01:07Z Sumanta Pramanik1 7729 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे अमानुषान् वा मण्डूकान् सर्पान् प्रसुवते स्त्रियः ॥ बार्हस्पत्याद्भुतं चैतत् तेन वारेण वा पुनः । तत्सूक्तेन च यज्ञाङ्गैर्जुहुयादृषिवृत्तिना ॥ वस्त्रं सुवर्णं धेनुं च दद्याद्विप्राय दक्षिणाम् । सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥ रथेन्द्रध्वजवैकृत्ये भङ्गे प्रपतनेऽपि वा । कृपस्योगिरणे वाऽपि गर्जने शोषणेऽपि वा ॥ स्वयं चैवोत्थिताः कुम्भा धूमायन्ते ज्वलन्ति च । शुक्लपक्षे चोदयते भार्गयोऽस्तमितोऽथ वा ॥ शुक्राद्भुतं विजानीयात् तेन वारेण वा पुनः । जुहुयात् प्लक्षसमिधः पूर्वोक्तविधया बुधः ॥ वस्त्रं सुवर्णं धेनुं च दद्याद्विप्राय दक्षिणाम् । सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥ मृगगोधावरहाश्च व्याघ्रा ऋक्षा वृकास्तथा । गजा गवयमहिषा ये चान्ये वनचारिणः ॥ द्वारे प्रविष्टा निष्क्रामन्त्यद्भुतं सुमहाभयम् । देवतार्चाविकारेषु शून्यगेहोत्थितं वचः ॥ शनैश्चराद्भुतं चैव तेन वारेण वा पुनः । पूर्वोक्तेन विधानेन समिधोऽश्वत्थजा घृतम् ॥ हव्या मन्त्रैः सुवर्णं च वस्त्रं दद्याच्च दक्षिणाम् । सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥ चण्डवाता भूमिकम्पा निर्घाताः पांसुवृष्टयः । शक्रस्तु पतते भूमौ रात्राविन्द्रधनुस्तथा ॥<noinclude></noinclude> jipdkxam7vqu818s90weoaee9fd1jgc पृष्ठम्:अद्भुतसागरः.djvu/७२९ 104 127504 348178 345477 2022-08-26T07:21:25Z Sumanta Pramanik1 7729 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>मिश्रकाद्भुतावर्तः। भूधराणां प्रकम्पस्तु देवतायतनेऽपि वा । राजद्वारे पुरद्वारे भैरवं तु नदेच्छिवा ॥ शवोऽप्युत्थाय निपतेद्वकारोऽन्यश्च दृश्यते । अन्यवृक्षाश्च दृश्यन्ते नानात्वं फलपुष्पयोः ॥ अपुष्पाः पुष्पयुक्ताश्चाश्वानडाहश्च पुष्पिताः । दिवोल्कादर्शनं वाता अद्भुतं सुमहद्भवेत् ॥ राह्वद्भुतं विजानीयाद्रविवारेण वा पुनः । पूर्वोक्तेन विधानेन स्वर्णकुम्भजलैस्तथा ॥ रात्रौ धनुं सुवर्णं च दद्याद्विप्राय दक्षिणाम् । सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥ रुधिरादि स्रवेद्वृक्षे भङ्गे प्रपतनेऽपि वा । काञ्जिकोद्गिरतेऽकस्मान्नर्दते सज्ज्यतेऽपि वा ॥ भद्रासनं च शयनमकस्माद्भिद्यतेऽपि वा । राजद्वारे पुरद्वारे केतुर्वा रवते भृशम् ॥ के त्वद्भुतं विजानीयाद्रविवारण पूजयेत् । कुशान् मन्त्रैस्तु जुहुयाद् दधिमधुघृतान्वितान् ॥ कृष्णा गावः सुवर्णं च वस्त्रं दासीं च दक्षिणाम् । सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥ ब्राह्मणा वेदसम्पन्ना ब्रह्मकर्मसमन्विताः । उपोष्य रात्रिमेकां तु कर्म कुर्युर्यथाविधि ॥ कठश्रुतिस्तु । या पूर्वादिशमन्वावर्त्तते सा इन्द्रमन्वावर्त्तते । यत्र कन्या प्रसूयते धेनुर्धेनुं पिबति अतड्वाहं धेनुर्वा पिबति वत्सतरीं गौः ।<noinclude></noinclude> ga4zmi00w23hnybzjppnobbliihi5ia पृष्ठम्:अद्भुतसागरः.djvu/७३० 104 127505 348203 345478 2022-08-26T11:58:30Z Sumanta Pramanik1 7729 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे पिबति वृषभावन्योन्यं पिबतो गौर्लोहितं दुह्यते अजा दुह्यते महिषी दुह्यते दुह्यमानाश्च प्रसूयन्ते गात्राणि चासां शुष्यन्ति यमसूर्जायते शस्यानि वेपन्ते शस्यान्यतीव रोहन्ति । कन्यकाः पशुमानुषा विकृतरूपा जायन्ते अन्योन्यं पुरुषाः संक्षोभं गच्छन्ति ध्वजाः पताकाः गच्छन्ति गजतुरगाः शीर्यन्ते विकृरूपा जायन्ते च। रात्रौ विकृताभ्रायामिन्द्रधनुर्दृश्यते । अमानुषा मानुषवद्वदन्ति देवकुलानि नर्दन्ति श्वेतकाका दृश्यन्ते इत्येतानीन्द्रदेवताकान्यद्भुतानि दृष्ट्वा महद्भयमुत्पद्यते । इन्द्रस्थालीपाकं श्रपयित्वा- इन्द्राय स्वाहा । इन्द्र इदं शमय तु स्वाहा । शतक्रतवे स्वाहा । आ तू न इन्द्र - *इति स्थालीपाकम्य द्वे हुत्वा सावित्र्या त्रिरुपरिष्टाद्वयेन जुहुयात् । त्रातारमिन्द्रम्-'इति अनेन मन्त्रेण धेनुं सुवर्णै वत्रं रत्नं च दक्षिणां दद्यात् ततः संपद्यते शुभमिति । या दक्षिणां दिशमन्वावर्त्तते सा यममन्वावर्त्तते यत्र वैश्मन्युलूकश्येनबलाकाकपोतक्रौञ्चगृध्राः पतन्ति अस्थीनि गृहीत्वा वायसा अन्ये पक्षिणो वा गृहं प्रविशन्ति नरशिरसि गृध्राः पतन्ति अन्ये वा काकश्येनादयः पतन्ति षड्भिर्मासैः संवत्सरेण वा ते नश्यन्ति । सर्पः प्रविशति स्त्री स्त्रियं हन्ति गोधा प्रविशति आरण्याः पशवो हर्म्ये प्रविशन्ति क्षोभन्ते वा । रथो भिद्यते वृषौ वा युग्ययुक्तौ गृहं प्रविशतश्चक्रमूर्ध्वमुद्वमति मुशलं या ईतिजाव्यापदो भवन्ति कुले सततं कलिर्भवति बालका बहवो नश्यन्ति वाजसने यिसंहितायाम् ३३ अ. ६५ क । + बाजसनेयिसंहितायाम् २० अ. ५० क ।<noinclude></noinclude> nhql0w9k9wq9hd8bwc5bqp1jcbhiaky पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१ 104 129578 348137 2022-08-26T00:47:49Z Srkris 3283 /* अपरिष्कृतम् */ <poem>TRIYANUKUM SANSAKIT SERIES No. LXVI. THE MAHARTHAMANJARI WITH THE COMMENTARY PARIMALA OF MAHESVARANANDA EDITED BY MAHAMAHOPADHYAYA T. GANAPATI SÂSTRI Ourator of the Department for the publication of Sanskrit Manuscripts, Trivandrum. Maligay PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE. TRIVANDRUM: PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS, 1919. (All Rights Rent... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>TRIYANUKUM SANSAKIT SERIES No. LXVI. THE MAHARTHAMANJARI WITH THE COMMENTARY PARIMALA OF MAHESVARANANDA EDITED BY MAHAMAHOPADHYAYA T. GANAPATI SÂSTRI Ourator of the Department for the publication of Sanskrit Manuscripts, Trivandrum. Maligay PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE. TRIVANDRUM: PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS, 1919. (All Rights Rent I</poem><noinclude></noinclude> 0at8cmn2qx9fh0i3l72gi9hnwg44tu8 पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२ 104 129579 348138 2022-08-26T00:48:00Z Srkris 3283 /* Without text */ proofread-page text/x-wiki <noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude> 4w8611s8it8z8odiw4018isfl4ug4hn पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/३ 104 129580 348139 2022-08-26T00:48:09Z Srkris 3283 /* अपरिष्कृतम् */ 2013 अनन्तशयनसंस्कृतग्रन्थावलिः | ग्रन्थाङ्क: ६६. OFFIC महार्थमञ्जरी परिमलाख्यव्याख्योपेत। श्रीमहेश्वरानन्दप्रणीता | संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण महामह... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>2013 अनन्तशयनसंस्कृतग्रन्थावलिः | ग्रन्थाङ्क: ६६. OFFIC महार्थमञ्जरी परिमलाख्यव्याख्योपेत। श्रीमहेश्वरानन्दप्रणीता | संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण महामहोपाध्यायेन OF THE DIRECTOR GENERAL OF AGE त. गणपतिशास्त्रिणा संशोधिता ! * AASIVAL & Library Regr. No. 24041920 Bagage साच अनन्तशयने महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन राजकीयमुद्रणयन्त्रालये तदध्यक्षेण मुद्रयित्वा प्रकाशिता ।<noinclude></noinclude> fw4emnuembtwqfwgh4i76mir1akllms पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/४ 104 129581 348140 2022-08-26T00:48:16Z Srkris 3283 /* Without text */ proofread-page text/x-wiki <noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude> 4w8611s8it8z8odiw4018isfl4ug4hn पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/५ 104 129582 348141 2022-08-26T00:48:23Z Srkris 3283 /* अपरिष्कृतम् */ PREFACE, The Mahârthamanjari now published along with its commentary Parimala treats of a kind of the Saiva school of philosophy which is designated in this work by the words Pratyabhijna Sastra, Samvit-Tantra and Auttarâdvaita. The text which is composed of 71 Prakrit Gâthâs sets forth, in brief, the substance of the school, while the commentary explains it in extenso. It is stated in the work that the school took it... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>PREFACE, The Mahârthamanjari now published along with its commentary Parimala treats of a kind of the Saiva school of philosophy which is designated in this work by the words Pratyabhijna Sastra, Samvit-Tantra and Auttarâdvaita. The text which is composed of 71 Prakrit Gâthâs sets forth, in brief, the substance of the school, while the commentary explains it in extenso. It is stated in the work that the school took its rise in Kashmir and was brought to perfection by a succession of teachers that florished in Kashmir by their splendid contributions to the school. The founder of the school is said to be Bhagavat Somânanda Nâtha Pâda who wrote the Sivadrishti-Sâstra on the principles of the school. His disciple Utpalacharya propounded the principles in his Pratyabhijná-Sutra, its Vritti and other works, while the great Abhinavaguptâcharya of the 10th century A. D., a desciple of Lakshmanagupta, Utpalâchârya's desciple, treated the school elaborately in his Pratyabhijna-Sutra-Vimarsini Pratyabhijnâ-Vritti-Vimarsini and other works. The author of the Mahârthamanjari and Parimala is one venurable Goraksha, a desciple of Mahaprakása. He is also called Mahesvarânanda which is a name of spritual order bestowed on him by his Guru. The pre- eminent erudition of the author as evidenced in this work is quite worthy of a follower of the mastermind Abhinavagupt- acharya, and the author himself proudly says that it was his deep intimacy with the works of Abhinavaguptâchârya that made him an expert in the field of Sahitya and Prtyabhijnâ Tantra. The date of the author is not known with any certainty. That he was a native of the Chola country, as well as other matters that deal with the origin of the Tantra can be found in detail at the close of the commentary. The following are the works of the author as stated by him in the commentary: Mahârthamanjarî Parimala Padukodaya Samvidullâsa Komalavallistava se Parâstrota Súkta Mahârthodaya Kundalabharana Mukundakeli<noinclude></noinclude> bvr0yomifwnjy25764ehokvrr9g9mlt पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/६ 104 129583 348142 2022-08-26T00:48:29Z Srkris 3283 /* अपरिष्कृतम् */ 2 The edition of the work is based on the following three palm leaf manuscripts in Malayalam characters: 1. () A worn out manuscript belonging to Mr. Thek- kunkoor Raja. 2. () Belonging to Mr. C. Narayana Bhattathiri, Thi- ruvalla, beginning with the 10th Gâtha. 3. () Lent by Mr. Aryan Nârâyanan Moossathu, Kottayam. Trivandrum. T. GANAPATI SÂSTRÎ. नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>2 The edition of the work is based on the following three palm leaf manuscripts in Malayalam characters: 1. () A worn out manuscript belonging to Mr. Thek- kunkoor Raja. 2. () Belonging to Mr. C. Narayana Bhattathiri, Thi- ruvalla, beginning with the 10th Gâtha. 3. () Lent by Mr. Aryan Nârâyanan Moossathu, Kottayam. Trivandrum. T. GANAPATI SÂSTRÎ.<noinclude></noinclude> cq66fp99m6tckqu4cdwr0nih16iq0o8 पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/७ 104 129584 348143 2022-08-26T00:48:40Z Srkris 3283 /* अपरिष्कृतम् */ निवेदना | * परिमलाख्यव्याख्यानसनाथेयं महार्थमञ्जरी शैवदर्शनविशेष कम प्यधिकृत्य प्रवृत्ता । स हि प्रत्यभिज्ञाशास्त्रं संवित्तन्त्रम् औत्तराद्वैतमिति चात्र... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>निवेदना | * परिमलाख्यव्याख्यानसनाथेयं महार्थमञ्जरी शैवदर्शनविशेष कम प्यधिकृत्य प्रवृत्ता । स हि प्रत्यभिज्ञाशास्त्रं संवित्तन्त्रम् औत्तराद्वैतमिति चात्र व्यवहृतः । एकसप्तत्या प्राकृतगाथाभिर्यो मूले तन्त्रार्थ: संक्षिप्तः, स परिमले वितत्य वर्णितः । एतत्तन्त्रसम्प्रदायस्य काश्मीरोद्भूतत्वम् अत्राभिहितम् । अयं तन्त्रमार्गः काश्मीरिकैराचार्यैः सन्निबन्धविधिना परां प्रतिष्ठां नीतः । एष हि भगवत्सोमानन्दनाथपादैः शिवदष्टिशास्त्रे आसूत्रितः, तच्छिप्य- श्रीमदुत्पलाचार्यैः प्रत्यभिज्ञासूत्रतत्यादौ प्रकाशितः, उत्पलाचार्यान्तेवा- सिलक्ष्मणगुप्तशिष्यैः कैस्ताब्दीयदशमशतकस्थितैः श्रीमदभिनवगुप्ताचार्यै: प्रत्यभिज्ञासूत्रविमर्शिनी - प्रत्यभिज्ञावृत्तिविमर्शिन्यादौ विस्तरेणोपपादितः । महार्थमञ्जर्याः परिमलस्य च प्रणेता महामकाशशिष्यः तत्रभवान् गोरक्षो नाम, यस्य महेश्वरानन्द इत्यपरं देशिकदत्तं पूज्यनामधेयम् । अभिनवगुप्ताचार्यच्छायानुकारधन्यं किमपि लोकोत्तरमस्य विद्याविचक्षणत्वं ग्रन्थे प्रकाशते । अयमात्मनः साहित्ये प्रत्यभिज्ञातन्त्रे च निपुणताम् अभि- नवगुप्तनाथपादकृतिपरिशीलनेन सिद्धामाचष्टे । अस्य जीवितसमयो न निष्कृष्य ज्ञातः । एतस्य एतद्गुरोश्च चोलदेशो जन्मभूमिरिति ग्रन्थतो विज्ञायते । उक्तमन्यच्च ग्रन्थसंबद्धं वस्तु तन्त्रायातिकथाप्रसङ्गे व्याख्या- शेषे स्पष्टम् | इति । गोरक्षेणात्मीयतया परिमले भणिताः कृतय एता भवन्ति - महार्थमञ्जरी परास्तोत्रम् परिमल: सूक्तम् पादुकोदयः महार्थोदयः संबिदुल्लास: कोमलवल्लीस्तवः. कुण्डलाभरणम् मुकुन्दकेलिः १९३ तमं पृष्ठं दृश्यम् ।। २०२ तमं पृष्ठं द्रष्टव्यम् | १९५-२०१ पृष्ठानि दृश्यन्ताम् ।<noinclude></noinclude> orxzafpw7f5l0zl4tw9eyxuldug0y01 पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/८ 104 129585 348144 2022-08-26T00:48:48Z Srkris 3283 /* अपरिष्कृतम् */ एतत्संशोधने विनियुका आदर्शमन्थास्तु -- १. क. संज्ञः जीर्णपत्रः तेवकुंकुरराजमहाशयस्य, २. ख. संज्ञः दशमगाथादिः सि. नारयणभट्ट तिरिमहाशयस्य, (परम्बूर इलं तिरुवल्ला)... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>एतत्संशोधने विनियुका आदर्शमन्थास्तु -- १. क. संज्ञः जीर्णपत्रः तेवकुंकुरराजमहाशयस्य, २. ख. संज्ञः दशमगाथादिः सि. नारयणभट्ट तिरिमहाशयस्य, (परम्बूर इलं तिरुवल्ला) ३. ग.संज्ञः आर्यनारायणमुस्हुमहाशयस्य (कोट्टयम्) इति । सर्व एते तालपत्रात्मका: केरलीयलिपयः । अनन्तशयनम् । त. गणपतिशास्त्री.<noinclude></noinclude> 3tnclhh7sx5vm4x4mr0u8r0nabc7a5o पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/९ 104 129586 348145 2022-08-26T00:48:54Z Srkris 3283 /* अपरिष्कृतम् */ विषयानुक्रमणी । त्यायोग्यचित्यांनुशासनम् विक्रष्दुस्वरूपस्य दुरुषार्थव्यस्थापन freakererent: vefmarafide: सत्रैव परमार्थपर्याको मनक विश्वस्य कविमन्तर्भावनिरूपणम् एकीय... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>विषयानुक्रमणी । त्यायोग्यचित्यांनुशासनम् विक्रष्दुस्वरूपस्य दुरुषार्थव्यस्थापन freakererent: vefmarafide: सत्रैव परमार्थपर्याको मनक विश्वस्य कविमन्तर्भावनिरूपणम् एकीय वस्तुनि शिवपा कि विभागाध्यवसानम् परमेश्वात्य विश्वशरीरकतथा वारस्युत्कर्वनिरूपणम् स्वात्मनि विधवैचित्रमा कल्यावस्थान प्रदर्शनम् प्रमानादिनिकत्याद्वैतपर्यवसायियन सत्यालविभाजनम् परमेश्वरसम् योजनम् सत्वायन famignalent operatora: स्वामविनोदण लच-सिद्धिदत्वासानन् बिनशैलामय गुरुनटादाचीनत्वम् 6 ९ ११,१२ ४२-४६ ४७,४८ ५२ २३ २५४ ५६-५९ ६०-६५ A relate २२ २४ २८ 9 2 2 2 2 ३८ ६९ ७४ ७६ ७७ ७९ ८० ११० १२८ १३० १३२ १३८ १४२ १४३ १६० १७१ १७५<noinclude></noinclude> 4yg92aa14njvqfa3gv6bv3wtpy3i39g पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१० 104 129587 348146 2022-08-26T00:49:00Z Srkris 3283 /* अपरिष्कृतम् */ उक्तार्थस्य सर्वदर्शनसारत्वसाधनम् तन्त्रविस्तरस्य सङ्ग्रहेणोपन्यासः व्यासादीनामप्यमनुत्तरायैकशरणस्वप्रकाशनम् तन्त्रकृतस्तन्त्रोपदेश हेतुप्रयोगः गा... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>उक्तार्थस्य सर्वदर्शनसारत्वसाधनम् तन्त्रविस्तरस्य सङ्ग्रहेणोपन्यासः व्यासादीनामप्यमनुत्तरायैकशरणस्वप्रकाशनम् तन्त्रकृतस्तन्त्रोपदेश हेतुप्रयोगः गाथा. १८० १८३<noinclude></noinclude> gd6dn2y228kmkeo18n11co48cwstze2 पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/११ 104 129588 348147 2022-08-26T00:49:08Z Srkris 3283 /* अपरिष्कृतम् */ विषयः. अजडप्रमातृसिद्धिः अजडप्रमातृसिद्धिविमर्शिनी अद्वयोल्लास: अनुभवस्तोत्रम् अपोहवादः अम्बास्तवः अर्चनात्रिंशिका आगमः आनन्दताण्डवविलासस्तोत्रम् महा... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>विषयः. अजडप्रमातृसिद्धिः अजडप्रमातृसिद्धिविमर्शिनी अद्वयोल्लास: अनुभवस्तोत्रम् अपोहवादः अम्बास्तवः अर्चनात्रिंशिका आगमः आनन्दताण्डवविलासस्तोत्रम् महार्थमञ्जरीपरिमले स्मृता ग्रन्थाः । आम्नायः ईश्वरसिद्धिः ईश्वरसिद्धि विमर्शिनी उपनिषत् उपायविंशतिः' ऋजुविमर्शिनी कक्ष्यास्तोत्रम् कालिकामतम् काव्यालोकः कुण्डलाभरणम् कुब्जिकाम तम् कुलकमलम् कुलगहरम् कुलमूलावतारः पृष्ठम्. १३८. २५. २७. १११. २१, ४०, १०७, १३०, १४९, १७४, १७६, १७७, १७८, १८२. १६६. ४०, १२६, १४९, १८३. १७, २६. १४८. ५, १७, २४, २८, ३४, ४९, ५०, ८७, ९१, ११६, ११९, १३२, १४३, १५१, १६५, १७१. ११२, १२३, १२९, १७८, १९३. ८४. २३. ७३. ४. , १७२. ४१.<noinclude></noinclude> aunjl8pg8t4j44rmgfop3y0pv2y7yo5 पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१२ 104 129589 348148 2022-08-26T00:49:14Z Srkris 3283 /* अपरिष्कृतम् */ विषयः कोमलवलीस्तवः ऋमकेलिः क्रमवासना क्रमसद्भावः क्रमसिद्धिः क्रमसूत्रम् क्रमोदयः गीतानिःष्यन्दः चन्द्रज्ञानम् चरणचूत्रम् चिद्रगनचन्द्रिका ज्ञानेन्दु... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>विषयः कोमलवलीस्तवः ऋमकेलिः क्रमवासना क्रमसद्भावः क्रमसिद्धिः क्रमसूत्रम् क्रमोदयः गीतानिःष्यन्दः चन्द्रज्ञानम् चरणचूत्रम् चिद्रगनचन्द्रिका ज्ञानेन्दुकौमुदी तन्त्रवटधानिका तन्त्रालोकः त्रिंशिकाशास्त्रम् त्रिंशिकाशास्त्रविमर्शिनी त्रिपुरसुन्दरीमन्दिरम् त्रिशिरोभैरवम् ५३, ७३, ७५, ७२, ८९, ११६, १२३. १०४, १०६, १२७, १५६, १७८, १७९, १९०, १९२. ८८, ९७, १०१, १०८. ५०, ८७. ११२, १२२. १०३, १०३,११०, १२४, १३१, १५४, १२०, १२१. ७०, १३३, १५५, १६०. S, १७, २९, ३२, ३५, ३७, ४१,४५, ४७, ४९, ५२, ५४, ६८, ८५, ११३, ११७, १२०, १२९, १४७, १५४, १५८, १६०, १६३, १६४, १६९, १७२, १७६, १७७, १८४. ४७, ५०, ५४, ६८, ७१, ७८, ११८, १२०, १६९, १७०, १७१, १७३, १७४, १७५. ११८. १९५.<noinclude></noinclude> f5o854epkes81p1kaezp61f3kgdbbcd पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१३ 104 129590 348149 2022-08-26T00:49:21Z Srkris 3283 /* अपरिष्कृतम् */ विषयः. देविकाक्रमः नखमलापः नयसङ्गतिः नरेश्वरविवेक निशाकुलम् निशाटनम् नैश्वासः पदसङ्गतिः परमार्थसहः परमार्थसारः परमार्थसारसङ्ग्रहः परामतम् परासूक्तम् पर... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>विषयः. देविकाक्रमः नखमलापः नयसङ्गतिः नरेश्वरविवेक निशाकुलम् निशाटनम् नैश्वासः पदसङ्गतिः परमार्थसहः परमार्थसारः परमार्थसारसङ्ग्रहः परामतम् परासूक्तम् परास्तोत्रम् परिमल: पर्यन्तपञ्चाशिका पश्चिमम् पादुकोदयः पूजारहस्यम् प्रत्यभिज्ञा अत्यभिज्ञाविमर्शिनी प्रत्यभिज्ञाविवृति विमर्शिनी प्रत्यभिज्ञावृत्तिः प्रत्यभिज्ञाहृदयम् प्रबोधपश्चदशिका प्रभाकौलम् Festi ५१. ५२, ८१, १२५.. ८०. ७७, ९४, १०७, १४०, १४८. १२, ४४, ४९, ७०, ७२. ११२, १३१. ११, ९०, ९९, १००, १०३, १०५, ११२, ११८, १४९, १७७. ४२. ५, १५, १७, १९, २६, २९, ३०, ३१, ३७, ४३, ५८, ६४, ८२, १०६, १२५, १३६, १४०, १६१, १६२, ८०. १५८. १२, २४, ७०, ११०, १२६, १३७. १३४. ७१, १११, १२३.<noinclude></noinclude> na7dinlrf20c19lcj01dvb2mgkzbby9 पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१४ 104 129591 348150 2022-08-26T00:49:27Z Srkris 3283 /* अपरिष्कृतम् */ विषयः. भगवद्गीता मदालसोक्तिः मनोनुशासनस्तोत्रम् महानयपद्धतिः महानयप्रकाशः महाभारतम् महाभाष्यम् महान्नायः महार्थोदयः मातङ्गीस्तोत्रम् मालिनी विजयः * मालि... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>विषयः. भगवद्गीता मदालसोक्तिः मनोनुशासनस्तोत्रम् महानयपद्धतिः महानयप्रकाशः महाभारतम् महाभाष्यम् महान्नायः महार्थोदयः मातङ्गीस्तोत्रम् मालिनी विजयः * मालिनीविजयोत्तरम् मुकुन्दकेलिः मोक्षोपायः योगिनीहृदयम् रत्नदेवः रत्नमाला रसान्वयः राजभैरवसूत्रम् राजराजभट्टारकः लक्ष्मीतन्त्रम् लघुबृंहिणी लघुभट्टारकः वाल्मीकीयरामायणम् विज्ञानभट्टारकः विज्ञानभैरवः. पृष्ठम्. २३, ३३, १०७, १११, १२२, १२५, १४१, १४४, १८१, १८३. १२, ४६, ९४. ११२. ८, ८७, ८८, ९४, ९५, ९६, ९९, १०१, १०४, १२०, १७९, १८२. १७७. १०८, १३२. ४१, १४४. ३२. ७३. २८. १२९. १३७. १७३. ३५. १५२. १२७. ६७, १८२. १४४, १७३. ८०, १०७, १८१. १९०. ९३, १११, ११६, १२७, १४६, १४८, १५२, १६१. १३, २३, २४, २६, ७४, १३२, १९४,<noinclude></noinclude> jdos22vbh2tmnwlojyx7oywrelcxivt पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१५ 104 129592 348151 2022-08-26T00:49:34Z Srkris 3283 /* अपरिष्कृतम् */ विषय:. विज्ञानेन्दुकौमुदी विज्ञानोद्योतः विरूपाक्षपञ्चाशिका विषय पञ्चिका शचीमतम् शम्भ्वैक्यदीपिका शाम्भवदीपिका शिवदृष्टिः शिवधर्मः शिवसूत्रम् श्रीकण्ठी... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>विषय:. विज्ञानेन्दुकौमुदी विज्ञानोद्योतः विरूपाक्षपञ्चाशिका विषय पञ्चिका शचीमतम् शम्भ्वैक्यदीपिका शाम्भवदीपिका शिवदृष्टिः शिवधर्मः शिवसूत्रम् श्रीकण्ठीय संहिता श्रीकिरणा श्रीपूर्वम् श्रीमतदेवः श्रुतिः समाधिपञ्चदशी सम्बन्धसिद्धिः सर्ववीरभट्टारकः साम्बपञ्चाशत् सारशास्त्रम् सिद्धान्तः सिद्धामतम् सुभगोदयः पृष्ठम्. २३, ३९. १५२, १५३. ५४, ७३, ७६, ७७, १२४, १३६. १५२. ४६, १२२. १८, १६७. १२०. ६, २६, २७, ३९, ४०, ५४, ६७, ६८, ८१, १०२, १७४. १५१. ४, ६, २४, २६, ३२, ३९, ५१, ७१, ७६, ७७, ११९, १२७, १२८, १६२, १६३, १६५. ७१. १००, ११२, १२२, १२३. १३४. ८, १८, २७, ३६, ५३, ९२, ११०, १४२, १५०, १९३. २८. २८. १२८. ५१. १२३. ७, १३७. १३२.<noinclude></noinclude> n5kiis4dzrerl8xjkr2mwblf9gecnvi पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१६ 104 129593 348152 2022-08-26T00:49:41Z Srkris 3283 /* अपरिष्कृतम् */ विषयः. सौभाग्यहृदयस्तोत्रम् संविप्रकाशः संविस्तोत्रम् संविदुल्लास: स्तोत्रभट्टारकः स्तोत्रावली स्पन्दः स्पन्दसन्दोहः स्मृतिः खच्छन्दः इंसभेदः ५९. २१, २३, २... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>विषयः. सौभाग्यहृदयस्तोत्रम् संविप्रकाशः संविस्तोत्रम् संविदुल्लास: स्तोत्रभट्टारकः स्तोत्रावली स्पन्दः स्पन्दसन्दोहः स्मृतिः खच्छन्दः इंसभेदः ५९. २१, २३, २६. 9 १२, २३, २९, ३२, ३३, ७८, १०४, १११, १२७, १३७, १५१, १५२, १५८, १७२. १०४, १०५, ११६, १२७, १३१. ५, १८, २७, २९, ४०, ४६, ७७, ११२, ११६, ११९, १२१, १२३, १३५, १४३, १५०, १५७, १६१, १७०, १७१. ८, ३५, ५२, ५७, ५९, १०४, ११०, ११४, १६५. ८०. ८, ५५, ७३, ११४, १४९, १६९. ६, ५७, ११९.<noinclude></noinclude> pksx6lo277i0fnld4u1s8bskc19id92 पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१७ 104 129594 348153 2022-08-26T00:49:47Z Srkris 3283 /* अपरिष्कृतम् */ महार्थमञ्जरीपरिमले स्मृता ग्रन्थकर्तारः । अभिनवगुप्ताचार्यः क्षेमराजः तत्त्वालोककृत् देवपाणिः भट्टनारायणः भट्ट श्रीभूतिराजः भाष्यकृत् महावनमुनिः ८, १३, २... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>महार्थमञ्जरीपरिमले स्मृता ग्रन्थकर्तारः । अभिनवगुप्ताचार्यः क्षेमराजः तत्त्वालोककृत् देवपाणिः भट्टनारायणः भट्ट श्रीभूतिराजः भाष्यकृत् महावनमुनिः ८, १३, २०, २१, २५, ४३, ५४, ६८, ११८, १३२, १७१, १७२, १७४, १९०. ९०, १६६, १७९, १८१. १०८. ५१, १२८. १२७. ७४.<noinclude></noinclude> bzq9o8y6lu76e4oxu2w8vsmp883lq5g पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१८ 104 129595 348154 2022-08-26T00:49:53Z Srkris 3283 /* Without text */ proofread-page text/x-wiki <noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude> 4w8611s8it8z8odiw4018isfl4ug4hn पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१९ 104 129596 348155 2022-08-26T00:50:00Z Srkris 3283 /* अपरिष्कृतम् */ ॥ श्रीः ॥ महार्थमञ्जरी परिमलाख्यव्याख्योपेता श्रीमहेश्वरानन्दप्रणीता । नमो नालयते शुण्डां विषाणेन मृणालिने । प्रत्यक्कमलकन्दाय कर्णाभ्यां पर्णशालिने ॥ १... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>॥ श्रीः ॥ महार्थमञ्जरी परिमलाख्यव्याख्योपेता श्रीमहेश्वरानन्दप्रणीता । नमो नालयते शुण्डां विषाणेन मृणालिने । प्रत्यक्कमलकन्दाय कर्णाभ्यां पर्णशालिने ॥ १ ॥ जयत्यमूलमम्लानमौत्तरं तत्त्वमद्वयम् । स्पन्दास्पन्दपरिस्पन्द मकरन्दमहोत्पलम् ॥ २ ॥ कारुण्यामृतसिन्धोरुदितमिवावर्तमीक्षणापाङ्गात् । मौक्तिकमयं दधाना ताटङ्कं जयति गौरवी मूर्तिः ॥ ३ ॥ स्फूर्तये विश्वशिल्पस्य श्रीशिवानन्दमूर्तये । नित्योन्मेषनिमेषायै निस्तुषायै नमस्त्विषे ॥ ४ ॥ यस्मादनुत्तरमहाह्रदमज्जनं मे सौभाग्यशाम्भवैसुखानुभवश्च यस्मात् । तत्स्वात्मचित्क्रमविमर्शमयं गुरूणा- मोवलियुग्ममुदितोदितवीर्यमीडे ॥ ५ ॥ नमो निखिलमालिन्यविलोपनपटीयसे । महाप्रकाशपादाब्जपरागपरमाणवे ॥ ६ ॥ गोरक्षो लोकधिया देशिकदृष्ट्या महेश्वरानन्दः । उन्मीलयामि परिमलमैन्तर्ग्राह्यं महार्थमञ्जर्याम् ॥ ७ ॥ 'वशिवानु', २. 'लो', ३. 'मत्र ग्राहां' क. पाठः, B १. G, P. T, 2911. 500. 19-6-18,<noinclude></noinclude> 69khx4143o7nqxq9chpwe8hm3c935la पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२० 104 129597 348156 2022-08-26T00:50:08Z Srkris 3283 /* अपरिष्कृतम् */ महार्थमञ्जरी स्वक्रियाया अपि व्याख्यां स्वयमेव प्रयुज्महे । उपर्यप्यात्मसंरम्भसम्भोगाम्रेडनोत्सुकः ॥ ८ ॥ यद्वा विनेयजनचित्तचमत्क्रियार्थ- मन्त्रोद्यमोऽ... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>महार्थमञ्जरी स्वक्रियाया अपि व्याख्यां स्वयमेव प्रयुज्महे । उपर्यप्यात्मसंरम्भसम्भोगाम्रेडनोत्सुकः ॥ ८ ॥ यद्वा विनेयजनचित्तचमत्क्रियार्थ- मन्त्रोद्यमोऽयमुदितोऽस्तु तदेतदास्ताम् । संक्षेपविस्तरविभागविविक्तशोभः पुष्पाञ्जलिर्भवतु वाङ्मय एष शम्भोः ॥ ९ ॥ अवगतशिवदृष्टिप्रत्यभिज्ञार्थतत्त्व- क्रमसरणिरहस्योल्लाससर्वस्ववेदी । गुरुचरणसपर्याचातुरीचिद्धनोऽहं गहनमपि हृदन्तर्व्योम तद् व्याकरोमि ॥ १० ॥ इह महति रहस्योन्मीलने मङ्गलाय प्रभवति मम संविद्योगिनीनां प्रसादः । अपितु कुलसपर्याविम्बसंबन्धवन्ध्याः सकृदपि मतिमन्तो नैनमुद्घाटयन्तु ॥ ११ ॥ स्वप्नसमयोपलब्धा सा सुमुखी सिद्धयोगिनी देवी । गाथाभिः सप्तत्या स्वापितभाषाभिरस्तु सम्प्रीता ॥ १२ ॥ वर्धतां देशिकः श्रीमान् संविन्मार्गश्च वर्धताम् । माहेश्वराश्च वर्धन्तां वर्धतां च महेश्वरः ॥ १३ ॥ अथ यदेतदात्मस्वरूपाविभिन्नपरमेश्वरपरामशोपायप्रतिपादनप्रवृत्त मभ्युपगमसिद्धान्तस्थित्या तात्पर्यतः प्रतिज्ञाद्यव (यव) पञ्चकात्मकं महार्थम- अर्याह्वयं महत् तन्त्रम् अत्र सूत्रायमाणा गाथाः सप्ततिर्भवन्ति । तत्र चाद्यायां मङ्गलाचारपूर्वकमादिवाक्योपक्षेपः । द्वितीयायां तन्त्रप्रतिपाद्यस्य वस्तुनो निर्देशः । ततस्तिसृषु स्वात्मतत्त्वे प्रमाणानुपयोगप्रपञ्चनम् । षष्ठ्यामधिकारिविभागव्यपोहः । सप्तम्यां विधिनिषेधनिष्टङ्कनम् । अष्टम्यां संसारस्वरूपनिरूपणम् । नवम्यां स्वात्मनः स्फुटस्यॉप्यस्फुटत्वौचित्यानु- शासनम् । दशम्यां विम्रष्टृस्वरूपविमर्शस्य पुरुषार्थत्वावस्थापनम् । ततो १. 'अहितुकुलसपर्याविन्दुसन्धानवन्ध्या: ', २० 'स्खोचित', ३. 'ति', ४. 'नोश:', ५, 'स्याप्यस्फुटस्याप्य' क. पाठ:.<noinclude></noinclude> h5372d9fzsiwxn1eq4nu8cvk4wd3isf पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२१ 104 129598 348157 2022-08-26T00:50:14Z Srkris 3283 /* अपरिष्कृतम् */ परिमलोपेता । द्वयोः विमर्शस्वरूपविमर्शः । ततस्त्रयोदशसु षट्त्रिंशत्तत्त्वविवेकः । षड्डि- श्यामुक्तार्थं प्रति परमार्थपर्यालोचनम् । सप्तविंशतितम्यां विश... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>परिमलोपेता । द्वयोः विमर्शस्वरूपविमर्शः । ततस्त्रयोदशसु षट्त्रिंशत्तत्त्वविवेकः । षड्डि- श्यामुक्तार्थं प्रति परमार्थपर्यालोचनम् । सप्तविंशतितम्यां विश्वस्य प्रकाश- विमर्शोन्तर्भावोद्भावनम् । अष्टाविंश्यामेकत्रैव वस्तुनि शिवशक्तिविभौगा- ध्यवसानम् । एकोनत्रिंश्यां परमेश्वरस्य विश्वशरीरतया शक्त्युत्कर्षोपपा- दनम् । त्रिंश्यां विश्ववैचित्र्यस्य स्वात्मन्यवैकल्येनावस्थानप्रदर्शनम् । एकत्रिंश्यां प्रमात्रादित्रिकस्याद्वैतपर्यवसायित्वोन्मीलनम्। ततो द्वयोः स त्यासत्यविभागव्युदासः । ततोऽपि द्वयोः परमेश्वरसपर्याया वैशिष्टयावभा- सनम् । ततश्च षट्सु पूज्यतया श्रीपञ्चार्थक्रमावमर्शः । ततश्च पञ्चसु सप- र्यायाः स्वरूपनिष्कर्षः । ततोऽपि द्वयोर्देवतास्वभावनिर्णयः । एकोनपञ्चा- श्यां मन्त्रतत्त्वोद्धारः । पञ्चाश्यां वाग्वृत्तिविचारः । एकपञ्चाश्यां मुद्रास- तत्त्वोन्मुद्रणम् । द्विपञ्चाश्यां विमर्शशक्तेभ (गो? गा) पवर्गफलप्रदत्वोलिङ्ग- नम् | त्रिपञ्चाश्यां जीवन्मुक्तयुपपत्तिः । चतुष्पञ्चाश्यां क्षणभङ्गवादभङ्गः । पञ्चपञ्चाश्यां स्वात्मस्वरूपस्यानन्दस्पन्दतानुवर्णनम् । ततश्चतसृषु तत्त्वा- वबोधं प्रति स्फुट उपायोपदेशः । ततश्च षट्सु विमर्शानुप्रवेशिनां नैश्चि- नत्यनिश्चयः । षट्षष्टितम्यां स्वात्मविमर्शस्य सद्यःसिद्धिदत्वप्रत्यायनम् । सप्तषष्टितम्यां विमर्शलाभस्य गुरुकटाक्षाधीनत्वप्रख्यापनम् । अष्टषष्टित- म्याम् उक्तार्थस्य सर्वदर्शनसारत्वसाधनम् । एकोनसप्ततितम्यां तन्त्रवि- स्तरस्य सङ्ग्रहेणोपन्यासः । सप्ततितम्यां व्यासादियोगिनामप्यनुत्तरीथैंक- शरणत्वप्रकाशनम् । अन्त्यायां तन्त्रकृतस्तन्त्रोपदेशहेतुप्रयोगः । इति तन्त्रा- र्थतत्त्वतात्पर्यार्थः ॥ अथ ग्रन्थो व्याख्यायते। श्रीमदनुत्तराद्वैतसिद्धिहेतोद्वैतप्रथासतत्त्वप्र- त्यूहव्यपोहदक्षं देशिकेन्द्रभट्टारकस्वातन्त्र्य मनुसंधान स्तन्त्रकृत् तन्त्रोप- न्यासं प्रत्युपोद्धातमुद्घाटयति - णमिऊण णिच्चसुद्धे गुळुणो चळणे महप्पआसस्स । गइइ महत्थमंजरिमिमिणं सुरहिं महेसराणंदो ।। १ ।। १. ''ईद्वय न्त' क. पाठः २. 'भावनाध्य', ३. 'तो दू' ग. पाठ:. .. ‘रैक' क. पाठ:-<noinclude></noinclude> 947lgedqjhnkh0jfjv6keneqar2gh04 पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२२ 104 129599 348158 2022-08-26T00:50:20Z Srkris 3283 /* अपरिष्कृतम् */ 4x महार्थमञ्जरी नत्वा नित्यशुद्धौ गुरोचरणौ महाप्रकाशस्य | ग्रथनाति महार्थमञ्जरीमिमां सुरभिं महेश्वरानन्दः ॥ इह खलु सर्वस्यापि जनस्योपास्यतया काचिद् देवतास्... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>4x महार्थमञ्जरी नत्वा नित्यशुद्धौ गुरोचरणौ महाप्रकाशस्य | ग्रथनाति महार्थमञ्जरीमिमां सुरभिं महेश्वरानन्दः ॥ इह खलु सर्वस्यापि जनस्योपास्यतया काचिद् देवतास्त्येवेत्य- त्राविप्रतिपत्तिः । केवलं तस्या नामरूपादिव्यपदेशमात्रे वैषम्यम् | सा च युक्तिपर्यालोचनायां स्वात्मसंवित्स्फुरत्तामात्रस्वरूपेति प्रकाश एव विश्वोपास्या देवतेत्यापतितम् । तस्य च महत्त्वं "सा स्फुरत्ता महासत्ता देशकालाविशेषिणी । सैषा सारतया चोक्ता हृदयं परमेष्ठिनः ॥” इति श्रीप्रत्यभिज्ञानीत्या सर्वसङ्कोचोल्लङ्कितया स्फुरत्तकस्वरूपत्वम् । स च गुरुः गृणाति प्रकाशयति विश्वव्यवहारमिति निरुक्त्या सर्वानुग्रा- हकः । तादृक्प्रकाशकव्यतिरेके विश्वस्यान्धबधिरतादिप्रायतापत्तेः । स च पर्यन्ततः परमशिवभट्टारकापरपर्यायः खात्मरूपो महान् प्रमाता । यदुक्तं श्रीशिवसूत्रेषु – 'गुरुरुपायें' इति । तस्य चरणौ ज्ञानक्रियालक्षणं स्वातन्त्र्यं चर्यते गम्यते प्राप्यते बुध्यते भक्ष्यते चाभ्यां विश्वमिति हि चरणावित्युच्येते । यदुक्तं श्रीकुब्जिकामते - "भोग्यभोक्तृषु भावेषु मिषत्स्वनिमिपत्सु च । देशकालदिगाख्येषु स्थूलसूक्ष्मपरेषु च ॥ सत्तास्फुरणकव्याप्ता गतिभक्षणयोगतः । कर्मणा चरणाख्येयं न तु पादतया प्रिये ! ॥" इति । तृतीयस्तु चरणः साक्षाद् गुरुः स्वलक्षण एवेति द्विवचनेन व्या- ख्या । यदुक्तं तत्रैव “सितो वामेऽरुणो दक्षे वराभयकरो गुरुः । प्रेताम्बुजगतोऽङ्कस्थरक्तशक्तिस्त्रिलोचनः ॥ पञ्चमुण्डधरः स्रग्वी हृदि ध्येयः स्मिताननः ।" १. 'स्वभाषेति', २. 'नीति' ग. पाठः ३. 'शव्य' क. पाठ, ४. 'यः । त', ५. 'नः । अ' ग. पाठः.<noinclude></noinclude> 5jh4a2jcarxk323ikozimgx7td1g7jr पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२३ 104 129600 348159 2022-08-26T00:50:26Z Srkris 3283 /* अपरिष्कृतम् */ परिमलोपेता । इति। "अयमेव सकलनिष्कलात्मा सर्वविधूननावस्थायां निर्वाणरूपस्तुरीयः पादः" इत्युपनिषत् । लौकिको व्यवहारस्तु सकलेन निष्कलेन च द्वाभ्या- मेव चरणाभ्... नवीन पृष्ठं निर्मीत अस्ती proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>परिमलोपेता । इति। "अयमेव सकलनिष्कलात्मा सर्वविधूननावस्थायां निर्वाणरूपस्तुरीयः पादः" इत्युपनिषत् । लौकिको व्यवहारस्तु सकलेन निष्कलेन च द्वाभ्या- मेव चरणाभ्यामुपकल्प्यते । यदाहुः - “शुक्लोऽषिः शुक्लमाविष्टो रक्तं रक्तोऽत्रिराश्रितः | पित्रोदमुना जायतेऽखिलम् || इति । तौ च नित्यशुद्धौ उन्मेषनिमेषविभागव्युदासेन पदार्थान्तरप्रति- बिम्बनक्षमौ । एतदेव हि परमेश्वरस्य तत् पारमैश्वर्य, यदन्तर्बहिश्च ज्ञा- नक्रियाप्रतिबिम्बनांनुप्राणिताशेषविश्वविलासत्वम् । तच स्वातन्त्र्यस्प- न्दस्फुरत्तोद्यमादिशब्दैरागमेषूद्धोष्यते । नित्यशुद्धचा च तयोर्वक्ष्यमाण- विमर्शानुप्राणितत्वं प्रत्याय्यते । यदुक्तं श्रीप्रत्यभिज्ञायां " विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ॥” इति । तौ नत्वा उत्कर्षकक्ष्यारूढतया विमृश्य । वाङ्मनःकायानां तदेकविषयीकोरलक्षणः ग्रहभिावो हि नमनम्। महाप्रकाशत्वं च परमेश्वरस्य महानुत्कर्षः । तं प्रति तदुपासकस्य प्रदीभावश्चेति द्वितयमपि कण्ठेनोक्तम् । यजननमस्काराग्रुपन्यासमात्रे तु एकतरस्याभिधेयत्वमन्यतरस्यार्थाक्षि- प्तता चेति प्रतिपत्तॄन् प्रत्युभयप्रतिपत्तिसौकर्यं न सम्भवति । अयं च महान् मङ्गलाचारः, यत् परमेश्वरोत्कर्षानुस्मरणं, यस्य च तन्त्रारम्भं प्रत्य- वश्यकर्तव्यत्वम् । यदुक्तं श्रीमत्स्तोत्रावल्यां - ww इति । “सर्वाशङ्काशनिं सर्वालक्ष्मीकालानलं तथा । सर्वामङ्गल्यकल्पान्तं मार्गे माहेश्वरं नुमः ॥" “व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरस्सराः" इति च । एतेन "मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते । वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च" इति महाभाष्यमर्यादया द्वित्रप्रदेशावच्छिन्नमङ्गलानामपि शास्त्राणामूरीकार्यत्वम् । किमुत प्रतिगा- थानुभूयमानपरमेश्वरैश्वर्योत्सवतया वनसारशकलपरिमलवत् सर्वत्रैव मङ्ग- १. 'ता' क. पाठ:● ९. 'करणल', ३. 'म् । जयनम' ग. पाठ:<noinclude></noinclude> pftdpf0790sg55w1uwdfcpqz0kacv3g रुद्राष्टाध्यायी 0 129601 348162 2022-08-26T04:45:06Z Puranastudy 1572 <poem><span style="font-size: 14pt; line-height: 200%">अध्यायः १ ग॒णानां॑ त्वा ग॒णप॑तिँ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिँ हवामहे नि॒धीनां॑ त्वा निधि॒पतिँ॑ हवामहे वसो मम । आहम॑जानि गर्भ॒धमा... नवीन पृष्ठं निर्मीत अस्ती wikitext text/x-wiki <poem><span style="font-size: 14pt; line-height: 200%">अध्यायः १ ग॒णानां॑ त्वा ग॒णप॑तिँ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिँ हवामहे नि॒धीनां॑ त्वा निधि॒पतिँ॑ हवामहे वसो मम । आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ।। गा॑य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह । बृ॑ह॒त्यु॒ष्णिहा॑ क॒कुप्सू॒चीभिः॑ शम्यन्तु त्वा ।। द्विप॑दा॒ याश्चतु॑ष्पदा॒स्त्रिप॑दा॒ याश्च॒ षट्प॑दाः । विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा ।। स॒हस्तो॑माः स॒हच्छ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दै॑व्याः । पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒ न र॒श्मीन् ।। यज्जाग्र॑तो दू॒रमुदैति दैवं॒ तदु॑ सु॒प्तस्य॒ तथैवैति । दू॑रंग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑ । यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ । यस्मा॒न्न ऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। येने॒दं भू॒तं भुव॑नं भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒ सर्व॑म् । येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। यस्मि॒न्नृचः॒ साम॒ यजूँ॑षि॒ यस्मि॒न्प्रति॑ष्ठिता रथना॒भावि॑वा॒राः । यस्मिँ॑श्चि॒त्तँ सर्व॒मोतं॑ प्र॒जानं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। सु॑षार॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॑न्नेनी॒यते॒ भीशु॑भिर्वा॒जिन॑ इव । हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। </span></poem> mqj6ee8ngbtsxxcgpjhyymjiit7wzsx अनुक्रमणिका:रुद्राष्टाध्यायी.pdf 106 129602 348172 2022-08-26T06:37:34Z Shubha 190 नवीन पृष्ठं निर्मीत अस्ती proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title= |Language=sa |Volume= |Author= |Co-author1= |Co-author2= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher= |Address= |Year= |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} 9mgptjfexl78ocwnbkd2o3u3tfd8fz1 348198 348172 2022-08-26T11:24:28Z Puranastudy 1572 Puranastudy इत्यनेन शीर्षकं परिवर्त्य [[अनुक्रमणिका:Rudrashtadhyayi (IA in.ernet.dli.2015.345690).pdf]] पृष्ठं [[अनुक्रमणिका:रुद्राष्टाध्यायी]] प्रति स्थानान्तरितम् proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title= |Language=sa |Volume= |Author= |Co-author1= |Co-author2= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher= |Address= |Year= |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} 9mgptjfexl78ocwnbkd2o3u3tfd8fz1 348201 348198 2022-08-26T11:33:02Z Puranastudy 1572 Puranastudy इत्यनेन शीर्षकं परिवर्त्य [[अनुक्रमणिका:रुद्राष्टाध्यायी]] पृष्ठं [[अनुक्रमणिका:रुद्राष्टाध्यायी.pdf]] प्रति स्थानान्तरितम् proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title= |Language=sa |Volume= |Author= |Co-author1= |Co-author2= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher= |Address= |Year= |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} 9mgptjfexl78ocwnbkd2o3u3tfd8fz1 सदस्यः:Aj Ajay Mehta 007 2 129603 348174 2022-08-26T06:45:58Z Aj Ajay Mehta 007 7835 Creating My user Page wikitext text/x-wiki Hii.... it's Aj Ajay Mehta 007-For more see this- <ref>{{cite web|url=https://en.m.wikipedia.org/wiki/User:Aj_Ajay_Mehta_007|title='''Aj Ajay Mehta'''}}</ref> qyqgw3xuyyujiqyhqt689gqbk4e0hpu सदस्यसम्भाषणम्:Aj Ajay Mehta 007 3 129604 348175 2022-08-26T06:46:31Z Aj Ajay Mehta 007 7835 Creating discuss page wikitext text/x-wiki सुस्वागतम 93azv9te0pla2bex73i9bbvrrnrn0qg अनुक्रमणिका:Rudrashtadhyayi (IA in.ernet.dli.2015.345690).pdf 106 129605 348199 2022-08-26T11:24:28Z Puranastudy 1572 Puranastudy इत्यनेन शीर्षकं परिवर्त्य [[अनुक्रमणिका:Rudrashtadhyayi (IA in.ernet.dli.2015.345690).pdf]] पृष्ठं [[अनुक्रमणिका:रुद्राष्टाध्यायी]] प्रति स्थानान्तरितम् proofread-index text/x-wiki #REDIRECT [[अनुक्रमणिका:रुद्राष्टाध्यायी]] 4sdxwt8eqdwse5jgn9altehb7svfxio अनुक्रमणिका:रुद्राष्टाध्यायी 106 129606 348202 2022-08-26T11:33:03Z Puranastudy 1572 Puranastudy इत्यनेन शीर्षकं परिवर्त्य [[अनुक्रमणिका:रुद्राष्टाध्यायी]] पृष्ठं [[अनुक्रमणिका:रुद्राष्टाध्यायी.pdf]] प्रति स्थानान्तरितम् proofread-index text/x-wiki #REDIRECT [[अनुक्रमणिका:रुद्राष्टाध्यायी.pdf]] a79ph599rlkjy0jmd8amvknz5kkja4x