विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.26
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
सदस्यसम्भाषणम्:Shubha
3
6240
348319
348161
2022-08-28T03:31:21Z
Puranastudy
1572
wikitext
text/x-wiki
== काचित् उपायकल्पना ==
प्रतिलिपिः
विषयः - Sanskrit Worterbuch by Otto Bohtlingk and Rudolph Roth
अनुनादवर्यः,
संस्कृत वोर्टरबुक ग्रन्थः संस्कृतस्य ये कोशाः सन्ति, तेषु सर्वाधिकः विस्तृतः अस्ति। यदि केनापि प्रकारेण अस्य स्थापनं संस्कृतविकिसोर्स उपरि संभवं भवेत्, अयं कल्याणप्रदं भविष्यति।
Puranastudy (सम्भाषणम्) ०३:२८, २८ आगस्ट् २०२२ (UTC)puranastudy
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०३:३१, २८ आगस्ट् २०२२ (UTC) puranastudy
शुभावर्या,
इदानीं यावत् नवीनग्रन्थस्य सम्पादनान्तरं, तस्य सामग्र्याः विकिस्रोतोपरि आरोपणानन्तरं ग्रन्थस्य या एकलसञ्चिका अभवत्, तस्याः स्थापनं अहं गूगल डांकुमेंट्स उपरि करोमि स्म। गूगल डांकुमेंट्स स्थानात् यः कश्चित् एकलसञ्चिकायाः अवापरोपणं कर्तु एच्छत्, सः स्वतन्त्रः आसीत्। किन्तु इदानीं अयं प्रक्रिया सरलं नास्ति। अवारोपणाय अनुमत्याः आवश्यकता भवति। किं भवत्याः संज्ञाने सञ्चिकायाः आरोपणाय अन्यः कोपि स्थलः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०३, २५ जुलै २०२२ (UTC) puranastudy
::::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, अस्मिन् विषये मम ज्ञानं नास्ति | अन्ये संगणकतज्ञाः मार्गदर्शनं कुर्युः | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३०, २६ जुलै २०२२ (UTC)
नमस्ते शुभे महोदये,
अहम् अरुणः नाम अमेरिकदेशीयः अभियन्त्री। एतानि सर्वाणि पुस्तकानि दृष्ट्वा, यानि त्वया अन्यैः च विकिस्रोतसि लिखितानि संशोधितानि च, परमाम् एव प्रीतिम् आगतः अस्मि। मम प्रीतस्य तु एका शङ्का संभूता, यत् विकिस्रोतः सुसमर्थम् अपि सत् दुरवगम्यं लौकिकजनैः.। अहम् अपि, संगणकाभियन्त्री सन् अपि, एतत् सर्वं पश्यन् मूढः इव तिष्ठामि। अतः एषा एवे मम उपायकल्पना: "user interface" इति सरलीक्रियेत अन्यस्मिन् कस्मिंश्चित् जालदेशे इति। अस्मिन् सरलीकृते, सम्पादक-जनसंख्या द्विगुणा दशगुणा वा भवेत् इति मन्ये। अपि च, लेखन-संशोधन-आदि-कार्याणि वेगतरं क्रियेरन् इति आशा। तद् अहं यथोक्तम् औपयिकं जलदेशं रचयितुम् इच्छामि।
"हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा" इति एतेन भवतीम् एव पृच्छामि, यद्वा यथोक्तः उपायः साफल्यम् अव्यर्थतां च गच्छेत् यदि वा न।
[[सदस्यः:अरुणः|अरुणः]] ([[सदस्यसम्भाषणम्:अरुणः|सम्भाषणम्]]) ००:१४, २४ सेप्टेम्बर् २०२१ (UTC)
:: नमस्ते [[सदस्यः:अरुणः|अरुण]]वर्य, भवतः सन्देशं पठित्वा सन्तोषः अनुभूतः । निश्चयेन एतादृशः प्रयासः करणीयः अस्ति । अस्मिन् विषये चर्चां कर्तुम् अत्र लेखितुमर्हति - मम जिमैल् - shubhazero - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:१२, २५ सेप्टेम्बर् २०२१ (UTC)
==शीर्षकाः ==
शुभावर्या,
मया अद्य यः संदेशः प्रेषितः अस्ति, तत् केनापि कारणेण अन्येभः संदेशैः सह मिश्रितमस्ति। पुनः प्रेषयामि -
विकिस्रोतस्य मुख्यपृष्ठे वेदाः शीर्षके उपवेदाः संज्ञकःः एकः पृष्ठः अस्ति -
[https://sa.wikisource.org/s/7ao उपवेदाः]
तस्मिन् पृष्ठे धनुर्वेदः शीर्षकः उपलब्धः अस्ति। किन्तु न स्थापत्यवेदः(शिल्पशास्त्रः)। अस्य नियोजनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy
अपि च, यस्य पृष्ठस्य भवता अद्य अपलोपनं कृतमस्ति, तत् मम संगणके विकृतरूपे इदानीमपि दृष्यमानः अस्ति, न पूर्णरूपेण अपाकृतः अस्ति। अहं गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ७१-७५ शीर्षकस्य पृष्ठस्य निर्माणं कर्तुमिच्छामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy
शुभावर्या,
नारदपुराणे [https://sa.wikisource.org/s/4zs १.५६] सप्तशताधिकाः श्लोकाः सन्ति। तेषां उपशीर्षकेषु विभाजनाय किं कूटसंकेतः अस्ति, येन उपशीर्षकाः पाठस्य अंगाः न भवेयुः, यदा माऊस शीर्षकोपरि स्पर्शं करोति, तदैव ते दृष्टिगतानि भवेयुः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २०:०८, ५ जुलै २०२१ (UTC)puranastudy
:::नमस्ते, मया किं करणीयमिति न ज्ञातम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:३०, ६ जुलै २०२१ (UTC)
==सामवेदः==
शुभावर्या,
यदाकदा अहं सामगानस्य संचिकायाः आरोपणं विकिमीडिया उपरि करोमि। अयं सामगानं ध्वानिक संचिकारूपे अस्ति। अयं न मया कृतं गानमस्ति, अपितु तंजौरनगरात् श्री सीतारमणेन कृतमस्ति। यदा अस्य आरोपणं अहं विकिमीडिया उपरि करोमि, तदा अहं वचनं ददामि यत् अयं मम कृतिरस्ति। नायं सत्यः। अस्य कः विकल्पः अस्ति। श्री सीतारमणः कथयति यत् तेन अस्य गानं सम्पूर्णविश्वे प्रचारप्रसारहेतु कृतमस्ति। अतएव, तस्य संग्रहात् अंशं गृहीत्वा विकिमीडिया उपरि स्थापनं दोषपूर्णं नास्ति। किन्तु मम कृति अपि अयं नास्ति। अस्य किं विकल्पः अस्ति। विकिमीडिया विकल्परूपेण कर्तापक्षतः ईमेलस्य अपेक्षा करोति यत् तेन अस्य सर्वाधिकारः विकिमीडियाहेतु प्रदत्तः अस्ति। किन्तु मम संदर्भे अयं संभवं नास्ति यत् श्री सीतारमणतः शपथपत्रग्रहणं सम्भवं अस्ति। श्री जी.के. सीतारमणस्य दूरभाषः 07639588146 अस्ति। अहं तेन सह हिन्दीभाषायां वार्तालापं करोमि। तस्य निवाससंकेतः - श्री जी.के. सीतारामन,
श्री वेंकटाद्रि विद्यापीठम् ट्रस्ट, 2/205, अग्रहारम्, कालांचेरी, तंजोर
613504
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १७:३६, २९ एप्रिल् २०२० (UTC)puranastudy
शुभा महोदया,
सामवेदस्य सामस्य मया केनापि प्रकारेण नवीनपृष्ठः सर्जितः अस्ति।
https://sa.wikisource.org/s/1sjv
प्रश्नमस्ति - यानि सामगानानि सन्ति, ते बिम्बरूपेण सन्ति। तेषां लिप्यान्तरणं संभवं नास्ति। सर्वेषां सामानां बिम्बानां प्रकाशनं विकिसोर्स उपरि केन प्रकारेण भवितुं शक्यते। किं तेषां बिम्बानां पृथक् - पृथक् अपलोडिंग विकिमीडिया कामन्स उपरि करणीयमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १५:४४, ३१ मई २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] उत्तरम् ईपत्रद्वारा प्रेषितमस्ति । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:०२, ४ जून २०१९ (UTC)
शुभा महोदया,
यथा भवान् जानाति, सामवेदसंहितायाः यः गेयभागमस्ति, यथा प्राकृतगेय एवं ऊहगानम्, तस्य युनिकोड रूपान्तरणम् संभवं नास्ति। केन प्रकारेण एषां ग्रन्थानां समावेशं संस्कृतविकिसोर्स उपरि संभवं अस्ति। यदि तेषां समावेशं भवेत्, तर्हि यदा - कदा यानि अन्येभ्यः गीतानि सामानि अहं प्रापयामि, तेषां स्थापनं समुचित स्थाने संभवं भवेत्। अपि च, विकिमीडिया कांमन्स उपरि सामवेदस्य पृथक् समूहस्य सृजनस्य आवश्यकता अस्ति। अहं समूहसृजनं न जानामि। अपि च, सोमयागस्य अपि पृथक् समूहसृजनस्य आवश्यकता अस्ति।
[[सदस्यः:puranastudy|puranastudy]][[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 24-3-2019
शुबा महोदया,
भवतः उत्तरं तदैव उपयुक्तं यदा समूहः पूर्वमेव वर्तते। किन्तु यदा नवीनसमूहस्य सृजनस्य आवश्यकता भवति, तदा काठिन्यं अस्ति। उदारहणार्थं, तार्क्ष्यसाम(https://commons.wikimedia.org/wiki/File:%E0%A4%A4%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BE%E0%A4%AE_Eagle_chant.ogg) अस्य वर्गीकरणं अहं सामवेद वर्गे कर्तुमिच्छामि, किन्तु अयं वर्गः संप्रति उपलब्धं नास्ति। अतएव, कृपया सामवेदः एवं सोमयागः एतयोः द्वयोः वर्गयोः भवान् सृजनं कर्तुं शक्यसे।
[[सदस्यः:puranastudy|puranastudy]][[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 25-3-2019
::[[सदस्यः:puranastudy|puranastudy]] महोदय, वर्गद्वयमपि मया कृतमस्ति | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:२३, २६ मार्च २०१९ (UTC)
==शब्दान्वेषणम् ==
शुभावर्या,
विकिस्रोतस्य मुख्यपृष्ठे दक्षिणपार्श्वे यः अन्विष्यताम् संज्ञकः आयतः अस्ति, तत्र यदि देवनागरीकुंजीपटलः अपि स्थाप्यन्ते, तर्हि उत्तमं भवेत्, यथा निम्नलिखितजाले -
http://sanskrit.jnu.ac.in/vedanta/index.jsp?lex=%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4-%E0%A5%AC-%E0%A5%A7%E0%A5%AE-%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5&itext=%E0%A4%AA%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B2&itrans=&lastChar=#result
सम्प्रति अहं विकिमीडिया कांमन्स उपरि बिम्बानां आरोपणे असमर्थः अस्मि। कारणं न जानामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:२२, ४ एप्रिल् २०२२ (UTC) puranastudy
:::::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिजालपुटे तु ctrl M नुदति चेत् देवनागर्या लेखितुम् अवकाशः भवति । पार्थक्येन दातुम् अवसरः नास्ति । विकिमीडियापृष्ठे किमर्थम् आरोपणं न शक्यते इति कारणं न सूच्यते किम् ? - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:०१, ४ एप्रिल् २०२२ (UTC)
<inputbox>
type=fulltext
prefix=शतपथब्राह्मणम्
break=no
width=10
searchbuttonlabel=शतपथब्राह्मणम् शोधः
</inputbox>
शुभा महोदया,
उपरिलिखितं इनपुट बांक्सद्वारा केवलं पूर्णशब्दस्य अन्वेषणं भवति। शब्दांशस्य अन्वेषणाय अस्मिन् कानि परिवर्तनानि कर्तुं शक्यन्ते।- ::[[सदस्यः:puranastudy|puranastudy]] 9-4-2018
::::शब्दांशस्य अन्वेषणाय अधुना व्यवस्था न विद्यते [[सदस्यः:puranastudy|puranastudy]] महोदय । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:३३, १३ अप्रैल २०१८ (UTC)
==ध्वानिक फाईल==
शुभा महोदया,
अहं यागस्य गानसम्बन्धी फाइलानां उपारोपणं विकिसोर्सोपरि कर्तुमिच्छामि। विकिमीडिया कांमन्स उपरि ये ध्वानिक फाईलाः सन्ति, तेषु ध्वनिः नास्ति। केन कारणेन, अहं न जानामि। अयं कोपि मम त्रुटिरपि भवितुं शक्यते। यदि भवान् अस्मिन् विषये जानासि, तर्हि सूचयतु। अपि च, सामवेदस्य ये पृष्ठाः विकिसोर्सोपरि सन्ति, ते सर्वे आंडियो फाईल सह समृद्धाः भवितुं अर्हन्ति। सामवेदस्य गानस्य फाईल मम संग्रहे अस्ति, किन्तु तस्य सर्वाधिकारः केन प्रकारेण प्रापणीयं अस्ति, न जानामि। - ::::[[सदस्यः:puranastudy|puranastudy]] 2-4-2018
:::[[सदस्यः:puranastudy|puranastudy]] महोदय, wiki commons मध्ये भवता योजितानां संचिकानां सम्पर्कसूत्रं (link) यच्छतु । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०५, ३ अप्रैल २०१८ (UTC)
शुभा महोदया,
विकिकांमन्स उपरि मया योजिताः संचिकानां संपर्कसूत्रं puranastudy अस्ति। किन्तु तासां मध्ये कोपि संचिका आडियो नास्ति। विकिकांमन्स उपरि ये अन्या आडियो संचिकाः सन्ति, मम संज्ञाने तेषु आडियो उपलब्धा नास्ति, यद्यपि आडियो उपकरणस्य चिह्नं अस्ति। :::[[सदस्यः:puranastudy|puranastudy]] 3-4-2018
::: महोदय, संचिकानां link प्रेषयतु । अन्यथा अन्वेषणं कष्टसाध्यम् । सम्पर्कसूत्रं puranastudy इति न । योजकस्य नाम तत् । यत् योजितं तस्य link पृष्ठस्य उपरि भवति । तत् प्रेष्यते चेत् द्रष्टुं शक्नोमि । --[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५५, ३ अप्रैल २०१८ (UTC)
==नवीन संस्कृतविकिसोर्सम्?==
शुभा महोदया,
अंतर्जाले गूगल सर्चमध्ये अहं विकिसोर्सस्य नवीनं रूपं पठामि -
[https://sa.m.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D विकिसोर्स]
किमिदं मिरर साईट अस्ति
[[सदस्यः : puranastudy]]
13-2-18
::[[सदस्यः:puranastudy|puranastudy]] सत्यं खलु महोदय ! अहं प्रथमवारं पश्यन्ती अस्मि । विचारणीयम् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:०५, १६ फरवरी २०१८ (UTC)
::::[[सदस्यः:puranastudy|puranastudy]] m stands for mobile version. It is the mobile version on sa wikisource. [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४५, १७ फरवरी २०१८ (UTC)
किन्तु मोबाईल संस्करणं अत्यन्तं अपूर्णमस्ति। न सर्वे पृष्ठाः तत्र दृश्यन्ते।
[[सदस्यः : puranastudy]]
17-2-18
==अथर्ववेदः ==
शुभा महोदया,
निम्नलिखित पृष्ठे अथर्ववेदस्य पृष्ठस्य उल्लेखं नास्ति। कृपया समीचीनं कुरु -
https://sa.wikisource.org/s/a9y
- [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 30-9-17
::[[सदस्यः:puranastudy|महोदय]] सम्यक् कृतम् । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२३, २ अक्तूबर २०१७ (UTC)
शुभा महोदया,
पृष्ठोपरि अथर्ववेदस्य शौनकसंहितायाः स्थापनान्तरं पैप्पलाद संहितायाः स्थापना अपि वांछनीयमस्ति। अपि च, अथर्वपरिशिष्टः ग्रन्थस्य अपि स्थापना वाञ्छितमस्ति। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 3-10-17
:::[[सदस्यः:puranastudy|महोदय]] भवतः अपेक्षा का इति न ज्ञातम् । मया किं करणीयमस्ति ? कृपया सूच्यताम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४९, ३ अक्तूबर २०१७ (UTC)
शुभा महोदया,
मम सुझावमस्ति यत् [https://sa.wikisource.org/s/r04 पैप्पलाद संहिता] अपि अथर्ववेद एव अस्ति। अतएव, अथर्ववेद पृष्ठे शौनकीय अथर्ववेद संहिता साकं अस्य उल्लेखमपि वांछनीयं भविष्यति। अपि च, [https://sa.wikisource.org/s/171i अथर्वपरिशिष्टः] ग्रन्थस्य उल्लेखमपि अस्मिन् पृष्ठे विचारणीयमस्ति। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 3-10-17
::::[[सदस्यः:puranastudy|महोदय]] तच्च कार्यं कृतम् । पृष्ठस्य अधः वर्गः इति दृश्यते खलु ? तत्र अथर्ववेदः इति लिख्यते चेत् तत् पुष्ठम् अथर्ववेदस्य वर्गे उपलभ्यते । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३२, ४ अक्तूबर २०१७ (UTC)
शुभा महोदया,
अयं मञ्जुलमस्ति। भवान् कथयसि अतएव पृष्ठस्याधः वर्ग शब्दस्य हेतुः बोधनीयं अस्ति। इदानीं तावत् अहं वर्गस्य हेतुं नाजानत्। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 4-10-17
==शीर्षफलकस्य त्रुटिः ==
शुभा महोदया,
निम्नलिखितेषु पृष्ठेषु शीर्षफलके ऋषीणां दीर्घसूच्याः द्विरावर्तनं अस्ति। न केनापि प्रकारेण अस्य लोपं भवति।-
https://sa.wikisource.org/s/13i3
https://sa.wikisource.org/s/13h2
- विपिन कुमारः [[सदस्यः : puranastudy]] २३-९-२०१७
::[[सदस्यः:puranastudy|महोदय]] ऋषीणां दीर्घसूच्याः द्विरावर्तनं - नाम किम् ? किं भवेत् ? कस्य लोपं कर्तुम् इच्छति ? सम्पाद्यताम् इत्यत्र गत्वा परिवर्त्य रक्ष्यते चेत् लोपः भवेदेव खलु ? -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३३, २५ सितम्बर २०१७ (UTC)
शुभा महोदया,
निम्नलिखित पृष्ठे -
https://sa.wikisource.org/s/13i3
यदि शीर्ष फलके लेखक स्थाने अहं सप्तर्षीणां सम्पूर्ण नामानि लिखामि, तर्हि नामानां द्विरावर्तनं भवति, यथा इदानीं अस्ति। अनेन कारणेन अहं ऋषीणां नामानि लेखक स्थानं त्यक्त्वा नोट स्थाने दातुं बाध्यः अस्मि। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] --25-9-2017
::[[सदस्यः:puranastudy|महोदय]] अधुना समस्या अवगता । काचित् तान्त्रिकी समस्या विद्यते । सा पङ्क्तिः भवता अधः यथा लिखितं तथैव इदानीं भवतु । समस्यां परिहर्तुं प्रयत्नं करोमि । ततः सम्यक् भवति । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:४८, २६ सितम्बर २०१७ (UTC)
--------------------
शुभा महोदया,
लक्ष्मीनारायसंहिता(खण्डः १) ५८६ अध्यायस्य पृष्ठस्य उपयोगः ५७१ अध्यायहेतुकृतमस्मि। --
https://sa.wikisource.org/s/1tt8
अतएव, अध्यायः ५८६ हेतु नवीनपृष्ठस्य रचनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:४२, २८ जुलाई २०१९ (UTC)puranastudy
::::[[सदस्यः:puranastudy|महोदय]] अधुना समस्या परिहृता अस्ति । अत्र विषयान् योजयितुमर्हति - https://sa.wikisource.org/s/1tto -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३७, २९ जुलाई २०१९ (UTC)
==शीर्षक पुनःपरिवर्तनम्==
शुभावर्या,
निम्नलिखित उपवेदाः शीर्षकस्य पुटे -
https://sa.wikisource.org/s/7ao
स्थापत्यवेदः/शिल्पशास्त्रः शीर्षकः सर्जनीयमस्ति। अद्य मया काश्यपशिल्पशास्त्रम् ग्रन्थस्य उपारोपणं पीटर फैन्ड्सस्य वैबपृष्ठतः गृहीत्वा कृतमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:००, १७ आगस्ट् २०२१ (UTC)puranastudy
शुभावर्या,
निम्नलिखितपुटे अनावश्यकाः परिवर्तनाः संजाताः। अतएव, अस्य लोपनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४८, ८ आगस्ट् २०२१ (UTC) puranastudy
::: नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, कस्य पृष्ठस्य किं परिवर्तनं करणीयमिति सूचयतु महोदय । करिष्यामि । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४९, ८ आगस्ट् २०२१ (UTC)
क्षम्यताम्। प्रमादवशात् पृष्ठस्य निर्देशाः विस्मृताः सन्ति। अयमस्ति -
https://sa.wikisource.org/s/2ien
अत्र केनापि कारणेन अध्यायाः ६६-७० एवं ७१-७५ मिश्रीभूताः सन्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४८, ८ आगस्ट् २०२१ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] अपाकृतमस्ति महोदय ! - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:५८, ८ आगस्ट् २०२१ (UTC)
शुभावर्या,
इदानीमपि पुटस्य मिश्रणस्य समस्यायाः समाधानं न जातः । निम्नलिखितपृष्टस्य अपि अपाकरणं अपेक्षितमस्ति -
https://sa.wikisource.org/s/2iep
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:१६, ८ आगस्ट् २०२१ (UTC)puranastudy
::::[[सदस्यः:Puranastudy|Puranastudy]] अपाकृतमस्ति महोदय ! -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४५, १७ आगस्ट् २०२१ (UTC)
शुभा महोदया,
निम्नलिखित पृष्ठस्य शीर्षकस्य पुनः आद्यास्थिति अपेक्षितमस्ति-
[https://sa.wikisource.org/s/148l पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१]
तः
शाङ्खायन-श्रौतसूत्रम्
यदि अस्मिन् पृष्ठे अन्य कोपि पृष्ठः सम्बद्धः अस्ति, तदपि निरीक्षणीयमस्ति।
यद्यपि शाङ्खायन एवं श्रौतसूत्रम् शब्दानां संयोजनम् मया पूर्वपरिपाट्यानुसारेण कृतमस्ति, किन्तु कोपि पाठकः अन्वेषणे शांखायन श्रौत सूत्र शब्दस्य एव टंकणं करिष्यति, न शांखायन-श्रौतसूत्रम्। अतएव शीर्षकं विचारणीयमस्ति।
विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
:: कृतमस्ति [[सदस्यः : puranastudy]]महोदय । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:१२, १८ अगस्त २०१७ (UTC)
कृपया पुनिर्निरीक्ष्यताम्। मम तन्त्रे शीर्षकं पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१ एव द्रष्टमस्ति। पृष्ठम्: प्रत्ययस्य अपेक्षा मुख्यम्: प्रत्ययस्य आवश्यकता अस्ति। - विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
::: [[सदस्यः : puranastudy|puranastudy महोदय !]] समीचीनं पृष्ठम् अत्र विद्यते - https://sa.wikisource.org/s/148s अन्यानि पृष्ठानि पुनर्निर्दिष्टानि (redirected). एतत् द्वारा ”शांखायन श्रौत सूत्र” शीर्षकं लिख्यते चेदपि समीचीनं पृष्ठं प्राप्नुवन्ति । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०९:३६, १८ अगस्त २०१७ (UTC)
==फोण्टपरिवर्तनम्==
शुभा महोदया,
निम्नलिखितस्य पृष्ठस्य रचना श्री अनुनादसिंहेन फोण्टपरिवर्तकेन कृतमस्ति -
[https://sa.wikisource.org/s/9qe बौधायन शुल्बसूत्रम्]
अहमपि ज्ञातुमिच्छामि एष फोण्टपरिवर्तनं केन प्रकारेण भवति। यदि अहं जानामि, तर्हि बौधायन श्रौतसूत्रस्य प्रकाशनं सुलभं भवेत्। - विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
--------
विकिस्रोतस्य वर्णलेखः(फोण्ट)
शुभा महोदया, यथा भवान् माम् सूचितवती आसीत्, विकिस्रोतस्य वर्णलेखः(फोण्टः) लोहितः अस्ति। किन्तु लोहित अथवा मंगल फोण्टे अहं निम्नलिखितशब्दस्य विकिस्रोतस्य पृष्ठोपरि अनुकरणं- लेपनं(कापी-पेस्ट) कर्तुं अशक्तः अस्मि--
सगर्भ्यो ऽनु ।
अस्य विकृतरूपं अयमस्ति --
सगर्योि ऽनु स
द्वितीयमुदाहरणम् -
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि
ध्रुवक्षितिर्रु सवयोनिर्ध्रुवासि
तृतीयम् --
धन्वकृद्भ्यश्च (शुद्धं)
धन्वकृद्य्॥श्च (अनुकृति - लेपनम्)
एवं प्रकारेण बहवः शब्दाः सन्ति येषां अनुकरण-लेपनं विकृतं भवति। मैत्रायणी संहिता विकृत अनुकरण-लेपनशब्देभ्यः पूरिता अस्ति। तत्र मया लेपनं मंगल वर्णलेखतः कृतमस्ति। किन्तु इदानीं लोहितोपि शुद्धलेपनकर्तुं अशक्तः अस्ति। अस्य किं उपायः अस्ति। Puranastudy (सम्भाषणम्) [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:३८, ३१ जुलाई २०१९ (UTC)puranastudy
स्तुतशस्रैःाप (अशुद्धं) स्तुतशस्त्रैः (शुद्धं) - ऋ. [[ऋग्वेदः सूक्तं १०.१३०|१०.१३०.४]].। भवतः निदर्शनार्थं मया न शोधितं।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २०:३९, १ अगस्त २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] नमस्ते, विषयेऽस्मिन् अस्माकं ज्ञानं नास्ति । अत्र विचारितवती । अन्ये अपि न जानन्ति । क्षम्यताम् । भवता कथं कार्यं क्रियते - कार्यप्रक्रिया- मया न ज्ञाता । अनुनादसिंहस्य एव सम्पर्कं कर्तुं शक्नोति चेत् समीचीनं स्यात् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:४८, २ अगस्त २०१९ (UTC)
==विसर्गः==
शुभा महोदया,
विसर्गस्य पुनरुल्लेखनं कस्मिन् संदर्भे अस्ति। नायं [[ऋग्वेदः मण्डल १|ऋग्वेदस्य संदर्भे]] प्रतीयते। - विपिन कुमारः [[सदस्यः : puranastudy]] २४-७-१७
==Wikisource Index Interface Translations==
Dear community members,
Considering the recent improvements taking place on Sanskrit Wikisource, I would like to include '''Indexing''' of sa-wikisource and need suggestions on the translations made by me for the Interface messages... The major of these are the 4 namespaces that need your approval..
:# Index: - अनुक्रमणिका
:# Index talk: - अनुक्रमणिकासंवादः
:# Page: - पुटम्
:# Page talk: - पुटसंवादः
:[[योजकः:Sbblr0803|अभिरामः]] ०७:१०, २९ नवम्बर् २०११ (UTC)
::::अयम् अनुवादः समीचीनः विद्यते । अग्रे अनुवर्तताम् । [[योजकः:Shubha|शुभा]] ०८:५७, २९ नवम्बर् २०११ (UTC)
Leave your comments [http://sa.wikisource.org/wiki/Wikisource:%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D here] please... Sorry for not writing that line earlier
== [[Special:Upload]] ==
On [https://meta.wikimedia.org/w/index.php?title=User_talk:Nemo_bis&oldid=prev&diff=10235438], [[Special:Upload]] works, it asks sysop permission; same on [[w:Special:Upload]]. What's the problem? Hope this helps, [[योजकः:Nemo bis|Nemo bis]] ([[योजकसम्भाषणम्:Nemo bis|सम्भाषणम्]]) ०५:१६, १८ अक्तूबर २०१४ (UTC)
बोधायन गृह्यसूत्रम्
शुभा महोदया,
कृपया नामपरिवर्तनं (बौधायन) निरस्तीकरणीयम्
संदर्भसुविधा हेतु अहं गृह्यसूत्रस्य विभाजनं कर्तुमिच्छामि। विभाजनस्य रूपरेखा पृष्ठे विद्यते। कृपया सहमति प्रेष्यताम्। - विपिन
== Translating the interface in your language, we need your help ==
<div lang="en" dir="ltr" class="mw-content-ltr">Hello Shubha, thanks for working on this wiki in your language. [http://laxstrom.name/blag/2015/02/19/prioritizing-mediawikis-translation-strings/ We updated the list of priority translations] and I write you to let you know. The language used by this wiki (or by you in your preferences) needs [[translatewiki:Translating:Group_statistics|about 100 translations or less]] in the priority list. You're almost done!
[[Image:Translatewiki.net logo.svg|frame|link=translatewiki:|{{int:translateinterface}}]]
Please [[translatewiki:Special:MainPage|register on translatewiki.net]] if you didn't yet and then '''[[translatewiki:Special:Translate/core-0-mostused|help complete priority translations]]''' (make sure to select your language in the language selector). With a couple hours' work or less, you can make sure that nearly all visitors see the wiki interface fully translated. [[User:Nemo_bis|Nemo]] १४:०६, २६ अप्रैल २०१५ (UTC)
</div>
<!-- http://meta.wikimedia.org/w/index.php?title=Meta:Sandbox&oldid=12031713 पर मौजूद सूची का प्रयोग कर के User:Nemo bis@metawiki द्वारा भेजा गया सन्देश -->
== [[अनुक्रमणिका:ADictionaryOfSanskritGrammarByMahamahopadhyayaKashinathVasudevAbhyankar.djvu]] ==
Hi, This would be better on the English Wikisource. Regards, [[सदस्यः:Yann|Yann]] ([[सदस्यसम्भाषणम्:Yann|सम्भाषणम्]]) १५:४२, १३ अप्रैल २०१६ (UTC)
::Or would it be better on sa wiktionary ? Community must think and decide these issues. Regards, [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:३६, १४ अप्रैल २०१६ (UTC)
:::[[सदस्यः:Yann|Yann]]! Since it is in text form(deals with Samskrit) it is better if we have this in sa wikisource itself. ---[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:४३, १४ अप्रैल २०१६ (UTC)
==Sanskrut Wikisource near 10000 pages==
Hi Shubha, I could see Sanskrut Wikisource has completed 9850 pages and we are close for the magic number of 10000. Can we have some focussed work to reach this number as soon as possible. I am ready to help you in this... Thanks [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०५:३९, ७ अक्तूबर २०१६ (UTC)
: Hi Shubha, can you please call me on +91 97664 33201 regarding above topic? Thanks... [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०९:५५, १२ अक्तूबर २०१६ (UTC)
==Support==
Sir, Please support the event here [https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%BE:%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%87%E0%A4%B6%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D#.E0.A4.95.E0.A5.87.E0.A4.B0.E0.A4.B2.E0.A4.B0.E0.A4.BE.E0.A4.9C.E0.A5.8D.E0.A4.AF.E0.A4.B8.E0.A5.8D.E0.A4.AF_.E0.A4.B5.E0.A4.BF.E0.A4.B6.E0.A5.8D.E0.A4.B5.E0.A4.B5.E0.A4.BF.E0.A4.A6.E0.A5.8D.E0.A4.AF.E0.A4.BE.E0.A4.B2.E0.A4.AF.E0.A5.87_.E0.A4.B8.E0.A4.82.E0.A4.B8.E0.A5.8D.E0.A4.95.E0.A5.83.E0.A4.A4.E0.A4.B5.E0.A4.BF.E0.A4.95.E0.A4.BF-.E0.A4.95.E0.A4.BE.E0.A4.B0.E0.A5.8D.E0.A4.AF.E0.A4.B6.E0.A4.BE.E0.A4.B2.E0.A4.BE] and also comment please.--[[सदस्यः:Drcenjary|Drcenjary]] ([[सदस्यसम्भाषणम्:Drcenjary|सम्भाषणम्]]) १०:३२, १३ अक्तूबर २०१६ (UTC)
==Support==
Can you delete this article [[बालकाण्ड १३]]. Thanks... [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०८:३६, १७ अक्तूबर २०१६ (UTC)
::I am not an admin here. So I can't do it. -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४२, १७ अक्तूबर २०१६ (UTC)
==पृष्ठविषये==
[https://sa.wikisource.org/s/19sw संस्कृत व्याकरण कोशः]
शुभावर्या,
उपरोक्त ग्रन्थः पृष्ठ १६७ उपरि केन कारणेन त्रुटितः, विकृतः अस्ति। किमस्मिन् ग्रन्थे कालम - स्तम्भाः सन्ति येषां रूपान्तरणं सम्यक्रूपेण न भवति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:०९, २१ आगस्ट् २०२२ (UTC)puranastudy
[https://sa.wikisource.org/s/5j0 वेदाः]
शुभा महोदया,
केनापि उत्साही व्यवस्थापकेन उपरोक्तपुटस्य संपादनस्य अवरोधं कृतमस्ति। नायं उचितः। अवरोधकर्ता आर्यसमाजस्य अनुयायी प्रतीयते। पुरा पुटस्य यः सौंदर्यमासीत्, तेन सर्वं नष्टं कृतमस्ति। संपादनस्य अवरोधनं यदि मुखपुटेन यावत् सीमितं भवेत्, अयं उचितं भविष्यति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:३२, १३ जनवरी २०२० (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता सूचिते पुटे सम्पादनम् अवरुद्धं न दृश्यते । वर्गः:वेदाः - इत्यत्र सम्पादनस्य आवश्यकता अपि न भवति। अन्यत्र वेदाः इति वर्गे योजिताः चेत् तत् पृष्टम् अत्र स्वयं योजितं भवति। कुत्र सम्पादनं न शक्यते इति सूचयतु । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:४५, १३ जनवरी २०२० (UTC)
शुभा महोदया,
1 रोधनस्य उदाहरणं अस्मिन् पुटे दृश्यते --
[https://sa.wikisource.org/s/1wto कृष्णयजुर्वेदः]
मुख्यग्रन्थैः सह काठकब्राह्मणस्य उल्लेखनं संभवं नाभवत्। इदानीमपि अयं स्वतन्त्रः एव अस्ति।
{{ping|Puranastudy}} अत्र रोधनं किमपि न कृतम्। [[काठकब्राह्मणम्]] इति पुटे गत्वा <nowiki>[[वर्गः:कृष्णयजुर्वेदः]]</nowiki> इति योजनीयम्। [[सदस्यः:Soorya Hebbar|Soorya Hebbar]] ([[सदस्यसम्भाषणम्:Soorya Hebbar|सम्भाषणम्]]) ०९:३२, १४ जनवरी २०२० (UTC)
2. [https://sa.wikisource.org/s/5j0 वेदाः]
अस्मिन् पुटे ऋग्वेददेवतासूची एवं ऋग्वेदादिभाष्यभूमिकाशीर्षकौ असम्बद्धाः सन्ति। किं अहं अस्य शीर्षकस्य लोपने समर्थः अस्मि।
3. ब्राह्मणग्रन्थानां उल्लेखं सम्बद्धेषु वेदेषु सहैव अस्ति, न स्वतन्त्ररूपेण। मम अपेक्षा अस्ति यत् ब्राह्मणग्रन्थाः अपि मुख्यपुटे स्वतन्त्रउल्लेखं अर्हन्ति, न केवलं वेदविशिष्टेन सह।
4. सम्पादनरोधनं न केवलं मुख्यपुटस्य प्रथमचरणे सीमितं अस्ति, अपितु अयं रोधनं तृतीय-चतुर्थचरणयावत् विस्तृतः अस्ति। यदि अस्य आवश्यकता अस्ति, तर्हि स्वागतम्। यदि अज्ञानवशेन, तर्हि संशोधनीयम्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:१४, १३ जनवरी २०२० (UTC)puranastudy
[https://sa.wikisource.org/s/1wx1 नरेश गोयलः]
शुभा महोदया,
किं एतादृशाः पृष्ठाः विकिसोर्स उपरि उपयुक्ताः सन्ति। इदानीं अहं अन्यान्यपि एतादृशाः पुटाः विकिसोर्स उपरि पश्यामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४८, ११ दिसम्बर २०१९ (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, एतानि पृष्ठानि विकिपीडियायां योजनीयानि । क्रैस्ट्-महाविद्यालयस्य छात्राः अज्ञानेन अत्र योजितवन्तः । तान् सूचयितुं प्रयत्नं करोमि । एतादृशाः लेखाः दृश्यन्ते चेत् विकिपीडियालेखाः इति वर्गः इत्यत्र लिख्यते चेत् अन्ते सर्वाणि निष्कासयितुं शक्यन्ते । धन्यवादः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०७:३८, ११ दिसम्बर २०१९ (UTC)
शुभा महोदया,
किं अधोलिखितं पृष्ठं विकिसोर्सस्य अपेक्षा विकिपीडिया उपरि स्थानं ग्रहीतुं अर्हतः अस्ति -
[https://sa.wikisource.org/s/2zy सस्योपरि]
यद्यपि, विकिपीडिया अधिकारिणा श्री नाहलदवे साकं सहयोगं कठिनमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:२९, १८ नवम्बर २०१९ (UTC)
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, [https://sa.wikisource.org/s/a88 सम्भाषणसन्देशः] इत्यस्मिन् विद्यमानाः सर्वे अपि विषयाः तादृशाः एव । पत्रिकासु पूर्वप्रकाशिताः लेखाः (लेखकस्य उल्लेखसहिताः) विकिस्रोतसि एव योज्यन्ते । अन्यैः पुनः सम्पादनम् एतेषु न करणीयं विद्यते । आङ्ग्लभाषादिषु पत्रिकालेखानामेव महान् विभागः विद्यते । शम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४२, १८ नवम्बर २०१९ (UTC)
शुभा महोदया,
अस्मिन् पुटे भवत्या संपादनस्य आवश्यकता अस्ति -
[https://sa.wikisource.org/s/5hg वर्गः:पुराणानि]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:१२, ८ नवम्बर २०१९ (UTC)
::[[सदस्यः:Puranastudy|Puranastudy]] मया तत्र किं सम्पादनीयमिति न ज्ञातम् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १३:०४, १४ नवम्बर २०१९ (UTC)
अस्मिन् पुटे '''उपवर्गाः''' इति शीर्षकस्य एवं अस्मिन् शीर्षके निहितस्य सामग्र्याः आवश्यकता नास्ति।
अस्मिन् पुटे '''"पुराणानि" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि इति''' शीर्षकस्य तथा अस्र्यान्तःर्गतस्य सामग्र्याः आवश्यकता नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:३५, १४ नवम्बर २०१९ (UTC)
:::: महोदय, वर्गपृष्ठेषु सम्पादनं न क्रियते । उदा - [वर्गः:साहित्यम्] पश्यतु । उपवर्गाः पृष्ठानि च स्वयं तस्मिन् आयान्ति । अग्निपुराणस्य २७८ पृष्ठेषु अधः वर्गः इत्यत्र अग्निपुराणम् इति लिखितमस्ति । अतः तानि अग्निपुराणे अन्तर्भवन्ति । अग्निपुराणम् इत्यस्य वर्गः पुराणम् इति दत्तमस्ति । कालिकापुराणम् इत्यस्य वर्गः पुराणम् इत्येव । अतः तत् पृष्ठत्वेन तिष्ठति । सर्वेषु वर्गेषु उपपुराणानि पृष्ठानि च भवन्ति । सा विकिव्यवस्था । तस्मिन् पृष्ठे अस्माभिः किमपि न लेखनीयम् ।
::::अस्मिन् सम्भाषणपृष्ठे नूतनाः विषयाः सर्वेषां पूर्वलिखितानां विषयाणाम् अधः लिख्यते । तदा दर्शने सौकर्यं भविष्यति । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२३, १५ नवम्बर २०१९ (UTC)
शुभा महोदया,
इमौ द्वौ पुटौ अतिरिक्ताः एवं लोपनयोग्याः स्तः --
[[भागवत पुराण/स्कन्धः १/१]]
[[भागवत पुराण/स्कन्धः १/२]]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १६:०२, २ नवम्बर २०१९ (UTC)
शुभा महोदया,
ऋग्वेदस्य निम्नलिखितमुख्यपृष्ठः अन्यपृष्ठस्य प्रतिलिपि एव प्रतीयते एवं मम दृष्ट्या लोपनयोग्यः अस्ति -
[https://sa.wikisource.org/s/6yj ऋग्वेदः]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:३०, १२ अगस्त २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, एतत् कस्य पृष्ठस्य प्रतिलिपिः ? अन्यपृष्ठस्य सम्पर्कसूत्रमपि प्रेषयति चेत् दृष्ट्वा एकं निष्कासयिष्यामि | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:४३, १४ अगस्त २०१९ (UTC)
मूलपृष्ठः अयं प्रतीयते -
[https://sa.wikisource.org/s/k ऋग्वेदः]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १५:०७, १४ अगस्त २०१९ (UTC)puranastudy
---------------
शुभा महोदया,
पैप्पलाद संहितायाः विषयसूची निर्माणस्य मम उद्देश्य एवमासीत् यत् पी़डीएफ पाठस्य ओसीआर रूपान्तरणं दीर्घकालिक योजना अस्ति। मम व्यवहारे त्वरित गत्या पुटानां संदर्भाणां अन्यत्र स्थापनस्य आवश्यकता भवति। अतः विषयसूची मध्ये यदि विषयस्य संयोजनं भवति, तर्हि अयं सुगमतरं भवति। किन्तु यदि एष व्यवस्था विकिसोर्सस्य मापदण्डात् विपरीतं भवति, तर्हि अहं एवं न करिष्यामि। पैप्पलाद संहितायाः अनुक्रमणिका रूपेण योजनेन पूर्वं मम विचारः श्री विश्वास वासुकि - प्रदत्तस्य वैबपृष्ठात् पैप्पलाद संहितायाः ओसीआर रूपांतरणं गृहीत्वा तत् विकिसोर्सोपरि आरोपणस्य आसीत्। काण्डाः ६ एवं ७ पूर्वमेव आरोपिताः सन्ति। अयं ओसीआर अत्यन्त दोषपूर्णमस्ति। किन्तु विकल्पाभावे मम हेतु अन्योपायं नासीत्। इदानीं, भवतः किं विचारः। मया दोषपूर्णाः ओसीआर काण्डाः आरोपणीयाः वा न।
कथासरित्सागरस्य स्थितिः किंचित् भिन्नं अस्ति। कथासरित्सागरस्य बहवः पुटाः, विशेषतया सप्तम लम्बकात् आरभ्य, अनुपलब्धाः सन्ति। ये पुटाः उपलब्धाः सन्ति, तेपि अपठनीयाः, ओसीआरतः अ- रूपांतरणीयाः सन्ति। कथासरित्सागरस्य अन्य कोपि छाया मम संज्ञाने उपलब्धं नास्ति। यथा यथा मम आवश्यकता अति तीव्रं भवति, तदा तदा अहं अस्य रूपांतरणं स्वतन्त्ररूपेण करोमि एवं तत् विकिसोर्सोपरि स्थापयामि। एषु परिस्थितिषु भवान् किं चिन्तयसि- किं अस्य विषयानुक्रमणिका लोपनीया वा न। - विपिन कुमारः
शुभा महोदया,
अनुक्रमणिकातः प्राप्तं ग्रन्थं पद्मिनीपरिणयः मया द्रष्टम्। सम्प्रति अयं एकपुटीय ग्रन्थमस्ति। द्वि-त्रि वर्ष पूर्वं यदा विकिसोर्सः मम संज्ञाने आगतः, तदा अस्योपरि खण्डे-खण्डे विभाजितानां ग्रन्थानां स्थापनम् मम हेतु कष्टप्रद आसीत्। किन्तु तदोपरि यदा अन्यत्र ग्रन्थस्य संदर्भस्य स्थापनस्य आवश्यकता अभवत्, तदा ते खण्डाः एव अति महत्त्वपूर्णाः आसन्।
मम सुझावमस्ति यत् ये ग्रन्थाः विकिसोर्सोपरि अनुक्रमणिका रूपेण स्थापिताः सन्ति, तेषां विषयानुक्रमणिका अपि अवश्य स्थापनीया। यदि विषयानुक्रमणिकायाः विस्थापनस्य निर्णयः भवतः स्वनिर्णयं अस्ति, तर्हि अयं पुनर्विचारणीयः। यदि अयं सामूहिक निर्णयं अस्ति, तर्हि न कोपि किंचित् कर्तुं शक्तः अस्ति।- विपिन कुमारः
शुभा महोदया,
चित्रसूत्र ग्रन्थस्य सम्यक् वर्गीकरणं शिल्प अथवा नाटक ग्रन्थेषु प्रतीयते। महत्त्त्वपूर्ण ग्रन्थमस्ति। [[सदस्यः : puranastudy]]
शुभा महोदया,
भवतः गर्ग संहितायाः नामपरिवर्तनेन श्रीकौतुकि महोदयेन पृष्टोपरि स्थापिताः सर्वे शीर्षकाः अपि संशोधनीयाः आसन्। नामपरिवर्तनस्य कार्यं प्रारम्भिक अवस्थायां एव करणीयमासीत्। - [[सदस्यः : puranastudy]] -३-१-१७
::[[सदस्यः:Puranastudy|Puranastudy]] नमस्ते, भवता किम् उक्तमिति न ज्ञातम् । गर्गसंहितायाः दश खण्डाः अपि सन्ति एव । किं कार्यं न अभवत् इति कृपया सूच्यताम् । करिष्यामि । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२५, ३ जनवरी २०१७ (UTC)
शुभा महोदया,
गर्ग संहितायाः पृष्ठानां शीर्षकाः भवता शोधितम्। वरम्। किन्तु कौतुकि महोदयेन स्थापिताः ये शिरोलेखाः (पूर्व पृष्ठम्, अग्रिम पृष्ठम्) सन्ति , ते सर्वेपि व्यर्था जाताः,अयं मम भावः। [[सदस्यः : puranastudy]] 3-1-17
शुभा महोदया,
निम्नलिखित पद्मपुराणस्य पृष्ठस्य सम्यक् शीर्षकं किं भवितुं शक्यते -
https://sa.wikisource.org/s/j0v
पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्ड) अथवा पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
[[सदस्यः : puranastudy]] 17-1-2017
::[[सदस्यः:puranastudy|puranastudy]] पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) इत्येव शुद्धं महोदय । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२५, १७ जनवरी २०१७ (UTC)
शुभा महोदया,
मया कथासरित्सागरस्य प्रथमलम्बकस्य अपरिष्कृतं पाठं अत्र स्थापितमस्ति -
https://sa.wikisource.org/s/es4
किमयं स्वीकार्यमस्ति। संशोधनस्य सौलभ्यं संप्रति नास्ति। यदि कोपि संशोधनकर्तुं इच्छसि, तदा पृष्ठानां बिंबानां प्रेषणं मया शक्यमस्ति ।
[[सदस्यः : puranastudy]] 21-1-17
::अनपेक्षितं पृष्ठम् अपाकृतमस्ति । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१६, १५ अगस्त २०१९ (UTC)
==भागवतपुराणम्==
शुभा महोदया,
अहं धनंजय महाराजेन भागवतपुराणस्य पुटे कृतं संशोधनं दृष्टवानस्मि। मया प्रेषितः प्रस्तावः एवमस्ति -
मम प्रस्तावं - यदि विकिसोर्स पुटे संशोधनाः अल्पाः सन्ति, तर्हि पुटस्य अधोभागे = = इति चिह्नानि दत्त्वा तस्याधः भवतः प्रस्तावितानि संशोधनानि उद्धृतानि सन्तु।
My suggestion - If corrections in a page are little, then at the bottom of the page, put = = , and then mention your corrections. Need not create new page.
[[सदस्यः : puranastudy]]
::[[सदस्यः:puranastudy|puranastudy]] भागवतपुराणे धनञ्जयमहाराजेन कुत्र संशोधनं कृतमित्यादि मया न ज्ञातम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३०, २४ जनवरी २०१७ (UTC)
श्री धनंजय महाराजस्य ५ योगदानेषु एकं अत्र वर्त्तते -
https://sa.wikisource.org/s/jmy
[[सदस्यः : puranastudy]]
::::[[सदस्यः:puranastudy|puranastudy]] महोदय, सर्वभाषास्वपि विकिव्यवस्थायां परिवर्तनानि यत्र अपेक्षितं तत्रैव क्रियते न तु अधः । तेन नूतनं पुटं न निर्मितम् । परिवर्तने दोषः अस्ति चेत् पुनः परिवर्तनं (सकारणं) शक्यम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४३, २४ जनवरी २०१७ (UTC)
शुभा महोदया,
उपरि उल्लिखित पुटस्य शीर्षे यः टिप्पणी (पाठभेदः) धनंजय महोदयेन लिखितमस्ति, तस्य कांपी पेस्ट अपि सम्यक् कर्तुं अहं न शक्नोमि। अयं टिप्पणी क्वचित प्रकटयति, क्वचित् तिरोहितं भवति। न जानामि केन कूटाक्षरेण अयं गूहितं अस्ति। अस्य अति विकृत कांपी पेस्ट निम्नलिखितं अस्ति। मम संज्ञानात् परे अस्ति।
२२:१५, १९ सितम्बर २०१६ इत्यस्य संस्करणं (सम्पाद्यताम्)
Puranastudy (सम्भाषणम् | योगदानानि)
← पुरातनतरं सम्पादनम्
११:२१, ३ जनवरी २०१७ समयस्य संस्करणम् (सम्पाद्यताम्) (पूर्ववत्) (कृतज्ञता पाठ्यताम्)
Dhananjay maharaj more (सम्भाषणम् | योगदानानि)
पङ्क्तिः १: पङ्क्तिः १:
−
प्रियव्रतविजयम्
+
<big>प्रियव्रतविजयम्</big>
−
<poem><span style="font-size: 14pt; line-height: 200%">राजोवाच
+
<poem><span style="font-size: 14pt; line-height: 200%">
+
''''''राजोवाच'''
+
'''
प्रियव्रतो भागवत आत्मारामः कथं मुने
प्रियव्रतो भागवत आत्मारामः कथं मुने
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १
पङ्क्तिः ३६: पङ्क्तिः ३६:
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः
भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९
भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९
−
श्रीशुक उवाच
+
'''श्रीशुक उवाच'''
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१
पङ्क्तिः ६६: पङ्क्तिः ६६:
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४०
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४०
</span></poem>
</span></poem>
−
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः
+
'''इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः
+
[[सदस्यः : puranastudy]] 24-1-2017
'''
११:२१, ३ जनवरी २०१७ समयस्य संस्करणम्
==कौषीतकिब्राह्मणम्==
[https://sa.wikisource.org/s/qak कौषीतकिब्राह्मणम्]
शुभा महोदया,
उपरोक्त पृष्ठे निम्नलिखित शब्दानां पुनरस्थापनस्य आवश्यकता अस्ति। विकिसोर्सस्य तन्त्रे परिवर्तनानि कारणे अधुनाअहं स्वयं प्रतिस्थापनं कर्तुं न शक्नोमि -
Cआतुर्मास्य - चातुर्मास्य
Vइकृति इष्टयह् - विकृति इष्टयः
ढ्पं - ?
Zऊलगवः - शूलगवः
ऽतिथ्य इष्टि - आतिथ्येष्टि
उपसदह् - उपसदः
हविर् धान - हविर्धान
अग्नी षोम- अग्नीषोम
पशुः Zएष - पशुःशेष
अनुयाजाह्- अनुयाजाः
उपयाजह् - उपयाजः
अप्Oणापूटृईय़ा - अपोणप्तॄीया?
सोदशिन्& अतिरत्र - षोडशी अतिरात्र
अभिप्लव सदह - अभिप्लव षडह
पृष्ठ्य सदह - पृष्ठ्य षडह
सोमः छन्दोमाह् - सोमः छन्दोमाः
दशमम् अहह् - दशमम् अहः
विकिसोर्सस्य नवीनतन्त्रे फाईऩ्ड - रिप्लेस केन प्रकारेण भवति, अहं ज्ञातुमिच्छामि
[[सदस्यः : puranastudy]]
१७-३-२०१७
-
::महोदय, विकिस्रोतसि सम्पादनपुटे '''उन्नतम्''' इति यद् लिखितमस्ति त्स्योपरि नुदति चेत् '''अन्विष्य-परिवर्तनम्''' इत्येतत् उपकरणं दृष्टिगोचरं भविष्यति । मया परिवर्तनत्रयम् अधुना कृतम् - Cआतुर्मास्य - चातुर्मास्य, Vइकृति इष्टयह् - विकृति इष्टयः, Zऊलगवः - शूलगवः - अन्यद् भवान् कर्तुमर्हति । धन्यवादः
- [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१५, १७ मार्च २०१७ (UTC)
==शिवपुराणम्==
शुभा महोदया,
अहं निम्नलिखित पृष्ठोपरि नवीन सामग्र्याः स्थापनं कर्तुमिच्छामि। किन्तु अस्य पृष्ठस्य शीर्षकं पूर्वमेव परिवर्तितं भवति। कृपया अष्टमाध्यायस्य सामग्र्याः स्थापनहेतु नवीन पृष्ठं प्रददातु। - [[सदस्यः : Puranastudy]] 30-3-2017
::[[सदस्यः : Puranastudy|Puranastudy]] महोदय कस्य पृष्ठस्य विषये वदति ? - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३५, ३० मार्च २०१७ (UTC)
शुभा महोदया,
प्रमादवशात् अहं पृष्ठस्य उल्लेखं न कृतमस्मि। पृष्ठः अस्ति -
[https://sa.wikisource.org/s/fwt शिवपुराणम्, ६.८]
सम्प्रति, अयं पृष्ठः अध्याय १८ रूपेण वर्तते। किन्तु अस्योपरि अष्टमाध्यायस्य सामग्र्याः आरोपणं करणीयमस्ति। केन प्रकारेण नवीन अष्टमाध्यायस्य सृजनं भविष्यति। -
([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) 30-3-2017
::[[सदस्यः : Puranastudy|Puranastudy]] अत्र आरोप्यताम् - [[शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०८]] - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४१, ३० मार्च २०१७ (UTC)
==ऋग्वेदः ==
शुभावर्या,
अहं निम्नलिखितस्य नवीनपृष्ठस्य मूलग्रन्थं प्राप्तुमिच्छामि -
https://sa.wikisource.org/s/2ll4
संभवं चेत्, प्रेषय।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १९:५४, २० जनवरी २०२२ (UTC) puranastudy
शुभा महोदया,
निम्नलिखित पृष्ठस्य सामग्री केन प्रकारेण द्विस्तम्भेषु विभाजनीया स्यात् -
https://sa.wikisource.org/s/fl
[[सदस्यः : Puranastudy]] 2-4-2017
::
[[सदस्यः:Puranastudy]] महोदय, स्तम्भद्वये भवता विभक्तमेव अस्ति खलु ? [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२०, २५ जुलाई २०१७ (UTC)
== index pages ==
शुभावर्या,
अद्य मया एकः दोषयुक्तः अनुक्रमणिकापृष्ठः सर्जितः अस्ति --
https://sa.wikisource.org/s/2l70
अस्मिन् पृष्ठे किं दोषः अस्ति, न मया ज्ञायते। संदेशः अस्ति - तादृशी संचिका न विद्यते।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:२२, ३ डिसेम्बर् २०२१ (UTC) puranastudy
:::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l71 उपलभ्यते । 'श्रौतसूत्रम्' - इत्येतस्य पदस्य अनन्तरम् अवकाशः (space) न दत्तः आसीत् । अतः दोषः जातः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२५, ३ डिसेम्बर् २०२१ (UTC)
शुभावर्या,
कतिपयानि त्रुटिपूर्णानां पृष्ठानां सृजनान्तरमपि अहं निम्नलिखितसंचिकायाः अनुक्रमणिका सृजने असफलः अस्मि --
File:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf
संदेशः प्राप्यते - तादृशी संचिका नास्ति।
अपेक्षितं प्रार्थ्यमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:३५, २९ नवेम्बर् २०२१ (UTC) puranastudy
::::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l0p उपलभ्यते ।
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य तृतीयः भागः अत्र उपारोपितः अस्ति -
https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AD-%E0%A5%AE_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
चतुर्थ भागः (प्रश्नाः ९-१०)
http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AF-%E0%A5%A7%E0%A5%A6_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
पञ्चमो भागः (प्रश्नाः ११-१४)
http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%A7%E0%A5%A7-%E0%A5%A7%E0%A5%AA_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
विकिसोर्स उपरि एतेषां स्थापनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १९:४६, ३० अक्टोबर् २०२१ (UTC) puranastudy
::::::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य अग्रिमाः भागाः विकिस्रोतसि अत्र उपलभ्यन्ते - https://sa.wikisource.org/s/2k8g
https://sa.wikisource.org/s/2k8h
https://sa.wikisource.org/s/2k8i
विकिस्रोतसि कथम् आनेतव्यमिति चेत् - विकिकामन्स्-मध्ये संचिकायाः आरोपणानन्तरं विकिस्रोतसः पुटे अनुक्रमणिका:संचिकायाः नाम लेखनीयम् - (उदाहरणम् - अनुक्रमणिका:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf) तदा रक्तवर्णेन लिखितं दृश्यते - एतादृशपुटं न विद्यते । सर्जनीयं वा इति । तदुपरि नुदति चेत् - दीर्घं विवरणपृष्ठं (long table) दृश्यते । तत् पृष्ठं रक्षणीयं तावदेव । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५७, ३१ अक्टोबर् २०२१ (UTC)
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य द्वितीयः भागः अत्र उपारोपितः अस्ति --
https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AA-%E0%A5%AC_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:२७, २८ अक्टोबर् २०२१ (UTC) puranastudy
::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2k50 उपलभ्यते ।
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः मया अत्र उपारोपितः अस्ति -
[[File:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf|thumb|This classical work entails rituals in aphorisms.]]
विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति।
भाग ४ यावत् प्रकाशनवर्षः १९०७ई. अस्ति। इतः परं भाग १० पर्यन्तं प्रकाशनवर्षः १९२७ई. अस्ति। एते भागाः विकिमीडिया उपरि केन प्रकारेण आरोपणीयाः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४२, १८ अक्टोबर् २०२१ (UTC) puranastudy
::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2jwo उपलभ्यते ।
अन्येषां ग्रन्थानाम् उपारोपणावसरे upload इत्यत्र विवरणानि लिखित्वा <nowiki>{{PD-old-70}}</nowiki> license tag लिखतु । (उदा - श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf) - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:५७, १८ अक्टोबर् २०२१ (UTC)
Hi Shubha,
You are listed as a sysop on https://sa.wikisource.org/wiki/Special:ListUsers/sysop so I hope you can help fix the problem with index pages. Please see the suggestions given by @Samwilson at https://phabricator.wikimedia.org/T178150 [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) १२:३५, ११ दिसम्बर २०१७ (UTC)
:: Hi [[सदस्यः:Shree|Shree]], Thanks for reminding. I saw the suggestions. js file which they have suggested to bring from english already exists in sa wikisource. Problem is not so simple to solve. We are trying to solve. Let us wait and see. Thanks -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:१३, १२ दिसम्बर २०१७ (UTC)
== सक्रिय योजकावली ==
शुभा महोदया,
मम भगिनी राधा गुप्ता यदा कदा विकिसोर्से योगदानं करोति किन्तु तस्याः नामधेयं इदानीं सक्रिययोजकावली मध्ये न प्रकटयति।
- [[सदस्यः :puranastudy]]
16-1-18
::[[सदस्यः:puranastudy|puranastudy]] सक्रियतायाः निर्णयः केन आधारेण क्रियते इति अहं न जानामि महोदय । निरन्तरं स्वल्पप्रमाणेन वा कार्यं क्रियमाणम्
अस्ति चेत् आवल्यां योजितं भवेत् । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०७, १६ जनवरी २०१८ (UTC)
== विकिस्रोते शब्दस्य - अक्षराणां अन्वेषणम् ==
शुभा महोदया,
विकिस्रोते अन्वेषणस्य यः सौलभ्यमस्ति, तत्र केवलं सम्पूर्णशब्दस्य अन्वेषणमेव सम्भवमस्ति। उदाहरणार्थं, अहं रौहिण शब्दस्य अन्वेषणं कर्तुमिच्छामि। कथमयं संभवं भवेत् यत् केवलं रौहि अक्षरेभ्यः अन्वेषणसाफल्यं भवेत्।
[[सदस्यः:puranastudy]]
21-1-18
::[[सदस्यः:puranastudy|puranastudy]] अधुना यं शब्दं प्राप्तुमिच्छति सः शब्दः एव लेखनीयः भवति । ’रौहिण’स्य अन्वेषणाय सः एव लेखनीयः । रौहि इति लिखति चेत् सर्वं न प्राप्यते । धन्यवादः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५९, २२ जनवरी २०१८ (UTC)
==अनुकरण-लेपने त्रुटिः ==
यद्युक्यःत् परिधिमनक्ति,(मैत्रायणी संहिता [[मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०५|४.५.२]])
यद्युक्थ्यः परिधिमनक्ति (शुद्धः)
शुभा महोदया,
मम अनुमानमस्ति यत् विकिसोर्सोपरि देवनागरीवर्णानां यः प्रोग्रामः आरोपितः अस्ति, कालक्रमेण तत् विकृतः संजातः। तस्य पुनरारोपणस्य आवश्यकता अस्ति। अस्मिन् विषये भवान् श्री रहीमुद्दीनेभ्यः सह विचारविमर्शं कर्तुं शक्यसे। पाठशोधनं श्रमसाध्यकृत्यमस्ति। तस्योपरि यदि पाठः अशुद्धमेव भवेत्, अयं नोपयुक्तम्। किं भवान् आगामिकाले एकैकाम् अशुद्धेः संशोधने स्वागतं करिष्यसि?
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:३७, ४ अगस्त २०१९ (UTC) puranastudy
देवतानामवरुन्यैध्जु (अशुद्धं)
देवतानामवरुन्यैध्यत यद (अशुद्धं)
देवतानामवरुन्द्ध्यै (शुद्धं)
- [[काठकसंहिता (विस्वरः)/स्थानकम् २१|काठकंसंहिता २१.११]]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:१६, ८ अगस्त २०१९ (UTC) puranastudy
== Share your experience and feedback as a Wikimedian in this global survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hello! The Wikimedia Foundation is asking for your feedback in a survey. We want to know how well we are supporting your work on and off wiki, and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation. You have been randomly selected to take this survey as we would like to hear from your Wikimedia community. The survey is available in various languages and will take between 20 and 40 minutes.
<big>'''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now!]'''</big>
You can find more information about this survey [[m:Special:MyLanguage/Community_Engagement_Insights/About_CE_Insights|on the project page]] and see how your feedback helps the Wikimedia Foundation support editors like you. This survey is hosted by a third-party service and governed by this [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]] (in English). Please visit our [[m:Special:MyLanguage/Community_Engagement_Insights/Frequently_asked_questions|frequently asked questions page]] to find more information about this survey. If you need additional help, or if you wish to opt-out of future communications about this survey, send an email through the EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]] to remove you from the list.
Thank you!
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, १८:३६, २९ मार्च २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17881402 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Reminder: Share your feedback in this Wikimedia survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Every response for this survey can help the Wikimedia Foundation improve your experience on the Wikimedia projects. So far, we have heard from just 29% of Wikimedia contributors. The survey is available in various languages and will take between 20 and 40 minutes to be completed. '''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now.]'''
If you have already taken the survey, we are sorry you've received this reminder. We have design the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone.
If you wish to opt-out of the next reminder or any other survey, send an email through EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]]. You can also send any questions you have to this user email. [[m:Community_Engagement_Insights/About_CE_Insights|Learn more about this survey on the project page.]] This survey is hosted by a third-party service and governed by this Wikimedia Foundation [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]]. Thanks!
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, ०१:३४, १३ अप्रैल २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17888784 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Your feedback matters: Final reminder to take the global Wikimedia survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hello! This is a final reminder that the Wikimedia Foundation survey will close on '''23 April, 2018 (07:00 UTC)'''. The survey is available in various languages and will take between 20 and 40 minutes. '''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now.]'''
'''If you already took the survey - thank you! We will not bother you again.''' We have designed the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone. To opt-out of future surveys, send an email through EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]]. You can also send any questions you have to this user email. [[m:Community_Engagement_Insights/About_CE_Insights|Learn more about this survey on the project page.]] This survey is hosted by a third-party service and governed by this Wikimedia Foundation [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]].
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, ००:४४, २० अप्रैल २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17888784 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
The Wikimedia Foundation is asking for your feedback in a survey about your experience with {{SITENAME}} and Wikimedia. The purpose of this survey is to learn how well the Foundation is supporting your work on wiki and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation.
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १४:३४, ९ सितम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19352874 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Reminder: Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
A couple of weeks ago, we invited you to take the Community Insights Survey. It is the Wikimedia Foundation’s annual survey of our global communities. We want to learn how well we support your work on wiki. We are 10% towards our goal for participation. If you have not already taken the survey, you can help us reach our goal! '''Your voice matters to us.'''
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १९:१४, २० सितम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19395141 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Error in link on home page - reported 2 years ago, still not corrected ==
संस्कृत-ग्रन्था: is linking to sanskrit.gde.to which was a mirror for https://sanskritdocuments.org . sanskrit.gde.to is no longer active and hence that link is not found. Please change the link to sanskritdocuments.org. Since the mainpage has restricted access I am unable to make the change. Thanks! [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) ०३:२१, २१ अक्तूबर २०१७ (UTC)
:: [[सदस्यः:Shree|Shree]] परिष्कारः कृतः अस्ति । स्मारणार्थम् अनेके धन्यवादाः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:१४, २५ सितम्बर २०१९ (UTC)
::: Thanks, [[सदस्यः:Shubha|शुभा]] Please also correct the link for giirvaaNi - the current site is http://www.giirvaani.in/ [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) ०९:१३, २८ सितम्बर २०१९ (UTC)
== Reminder: Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
There are only a few weeks left to take the Community Insights Survey! We are 30% towards our goal for participation. If you have not already taken the survey, you can help us reach our goal!
With this poll, the Wikimedia Foundation gathers feedback on how well we support your work on wiki. It only takes 15-25 minutes to complete, and it has a direct impact on the support we provide.
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १७:०४, ४ अक्तूबर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19435548 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== गूगल रूपान्तरणम् ==
शुभा महोदया,
प्रयोगरूपेण मया निम्नलिखितस्य नवरात्रप्रदीपपुस्तकस्य पुटस्य गूगल रूपान्तरणं कृतमस्ति -
https://sa.wikisource.org/s/1237
रूपान्तरितपाठः तत्रैव अस्ति। अयं रूपान्तरणं चित्रस्य रक्षणं जेपीईजी संचिकारूपे कृत्वा, तस्य आरोपणं गूगल ड्राइव मध्ये कृतमस्ति। विकिसोर्स उपरि यः रूपान्तरणं अस्ति, तस्यापेक्षया अयं शुद्ध-शुद्धतरमस्ति, पठनीयमस्ति। एष विषयः विचारणीयमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०४, २३ दिसम्बर २०१९ (UTC) puranastudy
:: नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विषयेस्मिन् विचारः कर्तव्यः अस्ति । परिशीलनाय योग्याः जनाः सूचनीयाः | प्रयतिष्ये | [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१०, ३० दिसम्बर २०१९ (UTC)
शुभा महोदया,
रूपान्तरणस्य पुनरावृत्तिकरणेन अयं ज्ञायते यत् पीडीएफ एवं जेपीईजी संचिकयोः रूपान्तरणे अधिकं भेदं नास्ति। केचन शब्दाः सन्ति ये एकप्रकारस्य चित्रे शुद्धा सन्ति। अन्य चित्रे अन्याः शब्दाः अशुद्धाः भवन्ति। एतएव, अस्मिन् क्षेत्रे अधिकं प्रयत्नस्य आवश्यकता नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:३३, ३० दिसम्बर २०१९ (UTC) puranastudy
:: विकिस्रोतसि जेपीईजी संचिकाम् उपारोपयितुं न शक्यते खलु ? पीडीएफ् डिजेवियु केवलं शक्यते । अतः क्लेशः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:०६, ३० दिसम्बर २०१९ (UTC)
== विकिसोर्सस्य अनभिज्ञता ==
शुभा महोदया,
हरिद्वारनगरे मम वार्तालापः ऋत्विजैः सह अभवत्। कोपि ऋत्विक् पूनानगरतः, अन्ये नागपूरतः, अन्यः उज्जयिनीतः आगताः अभूवन्। तेषु मध्ये कोपि विकिसोर्सविषये परिचितः नासीत्। यदा मया तेभ्यः कथितं आसीत् यत् विकिसोर्सः ग्रन्थानां स्रोतः अस्ति, तदा तेषां विकिस्रोततः अपेक्षायाः जाग्रति अभवत्। ते सर्वे स्मार्ट मोबाईलफोन धारकाः आसन् एवं त्वरितगत्या विकिस्रोततः अपेक्षितग्रन्थस्य अन्वेषणं कर्तुं शक्ताः आसन्। मम सुझावः अस्ति यत् यत्र - यत्र संस्कृतस्य विद्यार्थिनः सन्ति, यत्र गुरवः सन्ति, तत्र - तत्र विकिस्रोतस्य ज्ञानम् भवेत्। अस्य उद्देश्यस्य क्रियान्वनं केन प्रकारेण भवेत्, न जानामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४०, ३ मार्च २०२० (UTC) puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता उक्तं सत्यमेव। अस्मिन् विषये प्रचारः अवश्यं करणीयः अस्ति । संस्कृतज्ञाः यत्र मिलन्ति तत्र प्रदर्शिनीम् आयोजयामः, दृश्यचित्राणां द्वारा विकिपरिचयमपि किञ्चिदिव कारयामः। किन्तु सः प्रयत्नः अत्यन्तं गौणः । व्यवस्थितरूपेण कार्यं साधनीयमस्ति । सामाजिकमाध्यमद्वारा प्रचारे निपुणाः श्रद्धालवः केचन वा प्रयासं कुर्वन्ति चेत् समीचीनम् । तदर्थं प्रयतिष्ये । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:०२, ३ मार्च २०२० (UTC)
== विशेष वर्णानि ==
शुभा महोदया,
विकिसोर्सस्य संपादनशीर्षके ये विशेषवर्णानि उपलब्धाः सन्ति, ते न पर्याप्ताः। एकः विशेष वर्णः ꣳ अतिसामान्यः अस्ति, किन्तु शीर्षके अस्य स्थानं नास्ति। यदि संभवमस्ति, तर्हि अस्य एवं अन्यानामपि योजनं कर्तुं शक्यसे।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:११, ६ मार्च २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] प्रयत्नं करिष्यामि महोदय ! - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१२, ६ मार्च २०२० (UTC)
== शुक्लयजुर्वेदः ==
शुभावर्या,
अहं विकिमीडिया कांमन्स उपरि उपलब्धायाः निम्नलिखितसंचिकायाः आरोपणं विकिसोर्स उपरि कर्तुमिच्छामि -
[[File:Rudrashtadhyayi (IA in.ernet.dli.2015.345690).pdf|Rudrashtadhyayi (IA in.ernet.dli.2015.345690)]]
आरोपणस्य प्रक्रियां न स्मरामि। कृपया यथापेक्षितं कुरु।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०३:४९, २६ आगस्ट् २०२२ (UTC)puranastudy
शुक्लयजुर्वेदस्य पुटे यजुर्वेदशिक्षापुटः दृष्टिगोचरं नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:०१, ९ एप्रिल् २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, पृष्ठं सम्यक् कृतमस्ति । अधुना विषयाः उपलभ्यन्ते । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:२७, ९ एप्रिल् २०२० (UTC)
शुभावर्या,
कतिपयानि मासानि पूर्वं Shukla Yajurveda Two Commentaries संज्ञकः एकः ग्रन्थः पीडीएफ रूपेण विकिसोर्स बिम्बसंग्रहे आरोपितः आसीत्। अहं ग्रन्थस्य विस्तारं अनुक्रमणिका शीर्षके द्रष्टुं इच्छामि। पीडीएफ ग्रन्थस्य अनुक्रमणिकायां विस्तारं केन प्रकारेण भवति, इदानीं न जानामि। बहवः भाष्यग्रन्थाः सन्ति, यथा शतपथब्राह्मणम् (सायणभाष्यम्) येषां आरोपणस्य आवश्यकता अस्ति।
````puranastudy
:::::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, ग्रन्थस्य नाम किम् आसीत् इति स्पष्टतया लिखति चेत् अन्वेष्टुं शक्नोमि । 'आर्षेयब्राह्मणम्' प्राप्तम् । किन्तु शुक्लयजुर्वेदः इति न प्राप्तः । ये ग्रन्थाः योजनीयाः सन्ति तान् प्रेषयति चेत् आरोपयितुं शक्यते । परिशीलनादिकार्याणि अपि कारयितुं शक्यते । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१९, २ अक्टोबर् २०२० (UTC)
शुभावर्या,
यदा अस्य ग्रन्थ्स्य उपारोपणं अभवत्, तदा विकिमीडियाकांमन्सतः एकः निर्देशः आसीत् यत् अयं उपारोपणं अवैधमस्ति। तदा भवतः अस्य आरोपणं संस्कृतविकिसोर्स बिम्ब मध्ये कृतमासीत्। केन संज्ञया अयं आरोपितः आसीत्, नाहं स्मरामि। किन्तु या संचिका मम संग्रहे उपलब्धा अस्ति, तस्यां अयं Shukla Yajurveda Two Commentaries अस्ति। अहं अस्य आरोपणं पुनः करोमि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:१०, २ अक्टोबर् २०२० (UTC) puranastudy
शुभावर्या,
मया शुक्लयजुर्वेदः (उव्वट-महीधर) पीडीएफ ग्रन्थः विकिमीडिया उपरि आरोपितः अस्ति। बिम्ब संकेत--
[[File:शुक्लयजुर्वेदसंहिता (उव्वट-महीधर) Shukla Yajurveda.pdf|thumb|A pdf file of Shukal Yajurveda with commentaries of Uvvata and Mahidhara.]]
अस्य ग्रन्थस्य विस्तारं अनुक्रमणिकायां अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:१४, २ अक्टोबर् २०२० (UTC) puranastudy
::::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, अत्र दृश्यताम् - https://sa.wikisource.org/s/29fw [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:२४, २ अक्टोबर् २०२० (UTC)
शुभावर्या,
मया संचिकाशीर्षके परिवर्तनं कृतमासीत्। किन्तु अयं परिवर्तनं दोषपूर्णः अस्ति, कारणं - अस्य नाम्ना बिम्बः नास्ति। यदि बिम्बस्य शीर्षके परिवर्तनं संभवमस्ति, तर्हि उव्वटस्य स्थाने उवट कुरु। यदि शीर्षके परिवर्तनं संभवं नास्ति, तर्हि मया शीर्षके कृतं परिवर्तनं निरस्तं कुरुत।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:२१, २ अक्टोबर् २०२० (UTC) puranastudy
:::::::
::::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, ग्रन्थः अत्र लभ्यते - https://sa.wikisource.org/s/29fw शीर्षकस्य परिवर्तनं विकिस्रोतसि कर्तुं न शक्यते । आरोपणं यत्र कृतं तत्रैव शीर्षकपरिवर्तनार्थं निवेदनं करणीयम् । तत्रत्याः प्रबन्धकाः तत् कुर्युः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२८, ३ अक्टोबर् २०२० (UTC)
शुभावर्या,
मया विकिमीडिया उपरि शीर्षकपरिवर्तनाय अनुरोधं कृतमस्ति। एकः अन्यः महत्त्वपूर्ण विषयः। प्रस्तुतग्रन्थस्य पाठः द्विस्तम्भात्मकः अस्ति। गूगल ओसीआर स्तम्भं न पश्यति। एकस्तम्भात्मकं रूपान्तरणं एव अस्ति। किं अस्य कोपि विकल्पः अस्ति। लक्ष्मीनारायणसंहितायाः पाठः अपि द्विस्तम्भात्मकः अस्ति। तस्य रूपान्तरणं नाहं गूगलयुक्त्या कर्तुं शक्नोमि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:०२, ३ अक्टोबर् २०२० (UTC) puranastudy
:::::::: एतस्याः समस्यायाः परिहारः न प्राप्तः अस्ति । तादृशग्रन्थस्य कार्यं कर्तुं न शक्यते अधुना । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:११, ३ अक्टोबर् २०२० (UTC)
== Indic Wikisource Proofreadthon ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello,
As '''[[:m:COVID-19|COVID-19]]''' has forced the Wikimedia communities to stay at home and like many other affiliates, CIS-A2K has decided to suspend all offline activities till 15th September 2020 (or till further notice). I present to you for an online training session for future coming months. The CIS-A2K have conducted a [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] to enrich our Indian classic literature in digital format.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some classical literature your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon/Book list|event page book list]].
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community member, please spread the news to all social media channel, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 May 2020 00.01 to 10 May 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
'''[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]] १७:४१, १७ एप्रिल् २०२० (UTC)'''<br/>
''Wikisource Advisor, CIS-A2K''
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlist&oldid=19991757 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== विकिस्पर्धा ==
[https://sa.wikisource.org/wiki/%E0%A4%B8%E0%A4%A6%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%83:Soorya_Hebbar/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D/_%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80%E0%A4%AF-%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%B8%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%B8%E0%A5%8D-%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%B6%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%BE/%E0%A4%86%E0%A4%B5%E0%A4%B2%E0%A4%BF%E0%A4%83 अत्र अस्ति़]<span style="color:#FF4500">'''Soorya Hebbar'''</span> [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ११:४१, २९ एप्रिल् २०२० (UTC)
== भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२० ==
भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धायां भवती भागं गृह्णाति इति हर्षस्य विषयः । तत्र भवत्या केषां पृष्ठानां पाठशुद्धिः करणीया इति विवरणम्, काश्चन विशेषसूचनाः च अधः सन्ति । कृपया पश्यतु ।
[[विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची]]
-[[user:Soorya Hebbar|<span style="color:#FF4500">'''Soorya Hebbar'''</span>]] [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ०७:०६, ३० एप्रिल् २०२० (UTC)
== मुख्यपृष्ठः ==
शुभावर्या,
मुख्यपृष्ठे यः अनुक्रमणिकासंज्ञकः शीर्षकः अस्ति, तत् पीडीएफ ग्रन्थानां सूचकः अस्ति, अयं न ज्ञायते। यदि अन्यः कोपि शीर्षकः अन्तर्वस्तोः ज्ञापने शक्यः भवेत्, शुभं भवेत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:४०, ४ मे २०२० (UTC)puranastudy
नमस्ते भगिनि| अत्र सम्भाषणं कथं करणीयम् इति अभ्यासार्थं अहं एतं सन्देशं प्रेषयन्ती अस्मि| धन्यवादः
== रामचरितमानसः ==
शुभावर्या,
अहं सुन्दरकाण्डस्य नाम पहारू दिवसनिसि ध्यान तुम्हार कपाट। लोचन निज पद जंत्रित प्राण जाहि केहि बाट।। उपरि संक्षिप्त टिप्पणी कर्तुं इच्छामि। सम्प्रति, विकिसोर्सोपरि सुन्दरकाण्डं न वर्तते। यदि अस्य आरोपणं स्यात्, तर्हि मंजुलं भवेत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०३:५८, २३ जून् २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, रामचरितमानसग्रन्थः हिन्दीभाषया विद्यते इत्यतः सः ग्रन्थः संस्कृतविकिस्रोतसि न अन्तर्भवति । केनापि बालकाण्डम् अविचिन्त्य योजितमस्ति । प्रणामाः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३८, २३ जून् २०२० (UTC)
== सायणभाष्यम् फलकम् ==
शुभावर्या,
ऋग्वेदे सायणभाष्यस्य आरोपणाय यः फलकः अस्ति, तस्मिन् फलके मन्त्रस्य अनुदात्त - स्वरितचिह्नयोः स्वरितचिह्नानां सर्वथा लोपो भवति। कोपि उपायं अन्वेषणीयः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:१०, २७ जून् २०२० (UTC) puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवतः आशयः स्पष्टतया नावगतम् । किं भवेत्, कथम् अधुना भवति इति उदाहरणपूर्वकं दर्शयति चेत् सम्यक् भवति । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:०५, ३० जून् २०२० (UTC)
शुभावर्या,
पूर्वापेक्षया, समस्या स्पष्टतरा अस्ति। गूगलक्रोम पटले, सायणभाष्यफलकम् स्पष्टतरमस्ति। --
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवंतु पि॒तरो॒ हवे॑षु ॥१
वर्णानामुपरि ये स्वरितसंज्ञकाः लम्बचिह्नाः सन्ति, ते फायरफांक्स पडलोपरि न दृष्यमानाः सन्ति। केवलं वर्णानां अधोलिखितानि अनुदात्तचिह्नानि एव दृश्यन्ते। किन्तु गूगलक्रोमपटले अनुदात्त एवं स्वरितचिह्नयोः दृश्यं सुचारुः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०८:२१, ३० जून् २०२० (UTC) puranastudy
::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, अहं फैर्फाक्स्-पटले एव कार्यं करोमि । तत्र अपि दृश्यते एवम् -
::अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्न॑ ।
::तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥१
::अ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतुः॑ । तस्य॑ । भ्राता॑ । म॒ध्य॒मः । अ॒स्ति॒ । अश्नः॑ ।
::तृ॒तीयः॑ । भ्राता॑ । घृ॒तऽपृ॑ष्ठः । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥१ [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०९:१५, ३० जून् २०२० (UTC)
== ऋक्शब्दस्य रूपाः ==
शुभावर्या,
टिप्पणीलेखनकार्ये मया ऋक् धातोः रूपाणां उपयोगस्य प्रायः आवश्यकता भवति। किन्तु मया उपलब्धं नास्ति। यदि भवता ज्ञातमस्ति, तदा सूचयतु।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०६, २३ जुलै २०२० (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, दृश्यताम् अत्र - [http://sanskrit.segal.net.br/en/decl?id=50901] एतदेव वा अपेक्षितम् ? [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५५, २४ जुलै २०२० (UTC)
शुभा महोदया,
अयमेव अपेक्षितमासीत्। धन्यवादाः
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:१६, २४ जुलै २०२० (UTC) puranastudy
== आंग्लविकिपीडियोपरि धनदानस्य आह्वानम् ==
शुभावर्य,
अहं आंग्लविकिपीडियोपरि प्रथमवारेण धनदानस्य आह्वानं द्रष्टमस्मि। अयं धनदानं विकिपीडियायाः स्वातन्त्र्यं हेतु अपेक्षितमस्ति, इति कथनमस्ति। वस्तुस्थितिः किमस्ति, भवान् कथितुं शक्यसे।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:२९, २९ जुलै २०२० (UTC)puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] विपिनवर्य, विकिसंस्था समाजनिधिना एव जीवति | ते प्रतिवर्षं कदाचिन् प्रार्थनां कुर्वन्ति - विभिन्नवाक्यैः । अस्य उपयोक्तारः किंचित्प्रमाणेन वा ददाति चेत् उपकाराय भवति इति मम अभिप्रायः । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:११, ३० जुलै २०२० (UTC)
शुभावर्या,
किं संस्कृतविकिसोर्यस्य निधिः विकिसंस्थानिधितः पृथक् अस्ति, एकीकृत एव वा। स्वभाषायाः स्रोतं विस्मृत्वा अन्यविकिहेतु दानं उपयुक्तं न भविष्यति। यदि संभवं चेत्, अहं दशसहस्ररूप्यकाणि प्रेषितुं इच्छामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०८:२९, ३० जुलै २०२० (UTC) puranastudy
::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, विकिमीडिया फौण्डेषन् - इत्येषा एव मातृसंस्था । सर्वे विकिप्रकल्पाः तत्रैव अन्तर्भवन्ति । संस्कृतस्य पार्थक्येन न विद्यते । भवान् तेभ्यः एव दातुमर्हति । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:५७, ३० जुलै २०२० (UTC)
</div>
</div>
{{clear}}
== Indic Wikisource Proofreadthon II 2020 ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello Proofreader,
After successfull first [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] hosted and organised by CIS-A2K in May 2020, again we are planning to conduct one more [[:m:Indic Wikisource Proofreadthon 2020|Indic Wikisource Proofreadthon II]].I would request to you, please submit your opinion about the dates of contest and help us to fix the dates. Please vote for your choice below.
{{Clickable button 2|Click here to Submit Your Vote|class=mw-ui-progressive|url=https://strawpoll.com/jf8p2sf79}}
'''Last date of submit of your vote on 24th September 2020, 11:59 PM'''
I really hope many Indic Wikisource proofreader will be present this time.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
</div>
</div>
{{clear}}
== Indic Wikisource Proofreadthon II ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
[[File:Indic Wikisource Proofreadthon 2020 Poll result with Valid Vote.svg|frameless|right|125px|Valid Vote share]]
Hello Proofreader,
Thank you for participating at [https://strawpoll.com/jf8p2sf79/r Pool] for date selection. But Unfortunately out of 130 votes [[:File:Indic Wikisource Proofreadthon 2020 - with Valid Vote.png|69 vote is invalid]] due to the below reason either the User ID was invalid or User contribution at Page: namespace less than 200.
{| class="wikitable"
! Dates slot !! Valid Vote !! %
|-
| 1 Oct - 15 Oct 2020 || 26 || 34.21%
|-
| 16 Oct - 31 Oct 2020 || 8 || 10.53%
|-
| 1 Nov - 15 Nov 2020 || 30 || 39.47%
|-
| 16 Nov - 30 Nov 2020 || 12 || 15.79%
|}
After 61 valid votes counted, the majority vote sharing for 1st November to 15 November 2020. So we have decided to conduct the contest from '''1st November to 15 November 2020'''.<br/>
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. Before adding the books, please check the pagination order and other stuff are ok in all respect.
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' This time we have decided to give the award up to 10 participants in each language group.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from '''01 November 2020 00.01 to 15 November 2020 23.59'''
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]]
I really hope many Indic Wikisource proofread will be present in this contest too.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Indic Wikisource Proofreadthon II 2020 - Collect your book ==
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|-
|[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Dear {{BASEPAGENAME}},
Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd [[:m:Indic Wikisource Proofreadthon 2020|Online Indic Wikisource Proofreadthon 2020 II]] to enrich our Indian classic literature in digital format in this festive season.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some book your language. The book should not be available on any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. You should follow the copyright guideline describes [[:m:Indic Wikisource Proofreadthon 2020/Book list|here]]. After finding the book, you should check the pages of the book and create Pagelist.
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://indic-wscontest.toolforge.org/ Indic Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 Nov 2020 00.01 to 15 Nov 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
|}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistOct2020&oldid=20484797 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Thank you for your participation and support ==
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|-
|[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Dear {{BASEPAGENAME}},<br/>
Greetings!<br/>
It has been 15 days since Indic Wikisource Proofreadthon 2020 online proofreading contest has started and all 12 communities have been performing extremely well. <br/>
However, the 15 days contest comes to end on today, '''15 November 2020 at 11.59 PM IST'''. We thank you for your contribution tirelessly for the last 15 days and we wish you continue the same in future events!<br/>
*See more stats at https://indic-wscontest.toolforge.org/contest/
Apart from this contest end date, we will declare the final result on '''20th November 2020'''. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
|}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Proofreadthon_2020/All-Participants&oldid=20666529 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== संस्कृतव्याकरणकोशः ==
[[संस्कृतव्याकरणकोशः]]
शुभावर्या,
संस्कृतव्याकरणकोशग्रन्थस्य 161 उपरि पुटानां दर्शनं विकृतः अस्ति। मम वाञ्च्छा य अक्षरस्य मूलस्य दर्शने आसीत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:२७, २९ डिसेम्बर् २०२० (UTC) puranastudy
::नमस्ते महोदय,
::भवतः अभिप्रायः मया न अवगतः | मूलग्रन्थः अत्र उपलभ्यते - https://sa.wikisource.org/s/cbj
:: [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०९, २९ डिसेम्बर् २०२० (UTC)
== Wikimedia Foundation Community Board seats: Call for feedback meeting ==
The Wikimedia Foundation Board of Trustees is organizing a [[:m:Wikimedia Foundation Board of Trustees/Call for feedback: Community Board seats/Ranked voting system|call for feedback about community selection processes]] between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.
In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by [https://calendar.google.com/event?action=TEMPLATE&tmeid=MDNqcjRwaWxtZThnMXBodjJkYzZvam9sdXQga2N2ZWxhZ2EtY3RyQHdpa2ltZWRpYS5vcmc&tmsrc=kcvelaga-ctr%40wikimedia.org clicking here]. Please ping me if you have any questions. Thank you. --[[User:KCVelaga (WMF)]], १०:३०, ८ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:KCVelaga_(WMF)/Targets/Temp&oldid=21198421 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Requests for comment-Proofreadthon ==
Dear friends,<br>
I started a [[:m:Indic Wikisource Community/Requests for comment/Indic Wikisource Proofreadthon|discussion and Request for comment here]]. Last year we conducted two Proofread-Edithon contest. Your feedback and comments are very much needed to set the future vision of Indic language Wikisource. Although, English might be a common language to discuss, feel free to write in your native language.
On behalf of Indic Wikisource Community<br>
Jayanta Nath. १३:१०, १३ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Requests for comments : Indic wikisource community 2021 ==
(Sorry for writing this message in English - feel free to help us translating it)<br>
Dear Wiki-librarian,<br>
Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to [[:m:Indic Wikisource Community/Requests for comment/Needs assessment 2021|Requests for comments]]. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.<br>
Please write in detail, and avoid brief comments without explanations.<br>
Jayanta Nath<br>
On behalf<br>
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== [Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities ==
Hello,
As you may already know, the [[:m:Wikimedia_Foundation_elections/2021|2021 Wikimedia Foundation Board of Trustees elections]] are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are [[:m:Template:WMF elections candidate/2021/candidates gallery|20 candidates for the 2021 election]].
An <u>event for community members to know and interact with the candidates</u> is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:
*Date: 31 July 2021 (Saturday)
*Timings: [https://zonestamp.toolforge.org/1627727412 check in your local time]
:*Bangladesh: 4:30 pm to 7:00 pm
:*India & Sri Lanka: 4:00 pm to 6:30 pm
:*Nepal: 4:15 pm to 6:45 pm
:*Pakistan & Maldives: 3:30 pm to 6:00 pm
* Live interpretation is being provided in Hindi.
*'''Please register using [https://docs.google.com/forms/d/e/1FAIpQLSflJge3dFia9ejDG57OOwAHDq9yqnTdVD0HWEsRBhS4PrLGIg/viewform?usp=sf_link this form]
For more details, please visit the event page at [[:m:Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP|Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP]].
Hope that you are able to join us, [[:m:User:KCVelaga (WMF)|KCVelaga (WMF)]], ०६:३२, २३ जुलै २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:KCVelaga_(WMF)/Targets/Temp&oldid=21774692 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रिय {{BASEPAGENAME}},
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon August 2021|पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon August 2021/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon August 2021/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon August 2021/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 15 आगस्ट् 2021 तः 31 आगस्ट् 2021
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon August 2021/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon August 2021/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== How we will see unregistered users ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin=content/>
Hi!
You get this message because you are an admin on a Wikimedia wiki.
When someone edits a Wikimedia wiki without being logged in today, we show their IP address. As you may already know, we will not be able to do this in the future. This is a decision by the Wikimedia Foundation Legal department, because norms and regulations for privacy online have changed.
Instead of the IP we will show a masked identity. You as an admin '''will still be able to access the IP'''. There will also be a new user right for those who need to see the full IPs of unregistered users to fight vandalism, harassment and spam without being admins. Patrollers will also see part of the IP even without this user right. We are also working on [[m:IP Editing: Privacy Enhancement and Abuse Mitigation/Improving tools|better tools]] to help.
If you have not seen it before, you can [[m:IP Editing: Privacy Enhancement and Abuse Mitigation|read more on Meta]]. If you want to make sure you don’t miss technical changes on the Wikimedia wikis, you can [[m:Global message delivery/Targets/Tech ambassadors|subscribe]] to [[m:Tech/News|the weekly technical newsletter]].
We have [[m:IP Editing: Privacy Enhancement and Abuse Mitigation#IP Masking Implementation Approaches (FAQ)|two suggested ways]] this identity could work. '''We would appreciate your feedback''' on which way you think would work best for you and your wiki, now and in the future. You can [[m:Talk:IP Editing: Privacy Enhancement and Abuse Mitigation|let us know on the talk page]]. You can write in your language. The suggestions were posted in October and we will decide after 17 January.
Thank you.
/[[m:User:Johan (WMF)|Johan (WMF)]]<section end=content/>
</div>
१८:१९, ४ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Johan_(WMF)/Target_lists/Admins2022(6)&oldid=22532666 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/02|Tech News: 2022-02]] ==
<div lang="hi" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W02"/><div class="plainlinks">
<div lang="en" dir="ltr" class="mw-content-ltr">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/02|Translations]] are available.
</div>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Recent changes</span>'''
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">A <bdi lang="zxx" dir="ltr"><code>oauth_consumer</code></bdi> variable has been added to the [[mw:Special:MyLanguage/AbuseFilter|AbuseFilter]] to enable identifying changes made by specific tools.</span> [https://phabricator.wikimedia.org/T298281]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets are [[mw:Special:MyLanguage/ResourceLoader/Migration_guide_(users)#Package_Gadgets|now able to directly include JSON pages]]. This means some gadgets can now be configured by administrators without needing the interface administrator permission, such as with the Geonotice gadget.</span> [https://phabricator.wikimedia.org/T198758]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets [[mw:Extension:Gadgets#Options|can now specify page actions]] on which they are available. For example, <bdi lang="zxx" dir="ltr"><code>|actions=edit,history</code></bdi> will load a gadget only while editing and on history pages.</span> [https://phabricator.wikimedia.org/T63007]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets can now be loaded on demand with the <bdi lang="zxx" dir="ltr"><code>withgadget</code></bdi> URL parameter. This can be used to replace [[mw:Special:MyLanguage/Snippets/Load JS and CSS by URL|an earlier snippet]] that typically looks like <bdi lang="zxx" dir="ltr"><code>withJS</code></bdi> or <bdi lang="zxx" dir="ltr"><code>withCSS</code></bdi>.</span> [https://phabricator.wikimedia.org/T29766]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">At wikis where [[mw:Special:MyLanguage/Growth/Communities/How to configure the mentors' list|the Mentorship system is configured]], you can now use the Action API to get a list of a [[mw:Special:MyLanguage/Growth/Mentor_dashboard|mentor's]] mentees.</span> [https://phabricator.wikimedia.org/T291966]
* <span lang="en" dir="ltr" class="mw-content-ltr">The heading on the main page can now be configured using <span class="mw-content-ltr" lang="en" dir="ltr">[[MediaWiki:Mainpage-title-loggedin]]</span> for logged-in users and <span class="mw-content-ltr" lang="en" dir="ltr">[[MediaWiki:Mainpage-title]]</span> for logged-out users. Any CSS that was previously used to hide the heading should be removed.</span> [https://meta.wikimedia.org/wiki/Special:MyLanguage/Small_wiki_toolkits/Starter_kit/Main_page_customization#hide-heading] [https://phabricator.wikimedia.org/T298715]
* <span lang="en" dir="ltr" class="mw-content-ltr">Four special pages (and their API counterparts) now have a maximum database query execution time of 30 seconds. These special pages are: RecentChanges, Watchlist, Contributions, and Log. This change will help with site performance and stability. You can read [https://lists.wikimedia.org/hyperkitty/list/wikitech-l@lists.wikimedia.org/thread/IPJNO75HYAQWIGTHI5LJHTDVLVOC4LJP/ more details about this change] including some possible solutions if this affects your workflows.</span> [https://phabricator.wikimedia.org/T297708]
* <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Features/Sticky Header|sticky header]] has been deployed for 50% of logged-in users on [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Frequently asked questions#pilot-wikis|more than 10 wikis]]. This is part of the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Desktop Improvements]]. See [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Participate|how to take part in the project]].</span>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Changes later this week</span>'''
* [[File:Octicons-sync.svg|12px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Recurrent item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:MediaWiki 1.38/wmf.17|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-11|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-12|en}}. It will be on all wikis from {{#time:j xg|2022-01-13|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).</span>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Events</span>'''
* <span lang="en" dir="ltr" class="mw-content-ltr">[[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey 2022]] begins. All contributors to the Wikimedia projects can propose for tools and platform improvements. The proposal phase takes place from {{#time:j xg|2022-01-10|en}} 18:00 UTC to {{#time:j xg|2022-01-23|en}} 18:00 UTC. [[m:Special:MyLanguage/Community_Wishlist_Survey/FAQ|Learn more]].</span>
'''''[[m:Special:MyLanguage/Tech/News|तकनीकी समाचार]]''' [[m:Special:MyLanguage/Tech/News/Writers|तकनीक राजदूत]] द्वारा तैयार हुआ और [[m:Special:MyLanguage/User:MediaWiki message delivery|बॉट]] द्वारा प्रकाशित • [[m:Special:MyLanguage/Tech/News#contribute|योगदान करें]] • [[m:Special:MyLanguage/Tech/News/2022/02|अनुवाद करें]] • [[m:Tech|सहायता लें]] • [[m:Talk:Tech/News|प्रतिक्रिया दें]] • [[m:Global message delivery/Targets/Tech ambassadors|अनुसरण करें या हटाएँ]]।''
</div><section end="technews-2022-W02"/>
</div>
०१:२४, ११ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22562156 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/03|Tech News: 2022-03]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W03"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/03|Translations]] are available.
'''Recent changes'''
* When using [[mw:Special:MyLanguage/Extension:WikiEditor|WikiEditor]] (also known as the 2010 wikitext editor), people will now see a warning if they link to disambiguation pages. If you click "{{int:Disambiguator-review-link}}" in the warning, it will ask you to correct the link to a more specific term. You can [[m:Community Wishlist Survey 2021/Warn when linking to disambiguation pages#Jan 12, 2021: Turning on the changes for all Wikis|read more information]] about this completed 2021 Community Wishlist item.
* You can [[mw:Special:MyLanguage/Help:DiscussionTools#subscribe|automatically subscribe to all of the talk page discussions]] that you start or comment in using [[mw:Special:MyLanguage/Talk pages project/Feature summary|DiscussionTools]]. You will receive [[mw:Special:MyLanguage/Notifications|notifications]] when another editor replies. This is available at most wikis. Go to your [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]] and turn on "{{int:discussiontools-preference-autotopicsub}}". [https://phabricator.wikimedia.org/T263819]
* When asked to create a new page or talk page section, input fields can be [[mw:Special:MyLanguage/Manual:Creating_pages_with_preloaded_text|"preloaded" with some text]]. This feature is now limited to wikitext pages. This is so users can't be tricked into making malicious edits. There is a discussion about [[phab:T297725|if this feature should be re-enabled]] for some content types.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.18|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-18|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-19|en}}. It will be on all wikis from {{#time:j xg|2022-01-20|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Events'''
* [[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey 2022]] continues. All contributors to the Wikimedia projects can propose for tools and platform improvements. The proposal phase takes place from {{#time:j xg|2022-01-10|en}} 18:00 UTC to {{#time:j xg|2022-01-23|en}} 18:00 UTC. [[m:Special:MyLanguage/Community_Wishlist_Survey/FAQ|Learn more]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/03|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W03"/>
</div>
१९:५५, १७ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22620285 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/04|Tech News: 2022-04]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W04"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/04|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.19|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-25|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-26|en}}. It will be on all wikis from {{#time:j xg|2022-01-27|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* The following languages can now be used with [[mw:Special:MyLanguage/Extension:SyntaxHighlight|syntax highlighting]]: BDD, Elpi, LilyPond, Maxima, Rita, Savi, Sed, Sophia, Spice, .SRCINFO.
* You can now access your watchlist from outside of the user menu in the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|new Vector skin]]. The watchlist link appears next to the notification icons if you are at the top of the page. [https://phabricator.wikimedia.org/T289619]
'''Events'''
* You can see the results of the [[m:Special:MyLanguage/Coolest Tool Award|Coolest Tool Award 2021]] and learn more about 14 tools which were selected this year.
* You can [[m:Special:MyLanguage/Community_Wishlist_Survey/Help_us|translate, promote]], or comment on [[m:Special:MyLanguage/Community Wishlist Survey 2022/Proposals|the proposals]] in the Community Wishlist Survey. Voting will begin on {{#time:j xg|2022-01-28|en}}.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/04|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W04"/>
</div>
२१:३८, २४ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22644148 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/05|Tech News: 2022-05]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W05"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/05|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] If a gadget should support the new <bdi lang="zxx" dir="ltr"><code>?withgadget</code></bdi> URL parameter that was [[m:Special:MyLanguage/Tech/News/2022/02|announced]] 3 weeks ago, then it must now also specify <bdi lang="zxx" dir="ltr"><code>supportsUrlLoad</code></bdi> in the gadget definition ([[mw:Special:MyLanguage/Extension:Gadgets#supportsUrlLoad|documentation]]). [https://phabricator.wikimedia.org/T29766]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.20|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-01|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-02|en}}. It will be on all wikis from {{#time:j xg|2022-02-03|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* A change that was [[m:Special:MyLanguage/Tech/News/2021/16|announced]] last year was delayed. It is now ready to move ahead:
** The user group <code>oversight</code> will be renamed <code>suppress</code>. This is for [[phab:T109327|technical reasons]]. This is the technical name. It doesn't affect what you call the editors with this user right on your wiki. This is planned to happen in three weeks. You can comment [[phab:T112147|in Phabricator]] if you have objections. As usual, these labels can be translated on translatewiki ([[phab:T112147|direct links are available]]) or by administrators on your wiki.
'''Events'''
* You can vote on proposals in the [[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey]] between 28 January and 11 February. The survey decides what the [[m:Special:MyLanguage/Community Tech|Community Tech team]] will work on.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/05|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W05"/>
</div>
१७:४२, ३१ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22721804 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/06|Tech News: 2022-06]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W06"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/06|Translations]] are available.
'''Recent changes'''
* English Wikipedia recently set up a gadget for dark mode. You can enable it there, or request help from an [[m:Special:MyLanguage/Interface administrators|interface administrator]] to set it up on your wiki ([[w:en:Wikipedia:Dark mode (gadget)|instructions and screenshot]]).
* Category counts are sometimes wrong. They will now be completely recounted at the beginning of every month. [https://phabricator.wikimedia.org/T299823]
'''Problems'''
* A code-change last week to fix a bug with [[mw:Special:MyLanguage/Manual:Live preview|Live Preview]] may have caused problems with some local gadgets and user-scripts. Any code with skin-specific behaviour for <bdi lang="zxx" dir="ltr"><code>vector</code></bdi> should be updated to also check for <bdi lang="zxx" dir="ltr"><code>vector-2022</code></bdi>. [[phab:T300987|A code-snippet, global search, and example are available]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.21|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-08|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-09|en}}. It will be on all wikis from {{#time:j xg|2022-02-10|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/06|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W06"/>
</div>
२१:१६, ७ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22765948 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रिय {{BASEPAGENAME}},
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon March 2022|पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon March 2022/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon March 2022/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon March 2022/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 01 मार्च 2022 तः 16 मार्च 2022
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon March 2022/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon March 2022/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]. १८:३२, १० फेब्रवरी २०२२ (UTC)<br/>
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/07|Tech News: 2022-07]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W07"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/07|Translations]] are available.
'''Recent changes'''
* [[mw:Special:MyLanguage/Manual:Purge|Purging]] a category page with fewer than 5,000 members will now recount it completely. This will allow editors to fix incorrect counts when it is wrong. [https://phabricator.wikimedia.org/T85696]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.22|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-15|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-16|en}}. It will be on all wikis from {{#time:j xg|2022-02-17|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] In the [[mw:Special:MyLanguage/Extension:AbuseFilter|AbuseFilter]] extension, the <code dir=ltr>rmspecials()</code> function has been updated so that it does not remove the "space" character. Wikis are advised to wrap all the uses of <code dir=ltr>rmspecials()</code> with <code dir=ltr>rmwhitespace()</code> wherever necessary to keep filters' behavior unchanged. You can use the search function on [[Special:AbuseFilter]] to locate its usage. [https://phabricator.wikimedia.org/T263024]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/07|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W07"/>
</div>
१९:१९, १४ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22821788 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/08|Tech News: 2022-08]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W08"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/08|Translations]] are available.
'''Recent changes'''
* [[Special:Nuke|Special:Nuke]] will now provide the standard deletion reasons (editable at <bdi lang="en" dir="ltr">[[MediaWiki:Deletereason-dropdown]]</bdi>) to use when mass-deleting pages. This was [[m:Community Wishlist Survey 2022/Admins and patrollers/Mass-delete to offer drop-down of standard reasons, or templated reasons.|a request in the 2022 Community Wishlist Survey]]. [https://phabricator.wikimedia.org/T25020]
* At Wikipedias, all new accounts now get the [[mw:Special:MyLanguage/Growth/Feature_summary|Growth features]] by default when creating an account. Communities are encouraged to [[mw:Special:MyLanguage/Help:Growth/Tools/Account_creation|update their help resources]]. Previously, only 80% of new accounts would get the Growth features. A few Wikipedias remain unaffected by this change. [https://phabricator.wikimedia.org/T301820]
* You can now prevent specific images that are used in a page from appearing in other locations, such as within PagePreviews or Search results. This is done with the markup <bdi lang="zxx" dir="ltr"><code><nowiki>class=notpageimage</nowiki></code></bdi>. For example, <code><nowiki>[[File:Example.png|class=notpageimage]]</nowiki></code>. [https://phabricator.wikimedia.org/T301588]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] There has been a change to the HTML of Special:Contributions, Special:MergeHistory, and History pages, to support the grouping of changes by date in [[mw:Special:MyLanguage/Skin:Minerva_Neue|the mobile skin]]. While unlikely, this may affect gadgets and user scripts. A [[phab:T298638|list of all the HTML changes]] is on Phabricator.
'''Events'''
* [[m:Special:MyLanguage/Community Wishlist Survey 2022/Results|Community Wishlist Survey results]] have been published. The [[m:Special:MyLanguage/Community Wishlist Survey/Updates/2022 results#leaderboard|ranking of prioritized proposals]] is also available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.23|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-22|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-23|en}}. It will be on all wikis from {{#time:j xg|2022-02-24|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* The software to play videos and audio files on pages will change soon on all wikis. The old player will be removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Toolforge's underlying operating system is being updated. If you maintain any tools there, there are two options for migrating your tools into the new system. There are [[wikitech:News/Toolforge Stretch deprecation|details, deadlines, and instructions]] on Wikitech. [https://lists.wikimedia.org/hyperkitty/list/cloud-announce@lists.wikimedia.org/thread/EPJFISC52T7OOEFH5YYMZNL57O4VGSPR/]
* Administrators will soon have [[m:Special:MyLanguage/Community Wishlist Survey 2021/(Un)delete associated talk page|the option to delete/undelete]] the associated "talk" page when they are deleting a given page. An API endpoint with this option will also be available. This was [[m:Community Wishlist Survey 2021/Admins and patrollers/(Un)delete associated talk page|a request from the 2021 Wishlist Survey]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/08|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W08"/>
</div>
१९:१२, २१ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22847768 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/09|Tech News: 2022-09]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W09"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/09|Translations]] are available.
'''Recent changes'''
* When searching for edits by [[mw:Special:MyLanguage/Help:Tags|change tags]], e.g. in page history or user contributions, there is now a dropdown list of possible tags. This was [[m:Community Wishlist Survey 2022/Miscellaneous/Improve plain-text change tag selector|a request in the 2022 Community Wishlist Survey]]. [https://phabricator.wikimedia.org/T27909]
* Mentors using the [[mw:Special:MyLanguage/Growth/Mentor_dashboard|Growth Mentor dashboard]] will now see newcomers assigned to them who have made at least one edit, up to 200 edits. Previously, all newcomers assigned to the mentor were visible on the dashboard, even ones without any edit or ones who made hundred of edits. Mentors can still change these values using the filters on their dashboard. Also, the last choice of filters will now be saved. [https://phabricator.wikimedia.org/T301268][https://phabricator.wikimedia.org/T294460]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] The user group <code>oversight</code> was renamed <code>suppress</code>. This is for [[phab:T109327|technical reasons]]. You may need to update any local references to the old name, e.g. gadgets, links to Special:Listusers, or uses of [[mw:Special:MyLanguage/Help:Magic_words|NUMBERINGROUP]].
'''Problems'''
* The recent change to the HTML of [[mw:Special:MyLanguage/Help:Tracking changes|tracking changes]] pages caused some problems for screenreaders. This is being fixed. [https://phabricator.wikimedia.org/T298638]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.24|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-01|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-02|en}}. It will be on all wikis from {{#time:j xg|2022-03-03|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* Working with templates will become easier. [[m:WMDE_Technical_Wishes/Templates|Several improvements]] are planned for March 9 on most wikis and on March 16 on English Wikipedia. The improvements include: Bracket matching, syntax highlighting colors, finding and inserting templates, and related visual editor features.
* If you are a template developer or an interface administrator, and you are intentionally overriding or using the default CSS styles of user feedback boxes (the classes: <code dir=ltr>successbox, messagebox, errorbox, warningbox</code>), please note that these classes and associated CSS will soon be removed from MediaWiki core. This is to prevent problems when the same class-names are also used on a wiki. Please let us know by commenting at [[phab:T300314]] if you think you might be affected.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/09|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W09"/>
</div>
२३:००, २८ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22902593 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/10|Tech News: 2022-10]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W10"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/10|Translations]] are available.
'''Problems'''
* There was a problem with some interface labels last week. It will be fixed this week. This change was part of ongoing work to simplify the support for skins which do not have active maintainers. [https://phabricator.wikimedia.org/T301203]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.25|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-08|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-09|en}}. It will be on all wikis from {{#time:j xg|2022-03-10|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/10|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W10"/>
</div>
२१:१६, ७ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22958074 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/11|Tech News: 2022-11]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W11"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/11|Translations]] are available.
'''Recent changes'''
* In the Wikipedia Android app [[mw:Special:MyLanguage/Wikimedia_Apps/Team/Android/Communication#Updates|it is now possible]] to change the toolbar at the bottom so the tools you use more often are easier to click on. The app now also has a focused reading mode. [https://phabricator.wikimedia.org/T296753][https://phabricator.wikimedia.org/T254771]
'''Problems'''
* There was a problem with the collection of some page-view data from June 2021 to January 2022 on all wikis. This means the statistics are incomplete. To help calculate which projects and regions were most affected, relevant datasets are being retained for 30 extra days. You can [[m:Talk:Data_retention_guidelines#Added_exception_for_page_views_investigation|read more on Meta-wiki]].
* There was a problem with the databases on March 10. All wikis were unreachable for logged-in users for 12 minutes. Logged-out users could read pages but could not edit or access uncached content then. [https://wikitech.wikimedia.org/wiki/Incident_documentation/2022-03-10_MediaWiki_availability]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.26|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-15|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-16|en}}. It will be on all wikis from {{#time:j xg|2022-03-17|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* When [[mw:Special:MyLanguage/Help:System_message#Finding_messages_and_documentation|using <bdi lang="zxx" dir="ltr"><code>uselang=qqx</code></bdi> to find localisation messages]], it will now show all possible message keys for navigation tabs such as "{{int:vector-view-history}}". [https://phabricator.wikimedia.org/T300069]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Access to [[{{#special:RevisionDelete}}]] has been expanded to include users who have <code dir=ltr>deletelogentry</code> and <code dir=ltr>deletedhistory</code> rights through their group memberships. Before, only those with the <code dir=ltr>deleterevision</code> right could access this special page. [https://phabricator.wikimedia.org/T301928]
* On the [[{{#special:Undelete}}]] pages for diffs and revisions, there will be a link back to the main Undelete page with the list of revisions. [https://phabricator.wikimedia.org/T284114]
'''Future changes'''
* The Wikimedia Foundation has announced the IP Masking implementation strategy and next steps. The [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation#feb25|announcement can be read here]].
* The [[mw:Special:MyLanguage/Wikimedia Apps/Android FAQ|Wikipedia Android app]] developers are working on [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android/Communication|new functions]] for user talk pages and article talk pages. [https://phabricator.wikimedia.org/T297617]
'''Events'''
* The [[mw:Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] will take place as a hybrid event on 20-22 May 2022. The Hackathon will be held online and there are grants available to support local in-person meetups around the world. Grants can be requested until 20 March.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/11|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W11"/>
</div>
२२:०८, १४ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22993074 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/12|Tech News: 2022-12]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W12"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/12|Translations]] are available.
'''New code release schedule for this week'''
* There will be four MediaWiki releases this week, instead of just one. This is an experiment which should lead to fewer problems and to faster feature updates. The releases will be on all wikis, at different times, on Monday, Tuesday, and Wednesday. You can [[mw:Special:MyLanguage/Wikimedia Release Engineering Team/Trainsperiment week|read more about this project]].
'''Recent changes'''
* You can now set how many search results to show by default in [[Special:Preferences#mw-prefsection-searchoptions|your Preferences]]. This was the 12th most popular wish in the [[m:Special:MyLanguage/Community Wishlist Survey 2022/Results|Community Wishlist Survey 2022]]. [https://phabricator.wikimedia.org/T215716]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] The Jupyter notebooks tool [[wikitech:PAWS|PAWS]] has been updated to a new interface. [https://phabricator.wikimedia.org/T295043]
'''Future changes'''
* Interactive maps via [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] will soon work on wikis using the [[mw:Special:MyLanguage/Extension:FlaggedRevs|FlaggedRevisions]] extension. [https://wikimedia.sslsurvey.de/Kartographer-Workflows-EN/ Please tell us] which improvements you want to see in Kartographer. You can take this survey in simple English. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/12|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W12"/>
</div>
१६:०१, २१ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23034693 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/13|Tech News: 2022-13]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W13"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/13|Translations]] are available.
'''Recent changes'''
* There is a simple new Wikimedia Commons upload tool available for macOS users, [[c:Commons:Sunflower|Sunflower]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.5|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-29|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-30|en}}. It will be on all wikis from {{#time:j xg|2022-03-31|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Some wikis will be in read-only for a few minutes because of regular database maintenance. It will be performed on {{#time:j xg|2022-03-29|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s3.dblist targeted wikis]) and on {{#time:j xg|2022-03-31|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]). [https://phabricator.wikimedia.org/T301850][https://phabricator.wikimedia.org/T303798]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/13|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W13"/>
</div>
१९:५५, २८ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23073711 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/14|Tech News: 2022-14]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W14"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/14|Translations]] are available.
'''Problems'''
* For a few days last week, edits that were suggested to newcomers were not tagged in the [[{{#special:recentchanges}}]] feed. This bug has been fixed. [https://phabricator.wikimedia.org/T304747]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.6|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-05|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-06|en}}. It will be on all wikis from {{#time:j xg|2022-04-07|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-07|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
'''Future changes'''
* Starting next week, Tech News' title will be translatable. When the newsletter is distributed, its title may not be <code dir=ltr>Tech News: 2022-14</code> anymore. It may affect some filters that have been set up by some communities. [https://phabricator.wikimedia.org/T302920]
* Over the next few months, the "[[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|Add a link]]" Growth feature [[phab:T304110|will become available to more Wikipedias]]. Each week, a few wikis will get the feature. You can test this tool at [[mw:Special:MyLanguage/Growth#deploymentstable|a few wikis where "Link recommendation" is already available]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/14|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W14"/>
</div>
२१:०१, ४ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23097604 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-15</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W15"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/15|Translations]] are available.
'''Recent changes'''
* There is a new public status page at <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikimediastatus.net/ www.wikimediastatus.net]</span>. This site shows five automated high-level metrics where you can see the overall health and performance of our wikis' technical environment. It also contains manually-written updates for widespread incidents, which are written as quickly as the engineers are able to do so while also fixing the actual problem. The site is separated from our production infrastructure and hosted by an external service, so that it can be accessed even if the wikis are briefly unavailable. You can [https://diff.wikimedia.org/2022/03/31/announcing-www-wikimediastatus-net/ read more about this project].
* On Wiktionary wikis, the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.7|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-12|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-13|en}}. It will be on all wikis from {{#time:j xg|2022-04-14|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/15|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W15"/>
</div>
१९:४४, ११ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23124108 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-16</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W16"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/16|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.8|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-19|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-20|en}}. It will be on all wikis from {{#time:j xg|2022-04-21|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-19|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]) and on {{#time:j xg|2022-04-21|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s8.dblist targeted wikis]).
* Administrators will now have [[m:Community Wishlist Survey 2021/(Un)delete associated talk page|the option to delete/undelete the associated "Talk" page]] when they are deleting a given page. An API endpoint with this option is also available. This concludes the [[m:Community Wishlist Survey 2021/Admins and patrollers/(Un)delete associated talk page|11th wish of the 2021 Community Wishlist Survey]].
* On [[mw:Special:MyLanguage/Reading/Web/Desktop_Improvements#test-wikis|selected wikis]], 50% of logged-in users will see the new [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Features/Table of contents|table of contents]]. When scrolling up and down the page, the table of contents will stay in the same place on the screen. This is part of the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Desktop Improvements]] project. [https://phabricator.wikimedia.org/T304169]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Message boxes produced by MediaWiki code will no longer have these CSS classes: <code dir=ltr>successbox</code>, <code dir=ltr>errorbox</code>, <code dir=ltr>warningbox</code>. The styles for those classes and <code dir=ltr>messagebox</code> will be removed from MediaWiki core. This only affects wikis that use these classes in wikitext, or change their appearance within site-wide CSS. Please review any local usage and definitions for these classes you may have. This was previously announced in the [[m:Special:MyLanguage/Tech/News/2022/09|28 February issue of Tech News]].
'''Future changes'''
* [[mw:Special:MyLanguage/Extension:Kartographer|Kartographer]] will become compatible with [[mw:Special:MyLanguage/Extension:FlaggedRevs|FlaggedRevisions page stabilization]]. Kartographer maps will also work on pages with [[mw:Special:MyLanguage/Help:Pending changes|pending changes]]. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation#Project_descriptions] The Kartographer documentation has been thoroughly updated. [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:Kartographer/Getting_started] [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:VisualEditor/Maps] [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:Kartographer]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/16|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W16"/>
</div>
२३:१२, १८ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23167004 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-17</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W17"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/17|Translations]] are available.
'''Recent changes'''
* On [https://noc.wikimedia.org/conf/dblists/group1.dblist many wikis] (group 1), the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.9|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-26|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-27|en}}. It will be on all wikis from {{#time:j xg|2022-04-28|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-26|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s2.dblist targeted wikis]).
* Some very old browsers and operating systems are no longer supported. Some things on the wikis might look weird or not work in very old browsers like Internet Explorer 9 or 10, Android 4, or Firefox 38 or older. [https://phabricator.wikimedia.org/T306486]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/17|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W17"/>
</div>
२२:५६, २५ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23187115 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-18</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W18"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/18|Translations]] are available.
'''Recent changes'''
* On [https://noc.wikimedia.org/conf/dblists/group2.dblist all remaining wikis] (group 2), the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.10|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-03|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-04|en}}. It will be on all wikis from {{#time:j xg|2022-05-05|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* The developers are working on talk pages in the [[mw:Wikimedia Apps/Team/iOS|Wikipedia app for iOS]]. You can [https://wikimedia.qualtrics.com/jfe/form/SV_9GBcHczQGLbQWTY give feedback]. You can take the survey in English, German, Hebrew or Chinese.
* [[m:WMDE_Technical_Wishes/VisualEditor_template_dialog_improvements#Status_and_next_steps|Most wikis]] will receive an [[m:WMDE_Technical_Wishes/VisualEditor_template_dialog_improvements|improved template dialog]] in VisualEditor and New Wikitext mode. [https://phabricator.wikimedia.org/T296759] [https://phabricator.wikimedia.org/T306967]
* If you use syntax highlighting while editing wikitext, you can soon activate a [[m:WMDE_Technical_Wishes/Improved_Color_Scheme_of_Syntax_Highlighting#Color-blind_mode|colorblind-friendly color scheme]]. [https://phabricator.wikimedia.org/T306867]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Several CSS IDs related to MediaWiki interface messages will be removed. Technical editors should please [[phab:T304363|review the list of IDs and links to their existing uses]]. These include <code dir=ltr>#mw-anon-edit-warning</code>, <code dir=ltr>#mw-undelete-revision</code> and 3 others.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/18|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W18"/>
</div>
१९:३४, २ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23232924 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-19</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W19"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/19|Translations]] are available.
'''Recent changes'''
* You can now see categories in the [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android|Wikipedia app for Android]]. [https://phabricator.wikimedia.org/T73966]
'''Problems'''
* Last week, there was a problem with Wikidata's search autocomplete. This has now been fixed. [https://phabricator.wikimedia.org/T307586]
* Last week, all wikis had slow access or no access for 20 minutes, for logged-in users and non-cached pages. This was caused by a problem with a database change. [https://phabricator.wikimedia.org/T307647]
'''Changes later this week'''
* There is no new MediaWiki version this week. [https://phabricator.wikimedia.org/T305217#7894966]
* [[m:WMDE Technical Wishes/Geoinformation#Current issues|Incompatibility issues]] with [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] and the [[mw:Special:MyLanguage/Help:Extension:FlaggedRevs|FlaggedRevs extension]] will be fixed: Deployment is planned for May 10 on all wikis. Kartographer will then be enabled on the [[phab:T307348|five wikis which have not yet enabled the extension]] on May 24.
* The [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector (2022)]] skin will be set as the default on several more wikis, including Arabic and Catalan Wikipedias. Logged-in users will be able to switch back to the old Vector (2010). See the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/2022-04 for the largest wikis|latest update]] about Vector (2022).
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place on 17 May. The following meetings are currently planned for: 7 June, 21 June, 5 July, 19 July.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/19|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W19"/>
</div>
१५:२३, ९ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23256717 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-20</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W20"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/20|Translations]] are available.
'''Changes later this week'''
* Some wikis can soon use the [[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|add a link]] feature. This will start on Wednesday. The wikis are {{int:project-localized-name-cawiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-hewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-hiwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-kowiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-nowiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-ptwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-simplewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-svwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-ukwiki/en}}. This is part of the [[phab:T304110|progressive deployment of this tool to more Wikipedias]]. The communities can [[mw:Special:MyLanguage/Growth/Community configuration|configure how this feature works locally]]. [https://phabricator.wikimedia.org/T304542]
* The [[mw:Special:MyLanguage/Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] will take place online on May 20–22. It will be in English. There are also local [[mw:Special:MyLanguage/Wikimedia Hackathon 2022/Meetups|hackathon meetups]] in Germany, Ghana, Greece, India, Nigeria and the United States. Technically interested Wikimedians can work on software projects and learn new skills. You can also host a session or post a project you want to work on.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.12|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-17|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-18|en}}. It will be on all wikis from {{#time:j xg|2022-05-19|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* You can soon edit translatable pages in the visual editor. Translatable pages exist on for examples Meta and Commons. [https://diff.wikimedia.org/2022/05/12/mediawiki-1-38-brings-support-for-editing-translatable-pages-with-the-visual-editor/]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/20|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W20"/>
</div>
१८:५८, १६ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23291515 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-21</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W21"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/21|Translations]] are available.
'''Recent changes'''
* Administrators using the mobile web interface can now access Special:Block directly from user pages. [https://phabricator.wikimedia.org/T307341]
* The <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wiktionary.org/ www.wiktionary.org]</span> portal page now uses an automated update system. Other [[m:Project_portals|project portals]] will be updated over the next few months. [https://phabricator.wikimedia.org/T304629]
'''Problems'''
* The Growth team maintains a mentorship program for newcomers. Previously, newcomers weren't able to opt out from the program. Starting May 19, 2022, newcomers are able to fully opt out from Growth mentorship, in case they do not wish to have any mentor at all. [https://phabricator.wikimedia.org/T287915]
* Some editors cannot access the content translation tool if they load it by clicking from the contributions menu. This problem is being worked on. It should still work properly if accessed directly via Special:ContentTranslation. [https://phabricator.wikimedia.org/T308802]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.13|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-24|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-25|en}}. It will be on all wikis from {{#time:j xg|2022-05-26|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Gadget and user scripts developers are invited to give feedback on a [[mw:User:Jdlrobson/Extension:Gadget/Policy|proposed technical policy]] aiming to improve support from MediaWiki developers. [https://phabricator.wikimedia.org/T308686]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/21|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W21"/>
</div>
००:२१, २४ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23317250 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-22</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W22"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/22|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] In the [[mw:Special:MyLanguage/Extension:AbuseFilter|AbuseFilter]] extension, an <code dir=ltr>ip_in_ranges()</code> function has been introduced to check if an IP is in any of the ranges. Wikis are advised to combine multiple <code dir=ltr>ip_in_range()</code> expressions joined by <code>|</code> into a single expression for better performance. You can use the search function on [[Special:AbuseFilter|Special:AbuseFilter]] to locate its usage. [https://phabricator.wikimedia.org/T305017]
* The [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature|IP Info feature]] which helps abuse fighters access information about IPs, [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#May 24, 2022|has been deployed]] to all wikis as a beta feature. This comes after weeks of beta testing on test.wikipedia.org.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.14|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-31|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-01|en}}. It will be on all wikis from {{#time:j xg|2022-06-02|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-05-31|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]).
* The [[mw:Special:MyLanguage/Help:DiscussionTools#New topic tool|New Topic Tool]] will be deployed for all editors at most wikis soon. You will be able to opt out from within the tool and in [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]]. [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/New_discussion][https://phabricator.wikimedia.org/T287804]
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] The [[:mw:Special:ApiHelp/query+usercontribs|list=usercontribs API]] will support fetching contributions from an [[mw:Special:MyLanguage/Help:Range blocks#Non-technical explanation|IP range]] soon. API users can set the <code>uciprange</code> parameter to get contributions from any IP range within [[:mw:Manual:$wgRangeContributionsCIDRLimit|the limit]]. [https://phabricator.wikimedia.org/T177150]
* A new parser function will be introduced: <bdi lang="zxx" dir="ltr"><code><nowiki>{{=}}</nowiki></code></bdi>. It will replace existing templates named "=". It will insert an [[w:en:Equals sign|equal sign]]. This can be used to escape the equal sign in the parameter values of templates. [https://phabricator.wikimedia.org/T91154]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/22|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W22"/>
</div>
२०:२९, ३० मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23340178 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="hi" dir="ltr" class="mw-content-ltr">Tech News: 2022-23</span> ==
<div lang="hi" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W23"/><div class="plainlinks">
<div lang="en" dir="ltr" class="mw-content-ltr">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/23|Translations]] are available.
</div>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Changes later this week</span>'''
* [[File:Octicons-sync.svg|12px|link=|alt=|<span lang="en" dir="ltr" class="mw-content-ltr">Recurrent item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:MediaWiki 1.39/wmf.15|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-07|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-08|en}}. It will be on all wikis from {{#time:j xg|2022-06-09|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).</span>
* [[File:Octicons-tools.svg|15px|link=|alt=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">A new <bdi lang="zxx" dir="ltr"><code>str_replace_regexp()</code></bdi> function can be used in [[Special:AbuseFilter|abuse filters]] to replace parts of text using a [[w:en:Regular expression|regular expression]].</span> [https://phabricator.wikimedia.org/T285468]
'''''[[m:Special:MyLanguage/Tech/News|तकनीकी समाचार]]''' [[m:Special:MyLanguage/Tech/News/Writers|तकनीक राजदूत]] द्वारा तैयार हुआ और [[m:Special:MyLanguage/User:MediaWiki message delivery|बॉट]] द्वारा प्रकाशित • [[m:Special:MyLanguage/Tech/News#contribute|योगदान करें]] • [[m:Special:MyLanguage/Tech/News/2022/23|अनुवाद करें]] • [[m:Tech|सहायता लें]] • [[m:Talk:Tech/News|प्रतिक्रिया दें]] • [[m:Global message delivery/Targets/Tech ambassadors|अनुसरण करें या हटाएँ]]।''
</div><section end="technews-2022-W23"/>
</div>
०२:४६, ७ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23366979 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-24</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W24"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/24|Translations]] are available.
'''Recent changes'''
* All wikis can now use [[mw:Special:MyLanguage/Extension:Kartographer|Kartographer]] maps. Kartographer maps now also work on pages with [[mw:Special:MyLanguage/Help:Pending changes|pending changes]]. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation#Project_descriptions][https://phabricator.wikimedia.org/T307348]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.16|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-14|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-15|en}}. It will be on all wikis from {{#time:j xg|2022-06-16|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-14|en}} at 06:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s6.dblist targeted wikis]). [https://phabricator.wikimedia.org/T300471]
* Starting on Wednesday, a new set of Wikipedias will get "[[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|Add a link]]" ({{int:project-localized-name-abwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-acewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-adywiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-afwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-akwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-alswiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-amwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-anwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-angwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-arcwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-arzwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-astwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-atjwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-avwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-aywiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-azwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-azbwiki/en}}). This is part of the [[phab:T304110|progressive deployment of this tool to more Wikipedias]]. The communities can [[mw:Special:MyLanguage/Growth/Community configuration|configure how this feature works locally]]. [https://phabricator.wikimedia.org/T304548]
* The [[mw:Special:MyLanguage/Help:DiscussionTools#New topic tool|New Topic Tool]] will be deployed for all editors at Commons, Wikidata, and some other wikis soon. You will be able to opt out from within the tool and in [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]]. [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/New_discussion][https://phabricator.wikimedia.org/T287804]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place today (13 June). The following meetings will take place on: 28 June, 12 July, 26 July.
'''Future changes'''
* By the end of July, the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector 2022]] skin should be ready to become the default across all wikis. Discussions on how to adjust it to the communities' needs will begin in the next weeks. It will always be possible to revert to the previous version on an individual basis. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/2022-04 for the largest wikis|Learn more]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/24|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W24"/>
</div>
१६:५९, १३ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23389956 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-25</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W25"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/25|Translations]] are available.
'''Recent changes'''
* The [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android|Wikipedia App for Android]] now has an option for editing the whole page at once, located in the overflow menu (three-dots menu [[File:Ic more vert 36px.svg|15px|link=|alt=]]). [https://phabricator.wikimedia.org/T103622]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Some recent database changes may affect queries using the [[m:Research:Quarry|Quarry tool]]. Queries for <bdi lang="zxx" dir="ltr"><code>site_stats</code></bdi> at English Wikipedia, Commons, and Wikidata will need to be updated. [[phab:T306589|Read more]].
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] A new <bdi lang="zxx" dir="ltr"><code>user_global_editcount</code></bdi> variable can be used in [[Special:AbuseFilter|abuse filters]] to avoid affecting globally active users. [https://phabricator.wikimedia.org/T130439]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.17|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-21|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-22|en}}. It will be on all wikis from {{#time:j xg|2022-06-23|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Users of non-responsive skins (e.g. MonoBook or Vector) on mobile devices may notice a slight change in the default zoom level. This is intended to optimize zooming and ensure all interface elements are present on the page (for example the table of contents on Vector 2022). In the unlikely event this causes any problems with how you use the site, we'd love to understand better, please ping <span class="mw-content-ltr" lang="en" dir="ltr">[[m:User:Jon (WMF)|Jon (WMF)]]</span> to any on-wiki conversations. [https://phabricator.wikimedia.org/T306910]
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Parsoid's HTML output will soon stop annotating file links with different <bdi lang="zxx" dir="ltr"><code>typeof</code></bdi> attribute values, and instead use <bdi lang="zxx" dir="ltr"><code>mw:File</code></bdi> for all types. Tool authors should adjust any code that expects: <bdi lang="zxx" dir="ltr"><code>mw:Image</code></bdi>, <bdi lang="zxx" dir="ltr"><code>mw:Audio</code></bdi>, or <bdi lang="zxx" dir="ltr"><code>mw:Video</code></bdi>. [https://phabricator.wikimedia.org/T273505]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/25|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W25"/>
</div>
२०:१८, २० जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23425855 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-26</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W26"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/26|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] [[m:Special:MyLanguage/Wikimedia Enterprise|Wikimedia Enterprise]] API service now has self-service accounts with free on-demand requests and monthly snapshots ([https://enterprise.wikimedia.com/docs/ API documentation]). Community access [[m:Special:MyLanguage/Wikimedia Enterprise/FAQ#community-access|via database dumps & Wikimedia Cloud Services]] continues.
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] [[d:Special:MyLanguage/Wikidata:Wiktionary#lua|All Wikimedia wikis can now use Wikidata Lexemes in Lua]] after creating local modules and templates. Discussions are welcome [[d:Wikidata_talk:Lexicographical_data#You_can_now_reuse_Wikidata_Lexemes_on_all_wikis|on the project talk page]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.18|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-28|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-29|en}}. It will be on all wikis from {{#time:j xg|2022-06-30|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-28|en}} at 06:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]). [https://phabricator.wikimedia.org/T311033]
* Some global and cross-wiki services will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-30|en}} at 06:00 UTC. This will impact ContentTranslation, Echo, StructuredDiscussions, Growth experiments and a few more services. [https://phabricator.wikimedia.org/T300472]
* Users will be able to sort columns within sortable tables in the mobile skin. [https://phabricator.wikimedia.org/T233340]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place tomorrow (28 June). The following meetings will take place on 12 July and 26 July.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/26|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W26"/>
</div>
२०:०३, २७ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23453785 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-27</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W27"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/27|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.19|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-05|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-06|en}}. It will be on all wikis from {{#time:j xg|2022-07-07|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-07-05|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s6.dblist targeted wikis]) and on {{#time:j xg|2022-07-07|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
* [[File:Octicons-tools.svg|15px|link=|alt=| Advanced item]] This change only affects pages in the main namespace in Wikisource. The Javascript config variable <bdi lang="zxx" dir="ltr"><code>proofreadpage_source_href</code></bdi> will be removed from <bdi lang="zxx" dir="ltr"><code>[[mw:Special:MyLanguage/Manual:Interface/JavaScript#mw.config|mw.config]]</code></bdi> and be replaced with the variable <bdi lang="zxx" dir="ltr"><code>prpSourceIndexPage</code></bdi>. [https://phabricator.wikimedia.org/T309490]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/27|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W27"/>
</div>
१९:३२, ४ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23466250 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-28</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W28"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/28|Translations]] are available.
'''Recent changes'''
* In the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector 2022 skin]], the page title is now displayed above the tabs such as Discussion, Read, Edit, View history, or More. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates#Page title/tabs switch|Learn more]]. [https://phabricator.wikimedia.org/T303549]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] It is now possible to easily view most of the configuration settings that apply to just one wiki, and to compare settings between two wikis if those settings are different. For example: [https://noc.wikimedia.org/wiki.php?wiki=jawiktionary Japanese Wiktionary settings], or [https://noc.wikimedia.org/wiki.php?wiki=eswiki&compare=eowiki settings that are different between the Spanish and Esperanto Wikipedias]. Local communities may want to [[m:Special:MyLanguage/Requesting_wiki_configuration_changes|discuss and propose changes]] to their local settings. Details about each of the named settings can be found by [[mw:Special:Search|searching MediaWiki.org]]. [https://phabricator.wikimedia.org/T308932]
*The Anti-Harassment Tools team [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#May|recently deployed]] the IP Info Feature as a [[Special:Preferences#mw-prefsection-betafeatures|Beta Feature at all wikis]]. This feature allows abuse fighters to access information about IP addresses. Please check our update on [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#April|how to find and use the tool]]. Please share your feedback using a link you will be given within the tool itself.
'''Changes later this week'''
* There is no new MediaWiki version this week.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-07-12|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s3.dblist targeted wikis]).
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/28|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W28"/>
</div>
१९:२५, ११ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23502519 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[:वर्गः:Delete]] ==
Hi, could you please review the deletion requests in the category above? --'''[[User:Rschen7754|Rs]][[User talk:Rschen7754|chen]][[Special:Contributions/Rschen7754|7754]]''' २१:१८, १६ जुलै २०२२ (UTC)
:::'''[[User:Rschen7754|Rs]][[User talk:Rschen7754|chen]][[Special:Contributions/Rschen7754|7754]]''' Namaste, I have deleted all the pages. Thanks. [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:३८, १८ जुलै २०२२ (UTC)
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-29</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W29"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/29|Translations]] are available.
'''Problems'''
* The feature on mobile web for [[mw:Special:MyLanguage/Extension:NearbyPages|Nearby Pages]] was missing last week. It will be fixed this week. [https://phabricator.wikimedia.org/T312864]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.21|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-19|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-20|en}}. It will be on all wikis from {{#time:j xg|2022-07-21|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* The [[mw:Technical_decision_making/Forum|Technical Decision Forum]] is seeking [[mw:Technical_decision_making/Community_representation|community representatives]]. You can apply on wiki or by emailing <span class="mw-content-ltr" lang="en" dir="ltr">TDFSupport@wikimedia.org</span> before 12 August.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/29|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W29"/>
</div>
२३:००, १८ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23517957 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-30</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W30"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/30|Translations]] are available.
'''Recent changes'''
* The <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikibooks.org/ www.wikibooks.org]</span> and <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikiquote.org/ www.wikiquote.org]</span> portal pages now use an automated update system. Other [[m:Project_portals|project portals]] will be updated over the next few months. [https://phabricator.wikimedia.org/T273179]
'''Problems'''
* Last week, some wikis were in read-only mode for a few minutes because of an emergency switch of their main database ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]). [https://phabricator.wikimedia.org/T313383]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.22|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-26|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-27|en}}. It will be on all wikis from {{#time:j xg|2022-07-28|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* The external link icon will change slightly in the skins Vector legacy and Vector 2022. The new icon uses simpler shapes to be more recognizable on low-fidelity screens. [https://phabricator.wikimedia.org/T261391]
* Administrators will now see buttons on user pages for "{{int:changeblockip}}" and "{{int:unblockip}}" instead of just "{{int:blockip}}" if the user is already blocked. [https://phabricator.wikimedia.org/T308570]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place tomorrow (26 July).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/30|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W30"/>
</div>
१९:२७, २५ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23545370 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-31</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W31"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/31|Translations]] are available.
'''Recent changes'''
* Improved [[m:Special:MyLanguage/Help:Displaying_a_formula#Phantom|LaTeX capabilities for math rendering]] are now available in the wikis thanks to supporting <bdi lang="zxx" dir="ltr"><code>Phantom</code></bdi> tags. This completes part of [[m:Community_Wishlist_Survey_2022/Editing/Missing_LaTeX_capabilities_for_math_rendering|the #59 wish]] of the 2022 Community Wishlist Survey.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.23|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-02|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-03|en}}. It will be on all wikis from {{#time:j xg|2022-08-04|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* The [[mw:Special:MyLanguage/Help:Extension:WikiEditor/Realtime_Preview|Realtime Preview]] will be available as a Beta Feature on wikis in [https://noc.wikimedia.org/conf/highlight.php?file=dblists%2Fgroup0.dblist Group 0]. This feature was built in order to fulfill [[m:Special:MyLanguage/Community_Wishlist_Survey_2021/Real_Time_Preview_for_Wikitext|one of the Community Wishlist Survey proposals]].
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout August. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
'''Future meetings'''
* This week, three meetings about [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector (2022)]] with live interpretation will take place. On Tuesday, interpretation in Russian will be provided. On Thursday, meetings for Arabic and Spanish speakers will take place. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|See how to join]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/31|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W31"/>
</div>
२१:२२, १ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23615613 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-32</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W32"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/32|Translations]] are available.
'''Recent changes'''
* [[:m:Special:MyLanguage/Meta:GUS2Wiki/Script|GUS2Wiki]] copies the information from [[{{#special:GadgetUsage}}]] to an on-wiki page so you can review its history. If your project isn't already listed on the [[d:Q113143828|Wikidata entry for Project:GUS2Wiki]] you can either run GUS2Wiki yourself or [[:m:Special:MyLanguage/Meta:GUS2Wiki/Script#Opting|make a request to receive updates]]. [https://phabricator.wikimedia.org/T121049]
'''Changes later this week'''
* There is no new MediaWiki version this week.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-09|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]) and on {{#time:j xg|2022-08-11|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s2.dblist targeted wikis]).
'''Future meetings'''
* The [[wmania:Special:MyLanguage/Hackathon|Wikimania Hackathon]] will take place online from August 12–14. Don't miss [[wmania:Special:MyLanguage/Hackathon/Schedule|the pre-hacking showcase]] to learn about projects and find collaborators. Anyone can [[phab:/project/board/6030/|propose a project]] or [[wmania:Special:MyLanguage/Hackathon/Schedule|host a session]]. [[wmania:Special:MyLanguage/Hackathon/Newcomers|Newcomers are welcome]]!
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/32|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W32"/>
</div>
१९:५०, ८ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23627807 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-33</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W33"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/33|Translations]] are available.
'''Recent changes'''
* The Persian (Farsi) Wikipedia community decided to block IP editing from October 2021 to April 2022. The Wikimedia Foundation's Product Analytics team tracked the impact of this change. [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Editing Restriction Study/Farsi Wikipedia|An impact report]] is now available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.25|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-16|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-17|en}}. It will be on all wikis from {{#time:j xg|2022-08-18|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-16|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s1.dblist targeted wikis]) and on {{#time:j xg|2022-08-18|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s8.dblist targeted wikis]).
* The [[mw:Special:MyLanguage/Help:Extension:WikiEditor/Realtime_Preview|Realtime Preview]] will be available as a Beta Feature on wikis in [https://noc.wikimedia.org/conf/highlight.php?file=dblists%2Fgroup1.dblist Group 1]. This feature was built in order to fulfill [[m:Special:MyLanguage/Community_Wishlist_Survey_2021/Real_Time_Preview_for_Wikitext|one of the Community Wishlist Survey proposals]].
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout August. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]]. [https://www.mediawiki.org/wiki/Talk_pages_project/Usability#4_August_2022][https://www.mediawiki.org/wiki/Talk_pages_project/Usability#Phase_1:_Topic_containers][https://phabricator.wikimedia.org/T312672]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/33|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W33"/>
</div>
२१:०९, १५ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23658001 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-34</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W34"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/34|Translations]] are available.
'''Recent changes'''
* Two problems with [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] maps have been fixed. Maps are no longer shown as empty when a geoline was created via VisualEditor. Geolines consisting of points with QIDs (e.g., subway lines) are no longer shown with pushpins. [https://phabricator.wikimedia.org/T292613][https://phabricator.wikimedia.org/T308560]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.26|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-23|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-24|en}}. It will be on all wikis from {{#time:j xg|2022-08-25|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-25|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
* The colours of links and visited links will change. This is to make the difference between links and other text more clear. [https://phabricator.wikimedia.org/T213778]
'''Future changes'''
* The new [{{int:discussiontools-topicsubscription-button-subscribe}}] button [[mw:Talk pages project/Notifications#12 August 2022|helps newcomers get answers]]. The Editing team is enabling this tool everywhere. You can turn it off in [[Special:Preferences#mw-prefsection-editing-discussion|your preferences]]. [https://phabricator.wikimedia.org/T284489]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/34|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W34"/>
</div>
००:१३, २३ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23675501 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
e4e1y2ypwsg2y8wgxgjegwovqwhcf2e
348328
348319
2022-08-28T05:38:05Z
Puranastudy
1572
/* शीर्षक पुनःपरिवर्तनम् */
wikitext
text/x-wiki
== काचित् उपायकल्पना ==
प्रतिलिपिः
विषयः - Sanskrit Worterbuch by Otto Bohtlingk and Rudolph Roth
अनुनादवर्यः,
संस्कृत वोर्टरबुक ग्रन्थः संस्कृतस्य ये कोशाः सन्ति, तेषु सर्वाधिकः विस्तृतः अस्ति। यदि केनापि प्रकारेण अस्य स्थापनं संस्कृतविकिसोर्स उपरि संभवं भवेत्, अयं कल्याणप्रदं भविष्यति।
Puranastudy (सम्भाषणम्) ०३:२८, २८ आगस्ट् २०२२ (UTC)puranastudy
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०३:३१, २८ आगस्ट् २०२२ (UTC) puranastudy
शुभावर्या,
इदानीं यावत् नवीनग्रन्थस्य सम्पादनान्तरं, तस्य सामग्र्याः विकिस्रोतोपरि आरोपणानन्तरं ग्रन्थस्य या एकलसञ्चिका अभवत्, तस्याः स्थापनं अहं गूगल डांकुमेंट्स उपरि करोमि स्म। गूगल डांकुमेंट्स स्थानात् यः कश्चित् एकलसञ्चिकायाः अवापरोपणं कर्तु एच्छत्, सः स्वतन्त्रः आसीत्। किन्तु इदानीं अयं प्रक्रिया सरलं नास्ति। अवारोपणाय अनुमत्याः आवश्यकता भवति। किं भवत्याः संज्ञाने सञ्चिकायाः आरोपणाय अन्यः कोपि स्थलः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०३, २५ जुलै २०२२ (UTC) puranastudy
::::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, अस्मिन् विषये मम ज्ञानं नास्ति | अन्ये संगणकतज्ञाः मार्गदर्शनं कुर्युः | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३०, २६ जुलै २०२२ (UTC)
नमस्ते शुभे महोदये,
अहम् अरुणः नाम अमेरिकदेशीयः अभियन्त्री। एतानि सर्वाणि पुस्तकानि दृष्ट्वा, यानि त्वया अन्यैः च विकिस्रोतसि लिखितानि संशोधितानि च, परमाम् एव प्रीतिम् आगतः अस्मि। मम प्रीतस्य तु एका शङ्का संभूता, यत् विकिस्रोतः सुसमर्थम् अपि सत् दुरवगम्यं लौकिकजनैः.। अहम् अपि, संगणकाभियन्त्री सन् अपि, एतत् सर्वं पश्यन् मूढः इव तिष्ठामि। अतः एषा एवे मम उपायकल्पना: "user interface" इति सरलीक्रियेत अन्यस्मिन् कस्मिंश्चित् जालदेशे इति। अस्मिन् सरलीकृते, सम्पादक-जनसंख्या द्विगुणा दशगुणा वा भवेत् इति मन्ये। अपि च, लेखन-संशोधन-आदि-कार्याणि वेगतरं क्रियेरन् इति आशा। तद् अहं यथोक्तम् औपयिकं जलदेशं रचयितुम् इच्छामि।
"हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा" इति एतेन भवतीम् एव पृच्छामि, यद्वा यथोक्तः उपायः साफल्यम् अव्यर्थतां च गच्छेत् यदि वा न।
[[सदस्यः:अरुणः|अरुणः]] ([[सदस्यसम्भाषणम्:अरुणः|सम्भाषणम्]]) ००:१४, २४ सेप्टेम्बर् २०२१ (UTC)
:: नमस्ते [[सदस्यः:अरुणः|अरुण]]वर्य, भवतः सन्देशं पठित्वा सन्तोषः अनुभूतः । निश्चयेन एतादृशः प्रयासः करणीयः अस्ति । अस्मिन् विषये चर्चां कर्तुम् अत्र लेखितुमर्हति - मम जिमैल् - shubhazero - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:१२, २५ सेप्टेम्बर् २०२१ (UTC)
==शीर्षकाः ==
शुभावर्या,
मया अद्य यः संदेशः प्रेषितः अस्ति, तत् केनापि कारणेण अन्येभः संदेशैः सह मिश्रितमस्ति। पुनः प्रेषयामि -
विकिस्रोतस्य मुख्यपृष्ठे वेदाः शीर्षके उपवेदाः संज्ञकःः एकः पृष्ठः अस्ति -
[https://sa.wikisource.org/s/7ao उपवेदाः]
तस्मिन् पृष्ठे धनुर्वेदः शीर्षकः उपलब्धः अस्ति। किन्तु न स्थापत्यवेदः(शिल्पशास्त्रः)। अस्य नियोजनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy
अपि च, यस्य पृष्ठस्य भवता अद्य अपलोपनं कृतमस्ति, तत् मम संगणके विकृतरूपे इदानीमपि दृष्यमानः अस्ति, न पूर्णरूपेण अपाकृतः अस्ति। अहं गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ७१-७५ शीर्षकस्य पृष्ठस्य निर्माणं कर्तुमिच्छामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०७:१६, १७ आगस्ट् २०२१ (UTC)puranastudy
शुभावर्या,
नारदपुराणे [https://sa.wikisource.org/s/4zs १.५६] सप्तशताधिकाः श्लोकाः सन्ति। तेषां उपशीर्षकेषु विभाजनाय किं कूटसंकेतः अस्ति, येन उपशीर्षकाः पाठस्य अंगाः न भवेयुः, यदा माऊस शीर्षकोपरि स्पर्शं करोति, तदैव ते दृष्टिगतानि भवेयुः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २०:०८, ५ जुलै २०२१ (UTC)puranastudy
:::नमस्ते, मया किं करणीयमिति न ज्ञातम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:३०, ६ जुलै २०२१ (UTC)
==सामवेदः==
शुभावर्या,
यदाकदा अहं सामगानस्य संचिकायाः आरोपणं विकिमीडिया उपरि करोमि। अयं सामगानं ध्वानिक संचिकारूपे अस्ति। अयं न मया कृतं गानमस्ति, अपितु तंजौरनगरात् श्री सीतारमणेन कृतमस्ति। यदा अस्य आरोपणं अहं विकिमीडिया उपरि करोमि, तदा अहं वचनं ददामि यत् अयं मम कृतिरस्ति। नायं सत्यः। अस्य कः विकल्पः अस्ति। श्री सीतारमणः कथयति यत् तेन अस्य गानं सम्पूर्णविश्वे प्रचारप्रसारहेतु कृतमस्ति। अतएव, तस्य संग्रहात् अंशं गृहीत्वा विकिमीडिया उपरि स्थापनं दोषपूर्णं नास्ति। किन्तु मम कृति अपि अयं नास्ति। अस्य किं विकल्पः अस्ति। विकिमीडिया विकल्परूपेण कर्तापक्षतः ईमेलस्य अपेक्षा करोति यत् तेन अस्य सर्वाधिकारः विकिमीडियाहेतु प्रदत्तः अस्ति। किन्तु मम संदर्भे अयं संभवं नास्ति यत् श्री सीतारमणतः शपथपत्रग्रहणं सम्भवं अस्ति। श्री जी.के. सीतारमणस्य दूरभाषः 07639588146 अस्ति। अहं तेन सह हिन्दीभाषायां वार्तालापं करोमि। तस्य निवाससंकेतः - श्री जी.के. सीतारामन,
श्री वेंकटाद्रि विद्यापीठम् ट्रस्ट, 2/205, अग्रहारम्, कालांचेरी, तंजोर
613504
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १७:३६, २९ एप्रिल् २०२० (UTC)puranastudy
शुभा महोदया,
सामवेदस्य सामस्य मया केनापि प्रकारेण नवीनपृष्ठः सर्जितः अस्ति।
https://sa.wikisource.org/s/1sjv
प्रश्नमस्ति - यानि सामगानानि सन्ति, ते बिम्बरूपेण सन्ति। तेषां लिप्यान्तरणं संभवं नास्ति। सर्वेषां सामानां बिम्बानां प्रकाशनं विकिसोर्स उपरि केन प्रकारेण भवितुं शक्यते। किं तेषां बिम्बानां पृथक् - पृथक् अपलोडिंग विकिमीडिया कामन्स उपरि करणीयमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १५:४४, ३१ मई २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] उत्तरम् ईपत्रद्वारा प्रेषितमस्ति । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:०२, ४ जून २०१९ (UTC)
शुभा महोदया,
यथा भवान् जानाति, सामवेदसंहितायाः यः गेयभागमस्ति, यथा प्राकृतगेय एवं ऊहगानम्, तस्य युनिकोड रूपान्तरणम् संभवं नास्ति। केन प्रकारेण एषां ग्रन्थानां समावेशं संस्कृतविकिसोर्स उपरि संभवं अस्ति। यदि तेषां समावेशं भवेत्, तर्हि यदा - कदा यानि अन्येभ्यः गीतानि सामानि अहं प्रापयामि, तेषां स्थापनं समुचित स्थाने संभवं भवेत्। अपि च, विकिमीडिया कांमन्स उपरि सामवेदस्य पृथक् समूहस्य सृजनस्य आवश्यकता अस्ति। अहं समूहसृजनं न जानामि। अपि च, सोमयागस्य अपि पृथक् समूहसृजनस्य आवश्यकता अस्ति।
[[सदस्यः:puranastudy|puranastudy]][[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 24-3-2019
शुबा महोदया,
भवतः उत्तरं तदैव उपयुक्तं यदा समूहः पूर्वमेव वर्तते। किन्तु यदा नवीनसमूहस्य सृजनस्य आवश्यकता भवति, तदा काठिन्यं अस्ति। उदारहणार्थं, तार्क्ष्यसाम(https://commons.wikimedia.org/wiki/File:%E0%A4%A4%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A5%8D%E0%A4%AF_%E0%A4%B8%E0%A4%BE%E0%A4%AE_Eagle_chant.ogg) अस्य वर्गीकरणं अहं सामवेद वर्गे कर्तुमिच्छामि, किन्तु अयं वर्गः संप्रति उपलब्धं नास्ति। अतएव, कृपया सामवेदः एवं सोमयागः एतयोः द्वयोः वर्गयोः भवान् सृजनं कर्तुं शक्यसे।
[[सदस्यः:puranastudy|puranastudy]][[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 25-3-2019
::[[सदस्यः:puranastudy|puranastudy]] महोदय, वर्गद्वयमपि मया कृतमस्ति | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:२३, २६ मार्च २०१९ (UTC)
==शब्दान्वेषणम् ==
शुभावर्या,
विकिस्रोतस्य मुख्यपृष्ठे दक्षिणपार्श्वे यः अन्विष्यताम् संज्ञकः आयतः अस्ति, तत्र यदि देवनागरीकुंजीपटलः अपि स्थाप्यन्ते, तर्हि उत्तमं भवेत्, यथा निम्नलिखितजाले -
http://sanskrit.jnu.ac.in/vedanta/index.jsp?lex=%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4-%E0%A5%AC-%E0%A5%A7%E0%A5%AE-%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5&itext=%E0%A4%AA%E0%A4%BF%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B2&itrans=&lastChar=#result
सम्प्रति अहं विकिमीडिया कांमन्स उपरि बिम्बानां आरोपणे असमर्थः अस्मि। कारणं न जानामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:२२, ४ एप्रिल् २०२२ (UTC) puranastudy
:::::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिजालपुटे तु ctrl M नुदति चेत् देवनागर्या लेखितुम् अवकाशः भवति । पार्थक्येन दातुम् अवसरः नास्ति । विकिमीडियापृष्ठे किमर्थम् आरोपणं न शक्यते इति कारणं न सूच्यते किम् ? - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:०१, ४ एप्रिल् २०२२ (UTC)
<inputbox>
type=fulltext
prefix=शतपथब्राह्मणम्
break=no
width=10
searchbuttonlabel=शतपथब्राह्मणम् शोधः
</inputbox>
शुभा महोदया,
उपरिलिखितं इनपुट बांक्सद्वारा केवलं पूर्णशब्दस्य अन्वेषणं भवति। शब्दांशस्य अन्वेषणाय अस्मिन् कानि परिवर्तनानि कर्तुं शक्यन्ते।- ::[[सदस्यः:puranastudy|puranastudy]] 9-4-2018
::::शब्दांशस्य अन्वेषणाय अधुना व्यवस्था न विद्यते [[सदस्यः:puranastudy|puranastudy]] महोदय । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:३३, १३ अप्रैल २०१८ (UTC)
==ध्वानिक फाईल==
शुभा महोदया,
अहं यागस्य गानसम्बन्धी फाइलानां उपारोपणं विकिसोर्सोपरि कर्तुमिच्छामि। विकिमीडिया कांमन्स उपरि ये ध्वानिक फाईलाः सन्ति, तेषु ध्वनिः नास्ति। केन कारणेन, अहं न जानामि। अयं कोपि मम त्रुटिरपि भवितुं शक्यते। यदि भवान् अस्मिन् विषये जानासि, तर्हि सूचयतु। अपि च, सामवेदस्य ये पृष्ठाः विकिसोर्सोपरि सन्ति, ते सर्वे आंडियो फाईल सह समृद्धाः भवितुं अर्हन्ति। सामवेदस्य गानस्य फाईल मम संग्रहे अस्ति, किन्तु तस्य सर्वाधिकारः केन प्रकारेण प्रापणीयं अस्ति, न जानामि। - ::::[[सदस्यः:puranastudy|puranastudy]] 2-4-2018
:::[[सदस्यः:puranastudy|puranastudy]] महोदय, wiki commons मध्ये भवता योजितानां संचिकानां सम्पर्कसूत्रं (link) यच्छतु । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०५, ३ अप्रैल २०१८ (UTC)
शुभा महोदया,
विकिकांमन्स उपरि मया योजिताः संचिकानां संपर्कसूत्रं puranastudy अस्ति। किन्तु तासां मध्ये कोपि संचिका आडियो नास्ति। विकिकांमन्स उपरि ये अन्या आडियो संचिकाः सन्ति, मम संज्ञाने तेषु आडियो उपलब्धा नास्ति, यद्यपि आडियो उपकरणस्य चिह्नं अस्ति। :::[[सदस्यः:puranastudy|puranastudy]] 3-4-2018
::: महोदय, संचिकानां link प्रेषयतु । अन्यथा अन्वेषणं कष्टसाध्यम् । सम्पर्कसूत्रं puranastudy इति न । योजकस्य नाम तत् । यत् योजितं तस्य link पृष्ठस्य उपरि भवति । तत् प्रेष्यते चेत् द्रष्टुं शक्नोमि । --[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५५, ३ अप्रैल २०१८ (UTC)
==नवीन संस्कृतविकिसोर्सम्?==
शुभा महोदया,
अंतर्जाले गूगल सर्चमध्ये अहं विकिसोर्सस्य नवीनं रूपं पठामि -
[https://sa.m.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D विकिसोर्स]
किमिदं मिरर साईट अस्ति
[[सदस्यः : puranastudy]]
13-2-18
::[[सदस्यः:puranastudy|puranastudy]] सत्यं खलु महोदय ! अहं प्रथमवारं पश्यन्ती अस्मि । विचारणीयम् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:०५, १६ फरवरी २०१८ (UTC)
::::[[सदस्यः:puranastudy|puranastudy]] m stands for mobile version. It is the mobile version on sa wikisource. [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४५, १७ फरवरी २०१८ (UTC)
किन्तु मोबाईल संस्करणं अत्यन्तं अपूर्णमस्ति। न सर्वे पृष्ठाः तत्र दृश्यन्ते।
[[सदस्यः : puranastudy]]
17-2-18
==अथर्ववेदः ==
शुभा महोदया,
निम्नलिखित पृष्ठे अथर्ववेदस्य पृष्ठस्य उल्लेखं नास्ति। कृपया समीचीनं कुरु -
https://sa.wikisource.org/s/a9y
- [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 30-9-17
::[[सदस्यः:puranastudy|महोदय]] सम्यक् कृतम् । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२३, २ अक्तूबर २०१७ (UTC)
शुभा महोदया,
पृष्ठोपरि अथर्ववेदस्य शौनकसंहितायाः स्थापनान्तरं पैप्पलाद संहितायाः स्थापना अपि वांछनीयमस्ति। अपि च, अथर्वपरिशिष्टः ग्रन्थस्य अपि स्थापना वाञ्छितमस्ति। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 3-10-17
:::[[सदस्यः:puranastudy|महोदय]] भवतः अपेक्षा का इति न ज्ञातम् । मया किं करणीयमस्ति ? कृपया सूच्यताम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४९, ३ अक्तूबर २०१७ (UTC)
शुभा महोदया,
मम सुझावमस्ति यत् [https://sa.wikisource.org/s/r04 पैप्पलाद संहिता] अपि अथर्ववेद एव अस्ति। अतएव, अथर्ववेद पृष्ठे शौनकीय अथर्ववेद संहिता साकं अस्य उल्लेखमपि वांछनीयं भविष्यति। अपि च, [https://sa.wikisource.org/s/171i अथर्वपरिशिष्टः] ग्रन्थस्य उल्लेखमपि अस्मिन् पृष्ठे विचारणीयमस्ति। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 3-10-17
::::[[सदस्यः:puranastudy|महोदय]] तच्च कार्यं कृतम् । पृष्ठस्य अधः वर्गः इति दृश्यते खलु ? तत्र अथर्ववेदः इति लिख्यते चेत् तत् पुष्ठम् अथर्ववेदस्य वर्गे उपलभ्यते । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३२, ४ अक्तूबर २०१७ (UTC)
शुभा महोदया,
अयं मञ्जुलमस्ति। भवान् कथयसि अतएव पृष्ठस्याधः वर्ग शब्दस्य हेतुः बोधनीयं अस्ति। इदानीं तावत् अहं वर्गस्य हेतुं नाजानत्। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] 4-10-17
==शीर्षफलकस्य त्रुटिः ==
शुभा महोदया,
निम्नलिखितेषु पृष्ठेषु शीर्षफलके ऋषीणां दीर्घसूच्याः द्विरावर्तनं अस्ति। न केनापि प्रकारेण अस्य लोपं भवति।-
https://sa.wikisource.org/s/13i3
https://sa.wikisource.org/s/13h2
- विपिन कुमारः [[सदस्यः : puranastudy]] २३-९-२०१७
::[[सदस्यः:puranastudy|महोदय]] ऋषीणां दीर्घसूच्याः द्विरावर्तनं - नाम किम् ? किं भवेत् ? कस्य लोपं कर्तुम् इच्छति ? सम्पाद्यताम् इत्यत्र गत्वा परिवर्त्य रक्ष्यते चेत् लोपः भवेदेव खलु ? -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३३, २५ सितम्बर २०१७ (UTC)
शुभा महोदया,
निम्नलिखित पृष्ठे -
https://sa.wikisource.org/s/13i3
यदि शीर्ष फलके लेखक स्थाने अहं सप्तर्षीणां सम्पूर्ण नामानि लिखामि, तर्हि नामानां द्विरावर्तनं भवति, यथा इदानीं अस्ति। अनेन कारणेन अहं ऋषीणां नामानि लेखक स्थानं त्यक्त्वा नोट स्थाने दातुं बाध्यः अस्मि। - [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]] --25-9-2017
::[[सदस्यः:puranastudy|महोदय]] अधुना समस्या अवगता । काचित् तान्त्रिकी समस्या विद्यते । सा पङ्क्तिः भवता अधः यथा लिखितं तथैव इदानीं भवतु । समस्यां परिहर्तुं प्रयत्नं करोमि । ततः सम्यक् भवति । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:४८, २६ सितम्बर २०१७ (UTC)
--------------------
शुभा महोदया,
लक्ष्मीनारायसंहिता(खण्डः १) ५८६ अध्यायस्य पृष्ठस्य उपयोगः ५७१ अध्यायहेतुकृतमस्मि। --
https://sa.wikisource.org/s/1tt8
अतएव, अध्यायः ५८६ हेतु नवीनपृष्ठस्य रचनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:४२, २८ जुलाई २०१९ (UTC)puranastudy
::::[[सदस्यः:puranastudy|महोदय]] अधुना समस्या परिहृता अस्ति । अत्र विषयान् योजयितुमर्हति - https://sa.wikisource.org/s/1tto -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३७, २९ जुलाई २०१९ (UTC)
==शीर्षक पुनःपरिवर्तनम्==
Rename request for File:Rudrashtadhyayi (IA in.ernet.dli.2015.345690).pdf declined by file mover Richardkiwi Reason: rename request declined: does not comply with [[COM:FR|renaming guidelines]] IA-number must stay, and the same language,
शुभावर्या,
अनुक्रमण्यां रुद्राष्टाध्याय्याः पूर्वशीर्षकः स्थापनीयः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:३८, २८ आगस्ट् २०२२ (UTC)puranastudy
शुभावर्या,
निम्नलिखित उपवेदाः शीर्षकस्य पुटे -
https://sa.wikisource.org/s/7ao
स्थापत्यवेदः/शिल्पशास्त्रः शीर्षकः सर्जनीयमस्ति। अद्य मया काश्यपशिल्पशास्त्रम् ग्रन्थस्य उपारोपणं पीटर फैन्ड्सस्य वैबपृष्ठतः गृहीत्वा कृतमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:००, १७ आगस्ट् २०२१ (UTC)puranastudy
शुभावर्या,
निम्नलिखितपुटे अनावश्यकाः परिवर्तनाः संजाताः। अतएव, अस्य लोपनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४८, ८ आगस्ट् २०२१ (UTC) puranastudy
::: नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, कस्य पृष्ठस्य किं परिवर्तनं करणीयमिति सूचयतु महोदय । करिष्यामि । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४९, ८ आगस्ट् २०२१ (UTC)
क्षम्यताम्। प्रमादवशात् पृष्ठस्य निर्देशाः विस्मृताः सन्ति। अयमस्ति -
https://sa.wikisource.org/s/2ien
अत्र केनापि कारणेन अध्यायाः ६६-७० एवं ७१-७५ मिश्रीभूताः सन्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४८, ८ आगस्ट् २०२१ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] अपाकृतमस्ति महोदय ! - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:५८, ८ आगस्ट् २०२१ (UTC)
शुभावर्या,
इदानीमपि पुटस्य मिश्रणस्य समस्यायाः समाधानं न जातः । निम्नलिखितपृष्टस्य अपि अपाकरणं अपेक्षितमस्ति -
https://sa.wikisource.org/s/2iep
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:१६, ८ आगस्ट् २०२१ (UTC)puranastudy
::::[[सदस्यः:Puranastudy|Puranastudy]] अपाकृतमस्ति महोदय ! -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४५, १७ आगस्ट् २०२१ (UTC)
शुभा महोदया,
निम्नलिखित पृष्ठस्य शीर्षकस्य पुनः आद्यास्थिति अपेक्षितमस्ति-
[https://sa.wikisource.org/s/148l पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१]
तः
शाङ्खायन-श्रौतसूत्रम्
यदि अस्मिन् पृष्ठे अन्य कोपि पृष्ठः सम्बद्धः अस्ति, तदपि निरीक्षणीयमस्ति।
यद्यपि शाङ्खायन एवं श्रौतसूत्रम् शब्दानां संयोजनम् मया पूर्वपरिपाट्यानुसारेण कृतमस्ति, किन्तु कोपि पाठकः अन्वेषणे शांखायन श्रौत सूत्र शब्दस्य एव टंकणं करिष्यति, न शांखायन-श्रौतसूत्रम्। अतएव शीर्षकं विचारणीयमस्ति।
विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
:: कृतमस्ति [[सदस्यः : puranastudy]]महोदय । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:१२, १८ अगस्त २०१७ (UTC)
कृपया पुनिर्निरीक्ष्यताम्। मम तन्त्रे शीर्षकं पृष्ठम्:शाङ्खायन-श्रौतसूत्रम्/अध्यायः ०१ एव द्रष्टमस्ति। पृष्ठम्: प्रत्ययस्य अपेक्षा मुख्यम्: प्रत्ययस्य आवश्यकता अस्ति। - विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
::: [[सदस्यः : puranastudy|puranastudy महोदय !]] समीचीनं पृष्ठम् अत्र विद्यते - https://sa.wikisource.org/s/148s अन्यानि पृष्ठानि पुनर्निर्दिष्टानि (redirected). एतत् द्वारा ”शांखायन श्रौत सूत्र” शीर्षकं लिख्यते चेदपि समीचीनं पृष्ठं प्राप्नुवन्ति । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०९:३६, १८ अगस्त २०१७ (UTC)
==फोण्टपरिवर्तनम्==
शुभा महोदया,
निम्नलिखितस्य पृष्ठस्य रचना श्री अनुनादसिंहेन फोण्टपरिवर्तकेन कृतमस्ति -
[https://sa.wikisource.org/s/9qe बौधायन शुल्बसूत्रम्]
अहमपि ज्ञातुमिच्छामि एष फोण्टपरिवर्तनं केन प्रकारेण भवति। यदि अहं जानामि, तर्हि बौधायन श्रौतसूत्रस्य प्रकाशनं सुलभं भवेत्। - विपिन कुमारः [[सदस्यः : puranastudy]] १८-८-१७
--------
विकिस्रोतस्य वर्णलेखः(फोण्ट)
शुभा महोदया, यथा भवान् माम् सूचितवती आसीत्, विकिस्रोतस्य वर्णलेखः(फोण्टः) लोहितः अस्ति। किन्तु लोहित अथवा मंगल फोण्टे अहं निम्नलिखितशब्दस्य विकिस्रोतस्य पृष्ठोपरि अनुकरणं- लेपनं(कापी-पेस्ट) कर्तुं अशक्तः अस्मि--
सगर्भ्यो ऽनु ।
अस्य विकृतरूपं अयमस्ति --
सगर्योि ऽनु स
द्वितीयमुदाहरणम् -
ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवासि
ध्रुवक्षितिर्रु सवयोनिर्ध्रुवासि
तृतीयम् --
धन्वकृद्भ्यश्च (शुद्धं)
धन्वकृद्य्॥श्च (अनुकृति - लेपनम्)
एवं प्रकारेण बहवः शब्दाः सन्ति येषां अनुकरण-लेपनं विकृतं भवति। मैत्रायणी संहिता विकृत अनुकरण-लेपनशब्देभ्यः पूरिता अस्ति। तत्र मया लेपनं मंगल वर्णलेखतः कृतमस्ति। किन्तु इदानीं लोहितोपि शुद्धलेपनकर्तुं अशक्तः अस्ति। अस्य किं उपायः अस्ति। Puranastudy (सम्भाषणम्) [[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:३८, ३१ जुलाई २०१९ (UTC)puranastudy
स्तुतशस्रैःाप (अशुद्धं) स्तुतशस्त्रैः (शुद्धं) - ऋ. [[ऋग्वेदः सूक्तं १०.१३०|१०.१३०.४]].। भवतः निदर्शनार्थं मया न शोधितं।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २०:३९, १ अगस्त २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] नमस्ते, विषयेऽस्मिन् अस्माकं ज्ञानं नास्ति । अत्र विचारितवती । अन्ये अपि न जानन्ति । क्षम्यताम् । भवता कथं कार्यं क्रियते - कार्यप्रक्रिया- मया न ज्ञाता । अनुनादसिंहस्य एव सम्पर्कं कर्तुं शक्नोति चेत् समीचीनं स्यात् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:४८, २ अगस्त २०१९ (UTC)
==विसर्गः==
शुभा महोदया,
विसर्गस्य पुनरुल्लेखनं कस्मिन् संदर्भे अस्ति। नायं [[ऋग्वेदः मण्डल १|ऋग्वेदस्य संदर्भे]] प्रतीयते। - विपिन कुमारः [[सदस्यः : puranastudy]] २४-७-१७
==Wikisource Index Interface Translations==
Dear community members,
Considering the recent improvements taking place on Sanskrit Wikisource, I would like to include '''Indexing''' of sa-wikisource and need suggestions on the translations made by me for the Interface messages... The major of these are the 4 namespaces that need your approval..
:# Index: - अनुक्रमणिका
:# Index talk: - अनुक्रमणिकासंवादः
:# Page: - पुटम्
:# Page talk: - पुटसंवादः
:[[योजकः:Sbblr0803|अभिरामः]] ०७:१०, २९ नवम्बर् २०११ (UTC)
::::अयम् अनुवादः समीचीनः विद्यते । अग्रे अनुवर्तताम् । [[योजकः:Shubha|शुभा]] ०८:५७, २९ नवम्बर् २०११ (UTC)
Leave your comments [http://sa.wikisource.org/wiki/Wikisource:%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D here] please... Sorry for not writing that line earlier
== [[Special:Upload]] ==
On [https://meta.wikimedia.org/w/index.php?title=User_talk:Nemo_bis&oldid=prev&diff=10235438], [[Special:Upload]] works, it asks sysop permission; same on [[w:Special:Upload]]. What's the problem? Hope this helps, [[योजकः:Nemo bis|Nemo bis]] ([[योजकसम्भाषणम्:Nemo bis|सम्भाषणम्]]) ०५:१६, १८ अक्तूबर २०१४ (UTC)
बोधायन गृह्यसूत्रम्
शुभा महोदया,
कृपया नामपरिवर्तनं (बौधायन) निरस्तीकरणीयम्
संदर्भसुविधा हेतु अहं गृह्यसूत्रस्य विभाजनं कर्तुमिच्छामि। विभाजनस्य रूपरेखा पृष्ठे विद्यते। कृपया सहमति प्रेष्यताम्। - विपिन
== Translating the interface in your language, we need your help ==
<div lang="en" dir="ltr" class="mw-content-ltr">Hello Shubha, thanks for working on this wiki in your language. [http://laxstrom.name/blag/2015/02/19/prioritizing-mediawikis-translation-strings/ We updated the list of priority translations] and I write you to let you know. The language used by this wiki (or by you in your preferences) needs [[translatewiki:Translating:Group_statistics|about 100 translations or less]] in the priority list. You're almost done!
[[Image:Translatewiki.net logo.svg|frame|link=translatewiki:|{{int:translateinterface}}]]
Please [[translatewiki:Special:MainPage|register on translatewiki.net]] if you didn't yet and then '''[[translatewiki:Special:Translate/core-0-mostused|help complete priority translations]]''' (make sure to select your language in the language selector). With a couple hours' work or less, you can make sure that nearly all visitors see the wiki interface fully translated. [[User:Nemo_bis|Nemo]] १४:०६, २६ अप्रैल २०१५ (UTC)
</div>
<!-- http://meta.wikimedia.org/w/index.php?title=Meta:Sandbox&oldid=12031713 पर मौजूद सूची का प्रयोग कर के User:Nemo bis@metawiki द्वारा भेजा गया सन्देश -->
== [[अनुक्रमणिका:ADictionaryOfSanskritGrammarByMahamahopadhyayaKashinathVasudevAbhyankar.djvu]] ==
Hi, This would be better on the English Wikisource. Regards, [[सदस्यः:Yann|Yann]] ([[सदस्यसम्भाषणम्:Yann|सम्भाषणम्]]) १५:४२, १३ अप्रैल २०१६ (UTC)
::Or would it be better on sa wiktionary ? Community must think and decide these issues. Regards, [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:३६, १४ अप्रैल २०१६ (UTC)
:::[[सदस्यः:Yann|Yann]]! Since it is in text form(deals with Samskrit) it is better if we have this in sa wikisource itself. ---[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:४३, १४ अप्रैल २०१६ (UTC)
==Sanskrut Wikisource near 10000 pages==
Hi Shubha, I could see Sanskrut Wikisource has completed 9850 pages and we are close for the magic number of 10000. Can we have some focussed work to reach this number as soon as possible. I am ready to help you in this... Thanks [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०५:३९, ७ अक्तूबर २०१६ (UTC)
: Hi Shubha, can you please call me on +91 97664 33201 regarding above topic? Thanks... [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०९:५५, १२ अक्तूबर २०१६ (UTC)
==Support==
Sir, Please support the event here [https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%BE:%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A5%87%E0%A4%B6%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D#.E0.A4.95.E0.A5.87.E0.A4.B0.E0.A4.B2.E0.A4.B0.E0.A4.BE.E0.A4.9C.E0.A5.8D.E0.A4.AF.E0.A4.B8.E0.A5.8D.E0.A4.AF_.E0.A4.B5.E0.A4.BF.E0.A4.B6.E0.A5.8D.E0.A4.B5.E0.A4.B5.E0.A4.BF.E0.A4.A6.E0.A5.8D.E0.A4.AF.E0.A4.BE.E0.A4.B2.E0.A4.AF.E0.A5.87_.E0.A4.B8.E0.A4.82.E0.A4.B8.E0.A5.8D.E0.A4.95.E0.A5.83.E0.A4.A4.E0.A4.B5.E0.A4.BF.E0.A4.95.E0.A4.BF-.E0.A4.95.E0.A4.BE.E0.A4.B0.E0.A5.8D.E0.A4.AF.E0.A4.B6.E0.A4.BE.E0.A4.B2.E0.A4.BE] and also comment please.--[[सदस्यः:Drcenjary|Drcenjary]] ([[सदस्यसम्भाषणम्:Drcenjary|सम्भाषणम्]]) १०:३२, १३ अक्तूबर २०१६ (UTC)
==Support==
Can you delete this article [[बालकाण्ड १३]]. Thanks... [[सदस्यः:Kautuk1|Kautuk1]] ([[सदस्यसम्भाषणम्:Kautuk1|सम्भाषणम्]]) ०८:३६, १७ अक्तूबर २०१६ (UTC)
::I am not an admin here. So I can't do it. -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४२, १७ अक्तूबर २०१६ (UTC)
==पृष्ठविषये==
[https://sa.wikisource.org/s/19sw संस्कृत व्याकरण कोशः]
शुभावर्या,
उपरोक्त ग्रन्थः पृष्ठ १६७ उपरि केन कारणेन त्रुटितः, विकृतः अस्ति। किमस्मिन् ग्रन्थे कालम - स्तम्भाः सन्ति येषां रूपान्तरणं सम्यक्रूपेण न भवति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:०९, २१ आगस्ट् २०२२ (UTC)puranastudy
[https://sa.wikisource.org/s/5j0 वेदाः]
शुभा महोदया,
केनापि उत्साही व्यवस्थापकेन उपरोक्तपुटस्य संपादनस्य अवरोधं कृतमस्ति। नायं उचितः। अवरोधकर्ता आर्यसमाजस्य अनुयायी प्रतीयते। पुरा पुटस्य यः सौंदर्यमासीत्, तेन सर्वं नष्टं कृतमस्ति। संपादनस्य अवरोधनं यदि मुखपुटेन यावत् सीमितं भवेत्, अयं उचितं भविष्यति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:३२, १३ जनवरी २०२० (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता सूचिते पुटे सम्पादनम् अवरुद्धं न दृश्यते । वर्गः:वेदाः - इत्यत्र सम्पादनस्य आवश्यकता अपि न भवति। अन्यत्र वेदाः इति वर्गे योजिताः चेत् तत् पृष्टम् अत्र स्वयं योजितं भवति। कुत्र सम्पादनं न शक्यते इति सूचयतु । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:४५, १३ जनवरी २०२० (UTC)
शुभा महोदया,
1 रोधनस्य उदाहरणं अस्मिन् पुटे दृश्यते --
[https://sa.wikisource.org/s/1wto कृष्णयजुर्वेदः]
मुख्यग्रन्थैः सह काठकब्राह्मणस्य उल्लेखनं संभवं नाभवत्। इदानीमपि अयं स्वतन्त्रः एव अस्ति।
{{ping|Puranastudy}} अत्र रोधनं किमपि न कृतम्। [[काठकब्राह्मणम्]] इति पुटे गत्वा <nowiki>[[वर्गः:कृष्णयजुर्वेदः]]</nowiki> इति योजनीयम्। [[सदस्यः:Soorya Hebbar|Soorya Hebbar]] ([[सदस्यसम्भाषणम्:Soorya Hebbar|सम्भाषणम्]]) ०९:३२, १४ जनवरी २०२० (UTC)
2. [https://sa.wikisource.org/s/5j0 वेदाः]
अस्मिन् पुटे ऋग्वेददेवतासूची एवं ऋग्वेदादिभाष्यभूमिकाशीर्षकौ असम्बद्धाः सन्ति। किं अहं अस्य शीर्षकस्य लोपने समर्थः अस्मि।
3. ब्राह्मणग्रन्थानां उल्लेखं सम्बद्धेषु वेदेषु सहैव अस्ति, न स्वतन्त्ररूपेण। मम अपेक्षा अस्ति यत् ब्राह्मणग्रन्थाः अपि मुख्यपुटे स्वतन्त्रउल्लेखं अर्हन्ति, न केवलं वेदविशिष्टेन सह।
4. सम्पादनरोधनं न केवलं मुख्यपुटस्य प्रथमचरणे सीमितं अस्ति, अपितु अयं रोधनं तृतीय-चतुर्थचरणयावत् विस्तृतः अस्ति। यदि अस्य आवश्यकता अस्ति, तर्हि स्वागतम्। यदि अज्ञानवशेन, तर्हि संशोधनीयम्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:१४, १३ जनवरी २०२० (UTC)puranastudy
[https://sa.wikisource.org/s/1wx1 नरेश गोयलः]
शुभा महोदया,
किं एतादृशाः पृष्ठाः विकिसोर्स उपरि उपयुक्ताः सन्ति। इदानीं अहं अन्यान्यपि एतादृशाः पुटाः विकिसोर्स उपरि पश्यामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४८, ११ दिसम्बर २०१९ (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, एतानि पृष्ठानि विकिपीडियायां योजनीयानि । क्रैस्ट्-महाविद्यालयस्य छात्राः अज्ञानेन अत्र योजितवन्तः । तान् सूचयितुं प्रयत्नं करोमि । एतादृशाः लेखाः दृश्यन्ते चेत् विकिपीडियालेखाः इति वर्गः इत्यत्र लिख्यते चेत् अन्ते सर्वाणि निष्कासयितुं शक्यन्ते । धन्यवादः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०७:३८, ११ दिसम्बर २०१९ (UTC)
शुभा महोदया,
किं अधोलिखितं पृष्ठं विकिसोर्सस्य अपेक्षा विकिपीडिया उपरि स्थानं ग्रहीतुं अर्हतः अस्ति -
[https://sa.wikisource.org/s/2zy सस्योपरि]
यद्यपि, विकिपीडिया अधिकारिणा श्री नाहलदवे साकं सहयोगं कठिनमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:२९, १८ नवम्बर २०१९ (UTC)
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, [https://sa.wikisource.org/s/a88 सम्भाषणसन्देशः] इत्यस्मिन् विद्यमानाः सर्वे अपि विषयाः तादृशाः एव । पत्रिकासु पूर्वप्रकाशिताः लेखाः (लेखकस्य उल्लेखसहिताः) विकिस्रोतसि एव योज्यन्ते । अन्यैः पुनः सम्पादनम् एतेषु न करणीयं विद्यते । आङ्ग्लभाषादिषु पत्रिकालेखानामेव महान् विभागः विद्यते । शम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:४२, १८ नवम्बर २०१९ (UTC)
शुभा महोदया,
अस्मिन् पुटे भवत्या संपादनस्य आवश्यकता अस्ति -
[https://sa.wikisource.org/s/5hg वर्गः:पुराणानि]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:१२, ८ नवम्बर २०१९ (UTC)
::[[सदस्यः:Puranastudy|Puranastudy]] मया तत्र किं सम्पादनीयमिति न ज्ञातम् । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १३:०४, १४ नवम्बर २०१९ (UTC)
अस्मिन् पुटे '''उपवर्गाः''' इति शीर्षकस्य एवं अस्मिन् शीर्षके निहितस्य सामग्र्याः आवश्यकता नास्ति।
अस्मिन् पुटे '''"पुराणानि" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि इति''' शीर्षकस्य तथा अस्र्यान्तःर्गतस्य सामग्र्याः आवश्यकता नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १३:३५, १४ नवम्बर २०१९ (UTC)
:::: महोदय, वर्गपृष्ठेषु सम्पादनं न क्रियते । उदा - [वर्गः:साहित्यम्] पश्यतु । उपवर्गाः पृष्ठानि च स्वयं तस्मिन् आयान्ति । अग्निपुराणस्य २७८ पृष्ठेषु अधः वर्गः इत्यत्र अग्निपुराणम् इति लिखितमस्ति । अतः तानि अग्निपुराणे अन्तर्भवन्ति । अग्निपुराणम् इत्यस्य वर्गः पुराणम् इति दत्तमस्ति । कालिकापुराणम् इत्यस्य वर्गः पुराणम् इत्येव । अतः तत् पृष्ठत्वेन तिष्ठति । सर्वेषु वर्गेषु उपपुराणानि पृष्ठानि च भवन्ति । सा विकिव्यवस्था । तस्मिन् पृष्ठे अस्माभिः किमपि न लेखनीयम् ।
::::अस्मिन् सम्भाषणपृष्ठे नूतनाः विषयाः सर्वेषां पूर्वलिखितानां विषयाणाम् अधः लिख्यते । तदा दर्शने सौकर्यं भविष्यति । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२३, १५ नवम्बर २०१९ (UTC)
शुभा महोदया,
इमौ द्वौ पुटौ अतिरिक्ताः एवं लोपनयोग्याः स्तः --
[[भागवत पुराण/स्कन्धः १/१]]
[[भागवत पुराण/स्कन्धः १/२]]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १६:०२, २ नवम्बर २०१९ (UTC)
शुभा महोदया,
ऋग्वेदस्य निम्नलिखितमुख्यपृष्ठः अन्यपृष्ठस्य प्रतिलिपि एव प्रतीयते एवं मम दृष्ट्या लोपनयोग्यः अस्ति -
[https://sa.wikisource.org/s/6yj ऋग्वेदः]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:३०, १२ अगस्त २०१९ (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, एतत् कस्य पृष्ठस्य प्रतिलिपिः ? अन्यपृष्ठस्य सम्पर्कसूत्रमपि प्रेषयति चेत् दृष्ट्वा एकं निष्कासयिष्यामि | - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:४३, १४ अगस्त २०१९ (UTC)
मूलपृष्ठः अयं प्रतीयते -
[https://sa.wikisource.org/s/k ऋग्वेदः]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १५:०७, १४ अगस्त २०१९ (UTC)puranastudy
---------------
शुभा महोदया,
पैप्पलाद संहितायाः विषयसूची निर्माणस्य मम उद्देश्य एवमासीत् यत् पी़डीएफ पाठस्य ओसीआर रूपान्तरणं दीर्घकालिक योजना अस्ति। मम व्यवहारे त्वरित गत्या पुटानां संदर्भाणां अन्यत्र स्थापनस्य आवश्यकता भवति। अतः विषयसूची मध्ये यदि विषयस्य संयोजनं भवति, तर्हि अयं सुगमतरं भवति। किन्तु यदि एष व्यवस्था विकिसोर्सस्य मापदण्डात् विपरीतं भवति, तर्हि अहं एवं न करिष्यामि। पैप्पलाद संहितायाः अनुक्रमणिका रूपेण योजनेन पूर्वं मम विचारः श्री विश्वास वासुकि - प्रदत्तस्य वैबपृष्ठात् पैप्पलाद संहितायाः ओसीआर रूपांतरणं गृहीत्वा तत् विकिसोर्सोपरि आरोपणस्य आसीत्। काण्डाः ६ एवं ७ पूर्वमेव आरोपिताः सन्ति। अयं ओसीआर अत्यन्त दोषपूर्णमस्ति। किन्तु विकल्पाभावे मम हेतु अन्योपायं नासीत्। इदानीं, भवतः किं विचारः। मया दोषपूर्णाः ओसीआर काण्डाः आरोपणीयाः वा न।
कथासरित्सागरस्य स्थितिः किंचित् भिन्नं अस्ति। कथासरित्सागरस्य बहवः पुटाः, विशेषतया सप्तम लम्बकात् आरभ्य, अनुपलब्धाः सन्ति। ये पुटाः उपलब्धाः सन्ति, तेपि अपठनीयाः, ओसीआरतः अ- रूपांतरणीयाः सन्ति। कथासरित्सागरस्य अन्य कोपि छाया मम संज्ञाने उपलब्धं नास्ति। यथा यथा मम आवश्यकता अति तीव्रं भवति, तदा तदा अहं अस्य रूपांतरणं स्वतन्त्ररूपेण करोमि एवं तत् विकिसोर्सोपरि स्थापयामि। एषु परिस्थितिषु भवान् किं चिन्तयसि- किं अस्य विषयानुक्रमणिका लोपनीया वा न। - विपिन कुमारः
शुभा महोदया,
अनुक्रमणिकातः प्राप्तं ग्रन्थं पद्मिनीपरिणयः मया द्रष्टम्। सम्प्रति अयं एकपुटीय ग्रन्थमस्ति। द्वि-त्रि वर्ष पूर्वं यदा विकिसोर्सः मम संज्ञाने आगतः, तदा अस्योपरि खण्डे-खण्डे विभाजितानां ग्रन्थानां स्थापनम् मम हेतु कष्टप्रद आसीत्। किन्तु तदोपरि यदा अन्यत्र ग्रन्थस्य संदर्भस्य स्थापनस्य आवश्यकता अभवत्, तदा ते खण्डाः एव अति महत्त्वपूर्णाः आसन्।
मम सुझावमस्ति यत् ये ग्रन्थाः विकिसोर्सोपरि अनुक्रमणिका रूपेण स्थापिताः सन्ति, तेषां विषयानुक्रमणिका अपि अवश्य स्थापनीया। यदि विषयानुक्रमणिकायाः विस्थापनस्य निर्णयः भवतः स्वनिर्णयं अस्ति, तर्हि अयं पुनर्विचारणीयः। यदि अयं सामूहिक निर्णयं अस्ति, तर्हि न कोपि किंचित् कर्तुं शक्तः अस्ति।- विपिन कुमारः
शुभा महोदया,
चित्रसूत्र ग्रन्थस्य सम्यक् वर्गीकरणं शिल्प अथवा नाटक ग्रन्थेषु प्रतीयते। महत्त्त्वपूर्ण ग्रन्थमस्ति। [[सदस्यः : puranastudy]]
शुभा महोदया,
भवतः गर्ग संहितायाः नामपरिवर्तनेन श्रीकौतुकि महोदयेन पृष्टोपरि स्थापिताः सर्वे शीर्षकाः अपि संशोधनीयाः आसन्। नामपरिवर्तनस्य कार्यं प्रारम्भिक अवस्थायां एव करणीयमासीत्। - [[सदस्यः : puranastudy]] -३-१-१७
::[[सदस्यः:Puranastudy|Puranastudy]] नमस्ते, भवता किम् उक्तमिति न ज्ञातम् । गर्गसंहितायाः दश खण्डाः अपि सन्ति एव । किं कार्यं न अभवत् इति कृपया सूच्यताम् । करिष्यामि । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२५, ३ जनवरी २०१७ (UTC)
शुभा महोदया,
गर्ग संहितायाः पृष्ठानां शीर्षकाः भवता शोधितम्। वरम्। किन्तु कौतुकि महोदयेन स्थापिताः ये शिरोलेखाः (पूर्व पृष्ठम्, अग्रिम पृष्ठम्) सन्ति , ते सर्वेपि व्यर्था जाताः,अयं मम भावः। [[सदस्यः : puranastudy]] 3-1-17
शुभा महोदया,
निम्नलिखित पद्मपुराणस्य पृष्ठस्य सम्यक् शीर्षकं किं भवितुं शक्यते -
https://sa.wikisource.org/s/j0v
पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्ड) अथवा पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
[[सदस्यः : puranastudy]] 17-1-2017
::[[सदस्यः:puranastudy|puranastudy]] पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) इत्येव शुद्धं महोदय । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२५, १७ जनवरी २०१७ (UTC)
शुभा महोदया,
मया कथासरित्सागरस्य प्रथमलम्बकस्य अपरिष्कृतं पाठं अत्र स्थापितमस्ति -
https://sa.wikisource.org/s/es4
किमयं स्वीकार्यमस्ति। संशोधनस्य सौलभ्यं संप्रति नास्ति। यदि कोपि संशोधनकर्तुं इच्छसि, तदा पृष्ठानां बिंबानां प्रेषणं मया शक्यमस्ति ।
[[सदस्यः : puranastudy]] 21-1-17
::अनपेक्षितं पृष्ठम् अपाकृतमस्ति । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१६, १५ अगस्त २०१९ (UTC)
==भागवतपुराणम्==
शुभा महोदया,
अहं धनंजय महाराजेन भागवतपुराणस्य पुटे कृतं संशोधनं दृष्टवानस्मि। मया प्रेषितः प्रस्तावः एवमस्ति -
मम प्रस्तावं - यदि विकिसोर्स पुटे संशोधनाः अल्पाः सन्ति, तर्हि पुटस्य अधोभागे = = इति चिह्नानि दत्त्वा तस्याधः भवतः प्रस्तावितानि संशोधनानि उद्धृतानि सन्तु।
My suggestion - If corrections in a page are little, then at the bottom of the page, put = = , and then mention your corrections. Need not create new page.
[[सदस्यः : puranastudy]]
::[[सदस्यः:puranastudy|puranastudy]] भागवतपुराणे धनञ्जयमहाराजेन कुत्र संशोधनं कृतमित्यादि मया न ज्ञातम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३०, २४ जनवरी २०१७ (UTC)
श्री धनंजय महाराजस्य ५ योगदानेषु एकं अत्र वर्त्तते -
https://sa.wikisource.org/s/jmy
[[सदस्यः : puranastudy]]
::::[[सदस्यः:puranastudy|puranastudy]] महोदय, सर्वभाषास्वपि विकिव्यवस्थायां परिवर्तनानि यत्र अपेक्षितं तत्रैव क्रियते न तु अधः । तेन नूतनं पुटं न निर्मितम् । परिवर्तने दोषः अस्ति चेत् पुनः परिवर्तनं (सकारणं) शक्यम् । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४३, २४ जनवरी २०१७ (UTC)
शुभा महोदया,
उपरि उल्लिखित पुटस्य शीर्षे यः टिप्पणी (पाठभेदः) धनंजय महोदयेन लिखितमस्ति, तस्य कांपी पेस्ट अपि सम्यक् कर्तुं अहं न शक्नोमि। अयं टिप्पणी क्वचित प्रकटयति, क्वचित् तिरोहितं भवति। न जानामि केन कूटाक्षरेण अयं गूहितं अस्ति। अस्य अति विकृत कांपी पेस्ट निम्नलिखितं अस्ति। मम संज्ञानात् परे अस्ति।
२२:१५, १९ सितम्बर २०१६ इत्यस्य संस्करणं (सम्पाद्यताम्)
Puranastudy (सम्भाषणम् | योगदानानि)
← पुरातनतरं सम्पादनम्
११:२१, ३ जनवरी २०१७ समयस्य संस्करणम् (सम्पाद्यताम्) (पूर्ववत्) (कृतज्ञता पाठ्यताम्)
Dhananjay maharaj more (सम्भाषणम् | योगदानानि)
पङ्क्तिः १: पङ्क्तिः १:
−
प्रियव्रतविजयम्
+
<big>प्रियव्रतविजयम्</big>
−
<poem><span style="font-size: 14pt; line-height: 200%">राजोवाच
+
<poem><span style="font-size: 14pt; line-height: 200%">
+
''''''राजोवाच'''
+
'''
प्रियव्रतो भागवत आत्मारामः कथं मुने
प्रियव्रतो भागवत आत्मारामः कथं मुने
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १
गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः १
पङ्क्तिः ३६: पङ्क्तिः ३६:
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः
त्वं त्वब्जनाभाङ्घ्रिसरोजकोश दुर्गाश्रितो निर्जितषट्सपत्नः
भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९
भुङ्क्ष्वेह भोगान्पुरुषातिदिष्टान्विमुक्तसङ्गः प्रकृतिं भजस्व १९
−
श्रीशुक उवाच
+
'''श्रीशुक उवाच'''
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनत शिरोधरो बाढमिति सबहुमानमुवाह २०
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१
भगवानपि मनुना यथावदुपकल्पितापचितिः प्रियव्रत नारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् २१
पङ्क्तिः ६६: पङ्क्तिः ६६:
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४०
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ४०
</span></poem>
</span></poem>
−
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः
+
'''इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः
+
[[सदस्यः : puranastudy]] 24-1-2017
'''
११:२१, ३ जनवरी २०१७ समयस्य संस्करणम्
==कौषीतकिब्राह्मणम्==
[https://sa.wikisource.org/s/qak कौषीतकिब्राह्मणम्]
शुभा महोदया,
उपरोक्त पृष्ठे निम्नलिखित शब्दानां पुनरस्थापनस्य आवश्यकता अस्ति। विकिसोर्सस्य तन्त्रे परिवर्तनानि कारणे अधुनाअहं स्वयं प्रतिस्थापनं कर्तुं न शक्नोमि -
Cआतुर्मास्य - चातुर्मास्य
Vइकृति इष्टयह् - विकृति इष्टयः
ढ्पं - ?
Zऊलगवः - शूलगवः
ऽतिथ्य इष्टि - आतिथ्येष्टि
उपसदह् - उपसदः
हविर् धान - हविर्धान
अग्नी षोम- अग्नीषोम
पशुः Zएष - पशुःशेष
अनुयाजाह्- अनुयाजाः
उपयाजह् - उपयाजः
अप्Oणापूटृईय़ा - अपोणप्तॄीया?
सोदशिन्& अतिरत्र - षोडशी अतिरात्र
अभिप्लव सदह - अभिप्लव षडह
पृष्ठ्य सदह - पृष्ठ्य षडह
सोमः छन्दोमाह् - सोमः छन्दोमाः
दशमम् अहह् - दशमम् अहः
विकिसोर्सस्य नवीनतन्त्रे फाईऩ्ड - रिप्लेस केन प्रकारेण भवति, अहं ज्ञातुमिच्छामि
[[सदस्यः : puranastudy]]
१७-३-२०१७
-
::महोदय, विकिस्रोतसि सम्पादनपुटे '''उन्नतम्''' इति यद् लिखितमस्ति त्स्योपरि नुदति चेत् '''अन्विष्य-परिवर्तनम्''' इत्येतत् उपकरणं दृष्टिगोचरं भविष्यति । मया परिवर्तनत्रयम् अधुना कृतम् - Cआतुर्मास्य - चातुर्मास्य, Vइकृति इष्टयह् - विकृति इष्टयः, Zऊलगवः - शूलगवः - अन्यद् भवान् कर्तुमर्हति । धन्यवादः
- [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१५, १७ मार्च २०१७ (UTC)
==शिवपुराणम्==
शुभा महोदया,
अहं निम्नलिखित पृष्ठोपरि नवीन सामग्र्याः स्थापनं कर्तुमिच्छामि। किन्तु अस्य पृष्ठस्य शीर्षकं पूर्वमेव परिवर्तितं भवति। कृपया अष्टमाध्यायस्य सामग्र्याः स्थापनहेतु नवीन पृष्ठं प्रददातु। - [[सदस्यः : Puranastudy]] 30-3-2017
::[[सदस्यः : Puranastudy|Puranastudy]] महोदय कस्य पृष्ठस्य विषये वदति ? - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३५, ३० मार्च २०१७ (UTC)
शुभा महोदया,
प्रमादवशात् अहं पृष्ठस्य उल्लेखं न कृतमस्मि। पृष्ठः अस्ति -
[https://sa.wikisource.org/s/fwt शिवपुराणम्, ६.८]
सम्प्रति, अयं पृष्ठः अध्याय १८ रूपेण वर्तते। किन्तु अस्योपरि अष्टमाध्यायस्य सामग्र्याः आरोपणं करणीयमस्ति। केन प्रकारेण नवीन अष्टमाध्यायस्य सृजनं भविष्यति। -
([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) 30-3-2017
::[[सदस्यः : Puranastudy|Puranastudy]] अत्र आरोप्यताम् - [[शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०८]] - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:४१, ३० मार्च २०१७ (UTC)
==ऋग्वेदः ==
शुभावर्या,
अहं निम्नलिखितस्य नवीनपृष्ठस्य मूलग्रन्थं प्राप्तुमिच्छामि -
https://sa.wikisource.org/s/2ll4
संभवं चेत्, प्रेषय।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १९:५४, २० जनवरी २०२२ (UTC) puranastudy
शुभा महोदया,
निम्नलिखित पृष्ठस्य सामग्री केन प्रकारेण द्विस्तम्भेषु विभाजनीया स्यात् -
https://sa.wikisource.org/s/fl
[[सदस्यः : Puranastudy]] 2-4-2017
::
[[सदस्यः:Puranastudy]] महोदय, स्तम्भद्वये भवता विभक्तमेव अस्ति खलु ? [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:२०, २५ जुलाई २०१७ (UTC)
== index pages ==
शुभावर्या,
अद्य मया एकः दोषयुक्तः अनुक्रमणिकापृष्ठः सर्जितः अस्ति --
https://sa.wikisource.org/s/2l70
अस्मिन् पृष्ठे किं दोषः अस्ति, न मया ज्ञायते। संदेशः अस्ति - तादृशी संचिका न विद्यते।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०१:२२, ३ डिसेम्बर् २०२१ (UTC) puranastudy
:::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l71 उपलभ्यते । 'श्रौतसूत्रम्' - इत्येतस्य पदस्य अनन्तरम् अवकाशः (space) न दत्तः आसीत् । अतः दोषः जातः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२५, ३ डिसेम्बर् २०२१ (UTC)
शुभावर्या,
कतिपयानि त्रुटिपूर्णानां पृष्ठानां सृजनान्तरमपि अहं निम्नलिखितसंचिकायाः अनुक्रमणिका सृजने असफलः अस्मि --
File:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf
संदेशः प्राप्यते - तादृशी संचिका नास्ति।
अपेक्षितं प्रार्थ्यमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:३५, २९ नवेम्बर् २०२१ (UTC) puranastudy
::::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विकिस्रोतसि सः ग्रन्थः अत्र https://sa.wikisource.org/s/2l0p उपलभ्यते ।
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य तृतीयः भागः अत्र उपारोपितः अस्ति -
https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AD-%E0%A5%AE_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
चतुर्थ भागः (प्रश्नाः ९-१०)
http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AF-%E0%A5%A7%E0%A5%A6_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
पञ्चमो भागः (प्रश्नाः ११-१४)
http://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%A7%E0%A5%A7-%E0%A5%A7%E0%A5%AA_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
विकिसोर्स उपरि एतेषां स्थापनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १९:४६, ३० अक्टोबर् २०२१ (UTC) puranastudy
::::::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य अग्रिमाः भागाः विकिस्रोतसि अत्र उपलभ्यन्ते - https://sa.wikisource.org/s/2k8g
https://sa.wikisource.org/s/2k8h
https://sa.wikisource.org/s/2k8i
विकिस्रोतसि कथम् आनेतव्यमिति चेत् - विकिकामन्स्-मध्ये संचिकायाः आरोपणानन्तरं विकिस्रोतसः पुटे अनुक्रमणिका:संचिकायाः नाम लेखनीयम् - (उदाहरणम् - अनुक्रमणिका:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf) तदा रक्तवर्णेन लिखितं दृश्यते - एतादृशपुटं न विद्यते । सर्जनीयं वा इति । तदुपरि नुदति चेत् - दीर्घं विवरणपृष्ठं (long table) दृश्यते । तत् पृष्ठं रक्षणीयं तावदेव । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५७, ३१ अक्टोबर् २०२१ (UTC)
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य द्वितीयः भागः अत्र उपारोपितः अस्ति --
https://commons.wikimedia.org/wiki/File:%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A4%BE%E0%A4%A2_%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%8C%E0%A4%A4%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D(%E0%A5%AA-%E0%A5%AC_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%83)_Satyaashada_Srautasutra.pdf
विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:२७, २८ अक्टोबर् २०२१ (UTC) puranastudy
::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2k50 उपलभ्यते ।
शुभावर्या,
सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः मया अत्र उपारोपितः अस्ति -
[[File:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf|thumb|This classical work entails rituals in aphorisms.]]
विकिसोर्स उपरि अस्य स्थापनं अपेक्षितमस्ति।
भाग ४ यावत् प्रकाशनवर्षः १९०७ई. अस्ति। इतः परं भाग १० पर्यन्तं प्रकाशनवर्षः १९२७ई. अस्ति। एते भागाः विकिमीडिया उपरि केन प्रकारेण आरोपणीयाः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:४२, १८ अक्टोबर् २०२१ (UTC) puranastudy
::नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, सत्याषाढ श्रौतसूत्रस्य प्रथमः भागः विकिस्रोतसि https://sa.wikisource.org/s/2jwo उपलभ्यते ।
अन्येषां ग्रन्थानाम् उपारोपणावसरे upload इत्यत्र विवरणानि लिखित्वा <nowiki>{{PD-old-70}}</nowiki> license tag लिखतु । (उदा - श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf) - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:५७, १८ अक्टोबर् २०२१ (UTC)
Hi Shubha,
You are listed as a sysop on https://sa.wikisource.org/wiki/Special:ListUsers/sysop so I hope you can help fix the problem with index pages. Please see the suggestions given by @Samwilson at https://phabricator.wikimedia.org/T178150 [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) १२:३५, ११ दिसम्बर २०१७ (UTC)
:: Hi [[सदस्यः:Shree|Shree]], Thanks for reminding. I saw the suggestions. js file which they have suggested to bring from english already exists in sa wikisource. Problem is not so simple to solve. We are trying to solve. Let us wait and see. Thanks -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:१३, १२ दिसम्बर २०१७ (UTC)
== सक्रिय योजकावली ==
शुभा महोदया,
मम भगिनी राधा गुप्ता यदा कदा विकिसोर्से योगदानं करोति किन्तु तस्याः नामधेयं इदानीं सक्रिययोजकावली मध्ये न प्रकटयति।
- [[सदस्यः :puranastudy]]
16-1-18
::[[सदस्यः:puranastudy|puranastudy]] सक्रियतायाः निर्णयः केन आधारेण क्रियते इति अहं न जानामि महोदय । निरन्तरं स्वल्पप्रमाणेन वा कार्यं क्रियमाणम्
अस्ति चेत् आवल्यां योजितं भवेत् । -[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०७, १६ जनवरी २०१८ (UTC)
== विकिस्रोते शब्दस्य - अक्षराणां अन्वेषणम् ==
शुभा महोदया,
विकिस्रोते अन्वेषणस्य यः सौलभ्यमस्ति, तत्र केवलं सम्पूर्णशब्दस्य अन्वेषणमेव सम्भवमस्ति। उदाहरणार्थं, अहं रौहिण शब्दस्य अन्वेषणं कर्तुमिच्छामि। कथमयं संभवं भवेत् यत् केवलं रौहि अक्षरेभ्यः अन्वेषणसाफल्यं भवेत्।
[[सदस्यः:puranastudy]]
21-1-18
::[[सदस्यः:puranastudy|puranastudy]] अधुना यं शब्दं प्राप्तुमिच्छति सः शब्दः एव लेखनीयः भवति । ’रौहिण’स्य अन्वेषणाय सः एव लेखनीयः । रौहि इति लिखति चेत् सर्वं न प्राप्यते । धन्यवादः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५९, २२ जनवरी २०१८ (UTC)
==अनुकरण-लेपने त्रुटिः ==
यद्युक्यःत् परिधिमनक्ति,(मैत्रायणी संहिता [[मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ०५|४.५.२]])
यद्युक्थ्यः परिधिमनक्ति (शुद्धः)
शुभा महोदया,
मम अनुमानमस्ति यत् विकिसोर्सोपरि देवनागरीवर्णानां यः प्रोग्रामः आरोपितः अस्ति, कालक्रमेण तत् विकृतः संजातः। तस्य पुनरारोपणस्य आवश्यकता अस्ति। अस्मिन् विषये भवान् श्री रहीमुद्दीनेभ्यः सह विचारविमर्शं कर्तुं शक्यसे। पाठशोधनं श्रमसाध्यकृत्यमस्ति। तस्योपरि यदि पाठः अशुद्धमेव भवेत्, अयं नोपयुक्तम्। किं भवान् आगामिकाले एकैकाम् अशुद्धेः संशोधने स्वागतं करिष्यसि?
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:३७, ४ अगस्त २०१९ (UTC) puranastudy
देवतानामवरुन्यैध्जु (अशुद्धं)
देवतानामवरुन्यैध्यत यद (अशुद्धं)
देवतानामवरुन्द्ध्यै (शुद्धं)
- [[काठकसंहिता (विस्वरः)/स्थानकम् २१|काठकंसंहिता २१.११]]
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:१६, ८ अगस्त २०१९ (UTC) puranastudy
== Share your experience and feedback as a Wikimedian in this global survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hello! The Wikimedia Foundation is asking for your feedback in a survey. We want to know how well we are supporting your work on and off wiki, and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation. You have been randomly selected to take this survey as we would like to hear from your Wikimedia community. The survey is available in various languages and will take between 20 and 40 minutes.
<big>'''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now!]'''</big>
You can find more information about this survey [[m:Special:MyLanguage/Community_Engagement_Insights/About_CE_Insights|on the project page]] and see how your feedback helps the Wikimedia Foundation support editors like you. This survey is hosted by a third-party service and governed by this [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]] (in English). Please visit our [[m:Special:MyLanguage/Community_Engagement_Insights/Frequently_asked_questions|frequently asked questions page]] to find more information about this survey. If you need additional help, or if you wish to opt-out of future communications about this survey, send an email through the EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]] to remove you from the list.
Thank you!
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, १८:३६, २९ मार्च २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17881402 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Reminder: Share your feedback in this Wikimedia survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Every response for this survey can help the Wikimedia Foundation improve your experience on the Wikimedia projects. So far, we have heard from just 29% of Wikimedia contributors. The survey is available in various languages and will take between 20 and 40 minutes to be completed. '''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now.]'''
If you have already taken the survey, we are sorry you've received this reminder. We have design the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone.
If you wish to opt-out of the next reminder or any other survey, send an email through EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]]. You can also send any questions you have to this user email. [[m:Community_Engagement_Insights/About_CE_Insights|Learn more about this survey on the project page.]] This survey is hosted by a third-party service and governed by this Wikimedia Foundation [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]]. Thanks!
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, ०१:३४, १३ अप्रैल २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17888784 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Your feedback matters: Final reminder to take the global Wikimedia survey ==
<div class="mw-parser-output">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
Hello! This is a final reminder that the Wikimedia Foundation survey will close on '''23 April, 2018 (07:00 UTC)'''. The survey is available in various languages and will take between 20 and 40 minutes. '''[https://wikimedia.qualtrics.com/jfe/form/SV_5ABs6WwrDHzAeLr?aud=VAE&prj=ot&edc=5&prjedc=ot5 Take the survey now.]'''
'''If you already took the survey - thank you! We will not bother you again.''' We have designed the survey to make it impossible to identify which users have taken the survey, so we have to send reminders to everyone. To opt-out of future surveys, send an email through EmailUser feature to [[:m:Special:EmailUser/WMF Surveys|WMF Surveys]]. You can also send any questions you have to this user email. [[m:Community_Engagement_Insights/About_CE_Insights|Learn more about this survey on the project page.]] This survey is hosted by a third-party service and governed by this Wikimedia Foundation [[:foundation:Community_Engagement_Insights_2018_Survey_Privacy_Statement|privacy statement]].
</div> <span class="mw-content-ltr" dir="ltr">[[m:User:WMF Surveys|WMF Surveys]]</span>, ००:४४, २० अप्रैल २०१८ (UTC)
</div>
<!-- https://meta.wikimedia.org/w/index.php?title=Community_Engagement_Insights/MassMessages/Lists/2018/ot5&oldid=17888784 पर मौजूद सूची का प्रयोग कर के User:WMF Surveys@metawiki द्वारा भेजा गया सन्देश -->
== Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
The Wikimedia Foundation is asking for your feedback in a survey about your experience with {{SITENAME}} and Wikimedia. The purpose of this survey is to learn how well the Foundation is supporting your work on wiki and how we can change or improve things in the future. The opinions you share will directly affect the current and future work of the Wikimedia Foundation.
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १४:३४, ९ सितम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19352874 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Reminder: Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
A couple of weeks ago, we invited you to take the Community Insights Survey. It is the Wikimedia Foundation’s annual survey of our global communities. We want to learn how well we support your work on wiki. We are 10% towards our goal for participation. If you have not already taken the survey, you can help us reach our goal! '''Your voice matters to us.'''
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १९:१४, २० सितम्बर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19395141 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Error in link on home page - reported 2 years ago, still not corrected ==
संस्कृत-ग्रन्था: is linking to sanskrit.gde.to which was a mirror for https://sanskritdocuments.org . sanskrit.gde.to is no longer active and hence that link is not found. Please change the link to sanskritdocuments.org. Since the mainpage has restricted access I am unable to make the change. Thanks! [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) ०३:२१, २१ अक्तूबर २०१७ (UTC)
:: [[सदस्यः:Shree|Shree]] परिष्कारः कृतः अस्ति । स्मारणार्थम् अनेके धन्यवादाः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:१४, २५ सितम्बर २०१९ (UTC)
::: Thanks, [[सदस्यः:Shubha|शुभा]] Please also correct the link for giirvaaNi - the current site is http://www.giirvaani.in/ [[सदस्यः:Shree|Shree]] ([[सदस्यसम्भाषणम्:Shree|सम्भाषणम्]]) ०९:१३, २८ सितम्बर २०१९ (UTC)
== Reminder: Community Insights Survey ==
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
'''Share your experience in this survey'''
Hi {{PAGENAME}},
There are only a few weeks left to take the Community Insights Survey! We are 30% towards our goal for participation. If you have not already taken the survey, you can help us reach our goal!
With this poll, the Wikimedia Foundation gathers feedback on how well we support your work on wiki. It only takes 15-25 minutes to complete, and it has a direct impact on the support we provide.
Please take 15 to 25 minutes to '''[https://wikimedia.qualtrics.com/jfe/form/SV_0pSrrkJAKVRXPpj?Target=CI2019List(other,act5) give your feedback through this survey]'''. It is available in various languages.
This survey is hosted by a third-party and [https://foundation.wikimedia.org/wiki/Community_Insights_2019_Survey_Privacy_Statement governed by this privacy statement] (in English).
Find [[m:Community Insights/Frequent questions|more information about this project]]. [mailto:surveys@wikimedia.org Email us] if you have any questions, or if you don't want to receive future messages about taking this survey.
Sincerely,
</div> [[User:RMaung (WMF)|RMaung (WMF)]] १७:०४, ४ अक्तूबर २०१९ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=CI2019List(other,act5)&oldid=19435548 पर मौजूद सूची का प्रयोग कर के User:RMaung (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== गूगल रूपान्तरणम् ==
शुभा महोदया,
प्रयोगरूपेण मया निम्नलिखितस्य नवरात्रप्रदीपपुस्तकस्य पुटस्य गूगल रूपान्तरणं कृतमस्ति -
https://sa.wikisource.org/s/1237
रूपान्तरितपाठः तत्रैव अस्ति। अयं रूपान्तरणं चित्रस्य रक्षणं जेपीईजी संचिकारूपे कृत्वा, तस्य आरोपणं गूगल ड्राइव मध्ये कृतमस्ति। विकिसोर्स उपरि यः रूपान्तरणं अस्ति, तस्यापेक्षया अयं शुद्ध-शुद्धतरमस्ति, पठनीयमस्ति। एष विषयः विचारणीयमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०४, २३ दिसम्बर २०१९ (UTC) puranastudy
:: नमस्ते [[सदस्यः:Puranastudy|Puranastudy]]महोदय, विषयेस्मिन् विचारः कर्तव्यः अस्ति । परिशीलनाय योग्याः जनाः सूचनीयाः | प्रयतिष्ये | [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:१०, ३० दिसम्बर २०१९ (UTC)
शुभा महोदया,
रूपान्तरणस्य पुनरावृत्तिकरणेन अयं ज्ञायते यत् पीडीएफ एवं जेपीईजी संचिकयोः रूपान्तरणे अधिकं भेदं नास्ति। केचन शब्दाः सन्ति ये एकप्रकारस्य चित्रे शुद्धा सन्ति। अन्य चित्रे अन्याः शब्दाः अशुद्धाः भवन्ति। एतएव, अस्मिन् क्षेत्रे अधिकं प्रयत्नस्य आवश्यकता नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:३३, ३० दिसम्बर २०१९ (UTC) puranastudy
:: विकिस्रोतसि जेपीईजी संचिकाम् उपारोपयितुं न शक्यते खलु ? पीडीएफ् डिजेवियु केवलं शक्यते । अतः क्लेशः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:०६, ३० दिसम्बर २०१९ (UTC)
== विकिसोर्सस्य अनभिज्ञता ==
शुभा महोदया,
हरिद्वारनगरे मम वार्तालापः ऋत्विजैः सह अभवत्। कोपि ऋत्विक् पूनानगरतः, अन्ये नागपूरतः, अन्यः उज्जयिनीतः आगताः अभूवन्। तेषु मध्ये कोपि विकिसोर्सविषये परिचितः नासीत्। यदा मया तेभ्यः कथितं आसीत् यत् विकिसोर्सः ग्रन्थानां स्रोतः अस्ति, तदा तेषां विकिस्रोततः अपेक्षायाः जाग्रति अभवत्। ते सर्वे स्मार्ट मोबाईलफोन धारकाः आसन् एवं त्वरितगत्या विकिस्रोततः अपेक्षितग्रन्थस्य अन्वेषणं कर्तुं शक्ताः आसन्। मम सुझावः अस्ति यत् यत्र - यत्र संस्कृतस्य विद्यार्थिनः सन्ति, यत्र गुरवः सन्ति, तत्र - तत्र विकिस्रोतस्य ज्ञानम् भवेत्। अस्य उद्देश्यस्य क्रियान्वनं केन प्रकारेण भवेत्, न जानामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०९:४०, ३ मार्च २०२० (UTC) puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवता उक्तं सत्यमेव। अस्मिन् विषये प्रचारः अवश्यं करणीयः अस्ति । संस्कृतज्ञाः यत्र मिलन्ति तत्र प्रदर्शिनीम् आयोजयामः, दृश्यचित्राणां द्वारा विकिपरिचयमपि किञ्चिदिव कारयामः। किन्तु सः प्रयत्नः अत्यन्तं गौणः । व्यवस्थितरूपेण कार्यं साधनीयमस्ति । सामाजिकमाध्यमद्वारा प्रचारे निपुणाः श्रद्धालवः केचन वा प्रयासं कुर्वन्ति चेत् समीचीनम् । तदर्थं प्रयतिष्ये । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:०२, ३ मार्च २०२० (UTC)
== विशेष वर्णानि ==
शुभा महोदया,
विकिसोर्सस्य संपादनशीर्षके ये विशेषवर्णानि उपलब्धाः सन्ति, ते न पर्याप्ताः। एकः विशेष वर्णः ꣳ अतिसामान्यः अस्ति, किन्तु शीर्षके अस्य स्थानं नास्ति। यदि संभवमस्ति, तर्हि अस्य एवं अन्यानामपि योजनं कर्तुं शक्यसे।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:११, ६ मार्च २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] प्रयत्नं करिष्यामि महोदय ! - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१२, ६ मार्च २०२० (UTC)
== शुक्लयजुर्वेदः ==
शुभावर्या,
अहं विकिमीडिया कांमन्स उपरि उपलब्धायाः निम्नलिखितसंचिकायाः आरोपणं विकिसोर्स उपरि कर्तुमिच्छामि -
[[File:Rudrashtadhyayi (IA in.ernet.dli.2015.345690).pdf|Rudrashtadhyayi (IA in.ernet.dli.2015.345690)]]
आरोपणस्य प्रक्रियां न स्मरामि। कृपया यथापेक्षितं कुरु।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०३:४९, २६ आगस्ट् २०२२ (UTC)puranastudy
शुक्लयजुर्वेदस्य पुटे यजुर्वेदशिक्षापुटः दृष्टिगोचरं नास्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:०१, ९ एप्रिल् २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, पृष्ठं सम्यक् कृतमस्ति । अधुना विषयाः उपलभ्यन्ते । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:२७, ९ एप्रिल् २०२० (UTC)
शुभावर्या,
कतिपयानि मासानि पूर्वं Shukla Yajurveda Two Commentaries संज्ञकः एकः ग्रन्थः पीडीएफ रूपेण विकिसोर्स बिम्बसंग्रहे आरोपितः आसीत्। अहं ग्रन्थस्य विस्तारं अनुक्रमणिका शीर्षके द्रष्टुं इच्छामि। पीडीएफ ग्रन्थस्य अनुक्रमणिकायां विस्तारं केन प्रकारेण भवति, इदानीं न जानामि। बहवः भाष्यग्रन्थाः सन्ति, यथा शतपथब्राह्मणम् (सायणभाष्यम्) येषां आरोपणस्य आवश्यकता अस्ति।
````puranastudy
:::::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, ग्रन्थस्य नाम किम् आसीत् इति स्पष्टतया लिखति चेत् अन्वेष्टुं शक्नोमि । 'आर्षेयब्राह्मणम्' प्राप्तम् । किन्तु शुक्लयजुर्वेदः इति न प्राप्तः । ये ग्रन्थाः योजनीयाः सन्ति तान् प्रेषयति चेत् आरोपयितुं शक्यते । परिशीलनादिकार्याणि अपि कारयितुं शक्यते । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:१९, २ अक्टोबर् २०२० (UTC)
शुभावर्या,
यदा अस्य ग्रन्थ्स्य उपारोपणं अभवत्, तदा विकिमीडियाकांमन्सतः एकः निर्देशः आसीत् यत् अयं उपारोपणं अवैधमस्ति। तदा भवतः अस्य आरोपणं संस्कृतविकिसोर्स बिम्ब मध्ये कृतमासीत्। केन संज्ञया अयं आरोपितः आसीत्, नाहं स्मरामि। किन्तु या संचिका मम संग्रहे उपलब्धा अस्ति, तस्यां अयं Shukla Yajurveda Two Commentaries अस्ति। अहं अस्य आरोपणं पुनः करोमि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:१०, २ अक्टोबर् २०२० (UTC) puranastudy
शुभावर्या,
मया शुक्लयजुर्वेदः (उव्वट-महीधर) पीडीएफ ग्रन्थः विकिमीडिया उपरि आरोपितः अस्ति। बिम्ब संकेत--
[[File:शुक्लयजुर्वेदसंहिता (उव्वट-महीधर) Shukla Yajurveda.pdf|thumb|A pdf file of Shukal Yajurveda with commentaries of Uvvata and Mahidhara.]]
अस्य ग्रन्थस्य विस्तारं अनुक्रमणिकायां अपेक्षितमस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) १२:१४, २ अक्टोबर् २०२० (UTC) puranastudy
::::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, अत्र दृश्यताम् - https://sa.wikisource.org/s/29fw [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १२:२४, २ अक्टोबर् २०२० (UTC)
शुभावर्या,
मया संचिकाशीर्षके परिवर्तनं कृतमासीत्। किन्तु अयं परिवर्तनं दोषपूर्णः अस्ति, कारणं - अस्य नाम्ना बिम्बः नास्ति। यदि बिम्बस्य शीर्षके परिवर्तनं संभवमस्ति, तर्हि उव्वटस्य स्थाने उवट कुरु। यदि शीर्षके परिवर्तनं संभवं नास्ति, तर्हि मया शीर्षके कृतं परिवर्तनं निरस्तं कुरुत।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:२१, २ अक्टोबर् २०२० (UTC) puranastudy
:::::::
::::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, ग्रन्थः अत्र लभ्यते - https://sa.wikisource.org/s/29fw शीर्षकस्य परिवर्तनं विकिस्रोतसि कर्तुं न शक्यते । आरोपणं यत्र कृतं तत्रैव शीर्षकपरिवर्तनार्थं निवेदनं करणीयम् । तत्रत्याः प्रबन्धकाः तत् कुर्युः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:२८, ३ अक्टोबर् २०२० (UTC)
शुभावर्या,
मया विकिमीडिया उपरि शीर्षकपरिवर्तनाय अनुरोधं कृतमस्ति। एकः अन्यः महत्त्वपूर्ण विषयः। प्रस्तुतग्रन्थस्य पाठः द्विस्तम्भात्मकः अस्ति। गूगल ओसीआर स्तम्भं न पश्यति। एकस्तम्भात्मकं रूपान्तरणं एव अस्ति। किं अस्य कोपि विकल्पः अस्ति। लक्ष्मीनारायणसंहितायाः पाठः अपि द्विस्तम्भात्मकः अस्ति। तस्य रूपान्तरणं नाहं गूगलयुक्त्या कर्तुं शक्नोमि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०६:०२, ३ अक्टोबर् २०२० (UTC) puranastudy
:::::::: एतस्याः समस्यायाः परिहारः न प्राप्तः अस्ति । तादृशग्रन्थस्य कार्यं कर्तुं न शक्यते अधुना । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १४:११, ३ अक्टोबर् २०२० (UTC)
== Indic Wikisource Proofreadthon ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello,
As '''[[:m:COVID-19|COVID-19]]''' has forced the Wikimedia communities to stay at home and like many other affiliates, CIS-A2K has decided to suspend all offline activities till 15th September 2020 (or till further notice). I present to you for an online training session for future coming months. The CIS-A2K have conducted a [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] to enrich our Indian classic literature in digital format.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some classical literature your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon/Book list|event page book list]].
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community member, please spread the news to all social media channel, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 May 2020 00.01 to 10 May 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
'''[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]] १७:४१, १७ एप्रिल् २०२० (UTC)'''<br/>
''Wikisource Advisor, CIS-A2K''
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlist&oldid=19991757 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== विकिस्पर्धा ==
[https://sa.wikisource.org/wiki/%E0%A4%B8%E0%A4%A6%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%83:Soorya_Hebbar/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D/_%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A5%80%E0%A4%AF-%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%B8%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%B8%E0%A5%8D-%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A4%B6%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%BE/%E0%A4%86%E0%A4%B5%E0%A4%B2%E0%A4%BF%E0%A4%83 अत्र अस्ति़]<span style="color:#FF4500">'''Soorya Hebbar'''</span> [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ११:४१, २९ एप्रिल् २०२० (UTC)
== भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२० ==
भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धायां भवती भागं गृह्णाति इति हर्षस्य विषयः । तत्र भवत्या केषां पृष्ठानां पाठशुद्धिः करणीया इति विवरणम्, काश्चन विशेषसूचनाः च अधः सन्ति । कृपया पश्यतु ।
[[विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची]]
-[[user:Soorya Hebbar|<span style="color:#FF4500">'''Soorya Hebbar'''</span>]] [[सदस्यसम्भाषणम्:Soorya Hebbar|<sup>(चर्चा)</sup>]] ०७:०६, ३० एप्रिल् २०२० (UTC)
== मुख्यपृष्ठः ==
शुभावर्या,
मुख्यपृष्ठे यः अनुक्रमणिकासंज्ञकः शीर्षकः अस्ति, तत् पीडीएफ ग्रन्थानां सूचकः अस्ति, अयं न ज्ञायते। यदि अन्यः कोपि शीर्षकः अन्तर्वस्तोः ज्ञापने शक्यः भवेत्, शुभं भवेत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०२:४०, ४ मे २०२० (UTC)puranastudy
नमस्ते भगिनि| अत्र सम्भाषणं कथं करणीयम् इति अभ्यासार्थं अहं एतं सन्देशं प्रेषयन्ती अस्मि| धन्यवादः
== रामचरितमानसः ==
शुभावर्या,
अहं सुन्दरकाण्डस्य नाम पहारू दिवसनिसि ध्यान तुम्हार कपाट। लोचन निज पद जंत्रित प्राण जाहि केहि बाट।। उपरि संक्षिप्त टिप्पणी कर्तुं इच्छामि। सम्प्रति, विकिसोर्सोपरि सुन्दरकाण्डं न वर्तते। यदि अस्य आरोपणं स्यात्, तर्हि मंजुलं भवेत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०३:५८, २३ जून् २०२० (UTC)puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]] महोदय, रामचरितमानसग्रन्थः हिन्दीभाषया विद्यते इत्यतः सः ग्रन्थः संस्कृतविकिस्रोतसि न अन्तर्भवति । केनापि बालकाण्डम् अविचिन्त्य योजितमस्ति । प्रणामाः । - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:३८, २३ जून् २०२० (UTC)
== सायणभाष्यम् फलकम् ==
शुभावर्या,
ऋग्वेदे सायणभाष्यस्य आरोपणाय यः फलकः अस्ति, तस्मिन् फलके मन्त्रस्य अनुदात्त - स्वरितचिह्नयोः स्वरितचिह्नानां सर्वथा लोपो भवति। कोपि उपायं अन्वेषणीयः।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:१०, २७ जून् २०२० (UTC) puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, भवतः आशयः स्पष्टतया नावगतम् । किं भवेत्, कथम् अधुना भवति इति उदाहरणपूर्वकं दर्शयति चेत् सम्यक् भवति । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:०५, ३० जून् २०२० (UTC)
शुभावर्या,
पूर्वापेक्षया, समस्या स्पष्टतरा अस्ति। गूगलक्रोम पटले, सायणभाष्यफलकम् स्पष्टतरमस्ति। --
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवंतु पि॒तरो॒ हवे॑षु ॥१
वर्णानामुपरि ये स्वरितसंज्ञकाः लम्बचिह्नाः सन्ति, ते फायरफांक्स पडलोपरि न दृष्यमानाः सन्ति। केवलं वर्णानां अधोलिखितानि अनुदात्तचिह्नानि एव दृश्यन्ते। किन्तु गूगलक्रोमपटले अनुदात्त एवं स्वरितचिह्नयोः दृश्यं सुचारुः अस्ति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०८:२१, ३० जून् २०२० (UTC) puranastudy
::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, अहं फैर्फाक्स्-पटले एव कार्यं करोमि । तत्र अपि दृश्यते एवम् -
::अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्न॑ ।
::तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥१
::अ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतुः॑ । तस्य॑ । भ्राता॑ । म॒ध्य॒मः । अ॒स्ति॒ । अश्नः॑ ।
::तृ॒तीयः॑ । भ्राता॑ । घृ॒तऽपृ॑ष्ठः । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥१ [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०९:१५, ३० जून् २०२० (UTC)
== ऋक्शब्दस्य रूपाः ==
शुभावर्या,
टिप्पणीलेखनकार्ये मया ऋक् धातोः रूपाणां उपयोगस्य प्रायः आवश्यकता भवति। किन्तु मया उपलब्धं नास्ति। यदि भवता ज्ञातमस्ति, तदा सूचयतु।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २२:०६, २३ जुलै २०२० (UTC) puranastudy
::[[सदस्यः:Puranastudy|Puranastudy]]महोदय, दृश्यताम् अत्र - [http://sanskrit.segal.net.br/en/decl?id=50901] एतदेव वा अपेक्षितम् ? [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:५५, २४ जुलै २०२० (UTC)
शुभा महोदया,
अयमेव अपेक्षितमासीत्। धन्यवादाः
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०५:१६, २४ जुलै २०२० (UTC) puranastudy
== आंग्लविकिपीडियोपरि धनदानस्य आह्वानम् ==
शुभावर्य,
अहं आंग्लविकिपीडियोपरि प्रथमवारेण धनदानस्य आह्वानं द्रष्टमस्मि। अयं धनदानं विकिपीडियायाः स्वातन्त्र्यं हेतु अपेक्षितमस्ति, इति कथनमस्ति। वस्तुस्थितिः किमस्ति, भवान् कथितुं शक्यसे।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) २३:२९, २९ जुलै २०२० (UTC)puranastudy
:: [[सदस्यः:Puranastudy|Puranastudy]] विपिनवर्य, विकिसंस्था समाजनिधिना एव जीवति | ते प्रतिवर्षं कदाचिन् प्रार्थनां कुर्वन्ति - विभिन्नवाक्यैः । अस्य उपयोक्तारः किंचित्प्रमाणेन वा ददाति चेत् उपकाराय भवति इति मम अभिप्रायः । धन्यवादः - [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०५:११, ३० जुलै २०२० (UTC)
शुभावर्या,
किं संस्कृतविकिसोर्यस्य निधिः विकिसंस्थानिधितः पृथक् अस्ति, एकीकृत एव वा। स्वभाषायाः स्रोतं विस्मृत्वा अन्यविकिहेतु दानं उपयुक्तं न भविष्यति। यदि संभवं चेत्, अहं दशसहस्ररूप्यकाणि प्रेषितुं इच्छामि।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०८:२९, ३० जुलै २०२० (UTC) puranastudy
::: [[सदस्यः:Puranastudy|Puranastudy]] महोदय, विकिमीडिया फौण्डेषन् - इत्येषा एव मातृसंस्था । सर्वे विकिप्रकल्पाः तत्रैव अन्तर्भवन्ति । संस्कृतस्य पार्थक्येन न विद्यते । भवान् तेभ्यः एव दातुमर्हति । धन्यवादः । [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) १०:५७, ३० जुलै २०२० (UTC)
</div>
</div>
{{clear}}
== Indic Wikisource Proofreadthon II 2020 ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello Proofreader,
After successfull first [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] hosted and organised by CIS-A2K in May 2020, again we are planning to conduct one more [[:m:Indic Wikisource Proofreadthon 2020|Indic Wikisource Proofreadthon II]].I would request to you, please submit your opinion about the dates of contest and help us to fix the dates. Please vote for your choice below.
{{Clickable button 2|Click here to Submit Your Vote|class=mw-ui-progressive|url=https://strawpoll.com/jf8p2sf79}}
'''Last date of submit of your vote on 24th September 2020, 11:59 PM'''
I really hope many Indic Wikisource proofreader will be present this time.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
</div>
</div>
{{clear}}
== Indic Wikisource Proofreadthon II ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
[[File:Indic Wikisource Proofreadthon 2020 Poll result with Valid Vote.svg|frameless|right|125px|Valid Vote share]]
Hello Proofreader,
Thank you for participating at [https://strawpoll.com/jf8p2sf79/r Pool] for date selection. But Unfortunately out of 130 votes [[:File:Indic Wikisource Proofreadthon 2020 - with Valid Vote.png|69 vote is invalid]] due to the below reason either the User ID was invalid or User contribution at Page: namespace less than 200.
{| class="wikitable"
! Dates slot !! Valid Vote !! %
|-
| 1 Oct - 15 Oct 2020 || 26 || 34.21%
|-
| 16 Oct - 31 Oct 2020 || 8 || 10.53%
|-
| 1 Nov - 15 Nov 2020 || 30 || 39.47%
|-
| 16 Nov - 30 Nov 2020 || 12 || 15.79%
|}
After 61 valid votes counted, the majority vote sharing for 1st November to 15 November 2020. So we have decided to conduct the contest from '''1st November to 15 November 2020'''.<br/>
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. Before adding the books, please check the pagination order and other stuff are ok in all respect.
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' This time we have decided to give the award up to 10 participants in each language group.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from '''01 November 2020 00.01 to 15 November 2020 23.59'''
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]]
I really hope many Indic Wikisource proofread will be present in this contest too.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Indic Wikisource Proofreadthon II 2020 - Collect your book ==
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|-
|[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Dear {{BASEPAGENAME}},
Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd [[:m:Indic Wikisource Proofreadthon 2020|Online Indic Wikisource Proofreadthon 2020 II]] to enrich our Indian classic literature in digital format in this festive season.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some book your language. The book should not be available on any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. You should follow the copyright guideline describes [[:m:Indic Wikisource Proofreadthon 2020/Book list|here]]. After finding the book, you should check the pages of the book and create Pagelist.
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://indic-wscontest.toolforge.org/ Indic Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 Nov 2020 00.01 to 15 Nov 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
|}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistOct2020&oldid=20484797 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Thank you for your participation and support ==
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|-
|[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Dear {{BASEPAGENAME}},<br/>
Greetings!<br/>
It has been 15 days since Indic Wikisource Proofreadthon 2020 online proofreading contest has started and all 12 communities have been performing extremely well. <br/>
However, the 15 days contest comes to end on today, '''15 November 2020 at 11.59 PM IST'''. We thank you for your contribution tirelessly for the last 15 days and we wish you continue the same in future events!<br/>
*See more stats at https://indic-wscontest.toolforge.org/contest/
Apart from this contest end date, we will declare the final result on '''20th November 2020'''. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
|}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Proofreadthon_2020/All-Participants&oldid=20666529 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== संस्कृतव्याकरणकोशः ==
[[संस्कृतव्याकरणकोशः]]
शुभावर्या,
संस्कृतव्याकरणकोशग्रन्थस्य 161 उपरि पुटानां दर्शनं विकृतः अस्ति। मम वाञ्च्छा य अक्षरस्य मूलस्य दर्शने आसीत्।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ००:२७, २९ डिसेम्बर् २०२० (UTC) puranastudy
::नमस्ते महोदय,
::भवतः अभिप्रायः मया न अवगतः | मूलग्रन्थः अत्र उपलभ्यते - https://sa.wikisource.org/s/cbj
:: [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०४:०९, २९ डिसेम्बर् २०२० (UTC)
== Wikimedia Foundation Community Board seats: Call for feedback meeting ==
The Wikimedia Foundation Board of Trustees is organizing a [[:m:Wikimedia Foundation Board of Trustees/Call for feedback: Community Board seats/Ranked voting system|call for feedback about community selection processes]] between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.
In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by [https://calendar.google.com/event?action=TEMPLATE&tmeid=MDNqcjRwaWxtZThnMXBodjJkYzZvam9sdXQga2N2ZWxhZ2EtY3RyQHdpa2ltZWRpYS5vcmc&tmsrc=kcvelaga-ctr%40wikimedia.org clicking here]. Please ping me if you have any questions. Thank you. --[[User:KCVelaga (WMF)]], १०:३०, ८ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:KCVelaga_(WMF)/Targets/Temp&oldid=21198421 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== Requests for comment-Proofreadthon ==
Dear friends,<br>
I started a [[:m:Indic Wikisource Community/Requests for comment/Indic Wikisource Proofreadthon|discussion and Request for comment here]]. Last year we conducted two Proofread-Edithon contest. Your feedback and comments are very much needed to set the future vision of Indic language Wikisource. Although, English might be a common language to discuss, feel free to write in your native language.
On behalf of Indic Wikisource Community<br>
Jayanta Nath. १३:१०, १३ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Requests for comments : Indic wikisource community 2021 ==
(Sorry for writing this message in English - feel free to help us translating it)<br>
Dear Wiki-librarian,<br>
Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to [[:m:Indic Wikisource Community/Requests for comment/Needs assessment 2021|Requests for comments]]. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.<br>
Please write in detail, and avoid brief comments without explanations.<br>
Jayanta Nath<br>
On behalf<br>
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== [Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities ==
Hello,
As you may already know, the [[:m:Wikimedia_Foundation_elections/2021|2021 Wikimedia Foundation Board of Trustees elections]] are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are [[:m:Template:WMF elections candidate/2021/candidates gallery|20 candidates for the 2021 election]].
An <u>event for community members to know and interact with the candidates</u> is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:
*Date: 31 July 2021 (Saturday)
*Timings: [https://zonestamp.toolforge.org/1627727412 check in your local time]
:*Bangladesh: 4:30 pm to 7:00 pm
:*India & Sri Lanka: 4:00 pm to 6:30 pm
:*Nepal: 4:15 pm to 6:45 pm
:*Pakistan & Maldives: 3:30 pm to 6:00 pm
* Live interpretation is being provided in Hindi.
*'''Please register using [https://docs.google.com/forms/d/e/1FAIpQLSflJge3dFia9ejDG57OOwAHDq9yqnTdVD0HWEsRBhS4PrLGIg/viewform?usp=sf_link this form]
For more details, please visit the event page at [[:m:Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP|Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP]].
Hope that you are able to join us, [[:m:User:KCVelaga (WMF)|KCVelaga (WMF)]], ०६:३२, २३ जुलै २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:KCVelaga_(WMF)/Targets/Temp&oldid=21774692 पर मौजूद सूची का प्रयोग कर के User:KCVelaga (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रिय {{BASEPAGENAME}},
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon August 2021|पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon August 2021/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon August 2021/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon August 2021/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 15 आगस्ट् 2021 तः 31 आगस्ट् 2021
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon August 2021/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon August 2021/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== How we will see unregistered users ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin=content/>
Hi!
You get this message because you are an admin on a Wikimedia wiki.
When someone edits a Wikimedia wiki without being logged in today, we show their IP address. As you may already know, we will not be able to do this in the future. This is a decision by the Wikimedia Foundation Legal department, because norms and regulations for privacy online have changed.
Instead of the IP we will show a masked identity. You as an admin '''will still be able to access the IP'''. There will also be a new user right for those who need to see the full IPs of unregistered users to fight vandalism, harassment and spam without being admins. Patrollers will also see part of the IP even without this user right. We are also working on [[m:IP Editing: Privacy Enhancement and Abuse Mitigation/Improving tools|better tools]] to help.
If you have not seen it before, you can [[m:IP Editing: Privacy Enhancement and Abuse Mitigation|read more on Meta]]. If you want to make sure you don’t miss technical changes on the Wikimedia wikis, you can [[m:Global message delivery/Targets/Tech ambassadors|subscribe]] to [[m:Tech/News|the weekly technical newsletter]].
We have [[m:IP Editing: Privacy Enhancement and Abuse Mitigation#IP Masking Implementation Approaches (FAQ)|two suggested ways]] this identity could work. '''We would appreciate your feedback''' on which way you think would work best for you and your wiki, now and in the future. You can [[m:Talk:IP Editing: Privacy Enhancement and Abuse Mitigation|let us know on the talk page]]. You can write in your language. The suggestions were posted in October and we will decide after 17 January.
Thank you.
/[[m:User:Johan (WMF)|Johan (WMF)]]<section end=content/>
</div>
१८:१९, ४ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=User:Johan_(WMF)/Target_lists/Admins2022(6)&oldid=22532666 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/02|Tech News: 2022-02]] ==
<div lang="hi" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W02"/><div class="plainlinks">
<div lang="en" dir="ltr" class="mw-content-ltr">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/02|Translations]] are available.
</div>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Recent changes</span>'''
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">A <bdi lang="zxx" dir="ltr"><code>oauth_consumer</code></bdi> variable has been added to the [[mw:Special:MyLanguage/AbuseFilter|AbuseFilter]] to enable identifying changes made by specific tools.</span> [https://phabricator.wikimedia.org/T298281]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets are [[mw:Special:MyLanguage/ResourceLoader/Migration_guide_(users)#Package_Gadgets|now able to directly include JSON pages]]. This means some gadgets can now be configured by administrators without needing the interface administrator permission, such as with the Geonotice gadget.</span> [https://phabricator.wikimedia.org/T198758]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets [[mw:Extension:Gadgets#Options|can now specify page actions]] on which they are available. For example, <bdi lang="zxx" dir="ltr"><code>|actions=edit,history</code></bdi> will load a gadget only while editing and on history pages.</span> [https://phabricator.wikimedia.org/T63007]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">Gadgets can now be loaded on demand with the <bdi lang="zxx" dir="ltr"><code>withgadget</code></bdi> URL parameter. This can be used to replace [[mw:Special:MyLanguage/Snippets/Load JS and CSS by URL|an earlier snippet]] that typically looks like <bdi lang="zxx" dir="ltr"><code>withJS</code></bdi> or <bdi lang="zxx" dir="ltr"><code>withCSS</code></bdi>.</span> [https://phabricator.wikimedia.org/T29766]
* [[File:Octicons-tools.svg|15px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">At wikis where [[mw:Special:MyLanguage/Growth/Communities/How to configure the mentors' list|the Mentorship system is configured]], you can now use the Action API to get a list of a [[mw:Special:MyLanguage/Growth/Mentor_dashboard|mentor's]] mentees.</span> [https://phabricator.wikimedia.org/T291966]
* <span lang="en" dir="ltr" class="mw-content-ltr">The heading on the main page can now be configured using <span class="mw-content-ltr" lang="en" dir="ltr">[[MediaWiki:Mainpage-title-loggedin]]</span> for logged-in users and <span class="mw-content-ltr" lang="en" dir="ltr">[[MediaWiki:Mainpage-title]]</span> for logged-out users. Any CSS that was previously used to hide the heading should be removed.</span> [https://meta.wikimedia.org/wiki/Special:MyLanguage/Small_wiki_toolkits/Starter_kit/Main_page_customization#hide-heading] [https://phabricator.wikimedia.org/T298715]
* <span lang="en" dir="ltr" class="mw-content-ltr">Four special pages (and their API counterparts) now have a maximum database query execution time of 30 seconds. These special pages are: RecentChanges, Watchlist, Contributions, and Log. This change will help with site performance and stability. You can read [https://lists.wikimedia.org/hyperkitty/list/wikitech-l@lists.wikimedia.org/thread/IPJNO75HYAQWIGTHI5LJHTDVLVOC4LJP/ more details about this change] including some possible solutions if this affects your workflows.</span> [https://phabricator.wikimedia.org/T297708]
* <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Features/Sticky Header|sticky header]] has been deployed for 50% of logged-in users on [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Frequently asked questions#pilot-wikis|more than 10 wikis]]. This is part of the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Desktop Improvements]]. See [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Participate|how to take part in the project]].</span>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Changes later this week</span>'''
* [[File:Octicons-sync.svg|12px|link=|<span lang="en" dir="ltr" class="mw-content-ltr">Recurrent item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:MediaWiki 1.38/wmf.17|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-11|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-12|en}}. It will be on all wikis from {{#time:j xg|2022-01-13|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).</span>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Events</span>'''
* <span lang="en" dir="ltr" class="mw-content-ltr">[[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey 2022]] begins. All contributors to the Wikimedia projects can propose for tools and platform improvements. The proposal phase takes place from {{#time:j xg|2022-01-10|en}} 18:00 UTC to {{#time:j xg|2022-01-23|en}} 18:00 UTC. [[m:Special:MyLanguage/Community_Wishlist_Survey/FAQ|Learn more]].</span>
'''''[[m:Special:MyLanguage/Tech/News|तकनीकी समाचार]]''' [[m:Special:MyLanguage/Tech/News/Writers|तकनीक राजदूत]] द्वारा तैयार हुआ और [[m:Special:MyLanguage/User:MediaWiki message delivery|बॉट]] द्वारा प्रकाशित • [[m:Special:MyLanguage/Tech/News#contribute|योगदान करें]] • [[m:Special:MyLanguage/Tech/News/2022/02|अनुवाद करें]] • [[m:Tech|सहायता लें]] • [[m:Talk:Tech/News|प्रतिक्रिया दें]] • [[m:Global message delivery/Targets/Tech ambassadors|अनुसरण करें या हटाएँ]]।''
</div><section end="technews-2022-W02"/>
</div>
०१:२४, ११ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22562156 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/03|Tech News: 2022-03]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W03"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/03|Translations]] are available.
'''Recent changes'''
* When using [[mw:Special:MyLanguage/Extension:WikiEditor|WikiEditor]] (also known as the 2010 wikitext editor), people will now see a warning if they link to disambiguation pages. If you click "{{int:Disambiguator-review-link}}" in the warning, it will ask you to correct the link to a more specific term. You can [[m:Community Wishlist Survey 2021/Warn when linking to disambiguation pages#Jan 12, 2021: Turning on the changes for all Wikis|read more information]] about this completed 2021 Community Wishlist item.
* You can [[mw:Special:MyLanguage/Help:DiscussionTools#subscribe|automatically subscribe to all of the talk page discussions]] that you start or comment in using [[mw:Special:MyLanguage/Talk pages project/Feature summary|DiscussionTools]]. You will receive [[mw:Special:MyLanguage/Notifications|notifications]] when another editor replies. This is available at most wikis. Go to your [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]] and turn on "{{int:discussiontools-preference-autotopicsub}}". [https://phabricator.wikimedia.org/T263819]
* When asked to create a new page or talk page section, input fields can be [[mw:Special:MyLanguage/Manual:Creating_pages_with_preloaded_text|"preloaded" with some text]]. This feature is now limited to wikitext pages. This is so users can't be tricked into making malicious edits. There is a discussion about [[phab:T297725|if this feature should be re-enabled]] for some content types.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.18|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-18|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-19|en}}. It will be on all wikis from {{#time:j xg|2022-01-20|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Events'''
* [[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey 2022]] continues. All contributors to the Wikimedia projects can propose for tools and platform improvements. The proposal phase takes place from {{#time:j xg|2022-01-10|en}} 18:00 UTC to {{#time:j xg|2022-01-23|en}} 18:00 UTC. [[m:Special:MyLanguage/Community_Wishlist_Survey/FAQ|Learn more]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/03|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W03"/>
</div>
१९:५५, १७ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22620285 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/04|Tech News: 2022-04]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W04"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/04|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.19|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-01-25|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-01-26|en}}. It will be on all wikis from {{#time:j xg|2022-01-27|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* The following languages can now be used with [[mw:Special:MyLanguage/Extension:SyntaxHighlight|syntax highlighting]]: BDD, Elpi, LilyPond, Maxima, Rita, Savi, Sed, Sophia, Spice, .SRCINFO.
* You can now access your watchlist from outside of the user menu in the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|new Vector skin]]. The watchlist link appears next to the notification icons if you are at the top of the page. [https://phabricator.wikimedia.org/T289619]
'''Events'''
* You can see the results of the [[m:Special:MyLanguage/Coolest Tool Award|Coolest Tool Award 2021]] and learn more about 14 tools which were selected this year.
* You can [[m:Special:MyLanguage/Community_Wishlist_Survey/Help_us|translate, promote]], or comment on [[m:Special:MyLanguage/Community Wishlist Survey 2022/Proposals|the proposals]] in the Community Wishlist Survey. Voting will begin on {{#time:j xg|2022-01-28|en}}.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/04|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W04"/>
</div>
२१:३८, २४ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22644148 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/05|Tech News: 2022-05]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W05"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/05|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] If a gadget should support the new <bdi lang="zxx" dir="ltr"><code>?withgadget</code></bdi> URL parameter that was [[m:Special:MyLanguage/Tech/News/2022/02|announced]] 3 weeks ago, then it must now also specify <bdi lang="zxx" dir="ltr"><code>supportsUrlLoad</code></bdi> in the gadget definition ([[mw:Special:MyLanguage/Extension:Gadgets#supportsUrlLoad|documentation]]). [https://phabricator.wikimedia.org/T29766]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.20|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-01|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-02|en}}. It will be on all wikis from {{#time:j xg|2022-02-03|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* A change that was [[m:Special:MyLanguage/Tech/News/2021/16|announced]] last year was delayed. It is now ready to move ahead:
** The user group <code>oversight</code> will be renamed <code>suppress</code>. This is for [[phab:T109327|technical reasons]]. This is the technical name. It doesn't affect what you call the editors with this user right on your wiki. This is planned to happen in three weeks. You can comment [[phab:T112147|in Phabricator]] if you have objections. As usual, these labels can be translated on translatewiki ([[phab:T112147|direct links are available]]) or by administrators on your wiki.
'''Events'''
* You can vote on proposals in the [[m:Special:MyLanguage/Community Wishlist Survey 2022|Community Wishlist Survey]] between 28 January and 11 February. The survey decides what the [[m:Special:MyLanguage/Community Tech|Community Tech team]] will work on.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/05|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W05"/>
</div>
१७:४२, ३१ जनवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22721804 पर मौजूद सूची का प्रयोग कर के User:Johan (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/06|Tech News: 2022-06]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W06"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/06|Translations]] are available.
'''Recent changes'''
* English Wikipedia recently set up a gadget for dark mode. You can enable it there, or request help from an [[m:Special:MyLanguage/Interface administrators|interface administrator]] to set it up on your wiki ([[w:en:Wikipedia:Dark mode (gadget)|instructions and screenshot]]).
* Category counts are sometimes wrong. They will now be completely recounted at the beginning of every month. [https://phabricator.wikimedia.org/T299823]
'''Problems'''
* A code-change last week to fix a bug with [[mw:Special:MyLanguage/Manual:Live preview|Live Preview]] may have caused problems with some local gadgets and user-scripts. Any code with skin-specific behaviour for <bdi lang="zxx" dir="ltr"><code>vector</code></bdi> should be updated to also check for <bdi lang="zxx" dir="ltr"><code>vector-2022</code></bdi>. [[phab:T300987|A code-snippet, global search, and example are available]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.21|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-08|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-09|en}}. It will be on all wikis from {{#time:j xg|2022-02-10|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/06|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W06"/>
</div>
२१:१६, ७ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22765948 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रिय {{BASEPAGENAME}},
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon March 2022|पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon March 2022/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon March 2022/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon March 2022/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 01 मार्च 2022 तः 16 मार्च 2022
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon March 2022/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon March 2022/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]. १८:३२, १० फेब्रवरी २०२२ (UTC)<br/>
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/07|Tech News: 2022-07]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W07"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/07|Translations]] are available.
'''Recent changes'''
* [[mw:Special:MyLanguage/Manual:Purge|Purging]] a category page with fewer than 5,000 members will now recount it completely. This will allow editors to fix incorrect counts when it is wrong. [https://phabricator.wikimedia.org/T85696]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.22|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-15|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-16|en}}. It will be on all wikis from {{#time:j xg|2022-02-17|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] In the [[mw:Special:MyLanguage/Extension:AbuseFilter|AbuseFilter]] extension, the <code dir=ltr>rmspecials()</code> function has been updated so that it does not remove the "space" character. Wikis are advised to wrap all the uses of <code dir=ltr>rmspecials()</code> with <code dir=ltr>rmwhitespace()</code> wherever necessary to keep filters' behavior unchanged. You can use the search function on [[Special:AbuseFilter]] to locate its usage. [https://phabricator.wikimedia.org/T263024]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/07|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W07"/>
</div>
१९:१९, १४ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22821788 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/08|Tech News: 2022-08]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W08"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/08|Translations]] are available.
'''Recent changes'''
* [[Special:Nuke|Special:Nuke]] will now provide the standard deletion reasons (editable at <bdi lang="en" dir="ltr">[[MediaWiki:Deletereason-dropdown]]</bdi>) to use when mass-deleting pages. This was [[m:Community Wishlist Survey 2022/Admins and patrollers/Mass-delete to offer drop-down of standard reasons, or templated reasons.|a request in the 2022 Community Wishlist Survey]]. [https://phabricator.wikimedia.org/T25020]
* At Wikipedias, all new accounts now get the [[mw:Special:MyLanguage/Growth/Feature_summary|Growth features]] by default when creating an account. Communities are encouraged to [[mw:Special:MyLanguage/Help:Growth/Tools/Account_creation|update their help resources]]. Previously, only 80% of new accounts would get the Growth features. A few Wikipedias remain unaffected by this change. [https://phabricator.wikimedia.org/T301820]
* You can now prevent specific images that are used in a page from appearing in other locations, such as within PagePreviews or Search results. This is done with the markup <bdi lang="zxx" dir="ltr"><code><nowiki>class=notpageimage</nowiki></code></bdi>. For example, <code><nowiki>[[File:Example.png|class=notpageimage]]</nowiki></code>. [https://phabricator.wikimedia.org/T301588]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] There has been a change to the HTML of Special:Contributions, Special:MergeHistory, and History pages, to support the grouping of changes by date in [[mw:Special:MyLanguage/Skin:Minerva_Neue|the mobile skin]]. While unlikely, this may affect gadgets and user scripts. A [[phab:T298638|list of all the HTML changes]] is on Phabricator.
'''Events'''
* [[m:Special:MyLanguage/Community Wishlist Survey 2022/Results|Community Wishlist Survey results]] have been published. The [[m:Special:MyLanguage/Community Wishlist Survey/Updates/2022 results#leaderboard|ranking of prioritized proposals]] is also available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.23|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-02-22|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-02-23|en}}. It will be on all wikis from {{#time:j xg|2022-02-24|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* The software to play videos and audio files on pages will change soon on all wikis. The old player will be removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Toolforge's underlying operating system is being updated. If you maintain any tools there, there are two options for migrating your tools into the new system. There are [[wikitech:News/Toolforge Stretch deprecation|details, deadlines, and instructions]] on Wikitech. [https://lists.wikimedia.org/hyperkitty/list/cloud-announce@lists.wikimedia.org/thread/EPJFISC52T7OOEFH5YYMZNL57O4VGSPR/]
* Administrators will soon have [[m:Special:MyLanguage/Community Wishlist Survey 2021/(Un)delete associated talk page|the option to delete/undelete]] the associated "talk" page when they are deleting a given page. An API endpoint with this option will also be available. This was [[m:Community Wishlist Survey 2021/Admins and patrollers/(Un)delete associated talk page|a request from the 2021 Wishlist Survey]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/08|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W08"/>
</div>
१९:१२, २१ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22847768 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/09|Tech News: 2022-09]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W09"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/09|Translations]] are available.
'''Recent changes'''
* When searching for edits by [[mw:Special:MyLanguage/Help:Tags|change tags]], e.g. in page history or user contributions, there is now a dropdown list of possible tags. This was [[m:Community Wishlist Survey 2022/Miscellaneous/Improve plain-text change tag selector|a request in the 2022 Community Wishlist Survey]]. [https://phabricator.wikimedia.org/T27909]
* Mentors using the [[mw:Special:MyLanguage/Growth/Mentor_dashboard|Growth Mentor dashboard]] will now see newcomers assigned to them who have made at least one edit, up to 200 edits. Previously, all newcomers assigned to the mentor were visible on the dashboard, even ones without any edit or ones who made hundred of edits. Mentors can still change these values using the filters on their dashboard. Also, the last choice of filters will now be saved. [https://phabricator.wikimedia.org/T301268][https://phabricator.wikimedia.org/T294460]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] The user group <code>oversight</code> was renamed <code>suppress</code>. This is for [[phab:T109327|technical reasons]]. You may need to update any local references to the old name, e.g. gadgets, links to Special:Listusers, or uses of [[mw:Special:MyLanguage/Help:Magic_words|NUMBERINGROUP]].
'''Problems'''
* The recent change to the HTML of [[mw:Special:MyLanguage/Help:Tracking changes|tracking changes]] pages caused some problems for screenreaders. This is being fixed. [https://phabricator.wikimedia.org/T298638]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.24|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-01|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-02|en}}. It will be on all wikis from {{#time:j xg|2022-03-03|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''Future changes'''
* Working with templates will become easier. [[m:WMDE_Technical_Wishes/Templates|Several improvements]] are planned for March 9 on most wikis and on March 16 on English Wikipedia. The improvements include: Bracket matching, syntax highlighting colors, finding and inserting templates, and related visual editor features.
* If you are a template developer or an interface administrator, and you are intentionally overriding or using the default CSS styles of user feedback boxes (the classes: <code dir=ltr>successbox, messagebox, errorbox, warningbox</code>), please note that these classes and associated CSS will soon be removed from MediaWiki core. This is to prevent problems when the same class-names are also used on a wiki. Please let us know by commenting at [[phab:T300314]] if you think you might be affected.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/09|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W09"/>
</div>
२३:००, २८ फेब्रवरी २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22902593 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/10|Tech News: 2022-10]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W10"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/10|Translations]] are available.
'''Problems'''
* There was a problem with some interface labels last week. It will be fixed this week. This change was part of ongoing work to simplify the support for skins which do not have active maintainers. [https://phabricator.wikimedia.org/T301203]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.25|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-08|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-09|en}}. It will be on all wikis from {{#time:j xg|2022-03-10|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/10|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W10"/>
</div>
२१:१६, ७ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22958074 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/11|Tech News: 2022-11]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W11"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/11|Translations]] are available.
'''Recent changes'''
* In the Wikipedia Android app [[mw:Special:MyLanguage/Wikimedia_Apps/Team/Android/Communication#Updates|it is now possible]] to change the toolbar at the bottom so the tools you use more often are easier to click on. The app now also has a focused reading mode. [https://phabricator.wikimedia.org/T296753][https://phabricator.wikimedia.org/T254771]
'''Problems'''
* There was a problem with the collection of some page-view data from June 2021 to January 2022 on all wikis. This means the statistics are incomplete. To help calculate which projects and regions were most affected, relevant datasets are being retained for 30 extra days. You can [[m:Talk:Data_retention_guidelines#Added_exception_for_page_views_investigation|read more on Meta-wiki]].
* There was a problem with the databases on March 10. All wikis were unreachable for logged-in users for 12 minutes. Logged-out users could read pages but could not edit or access uncached content then. [https://wikitech.wikimedia.org/wiki/Incident_documentation/2022-03-10_MediaWiki_availability]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.38/wmf.26|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-15|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-16|en}}. It will be on all wikis from {{#time:j xg|2022-03-17|en}} ([[mw:MediaWiki 1.38/Roadmap|calendar]]).
* When [[mw:Special:MyLanguage/Help:System_message#Finding_messages_and_documentation|using <bdi lang="zxx" dir="ltr"><code>uselang=qqx</code></bdi> to find localisation messages]], it will now show all possible message keys for navigation tabs such as "{{int:vector-view-history}}". [https://phabricator.wikimedia.org/T300069]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Access to [[{{#special:RevisionDelete}}]] has been expanded to include users who have <code dir=ltr>deletelogentry</code> and <code dir=ltr>deletedhistory</code> rights through their group memberships. Before, only those with the <code dir=ltr>deleterevision</code> right could access this special page. [https://phabricator.wikimedia.org/T301928]
* On the [[{{#special:Undelete}}]] pages for diffs and revisions, there will be a link back to the main Undelete page with the list of revisions. [https://phabricator.wikimedia.org/T284114]
'''Future changes'''
* The Wikimedia Foundation has announced the IP Masking implementation strategy and next steps. The [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation#feb25|announcement can be read here]].
* The [[mw:Special:MyLanguage/Wikimedia Apps/Android FAQ|Wikipedia Android app]] developers are working on [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android/Communication|new functions]] for user talk pages and article talk pages. [https://phabricator.wikimedia.org/T297617]
'''Events'''
* The [[mw:Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] will take place as a hybrid event on 20-22 May 2022. The Hackathon will be held online and there are grants available to support local in-person meetups around the world. Grants can be requested until 20 March.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/11|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W11"/>
</div>
२२:०८, १४ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=22993074 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/12|Tech News: 2022-12]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W12"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/12|Translations]] are available.
'''New code release schedule for this week'''
* There will be four MediaWiki releases this week, instead of just one. This is an experiment which should lead to fewer problems and to faster feature updates. The releases will be on all wikis, at different times, on Monday, Tuesday, and Wednesday. You can [[mw:Special:MyLanguage/Wikimedia Release Engineering Team/Trainsperiment week|read more about this project]].
'''Recent changes'''
* You can now set how many search results to show by default in [[Special:Preferences#mw-prefsection-searchoptions|your Preferences]]. This was the 12th most popular wish in the [[m:Special:MyLanguage/Community Wishlist Survey 2022/Results|Community Wishlist Survey 2022]]. [https://phabricator.wikimedia.org/T215716]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] The Jupyter notebooks tool [[wikitech:PAWS|PAWS]] has been updated to a new interface. [https://phabricator.wikimedia.org/T295043]
'''Future changes'''
* Interactive maps via [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] will soon work on wikis using the [[mw:Special:MyLanguage/Extension:FlaggedRevs|FlaggedRevisions]] extension. [https://wikimedia.sslsurvey.de/Kartographer-Workflows-EN/ Please tell us] which improvements you want to see in Kartographer. You can take this survey in simple English. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/12|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W12"/>
</div>
१६:०१, २१ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23034693 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/13|Tech News: 2022-13]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W13"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/13|Translations]] are available.
'''Recent changes'''
* There is a simple new Wikimedia Commons upload tool available for macOS users, [[c:Commons:Sunflower|Sunflower]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.5|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-03-29|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-03-30|en}}. It will be on all wikis from {{#time:j xg|2022-03-31|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Some wikis will be in read-only for a few minutes because of regular database maintenance. It will be performed on {{#time:j xg|2022-03-29|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s3.dblist targeted wikis]) and on {{#time:j xg|2022-03-31|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]). [https://phabricator.wikimedia.org/T301850][https://phabricator.wikimedia.org/T303798]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/13|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W13"/>
</div>
१९:५५, २८ मार्च् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23073711 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[m:Special:MyLanguage/Tech/News/2022/14|Tech News: 2022-14]] ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W14"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/14|Translations]] are available.
'''Problems'''
* For a few days last week, edits that were suggested to newcomers were not tagged in the [[{{#special:recentchanges}}]] feed. This bug has been fixed. [https://phabricator.wikimedia.org/T304747]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.6|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-05|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-06|en}}. It will be on all wikis from {{#time:j xg|2022-04-07|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-07|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
'''Future changes'''
* Starting next week, Tech News' title will be translatable. When the newsletter is distributed, its title may not be <code dir=ltr>Tech News: 2022-14</code> anymore. It may affect some filters that have been set up by some communities. [https://phabricator.wikimedia.org/T302920]
* Over the next few months, the "[[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|Add a link]]" Growth feature [[phab:T304110|will become available to more Wikipedias]]. Each week, a few wikis will get the feature. You can test this tool at [[mw:Special:MyLanguage/Growth#deploymentstable|a few wikis where "Link recommendation" is already available]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/14|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W14"/>
</div>
२१:०१, ४ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23097604 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-15</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W15"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/15|Translations]] are available.
'''Recent changes'''
* There is a new public status page at <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikimediastatus.net/ www.wikimediastatus.net]</span>. This site shows five automated high-level metrics where you can see the overall health and performance of our wikis' technical environment. It also contains manually-written updates for widespread incidents, which are written as quickly as the engineers are able to do so while also fixing the actual problem. The site is separated from our production infrastructure and hosted by an external service, so that it can be accessed even if the wikis are briefly unavailable. You can [https://diff.wikimedia.org/2022/03/31/announcing-www-wikimediastatus-net/ read more about this project].
* On Wiktionary wikis, the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.7|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-12|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-13|en}}. It will be on all wikis from {{#time:j xg|2022-04-14|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/15|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W15"/>
</div>
१९:४४, ११ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23124108 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-16</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W16"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/16|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.8|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-19|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-20|en}}. It will be on all wikis from {{#time:j xg|2022-04-21|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-19|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]) and on {{#time:j xg|2022-04-21|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s8.dblist targeted wikis]).
* Administrators will now have [[m:Community Wishlist Survey 2021/(Un)delete associated talk page|the option to delete/undelete the associated "Talk" page]] when they are deleting a given page. An API endpoint with this option is also available. This concludes the [[m:Community Wishlist Survey 2021/Admins and patrollers/(Un)delete associated talk page|11th wish of the 2021 Community Wishlist Survey]].
* On [[mw:Special:MyLanguage/Reading/Web/Desktop_Improvements#test-wikis|selected wikis]], 50% of logged-in users will see the new [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Features/Table of contents|table of contents]]. When scrolling up and down the page, the table of contents will stay in the same place on the screen. This is part of the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Desktop Improvements]] project. [https://phabricator.wikimedia.org/T304169]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Message boxes produced by MediaWiki code will no longer have these CSS classes: <code dir=ltr>successbox</code>, <code dir=ltr>errorbox</code>, <code dir=ltr>warningbox</code>. The styles for those classes and <code dir=ltr>messagebox</code> will be removed from MediaWiki core. This only affects wikis that use these classes in wikitext, or change their appearance within site-wide CSS. Please review any local usage and definitions for these classes you may have. This was previously announced in the [[m:Special:MyLanguage/Tech/News/2022/09|28 February issue of Tech News]].
'''Future changes'''
* [[mw:Special:MyLanguage/Extension:Kartographer|Kartographer]] will become compatible with [[mw:Special:MyLanguage/Extension:FlaggedRevs|FlaggedRevisions page stabilization]]. Kartographer maps will also work on pages with [[mw:Special:MyLanguage/Help:Pending changes|pending changes]]. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation#Project_descriptions] The Kartographer documentation has been thoroughly updated. [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:Kartographer/Getting_started] [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:VisualEditor/Maps] [https://www.mediawiki.org/wiki/Special:MyLanguage/Help:Extension:Kartographer]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/16|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W16"/>
</div>
२३:१२, १८ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23167004 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-17</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W17"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/17|Translations]] are available.
'''Recent changes'''
* On [https://noc.wikimedia.org/conf/dblists/group1.dblist many wikis] (group 1), the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.9|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-04-26|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-04-27|en}}. It will be on all wikis from {{#time:j xg|2022-04-28|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-04-26|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s2.dblist targeted wikis]).
* Some very old browsers and operating systems are no longer supported. Some things on the wikis might look weird or not work in very old browsers like Internet Explorer 9 or 10, Android 4, or Firefox 38 or older. [https://phabricator.wikimedia.org/T306486]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/17|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W17"/>
</div>
२२:५६, २५ एप्रिल् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23187115 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-18</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W18"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/18|Translations]] are available.
'''Recent changes'''
* On [https://noc.wikimedia.org/conf/dblists/group2.dblist all remaining wikis] (group 2), the software to play videos and audio files on pages has now changed. The old player has been removed. Some audio players will become wider after this change. [[mw:Special:MyLanguage/Extension:TimedMediaHandler/VideoJS_Player|The new player]] has been a beta feature for over four years. [https://phabricator.wikimedia.org/T100106][https://phabricator.wikimedia.org/T248418]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.10|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-03|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-04|en}}. It will be on all wikis from {{#time:j xg|2022-05-05|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* The developers are working on talk pages in the [[mw:Wikimedia Apps/Team/iOS|Wikipedia app for iOS]]. You can [https://wikimedia.qualtrics.com/jfe/form/SV_9GBcHczQGLbQWTY give feedback]. You can take the survey in English, German, Hebrew or Chinese.
* [[m:WMDE_Technical_Wishes/VisualEditor_template_dialog_improvements#Status_and_next_steps|Most wikis]] will receive an [[m:WMDE_Technical_Wishes/VisualEditor_template_dialog_improvements|improved template dialog]] in VisualEditor and New Wikitext mode. [https://phabricator.wikimedia.org/T296759] [https://phabricator.wikimedia.org/T306967]
* If you use syntax highlighting while editing wikitext, you can soon activate a [[m:WMDE_Technical_Wishes/Improved_Color_Scheme_of_Syntax_Highlighting#Color-blind_mode|colorblind-friendly color scheme]]. [https://phabricator.wikimedia.org/T306867]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Several CSS IDs related to MediaWiki interface messages will be removed. Technical editors should please [[phab:T304363|review the list of IDs and links to their existing uses]]. These include <code dir=ltr>#mw-anon-edit-warning</code>, <code dir=ltr>#mw-undelete-revision</code> and 3 others.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/18|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W18"/>
</div>
१९:३४, २ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23232924 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-19</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W19"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/19|Translations]] are available.
'''Recent changes'''
* You can now see categories in the [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android|Wikipedia app for Android]]. [https://phabricator.wikimedia.org/T73966]
'''Problems'''
* Last week, there was a problem with Wikidata's search autocomplete. This has now been fixed. [https://phabricator.wikimedia.org/T307586]
* Last week, all wikis had slow access or no access for 20 minutes, for logged-in users and non-cached pages. This was caused by a problem with a database change. [https://phabricator.wikimedia.org/T307647]
'''Changes later this week'''
* There is no new MediaWiki version this week. [https://phabricator.wikimedia.org/T305217#7894966]
* [[m:WMDE Technical Wishes/Geoinformation#Current issues|Incompatibility issues]] with [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] and the [[mw:Special:MyLanguage/Help:Extension:FlaggedRevs|FlaggedRevs extension]] will be fixed: Deployment is planned for May 10 on all wikis. Kartographer will then be enabled on the [[phab:T307348|five wikis which have not yet enabled the extension]] on May 24.
* The [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector (2022)]] skin will be set as the default on several more wikis, including Arabic and Catalan Wikipedias. Logged-in users will be able to switch back to the old Vector (2010). See the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/2022-04 for the largest wikis|latest update]] about Vector (2022).
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place on 17 May. The following meetings are currently planned for: 7 June, 21 June, 5 July, 19 July.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/19|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W19"/>
</div>
१५:२३, ९ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23256717 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-20</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W20"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/20|Translations]] are available.
'''Changes later this week'''
* Some wikis can soon use the [[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|add a link]] feature. This will start on Wednesday. The wikis are {{int:project-localized-name-cawiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-hewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-hiwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-kowiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-nowiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-ptwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-simplewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-svwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-ukwiki/en}}. This is part of the [[phab:T304110|progressive deployment of this tool to more Wikipedias]]. The communities can [[mw:Special:MyLanguage/Growth/Community configuration|configure how this feature works locally]]. [https://phabricator.wikimedia.org/T304542]
* The [[mw:Special:MyLanguage/Wikimedia Hackathon 2022|Wikimedia Hackathon 2022]] will take place online on May 20–22. It will be in English. There are also local [[mw:Special:MyLanguage/Wikimedia Hackathon 2022/Meetups|hackathon meetups]] in Germany, Ghana, Greece, India, Nigeria and the United States. Technically interested Wikimedians can work on software projects and learn new skills. You can also host a session or post a project you want to work on.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.12|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-17|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-18|en}}. It will be on all wikis from {{#time:j xg|2022-05-19|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* You can soon edit translatable pages in the visual editor. Translatable pages exist on for examples Meta and Commons. [https://diff.wikimedia.org/2022/05/12/mediawiki-1-38-brings-support-for-editing-translatable-pages-with-the-visual-editor/]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/20|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W20"/>
</div>
१८:५८, १६ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23291515 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-21</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W21"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/21|Translations]] are available.
'''Recent changes'''
* Administrators using the mobile web interface can now access Special:Block directly from user pages. [https://phabricator.wikimedia.org/T307341]
* The <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wiktionary.org/ www.wiktionary.org]</span> portal page now uses an automated update system. Other [[m:Project_portals|project portals]] will be updated over the next few months. [https://phabricator.wikimedia.org/T304629]
'''Problems'''
* The Growth team maintains a mentorship program for newcomers. Previously, newcomers weren't able to opt out from the program. Starting May 19, 2022, newcomers are able to fully opt out from Growth mentorship, in case they do not wish to have any mentor at all. [https://phabricator.wikimedia.org/T287915]
* Some editors cannot access the content translation tool if they load it by clicking from the contributions menu. This problem is being worked on. It should still work properly if accessed directly via Special:ContentTranslation. [https://phabricator.wikimedia.org/T308802]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.13|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-24|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-05-25|en}}. It will be on all wikis from {{#time:j xg|2022-05-26|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Gadget and user scripts developers are invited to give feedback on a [[mw:User:Jdlrobson/Extension:Gadget/Policy|proposed technical policy]] aiming to improve support from MediaWiki developers. [https://phabricator.wikimedia.org/T308686]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/21|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W21"/>
</div>
००:२१, २४ मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23317250 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-22</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W22"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/22|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] In the [[mw:Special:MyLanguage/Extension:AbuseFilter|AbuseFilter]] extension, an <code dir=ltr>ip_in_ranges()</code> function has been introduced to check if an IP is in any of the ranges. Wikis are advised to combine multiple <code dir=ltr>ip_in_range()</code> expressions joined by <code>|</code> into a single expression for better performance. You can use the search function on [[Special:AbuseFilter|Special:AbuseFilter]] to locate its usage. [https://phabricator.wikimedia.org/T305017]
* The [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature|IP Info feature]] which helps abuse fighters access information about IPs, [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#May 24, 2022|has been deployed]] to all wikis as a beta feature. This comes after weeks of beta testing on test.wikipedia.org.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.14|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-05-31|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-01|en}}. It will be on all wikis from {{#time:j xg|2022-06-02|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-05-31|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]).
* The [[mw:Special:MyLanguage/Help:DiscussionTools#New topic tool|New Topic Tool]] will be deployed for all editors at most wikis soon. You will be able to opt out from within the tool and in [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]]. [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/New_discussion][https://phabricator.wikimedia.org/T287804]
* [[File:Octicons-tools.svg|15px|link=|Advanced item]] The [[:mw:Special:ApiHelp/query+usercontribs|list=usercontribs API]] will support fetching contributions from an [[mw:Special:MyLanguage/Help:Range blocks#Non-technical explanation|IP range]] soon. API users can set the <code>uciprange</code> parameter to get contributions from any IP range within [[:mw:Manual:$wgRangeContributionsCIDRLimit|the limit]]. [https://phabricator.wikimedia.org/T177150]
* A new parser function will be introduced: <bdi lang="zxx" dir="ltr"><code><nowiki>{{=}}</nowiki></code></bdi>. It will replace existing templates named "=". It will insert an [[w:en:Equals sign|equal sign]]. This can be used to escape the equal sign in the parameter values of templates. [https://phabricator.wikimedia.org/T91154]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/22|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W22"/>
</div>
२०:२९, ३० मे २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23340178 पर मौजूद सूची का प्रयोग कर के User:Trizek (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="hi" dir="ltr" class="mw-content-ltr">Tech News: 2022-23</span> ==
<div lang="hi" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W23"/><div class="plainlinks">
<div lang="en" dir="ltr" class="mw-content-ltr">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/23|Translations]] are available.
</div>
'''<span lang="en" dir="ltr" class="mw-content-ltr">Changes later this week</span>'''
* [[File:Octicons-sync.svg|12px|link=|alt=|<span lang="en" dir="ltr" class="mw-content-ltr">Recurrent item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">The [[mw:MediaWiki 1.39/wmf.15|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-07|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-08|en}}. It will be on all wikis from {{#time:j xg|2022-06-09|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).</span>
* [[File:Octicons-tools.svg|15px|link=|alt=|<span lang="en" dir="ltr" class="mw-content-ltr">Advanced item</span>]] <span lang="en" dir="ltr" class="mw-content-ltr">A new <bdi lang="zxx" dir="ltr"><code>str_replace_regexp()</code></bdi> function can be used in [[Special:AbuseFilter|abuse filters]] to replace parts of text using a [[w:en:Regular expression|regular expression]].</span> [https://phabricator.wikimedia.org/T285468]
'''''[[m:Special:MyLanguage/Tech/News|तकनीकी समाचार]]''' [[m:Special:MyLanguage/Tech/News/Writers|तकनीक राजदूत]] द्वारा तैयार हुआ और [[m:Special:MyLanguage/User:MediaWiki message delivery|बॉट]] द्वारा प्रकाशित • [[m:Special:MyLanguage/Tech/News#contribute|योगदान करें]] • [[m:Special:MyLanguage/Tech/News/2022/23|अनुवाद करें]] • [[m:Tech|सहायता लें]] • [[m:Talk:Tech/News|प्रतिक्रिया दें]] • [[m:Global message delivery/Targets/Tech ambassadors|अनुसरण करें या हटाएँ]]।''
</div><section end="technews-2022-W23"/>
</div>
०२:४६, ७ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23366979 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-24</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W24"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/24|Translations]] are available.
'''Recent changes'''
* All wikis can now use [[mw:Special:MyLanguage/Extension:Kartographer|Kartographer]] maps. Kartographer maps now also work on pages with [[mw:Special:MyLanguage/Help:Pending changes|pending changes]]. [https://meta.wikimedia.org/wiki/WMDE_Technical_Wishes/Geoinformation#Project_descriptions][https://phabricator.wikimedia.org/T307348]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.16|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-14|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-15|en}}. It will be on all wikis from {{#time:j xg|2022-06-16|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-14|en}} at 06:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s6.dblist targeted wikis]). [https://phabricator.wikimedia.org/T300471]
* Starting on Wednesday, a new set of Wikipedias will get "[[mw:Special:MyLanguage/Help:Growth/Tools/Add a link|Add a link]]" ({{int:project-localized-name-abwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-acewiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-adywiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-afwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-akwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-alswiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-amwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-anwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-angwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-arcwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-arzwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-astwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-atjwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-avwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-aywiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-azwiki/en}}{{int:comma-separator/en}}{{int:project-localized-name-azbwiki/en}}). This is part of the [[phab:T304110|progressive deployment of this tool to more Wikipedias]]. The communities can [[mw:Special:MyLanguage/Growth/Community configuration|configure how this feature works locally]]. [https://phabricator.wikimedia.org/T304548]
* The [[mw:Special:MyLanguage/Help:DiscussionTools#New topic tool|New Topic Tool]] will be deployed for all editors at Commons, Wikidata, and some other wikis soon. You will be able to opt out from within the tool and in [[Special:Preferences#mw-prefsection-editing-discussion|Preferences]]. [https://www.mediawiki.org/wiki/Special:MyLanguage/Talk_pages_project/New_discussion][https://phabricator.wikimedia.org/T287804]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place today (13 June). The following meetings will take place on: 28 June, 12 July, 26 July.
'''Future changes'''
* By the end of July, the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector 2022]] skin should be ready to become the default across all wikis. Discussions on how to adjust it to the communities' needs will begin in the next weeks. It will always be possible to revert to the previous version on an individual basis. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/2022-04 for the largest wikis|Learn more]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/24|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W24"/>
</div>
१६:५९, १३ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23389956 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-25</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W25"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/25|Translations]] are available.
'''Recent changes'''
* The [[mw:Special:MyLanguage/Wikimedia Apps/Team/Android|Wikipedia App for Android]] now has an option for editing the whole page at once, located in the overflow menu (three-dots menu [[File:Ic more vert 36px.svg|15px|link=|alt=]]). [https://phabricator.wikimedia.org/T103622]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Some recent database changes may affect queries using the [[m:Research:Quarry|Quarry tool]]. Queries for <bdi lang="zxx" dir="ltr"><code>site_stats</code></bdi> at English Wikipedia, Commons, and Wikidata will need to be updated. [[phab:T306589|Read more]].
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] A new <bdi lang="zxx" dir="ltr"><code>user_global_editcount</code></bdi> variable can be used in [[Special:AbuseFilter|abuse filters]] to avoid affecting globally active users. [https://phabricator.wikimedia.org/T130439]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.17|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-21|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-22|en}}. It will be on all wikis from {{#time:j xg|2022-06-23|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* Users of non-responsive skins (e.g. MonoBook or Vector) on mobile devices may notice a slight change in the default zoom level. This is intended to optimize zooming and ensure all interface elements are present on the page (for example the table of contents on Vector 2022). In the unlikely event this causes any problems with how you use the site, we'd love to understand better, please ping <span class="mw-content-ltr" lang="en" dir="ltr">[[m:User:Jon (WMF)|Jon (WMF)]]</span> to any on-wiki conversations. [https://phabricator.wikimedia.org/T306910]
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] Parsoid's HTML output will soon stop annotating file links with different <bdi lang="zxx" dir="ltr"><code>typeof</code></bdi> attribute values, and instead use <bdi lang="zxx" dir="ltr"><code>mw:File</code></bdi> for all types. Tool authors should adjust any code that expects: <bdi lang="zxx" dir="ltr"><code>mw:Image</code></bdi>, <bdi lang="zxx" dir="ltr"><code>mw:Audio</code></bdi>, or <bdi lang="zxx" dir="ltr"><code>mw:Video</code></bdi>. [https://phabricator.wikimedia.org/T273505]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/25|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W25"/>
</div>
२०:१८, २० जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23425855 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-26</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W26"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/26|Translations]] are available.
'''Recent changes'''
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] [[m:Special:MyLanguage/Wikimedia Enterprise|Wikimedia Enterprise]] API service now has self-service accounts with free on-demand requests and monthly snapshots ([https://enterprise.wikimedia.com/docs/ API documentation]). Community access [[m:Special:MyLanguage/Wikimedia Enterprise/FAQ#community-access|via database dumps & Wikimedia Cloud Services]] continues.
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] [[d:Special:MyLanguage/Wikidata:Wiktionary#lua|All Wikimedia wikis can now use Wikidata Lexemes in Lua]] after creating local modules and templates. Discussions are welcome [[d:Wikidata_talk:Lexicographical_data#You_can_now_reuse_Wikidata_Lexemes_on_all_wikis|on the project talk page]].
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.18|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-06-28|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-06-29|en}}. It will be on all wikis from {{#time:j xg|2022-06-30|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-28|en}} at 06:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]). [https://phabricator.wikimedia.org/T311033]
* Some global and cross-wiki services will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-06-30|en}} at 06:00 UTC. This will impact ContentTranslation, Echo, StructuredDiscussions, Growth experiments and a few more services. [https://phabricator.wikimedia.org/T300472]
* Users will be able to sort columns within sortable tables in the mobile skin. [https://phabricator.wikimedia.org/T233340]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place tomorrow (28 June). The following meetings will take place on 12 July and 26 July.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/26|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W26"/>
</div>
२०:०३, २७ जून् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23453785 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-27</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W27"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/27|Translations]] are available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.19|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-05|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-06|en}}. It will be on all wikis from {{#time:j xg|2022-07-07|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-07-05|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s6.dblist targeted wikis]) and on {{#time:j xg|2022-07-07|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
* [[File:Octicons-tools.svg|15px|link=|alt=| Advanced item]] This change only affects pages in the main namespace in Wikisource. The Javascript config variable <bdi lang="zxx" dir="ltr"><code>proofreadpage_source_href</code></bdi> will be removed from <bdi lang="zxx" dir="ltr"><code>[[mw:Special:MyLanguage/Manual:Interface/JavaScript#mw.config|mw.config]]</code></bdi> and be replaced with the variable <bdi lang="zxx" dir="ltr"><code>prpSourceIndexPage</code></bdi>. [https://phabricator.wikimedia.org/T309490]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/27|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W27"/>
</div>
१९:३२, ४ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23466250 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-28</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W28"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/28|Translations]] are available.
'''Recent changes'''
* In the [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector 2022 skin]], the page title is now displayed above the tabs such as Discussion, Read, Edit, View history, or More. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates#Page title/tabs switch|Learn more]]. [https://phabricator.wikimedia.org/T303549]
* [[File:Octicons-tools.svg|15px|link=|alt=|Advanced item]] It is now possible to easily view most of the configuration settings that apply to just one wiki, and to compare settings between two wikis if those settings are different. For example: [https://noc.wikimedia.org/wiki.php?wiki=jawiktionary Japanese Wiktionary settings], or [https://noc.wikimedia.org/wiki.php?wiki=eswiki&compare=eowiki settings that are different between the Spanish and Esperanto Wikipedias]. Local communities may want to [[m:Special:MyLanguage/Requesting_wiki_configuration_changes|discuss and propose changes]] to their local settings. Details about each of the named settings can be found by [[mw:Special:Search|searching MediaWiki.org]]. [https://phabricator.wikimedia.org/T308932]
*The Anti-Harassment Tools team [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#May|recently deployed]] the IP Info Feature as a [[Special:Preferences#mw-prefsection-betafeatures|Beta Feature at all wikis]]. This feature allows abuse fighters to access information about IP addresses. Please check our update on [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Info feature#April|how to find and use the tool]]. Please share your feedback using a link you will be given within the tool itself.
'''Changes later this week'''
* There is no new MediaWiki version this week.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-07-12|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s3.dblist targeted wikis]).
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout July. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/28|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W28"/>
</div>
१९:२५, ११ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23502519 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== [[:वर्गः:Delete]] ==
Hi, could you please review the deletion requests in the category above? --'''[[User:Rschen7754|Rs]][[User talk:Rschen7754|chen]][[Special:Contributions/Rschen7754|7754]]''' २१:१८, १६ जुलै २०२२ (UTC)
:::'''[[User:Rschen7754|Rs]][[User talk:Rschen7754|chen]][[Special:Contributions/Rschen7754|7754]]''' Namaste, I have deleted all the pages. Thanks. [[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ११:३८, १८ जुलै २०२२ (UTC)
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-29</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W29"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/29|Translations]] are available.
'''Problems'''
* The feature on mobile web for [[mw:Special:MyLanguage/Extension:NearbyPages|Nearby Pages]] was missing last week. It will be fixed this week. [https://phabricator.wikimedia.org/T312864]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.21|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-19|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-20|en}}. It will be on all wikis from {{#time:j xg|2022-07-21|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
'''Future changes'''
* The [[mw:Technical_decision_making/Forum|Technical Decision Forum]] is seeking [[mw:Technical_decision_making/Community_representation|community representatives]]. You can apply on wiki or by emailing <span class="mw-content-ltr" lang="en" dir="ltr">TDFSupport@wikimedia.org</span> before 12 August.
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/29|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W29"/>
</div>
२३:००, १८ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23517957 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-30</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W30"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/30|Translations]] are available.
'''Recent changes'''
* The <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikibooks.org/ www.wikibooks.org]</span> and <span class="mw-content-ltr" lang="en" dir="ltr">[https://www.wikiquote.org/ www.wikiquote.org]</span> portal pages now use an automated update system. Other [[m:Project_portals|project portals]] will be updated over the next few months. [https://phabricator.wikimedia.org/T273179]
'''Problems'''
* Last week, some wikis were in read-only mode for a few minutes because of an emergency switch of their main database ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s7.dblist targeted wikis]). [https://phabricator.wikimedia.org/T313383]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.22|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-07-26|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-07-27|en}}. It will be on all wikis from {{#time:j xg|2022-07-28|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* The external link icon will change slightly in the skins Vector legacy and Vector 2022. The new icon uses simpler shapes to be more recognizable on low-fidelity screens. [https://phabricator.wikimedia.org/T261391]
* Administrators will now see buttons on user pages for "{{int:changeblockip}}" and "{{int:unblockip}}" instead of just "{{int:blockip}}" if the user is already blocked. [https://phabricator.wikimedia.org/T308570]
'''Future meetings'''
* The next [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|open meeting with the Web team]] about Vector (2022) will take place tomorrow (26 July).
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/30|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W30"/>
</div>
१९:२७, २५ जुलै २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23545370 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-31</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W31"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/31|Translations]] are available.
'''Recent changes'''
* Improved [[m:Special:MyLanguage/Help:Displaying_a_formula#Phantom|LaTeX capabilities for math rendering]] are now available in the wikis thanks to supporting <bdi lang="zxx" dir="ltr"><code>Phantom</code></bdi> tags. This completes part of [[m:Community_Wishlist_Survey_2022/Editing/Missing_LaTeX_capabilities_for_math_rendering|the #59 wish]] of the 2022 Community Wishlist Survey.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.23|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-02|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-03|en}}. It will be on all wikis from {{#time:j xg|2022-08-04|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* The [[mw:Special:MyLanguage/Help:Extension:WikiEditor/Realtime_Preview|Realtime Preview]] will be available as a Beta Feature on wikis in [https://noc.wikimedia.org/conf/highlight.php?file=dblists%2Fgroup0.dblist Group 0]. This feature was built in order to fulfill [[m:Special:MyLanguage/Community_Wishlist_Survey_2021/Real_Time_Preview_for_Wikitext|one of the Community Wishlist Survey proposals]].
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout August. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]].
'''Future meetings'''
* This week, three meetings about [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements|Vector (2022)]] with live interpretation will take place. On Tuesday, interpretation in Russian will be provided. On Thursday, meetings for Arabic and Spanish speakers will take place. [[mw:Special:MyLanguage/Reading/Web/Desktop Improvements/Updates/Talk to Web|See how to join]].
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/31|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W31"/>
</div>
२१:२२, १ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23615613 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-32</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W32"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/32|Translations]] are available.
'''Recent changes'''
* [[:m:Special:MyLanguage/Meta:GUS2Wiki/Script|GUS2Wiki]] copies the information from [[{{#special:GadgetUsage}}]] to an on-wiki page so you can review its history. If your project isn't already listed on the [[d:Q113143828|Wikidata entry for Project:GUS2Wiki]] you can either run GUS2Wiki yourself or [[:m:Special:MyLanguage/Meta:GUS2Wiki/Script#Opting|make a request to receive updates]]. [https://phabricator.wikimedia.org/T121049]
'''Changes later this week'''
* There is no new MediaWiki version this week.
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-09|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s5.dblist targeted wikis]) and on {{#time:j xg|2022-08-11|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s2.dblist targeted wikis]).
'''Future meetings'''
* The [[wmania:Special:MyLanguage/Hackathon|Wikimania Hackathon]] will take place online from August 12–14. Don't miss [[wmania:Special:MyLanguage/Hackathon/Schedule|the pre-hacking showcase]] to learn about projects and find collaborators. Anyone can [[phab:/project/board/6030/|propose a project]] or [[wmania:Special:MyLanguage/Hackathon/Schedule|host a session]]. [[wmania:Special:MyLanguage/Hackathon/Newcomers|Newcomers are welcome]]!
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/32|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W32"/>
</div>
१९:५०, ८ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23627807 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-33</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W33"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/33|Translations]] are available.
'''Recent changes'''
* The Persian (Farsi) Wikipedia community decided to block IP editing from October 2021 to April 2022. The Wikimedia Foundation's Product Analytics team tracked the impact of this change. [[m:Special:MyLanguage/IP Editing: Privacy Enhancement and Abuse Mitigation/IP Editing Restriction Study/Farsi Wikipedia|An impact report]] is now available.
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.25|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-16|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-17|en}}. It will be on all wikis from {{#time:j xg|2022-08-18|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-16|en}} at 07:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s1.dblist targeted wikis]) and on {{#time:j xg|2022-08-18|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s8.dblist targeted wikis]).
* The [[mw:Special:MyLanguage/Help:Extension:WikiEditor/Realtime_Preview|Realtime Preview]] will be available as a Beta Feature on wikis in [https://noc.wikimedia.org/conf/highlight.php?file=dblists%2Fgroup1.dblist Group 1]. This feature was built in order to fulfill [[m:Special:MyLanguage/Community_Wishlist_Survey_2021/Real_Time_Preview_for_Wikitext|one of the Community Wishlist Survey proposals]].
'''Future changes'''
* The Beta Feature for [[mw:Special:MyLanguage/Help:DiscussionTools|DiscussionTools]] will be updated throughout August. Discussions will look different. You can see [[mw:Special:MyLanguage/Talk pages project/Usability/Prototype|some of the proposed changes]]. [https://www.mediawiki.org/wiki/Talk_pages_project/Usability#4_August_2022][https://www.mediawiki.org/wiki/Talk_pages_project/Usability#Phase_1:_Topic_containers][https://phabricator.wikimedia.org/T312672]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/33|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W33"/>
</div>
२१:०९, १५ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23658001 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
== <span lang="en" dir="ltr" class="mw-content-ltr">Tech News: 2022-34</span> ==
<div lang="en" dir="ltr" class="mw-content-ltr">
<section begin="technews-2022-W34"/><div class="plainlinks">
Latest '''[[m:Special:MyLanguage/Tech/News|tech news]]''' from the Wikimedia technical community. Please tell other users about these changes. Not all changes will affect you. [[m:Special:MyLanguage/Tech/News/2022/34|Translations]] are available.
'''Recent changes'''
* Two problems with [[mw:Special:MyLanguage/Help:Extension:Kartographer|Kartographer]] maps have been fixed. Maps are no longer shown as empty when a geoline was created via VisualEditor. Geolines consisting of points with QIDs (e.g., subway lines) are no longer shown with pushpins. [https://phabricator.wikimedia.org/T292613][https://phabricator.wikimedia.org/T308560]
'''Changes later this week'''
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] The [[mw:MediaWiki 1.39/wmf.26|new version]] of MediaWiki will be on test wikis and MediaWiki.org from {{#time:j xg|2022-08-23|en}}. It will be on non-Wikipedia wikis and some Wikipedias from {{#time:j xg|2022-08-24|en}}. It will be on all wikis from {{#time:j xg|2022-08-25|en}} ([[mw:MediaWiki 1.39/Roadmap|calendar]]).
* [[File:Octicons-sync.svg|12px|link=|alt=|Recurrent item]] Some wikis will be in read-only for a few minutes because of a switch of their main database. It will be performed on {{#time:j xg|2022-08-25|en}} at 7:00 UTC ([https://noc.wikimedia.org/conf/highlight.php?file=dblists/s4.dblist targeted wikis]).
* The colours of links and visited links will change. This is to make the difference between links and other text more clear. [https://phabricator.wikimedia.org/T213778]
'''Future changes'''
* The new [{{int:discussiontools-topicsubscription-button-subscribe}}] button [[mw:Talk pages project/Notifications#12 August 2022|helps newcomers get answers]]. The Editing team is enabling this tool everywhere. You can turn it off in [[Special:Preferences#mw-prefsection-editing-discussion|your preferences]]. [https://phabricator.wikimedia.org/T284489]
'''''[[m:Special:MyLanguage/Tech/News|Tech news]]''' prepared by [[m:Special:MyLanguage/Tech/News/Writers|Tech News writers]] and posted by [[m:Special:MyLanguage/User:MediaWiki message delivery|bot]] • [[m:Special:MyLanguage/Tech/News#contribute|Contribute]] • [[m:Special:MyLanguage/Tech/News/2022/34|Translate]] • [[m:Tech|Get help]] • [[m:Talk:Tech/News|Give feedback]] • [[m:Global message delivery/Targets/Tech ambassadors|Subscribe or unsubscribe]].''
</div><section end="technews-2022-W34"/>
</div>
००:१३, २३ आगस्ट् २०२२ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Global_message_delivery/Targets/Tech_ambassadors&oldid=23675501 पर मौजूद सूची का प्रयोग कर के User:Quiddity (WMF)@metawiki द्वारा भेजा गया सन्देश -->
pl0s1355vgewsf4wgbqdm5rmmo85zrg
सदस्यसम्भाषणम्:अनुनाद सिंह
3
15281
348318
332320
2022-08-28T03:29:03Z
Puranastudy
1572
wikitext
text/x-wiki
विषयः - Sanskrit Worterbuch by Otto Bohtlingk and Rudolph Roth
अनुनादवर्यः,
संस्कृत वोर्टरबुक ग्रन्थः संस्कृतस्य ये कोशाः सन्ति, तेषु सर्वाधिकः विस्तृतः अस्ति। यदि केनापि प्रकारेण अस्य स्थापनं संस्कृतविकिसोर्स उपरि संभवं भवेत्, अयं कल्याणप्रदं भविष्यति।
[[सदस्यः:Puranastudy|Puranastudy]] ([[सदस्यसम्भाषणम्:Puranastudy|सम्भाषणम्]]) ०३:२८, २८ आगस्ट् २०२२ (UTC)puranastudy
अनुनादसिंह महोदय,
किं अयं संभवमस्ति यत् शब्दकल्पद्रुमः सीडी रूपेण मां उपलब्धं भवेत्। अहं दिल्ली नगरे वसामि। मम आवश्यकता स्वमित्राय डा. रवीन्द्रकुमार पाठक, गया नगर निवासी हेतु अस्ति। - विपिन कुमारः २५-१२-२०१६ [[सदस्यसम्भाषणम्:puranastudy|सम्भाषणम्]]
नमस्ते [[सदस्यः:अनुनाद सिंह|अनुनादसिंहमहोदय]], विकिस्रोतसि व्यवस्थाविषये अधिकम् अवधानं दातव्यमस्ति । अस्माभिः ये ग्रन्थाः स्थाप्यन्ते तेषां पठनाय अधिकानि सौलभ्यानि कल्पनीयानि सन्ति । मुख्यपृष्ठादीनि संरक्षणीयानि सन्ति । एतानि कार्याणि समीचीनतया निर्वोढुं सक्रियप्रबन्धनस्य आवश्यकता वर्तते । एतद्धिया द्वाभ्यां प्रशासनाधिकारनिमित्तम् आवेदनं कृतं वर्तते । अधो निर्दिष्टे पृष्ठे भवतः अभिप्रायं हस्ताङ्कनपूर्वकं प्रकटयतु इति निवेदनम् ।
*[[Wikisourceसम्भाषणम्:प्रशासनाधिकारी|अभिप्रायान् अत्र सूचयतु ]]
--[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०६:०४, १६ जनवरी २०१६ (UTC)
अनुनादसिंह महोदय, किं अयं संभवमस्ति यत् शब्दकल्पद्रुमस्य पृष्ठानां फोण्टसाईज बृहद् वर्त्तते। बृहत्करण हेतु अयं कूटाक्षर संकेतः भवति(संपादनविधायां एव द्रष्टव्यम्) - <span style="font-size: 14pt; line-height: 170%">शब्दकल्पद्रुम</span> । - विपिन कुमारः(Puranastudy) 1 फरवरी 2016
:: विपिनकुमारमहोदय, फाण्ट् आकारं बृहत्करणं अवश्यमेव शक्यं। किन्तु यदि कार्यमिदं पाठकेन क्रियते इदं उपयुक्तः। उदाहरणार्थं, फायरफाक्स ब्राउजरे 'कण्ट्रोल् +' कृत्वा फाण्ट आकारः वर्धितुं शक्नोति। 'कण्ट्रोल् -' कृत्वा फाण्ट आकारः लघुतरं करणीयः।--[[सदस्यः:अनुनाद सिंह|अनुनाद सिंह]] ([[सदस्यसम्भाषणम्:अनुनाद सिंह|सम्भाषणम्]]) १०:०२, २ फरवरी २०१६ (UTC)
==द्विदिवसीयविकिस्रोतःकार्यशाला==
<div style="margin: 0.5em; border: 2px black solid; padding: 0.5em;background-color:#C3B091" >
{| style="border:1px black solid; padding:2em; border-collapse:collapse; width:100%;"
|-
{| style="width:100%; font-family: serif; border:1px solid #C7D0F8; font-size:75%; -moz-border-radius:1em; -webkit-border-radius:1em;border-radius:1em;"
|
<center><div style="font-size:210%; border:none; margin:0; padding:.1em; color:#800000">{{space|10}}[[सञ्चिका:Wikisource-logo-sa.svg|center|150px|link=]]<br/><center>''द्विदिवसीयविकिस्रोतःकार्यशाला २०१६''</center>
|}
! style="background-color:#FAFAFA; color:#1C2069; padding-left:2em; padding-top:.5em;" align=left | नमस्ते {{BASEPAGENAME}} !
संस्कृतविकिस्रोतःप्रकल्पः बहुभिः अपेक्ष्यमाणः अन्तर्जालाधारितश्च ग्रन्थालयः। संस्कृतसाहित्यमन्दाकिनी विकिस्रोतसि प्रवाहनीया इत्यतः सर्वैः सम्पादकैः भगीरथप्रयासः करणीयः। विकिस्रोतसः व्यवस्था, अत्रत्या साध्यता च यदि सुष्ठु अवगम्येत तर्हि अल्पेनैव कालेन अधिकं साधयितुं शक्नुयाम । एतदर्थं संस्कृतविकिस्रोतसि अद्यत्वे ये कार्यरताः सन्ति, ये च कार्यरताः भवितुमिच्छन्ति तेभ्यः दिनद्वयात्मिका काचित् कार्यशाला आयोजयिष्यते बेङ्गलूरुनगरस्थेन संस्कृतविकिगणेन । कार्यशाला एप्रिल्-मासस्य ९, १० दिनाङ्कयोः बेङ्गलूरुनगरे भविष्यति । कार्यशालायाः अस्याः उद्देशः - सदस्यानां सम्पादनकौशलवर्धनम् । ''इमां कार्यशालां प्रति भवतां हार्दं स्वागतम् ।''
::*''प्रतिभागिनाम् आवासभोजनादिव्यवस्था नि:शुल्कं कल्प्यते व्यवस्थापकगणेन ।''
<span class="plainlinks">
::* [https://sa.wikisource.org/wiki/Wikisource:द्विदिवसीयविकिस्रोतःकार्यशाला_२०१६ अस्यां कार्यशालायां भागग्रहणाय स्वनामोल्लेखम् अत्र कुर्वन्तु इति निवेद्यते ।]
|}</div>
-[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०७:४६, १९ मार्च २०१६ (UTC)
== Indic Wikisource Proofreadthon ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello,
As '''[[:m:COVID-19|COVID-19]]''' has forced the Wikimedia communities to stay at home and like many other affiliates, CIS-A2K has decided to suspend all offline activities till 15th September 2020 (or till further notice). I present to you for an online training session for future coming months. The CIS-A2K have conducted a [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] to enrich our Indian classic literature in digital format.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some classical literature your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon/Book list|event page book list]].
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community member, please spread the news to all social media channel, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 May 2020 00.01 to 10 May 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
'''[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]] १७:४१, १७ एप्रिल् २०२० (UTC)'''<br/>
''Wikisource Advisor, CIS-A2K''
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlist&oldid=19991757 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Indic Wikisource Proofreadthon II 2020 ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Hello Proofreader,
After successfull first [[:m:Indic Wikisource Proofreadthon|Online Indic Wikisource Proofreadthon]] hosted and organised by CIS-A2K in May 2020, again we are planning to conduct one more [[:m:Indic Wikisource Proofreadthon 2020|Indic Wikisource Proofreadthon II]].I would request to you, please submit your opinion about the dates of contest and help us to fix the dates. Please vote for your choice below.
{{Clickable button 2|Click here to Submit Your Vote|class=mw-ui-progressive|url=https://strawpoll.com/jf8p2sf79}}
'''Last date of submit of your vote on 24th September 2020, 11:59 PM'''
I really hope many Indic Wikisource proofreader will be present this time.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
</div>
</div>
{{clear}}
== Indic Wikisource Proofreadthon II ==
{{clear}}
''Sorry for writing this message in English - feel free to help us translating it''
<div style="align:center; width:90%;float:left;{{#ifeq:{{#titleparts:{{FULLPAGENAME}}|2}}||background:#F9ED94;|}}border:0.5em solid #000000; padding:1em;">
<div class="plainlinks mw-content-ltr" lang="en" dir="ltr">
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
[[File:Indic Wikisource Proofreadthon 2020 Poll result with Valid Vote.svg|frameless|right|125px|Valid Vote share]]
Hello Proofreader,
Thank you for participating at [https://strawpoll.com/jf8p2sf79/r Pool] for date selection. But Unfortunately out of 130 votes [[:File:Indic Wikisource Proofreadthon 2020 - with Valid Vote.png|69 vote is invalid]] due to the below reason either the User ID was invalid or User contribution at Page: namespace less than 200.
{| class="wikitable"
! Dates slot !! Valid Vote !! %
|-
| 1 Oct - 15 Oct 2020 || 26 || 34.21%
|-
| 16 Oct - 31 Oct 2020 || 8 || 10.53%
|-
| 1 Nov - 15 Nov 2020 || 30 || 39.47%
|-
| 16 Nov - 30 Nov 2020 || 12 || 15.79%
|}
After 61 valid votes counted, the majority vote sharing for 1st November to 15 November 2020. So we have decided to conduct the contest from '''1st November to 15 November 2020'''.<br/>
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available in any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. Before adding the books, please check the pagination order and other stuff are ok in all respect.
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' This time we have decided to give the award up to 10 participants in each language group.
* '''A way to count validated and proofread pages''':[https://wscontest.toolforge.org/ Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from '''01 November 2020 00.01 to 15 November 2020 23.59'''
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]]
I really hope many Indic Wikisource proofread will be present in this contest too.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Advisor, CIS-A2K
</div>
</div>
{{clear}}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistSept2020-B&oldid=20459404 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Indic Wikisource Proofreadthon II 2020 - Collect your book ==
''Sorry for writing this message in English - feel free to help us translating it''
{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|-
|[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
Dear {{BASEPAGENAME}},
Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd [[:m:Indic Wikisource Proofreadthon 2020|Online Indic Wikisource Proofreadthon 2020 II]] to enrich our Indian classic literature in digital format in this festive season.
'''WHAT DO YOU NEED'''
* '''Booklist:''' a collection of books to be proofread. Kindly help us to find some book your language. The book should not be available on any third party website with Unicode formatted text. Please collect the books and add our [[:m:Indic Wikisource Proofreadthon 2020/Book list|event page book list]]. You should follow the copyright guideline describes [[:m:Indic Wikisource Proofreadthon 2020/Book list|here]]. After finding the book, you should check the pages of the book and create Pagelist.
*'''Participants:''' Kindly sign your name at [[:m:Indic Wikisource Proofreadthon 2020/Participants|Participants]] section if you wish to participate this event.
*'''Reviewer:''' Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal [[:m:Indic Wikisource Proofreadthon 2020/Participants#Administrator/Reviewer|here]]. The administrator/reviewers could participate in this Proofreadthon.
* '''Some social media coverage:''' I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
* '''Some awards:''' There may be some award/prize given by CIS-A2K.
* '''A way to count validated and proofread pages''':[https://indic-wscontest.toolforge.org/ Indic Wikisource Contest Tools]
* '''Time ''': Proofreadthon will run: from 01 Nov 2020 00.01 to 15 Nov 2020 23.59
* '''Rules and guidelines:''' The basic rules and guideline have described [[:m:Indic Wikisource Proofreadthon 2020/Rules|here]]
* '''Scoring''': The details scoring method have described [[:m:Indic_Wikisource_Proofreadthon 2020/Rules#Scoring_system|here]]
I really hope many Indic Wikisources will be present this year at-home lockdown.
Thanks for your attention<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
Wikisource Program officer, CIS-A2K
|}
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Helpdesk/ActiveUserlistOct2020&oldid=20484797 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Requests for comment-Proofreadthon ==
Dear friends,<br>
I started a [[:m:Indic Wikisource Community/Requests for comment/Indic Wikisource Proofreadthon|discussion and Request for comment here]]. Last year we conducted two Proofread-Edithon contest. Your feedback and comments are very much needed to set the future vision of Indic language Wikisource. Although, English might be a common language to discuss, feel free to write in your native language.
On behalf of Indic Wikisource Community<br>
Jayanta Nath. १३:१०, १३ मार्च् २०२१ (UTC)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== Requests for comments : Indic wikisource community 2021 ==
(Sorry for writing this message in English - feel free to help us translating it)<br>
Dear Wiki-librarian,<br>
Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to [[:m:Indic Wikisource Community/Requests for comment/Needs assessment 2021|Requests for comments]]. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.<br>
Please write in detail, and avoid brief comments without explanations.<br>
Jayanta Nath<br>
On behalf<br>
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21216924 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रिय {{BASEPAGENAME}},
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon August 2021|पाठशुद्धिस्पर्धायाम् आगस्ट् मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon August 2021/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon August 2021/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon August 2021/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 15 आगस्ट् 2021 तः 31 आगस्ट् 2021
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon August 2021/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon August 2021/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]<br/>
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
== पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम् ==
[[File:Wikisource-logo-with-text.svg|frameless|right|100px]]
प्रिय {{BASEPAGENAME}},
गतवर्षे विकिस्रोतःपाठशुद्धिस्पर्धायां भवान् भागं गृहीतवान् इत्येषः सन्तोषस्य विचारः CIS-A2K पुनरपि [[:m:Indic Wikisource Proofreadthon March 2022|पाठशुद्धिस्पर्धायाम् मार्च मासे आयोजयिष्यते भारतीयसाहित्यस्य पुष्टिदानम्]] अस्य मुख्यम् उद्देश्यम् ।
'''भवता किम् अपेक्ष्यते'''
'''पुस्तकावली –''' पाठशुद्ध्यर्थं ग्रन्थानाम् आवली । भवतः भाषायां किञ्चन पुस्तकम् अन्वेष्टुं साहाय्यं कुर्वन्तु । पुस्तकानि चित्वा [[:m:Indic Wikisource Proofreadthon March 2022/Book list|पुस्तकावल्यां योजयतु ]] कृतिस्वाम्यविषयकाः विचाराः अत्र विद्यन्ते । पुस्तकप्राप्त्यनन्तरं पुटानि परिशील्य पुटावली निर्मातव्या [[:m:Wikisource Pagelist Widget|<nowiki><pagelist/></nowiki>]]
'''भागग्राहिणः-''' भागग्राहिणः [[:m:Indic Wikisource Proofreadthon March 2022/Participants|इत्यत्र]] हस्ताङ्कनं कृत्वा पञ्जीकरणं करोतु ।
'''निर्णायकः-''' निर्णायकः भवितुं स्वयम् आसक्तिं [[:m:Indic Wikisource Proofreadthon March 2022/Participants#Administrator/Reviewer|अत्र]] दर्शयतु । निर्णायकः अपि स्पर्धायां भागं ग्रहीतुं शक्नोति ।
'''सामाजिकमाध्यमेषु प्रसारः-''' सामाजिकमाध्यमद्वारा एतस्य प्रचारः भवतु इति अहं काङ्क्षामि । विकिव्यवस्थाद्वारा एव वयं भवद्भ्यः सूचनाः प्रेषयामः ।
'''पुरस्काराः-''' आयोजकानां पक्षतः पुरस्काराः भवितुमर्हन्ति ।
'''कार्यगणनामार्गः-'''
'''समयः-''' 01 मार्च 2022 तः 16 मार्च 2022
'''नियमाः''' सूचनाः च- [[:m:Indic Wikisource Proofreadthon March 2022/Rules|अत्र ]] प्राथमिकनियमाः सूचनाः च दत्ताः ।
'''अङ्काः-''' समग्रविवरणम् [[:m:Indic Wikisource Proofreadthon March 2022/Rules#Scoring_system|अत्र]] अस्ति
अस्मिन्वर्षे अपि गृहे एव स्थितिः अस्ति इति कारणतः अनेके अत्र भागं गृह्णीयुः इति भावयामि ।
धन्यवादाः<br/>
[[User:Jayanta (CIS-A2K)|Jayanta (CIS-A2K)]]. १८:३२, १० फेब्रवरी २०२२ (UTC)<br/>
विकिस्रोत कार्यक्रम अधिकारी, CIS-A2K
<!-- https://meta.wikimedia.org/w/index.php?title=Indic_Wikisource_Community/SaActiveUser&oldid=21811064 पर मौजूद सूची का प्रयोग कर के User:Jayantanth@metawiki द्वारा भेजा गया सन्देश -->
bmvnjuio9mbl41dv1cl702d2o1xnidm
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६
104
123689
348278
334344
2022-08-27T18:17:11Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" /></noinclude><poem>
कहणकृता
राजतरङ्गिणी ।
A.V.
प्रथमो भागः । गाल
( आदितः सप्तमतरङ्गावधि । )
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना
सा च
राजानुशासनेन मुम्बय्यां निर्णयसागैराभिधाने मुद्रायन्त्रालये मुद्रिता ।
पण्डितदुर्गाप्रसादेन
संशोधिता ।
अस्य च ग्रन्थस्य स्वामित्वं ( १८६७) सप्तपष्ट्युत्तराष्टादश
शतस्य पञ्चविंशं स्वनियममनुसृत्य संगृहीतम् ।
१८९२
OF THE DIRECTOR GENERAL OF ARCHAEO
मूल्यं रूप्यकत्रयम् ।
(Literary Regy No.
301330
INDIA.</poem><noinclude></noinclude>
a7olfczi4n5q158f43ih8zct01xnwsg
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१०
104
123715
348282
334759
2022-08-27T18:18:29Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sujata Sahu csu" /></noinclude>
{{center|राजतरङ्गिणी ।}}
प्रथमस्तरङ्ग: |
<poem>भूषाभोगिफणारत्नरोचिःसिचयचारवे ।
नमः प्रलीनमुक्ताय हरकट्पमहीरुदे ॥ १॥
भालं वह्निशिखाङ्कितं दधदधिश्रोत्रं वहन्संभृत-
क्रीडत्कुण्डलिजृम्भितं जकधिजच्छायाच्छकण्ठच्छविः ।
वक्षो विभ्रदहीनकञ्चुकाचितं वद्धाङ्गनार्धास्य वो
भागः पुंगवलक्ष्मणोस्तु यशसे वामोथवा दक्षिणः ॥ २॥
वन्द्यः कोपि सुधास्यन्दास्कन्दी स सकवेर्गुणः ।
येनायाति यशःकायः स्थैर्ये स्वस्य परस्य च ॥ २॥
कोन्यः कालमतिकान्तं नेतुं प्रत्यक्षतां क्षमः।
कविप्रजापतींस्त्यक्त्वा रम्यनिर्माणशालिनः ॥ ४ ॥
न पश्येत्सर्वसंवेद्यान्भावान्प्रतिभया यदि ।
तदन्यद्दिव्यदृष्टित्वे किमिव ज्ञापकं कवेः ॥ ५ ॥
कथादैर्ध्यानुरोधेन वैचित्र्येप्यप्रपञ्चिते ।
तदत्र किंचिदस्त्येव वस्तु यत्प्रीतये सताम् ॥ ६ ॥
श्लाघ्यः स एव गुणवान्ऱागद्वेषबहिष्कृता ।
भूतार्थकथने यस्य स्थेयस्येव सरस्वती ॥ ७॥
</poem><noinclude></noinclude>
la8385jint0wpnu9muktuyf0qr0hjnk
पृष्ठम्:अद्भुतसागरः.djvu/७३३
104
127508
348267
345481
2022-08-27T12:34:42Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>मिश्रकाद्भुतावर्त्तः ।
लति अहतवासांसि दह्यन्ते शस्त्रं ज्वलति देवाः प्रहसन्ति प्रकम्पन्ते धूमायन्ते प्रकीडन्ते प्रज्वलन्ति रुधिरं प्रस्रवन्ति अन्ये वा अग्निप्रकारा दृश्यन्ते इत्येतान्यग्निदेवताकान्यद्भुतानि दृष्टा परचक्रागमं विद्यात् । आग्नेयस्थालीपाकं श्रपयित्वा अग्नये स्वाहा । अग्निरिदं शमयतु स्वाहा । भूताधिपतये स्वाहा ।
अग्निर्मूर्धा"- इति द्वे हुत्वा सावित्र्या त्रिरुपविष्टादाज्येन जुहुयात् । अपामार्गसमिधामयुतं जुहुयात् ।
वैश्वानरो - इति मन्त्रेण दक्षिणां गां सुवर्णं धान्यं रजतं दद्यात् ततः संपद्यते शुभतिति ।
या अन्तरीक्षमन्वावर्त्तते सा वायुमन्वावर्त्तते । यत्र वेश्मनि प्रासादे शालायां वृक्षे नगरे ग्राममध्येऽपि वाऽशनिः पतति । निर्घातः पतति भूमिकम्पो भवत्यभीक्ष्णं तीव्रो वातो वहति दिग्दाहो भवति दक्षिणेतरं चक्षुः स्पन्दते स्त्रियो गावोऽतिप्रसूता अप्रसूता विपसेतप्रसवा वा भवन्ति अन्ये वा एवं प्रकारा दृश्यन्ते एतानि वायुदेवताकान्यद्भुतानि दृष्ट्वा स्थानत्यागं विनिर्दिशेत् । वायव्यस्थालीपाकं श्रपयित्वा-वायवे स्वाहा । वायुरिदं शमयत स्वाहा ।
वातस्य जूतिं + - इति मन्त्रेण स्थालीपाकस्य द्वे दुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् ।
सुमनसामयुतं जुहुयात् । वायुरग्रे गा - इति मन्त्रेण धान्यं सुवर्णं दक्षिणां दद्यात् ततः संपद्यते शुभमिति ।
* वाजसनेयिसंहितायाम्. ३ अ, १२ क ।
+ वाजसनेविसंहितायांम् १८ अ ७२ क ।
++ वाजसने यिसंहितायाम् १३ अ ४२ क ।
६ वाजसनेविसंहितायाम् २७ अ, ३१ क. ।<noinclude></noinclude>
m3vt0gral0x5kcecqlbp238g3dzzcgn
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२१
104
129624
348320
348251
2022-08-28T05:10:04Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमः सर्गः ।
इतःपरं निस्त्रप ! दृश्यसे चेद्
बाणा: परप्राणहराः प्रमाणम् |
संसर्गयोग्या यदि वो न मर्त्त्याः
शून्यं पुरं योत वनं वियद्वा ॥ ५४ ॥
इतीरयित्वा स मुमोच पूर्वं
२
सन्धित्सवे चित्ररथाय बाणम् ।
स तेन मुक्तो हृदयं विवेश
हितोपदेशो बलवानिवास्य ॥ ५५ ॥
अविह्वलश्चित्ररथोऽपि तूर्ण-
माकर्णमाकृष्य शरं मुमोच !
विवेश सोऽपि क्षितिभर्तुरन्तः-
सत्त्वावधिज्ञानकुतूहलीव ॥ ५६ ।।
एवं तयोस्तुल्यबले प्रहारे
चिरं प्रवृत्ते कलहान्तमिच्छन् ।
बलिं त्रिधामेव भुजङ्गमास्त्रै-
र्महारथश्चित्ररथं बबन्ध ॥ ५७ ॥
ततो विहस्ते पतिते च तस्मिन्
विवृद्धमन्युः शतमन्युरेनम् ।
धनुर्गुणाघट्टनधीरनादै-
र्भित्त्वा नभश्चक्रमिवाससाद ॥ ५८ ।।
ततो महेन्द्राचलशृङ्गसङ्गि-
कोदण्डमेघच्युतवाणवृष्टया ।
१. 'ते', २. 'वायतनं' ग. पाठ:. ३. 'ते' क. ख. पाठः<noinclude></noinclude>
mox24yl169rfa28tv6faiqmkex5chz2
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२२
104
129625
348321
348252
2022-08-28T05:12:34Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>१२
भरतचरिते
आपूरितः क्षोभविवृद्धसत्त्वः
सद्यो जजृम्भे जगतीशसिन्धुः ॥ ५९ ॥
अवोचदित्थं नरलोकपालः
सविस्मयोऽसौ सुरलोकपालम् ।
अधीश्वरं त्वां सकलस्य जन्तोः
कथं प्रहर्तुं प्रयते बिडौजः ! ॥ ६० ॥
इयं हि मां सांशयिकं तनोति
प्रतीक्ष्यता ते प्रतिपक्षता च ।
हविःस्रुचौ वा किमुपादीत
धनुःशरौ वा किमयं भुजो मे ॥ ६१ ॥
इति ब्रुवन्तं बलभिद् बभाषे
सान्त्वं समन्तोरुपहासवादः ।
विपक्षभावं भजता मवेहि
महीभृतां मद्भिदुरं यथार्थम् ॥ ६२ ॥
तथासि चेन्निर्विशयः समीके
मच्चापमुक्तैर्विशिखैरुरस्तः
आस्रावयिष्यामि सुधां निपीतां
ययासि जैवातृकतां प्रपन्नः ॥ ६३ ॥
इतीरयित्वा नृपतिः पृषत्कै-
रापादचूडं निचखान शक्रम् |
आपुङ्गमग्नैः स च तैर्विरेजे
वहन्निवाक्ष्णामपरं सहस्रम् ॥ ६४ ॥
१. 'सं', २. 'क्ष्य', ३. 'रानू' क. ख. पाठः,<noinclude></noinclude>
jqul2kzw5ofrxo1vpwhaks97555x68d
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२३
104
129626
348322
348253
2022-08-28T05:23:29Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमः पग
ततस्तुराषाडपि गाढविद्धः
शिलीमुखेस्तस्य बिभेद् वक्ष
तैराहतः सोऽपि वि्घूर्णितोऽभूत्
कल्पान्तवातैरिव वारिराशिः ॥ ६५९ ॥
अस्त्राण्यमर्षादथ योजयन्तं 1
निवार्य वास्तोष्पतिरेनमूचे
सर्वं मयेैतत् त्वदनुग्रहार्थं
प्रवर्तितं वृत्तमवेहि राजन् ! + ६६ ॥
समुद्रनिक्षिप्तमथोद्गतांशु
बलाहकच्छन्नमिवार्कबिम्बम् ।
तस्मै जगद्दर्शननामधेय-
मादर्शेरत्नं मघवा दिदेश ॥ ६७ ॥ ।
आह स्म चेदं यदि चेच्छसि त्वं
दूरस्थितं वस्तु तिरोहितं वा ।
दृश्यं तदस्मन्निखिलं तवास्तु
दृश्यो भव त्वं च॑ तथाविन ॥ ६८ ॥
अथ सकलमहीभृच्चक्रलक्ष्यप्रतापाः
श्रुतिसुखमनुभुय स्तोत्रबन्धं च सुराणाम् ।
+ दिवससुरनराणामीश्वराः स्फीतभासः .
प्रययुरुदयशैलं द्यां प्रतिष्ठानकं च ।।69।।
इति कृष्णविरचिते भरतचरिते
प्रथमः सर्गः|<noinclude></noinclude>
8cdiy9u5ruwo9dn7r5txe5rc2e2lhrb
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२४
104
129627
348323
348254
2022-08-28T05:26:25Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>भरतचरिते
अथ द्वितीयः सर्गः ।
अथ प्रसादं वलहन्तुरक्षतं
मणौ तनीयस्यपि तेजसां निधौ ।
वटाग्रधाम्नीव हरौ नराधिपः
क्रमाद् विशश्वास विलोकयन् जगत् ॥ १ ॥
स जातु पश्यन् मणिना जगत्त्रयं
विरोधिसत्त्वप्रशमौषधाचलम् ।
भवोन्नता नोकहतक्षणोद्धनं
घनान्तरध्वान्तनिरासवासरम् || २ ||
उपर्युपोढं पृथुलैः पयोधरै-
र्मुनीन्द्रतेजः शिखिधूम सप्रभैः ।
तपःप्रतापैरिव दूरनिर्जितै-
रसम्प्रविष्टं तपनातपोष्मभिः ॥ ३ ॥
उपेतमृक्षैर्घनभावमेदुरं
समुल्लसच्चित्रशिखण्डिमण्डलम् ।
विपक्रिमश्रीफलभोगिभिः श्रितं
वियत्समाहारमिवार्पितं क्वचित् ॥ ४ ॥
प्रफुल्लपुन्नागलवङ्ङ्कगर्भकं
विनम्रशाखाञ्चलचूर्णकुन्तलम् ।
स्थितं धरित्र्या इव केशसञ्चयं
ददर्श कण्वस्य ऋषेरथाश्रमम् ॥ ५ ॥
भनेकशाखादृढमूलशालिनां
फलप्रदानामपि कार्यतः स्वतः ।
१. 'वाहता' क. ख. पाठ:. २. 'पेतं पृ' ग. पाठः<noinclude></noinclude>
85daixbvnlw35plxeeg29jkk9e36gr2
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२५
104
129628
348324
348255
2022-08-28T05:28:25Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयः सर्गः ।
प्रवर्तका यत्र महर्षयोऽभवन्
महीरुहाणामपि कर्मणामपि ॥ ६ ॥
कपालचर्मानलभस्मलाञ्छन:
मरित्कुरङ्गाचलभूगुहाश्रयः ।
अहीनवल्लीपरिणाहभूषण:
श्रिया स्वयं योऽनुचकार शूलिनम् ॥ ७ ॥
शरीरिणीं कान्तिमिवामृतयुतेः
सरोरुहाणामिव सारनिर्मितिम् ।
स कामसाम्राज्यकृतामिव श्रियं
ददर्श तस्मिन् नवयौवनां वधूम् ॥ ८ ॥
मुनीश्वरेणात्मसुतामिवादृतां
समुद्वहन्तीं कुसुमानि कर्मणे ।
समुल्लसत्पल्लव कान्तिधारिणीं
तरुं समालम्ब्य लतामित्र स्थिताम् ॥ ९ ॥
उपेयुषीं यौवनमत्तकुञ्जरं
निरङ्कुशं चेतसि कौतुकावहम् ।
विविक्तरोमावलिदानविस्रवं
समुन्नयन्तं कुचकुम्भमण्डलम् ॥ १० ॥
स्ववासपद्माश्रय एव पद्मभू-
स्तदीय किञ्जल्करजोमधुद्रवैः ।
विनिर्ममे तां सुतनोस्तनुं ध्रुवं
मुहुर्मुहुर्वीक्ष्य वपुःश्रियं श्रियः ॥ ११ ॥
१. 'सुमनोभिरामताम्', २. 'न्तरं चे' क. ख. पाठ:.<noinclude></noinclude>
7li7e0l4z0s8gnaeckxytwrl2y8gwz4
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२६
104
129629
348325
348256
2022-08-28T05:30:45Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>भरत चरितं
विलोचनानन्दकरं शरीरिणा
निसर्गसौरभ्यविलोलषट्पदम् !
सुधामधुस्यन्दि तदीयमाननं
शशाङ्कबि (म्बा)म्बुजयोः (क्रि ? श्रि ) यं ययौ ||
सदन्तमुक्ताधरविद्रुमोज्ज्वलं
महाधनं वैश्रवणाप्तवीक्षणम् ।
न केवलं पद्ममभूत् तदाननं
निधानपद्मं ह्यलकावलम्बनम् ॥ १३ ॥
शिखण्डिनस्ताण्डविनोऽपि चन्द्रका-
स्तदीय केशश्रियमाप्तुमक्षमाः ।
यतेत तामाप्तुमथापि चामरं
न कस्य बालत्वकृतं हि चापलम् ॥ १४ ॥
विभज्य बिम्बं शशिनः सलाञ्छनं
ललाटपट्टे ललितभ्रु कुर्वता
परार्धनीलाङ्कसुधार्द्रलोहितैः
कृतं तदक्षिद्वितयं नु वेधसा ॥ १५ ॥
तदीयगण्डस्थलरत्नदर्पणौ
क्रमेण वैशद्यविशेषमापतुः ।
प्रकीर्णकर्णोत्पलरेणुराजिभिः
प्रमृज्यमानाविव यौवनश्रिया ॥ १६ ॥
द्विजावलीं तन्मुखचन्द्रगामिना
विलोक्य गूढामिव जातमत्सरा |<noinclude></noinclude>
6pg8wkgjdfmscb5xlkne6c1qeboxru1
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२७
104
129630
348326
348258
2022-08-28T05:33:24Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयः सर्गः ।
छलेन यामिन्यपि रक्तमाननं
न्यधत्त तस्मिन् दशनच्छदात्मना ॥ १७ ॥
अनक्षरा कोकिलगीर्न वल्लकी
स्वतन्त्रचेष्टा परगी: शुकाङ्गना ।
२
तदुक्तिभङ्गी गलितोक्तिदूषणा
कथं नु ताभिः सदृशी समर्थ्यताम् ॥ १८ ॥
न नाकिनां सद्मनि नापि भूतले
रसातले वापि न रूपमीदृशम् ।
इतीव तत्कम्बुगले शलाकया
लिलेख लेखात्रितयं जगद्गुरुः ॥ १९ ॥
विधूयमाना शनकैर्मनोभुवा
पुनर्भवार्चिः प्रसरोर्पितासना ।
विलासडोलेव ललास चञ्चला
भुजद्वयी सा नवयौवनश्रियः ॥ २० ॥
तदीयपाणिद्वयकान्तिनिर्जितं
क्रमेण दूरोज्झितजीवनाशयम् ।
विमुक्तकोशश्रि विरागमानतं
कुशेशयं नूनमभूत् कुशेशयम् ॥ २१ ॥
स्मरस्य साम्राज्यपदेऽभिषेचनं
विधातुमिच्छन्निव यौवनोदयः ।
न्यधत्त तस्याः स्तनकुम्भयोर्द्वयं
१७
नवेन लावण्यजलेन पूरितम् ॥ २२ ॥
१. 'सा' ग. पाठः २. 'क्त' ख. पाठ:. ३. 'रासनार्पिता | वि' क. पाठः.
D<noinclude></noinclude>
80iyjraw002sh1l43v3051zp4uzxuv5
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२८
104
129631
348327
348259
2022-08-28T05:36:25Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>भरतचरिते
तदीयमध्यकशिमैक साक्षिणी
रराज रोमावलिरा स्तनान्तरात् ।
अनल्पशिल्पप्रणिधानशालिना
स्वयम्भुवा सूत्रमषीव योजिता ॥ २३ ॥
तदीयलावण्य पयोधियायिभि-
र्गभीरनामीह्रद
विभ्रममालसैः ।
अगाहि नूनं युवनेत्रनाविकै
र्मुहुर्मुहुस्तत्त्रीवलीमहोर्मिषु ॥ २४ ॥
विधाय पीनस्तनभारमुन्नतं
विधातुकामश्च नितम्बमायतम् ।
तदीयमध्यक्रिया न डोलया
ध्रुवं विशश्राम तदन्तरा विधिः ॥ २५ ॥
मनोज्ञवृत्तोरुयुगावलम्बैनं
नितम्बचक्रं महदक्षहारकम् ।
सुदर्शनं सारमवाप्य मन्मथो
रथी नु चक्री नु जगद् वशेऽकरोत् ॥ २६ ॥
महत्परामर्शमनोहरं मुहुः
सुसन्धि वृत्तं सुकुमारमुज्ज्वलम् ।
ध्रुवं तदूरद्वय सर्गबन्धनं
•विधाय वेधा यशसामभून्निधिः ॥ २७ ॥
विमर्दनीया रसिकेन रागिणा
तदीयजङ्घा परिवादिनीद्वयी ।
१. 'सं' क. ख. पाठः २. 'लोमया' क. पाठः ३. 'म्बि' ग.
पाठः, ४. 'मनोज्ञच' क. ख. पाठ: ५. 'जिगाय मेदिनीम् ॥' ग. पाठः-<noinclude></noinclude>
f30e8fh50580v0py70ct981kpu3d5k5
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२९
104
129632
348329
348260
2022-08-28T05:38:07Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयः सर्गः ।
कथ नु सा सप्तगुणैव नाभवत्
ततोऽधिकैरप्यवलम्बिता गुणैः ॥ २८ ॥
प्रशस्तमस्याः पदकर्म शंसितुं
पदं क्षमं हंसगतान्यपेक्ष्य यत् ।
तदस्य सर्गादुपसर्गमग्रत-
श्रकार वेधाः प्रपदं किमाशयः ॥ २९ ॥
त्रपागुणाकृष्टिविनम्रमध्यया
स्मरेण गाढं गुरुणा प्रणुन्नया ।
तया च तस्मिन् घनपक्षपातिन-
स्ततः कटाक्षाः प्रथमे निपातिताः ॥ ३० ॥
स्पृहा नु मोहो नु मदो नु मान्मथ-
स्त्रपा नु लीला नु वितर्किता नु वा ।
अभूतपूर्वा हृदि कापि विक्रिया
विलोकयन्त्यास्तमनङ्गविभ्रमम् ॥ ३१ ॥
तदक्षियुग्मं घनपक्षसम्पुटे
निरुद्धबाष्पं चिरमास्त निचलम् ।
निशोदबिन्दुस्थगिताग्रकेसरं
निवातनिष्कम्पमिवोत्पलद्वयम् ॥ ३२ ॥
विलोकयन्ती नियतं पपौ गुणान्
प्रतापमिश्रान् मधुरान् महीभृतः ।
अधत्त सा स्वेदजलार्द्रमाननं
यतः सुधासिक्तमिवेन्दुमण्डलम् ॥ ३३ ॥
१. 'प' क. पाठ:
१९<noinclude></noinclude>
166ifmh1ganyuw1phui91xm51nt0d33
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३०
104
129633
348330
348262
2022-08-28T05:40:13Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>भरतचरिते
प्रतिष्ठितेऽन्तः सदृशे नरेश्वरे
विनिर्गतास्तत्क्षण एव कण्टकाः ।
द्विपेन्द्रहस्ताकृति चौर्यकातरं
मुहुस्तदुरुद्वितयं विकम्पितम् ॥ ३४ ॥
न वासरैर्न प्रहरेण केवलं
त्रिभिः क्षणैः पञ्चभिरेव वो परैः ।
विनिर्ममे तामयथापुरं वधूं
नृपो नु मारो नु नवं नु यौवनम् ॥ ३५ ॥
विनिःसरन्तः स्पृहया मुहुर्मुहु
र्वधूकटाक्षास्त्रपया विवर्तिताः ।
अदृष्टपूर्वोऽयमपि श्रुतो भवे-
द्वितीय कर्णावनुयोक्तुमभ्येयुः ॥ ३६ ॥
समुत्सुकाः साहसिनो विनिर्गता
नरेन्द्रदृष्टिप्रतिघातकुण्ठिताः ।
कटाक्षपाताः सुतनोस्तथापि ते
न तस्य नासन् हृदयावभेदिनः ॥ ३७ ॥
तथा हि मन्ये सहसा सुशिक्षिता
कटाक्षसंज्ञाभिरनेन भूभुजा ।
यथाह्यनभ्यस्तचरेऽपि दक्षिणां
बभूव सा मन्मथविभ्रमक्रमे ॥ ३८ ॥
अथ क्षितीशोऽपि वधूं विलोकयन्
विनिर्जिताशेषधनुर्धरः स्वयम् ।
१. 'ना' क. पाठ:. २. 'व' ख. पाठः ३. 'यायकु', ४.
'माला सु', ५. 'क', ६. 'णौ' ग. पाठः.<noinclude></noinclude>
tisddiuk6k7julh85deye1598q5vdrt
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३१
104
129634
348331
348263
2022-08-28T05:42:33Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयः सर्गः ।
तदक्षिकोणेक्षणबाणधोरया
स्मरेण धानुष्कतया व्यजीयत ॥ ३९ ॥
अवेक्षमाणः स्फुटमायतेक्षणां
गतोऽपि सद्योऽनिमिषत्वमद्भुतम् ।
मुहुश्चकाङ्क्षे स सहस्रनेत्रतां
क कामसामग्रयमगामि कामिभिः ॥ ४० ॥
अभूत् सकम्पं वपुरस्य भूभुजः
श्रमाम्बुसिक्तैः पुलकैरलङ्कृतम् ।
प्रमोदबाष्पस्नपितैर्निपातितै-
र्वधूकटाक्षोत्पलकेसरैरिव ॥ ४१ ॥
महीक्षितस्तामवलोक्य तस्थुषः
३
स्मरेण भिन्नं कतिधा नु मानसम् ।
न पञ्चधा पञ्चभिरेव सायकै-
C
र्यतो विकल्पैः शतधावलम्बितम् ॥ ४२ ॥
किमीदृशीयं परमार्थसंभवा
विभावना वा मनसो विमोहिनी ।
अथेन्द्रजालं नु महेन्द्रनिर्मितं
मणेरयं वा महिमैव केवलम् ॥ ४३ ॥
अनल्पशिल्पा यदि सृष्टिरीदृशी
भवेद् विधातुः स्वत एव नैपुणी ।
ततः स्वदाराः खलु सा सरस्वती
२१
स्फुटं विधात्रे स्वयमभ्यसूयति ॥ ४४ ॥
१. 'तस्याः सुको', २. 'सा' क. ग. पाठः. ३. 'नु' क. ख.
पाठ:. ४. 'ल्पाः' ग. पाठः-<noinclude></noinclude>
2uunmzteu723qcc4p70iuwtrd6cjv3p
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३२
104
129635
348332
348264
2022-08-28T05:44:27Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>भरतचरिते
कथं तपश्शोषितकामविभ्रमे
तपोवने जन्म लभेत मानिनी ।
दवानलोच्छोषितकुड्मले वने
कथं हि कल्पेत शिरीषमञ्जरी ॥ ४५ ॥
इयं च न क्षत्रपथातिवर्तिनी
क्षमा मनः स्यन्दयितुं हि मादृशाम् ।
सरोजराजप्रतिमल्लविभ्रमा
शशाङ्करत्नं विमलेव चन्द्रिका ॥ ४६॥
स्तनावनुत्पीडितपीन कर्कशौ
न भुक्तमुक्तं दशनच्छदामृतम् ।
दृशौ च नोन्मृष्टपुटे मृगीदृशः
क्व यूनि पुण्यं महदद्य पच्यते ॥ ४७ ॥
इतीदृशीं तां शतधा विजृम्भितां
विकल्पमालां महतीं महीपतिः ।
अवाप मन्थाचलवातचञ्चलां
पयोधिरुल्लोलपरम्पराभिव ॥ ४८ ॥
अथ क्षितीशे क्षणमीलितेक्षणे
मणिः क्षणेनान्तरधीयत स्वयम् ।
मिथस्तयोस्तामनुरागसंपदं
निरीक्षितुं रक्त इवाक्षमः स्फुटम् ॥ ४९ ॥
तदा च सामूत् सहसा तिरोहिता
नृषस्य तस्याश्च तथा बभूव सः ।
१. 'ल्प्ये' ख. पाठः.<noinclude></noinclude>
38tn2uwl2lbk37ydave9vwc8nrl5xn5
पृष्ठम्:Sanskrit Literature.djvu/१४६
104
129636
348268
2022-08-27T18:13:41Z
2A02:6B67:4C7C:0:74DA:7B0F:450F:7DB9
/* अपरिष्कृतम् */ 114 BHĀRAVI, BHATTI, KUMĀRADĀSA, AND MAGHA 'As her hand, full of water, was laughingly grasped by her lover, 'twas her kindly girdle which the water had stiffened that saved from falling the garment of the loving maiden, for the knot that held it had slipped." His play of fancy is constant and extensive; he acquired the style of parasol-Bhāravi from his comparison (v. 39) of the lotus dust driven by the winds to the g... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="2A02:6B67:4C7C:0:74DA:7B0F:450F:7DB9" /></noinclude>114 BHĀRAVI, BHATTI, KUMĀRADĀSA, AND MAGHA
'As her hand, full of water, was laughingly grasped by her
lover, 'twas her kindly girdle which the water had stiffened that
saved from falling the garment of the loving maiden, for the knot
that held it had slipped." His play of fancy is constant and
extensive; he acquired the style of parasol-Bhāravi from his
comparison (v. 39) of the lotus dust driven by the winds to the
goddess Lakşmi mirrored in a golden parasol. Still less attrac-
tive to our taste is a simile ¹ based on the mute letter (anubandha)
between ste and ending in grammar.
Bharavi, however, is guilty of errors of taste from which Kāli-
dāsa is free. Especially in Canto xv he sets himself to try tours
de force of the most foolish kind, redolent of the excesses of the
Alexandrian poets. Thus one verse has the first and third,
second and fourth lines identical; in another all four are identical ;
one has practically only c and r, another only the letters s, f, y,
and 7; in other stanzas each line reads backwards the same way
as the next, or the whole stanza read backwards gives the next;
one stanza has three senses; two no labial letters; or each verse
can be read backwards and forwards unchanged. One sample
must serve:
na nonanunno nunnono nănā nānānanā nanu
nunno 'nunno nanunneno nānenā nunnanunnanut.
'No man is he who is wounded by a low man; no man is the
man who wounds a low man, o ye of diverse aspect; the wounded
is not wounded if his master is unwounded; not guiltless is he
who wounds one sore wounded.' But at least he eschews long
compounds, and, taken all in all, is not essentially obscure.
Bharavi sets a bad example in his fondness for showing his
skill in grammar, and he is in many ways the beginner of manner-
isms in the later poets. The ridiculously frequent use of the root
tan begins with him; he is fond of passive perfect forms, in-
cluding the impersonal use; the adverbial use of prepositional
compounds is a favourite form of his; many of Pāṇini's rules of
rare type 3 are illustrated by him, as ças with double accusative,
1 x111. 19; cf. xvii. 6. Cf. Māgha, i. 47, 95, 112; x. 15; xiv. 66; xvi. 80;
xix. 75.
2 Walter, Indica, ini. 34 f.
3 Cappeller, pp. 153 ff. On the perfect cf. Renon, La valeur du parfait, p. 87.<noinclude></noinclude>
s7i3v5l7lbywahtmq9d3l1tsp6j7oy3
पृष्ठम्:Sanskrit Literature.djvu/१४७
104
129637
348269
2022-08-27T18:14:19Z
Srkris
3283
/* अपरिष्कृतम् */ BHĀRAVI 115 darçayate in the same use, anujīvisātkṛta, stanopapiḍam, the double negative as a positive, and na compounded as in nanivṛtam; it occurs also with the imperative. Most interesting in his elaborate care in the use of the narrative tenses, which Kalidāsa and the other poets treat indifferently. In Bharavi the imperfect and the aorist are not tenses of narrative use; they occur only in dealing with wha... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>BHĀRAVI
115
darçayate in the same use, anujīvisātkṛta, stanopapiḍam, the
double negative as a positive, and na compounded as in nanivṛtam;
it occurs also with the imperative. Most interesting in his
elaborate care in the use of the narrative tenses, which Kalidāsa
and the other poets treat indifferently. In Bharavi the imperfect
and the aorist are not tenses of narrative use; they occur only
in dealing with what the speaker has himself experienced (aparokse),
and the imperfect denotes what happened in the more remote past
(anadyatane), the aorist the immediate past (adyatane), exceptions
being minimal; the aorist hence is extremely rare, occurring only
ten times to 272 times in Mägha. The perfect is the tense of
narrative, save in the case of the present perfects aha and veda.
The present occurs with sma not rarely in narrative as a past;
the participle in tavant is used in speeches only, that in ta in
both. Both the imperative and the aorist with mã are found in
interrogations beside their normal uses, and labdha is used in the
passive, the periphrastic future having always its precise sense of
a distant event. Errors in grammar are few, but ajaghne seems
indefensible.
In metrical form Bhāravi is as developed as he is in the use of
the figures of speech, of which scores can be illustrated from his
poem. Only once does he condescend to use a single difficult
metre, the Udgatā, for a whole canto (xii), a single Praharsini
terminating it. In v he uses sixteen, in xviii also sixteen different
forms. The Upajäti of Indravajrā type predominates in iii, xvi,
and xvii; Vançasthā in i, iv, and xiv; Vaitālīya in ii ; Drutavi-
lambita in xviii; Pramitākṣarā in vi; Praharṣiṇī in vii; Svāgatā
in ix; Puspitāgrā in x ; Çloka in xi and xv; Aupacchandasika
in xiii. Of the other metres few save Vasantatilaka ¹ have much
use; Aparavaktra, Jaloddhatagati, Jaladharamālā occur, like
Candrikā, Mattamayūra, Kuțila, and Vançapattrapatita, once
only. The Rathoddhatā is a good deal used in xiii; but Çālini,
Mālini, Prabhā, and Çikhariņi are all rare.²
In the Çloka Bhāravi conforms in general to the same rules as
Kālidāsa. But he never uses the fourth Vipulā form, and in his
250 half-stanzas he uses the first three Vipulās respectively fifteen,
¹ The final syllable is in three cases in line a, in one case in line c.
2 Thus Bharavi has eleven or twelve principal metres to six of Kalidasa and
sixteen of Magha.
I 2<noinclude></noinclude>
6eijoigvir7tgry7o2q4b5com8ya0ox
पृष्ठम्:Sanskrit Literature.djvu/१४८
104
129638
348270
2022-08-27T18:14:31Z
Srkris
3283
/* अपरिष्कृतम् */ 116 BHĀRAVI, BHAṬṬI, KUMĀRADĀSA, AND MAGHA eight, and two times; Kālidāsa, on the contrary, likes best the third Vipulă. 2. Bhatti Bhaṭṭi, the author of the Ravanavadha, more usually simply styled Bhaṭṭikavya, tells us that he wrote in Valabhi under Çrīdharasena. But four kings of this name are known, the last of whom died in A. D. 641, so that we remain with nothing more secure than that as a terminus... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>116 BHĀRAVI, BHAṬṬI, KUMĀRADĀSA, AND MAGHA
eight, and two times; Kālidāsa, on the contrary, likes best the
third Vipulă.
2. Bhatti
Bhaṭṭi, the author of the Ravanavadha, more usually simply
styled Bhaṭṭikavya, tells us that he wrote in Valabhi under
Çrīdharasena. But four kings of this name are known, the last
of whom died in A. D. 641, so that we remain with nothing more
secure than that as a terminus ad quem. The suggestion ² that
he is to be identified with Vatsabhaṭṭi of the Mandasor inscription
lacks all plausibility, if only for the reason that Vatsabhaṭṭi
commits errors in grammar. The name Bhaṭṭi is Prakritized
from Bhartr, and it is not surprising that in tradition he has been
either identified with Bhartṛhari or made a son or half-brother of
that famed poet. There is, however, nothing but the name to
support the suggestion. We know, however, that he was imitated
by Māgha, and it is a perfectly legitimate suggestion that his
work gave Magha the impetus to show his skill in grammar to
the extent that he does. More important still is the plain fact
that he was known to Bhãmaha. In ending his poem he boasts
that it needs a comment:
vyakhyagamyam idam kävyam utsavaḥ sudhiyam alam
hata durmedhasaç casmin vidvatpriyatayā mayā.
'This poem can be understood only by a comment; it suffices
that it is a feast for the clever and that the stupid come to grief
in it as a result of my love of learning.' Bhamaha rather clumsily
repeats in almost identical terms this verse. The list of Alam-
kāras given by Bhaṭṭi is in a certain measure original, when com-
pared with those of Dandin and Bhamaha; its source is still
unknown.
Bhaṭṭi's poem, a lamp in the hands of those whose eye is
grammar, but a mirror in the hands of the blind for others, is
esssentially intended to serve the double plan of describing
Rāma's history and of illustrating the rules of grammar. In the
latter aspect its twenty-two cantos fall into four sections; the first
¹ Ed. with Jayamañgala's comm., Bombay, 1887; with Mallinātha, BSS. 1898;
i-iv ed, and trans. V. G. Pradhan, Poona, 1897. Cf. Hultzsch, EL. i. 92; Keith,
JRAS. 1909, p. 435.
2 B. C. Mazumdar, JRAS. 1904, PP. 395-7; 1909, p. 759-<noinclude></noinclude>
rsuznalb9hnqg7ka6tdgbwtan045n3q
पृष्ठम्:Sanskrit Literature.djvu/१४९
104
129639
348271
2022-08-27T18:14:38Z
Srkris
3283
/* अपरिष्कृतम् */ BHATTI 117 four cantos illustrate miscellaneous rules; v-ix the leading rules, x-xiii¹ are given to illustration of the ornaments of poetry, the names of the figures unfortunately being supplied merely in the commentary or the manuscripts, and the rest of the poem illus- trates the use of the moods and tenses. The combination of pleasure and profit is by no means ill devised, and Indian opinion gives Bhaṭṭi without h... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>BHATTI
117
four cantos illustrate miscellaneous rules; v-ix the leading rules,
x-xiii¹ are given to illustration of the ornaments of poetry, the
names of the figures unfortunately being supplied merely in the
commentary or the manuscripts, and the rest of the poem illus-
trates the use of the moods and tenses. The combination of
pleasure and profit is by no means ill devised, and Indian opinion
gives Bhaṭṭi without hesitation rank as a Mahakavi. It is dubious
if any sound taste can justify this position; what is true is that,
considering the appalling nature of the obstacle set and the rather
hackneyed theme adopted, Bhaṭṭi contrives to produce some fairly
interesting and, at its best, both lively and effective verse. His
aim in some degree helps his style, as it prevents the adoption of
long compounds or too recondite allusions or ideas.
His style may best be judged by a fragment of the scene where
Rāvana in his need turns to Kumbhakarṇa for aid, and airs his
aorists:
najñāsis tvam sukhi Rāmo yad akārşīt sa rākṣasān
udatārīd udanvantam puram naḥ parito 'rudhat
vyajyotista rane çastrair anaişīd rākṣasān kṣayam.
na prāvocam aham kimcit priyaṁ jāvad ajīvisam
bandhus tvam arcitaḥ snehän mä dviso na vadhir mama.
vīryam mã nà dadarças tvam mā na trāsthāḥ kṣatām puram.
tavādrākṣma vayam vīryam tvam ajaisīḥ pură surān.
'Hast thou not known in thy happiness what Rāma hath done to
the Rākṣasas? He hath crossed the ocean, and completelyhemmed
in our city. He hath warred brilliantly and his weapons have
brought death to the Rākṣasas. Never in all my life have
I spoken one word of flattery; thou hast been honoured by me
from love of kin; do not fail to slay my foes. Fail not to show
thy might, fail not to guard our smitten town; thy might have
we beheld, thou didst aforetime conquer the gods.' The flow of
the narrative is, it will be seen, simple and limpid, but it lacks
fire and colour, and the task of illustrating the figures of speech
proves extremely wearisome to all but the commentators, whose
joy the poet was. Some, no doubt, of the passages are happy
enough; in one we find a proverb known from the Vikramorvaçi : ²
¹ x is on figures; xi on the quality of sweetness; xii on Bhāvika, vivid description;
xiii gives verses which can be read as Sanskrit or Prakrit.
2 11. 16 (ed. Pandit).<noinclude></noinclude>
3m14rld6hu1jusd49543167atwgi4ob
पृष्ठम्:Sanskrit Literature.djvu/१५०
104
129640
348272
2022-08-27T18:14:46Z
Srkris
3283
/* अपरिष्कृतम् */ 118 BHĀRAVI, BHAȚŢI, KUMĀRADĀSA, AND MĀGHA Rāmo 'pi dārāharaṇena tapto: vayam hatair bandhubhir at- matulyaiḥ taptena taptasya yathāyaso naḥ: sandhiḥ pareṇāstu vimuñca Sītām. Rāma is aflame through Sītā's rape, we through the death of kinsfolk dear as ourselves; let us make compact with our foe as flaming iron with flaming iron; let Sītā go free.' Another ex- ample¹ describes Rāvana's advent... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>118 BHĀRAVI, BHAȚŢI, KUMĀRADĀSA, AND MĀGHA
Rāmo 'pi dārāharaṇena tapto: vayam hatair bandhubhir at-
matulyaiḥ
taptena taptasya yathāyaso naḥ: sandhiḥ pareṇāstu vimuñca
Sītām.
Rāma is aflame through Sītā's rape, we through the death of
kinsfolk dear as ourselves; let us make compact with our foe as
flaming iron with flaming iron; let Sītā go free.' Another ex-
ample¹ describes Rāvana's advent:
jalada iva taḍitvān prājyaratnaprabhābhiḥ: pratikakubham
udasyan nisvanam dhiramandram
çikharam iva Sumeror āsanaṁ haimam uccair: vividhama-
nivicitram pronnataḥ so 'dhyatişthat.
'Like a lightning cloud through the rays sparkling from his
jewels, and emitting like it on all sides a deep dull resonance, the
lofty prince sat him on a high golden throne, radiant with many
a gem, as the cloud clings to a pinnacle of mount Sumeru.' The
use of viçala, broad, in the next example illustrates the straits
into which a poet may be driven, even if he is a grammarian: ²
kva strivişahyaāḥ karajāḥ kva vakşo: daityasya çailendra-
çilāviçālam
sampaçyatartad dyuşadam sunitam: bibheda tais tan nara-
sinhamurtiḥ.
What can finger-nails meet for maidens' breasts avail against
the bosom of the demon, that is broad as a rock of the lord of
mountains? Nay, consider this cunning scheme of the immortals;
with these in his shape as man and lion (Viṣṇu) clove this bosom.'
The chief metre used by Bhaṭṭi is the Çloka, which is used in
Cantos iv-ix and xiv-xxii. Upajati of the Indravajrā type prevails
in i-ii, xi and xii. The Giti form of Āryā prevails in xiii, and x is
largely in Puspitāgā; no other metre has any currency of im-
portance. Only Praharṣiṇī. Malini, Aupacchandasika, Vançasthā,
and Vaitālīya occur six times or more; Açvalalita, Nandana,
Prthvi, Rucirā, and Narkuṭaka occur only once each; others used
are Tanumadhyā, Toṭaka, Drutavilambita, Pramitākṣarā, Praha-
raṇakalikā, Mandākṛāntā, Çārdūlavikrīḍita, and Sragdhara. The
¹ xi. 47; imitated by Magha, i. 19.
2 xii. 59; Magha, i. 47 (below, § 4).<noinclude></noinclude>
2xg6nlocareu8xq1b875vl1fr34s5ru
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१
104
129641
348273
2022-08-27T18:15:54Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२
104
129642
348274
2022-08-27T18:16:03Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३
104
129643
348275
2022-08-27T18:16:11Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४
104
129644
348276
2022-08-27T18:16:26Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>: The Department of Public Instruction, Bombag. THE RAJATARANGINI OF KALHANA. EDITED BY VOL. I. Tarangas I-VII. DURGAPRASADA, SON OF VRAJALÂLA. 500 COPIES. _D 28+35 Registered for copyright under Act XXV of 1867. (All rights reserved.) Bombay: COVERNMENT CENTRAL BOOK DEPOT. Sa9 Kal /F.D. Price 3 Rupees. है 1892. Bombay Sanskrit S.ric. No. XLV. 4. 9440. 331 > ● i</poem> नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>:
The Department of Public Instruction, Bombag.
THE RAJATARANGINI
OF
KALHANA.
EDITED
BY
VOL. I.
Tarangas I-VII.
DURGAPRASADA, SON OF VRAJALÂLA.
500 COPIES.
_D 28+35
Registered for copyright under Act XXV of 1867.
(All rights reserved.)
Bombay:
COVERNMENT CENTRAL BOOK DEPOT.
Sa9
Kal /F.D. Price 3 Rupees.
है
1892.
Bombay Sanskrit S.ric. No. XLV.
4.
9440.
331
>
●
i</poem><noinclude></noinclude>
q84tkddxlzgh3bola1h26c5qz5fnemv
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५
104
129645
348277
2022-08-27T18:16:50Z
Srkris
3283
/* अपरिष्कृतम् */ PRINTED AT JAVAJI DADAJI'S "NIRNAYA-SAGAR" PRI BOMBAY: नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>
PRINTED AT JAVAJI DADAJI'S "NIRNAYA-SAGAR" PRI
BOMBAY:<noinclude></noinclude>
3pgqryhxgitaav82c72v4d21udual7f
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७
104
129646
348279
2022-08-27T18:17:24Z
Srkris
3283
/* Without text */
proofread-page
text/x-wiki
<noinclude><pagequality level="0" user="Srkris" /></noinclude><noinclude></noinclude>
4w8611s8it8z8odiw4018isfl4ug4hn
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८
104
129647
348280
2022-08-27T18:17:36Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>PREFACE. THE present number of the Bombay Sanskrit Series contains the first seven tarangas of the Râjatarangini of Kalhana. So much was printed off at the sudden and lamentable death of the editor, Pandit Durgâprasáda of Jeypore. A second volume will contain the eighth and last taranga of Kalhana's work. The Pandit had com- pleted the preparation of his text of this part of the book, and his manuscript is in the... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>PREFACE.
THE present number of the Bombay Sanskrit Series
contains the first seven tarangas of the Râjatarangini
of Kalhana. So much was printed off at the sudden and
lamentable death of the editor, Pandit Durgâprasáda of
Jeypore. A second volume will contain the eighth and
last taranga of Kalhana's work. The Pandit had com-
pleted the preparation of his text of this part of the
book, and his manuscript is in the printers' hands. I
shall discharge the pious office of seeing this part of my
friend's book through the press, and of writing, as I had
already at his request undertaken to do, an Introduc-
tion and Notes. It must be matter for future consider-
ation whether an attempt should be made to com-
plete this edition of the Râjatarangini by a third num-
ber, to contain the various supplements which were
added by later writers.
I make no doubt that an edition of the Râjatarań-
gini, prepared from manuscripts by so learned and cap-
able a scholar as Pandit Durgaprasada had proved
himself to be, will be most welcome. A reliable edi-
tion of a work so important has long been one of our
greatest desiderata. It was at my suggestion that the
Pandit undertook the work; and I know how steadily he
had, since he took it in hand, pressed it forward, in the
midst of many other laborious and important tasks.</poem><noinclude></noinclude>
7je9mzp79zddz9a9ixvu1nk3w5rhq7f
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/९
104
129648
348281
2022-08-27T18:17:56Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>He has put his whole strength into this book. It is even yet hard to realize that this edition of the Raja- tarangini is the last gift of the kind we shall get from a hand and brain that have already given us so much. But there is some little satisfaction in the thought that he was permitted to finish this task also, and that by it, and other enduring memorials, he had won for himself before his death that which he... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>He has put his whole strength into this book. It is
even yet hard to realize that this edition of the Raja-
tarangini is the last gift of the kind we shall get from
a hand and brain that have already given us so much.
But there is some little satisfaction in the thought
that he was permitted to finish this task also, and that
by it, and other enduring memorials, he had won for
himself before his death that which he most eagerly
sought after, a name among scholars that will not be
forgotten.
ELPHINSTONE COLLEGE,
II
BOMBAY.
10th August. 1892
P. P.
</poem><noinclude></noinclude>
qcbvuczuqm0nnf3eq66ov97wjetqmtr
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१५
104
129649
348283
2022-08-27T18:19:02Z
Srkris
3283
/* अपरिष्कृतम् */ <poem>६ राजतरङ्गिणी प्रायस्तृतीयगोनन्दादारभ्य शरदा तदा । द्वे सहस्रे गते त्रिंशदधिकं च शतत्रयम् ॥ ५३ ॥ वर्षाणां द्वादशशती षष्टिः षड्भिश्च संयुता । भूभुजां कालसं... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude><poem>६
राजतरङ्गिणी
प्रायस्तृतीयगोनन्दादारभ्य शरदा तदा ।
द्वे सहस्रे गते त्रिंशदधिकं च शतत्रयम् ॥ ५३ ॥
वर्षाणां द्वादशशती षष्टिः षड्भिश्च संयुता ।
भूभुजां कालसंख्यायां तद्वापञ्चाशतो मता ॥ ५४ ॥
ऋक्षाहक्षं शतेनाब्दर्यात्सु चित्रशिखण्डिषु ।
तच्चारे संहिताकारैरेवं दत्तोत्र निर्णयः ॥ ५५ ॥
आसन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ ।
पद्धिकपञ्चद्वितः शककालस्तस्य राज्यस्य ॥ ५६ ॥
कश्मीरेन्द्रः स गोनन्दो वेल्लद्गङ्गादुगूलया |
दिशा कैलासहासिन्या प्रतापी पर्युपास्थत ॥ ५७ ॥
विहाय देहं शेषाहेविषाश्लेषभयादिव ।
भूर्गारुत्मतरत्नाङ्के भेजे तस्य भुजे स्थितिम् ॥ ५८ ॥
साहायकार्थमाहूतो जरासंधेन बन्धुना ।
स संरुरोध कंसारेर्मथुरां पृथुभिर्वलैः ॥ ५९ ॥
तेनोपकूलं कालिन्द्याः स्कन्धावारं निबनता ।
यादवीहसितैः सार्धं योधानां मीलितं यशः ॥ ६० ॥
एकदा सर्वतो भग्नाः स्वसेनास्त्रातुमुद्यतः ।
तं संरुरोध योद्धारं संगरे लाङ्गलध्वजः ॥ ६१ ॥
तयोस्तुल्यौजसोर्युद्धे चिराय करवर्तिनी ।
मम्लौ विजयसंदेहे कि जयस्रग्जयश्रियः ॥ ६२ ॥
अथ शस्त्रक्षतैरङ्गैरालिलिङ्ग रणाङ्गने ।
भुवं काश्मीरिको राजा यादवस्तु जयश्रियम् ॥ ६३ ॥
गतिं प्रवीरसुलभां तस्मिन्सुक्षत्रिये गते ।
श्रीमान्दामोदरो नाम तत्सूनुरभृत क्षितिम् ॥ ६४ ॥</poem><noinclude></noinclude>
jsd3d9mjmpxw4psey9po77vswhb0r6i
348285
348283
2022-08-27T18:19:37Z
Srkris
3283
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>६
राजतरङ्गिणी
<poem>प्रायस्तृतीयगोनन्दादारभ्य शरदा तदा ।
द्वे सहस्रे गते त्रिंशदधिकं च शतत्रयम् ॥ ५३ ॥
वर्षाणां द्वादशशती षष्टिः षड्भिश्च संयुता ।
भूभुजां कालसंख्यायां तद्वापञ्चाशतो मता ॥ ५४ ॥
ऋक्षाहक्षं शतेनाब्दर्यात्सु चित्रशिखण्डिषु ।
तच्चारे संहिताकारैरेवं दत्तोत्र निर्णयः ॥ ५५ ॥
आसन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ ।
पद्धिकपञ्चद्वितः शककालस्तस्य राज्यस्य ॥ ५६ ॥
कश्मीरेन्द्रः स गोनन्दो वेल्लद्गङ्गादुगूलया |
दिशा कैलासहासिन्या प्रतापी पर्युपास्थत ॥ ५७ ॥
विहाय देहं शेषाहेविषाश्लेषभयादिव ।
भूर्गारुत्मतरत्नाङ्के भेजे तस्य भुजे स्थितिम् ॥ ५८ ॥
साहायकार्थमाहूतो जरासंधेन बन्धुना ।
स संरुरोध कंसारेर्मथुरां पृथुभिर्वलैः ॥ ५९ ॥
तेनोपकूलं कालिन्द्याः स्कन्धावारं निबनता ।
यादवीहसितैः सार्धं योधानां मीलितं यशः ॥ ६० ॥
एकदा सर्वतो भग्नाः स्वसेनास्त्रातुमुद्यतः ।
तं संरुरोध योद्धारं संगरे लाङ्गलध्वजः ॥ ६१ ॥
तयोस्तुल्यौजसोर्युद्धे चिराय करवर्तिनी ।
मम्लौ विजयसंदेहे कि जयस्रग्जयश्रियः ॥ ६२ ॥
अथ शस्त्रक्षतैरङ्गैरालिलिङ्ग रणाङ्गने ।
भुवं काश्मीरिको राजा यादवस्तु जयश्रियम् ॥ ६३ ॥
गतिं प्रवीरसुलभां तस्मिन्सुक्षत्रिये गते ।
श्रीमान्दामोदरो नाम तत्सूनुरभृत क्षितिम् ॥ ६४ ॥</poem><noinclude></noinclude>
dkjlucoqlisexwbjjohz6q0pl8ye1je
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१६
104
129650
348284
2022-08-27T18:19:18Z
Srkris
3283
/* अपरिष्कृतम् */ प्रथमस्तरङ्गः । <poem>भोगयोगोर्जितं राज्यं प्राप्तवानपि भूपतिः । ध्यायन्पितृवधं मानी नोपलेभे स निर्वृतिम् ।। ६५ ।। अथोपसिन्धु गान्धारैः सजे कन्यास्वयंवरे । निम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रथमस्तरङ्गः ।
<poem>भोगयोगोर्जितं राज्यं प्राप्तवानपि भूपतिः ।
ध्यायन्पितृवधं मानी नोपलेभे स निर्वृतिम् ।। ६५ ।।
अथोपसिन्धु गान्धारैः सजे कन्यास्वयंवरे ।
निमत्र्य शुश्रावानीतान्वृष्णीन्दपष्णदोमः ॥ ६६ ॥
ततस्तस्यातिसंरम्भात्तानदूरस्थितान्प्रति ।
यात्राभूडू जिनीवाजिरेणुग्रस्तनभस्तला ॥ ६७ ॥
तदाहवे विवाहोत्का विघ्नति स्म पतिंवरा ।
आसीत्तु द्युपुरंध्रीणां गान्धारेषु स्वयंवरः ॥ ६८ ॥
तदाक्रान्तासुहृच्चक्रः स चक्रायुधसंगरे ।
चक्रधाराध्वना धीरश्चक्रवर्ती दिवं ययौ ।। ६९ ॥
अन्तर्वनीं तस्य पत्नीं तदा यदुकुलोद्वहः |
राज्ये यशोवतीं नाम द्विजैः कृष्णोभ्यषेचयत् ॥ ७० ॥
तस्मिन्काले स्वसचिवान्सासूयान्विन्यवीवरत् ।
इमं पौराणिकं श्लोकमुदीर्य मधुसूदनः ॥ ७९ ॥
कश्मीरा पार्वती तत्र राजा ज्ञेयः शिवांशजः ।
नावज्ञेयः स दुष्टोपि विदुषा भूतिमिच्छता ॥ ७२ ॥
पुंसां निर्गौरवा भोज्य इव याः स्त्रीजने दृशः ।
प्रजानां मातरं तास्तामपश्यन्देवतामिव ॥ ७३ ॥
अथ वैजनने मासि सा देवी दिव्यलक्षणम् ।
निर्दग्धस्यान्वयतरोरङ्करं सुषुवे सुतम् ॥ ७४ ॥
तस्य राज्याभिषेकादिविधिभिः सह संभृताः ।
द्विजेन्द्रैर्निरवर्त्यन्त जातकर्मादिकाः क्रियाः ॥ ७९ ॥
स नरेन्द्रश्रिया सार्धं लब्धवान्बालभूपतिः ।
नाम गोनन्द इत्येवं नप्ता पैतामहं ऋमात् ॥ ७६ ॥</poem>
१ विध्यते इति नियते इति वा कथंचन समाधेयः पाठः स्यात् ।<noinclude></noinclude>
2214ntc5lr88e3om269q4u6rebxo2eq
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१७
104
129651
348286
2022-08-27T18:20:03Z
Srkris
3283
/* अपरिष्कृतम् */ राजतरङ्गिणी <poem>आस्तां वालस्य संनद्धे द्वे धात्र्यौ तस्य वृद्धये । एका पयःप्रस्त्रविणी सर्वसंपत्प्रसूः परा ॥ ७७ ॥ तस्यावन्ध्यप्रसादत्वं रक्षन्तः पितृमत्रिण... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>राजतरङ्गिणी
<poem>आस्तां वालस्य संनद्धे द्वे धात्र्यौ तस्य वृद्धये ।
एका पयःप्रस्त्रविणी सर्वसंपत्प्रसूः परा ॥ ७७ ॥
तस्यावन्ध्यप्रसादत्वं रक्षन्तः पितृमत्रिणः ।
पार्श्वगेभ्यो ददुवित्तमनिमित्तस्मितेष्वपि ॥ ७८ ॥
अवुवाननुतिष्ठन्तस्तस्याव्यक्तं शिशोर्वचः ।
कृतागसमिवात्मानममन्यन्ताधिकारिणः ॥ ७९ ॥
पितुः सिंहासनं तेन कामता वालभूभुजा |
नोत्कण्ठा पादपीठस्य लम्वमानाङ्गिणा हता ॥ ८० ॥
तं चामरमरुल्लोलकाकपक्षं नृपासने |
विधाय मन्त्रिणोटण्वन्प्रजानां धर्मसंशयम् ॥ ८१ ।।
इति काश्मीरिको राजा वर्तमानः स शैशवे ।
साहायकाय समरे न निन्ये कुरुपाण्डवैः ॥ ८२ ॥
आम्नायभङ्गान्निर्नटनामकृत्यास्ततः परम् ।
पञ्चत्रिंशन्महीपाला मना विस्मृतिसागरे ॥ ८३ ॥
अथाभवल्लवो नाम भूपालो भूमिभूषणम् ।
वेल्लद्यशोदुगूलायाः प्रीतिपात्रं जयश्रियः ॥ ८४ ॥
यस्य सेनानिनादेन जगदौन्निद्यदायिना |
निन्थिरे वैरिणश्चित्रं दीर्घनिद्राविधेयताम् ॥ ८५ ॥
तेन षोडशभिर्लक्षैविहीनामश्मवेश्मनाम् ।
कोटिं निष्पाद्य नगरं लोलोरं निरमीयत ॥ ८६ ॥
दत्त्वाग्रहारं लेदर्या लेवारं द्विजपर्षदे ।
स ग्रामनिन्द्यशौर्यश्रीरारुरोह महाभुजः ॥ ८७॥
कुशेशयाक्षस्तत्पुत्रः प्रतापकुशलः कुशः ।
कुरुहाराग्रहारस्य दाताभूत्तदनन्तरम् ॥ ८८ ॥</poem><noinclude></noinclude>
nwlm27ixilnc38gx7nh0z8cezr234cw
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१८
104
129652
348287
2022-08-27T18:20:18Z
Srkris
3283
/* अपरिष्कृतम् */ प्रथमस्तरङ्गः । <poem>ततस्तस्य सुतः प्राप रिपुनागकुलान्तकः । धुर्यः शौर्याश्रयः श्रीमान्खगेन्द्रः पार्थिवेन्द्रताम् ॥ ८९ ॥ स खागिखोनमुषयोः कर्ता मुख्याग्रहार... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रथमस्तरङ्गः ।
<poem>ततस्तस्य सुतः प्राप रिपुनागकुलान्तकः ।
धुर्यः शौर्याश्रयः श्रीमान्खगेन्द्रः पार्थिवेन्द्रताम् ॥ ८९ ॥
स खागिखोनमुषयोः कर्ता मुख्याग्रहारयोः ।
हरहाससितैः कृत्यैः क्रीताँल्लोकान्क्रमाद्ययौ ॥ १० ॥
अनर्घमहिमा दीर्घमघवत्ताबहिष्कृतः ।
अथ साश्चर्यचर्यो भूत्सुरेन्द्रस्तत्सुतो नृपः ॥ ९१ ।।
शतमन्युः शान्तमन्योर्गोत्रभिगोत्ररक्षिणः ।
लेभे यस्य सुरेन्द्रस्य सुरेन्द्रो नोपमानताम् ॥ ९२ ॥
दरद्देशान्तिके कृत्वा सौरकाख्यं स पत्तनम् ।
श्रीमान्विहारं विदधे नरेन्द्रभवनाभिधम् ॥ ९३ ।।
तेन स्वमण्डलेखण्डयशसा पुण्यकर्मणा ।
विहारः सुकृतोदारो निर्मितः सोरसाभिधः ॥ १४ ॥
तस्मिन्निःसंततौ राशि प्रशान्तेन्यकुलोद्भवः ।
बभार गोधरो नाम सभूधरवरां धराम् ॥ ९५ ।।
गोधरो हस्तिशालाख्यमग्रहारमुदारधीः ।
स प्रदाय द्विजन्मभ्यः पुण्यकर्मा दिवं ययौ ॥ ९६ ॥
तस्य सूनुः सुवर्णाख्यस्ततो भूत्स्वर्णदोर्थिनाम् ।
सुवर्णमणिकुल्यायाः कराले यः प्रवर्तकः ॥ ९७ ॥
तत्सूनुर्जनको नाम प्रजानां जनकोपमः ।
विहारमग्रहारं च जालोराख्यं च निर्ममे ॥ ९८ ॥
शचीनरस्तस्य सूनुः क्षितिं क्षितिशचीपतिः ।
ततः श्रीमान्क्षमाशीलो ररक्षाक्षतशासनः ॥ ९९ ॥
राजाग्रहारयोः कर्ता शमाङ्गासाशनारयोः ।
सोभूदपुत्रः सुत्रामविष्टरार्धसमाश्रयी ॥ १०० ।।</poem>
२<noinclude></noinclude>
i56xqnd5jr3ee4lysqxcad2qh73xnaq
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१९
104
129653
348288
2022-08-27T18:20:32Z
Srkris
3283
/* अपरिष्कृतम् */ ( राजतरङ्गिणी <poem>प्रपौत्रः शकुनेस्तस्य भूपतेः प्रपितृव्यजः । अथावहदशोकाख्यः सत्यसंधो वसुंधराम् ॥ १०१ ॥ यः शान्तवृजिनो राजा प्रपन्नो जिनशासनम् । शुष्कलेत्रवि... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>(
राजतरङ्गिणी
<poem>प्रपौत्रः शकुनेस्तस्य भूपतेः प्रपितृव्यजः ।
अथावहदशोकाख्यः सत्यसंधो वसुंधराम् ॥ १०१ ॥
यः शान्तवृजिनो राजा प्रपन्नो जिनशासनम् ।
शुष्कलेत्रवितस्तात्रौ तस्तार स्तूपमण्डलैः ॥ १०२ ॥
धर्मारण्यविहारान्तर्वितस्तात्रपुरेभवत् ।
यत्कृतं चैत्यमुत्सेधावधिप्रात्यक्षमेक्षणम् ॥ १०३ ॥
स षण्णवत्या गेहानां लक्षैर्लक्ष्मीसमुज्वलैः ।
गरीयसी पुरीं श्रीमांश्चक्रे श्रीनगरीं नृपः ॥ १०४ ॥
जीर्ण श्रीविजयेशस्य विनिवार्य सुधामयम् ।
निष्कल्मषेणाश्ममयः प्राकारो येन कारितः ।। १०५ ।।
सभायां विजयेशस्य समीपे च विनिर्ममे ।
शान्तावसादः प्रासादावशोकेश्वरसंज्ञितौ ॥ १०६ ।
म्लेच्छैः संछादिते देशे स तदुच्छित्तये नृपः ।
तपःसंतोषिताल्लेभे भूतेशात्सुकृती सुतम् ॥ १०७ ॥
सोथ भूभृजलौकोभूलोकसुरनायकः ।
यो यशः सुधया शुद्धं व्यधाद्ब्रह्माण्डमण्डलम् ॥ १०८ ।।
यस्य दिव्यप्रभावस्य कथाः श्रुतिपथं गताः ।
आश्चर्याचार्यतां यान्ति नियतं घुसदामपि ॥ १०९ ॥
कोटिवेधिनि सिद्धे हि स रसे हाटकार्पणैः ।
आसीत्सुषिरतां हतु हेमाण्डस्य ध्रुवं क्षमः ॥ ११० ॥
संस्तम्भ्याम्भःप्रविष्टेन तेन नागसरोन्तरम् ।
तारुण्यं फणिकन्यानां निन्ये संभोगभव्यताम् ॥ १११ ॥
तत्कालप्रबलप्रेद्धबौद्धवादिसमूहजित् ।
अवधूतो भवत्सिद्धस्तस्य ज्ञानोपदेशकृत् ॥ ११२ ॥</poem><noinclude></noinclude>
ns1ftpoomcw9tx708495on28t1lv6is
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२८
104
129654
348289
2022-08-27T18:21:11Z
Srkris
3283
/* अपरिष्कृतम् */ प्रथमस्तरङ्गः । <poem>हारिनेत्राञ्चलैर्मन्दमारुतान्दोलनाकुलैः । सनाथांसयुगे रूपपताकापल्लवैरिव ॥ २०९ ॥ तिलकम् ॥ ते शशाङ्कानने दृष्ट्वा शनैरभ्यर्णमागते । विरर... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रथमस्तरङ्गः ।
<poem>हारिनेत्राञ्चलैर्मन्दमारुतान्दोलनाकुलैः ।
सनाथांसयुगे रूपपताकापल्लवैरिव ॥ २०९ ॥
तिलकम् ॥
ते शशाङ्कानने दृष्ट्वा शनैरभ्यर्णमागते ।
विररामाशनारम्भान्मुहुव्रडाजडीकृतः ॥ २१० ॥
भुञ्जाने कच्छगुच्छानां शिम्बीरम्बुजलोचने ।
ते पुनर्दृष्टवानग्रे किंचियापारितेक्षणः ॥ २११ ॥
आकृतेर्हा धिगीदृश्या भोज्यमेतदिति द्विजः ।
ध्यायन्कृपार्द्रः संमान्य स ते सक्तूनभोजयत् ॥ २१२ ॥
उपनिन्ये च संगृह्य पुटकैश्चटसीकृतैः ।
तयोः पानाय पानीयं सरसः स्वच्छशीतलम् ॥ २१३ ॥
आचान्ते शुचितां प्राप्ते कृतासनपरिग्रहे ।
ततश्च वीजयन्पर्णतालवृन्तैरभाषत ॥ २१४ ॥
भवत्यौ पूर्वसुकृतैः कैश्चित्संप्राप्तदर्शनः ।
चापलाद्विप्रसुलभात्प्रष्टुमिच्छत्ययं जनः ॥ २१५ ॥
कल्याणिनीभ्यां कतमा पुण्या जातिः परिष्कृता ।
कुत्र वा क्लान्त मेताइग्विरसं येन भुज्यते ॥ २१६ ॥
एका तमूचे विद्ध्यावामस्य सुश्रवसः सुते ।
स्वादु भोक्तव्यमप्राप्तं किमीहङ्गोपभुज्यते ॥ २१७ ॥
पित्रा विद्याधरेन्द्राय प्रदातुं परिकल्पिता ।
इरावत्यहमेषा च चन्द्रलेखा यवीयसी ॥ २१८ ॥
पुनर्द्विजोभ्यधादेवं नैष्किचन्यं किमस्ति वः ।
ताभ्यामवादि तातोत्र हेतुं वेत्ति स पृच्छ्यताम् ॥ २१९ ॥
ज्येष्ठेत्र कृष्णद्वादश्यां यात्रायै तक्षकस्य तम् ।
आगतं चूलया तोयस्यन्दिन्या ज्ञास्यसि ध्रुवम् ॥ २२० ॥</poem><noinclude></noinclude>
k44fcg6z360l6sio0pt0ja03jd8edmp
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२९
104
129655
348290
2022-08-27T18:23:06Z
Srkris
3283
/* अपरिष्कृतम् */ २० राजतरङ्गिणी <poem>द्रक्ष्यस्यावामपि तदा तदभ्यर्णकृतस्थिती । इत्युक्त्वा फणिकन्ये ते क्षणादास्तां तिरोहिते ॥ २२१ ॥ क्रमात्प्रववृते सोथ नटचारणसंकुलः । प्रेक... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२०
राजतरङ्गिणी
<poem>द्रक्ष्यस्यावामपि तदा तदभ्यर्णकृतस्थिती ।
इत्युक्त्वा फणिकन्ये ते क्षणादास्तां तिरोहिते ॥ २२१ ॥
क्रमात्प्रववृते सोथ नटचारणसंकुलः ।
प्रेक्षिलोकसमाकीर्णस्तत्र यात्रामहोत्सवः ॥ २२२ ॥
द्विजोपि कौतुकाकृष्टः पर्यटन्रङ्गमञ्जसा ।
कन्योक्तचिह्नज्ञातस्य नागस्यान्तिकमाययौ ॥ २२३ ॥
पार्श्वस्थिताभ्यां कन्याभ्यां पूर्वमावेदितोथ सः ।
द्विजन्मने व्याजहार स्वागतं नागनायकः ॥ २२४ ॥
ततः कथान्तरे क्वापि पृष्टः कारणमापदाम् ।
जगाद तं द्विजन्मानं निःश्वस्य श्वसनाशनः ॥ २२५ ॥
अभिमानवतां ब्रह्मन्युक्तायुक्तविवेकिनाम् ।
युज्यतेवश्यभोग्यानां दुःखानामप्रकाशनम् ॥ २२६ ॥
परदुःखं यदाकर्ण्य स्वभावसुजनो जनः ।
उपकारासमर्थत्वात्प्राप्नोति हृदयव्यथाम् ॥ २२७ ॥
वृत्तिं स्वां बहु मन्यते हृदि शुचं धत्तेनुकम्पोक्तिभि-
र्व्यक्तं निन्दति योग्यतां मितमतिः कुर्वन्स्तुतीरात्मनः ।
गर्योपायनिषेवणं कथयति स्थास्तुं वदन्व्यापदं
श्रुत्वा दुःखमरुंतुदां वितनुते पीडां जनः प्राकृतः ॥ २२८ ॥
अत एव विवेक्तॄणां यावदायुः स्वमानसे ।
जीर्णानि सुखदुःखानि दहत्यन्ते चितानलः ॥ २२९ ॥
कः स्वभावगभीराणां लक्षयेद्वहिरापदम् ।
बालापत्येन भृत्येन यदि सा न प्रकाश्यते ॥ २३० ॥
तदस्मिन्नेतयोर्बाल्याद्वस्तुनि व्यक्तिमागते ।
तवाग्रे गोपनं साधो न ममाप्युपपद्यते ॥ २३१ ॥</poem><noinclude></noinclude>
9z2avrnuzzov5fpptdkh0yf481u5bqd
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३७
104
129656
348291
2022-08-27T18:23:48Z
Srkris
3283
/* अपरिष्कृतम् */ २८ राजतरङ्गिणी <poem>अत एवाग्रहाराणां सहस्रं प्रत्यपादयत् । गान्धारदेशजातेभ्यो द्विजेभ्यो विजयेश्वरे ॥ ३१४ ॥ क्षुरखड्गासिधेन्वादिपूर्णेयः फलके तदा । वह्निप्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>२८
राजतरङ्गिणी
<poem>अत एवाग्रहाराणां सहस्रं प्रत्यपादयत् ।
गान्धारदेशजातेभ्यो द्विजेभ्यो विजयेश्वरे ॥ ३१४ ॥
क्षुरखड्गासिधेन्वादिपूर्णेयः फलके तदा ।
वह्निप्रदीप्ते सहसा पर्यन्ते स्वां तनुं जहाँ ॥ ३१५ ॥
इत्येतस्मिञ्जनाम्नाये केचिदव्यभिचारिणि ।
प्राहुः पुरुषसिंहस्य क्रौर्य तस्याविगर्हितम् ॥ ३१६ ॥
कुलकम् ॥
ये नागेन रुषा पुष्टे नगरे प्राभवन्खशाः ।
तेषां नाशाय वृत्तान्तं पूर्वोक्तं जगदुः परे ॥ ३१७ ॥
अवतारयतस्तस्य चन्द्रकुल्याभिधां नदीम् ।
अशक्योन्मूलना मध्ये शिलाभूद्विघ्नकारिणी ॥ ३१८ ॥
ततः कृततपाः स्वप्ने देवैरुक्तः स भूपतिः ।
यक्षः शिलायां बलवान्ब्रह्मचार्यत्र तिष्ठति ॥ ३१९ ॥
साध्वी स्पृशति चेदेनां निरोद्धुं न स शक्नुयात् ।
ततोपरेधुः स्वप्नोक्तं शिलायां तेन कारितम् ॥ ३२० ॥
तासु तासु कुलस्त्रीषु व्यर्थयत्नास्वथाचलत् ।
चन्द्रवत्याख्यया स्पृष्टा कुलाल्या सा महाशिला ॥ ३२१ ॥
कोटित्रयं नरपतिः क्रुद्धस्तेनागसा ततः ।
सपतिभ्रातृपुत्राणामवधीत्कुलयोषिताम् ॥ ३२२ ॥
इयं चान्यमते ख्यातिः प्रथते तथ्यतः पुनः ।
अभव्या सनिमित्तापि प्राणिहिंसा गरीयसी ॥ ३२३ ॥
एवं क्षुद्रोपि यद्राजा संभूय न हतो जनैः ।
तत्कर्म कारयद्भिस्तदैवतैरेव रक्षितः ॥ ३२४ ॥
प्रजापुण्योदयैस्तीवैश्चिरात्तस्मिन्क्षयं गते ।
एकस्तत्प्रभवः पौरैः सदाचारोभ्यषिच्यत ॥ ३२५ ॥</poem>
१ बकः इत्युचितम् |<noinclude></noinclude>
k6ei1lq8rliph3ohacyhwyfshpekav0
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३८
104
129657
348292
2022-08-27T18:24:02Z
Srkris
3283
/* अपरिष्कृतम् */ प्रथमस्तरङ्गः । <poem>तत्रापि पूर्वसंस्कारादुक्तत्रासं दधे जनः । श्मशानविहिते लीलावेश्मनीव नृपास्पदे ॥ ३२६ ॥ अतिसंतापदाजातः स जनाह्लादकोभवत् । जलौघो जलदश्याम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>प्रथमस्तरङ्गः ।
<poem>तत्रापि पूर्वसंस्कारादुक्तत्रासं दधे जनः ।
श्मशानविहिते लीलावेश्मनीव नृपास्पदे ॥ ३२६ ॥
अतिसंतापदाजातः स जनाह्लादकोभवत् ।
जलौघो जलदश्यामात्तापात्ययदिनादिव ॥ ३२७ ॥
लोकान्तरादिवायातं मेने धर्म तदा जनः ।
अभयं च परावृत्तं प्रवासाङ्गहनादिव ॥ ३२८ ॥
स बकेशं बकश्वभ्रे बकवत्यापगां तथा ।
कृत्वा पुरं परार्ध्यश्रीलवणोत्साभिधं व्यधात् ॥ ३२९ ॥
तत्र त्रिषष्टिर्वर्षाणां सत्रयोदशवासरा ।
अत्यवाह्यत भूपेन तेन पृथ्वीं प्रशासता ॥ ३३० ॥
अथ योगेश्वरी काचिद्वट्टाख्या रजनीमुखे ।
कृत्वा कान्ताकृति काम्यामुपतस्थे विशां पतिम् ॥ ३३१ ॥
तया मनोहरैस्तैस्तैर्वचनैर्लपितस्मृतिः ।
स यागोत्सवमाहात्म्यं द्रष्टुं हृष्टो न्यमत्र्यत ॥ ३३२ ॥
पुत्रपौत्रशतोपेतः प्रातस्तत्र ततो गतः ।
चक्रवर्ती तया निन्ये देवीचक्रोपहारताम् ॥ ३३३ ॥
कर्मणा तेन सिद्धाया व्योमाक्रमणसूचकम् ।
जानुमुद्राद्वयं तस्या दृषद्यद्यापि दृश्यते ॥ ३३४ ॥
देवः शतकपालेशो मातृचक्रं शिला च सा ।
खेरीमठेषु तद्वार्तास्मृतिमद्यापि यच्छति ॥ ३३५ ॥
देव्या कुलतरोः कन्दः क्षितिनन्दोवशेषितः ।
ततस्तस्य सुतस्त्रिंशद्वत्सरानन्वशान्महीम् ॥ ३३६ ॥
द्वापञ्चाशतमब्दान्क्ष्मां द्वौ च मासौ तदात्मजः ।
अपासीद्वसुनन्दाख्यः प्रख्यातस्मरशास्त्रकृत् ॥ ३३७ ॥</poem>
२९<noinclude></noinclude>
m1h3zw5x0xbo4zx35u5m9c3z412tq3g
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३९
104
129658
348293
2022-08-27T18:24:13Z
Srkris
3283
/* अपरिष्कृतम् */ ३० राजतरङ्गिणी <poem>नरः षष्टिं तस्य सुनुस्तावतोक्षश्च तत्सुतः । वर्षानभूद्विभुर्ग्रामं योक्षवालमकारयत् ॥ ३३८ । जुगोप गोपादित्योथ क्ष्मां सद्वीपां तदात्मजः ।... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३०
राजतरङ्गिणी
<poem>नरः षष्टिं तस्य सुनुस्तावतोक्षश्च तत्सुतः ।
वर्षानभूद्विभुर्ग्रामं योक्षवालमकारयत् ॥ ३३८ ।
जुगोप गोपादित्योथ क्ष्मां सद्वीपां तदात्मजः ।
वर्णाश्रमप्रत्यवेक्षादर्शितादियुगोदयः ॥ ३३९ ॥
सखोलखागिकाहाडिग्रामस्कन्दपुराभिधान्
शमाङ्गासमुखांश्चाग्रहारान्यः प्रत्यपादयत् ॥ ३४०
ज्येष्ठेश्वरं प्रतिष्ठाप्य गोपाद्वावार्यदेशजाः |
गोपाग्रहारान्कृतिना येन स्वीकारिता द्विजाः ॥ ३४१ ॥
भूक्षीरवाटिकायां यो निर्वास्य लशुनाशिनः ।
।
खासटायां व्यथान्विप्रान्निजाचारविवर्जितान् ॥ ३४२ ॥
अन्यांश्चानीय देशेभ्यः पुण्येभ्यो वश्चिकादिषु ।
पावनानग्रहारेषु ब्राह्मणान्स न्यरोपयत् ॥ ३४३ ॥
उत्तमो लोकपालोयमिति लक्ष्म प्रशस्तिषु ।
यः प्राप्तवान्विना यज्ञं चक्षमे न पशुक्षयम् ॥ ३४४ ॥
सषदिनां वर्षषष्टिं पालयित्वा स मेदिनीम् ।
भोक्तुं पुण्यपरीपाकं लोकान्सुकृतिनामगात् ॥ ३४५ ॥
गोकर्णस्तत्सुतः क्षौणीं गोकर्णेश्वरकृद्दधे ।
अष्टपञ्चाशतं वर्षात्रिंशत्याहां विवर्जितान् ॥ ३४६ ॥
सूनुर्नरेन्द्रादित्योस्य खिसिलान्याभिधोभवत् ।
भूतेश्वरप्रतिष्ठानामचविण्याश्च कारकः ॥ ३४७ ॥
दिव्यानुग्रहभागुग्राभिधो यस्य गुरुर्व्यधात् ।
उग्रेशं मातृचक्रं च प्रभावोद्ग्रविग्रहः ॥ ३४८ ॥
भूत्वा षशितं वर्षाञ्शतं चाह्नां विभुर्भुवः |
स दीर्घेरनघाल्लोकानासदत्सुकृतैः कृती ॥ ३४९ ॥</poem><noinclude></noinclude>
8y2solhy9hk4uu5ah77gw33g3ks7hb8
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४५
104
129659
348294
2022-08-27T18:24:50Z
Srkris
3283
/* अपरिष्कृतम् */ 02 c राजतरङ्गिणी <poem>क्षामं कण्ठगतप्राणं याचमानं सुतं पिता । पुत्रो वा पितरं त्यक्त्वा चकार स्वस्य पोषणम् ॥ २३ ॥ स्नाय्वस्थिशेषे बीभत्से स्वदेहेहंक्रियावताम् । अ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>02
c
राजतरङ्गिणी
<poem>क्षामं कण्ठगतप्राणं याचमानं सुतं पिता ।
पुत्रो वा पितरं त्यक्त्वा चकार स्वस्य पोषणम् ॥ २३ ॥
स्नाय्वस्थिशेषे बीभत्से स्वदेहेहंक्रियावताम् ।
अभूगोज्यार्थिनां युद्धं प्रेतानामिव देहिनाम् ॥ २४ ॥
रूक्षाभिभाषी क्षुत्क्षामो घोरो दिश्वक्षिणी क्षिपन् ।
एक एको जगज्जीवैरियेष स्वात्मपोषणम् ॥ २५ ॥
तस्मिन्महाभये घोरे प्राणिनामतिदुःसहे ।
दडशे लोकनाथस्य तस्यैव करुणाईता ॥ २६ ॥
निवारितप्रतीहारः स रत्नौषधिशोभिना ।
दर्शनेनैव दीनानामलक्ष्मीकुममच्छिनत् ॥ २७ ॥
सपत्नीको निजैः कोशैः संचयैर्मत्रिणामपि ।
क्रीतान्नः स दिवारात्रं प्राणिनः समजीवयत् ॥ २८ ॥
अटवीषु श्मशानेषु रथ्यास्ववसथेषु च ।
क्षुत्क्षामः क्ष्माभुजा तेन नहि कश्चिदुपैश्यत ॥ २९ ॥
ततो निःशेषितधनः क्षीणान्नां वीक्ष्य मेदिनीम् ।
क्षपायामेकदा देवीमेवमूचे स दुःखितः ॥ ३० ॥
देव्यस्मदपचारेण ध्रुवं केनापि दुस्तरा ।
जाता निरपराधानां जनानां व्यापदीदृशी ॥ ३१ ॥
धियामधन्यं यस्याग्रे लोकोयं शोकपीडितः ।
पश्यन्नशरणामुर्वीमनुग्राह्यो विपद्यते ॥ ३२ ॥
प्रजा निःशरणा एता अन्योन्यं बान्धवोज्झिताः ।
अरक्षतो भयेमुष्मिन्कि कार्य जीवितेन मे ॥ ३३ ॥
यथाकथंचिल्लोकोयं दिनान्येतानि यत्नतः ।
मयातिवाहितः सर्वो न च कोपि व्यपद्यत ॥ ३४ ॥</poem><noinclude></noinclude>
184fwpqjoxu311dfcmc5i2y5f5g5bwk
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४६
104
129660
348295
2022-08-27T18:25:07Z
Srkris
3283
/* अपरिष्कृतम् */ द्वितीयस्तरङ्गः । <poem>अतिक्रान्तप्रभावेयं कालदौरात्म्यपीडिता । निष्किचनाद्य संजाता पृथिवी गतगौरवा ॥ ३५ ॥ तदिमाः सर्वतो मना दारुणे व्यसनार्णवे । उपाय: कतमस्ता... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>द्वितीयस्तरङ्गः ।
<poem>अतिक्रान्तप्रभावेयं कालदौरात्म्यपीडिता ।
निष्किचनाद्य संजाता पृथिवी गतगौरवा ॥ ३५ ॥
तदिमाः सर्वतो मना दारुणे व्यसनार्णवे ।
उपाय: कतमस्तावत्समुद्धर्तु क्षमः प्रजाः ॥ ३६॥
निरालोको हि लोकोयं दुर्दिनग्रस्तभास्करः ।
कालरात्रिकुलैविष्वक्परीत इव वर्तते ॥ ३७ ।।
हिमसंघातदुर्लङ्घयक्षितिभृदुद्धनिर्गमाः ।
बद्धद्धारकुलायस्थखगवद्विवशा जनाः ॥ ३८ ॥
शूराश्च मतिमन्तश्च विद्यावन्तश्च जन्तवः ।
कालदौरात्म्यतः पश्य जाता निहतयोग्यताः ॥ ३९ ॥
आशाः काञ्चनपुष्पकुड्यलकुलच्छन्ना न काः क्ष्मातल
सौजन्यामृतर्वार्षभिस्तिलकितं सेव्यैर्न किं मण्डलम् ।
पन्थानः सुचिरोपचाररुचिरैर्व्याप्ता न कैः संस्तुतै-
स्तेषामत्र वसन्ति निद्रुतगुणाः कालेन ये मोहिताः ॥ ४० ॥
तदेष गलितोपायो जुहोमि ज्वलने तनुम् ।
न तु द्रष्टुं समर्थोस्मि प्रजानां नाशमीदृशम् ॥ ४१ ॥
धन्यास्ते पृथिवीपालाः सुखं ये निशि शेरते ।
पौरान्पुत्रानिव पुरः सर्वतो वीक्ष्य निर्वृतान् ॥ ४२ ॥
इत्युक्त्वा करुणाविष्टो मुखमाच्छाद्य वाससा |
निपत्य तल्पे निःशब्द रुरोद पृथिवीपतिः ॥ ४३ ॥
निवातस्तिमितैर्दीपैरुड्रीवैः कौतुकादिव ।
वीक्ष्यमाणाथ तं देवी जगाद जगतीभुजम् ॥ ४४ ॥
राजन्प्रजानां कुकृतैः कोयं मतिविपर्ययः ।
येनेतर इव स्वैरमधीरोचितमीहसे ॥ ४५ ॥</poem>
9<noinclude></noinclude>
e92hto0r8z3sqvajk6uz0mq85ng6b61
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४७
104
129661
348296
2022-08-27T18:25:20Z
Srkris
3283
/* अपरिष्कृतम् */ ३८ राजतरङ्गिणी <poem>यद्यसाध्यानि दुःखानि च्छेत्तुं न प्रभविष्णुता । तन्महीपाल महतां महत्त्वस्य किमङ्कनम् ॥ ४६ ॥ कः शक्रः कतमः स्रष्टा वराकः कतमो यमः । सत्यव्रता... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>३८
राजतरङ्गिणी
<poem>यद्यसाध्यानि दुःखानि च्छेत्तुं न प्रभविष्णुता ।
तन्महीपाल महतां महत्त्वस्य किमङ्कनम् ॥ ४६ ॥
कः शक्रः कतमः स्रष्टा वराकः कतमो यमः ।
सत्यव्रतानां भूपानां कर्तुं शासनलङ्घनम् ॥ ४७ ॥
पत्यौ भक्तिव्रतं स्त्रीणामद्रोहो मत्रिणां व्रतम् ।
प्रजानुपालनेनन्यकर्मता भूभृतां व्रतम् ॥ ४८ ॥
उत्तिष्ठ व्रतिनामग्य व विपर्योति मइचः ।
प्रजापाल प्रजानां ते नास्त्येव क्षुत्कृतं भयम् ॥ ४९ ॥
इति संरम्भतः प्रोक्ते तयानुध्याय देवताः ।
प्रतिगेहं गतप्राणः कपोतनिवहोपतत् ॥ ५० ॥
प्रातस्तन्नृपतिर्वीक्ष्य व्यरंसीन्मरणोद्यमात् ।
प्रजाश्च प्रत्यहं प्राप्तैः कपोतैर्जीवितं दधुः ॥ ५१ ॥
वस्त्वन्तरं किमपि तत्साध्वी नूनं ससर्ज सा |
जनताजीवितावाध्यै न कपोतास्तु तेभवन् ॥ ५२ ॥
तादृशां नहि निर्व्याजप्राणिकारुण्यशालिनाम् ।
हिंसया धर्मचर्यायाः शक्यं क्वापि कलङ्कनम् ॥ ५३ ॥
अभवन्निर्मलं व्योम देवीकृत्यैः सह क्रमात् ।
साकं भूपालशोकेन दुर्भिक्षं च शमं ययौ ॥ ५४ ॥
सा भूतिविभवोदग्रमग्रहारं द्विजन्मनाम् ।
सती कतीमुषां चक्रे रामुषां चापकल्मषा ॥ ५५ ॥
वर्षेः षशिता शान्ते पत्यौ विरहजो ज्वरः ।
तत्यजे ज्वलनज्वालानलिनप्रच्छदे तया ॥ ५६ ॥
सा यत्र शुचिचारित्रा विपन्नं पतिमन्वगात् ।
स्थानं जनैस्तद्वाक्पुष्टाटवीत्यद्यापि गद्यते ॥ ५७ ॥</poem><noinclude></noinclude>
5odtkkhayl8ivelfvd3d266wss5gm2q
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४८
104
129662
348297
2022-08-27T18:25:45Z
Srkris
3283
/* अपरिष्कृतम् */ द्वितीयस्तरङ्गः । <poem>चारुचारित्रया तत्र तया सन्त्रेवतारिते । नानापथागतानाथसार्थैरद्यापि भुज्यते ॥ ५८ ॥ आभ्यामभ्यधिकं कर्तुं शक्तिः कस्येति निश्चितम् । विच... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>द्वितीयस्तरङ्गः ।
<poem>चारुचारित्रया तत्र तया सन्त्रेवतारिते ।
नानापथागतानाथसार्थैरद्यापि भुज्यते ॥ ५८ ॥
आभ्यामभ्यधिकं कर्तुं शक्तिः कस्येति निश्चितम् ।
विचिन्त्यारोचकी धाता नापत्यं निर्ममे तयोः ॥ ५९ ॥
वेधाः परां धुरमुपैति परीक्षकाणा-
मिक्षोः फलप्रजनने न कृतश्रमो यः ।
विस्मारितोद्धुरसुधारसयोग्यतान्तु
तस्माद्देत्य किमिवाभ्यधिकं विदध्यात् ।। ६० ।।
दीर्घदुदिननष्टार्क राष्ट्रमात्मापचारतः |
ज्ञात्वा रायग्निसादेहं सा चकारेति केचन ॥ ६१ ॥
ततोन्यकुलजो राजा विजयोष्टावभूत्समाः ।
पत्तनेन परीतं यश्चकार विजयेश्वरम् ॥ ६२ ॥
सुतो महीमहेन्द्रस्य जयेन्द्रस्तस्य भूपतेः ।
क्ष्मामाजानुभुजो राजा बुभोजाथ पृथुप्रथः ॥ ६३ ॥
आलोलकीर्तिकल्लोलदुगूलवलनोज्ज्वलाम् ।
बभार यद्भुजस्तम्भो जयश्रीसालभञ्जिकाम् ॥ ६४ ॥
तस्याभूदद्भुतोदात्तो भवभक्तिविभूषितः ।
राज्ञः संधिगतिर्नाम मत्री मतिमतां वरः ॥ ६५ ॥
नास्त्युपायः स संसारे कोपि योपोहितुं क्षमः ।
भूपालमत्तकरिणामेषां चपलकर्णताम् ॥ ६६ ।।
अत्यद्भुतमतिः शङ्क्यः सोयमुक्त्वेति यद्वितैः ।
तस्मिन्धीसचिवे द्वेषस्तेनाग्राह्यत भूभुजा ॥ ६७ ॥
युग्मम् ॥
निवारितप्रवेशोथ स कोपात्तमहेतुकम् ।
निनाय हृतसर्वस्वं यावदायुर्दरिद्रताम् ॥ ६८ ॥</poem>
३९<noinclude></noinclude>
fcp260d9eolgt8y63eu7zj262xde1bl
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४९
104
129663
348298
2022-08-27T18:26:00Z
Srkris
3283
/* अपरिष्कृतम् */ ४० राजतरङ्गिणी <poem>तस्य भूपतिविद्वेषग्रीष्मोष्मपरिशोषिणः । आप्यायं राजपुरुषा वार्तयापि न चक्रिरे ॥ ६९ ॥ गिरं गभीरो गृह्णाति क्ष्माभृद्यावत्तदग्रगाः । उक्ता... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>४०
राजतरङ्गिणी
<poem>तस्य भूपतिविद्वेषग्रीष्मोष्मपरिशोषिणः ।
आप्यायं राजपुरुषा वार्तयापि न चक्रिरे ॥ ६९ ॥
गिरं गभीरो गृह्णाति क्ष्माभृद्यावत्तदग्रगाः ।
उक्तानुवादिनस्तावद्यक्तं प्रतिरवा इव ॥ ७० ॥
स तु राजविरुद्धत्वदारिद्र्याभ्यां न विव्यथे।
गतप्रत्यूहया प्रीतः प्राप्तया हरसेवया ॥ ७९ ॥
अथ भाव्यर्थमाहात्म्यात्पप्रथे प्रतिमन्दिरम् ।
राज्यं संधिमतेर्भावीत्यश्रुतापि सरस्वती ॥ ७२ ॥
नाचोदिता वाक्करतीत्याप्तेभ्यः श्रुतवान्नृपः ।
ततः संभूतसंत्रासः कारावेश्मान तं न्यधात् ॥ ७३ ||
तत्र तस्योग्रनिगडैः पीडिताङ्गेर्विशुष्यतः ।
पूर्णाभूद्दशमो वर्षा भूपतेश्चायुषोवधिः ॥ ७४ ॥
निष्पुत्रः स महीपालो मुमूर्षुर्दाहमादधे ।
रोगोत्थया पीडया च चिन्तया च तदीयया ॥ ७५ ॥
ऊष्मायमाणो विद्वेषवह्निना ज्वलतानिशम् ।
न विना तद्वधं मेने भवितव्यप्रतिक्रियाम् ॥ ७६ ।।
भाव्यर्थस्याबुधाः कुर्युरुपायं स्थगनाय यम् ।
स एवापावृतं द्वारं ज्ञेयं दैवेन कल्पितम् ॥ ७७॥
दग्धाङ्गारकदम्बके विलुठतः स्तोकोन्मिषत्तेजसो
वेधा वह्निकणस्य शक्तिमतुलामाधातुकामो हठात् ।
तन्निर्वापणमिच्छतः प्रतनुते पुंसः समीपस्थितः
संतापद्रुतभूरिसर्पिषि घटे पानीयकुम्भभ्रमम् ॥ ७८ ॥
अथ राजाज्ञया क्रूरैर्वधकर्माधिकारिभिः ।
निशि संधिमतिः शूले समारोप्य विपादितः ॥ ७९ ॥</poem><noinclude></noinclude>
iq6pdxcdinb33y7ad7lbnrf770obko1
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५६
104
129664
348299
2022-08-27T19:07:37Z
Srkris
3283
/* अपरिष्कृतम् */ द्वितीयस्तरङ्गः । <poem>तमन्तिकं पितुः प्राप्तं पत्न्या लक्ष्म्या च संश्रितम् । भुवा निमन्त्रयामासुर्मन्त्रिणो वंशयोग्यया ॥ १५१ ॥ अथार्यराजो विज्ञाय स्वराज्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>द्वितीयस्तरङ्गः ।
<poem>तमन्तिकं पितुः प्राप्तं पत्न्या लक्ष्म्या च संश्रितम् ।
भुवा निमन्त्रयामासुर्मन्त्रिणो वंशयोग्यया ॥ १५१ ॥
अथार्यराजो विज्ञाय स्वराज्यं भेदजर्जरम् ।
प्रतिचक्रे न शक्तोपि तस्थौ तु त्यक्तमुत्सुकः ॥ १५२ ।।
अचिन्तयच्च सत्यं मे संप्रीतो भूतभावनः ।
सिद्धिविघ्नानमून्दीर्घानपाकर्तुं समुद्यतः ॥ १५३ ॥
कृत्ये बहुनि निष्पाद्ये श्रमात्कौसीद्यमाश्रयन् ।
प्रावृषीवाध्वगो दिष्ट्या मोहितोस्मि न निद्रया ॥ १५४ ॥
स्वकाले त्यजता लक्ष्मी विरक्तां बन्धकीमिव ।
हठनिर्वासनव्रीडा दिष्ट्या नासादिता मया ॥ १५५ ।।
शैलूषस्येव मे राज्यरङ्गेस्मिन् वल्गतश्चिरम् ।
निर्व्यूढमपि वैरस्यं दिष्ट्या न प्रेक्षका गताः ॥ १५६ ॥
दिष्ट्या सदैव वैमुख्यमुच्चैरुद्घोषयञ्श्रियः ।
त्यागक्षणे न भीतोस्मि विकत्थन इवाहवे ॥ १५७ ॥
इति संचिन्तयन्नन्तः सर्वत्यागोन्मुखो नृपः ।
मनोराज्यानि कुर्वाणो दरिद्र इव पिप्रिये ॥१५८ ॥
अन्येयुः प्रकृतीः सर्वाः संनिपत्य सभान्तरे ।
ताभ्यः प्रत्यर्पयन्न्यासमिव राज्यं सुरक्षितम् ॥ १५९ ।।
उज्झितं स्वेच्छया तच्च प्रयत्नेनापि नाशकत् ।
तं स्वीकारयितुं कश्चित्फणीन्द्रमिव कञ्चकम् ॥ १६० ॥
अर्चालिङ्गमुपादाय सोथ प्रायादुदङ्मुखः । '
'धौतवासा निरुष्णीषः पद्भयामेव प्रजेश्वरः ॥ १६१ ॥
तस्य पादार्पितदृशो व्रजतो मौनिनः प्रभोः ।
पन्थानं जगृहुः पौरा निःशब्दस्रवदस्रवः ॥ १६२ ॥</poem>
१ प्रत्यार्पयत् इत्युचितम् ।
४७<noinclude></noinclude>
rul20bfu7f4atq3eaf43i78beuhhfpz
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५७
104
129665
348300
2022-08-27T19:07:58Z
Srkris
3283
/* अपरिष्कृतम् */ राजतरङ्गिणी <poem>स विलङ्घितगव्यूतिरुपविश्य तरोरधः । जनमेकैकमुद्वाष्पं न्यवर्तयत सान्त्वयन् ॥ १६३ ॥ पथि शिखरिणां मूले मूले विलम्ब्य जहजना- न्मितपरिकरो गच्छन्न... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>राजतरङ्गिणी
<poem>स विलङ्घितगव्यूतिरुपविश्य तरोरधः ।
जनमेकैकमुद्वाष्पं न्यवर्तयत सान्त्वयन् ॥ १६३ ॥
पथि शिखरिणां मूले मूले विलम्ब्य जहजना-
न्मितपरिकरो गच्छन्नूर्ध्व क्रमात्समदृश्यत ।
गहनवसुधाः संपूर्योच्चैर्वजन्स निजात्पदा-
नद इव विनिर्यातः स्तोकैः कृतानुगमो जलैः ॥ १६४ ॥
निःशेषं निकटात्स लोकमटवीमध्ये निरुन्धत्पदं
शोकावेशसबाष्पगद्गदपदं संमान्य चोत्सार्य च ।
भूर्जत्वक्परिरोधमर्मरभरुन्निद्राणसिद्धाध्वग-
श्रेणी मौलिमणिप्रभोज्ज्वलगुहागेहं जगाहे वनम् ॥ १६५ ॥
अथ वनसरसीतटदुमाधः
पुटकघटोदर संभृताम्बुपूराम् ।
वसतिमकृत वासरावसाने
शुचितरुपल्लवकल्पितोच्चतल्पाम् ।। १६६ ।।
शृङ्गासक्तमितातपाः शवलितच्छायाभुवः शाइलै-
रुत्फुल्लामलमल्लिकातलमिलत्सुप्त व्रजस्त्रीजनाः ।
सध्वाना वनपालवेणुरणितोन्मिथैः प्रपाताम्बुभिः
श्रान्तं दृक्पथमागतास्तमनयन्निद्रामदूराद्रयः ॥ १६७ ॥
वनकरिरसितैः पदे पदे स
प्रतिभटतां पटहध्वनेर्दधानैः ।
अमनुत रटितैश्च कर्करेटोः
परिगलितां गमनोन्मुखस्त्रियामाम् ॥ १६८ ॥
अन्येद्युविधिवदुपास्य पूर्वसंध्या-
मासन्ने नलिनसरस्यपास्तनिद्रः ।</poem><noinclude></noinclude>
oyv74jo3qlaialblsc5ma1qtwp6owt5
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५८
104
129666
348301
2022-08-27T19:08:15Z
Srkris
3283
/* अपरिष्कृतम् */ तृतीयस्तरङ्गः । <poem>क्ष्मापालः परिचितसोदराम्बु तीर्थं नन्दीशाध्युषितमवाप भूतभर्तुः ॥ १६९ ॥ नन्दिक्षेत्रे त्रिभुवनगुरोः सोग्रतस्तत्र याव- त्तस्थौ तावत्स्वय... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तृतीयस्तरङ्गः ।
<poem>क्ष्मापालः परिचितसोदराम्बु तीर्थं
नन्दीशाध्युषितमवाप भूतभर्तुः ॥ १६९ ॥
नन्दिक्षेत्रे त्रिभुवनगुरोः सोग्रतस्तत्र याव-
त्तस्थौ तावत्स्वयमभिमतावाप्तये जायते स्म ।
भस्मस्मेरः सुघटितजटाजूटबन्धोक्षसूत्री
रुद्राक्षाको जरढमुनिभिः सस्पृहं वीक्ष्यमाणः ॥ १७० ॥
भ्राम्यञ्श्रीकण्ठदत्तव्रतजनित महासत्क्रियो भैक्षहेतो-
भिक्षादानोद्यतासु प्रतिमुनिनिलयं संभ्रमात्तापसीषु ।
वृक्षैभिक्षाकपाले शुचिफलकुसुम श्रेणिभिः पूर्यमाणे
मान्यो वैराग्ययोगेप्यनुपनतपरप्रार्थनालाघवोभूत् ॥ १७१ ॥
इति श्रीकाश्मीरिकमहामात्यश्रीचण्पकप्रभुसुनोः कहणम्य कृतौ
राजतरङ्गिण्यां द्वितीयस्तरङ्गः ॥
शतद्वये वत्सराणामष्टभिः परिवर्जिते ।
अस्मिद्वितीये व्याख्याताः षट् प्रख्यातगुणा नृपाः ॥
४९
तृतीयस्तरङ्गः ।
मुञ्चेभाजिनमस्य कुम्भकुहरे मुक्ताः कुचाग्रोचिताः
किं भालज्वलनेन कज्जलमतः स्वीकार्यमणोः कृते ।
संघाने वपुरर्धयोः प्रतिवदन्नेवं निषेत्रेण्यः
कर्तव्ये प्रिययोत्तरानुसरणोधुक्तो हरः पातु वः ॥ १ ॥
अथोल्लसत्पृथुश्लाघमानिन्युर्मेघवाहनम् ।
गान्धारविषयं गत्वा सत्रिवाधिष्ठिताः प्रजाः ॥ २ ॥</poem><noinclude></noinclude>
75ydp01t2qu0duvnp53t7o5rp20ko9e
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५९
104
129667
348302
2022-08-27T19:09:57Z
Srkris
3283
/* अपरिष्कृतम् */ राजतरङ्गिणी <poem>रक्तप्रजस्य भूभर्तुः पश्चाल्लोकानुरञ्जनम् । तस्याज्ञायि जनैर्घोतक्षौमक्षालनसंनिभम् ॥ ३ ॥ स पुनर्बांधिसत्वानामपि सत्त्वानुकम्पिनाम् । चर्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>राजतरङ्गिणी
<poem>रक्तप्रजस्य भूभर्तुः पश्चाल्लोकानुरञ्जनम् ।
तस्याज्ञायि जनैर्घोतक्षौमक्षालनसंनिभम् ॥ ३ ॥
स पुनर्बांधिसत्वानामपि सत्त्वानुकम्पिनाम् ।
चर्यामुदात्तचरितैरत्यशेत महाशयः ॥ ४ ॥
तस्याभिषेक एवाज्ञां धारयन्तोधिकारिणः ।
सर्वतोमारमर्यादापटहानुद्घोषयन् ॥ ५ ॥
कल्याणिना प्राणिवधे तेन राष्ट्रान्निवारिते ।
निष्पापां प्रापिता वृत्ति स्वकोशात्सौनिकादयः ॥ ६ ॥
तस्य राज्ये जिनस्येव मारविद्वेषिणः प्रभोः ।
ऋतौ घृतपशुः पिष्टपशुर्भूतबलावभूत् ॥ ७ ॥
स मेघवननामानमग्रहारं विनिर्ममे ।
मयुष्टग्रामकृत्पुण्यज्येष्ठं मेघमठं तथा ॥ ८ ॥
भोगाय चैप्यभिक्षूणां वल्लभास्यामृतप्रभा |
विहारमुच्चैरमृतभवनाख्यमकारयत् ॥ ९ ॥
देश्यैकदेशाल्लोर्नाम्नः प्राप्तस्तस्याः पितुर्गुरुः ।
स्तुन्पा तद्भाषया प्रोक्तो लोस्तोन्पास्तूपकार्यकृत् ॥ १० ॥
चक्रे नडवने राज्ञो यूकदेव्यभिधा वधूः ।
विहारमद्भुताकारं सपत्नीस्पर्धयोद्यता ॥ ११ ॥
अर्धे यद्भिवः शिक्षाचारास्तत्रापितास्तया ।
अर्धे गार्हस्थ्यगर्हाश्च सस्त्रीपुत्रपशुत्रियः ॥ १२ ॥
अथेन्द्रदेवीभवनमिन्द्रदेव्यभिधा व्यधात् ।
विहारं सचतुःशालं स्तूपं भूपप्रियापरा ॥ १३ ॥
अन्याभिः खाद्नामम्माप्रमुखाभिर्निजाख्यया ।
देवीभिस्तस्य महिता विहारा वहवः कृताः ॥ १४ ॥</poem>
१ लोः स्तुन्पा इति स्यात् । २ शिष्टाचाराः इति स्यात् । ३ पशुश्रियः इति स्यात् ।<noinclude></noinclude>
cq381ha3z7qhulz5o0e239ym87k1q02
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६४
104
129668
348303
2022-08-27T19:22:39Z
Srkris
3283
/* अपरिष्कृतम् */ तृतीयस्तरङ्गः । <poem>तं च स प्रतिगृह्णन्तं प्रणयादुष्णवारणम् । जगाद गुणिनामग्यो वरुणं धरणीधवः ॥ ६३॥ कल्पद्रुमाश्च सन्तश्च नार्हन्ति समशीर्षिकाम् । अर्थिनां प्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तृतीयस्तरङ्गः ।
<poem>तं च स प्रतिगृह्णन्तं प्रणयादुष्णवारणम् ।
जगाद गुणिनामग्यो वरुणं धरणीधवः ॥ ६३॥
कल्पद्रुमाश्च सन्तश्च नार्हन्ति समशीर्षिकाम् ।
अर्थिनां प्रार्थिताः पूर्वे फलन्त्यन्ये स्वयं यतः ॥ ६४ ॥
अवालम्बिष्यत च्छत्रं कथं नः पुण्यंपण्यताम् ।
तत्प्रार्थयिष्यत न चेदातपकृतये भवान् ॥ ६५ ॥
वदन्यः संविभागेभ्यः पूर्ण कुर्यादनुग्रहम् ।
छाययाप्याययन्दद्यात्फलान्यपि महीरुहः ॥ ६६ ॥
तदेवं विहितोदात्तसंविभागाभिचोदितः
जनोयं भगवन्किचिद्वरं प्रार्थयतेपरम् ॥ ६७ ॥
वशीकृतेयं पृथिवी कृत्स्ना भवदनुग्रहात् ।
जेतुं द्वीपान्कथ्यतां तु युक्तिः पाथोधिलङ्घने ॥ ६८ ॥
इत्यर्थ्यमानोकथयद्भूमिपालं जलेश्वरः ।
।
तितीर्यौ भवति स्तम्भं नीयतेम्भो मयाम्बुधेः ॥ ६९ ॥
ततो महान्प्रसादोयमित्युक्ते पृथिवीभुजा ।
तिरो बभूव भगवान्वरुणः सोष्णवारणः ॥ ७० ॥
अन्येविस्मय स्मेरैर्बलैः सीमन्तयञ्जलम् ।
प्रभावस्तम्भितक्षोभं प्रोत्ततार स वारिधिम् ॥ ७९ ॥
गुणरत्नाकरः शैलं स रत्नाकरशेखरम् ।
नानारत्नाकरं सैन्यैरारुरोहाथ रोहणम् ॥ ७२ ॥
तत्र तालीतरुवनच्छायाध्यासितसैनिकम् ।
प्रीत्या लङ्काधिराजस्तमुपतस्थे विभीषणः ॥ ७३ ॥
समागमः स शुशुभे नरराक्षसराजयोः ।
बन्दिनादाश्रुतान्योन्यप्रथमालापसंभ्रमः ॥ ७४</poem><noinclude></noinclude>
q4zzf32px3d7pim8y8h1wz8vejf1psw
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६५
104
129669
348304
2022-08-27T19:22:53Z
Srkris
3283
/* अपरिष्कृतम् */ राजतरङ्गिणी <poem>अथ रक्षः पतिर्लङ्कां नीत्वालंकरणं क्षितेः । अमर्त्यसुलभाभिस्तं विभूतिभिरुपाचरत् ॥ ७५ ॥ यदासीत्पिशिताशा इत्यन्वर्थ नाम रक्षसाम् । तदा तदाज्ञ... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>राजतरङ्गिणी
<poem>अथ रक्षः पतिर्लङ्कां नीत्वालंकरणं क्षितेः ।
अमर्त्यसुलभाभिस्तं विभूतिभिरुपाचरत् ॥ ७५ ॥
यदासीत्पिशिताशा इत्यन्वर्थ नाम रक्षसाम् ।
तदा तदाज्ञाग्रहणे प्रापि तदृढिशब्दताम् ॥ ७६ ॥
रक्षःशिरःप्रतिच्छन्दैः स्थिरप्रणतिसूचकैः ।
सनाथशिखरान्प्रादात्तस्मै रक्षः पतिर्ध्वजान् ॥ ७७ ॥
पाराद्वारिनिधेः प्राप्ताः कश्मीरेष्वधुनापि ये |
राज्ञां यात्रासु निर्यान्ति ख्याताः पारध्वजाः पुरः ॥ ७८ ॥
इत्थमा राक्षसकुलं प्राणिहिंसां निषिध्य सः ।
स्वमण्डलं प्रति कृती न्यवर्तत नराधिपः ॥ ७९ ॥
ततः प्रभृति तस्याज्ञा सार्वभौमस्य भूपतेः ।
हिंसाविरतिरूपा सा न कैश्चिदुदलङ्ग्यत ॥ ८० ॥
क्षुद्रैरुद्रादिभिर्नाप्सु सिंहाद्यैर्गहने न च ।
न श्येनप्रमुखैर्व्याम्नि तद्राज्ये जन्तवो हताः ॥ ८१ ॥
अतिक्रामति कालेथ कोपि शोकाकुलो द्विजः ।
पुत्रं गदार्तमादाय द्वारि चक्रन्द भूपतेः ॥ ८२ ॥
दुर्गया प्रार्थितं राजन्पश्वाहारं विनैष मे ।
अनन्यसंततेः सुनुर्वरेणाद्य विपद्यते ॥ ८३ ॥
यद्यहिंसाग्रहेणेमं क्षितिपाल न रक्षसि ।
एतद्विपत्तौ तत्कोन्यो निमित्तं प्रतिभाति मे ॥ ८४ ॥
निर्णयो वर्णगुरुणा त्वयैवैष प्रदीयताम् ।
ब्राह्मणस्य पशोर्वा स्यात्प्राणानां कियदन्तरम् ॥ ८५ ॥
तपःस्थानपि ये जघ्नुर्ब्राह्मणप्राणलब्धये ।
हा मातस्तेधुना भूमे प्रजापालास्तिरोहिताः ॥ ८६ ॥</poem>
१ प्राप इत्युचितम् ।
:<noinclude></noinclude>
onwg658wtowga5k07c10ayrg34bd6ii
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६६
104
129670
348305
2022-08-27T19:23:07Z
Srkris
3283
/* अपरिष्कृतम् */ तृतीयस्तरङ्गः । <poem>इति ब्रुवात साक्षेपं शोकरूक्षाक्षरं द्विजे । आपन्नार्तिहरो राजा चिरमेवं व्यचिन्तयत् ॥ ८७ ॥ न वध्याः प्राणिन इति प्राङ्मया समयः कृतः । विप्र... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तृतीयस्तरङ्गः ।
<poem>इति ब्रुवात साक्षेपं शोकरूक्षाक्षरं द्विजे ।
आपन्नार्तिहरो राजा चिरमेवं व्यचिन्तयत् ॥ ८७ ॥
न वध्याः प्राणिन इति प्राङ्मया समयः कृतः ।
विप्रार्थमपि किं कुर्यो स प्रतिज्ञातविप्लवम् ॥ ८८ ॥
निमित्तीकृत्य मामद्य विपद्येत द्विजो यदि ।
तत्राप्यत्यन्तपापीयानर्थः संकल्पविलवः ॥ ८९ ॥
नैति मे संशयभ्रान्तमेकपक्षावलम्बनम् ।
संभेदावर्तपतितं प्रसूनमिव मानसम् ॥ ९० ॥
तत्स्वदेहोपहारेण दुर्गा तोषयता मया ।
प्रतिज्ञया समं न्याय्यं रक्षितुं जीवितं द्वयोः ॥ ९१ ॥
इति संचिन्त्य सुचिरं देहदानोद्यतो नृपः ।
श्वः प्रियं तव कर्तास्मीत्युक्त्वा विप्रं व्यसर्जयत् ॥ ९२ ॥
क्षपायां क्षमापतिमथ स्वमुपाहर्तुमुद्यतम् ।
निषिध्य दुर्गा व्यधित प्रकृतिस्थं द्विजन्मजम् ॥ ९३ ॥
इत्याद्यद्यतनस्यापि चरितं तस्य भूपतेः ।
पृथग्जनेष्वसंभाव्यं वर्णयन्तस्त्रपामहे ॥ ९४ ।।
अथवा रचनानिर्विशेषमार्षेण वर्त्मना ।
प्रस्थिता नानुरुन्धन्ति श्रोतृचित्तानुवर्तनम् ॥ ९५ ।।
तस्मिन्नस्तं गते भुक्त्वा क्ष्मां चतुत्रिंशतं समाः ।
अनादित्य मिवाशेषं निरालोकमभूज्जगत् ॥ ९६ ॥
अथ क्ष्माभृद्ररक्ष क्ष्मां श्रेष्ठसेनस्तदात्मजः |
प्राहुः प्रवरसेनं यं तुञ्जीनं चाञ्जसा जनाः ॥ ९७ ॥
दोः स्तम्भसंभृतासक्तौ कृपाणमणिदर्पणे ।
संक्रान्तेवोन्मुखी यस्य भुवनश्रीर्व्यभाव्यत ॥ ९८ ।।</poem>
८
५७<noinclude></noinclude>
qio1a1q2724wwg5qboiatpo3ybka5ha
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६७
104
129671
348306
2022-08-27T19:23:18Z
Srkris
3283
/* अपरिष्कृतम् */ राजतरङ्गिणी <poem>समातृचक्रं निर्माय यः पूर्व प्रवरेश्वरम् । पुण्याः पुराणाधिष्ठाने प्रतिष्ठा विविधा व्यधात् ॥ ९९ ॥ गृहाङ्गन्नमिव क्षोणीं गणयन्वशवर्तिनीम् । त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>राजतरङ्गिणी
<poem>समातृचक्रं निर्माय यः पूर्व प्रवरेश्वरम् ।
पुण्याः पुराणाधिष्ठाने प्रतिष्ठा विविधा व्यधात् ॥ ९९ ॥
गृहाङ्गन्नमिव क्षोणीं गणयन्वशवर्तिनीम् ।
त्रिगर्तौवों ग्रामसख्ये प्रवरेशाय यो ददौ ॥ १०० ॥
ईशो नृपाणां निःशेषक्ष्माकेदारकुटुम्बिनाम् ।
स समात्रिशतं भूभृदनिस्त्रिंशाशयोभवत् ॥ १०१ ॥
हिरण्यतोरमाणाख्यौ व्यधत्तामथ तत्सुतौ ।
साम्राज्य युवराजत्वभाजने रञ्जनं क्षितेः ॥ १०२ ॥
वालाहतानां प्राचुर्य विनिवार्यासमञ्जसम् ।
तोरमाणेन दीन्नाराः स्वाहताः संप्रवर्तिताः ॥ १०३ ॥
मामवशाय राशेव कस्मादेतेन वल्गितम् ।
इति तं पूर्वजो राजा क्रोधनो बन्धने व्यधात् ॥ १०४ ॥
चिरं स्थितित्यक्तशुचस्तत्र तस्याञ्जनाभिधा |
ऐक्ष्वाकस्यात्मजा राशी वज्रेन्द्रस्यास्त गुर्विणी ॥ १०५ ॥
आसन्नप्रसवा भर्त्रा सा त्रपार्तेन बोधिता ।
सुतं प्रविष्टा प्रासोष्ट कुलालनिलये क्वचित् ॥ १० ॥
स कुम्भकारगेहिन्या काक्येव पिकशावकः ।
पुत्रीकृतो राजपुत्रः पर्याप्तं पर्यवर्धत ॥ १०७ ॥
जनयित्र्याः कुलाल्याश्च रक्षित्र्या विदितोभवत् ।
रत्नसूतेर्भुजंग्याश्च प्रच्छन्न इव शेवधिः ॥ १०८ ॥
पौत्रः प्रवरसेनस्य गिरा मातुर्नृपात्मजः ।
पैतामहेन नाम्मैव कुलाल्या ख्यापितोभवत् ॥ १०९ ॥
वर्धमानः स संपर्क न सेहे सहवासिनाम् ।
तेजस्विमैत्रीरसिकः शिशुः पद्म इवाम्भसाम् ॥ ११० ॥</poem>
१ भ्रात्राहतानां इति स्यात् ।<noinclude></noinclude>
qxebunfsd4yuckm46co7w1aqto5g1gx
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६८
104
129672
348307
2022-08-27T20:18:34Z
Srkris
3283
/* अपरिष्कृतम् */ तृतीयस्तरङ्गः । स <poem>तं कुलीनैश्च शूरैश्च विद्याविद्भिश्च दारकैः । अन्वीतमेव ददृशुः क्रीडन्तं विस्मयाजनाः ॥ १११ ॥ स्ववृन्दस्यात्युदारौजा राजा चक्रे स दारकैः... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तृतीयस्तरङ्गः ।
स
<poem>तं कुलीनैश्च शूरैश्च विद्याविद्भिश्च दारकैः ।
अन्वीतमेव ददृशुः क्रीडन्तं विस्मयाजनाः ॥ १११ ॥
स्ववृन्दस्यात्युदारौजा राजा चक्रे स दारकैः ।
मृगेन्द्रशावः क्रीडद्भिर्वने बालमृगैरिव ॥ ११२ ॥
संविभेजेनुजग्राह वशीचक्रे च सोर्भकान् ।
अराजोचितमाचारं नैव कंचिदसेवत ॥ ११३ ॥
भाण्डादि कर्तुं मृत्पिण्डं कुम्भकारैः समर्पितम् ।
स्वीकृत्य चक्रिरे तेन शिवलिङ्गपरम्पराः ॥ ११४ ॥
तथा साश्चर्यचर्यः स क्रीडञ्जातु व्यलोक्यत ।
मातुलेन जयेन्द्रेण सादरं चाभ्यनन्द्यत ॥ ११५ ॥
आवेद्यमानं शिशुभिस्तं जयेन्द्रोयमित्यसौ ।
भूपालवत्सावहेलं पश्यन्नन्वग्रहीदिव ॥ ११६ ॥
संभाव्य सत्त्वावष्टम्भात्तमसामान्यवंशजम् ।
सादृश्याद्भगिनी भर्तुर्भागिनेयमशङ्कत ॥ ११७ ॥
सत्वरस्तत्त्व जिज्ञासारसेनानुससार तम् ।
प्राप्तस्तद्गृहमौत्सुक्यात्स्वसारं च व्यलोकयत् ॥ ११८ ॥
सा स चान्योन्यमुन्मन्यू पश्यन्तौ भ्रातरौ चिरात् ।
निःश्वासद्विगुणोष्माणि मुहुरभ्रूण्यमुञ्चताम् ॥ ११९ ॥
कुलाल्या दारको मातः कावेताविति पृष्टवान् ।
अकथ्यतेत्थं वत्सैषा मातायं मातुलश्च ते ॥ १२० ॥
पितुर्बन्धेन सक्रोधं तं कालापेक्षयाक्षमम् ।
शिक्षयित्वा जयेन्द्रोथ कार्यशेषाय निर्ययौ ॥ १२१ ॥
उत्पिञ्जोत्पादनात् सज्जे तस्मिन्भ्रात्रा यदृच्छया ।
बन्धात्त्यक्तो नृतरणिस्तोरमाणोस्तमायया ॥ १२२ ॥</poem><noinclude></noinclude>
lgozf3eznhp1xy8ziwhhxd5ujuq3u3t
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६९
104
129673
348308
2022-08-27T20:18:49Z
Srkris
3283
/* अपरिष्कृतम् */ 6⁰ राजतरङ्गिणी <poem>निवार्य मरणोद्योगं मातुर्निवेंदखेदितः । ययौ प्रवरसेनोथ तीर्थोत्सुक्याद्दिगन्तरम् ॥ १२३ ॥ रक्षित्वा दशमासोनाः क्ष्मामेकत्रिंशतिं समाः । त... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>6⁰
राजतरङ्गिणी
<poem>निवार्य मरणोद्योगं मातुर्निवेंदखेदितः ।
ययौ प्रवरसेनोथ तीर्थोत्सुक्याद्दिगन्तरम् ॥ १२३ ॥
रक्षित्वा दशमासोनाः क्ष्मामेकत्रिंशतिं समाः ।
तस्मिन्क्षणे हिरण्योपि शान्ति निःसंततिर्ययौ ॥ १२४ ॥
तत्रानेहस्युज्जयिन्यां श्रीमान्हर्षापराभिधः ।
एकच्छत्रश्चक्रवर्ती विक्रमादित्य इत्यभूत् ॥ १२५ ॥
भूपमद्भुतसौभाग्यं श्रीर्वद्धरभसाभजत् ।
विहाय हरिवाहूंश्च चतुरः सागरांश्च यम् ॥ १२६ ॥
लक्ष्मी कृत्वोपकरणं गुणे येन प्रवर्धिते ।
श्रीमत्सु गुणिनोद्यापि तिष्ठन्त्युद्धुरकंधराः ॥ १२७ ॥
म्लेच्छोच्छेदाय वसुधां हरेरवतरिष्यतः ।
शकान्विनाश्य येनादौ कार्यभारो लघुकृतः ॥ १२८ ॥
नानादिगन्तराख्यातं गुणवत्सुलभं नृपम् ।
तं कविर्मातृगुप्ताख्यः सर्वास्थानस्थमासदत् ॥ १२९ ॥
स गम्भीरस्य भूभर्तुरनुभावं महाद्भुतम् ।
विविधास्थानसंवृद्धस्तस्याभ्यूह्य व्यचिन्तयत् ॥ १३० ॥
सोयमासादितः पुण्यैः क्षोणिपालो गुणिप्रियः ।
परभागोपलम्भाय पूर्वेमुष्य महीभुजः ॥ १३१ ॥
यस्मिन्राजनि तत्त्वज्ञैः सूरिभिः संभृतश्रुतैः ।
नाञ्जलिर्दीयते जातु मानाय च गुणाय च ॥ १३२ ॥
भङ्ग्यामुष्मिन्विद्धती स्वाभिप्रायप्रकाशनम् ।
वैदग्ध्यवन्ध्यतां नैति बुद्धिः कुलवधूरिव ॥ १३३ ॥
खिलीकृतखलालापे युक्तायुक्तविवेक्तरि ।
नायाति सेव्यमानेस्मिन्स्वगुणोनर्थकारिताम् ।। १३४ ॥</poem><noinclude></noinclude>
ew4eaju4kb68u6sssgmduux4az486j8
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७५
104
129674
348309
2022-08-27T20:19:07Z
Srkris
3283
/* अपरिष्कृतम् */ राजतरङ्गिणी <poem>भुञ्जानाः पवनं सरीसृपगणाः प्रख्यापिता भोगिनो गायद्भृङ्गनिवारका निगदिता विस्तीर्णकर्णा गजाः । यश्चाभ्यन्तरसंभृतोष्मविकृतिः प्रोक्तः शमी स... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>राजतरङ्गिणी
<poem>भुञ्जानाः पवनं सरीसृपगणाः प्रख्यापिता भोगिनो
गायद्भृङ्गनिवारका निगदिता विस्तीर्णकर्णा गजाः ।
यश्चाभ्यन्तरसंभृतोष्मविकृतिः प्रोक्तः शमी स द्रुमो
लोकेनेति निरर्गलं प्रलपता सर्व विपर्यासितम् ॥ १९४ ॥
अथवा विद्यतेमुष्य न काव्यनभिगम्यता |
लक्ष्मीप्रणयिनो येन कृताः प्रणयिनां गृहाः ॥ १९५ ॥
त्यागिनो निष्कलङ्कस्य को दोषोस्य महीपतेः ।
ममापुण्यं तु तन्निन्द्यं यच्छ्रेयः प्रतिबन्धकम् ॥ १९६ ॥
रत्नोज्ज्वलाः प्रविकिरंल्लहरीः समीरै-
रब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः ।
दोषोर्थिनः स खलु भाग्यविपर्ययाणां
दातुर्मनागपि न तस्य तु दातृतायाः ॥ १९७ ॥
उत्तानफललुब्धानां वरं राजोपजीविनः ।
न तु तत्स्वामिनस्तीव्रपरिक्लेशैः फलन्ति ये ॥ १९८ ॥
तिष्ठन्ति ये पशुपतेः किल पादमूले
संप्राप्यते झटिति तैर्नहि भस्मनोन्यत् ।
ये तद्वृषस्य तु समुज्ज्वलजातरूप-
प्रात्या न कानि सुदिनानि सदैव तेषाम् ॥ १९९ ॥
चिन्तयन्नपि पश्यामि न कंचिद्दोषमात्मनः ।
यातो विरक्तिं यं ज्ञात्वा सेव्यमानोप्ययं नृपः ॥ २०० ॥
अथवा नाहतोन्येन संप्राप्तोन्तिकमाप्नुयात् ।
कः फलेनाभिसंबन्धं गतानुगतिकात्प्रभोः ॥ २०१ ॥
अन्तर्ये सततं लुठन्त्यगणितास्तानेव पाथोधरै
रात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ ।</poem><noinclude></noinclude>
ks833avj9kg1czrh4gz4zsocj4xd7zp
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७६
104
129675
348310
2022-08-27T20:26:52Z
Srkris
3283
/* अपरिष्कृतम् */ तृतीयस्तरङ्गः । <poem>व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते स्वामिभिः ॥ २०२ ॥ इदं संचिन्तयन्सोभूत्सेव... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तृतीयस्तरङ्गः ।
<poem>व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः
प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते स्वामिभिः ॥ २०२ ॥
इदं संचिन्तयन्सोभूत्सेव्ये तस्मिन्निरादरः ।
खिन्नस्य हि विपर्येति तत्त्वज्ञस्यापि शेमुषी ॥ २०३ ॥
प्रभातायां विभावर्यामथास्थानस्थितो नृपः ।
आकार्यतां मातृगुप्त इति क्षत्तारमादिशत् ॥ २०४ ॥
ततः प्रधावितानेकप्रतीहारप्रवेशितः ।
प्रविवेश महीभर्तुस्त्यक्ताश इव सोन्तिकम् ॥ २०५ ॥
तस्मै कृतप्रणामाय मुहूर्तादेव पार्थिवः ।
भ्रूसंज्ञितेन व्यतरल्लेखं लेखाधिकारिणा ॥ २०६ ॥
स्वयं च तमुवाचाङ्ग कश्मीरान्वेत्ति किं भवान् ।
गत्वा तत्राधिकारिभ्य एतच्छासनमर्प्यताम् ॥ २०७ ॥
स शापितोस्मद्देहेन यो लेखं वाचयेत्पथि ।
संविदेषा प्रयत्नेन विस्मर्तव्या न जातुचित् ॥ २०८ ॥
अविज्ञाताशयो राज्ञस्तामाज्ञां क्लेशशङ्कितः ।
सोबुद्ध दहनज्वालां न तु रत्नाङ्कुरद्युतिम् ॥ २०९ ॥
यथादेशस्तथेत्युक्त्वा मातृगुप्ते विनिर्गते ।
निर्गर्वः पूर्ववद्राजा तस्थावाप्तैः सहालपन् ॥ २१० ॥
अथाक्लेशोचितं क्षाममपाथेयमबान्धवम् ।
दृष्ट्वा यान्तं मातृगुप्तं निनिन्देति नृपं जनः ॥ २११ ॥
अहो नरेश्वरस्येयं यत्किंचनविधायिता ।
पृथग्जनोचिते कर्मण्यर्हतो निदधाति यः ॥ २१२ ॥
दुराशया धृतक्लेशं सेवमानमहर्निशम् ।
ध्रुवं क्लेशाईमेवैनं ज्ञातवानबुधो नृपः ॥ २१३ ॥</poem>
६७<noinclude></noinclude>
4krqau4p5yyis9va9fjh3sd2dlbtuge
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७७
104
129676
348311
2022-08-27T20:27:09Z
Srkris
3283
/* अपरिष्कृतम् */ राजतरङ्गिणो <poem>उपायं तं पुरस्कृत्य सेवते सेवकः प्रभुम् । अनन्तरज्ञस्तत्रैव योग्यं तं किल मन्यते ॥ २१४ ॥ सुखार्थी नागारिप्रतिभयशमात्प्रत्युत सुखं जहौ शेषस्तल... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>राजतरङ्गिणो
<poem>उपायं तं पुरस्कृत्य सेवते सेवकः प्रभुम् ।
अनन्तरज्ञस्तत्रैव योग्यं तं किल मन्यते ॥ २१४ ॥
सुखार्थी नागारिप्रतिभयशमात्प्रत्युत सुखं
जहौ शेषस्तल्पीकृततनु निषेव्यासुररिपुम् ।
यतस्तेना मुष्मिन्नधिगतवता क्लेशसहतां
श्रमादायि न्यस्तं निरवधि घराभारवहनम् ॥ २१५ ॥
अयमेतद्गृहीतेषु गुणवत्सु गुणाधिकम् ।
आत्मानं गुणवान्पश्यन्नास्थयैनमशिश्रियत् ॥ २१६ ॥
अनन्तरज्ञः कोन्योस्माद्गुणान्दर्शयतेधिकान् ।
अस्मै गुणवते पूजां यश्चकार किलेटशीम् ॥ २१७ ॥
यो नानाद्युतिमत्पदार्थरसिकोसारेपि शक्रायुधे
सप्रेमा स विलोक्य वर्हमिह मे किं किं न कुर्यात्प्रियम् ।
इत्याविष्कृतबर्हराजि नटते यो बहिणेम्भोलवा-
नान्यन्मुञ्चति तं विहाय जलदं कोन्योस्ति शून्याशयः ॥ २१८ ॥
गच्छतो मातृगुप्तस्य निर्देन्यस्यैव वर्त्मसु ।
नाभूद्भाव्यर्थमाहात्म्याद्विकल्पः कोपि चेतसि ॥ २१९ ॥
अहंपूर्विकयोयद्भिनिमित्तैः शुभशंसिभिः ।
स वितीर्णकरालम्ब इव न श्रममाददे ॥ २२० ॥
अपश्यत्स फणाकोटौ खञ्जरीटमहेः पथि ।
स्वप्ने प्रासादमारुह्य स्वं चोल्लङ्घतसागरम् ॥ २२१ ॥
अचिन्तयच्च शास्त्रज्ञो निमित्तैः शुभशंसिभिः ।
एतैर्भूभर्तुरादेशो ध्रुवं मे स्याच्छुभावहः ॥ २२२ ॥
फलं मम तनीयोपि कश्मीरेषु भवेद्यदि ।
अनर्घदेशमाहात्म्यात्किं किं नातिशयेत तत् ॥ २२३ ॥</poem>
१ यं इत्युचितम् |
1.<noinclude></noinclude>
te68uxo0jsm3uob4q37iisvfsdbg4s6
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७८
104
129677
348312
2022-08-27T20:27:24Z
Srkris
3283
/* अपरिष्कृतम् */ तृतीयस्तरङ्गः । <poem>अकृच्छ्रलङ्घयाः पन्थानो वल्लभातिथयो गृहाः । उपानमन्गच्छतोस्य सत्क्रियाच पदे पदे ॥ २२४ ॥ इत्थं विलङ्गिताध्वा स लोलानौकहशाद्वलम् । मङ्गल्य... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तृतीयस्तरङ्गः ।
<poem>अकृच्छ्रलङ्घयाः पन्थानो वल्लभातिथयो गृहाः ।
उपानमन्गच्छतोस्य सत्क्रियाच पदे पदे ॥ २२४ ॥
इत्थं विलङ्गिताध्वा स लोलानौकहशाद्वलम् ।
मङ्गल्यदधिपात्राभं ददर्शाग्रे हिमाचलम् ॥ २२५ ॥
सरलस्यन्दसुभगा गङ्गाशीकरवाहिनः ।
प्रत्युद्ययुस्तं मरुतः पाल्यायाः संस्तुता भुवः ॥ २२६ ॥
क्रमवर्ताभिधाने स प्रदेशे प्राप्तवांस्ततः ।
ढक्कं काम्बुवनामानं योद्य शूरपुरे स्थितः ॥ २२७ ॥
नानाजनपदाकीर्णे स्थाने तत्राथ शुश्रुवान् ।
काश्मीरिकान्महामात्यान्स्थितान्केनापि हेतुना ॥ २२८ ॥
ततोपनीतप्राग्वेषः प्रावृतो धवलांशुकैः ।
स जगामान्तिकं तेषां दातुं नृपतिशासनम् ॥ २२९ ॥
तं प्रयान्तं समुद्यद्भिः शकुनैः सूचितोदयम् ।
पान्थाः केप्यन्वयुर्द्रष्टुं निमित्तानां फलोद्गमम् ॥ २३० ॥
श्रुत्वाथ विक्रमादित्यदूतः प्राप्त इति द्रुतम् ।
द्वाःस्थाः काश्मीरमत्रिभ्यस्तमासन्नं न्यवेदयन् ॥ २३१ ॥
आगच्छत प्रविशतेत्युच्यमानोथ सर्वतः ।
स तान्समस्तसामन्तानाससादानिवारितः ॥ २३२ ॥
यथाप्रधानं सचिवैर्विहितोचितसत्क्रियः ।
ततः परार्ध्यमध्यास्त तन्निदर्शितमासनम् ॥ २३३ ॥
कृतार्हणैरथामात्यैराज्ञां पृष्टो महीभुजः ।
शनैस्तच्छासनं तेभ्यो लज्जमान इवार्पिपत् ॥ २३४ ॥
तेभिवन्द्य प्रभोर्लेखमुपांशु मिलितास्ततः ।
उन्मुच्य वाचयित्वैतमवोचन्विनयानताः ॥ २३५ ॥</poem>
६९<noinclude></noinclude>
is68lydu39y5khbrbd5q7fagd1z3dut
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७९
104
129678
348313
2022-08-27T20:27:39Z
Srkris
3283
/* अपरिष्कृतम् */ ७० राजतरङ्गिणी <poem>मातृगुप्त इति श्लाघ्यं भवतामेव नाम किम् । एवमेवैतदित्यूचे सोपि तान्विहितस्मितः ॥ २३६ ॥ कः कोत्र संनिधातॄणामित्यत्र्यत वाक्ततः । राज्याभिषे... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>७०
राजतरङ्गिणी
<poem>मातृगुप्त इति श्लाघ्यं भवतामेव नाम किम् ।
एवमेवैतदित्यूचे सोपि तान्विहितस्मितः ॥ २३६ ॥
कः कोत्र संनिधातॄणामित्यत्र्यत वाक्ततः ।
राज्याभिषेकसंभारो दृश्यते स्म च संभृतः ॥ २३७ ॥
ततः कलकलोत्तालभूरिलोकसमाकुलः ।
प्रदेशः क्षणमात्रेण सोभूत्क्षुभ्यन्निवार्णवः ॥ २३८ ॥
अथ प्राङ्मुखसौवर्णभद्रपीठप्रतिष्ठितः ।
संनिपत्त्य प्रकृतिभिर्मातृगुप्तोभ्यषिच्यत ॥ २३९ ॥
तस्य विन्ध्यतटव्यूढवक्षसः परिनिर्लुठत् ।
सशब्दमभिषेकाम्बु रेवास्रोत इवाबभौ ॥ २४० ॥
अथ स्नातानुलिप्ताङ्गं सर्वाङ्गामुक्तभूषणम् ।
व्यजिज्ञपंस्तं राजानं ऋान्तराजासनं प्रजाः ॥ २४१ ।।
अथितेन स्वयं त्रातुं विक्रमादित्यभूभुजा ।
निर्दिष्टः स्वसमानस्त्वं शाधि नः पृथिवीमिमाम् ॥ २४२ ॥
मण्डलानि विलभ्यन्ते येनानेन प्रतिक्षणम् ।
मा मंस्था मण्डलं राजन्विलब्धं तदिदं परैः ॥ २४३ ॥
कर्मभिः स्वैरवाप्तस्य जन्मनः पितरौ यथा ।
राज्ञां तथान्ये राज्यस्य प्रवृत्तावेव कारणम् ॥ २४४ ॥
इत्थं स्थिते परं कंचित्त्वदीयोस्मीति शंसता ।
न नेया भवता राजन्वयमात्मा च लाघवम् ॥ २४५ ॥
इति तैस्तथ्यमुक्तोपि संस्मरन्स्वामिसत्क्रियाम् ।
मातृगुप्तो महीपालः क्षणमासीत्कृतस्मितः ॥ २४६ ॥
दानेन सुदिनं कुर्वन्नवराज्योजितेन सः ।
तत्रैव मङ्गलोदग्रं तदहो निरवर्तयत् ॥ २४७ ॥</poem><noinclude></noinclude>
fqsn9uohp2r4ntn5hc694gqab5h5kmk
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८७
104
129679
348314
2022-08-27T20:28:10Z
Srkris
3283
/* अपरिष्कृतम् */ ७८ राजतरङ्गिणी <poem>यशोर्थिनः पार्थिवेषु द्वेषरागबहिष्कृतः । ववृधे धर्मविजयस्तस्य क्षितिशतक्रतोः ॥ ३२९ ॥ वैरिनिर्वासितं पित्र्ये विक्रमादित्यजं न्यधात् । रा... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>७८
राजतरङ्गिणी
<poem>यशोर्थिनः पार्थिवेषु द्वेषरागबहिष्कृतः ।
ववृधे धर्मविजयस्तस्य क्षितिशतक्रतोः ॥ ३२९ ॥
वैरिनिर्वासितं पित्र्ये विक्रमादित्यजं न्यधात् ।
राज्ये प्रतापशीलं स शीलादित्यापराभिधम् ॥ ३३० ॥
सिंहासनं स्ववंश्यानां तेनाहितहृतं ततः ।
विक्रमादित्यवसतेरानीतं स्वपुरं पुनः ॥ ३३१ ॥
हेतूनुदीर्य विविधानमन्वानं पराजयम् ।
सप्त वारान्स तत्याज जित्वा मुम्मुनिभूभुजम् ॥ ३३२ ॥
धाष्टर्यादथाष्टमे बारे हेतुमाख्यातुमुद्यतम् ।
धिक्पशून्वध्यतां सोयमित्यूचे नृपतिः क्रुधा ॥ ३३३ ॥
अवध्योहं पशुत्वेन वीरेत्युक्त्वा भयोत्सुकः ।
मध्येसभं ननर्तास्य सोनुकुर्वन्कलापिनम् ॥ ३३४ ॥
नृत्तं केकां च शिखिनो दृष्ट्वास्मै द्रविणं नृपः ।
अभयेन समं प्रादात्तालार्धचरणोचितम् ॥ ३३५ ॥
चसतोस्य दिशो जित्वा ननुः पैतामहे पुरे ।
कर्तु पुरं स्वनामाङ्कं प्रथते स्म मनोरथः ॥ ३३६ ॥
रात्रौ क्षेत्रं च लग्नं च दिव्यं ज्ञातुमथैकदा ।
स वीरो वीरचर्यायां निर्ययौ पार्थिवार्यमा ॥ ३३७ ॥
गच्छतः क्षमापतेस्तस्य मौलिरत्नाग्रबिम्बितः ।
बभार ताराप्रकरो रक्षासर्षपविभ्रमम् ॥ ३३८ ॥
अथानन्तचितालोकस्पष्टभीमतद्रुमाम् ।
श्मशानप्रान्ततटिनीं पर्यटन्नाससाद सः ॥ ३३९ ॥
ततस्तस्य सरित्पारे मुक्तसंरावमग्रतः ।
ऊर्ध्वबाहु महद्भूतं प्रादुरासीन्महौजसः ॥ ३४० ॥</poem><noinclude></noinclude>
f539suuwq0kwweno1blv2fijbx8drop
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८८
104
129680
348315
2022-08-27T20:28:22Z
Srkris
3283
/* अपरिष्कृतम् */ तृतीयस्तरङ्गः । <poem>नृपतिस्तस्य दृक्पातैर्ज्वलद्भिः कपिशीकृतः । उल्काज्योतिःकृताश्लेषः कुलाद्रिरिव दिद्युते ॥ ३४१ ॥ तमथ प्रतिशब्देन घोरेणापूरयन्दिशः । अत्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>तृतीयस्तरङ्गः ।
<poem>नृपतिस्तस्य दृक्पातैर्ज्वलद्भिः कपिशीकृतः ।
उल्काज्योतिःकृताश्लेषः कुलाद्रिरिव दिद्युते ॥ ३४१ ॥
तमथ प्रतिशब्देन घोरेणापूरयन्दिशः ।
अत्रासं विहसन्नुच्चैरुवाच क्षणदाचरः ॥ ३४२ ॥
संत्यज्य विक्रमादित्यं सत्त्वोद्रितं च शूद्रकम् ।
त्वां च भूपाल पर्याप्तं धैर्यमन्यत्र दुर्लभम् ॥ ३४३ ॥
वसुधाधिपते वाञ्छासिद्धिस्तव विधीयते ।
सेतुमेतं समुत्तीर्य पार्श्वमागम्यतां मम ॥ ३४४ ॥
इत्युदीर्य निजं जानुं रक्षः पारात्प्रसारयत् ।
तन्महासरितो वारि सेतुसीमन्तितं व्यधात् ॥ ३४५ ॥
अङ्गेन रक्षःकायस्य ज्ञात्वा सेतुं प्रकल्पितम् ।
वीरः प्रवरसेनोथ विकोशां क्षुरिकां दधे ॥ ३४६ ॥
स तयोत्कृत्य तन्मांसं कृतसोपानपद्धतिः ।
अतरद्यत्र तत्स्थानं क्षुरिकावाल उच्यते ॥ ३४७ ॥
पार्श्वस्थं तं लग्नमुक्त्वा प्रातर्मत्सूत्रपातनम् ।
दृष्ट्वा पुरं विधेहीति चदद्भूतं तिरोदधे ॥ ३४८ ॥
देव्या शारिकयाट्टेन यक्षेणाधिष्ठिते च सः ।
ग्रामे शारीटकेपश्यत्सूत्रं वेतालपातितम् ॥ ३४९ ॥
भक्त्या प्रतिष्ठां प्राक्कस्मिन्निनीषौ प्रवरेश्वरम् ।
जयस्वामी स्वयं पीठे भित्त्वा यन्त्रमुपाविशत् ॥ ३५० ॥
वेतालावेदितं लग्नं जानतो जगतीभुजा ।
स्थपतेः स जयाख्यस्य नाम्ना प्रख्यापितोभवत् ॥ ३५१ ॥
नगराप्रातिलोम्याय भक्त्या तस्य विनायकः ।
प्रत्यङ्मुखः प्राङ्मुखतां भीमस्वामी स्वयं ययौ ॥ ३५२ ॥</poem>
७९<noinclude></noinclude>
j0wni1url8fgpeuuw541alt7hkd9399
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८९
104
129681
348316
2022-08-27T20:28:34Z
Srkris
3283
/* अपरिष्कृतम् */ ८० राजतरङ्गिणी <poem>सद्भावध्यादिका देव्यस्तेन श्रीशब्दलाञ्छिताः । पञ्च पञ्चजनेन्द्रेण पुरे तस्मिन्निवेशिताः ॥ ३५३ ॥ वितस्तायां स भूपालो बृहत्सेतुमकारयत् । ख... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>८०
राजतरङ्गिणी
<poem>सद्भावध्यादिका देव्यस्तेन श्रीशब्दलाञ्छिताः ।
पञ्च पञ्चजनेन्द्रेण पुरे तस्मिन्निवेशिताः ॥ ३५३ ॥
वितस्तायां स भूपालो बृहत्सेतुमकारयत् ।
ख्याता ततः प्रभृत्येव तादृङ्गौसेतुकल्पना ॥ ३५४ ॥
श्रीजयेन्द्रविहारस्य बृहद्बुद्धस्य च व्यधात् ।
मातुलः स नरेन्द्रस्य जयेन्द्रो विनिवेशनम् ॥ ३५५ ॥
बुभोज सिंहलादीन्यो द्वीपान्स सचिवोकरोत् ।
मोराकनामा मोराकभवनं भुवनाद्भुतम् ॥ ३५६ ॥
पहलक्षाणि पुरं तत्पप्रथे पुरा ।
यस्यास्तां वर्धनस्वामी विश्वकर्मा च सीमयोः ॥ ३५७ ॥
दक्षिणस्मिन्नेव पारे वितस्तायाः पुरा किल ।
निर्मितं तेन नगरं विभक्तैर्युक्तमापणैः ॥ ३५८ ॥
ते तत्राभ्रंलिहाः सौधा यानध्यारुह्य दृश्यते ।
वृष्टिस्निग्धं निदाघान्ते चैत्रे चोत्कुसुमं जगत् ॥ ३५९ ॥
तद्विना नगरं कुत्र पवित्राः सुलभा भुवि ।
सुभगाः सिन्धुसंभेदाः क्रीडावसथवीथिषु ॥ ३६० ॥
दृष्टः क्रीडानगोन्यत्र न मध्येनगरं क्वचित् ।
यतः सर्वोकसां लक्ष्मीः संलक्ष्या ग्रुपथादिव ॥ ३६१ ॥
वैतस्तं वारि वास्तव्यैर्वहत्तुहिनशर्करम् ।
ग्रीष्मोग्रेहि स्ववेश्माग्रात्क ततोन्यत्र लभ्यते ॥ ३६२ ॥
प्रतिदेवगृहं कोशास्ते तस्मिन्नपिता नृपैः ।
सहस्रशः शक्यते यैः केतुं भूः सागराम्बरा ॥ ३६३ ॥
पुरे निवसतस्तस्मिंस्तस्य राजप्रजासृजः ।
शनैः साम्राज्यलाभस्य षष्टिः संवत्सरा ययुः ॥ ३६४ ॥</poem><noinclude></noinclude>
atw9qvp5q7oj5ax7jbbqfytae2s62u7
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/९३
104
129682
348317
2022-08-27T20:28:54Z
Srkris
3283
/* अपरिष्कृतम् */ * राजतरङ्गिणी <poem>ते तमुच्छुष्क मृल्लेपरेणुव्रणितलोचनाः । सहसा नाक्रमन्ते स्म प्रहरन्तोपि बाधितुम् ॥ ४०१ ॥ रेणुभियॅन्धितदृशस्ते न्यवर्तन्त पदाः । तेखण्डयंस्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Srkris" /></noinclude>*
राजतरङ्गिणी
<poem>ते तमुच्छुष्क मृल्लेपरेणुव्रणितलोचनाः ।
सहसा नाक्रमन्ते स्म प्रहरन्तोपि बाधितुम् ॥ ४०१ ॥
रेणुभियॅन्धितदृशस्ते न्यवर्तन्त पदाः ।
तेखण्डयंस्तु मृल्लेपं न्यपतन्ये नवा नवाः ॥ ४२ ॥
तैः खण्ड्यमानमुच्चण्डैव्रजतो योजनत्रयीम् ।
क्रमान्मृत्कवचं तस्य पथि संक्षयमाययौ ॥ ४०३ ॥
ततो मुहुः प्रहरतां तेषां महिपचर्मणि |
घोरश्चटचटाघोषः प्रादुरासीद्भयंकरः ॥ ४०४ ॥
चतुर्थयोजनस्यार्धमतिक्रम्य विवेद सः ।
रणत्कारैर्द्विरेफांस्तानयोवर्मणि पातिनः ॥ ४०५ ॥
धावंस्ततोतिवेगेन खण्ड्यमानेन पट्दैः ।
स शस्त्रवर्मणामोचि चित्तं धैर्येण नो पुनः ॥ ४२६ ॥
गव्यूतिमात्रमासन्ने देवीधामनि धैर्यवान् ।
धुन्वन्कराभ्यां मधुपान्धावति स्म स धीरधीः ॥ ४०७ ॥
अथ स्नाय्वस्थिशेषाङ्गो लूनमांसः पडमिभिः ।
कराभ्यामक्षिणी रक्षन्देव्यायतनमासदत् ॥ ४०८ ॥
प्रशान्ते भृङ्गसंपाते प्रकाशमवलोकयन् ।
स देव्याः पादयोरग्रे पपातोद्भ्रान्तजीवितः ॥ ४०९ ॥
स्तोकावशेषप्राणं तं देव्याश्वासयितुं ततः ।
अभिरामं वपुः कृत्वा पस्पर्शाङ्गेषु पाणिना ॥ ४१० ॥
दिव्येन पाणिस्पर्शेन तेन पीयूपवर्पिणा |
स क्षिप्रासादितस्वास्थ्यो दिक्षु चिक्षेप चक्षुषी ॥ ४११ ॥
प्रविष्टमात्रः प्रैक्षिष्ट सिंहविष्टरसीम्नि याम् ।
घोराकारां स तां देवीं तदाद्राक्षीन्न तां पुरः ॥ ४१२ ॥</poem>
१ पुनः इति स्यात् ।<noinclude></noinclude>
1vrmwidphs3gomd0jfvesmj285oqjvl
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३३
104
129683
348333
2022-08-28T05:46:17Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>द्वितीयः सर्गः ।
यतो मिथचेतसि तौ ममज्जतु-
स्ततो बहिर्युक्तमदर्शनं तयोः ॥ ५० ॥
अथामुनानन्दसुधारसस्रुता
सुखोदयेन स्मरबन्धुकान्तिना ।
वरेण राज्ञा विरहं गता सती
कुमुडतीव ग्लपिता बभूव सा ॥ ५१ ॥
तदीक्षणानन्दजमश्रु शीतलं
यदास्त तस्याः प्रथमं क्रमेण तत् ।
प्रवासदुःखप्रभवेन वह्निना
प्रवर्तितकाथमिवोष्णतां ययौ ॥ ५२ ॥
सुदीर्घनिःश्वासमरुद्विजृम्भितै-
चचाल तस्याः पृथुलं कुचद्वयम् ।
हृदि स्थितानां विरहानलोष्मणां
पुरःस्थितिं सोडुमिवाक्षमं मुहुः ॥ ५३ ॥
विदह्यमानोऽपि वियोगवह्निना
विचित्रमस्याः स्मरसायकवणः ।
हृदि स्थितः प्रेमरसायनोक्षितः
शशाम न प्रत्युत विस्तृतिं ययौ ॥ ५४ ॥
तमोमयं विश्वमिवाथ तन्वता
वियोगदुःखेन नवेन सा वधूः ।
विजृम्भमाणेन मुहुर्विपाण्डुरा
बभूव हंसीव घनेन मूर्छिता ॥ ५५ ॥
१. 'र्छ' ग. पाठः.<noinclude></noinclude>
klsf04nvgxqaynrat5svxo4q5tzt1rw
348334
348333
2022-08-28T05:48:22Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>द्वितीयः सर्गः ।
यतो मिथश्चेतसि तौ ममज्जतु-
स्ततो बहिर्युक्तमदर्शनं तयोः ॥ ५० ॥
अथामुनानन्दसुधारसस्रुता
सुखोदयेन स्मरबन्धुकान्तिना ।
वरेण राज्ञा विरहं गता सती
कुमुद्वतीव ग्लपिता बभूव सा ॥ ५१ ॥
तदीक्षणानन्दजमश्रु शीतलं
यदास्त तस्याः प्रथमं क्रमेण तत् ।
प्रवासदुःखप्रभवेन वह्निना
प्रवर्तितक्वाथमिवोष्णतां ययौ ॥ ५२ ॥
सुदीर्घनिःश्वासमरुद्विजृम्भितै-
चचाल तस्याः पृथुलं कुचद्वयम् ।
हृदि स्थितानां विरहानलोष्मणां
पुरःस्थितिं सोढुमिवाक्षमं मुहुः ॥ ५३ ॥
विदह्यमानोऽपि वियोगवह्निना
विचित्रमस्याः स्मरसायकव्रणः ।
हृदि स्थितः प्रेमरसायनोक्षितः
शशाम न प्रत्युत विस्तृतिं ययौ ॥ ५४ ॥
तमोमयं विश्वमिवाथ तन्वता
वियोगदुःखेन नवेन सा वधूः ।
विजृम्भमाणेन मुहुर्विपाण्डुरा
बभूव हंसीव घनेन मूर्छिता ॥ ५५ ॥
१. 'र्छ' ग. पाठः.<noinclude></noinclude>
9volve3ham3dlgrzq8teshxsc97kuou
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३४
104
129684
348335
2022-08-28T05:48:47Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>२४
भरतचरिते
तथा विसंज्ञां पतितां महीतले
समेत्य माध्वीति किलामराङ्गना ।
अबोधयत् तां विरहातुरां वधूं
प्रभेव बाला सवितुः सरोजिनीम् ॥ ५६ ॥
निरुन्धता यातुमिवोधतानसून्
मुहुः स्पृशन्त्या शिशिरेण पाणिना ।
तयानुष्पृष्टा परितापकारणं
शशंस सा बाप्पविकुण्ठितस्वरा ॥ ५७ ॥
स कोऽपि चक्षुप्यतनुः प्रभानिधि-
गजेन्द्रगामी मृगराजविक्रमः ।
सुसूक्ष्मदृष्टिः पृथुलायतेक्षणो
विभुविनीतश्च युवा मयेक्षितः ॥ ५८ ॥
अहीनमूर्तिः स वसुन्धराधरः
स भूरिकीतिः कमलोदयाश्रयः ।
स तुङ्गवंशः कृतकार्मुकस्थितिः
स ईश्वरः सम्भृतसर्वमङ्गलः ॥ ५९ ॥
तदाप्रभृत्येव मनः क्व मे गतं
न वेझि मोन्ये! मदनायुधक्षतैम् ।
मनोहरेणोष्मवता विहारिणा
हतं नु दग्धं नु तिरस्कृतं नु वा ॥ ६० ॥
मनोभवश्वेदयमस्य विग्रहे
व भङ्गकारी भविता स ईश्वरः ।
१. 'स' क. ख. पाठ:. २, ३. 'म' ग. पाठ:<noinclude></noinclude>
lp4p1zjzfuirv4zwsmu2m2i2qg3ycrc
348336
348335
2022-08-28T05:51:05Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२४
भरतचरिते
तथा विसंज्ञां पतितां महीतले
समेत्य माध्वीति किलामराङ्गना ।
अबोधयत् तां विरहातुरां वधूं
प्रभेव बाला सवितुः सरोजिनीम् ॥ ५६ ॥
निरुन्धता यातुमिवोधतानसून्
मुहुः स्पृशन्त्या शिशिरेण पाणिना ।
तयानुष्पृष्टा परितापकारणं
शशंस सा बाष्पविकुण्ठितस्वरा ॥ ५७ ॥
स कोऽपि चक्षुप्यतनुः प्रभानिधि-
र्गजेन्द्रगामी मृगराजविक्रमः ।
सुसूक्ष्मदृष्टिः पृथुलायतेक्षणो
विभुर्विनीतश्च युवा मयेक्षितः ॥ ५८ ॥
अहीनमूर्तिः स वसुन्धराधरः
स भूरिकीर्तिः कमलोदयाश्रयः ।
स तुङ्गवंशः कृतकार्मुकस्थितिः
स ईश्वरः सम्भृतसर्वमङ्गलः ॥ ५९ ॥
तदाप्रभृत्येव मनः क्व मे गतं
न वेद्मि मान्ये! मदनायुधक्षतम् ।
मनोहरेणोष्मवता विहारिणा
ह्रतं नु दग्धं नु तिरस्कृतं नु वा ॥ ६० ॥
मनोभवश्वेदयमस्य विग्रहे
क्व भङ्गकारी भविता स ईश्वरः ।
१. 'स' क. ख. पाठ:. २, ३. 'म' ग. पाठ:<noinclude></noinclude>
gdgb568ugi3hglsg4rfe868y1msxiwd
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३५
104
129685
348337
2022-08-28T05:51:37Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तृतीयः सर्गः ।
यदीन्दुमूर्ति: परिभूतिरस्य का
रविप्रतापैर्भुवनोत्तरैरपि ॥ ६१ ॥
न सर्वथा तेन विनाहमुत्सहे
मनस्विना मत्तगजेन्द्रगामिना ।
निरर्थकान् क्लेशफलानिमानसू-
नजेव वोढुं गलवर्तिनः स्तनान् ॥ ६२ ॥
जगाद माध्वी च तथा व्यथावतीं
तवास्मि मात्रा प्रहिता हिता सखी ।
अहं यतिष्ये युवयोः समागमे
प्रभातवेलेव रथाङ्गसंज्ञयोः ॥ ६३ ॥
स चक्रवर्ती शिशिरांशुवंशज-
स्त्वमध्यपत्यं खलु गाधिजन्मनः ।
तदस्तु वां शक्रशचीप्रकाशयोः
समागमः श्लाघ्यतमो मनीषितः ॥ ६४ ॥
इत्थं गाः शिशिरसुखाः प्रयुज्य माध्वी
तेप्ताय प्रियविरहोष्मणा कुमार्योम् ।
बिभ्राणा निबिडपयोधरश्रियं ता-
मभ्रान्तं सपदि यथागतं ययौ च ॥ ६५ ॥
इति कृष्णविरचिते भरतचरिते द्वितीयः सर्गः ॥
अथ तृतीयः सर्गः ।
इत्थं वियोगविधुरः स नरेश्वरोऽपि
सौधे सुधाशशिमणिप्रकराभिरामे ।
१. 'सो', २. 'दी', ३. 'याः', ४. 'र्याः' ग. पाठः.
E
२५<noinclude></noinclude>
h7eicg9dmvt3hgjwfik3an44w4t2b2c
348338
348337
2022-08-28T05:53:19Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तृतीयः सर्गः ।
यदीन्दुमूर्ति: परिभूतिरस्य का
रविप्रतापैर्भुवनोत्तरैरपि ॥ ६१ ॥
न सर्वथा तेन विनाहमुत्सहे
मनस्विना मत्तगजेन्द्रगामिना ।
निरर्थकान् क्लेशफलानिमानसू-
नजेव वोढुं गलवर्तिनः स्तनान् ॥ ६२ ॥
जगाद माध्वी च तथा व्यथावतीं
तवास्मि मात्रा प्रहिता हिता सखी ।
अहं यतिष्ये युवयोः समागमे
प्रभातवेलेव रथाङ्गसंज्ञयोः ॥ ६३ ॥
स चक्रवर्ती शिशिरांशुवंशज-
स्त्वमध्यपत्यं खलु गाधिजन्मनः ।
तदस्तु वां शक्रशचीप्रकाशयोः
समागमः श्लाघ्यतमो मनीषितः ॥ ६४ ॥
इत्थं गाः शिशिरसुखाः प्रयुज्य माध्वी
तप्तायां प्रियविरहोष्मणा कुमार्याम् ।
बिभ्राणा निबिडपयोधरश्रियं ता-
मभ्रान्तं सपदि यथागतं ययौ च ॥ ६५ ॥
इति कृष्णविरचिते भरतचरिते द्वितीयः सर्गः ॥
अथ तृतीयः सर्गः ।
इत्थं वियोगविधुरः स नरेश्वरोऽपि
सौधे सुधाशशिमणिप्रकराभिरामे ।
१. 'सो', २. 'दी', ३. 'याः', ४. 'र्याः' ग. पाठः.
E
२५<noinclude></noinclude>
8618zeyuye1i88vs7xzbx0xkld440ds
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३६
104
129686
348339
2022-08-28T05:53:38Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>भरतचरिते
श्रीमानहीनशयने शिशिरे निशायां
दुग्धोदधाविव हरिर्भगवानशेत ॥ १ ॥
योग्यार्थसंघटनकौतुकिनी रसार्द्रा
केनापि भाग्यविभवेन विभाव्यमाना ।
चिन्तापरं तदनु भूपतिमाससाद
माध्वी निसर्गमधुरा कवितेव साध्वी ॥ २ ॥
सा देहभाभिरुपरि प्रविसारिणीभि-
रुल्लोचमम्बरतले न बबन्ध यावत् ।
तावत् स्वतल्पसमतुङ्गमनल्पशिल्प-
•मस्यै दिदेश मणिपीठमसौ नरेन्द्रः ॥ ३ ॥
मन्दस्मितार्द्रसुधया स मुहुः क्षरन्त्या
प्रक्षालयन्निव मुखं विरहानलोष्णम् ।
एनामभाषत परिस्फुरताघरेण
सन्दर्शयन्निव बहिर्दयितानुरागम् ॥ ४ ॥
का त्वां विना सुतनु ! सम्प्रति मुक्तशोभा
वासस्थली कमलिनीव हृतारविन्दा |
किं तत् कुलं तिलकितं तव जन्मनेति
जिमि सौहृदवैशादनुयोक्तुमिच्छन् ॥ ५ ॥
देवीत्वमाह तव निश्चलनीलनेत्रं
निष्पन्दषट्पदसरोरुहकान्ति वक्रम् ।
किं कृत्यमस्ति कृतकृत्यधियस्तवेह
५
वात्सल्यमाश्रितजने विवृणोषि वा त्वम् ॥ ६॥
९. 'कि' ख. पाठ:. २. 'रि' क. पाठ: ३. 'वीतशो'
४. 'रसाद' क. पाठः, ५. 'शी' ख. पाठः,
ग. पाठ..<noinclude></noinclude>
oa1wkvc1b4yko5nx86nqtgs49yupiaj
348349
348339
2022-08-28T06:01:24Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>भरतचरिते
श्रीमानहीनशयने शिशिरे निशायां
दुग्धोदधाविव हरिर्भगवानशेत ॥ १ ॥
योग्यार्थसंघटनकौतुकिनी रसार्द्रा
केनापि भाग्यविभवेन विभाव्यमाना ।
चिन्तापरं तदनु भूपतिमाससाद
माध्वी निसर्गमधुरा कवितेव साध्वी ॥ २ ॥
सा देहभाभिरुपरि प्रविसारिणीभि-
रुल्लोचमम्बरतले न बबन्ध यावत् ।
तावत् स्वतल्पसमतुङ्गमनल्पशिल्प-
•मस्यै दिदेश मणिपीठमसौ नरेन्द्रः ॥ ३ ॥
मन्दस्मितार्द्रसुधया स मुहुः क्षरन्त्या
प्रक्षालयन्निव मुखं विरहानलोष्णम् ।
एनामभाषत परिस्फुरताघरेण
सन्दर्शयन्निव बहिर्दयितानुरागम् ॥ ४ ॥
का त्वां विना सुतनु ! सम्प्रति मुक्तशोभा
वासस्थली कमलिनीव हृतारविन्दा |
किं तत् कुलं तिलकितं तव जन्मनेति
जिहेमि सौहृदवशादनुयोक्तुमिच्छन् ॥ ५ ॥
देवीत्वमाह तव निश्चलनीलनेत्रं
निष्पन्दषट्पदसरोरुहकान्ति वक्रम् ।
किं कृत्यमस्ति कृतकृत्यधियस्तवेह
५
वात्सल्यमाश्रितजने विवृणोषि वा त्वम् ॥ ६॥
९. 'कि' ख. पाठ:. २. 'रि' क. पाठ: ३. 'वीतशो'
४. 'रसाद' क. पाठः, ५. 'शी' ख. पाठः,
ग. पाठ..<noinclude></noinclude>
nybtqfff5ldqokg124ex11epwrliuuh
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३७
104
129687
348340
2022-08-28T05:53:58Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तृतीयः सर्गः ।
आह स्म सापि मृदुलस्मितमुगिरन्ती
वाग्देवतासरणिसंस्तरणांशुकाभम् ।
१
माध्वीति वासवगृहे परिचारिकाह-
मामूलतः शृणु ममागभने निमित्तम् ॥ ७ ॥
अभ्यर्थिता वलभिदा किल मेनका सा
मत्प्रेयसी कुशिकसूनुसकाशमेत्य ।
रूपेण तेन भुवनत्रयसुन्दरेण
घोरं जहार हृदयं च तपश्च तस्य ॥ ८ ॥
तस्य प्रसङ्गकृतसङ्गमगर्भयोगात्
कन्यामसूत गुणसङ्घटनाभिरामाम् ।
भूषामणेरपि विभूषणतां दधानां
मुक्ताश्रियं जलनिधेरिव ताम्रपणीं ॥ ९ ॥
निक्षिप्य वृष्टिरिव सम्पदमुर्वराया-
मुर्व्या प्रसूतिमथ सा दिवमारुरोह |
जात्यन्तरैः पिकवधूरिव सा शकुन्तै-
स्त्राता कुमार्यपि जगाम शकुन्तलाख्याम् ॥ १० ॥
सा सान्द्रपल्लवमनोहरकान्तिभारा
भूयः स्वयं करविसृष्टपयःप्रसादा ।
संवर्धिता वनलतेव महर्षिणाभूत्
कण्वेन दैवघटिता करुणापणेन ॥ ११ ॥
सा सम्प्रति प्रथमयौवनभारखिन्ना
त्वां वीक्ष्य मन्मथविधेयतनुः कुमारी ।
२७
१. 'च' क. पाठः.<noinclude></noinclude>
emhvq005mle6tlfg824366njiebxdq6
348350
348340
2022-08-28T06:03:22Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तृतीयः सर्गः ।
आह स्म सापि मृदुलस्मितमुद्गिरन्ती
वाग्देवतासरणिसंस्तरणांशुकाभम् ।
१
माध्वीति वासवगृहे परिचारिकाह-
मामूलतः शृणु ममागभने निमित्तम् ॥ ७ ॥
अभ्यर्थिता वलभिदा किल मेनका सा
मत्प्रेयसी कुशिकसूनुसकाशमेत्य ।
रूपेण तेन भुवनत्रयसुन्दरेण
घोरं जहार हृदयं च तपश्च तस्य ॥ ८ ॥
तस्य प्रसङ्गकृतसङ्गमगर्भयोगात्
कन्यामसूत गुणसङ्घटनाभिरामाम् ।
भूषामणेरपि विभूषणतां दधानां
मुक्ताश्रियं जलनिधेरिव ताम्रपर्णीं ॥ ९ ॥
निक्षिप्य वृष्टिरिव सम्पदमुर्वराया-
मुर्व्या प्रसूतिमथ सा दिवमारुरोह |
जात्यन्तरैः पिकवधूरिव सा शकुन्तै-
स्त्राता कुमार्यपि जगाम शकुन्तलाख्याम् ॥ १० ॥
सा सान्द्रपल्लवमनोहरकान्तिभारा
भूयः स्वयं करविसृष्टपयःप्रसादा ।
संवर्धिता वनलतेव महर्षिणाभूत्
कण्वेन दैवघटिता करुणापणेन ॥ ११ ॥
सा सम्प्रति प्रथमयौवनभारखिन्ना
त्वां वीक्ष्य मन्मथविधेयतनुः कुमारी ।
२७
१. 'च' क. पाठः.<noinclude></noinclude>
i1edu7eqmpdeq4b4yh6v759b6sa26z6
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३८
104
129688
348341
2022-08-28T05:54:26Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>भरतचरिते
धत्ते पयोधरतटे चिरमश्रुबिन्दून्
मुक्तामणीनिव भवद्गुणलब्धगुम्फान् ॥ १२ ॥
स्निग्धो जनः किमुत तां विरहाभितप्तां
वीक्ष्य द्विषन्नपि न जीवितुमुत्सहेत ।
न
सा तु स्वयं विशति कां नु दशां न जाने
मां पश्य वेपथुमतीमतिचिन्तनेन ॥ १३ ॥
सा प्रत्यहं विरहतिग्मरुचा गृहीता
बालापि पाण्डुरतनुः क्रशिमानमेति ।
प्रस्निग्धपुष्करपुटे परिवर्तमाना
पीयूषदीधितिकलेव विलासशेषा ॥ १४ ॥
निद्रां न याति यदि याति सरोमहर्षा
सानन्दबाष्पनयना भुखमानमय्य |
व्रीलावशादभिमतान्यपि चुम्बनानि
बाला रुणद्धि नभसि प्रविसार्य पाणिम् ॥ १५ ॥
प्रापय्य मामभिमतं जनमाशु दीनां
निद्रा सखीव निपुणा स्वयमेव याता ।
एतावदेव हि सहायजनस्य कृत्यं
मद्भाग्यमन्यदिति शोचति सा विनिद्रा ॥ १६ ॥
दुग्धोदधौ विषविषादविमूर्छितेषु
देवेषु कैतवमकारि शिवेन किञ्चित् ।
पीतः सुधांशुरविषह्यरसस्तु मन्ये.
नीतः सुधांशुपदवीं स च कालकूटः ॥ १७ ॥
१. 'त' कं. पाठः<noinclude></noinclude>
ok1ki8257yf7h56rs8omtu0hh3axg58
348351
348341
2022-08-28T06:05:10Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>भरतचरिते
धत्ते पयोधरतटे चिरमश्रुबिन्दून्
मुक्तामणीनिव भवद्गुणलब्धगुम्फान् ॥ १२ ॥
स्निग्धो जनः किमुत तां विरहाभितप्तां
वीक्ष्य द्विषन्नपि न जीवितुमुत्सहेत ।
न
सा तु स्वयं विशति कां नु दशां न जाने
मां पश्य वेपथुमतीमतिचिन्तनेन ॥ १३ ॥
सा प्रत्यहं विरहतिग्मरुचा गृहीता
बालापि पाण्डुरतनुः क्रशिमानमेति ।
प्रस्निग्धपुष्करपुटे परिवर्तमाना
पीयूषदीधितिकलेव विलासशेषा ॥ १४ ॥
निद्रां न याति यदि याति सरोमहर्षा
सानन्दबाष्पनयना मुखमानमय्य |
व्रीलावशादभिमतान्यपि चुम्बनानि
बाला रुणद्धि नभसि प्रविसार्य पाणिम् ॥ १५ ॥
प्रापय्य मामभिमतं जनमाशु दीनां
निद्रा सखीव निपुणा स्वयमेव याता ।
एतावदेव हि सहायजनस्य कृत्यं
मद्भाग्यमन्यदिति शोचति सा विनिद्रा ॥ १६ ॥
दुग्धोदधौ विषविषादविमूर्छितेषु
देवेषु कैतवमकारि शिवेन किञ्चित् ।
पीतः सुधांशुरविषह्यरसस्तु मन्ये.
नीतः सुधांशुपदवीं स च कालकूटः ॥ १७ ॥
१. 'त' कं. पाठः<noinclude></noinclude>
a7spbha86nue987f0fpdl6uxtwsgvfe
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३९
104
129689
348342
2022-08-28T05:55:32Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तृतीयः सर्गः ।
3.
यडायमध्यपर एव विषावतारः
सन्दर्शयन्निजममुं हृदि कालिमानम् ।
दिग्धो बहिः सततमब्धिकफेन पाण्डु-
राविर्भवञ्जलनिधेर्हिमधामनामा ॥ १८ ॥
आहो स्वयं परिणतः शनकैर्विषात्मा
राहोर्मुहुर्निगरणोद्गरणैर्मृगाङ्कः ।
इत्थं निरीक्ष्य निजतापकरं निशायां
सास्रा हिमद्युतिमुपालभते मृगाक्षी ॥ १९ ॥
वाताशनैर्विषधरैः पथि चन्दनस्थै-
भुक्तोज्झिता इव विषच्छुरिताः स्पृशन्तः ।
मन्दानिलाः सरसचन्दनगन्धगर्भा-
स्तां मूछेयन्ति हिमनिर्झरशीकरार्द्राः ॥ २० ॥
दोषार्थिनी कुमुदिनी विमुखी च मित्रे
सन्तापयेत् कुमदपाण्डुमृदुस्मितां ताम् ।
नो युज्यते तपति यत् प्रतिभुक्तदोषा
मित्रप्रिया कमलिनी कमलायताक्षीम् ॥ २१ ॥
चूताङ्कुराः स्मरशराः स्वयमेव नैव
तेषां रसाः परिणताच त एवं मन्ये ।
यत् कोकिलास्तदुपभोगविशुद्धशब्दैः
कण्डैस्तुदन्ति शतधा हृदयं तरुण्याः ॥ २२ ॥
सा स्वस्ति कीर्तयति चन्द्रराभितप्ता
२९
ज्योत्स्नाशिने निशि चकोरकुलाय बाला ।<noinclude></noinclude>
li26i47h3glabtbta82bhkb2j4o13lp
348352
348342
2022-08-28T06:07:49Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तृतीयः सर्गः ।
3.
यद्वायमध्यपर एव विषावतारः
सन्दर्शयन्निजममुं हृदि कालिमानम् ।
दिग्धो बहिः सततमब्धिकफेन पाण्डु-
राविर्भवञ्जलनिधेर्हिमधामनामा ॥ १८ ॥
आहो स्वयं परिणतः शनकैर्विषात्मा
राहोर्मुहुर्निगरणोद्गरणैर्मृगाङ्कः ।
इत्थं निरीक्ष्य निजतापकरं निशायां
सास्रा हिमद्युतिमुपालभते मृगाक्षी ॥ १९ ॥
वाताशनैर्विषधरैः पथि चन्दनस्थै-
र्भुक्तोज्झिता इव विषच्छुरिताः स्पृशन्तः ।
मन्दानिलाः सरसचन्दनगन्धगर्भा-
स्तां मूछेयन्ति हिमनिर्झरशीकरार्द्राः ॥ २० ॥
दोषार्थिनी कुमुदिनी विमुखी च मित्रे
सन्तापयेत् कुमदपाण्डुमृदुस्मितां ताम् ।
नो युज्यते तपति यत् प्रतिभुक्तदोषा
मित्रप्रिया कमलिनी कमलायताक्षीम् ॥ २१ ॥
चूताङ्कुराः स्मरशराः स्वयमेव नैव
तेषां रसाः परिणताश्च त एवं मन्ये ।
यत् कोकिलास्तदुपभोगविशुद्धशब्दैः
कण्डैस्तुदन्ति शतधा हृदयं तरुण्याः ॥ २२ ॥
सा स्वस्ति कीर्तयति चन्द्रराभितप्ता
२९
ज्योत्स्नाशिने निशि चकोरकुलाय बाला ।<noinclude></noinclude>
qvo1qa8tkokeh66r6l6v30kkk0ibkgk
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४०
104
129690
348343
2022-08-28T05:55:52Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>३०
भरतचरिते
भूयस्तरामसितपक्षसमागमाय
यत्र स्वयं विलयमेति शनैः शशाङ्कः ॥ २३ ॥
एषा कथा हिमरुचः कुमुदाकरस्य
पद्माकरस्य मलयद्रुममारुतस्य ।
तत् केन तापहरणेन सखीजनोऽपि
तस्यास्तनोत्वनुगुणं शिशिरोपचारम् ॥ २४ ॥
आरोपितः स्मरकृशानुमये कृशाङ्गया
निष्यन्दमानपृषतो हृदि चन्द्रकान्तः ।
सन्तापधूममलिनीकृतवर्णकान्तिः
सद्यः पुरन्दरमाणित्वमुपैति वानः ॥ २५ ॥
तल्पीकृतानि सरसोत्पलपलवानि
चूर्णांकृतानि परिशोषणमर्मराणि ।
अङ्गेषु मन्मथशरत्रणविलेषु
लेपीभवन्ति सुदृशः श्रमजोक्षितानि ॥ २६ ॥
युक्तं तदेव बिसिनीदलमारुतस्तु
साचिव्यमाचरति यद् विरहानलस्य ।
पाथस्तु शीतलमभिज्वलनं यदस्य
तन्नोचितं भवति सर्पिरिवायतक्ष्याः ॥ २७ ॥
विश्वम्भरेश्वर ! कृतं बहुभाषितेन
न त्वां विना शरणमस्ति शकुन्तलायाः ।
क्लिष्टा कथं निशि कठोरतुषारपातै-
रकै विना कमलिनी लभते विकासम् ॥ २८ ॥<noinclude></noinclude>
gjywtep9z2h2027flfwih7fu4wday46
348353
348343
2022-08-28T06:10:08Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>३०
भरतचरिते
भूयस्तरामसितपक्षसमागमाय
यत्र स्वयं विलयमेति शनैः शशाङ्कः ॥ २३ ॥
एषा कथा हिमरुचः कुमुदाकरस्य
पद्माकरस्य मलयद्रुममारुतस्य ।
तत् केन तापहरणेन सखीजनोऽपि
तस्यास्तनोत्वनुगुणं शिशिरोपचारम् ॥ २४ ॥
आरोपितः स्मरकृशानुमये कृशाङ्गया
निष्यन्दमानपृषतो हृदि चन्द्रकान्तः ।
सन्तापधूममलिनीकृतवर्णकान्तिः
सद्यः पुरन्दरमाणित्वमुपैति वानः ॥ २५ ॥
तल्पीकृतानि सरसोत्पलपल्लवानि
चूर्णांकृतानि परिशोषणमर्मराणि ।
अङ्गेषु मन्मथशरव्रणविह्वेलेषु
लेपीभवन्ति सुदृशः श्रमजोक्षितानि ॥ २६ ॥
युक्तं तदेव बिसिनीदलमारुतस्तु
साचिव्यमाचरति यद् विरहानलस्य ।
पाथस्तु शीतलमभिज्वलनं यदस्य
तन्नोचितं भवति सर्पिरिवायताक्ष्याः ॥ २७ ॥
विश्वम्भरेश्वर ! कृतं बहुभाषितेन
न त्वां विना शरणमस्ति शकुन्तलायाः ।
क्लिष्टा कथं निशि कठोरतुषारपातै-
रर्क विना कमलिनी लभते विकासम् ॥ २८ ॥<noinclude></noinclude>
r33p9x3o0n54o3zty80csmbauqmcayr
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४१
104
129691
348344
2022-08-28T05:56:17Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>1
तृतीयः सर्गः
इत्थं निवेद्य विरहातुरतामसह्यां
माध्वी मुनीन्द्रदुहितुर्मनुजेश्वराय ।
तस्मै गिरामवसरं दिशती निवृत्ता
वीणेव शेखनिनदाय विजृम्भिताय ॥ २९ ॥
राजा चे बाष्पचयकुण्ठितधीरनादः
सद्यः प्रमृष्टवदनो मृदुना क्रमेण ।
आसारसिक्त इव दुन्दुभिरक्षमोऽपि
शब्दान् कथकथमपि प्रथमं चकार ॥ ३० ॥-
गाढं कयापि करुणालतयानुकृष्टा
मद्भाग्यमारुतपरम्परया च नुन्ना ।
प्राप्तासि दुस्तरवियोगतरङ्गदुर्गे
शोकार्णवे मयि निमज्जति नौरिव त्वम् ॥ ३१ ॥
अन्तर्धनोष्णभरदुर्वहजीवनस्य
सा मत्परेति मधुरोत्तरशब्दरम्या |
वृष्टिर्नवेव महती कमलाकरस्य
सञ्जीवनं मम भवत्यधुना करोति ॥ ३२ ॥
यद्वा करोति भवती परितापवृद्धि-
माशामिमां हृदि निबध्य गुणैः प्रियायाः ।
यां गीतिकामिव विधाय शरीरजन्मा
मत्प्राणकातरकुरङ्गकुलं रुणद्धि ॥ ३३ ॥
३१
१. 'वाद्यनि' ख. ग पाठ:. २. 'पि', ३. 'प्रपेदे',
'ष्म' ग. पाठः,<noinclude></noinclude>
7qpj2s3mnp9yfglaxb25xyc0omua66p
348354
348344
2022-08-28T06:11:45Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>1
तृतीयः सर्गः
इत्थं निवेद्य विरहातुरतामसह्यां
माध्वी मुनीन्द्रदुहितुर्मनुजेश्वराय ।
तस्मै गिरामवसरं दिशती निवृत्ता
वीणेव शेखनिनदाय विजृम्भिताय ॥ २९ ॥
राजा चे बाष्पचयकुण्ठितधीरनादः
सद्यः प्रमृष्टवदनो मृदुना क्रमेण ।
आसारसिक्त इव दुन्दुभिरक्षमोऽपि
शब्दान् कथकथमपि प्रथमं चकार ॥ ३० ॥-
गाढं कयापि करुणालतयानुकृष्टा
मद्भाग्यमारुतपरम्परया च नुन्ना ।
प्राप्तासि दुस्तरवियोगतरङ्गदुर्गे
शोकार्णवे मयि निमज्जति नौरिव त्वम् ॥ ३१ ॥
अन्तर्घनोष्णभरदुर्वहजीवनस्य
सा मत्परेति मधुरोत्तरशब्दरम्या |
वृष्टिर्नवेव महती कमलाकरस्य
सञ्जीवनं मम भवत्यधुना करोति ॥ ३२ ॥
यद्वा करोति भवती परितापवृद्धि-
माशामिमां हृदि निबध्य गुणैः प्रियायाः ।
यां गीतिकामिव विधाय शरीरजन्मा
मत्प्राणकातरकुरङ्गकुलं रुणद्धि ॥ ३३ ॥
३१
१. 'वाद्यनि' ख. ग पाठ:. २. 'पि', ३. 'प्रपेदे',
'ष्म' ग. पाठः,<noinclude></noinclude>
nb36a8ywgqevcfn1ao5uw8al962s1lq
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४२
104
129692
348345
2022-08-28T05:56:53Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>३२
भरतचरिते
नौयं क्षमोऽहमपि साहसमस्य सोढुं
बाला कथं विषहते विषमायुधस्य ।
ग्रीष्मेण शुष्यति महीरुहि सप्रकाण्डे
कां कां दशां ब्रजति कोमलनागवल्ली ॥ ३४ ॥
अस्पृष्टमन्मथकथासु तपस्विनीष
क्षेमङ्करीष्वनुपजातविनोदलेशा ।
बाला नवोत्पलमृणालशिरीषमृद्धी
गच्छेत् कथं न मदनव्यसनातिभूमिम् ॥ ३५ ॥
कामः पुमानलसलोलविलोचनां तां
पश्यन् कथं रसनिधिः प्रसभं क्षिणोति ।
यद्वा पुरान्तकललाटविलोचनामौ
निर्दग्धमार्दवगुणः कठिनोऽयमासीत् ॥ ३६ ॥
इत्थं कथामनिगमय्य निर्मालिताक्षे
राज्ञि स्थिते स्तिमितचेतास भावनार्द्रे ।
निद्रा दृशः पदमवाप शनैः प्रियेव
माध्वी गता परिणतेन्दुमुखी निशा च ॥ ३७ ॥
उद्भूतकीर्त्तिमथ गौरगुणाभिरामं
सेवानुकूल समयोत्सुकराजहंसम् ।
पद्माकरं मधुकरा इव वन्दिनस्तं
प्राबोधयन्निति मनोहरगीतिभाजः ॥ ३८ ॥
राजेन्द्र ! जागृहि विभातवती त्रियामा
विज्ञापनामनुगुणामवधारयैनाम् ।
१. यानं क्ष' क. पाठः<noinclude></noinclude>
3poa2l1jiyifr0c5cprqcyonaj35n5l
348355
348345
2022-08-28T06:13:56Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>३२
भरतचरिते
नायं क्षमोऽहमपि साहसमस्य सोढुं
बाला कथं विषहते विषमायुधस्य ।
ग्रीष्मेण शुष्यति महीरुहि सप्रकाण्डे
कां कां दशां व्रजति कोमलनागवल्ली ॥ ३४ ॥
अस्पृष्टमन्मथकथासु तपस्विनीषु
क्षेमङ्करीष्वनुपजातविनोदलेशा ।
बाला नवोत्पलमृणालशिरीषमृद्धी
गच्छेत् कथं न मदनव्यसनातिभूमिम् ॥ ३५ ॥
कामः पुमानलसलोलविलोचनां तां
पश्यन् कथं रसनिधिः प्रसभं क्षिणोति ।
यद्वा पुरान्तकललाटविलोचनाग्नौ
निर्दग्धमार्दवगुणः कठिनोऽयमासीत् ॥ ३६ ॥
इत्थं कथामनिगमय्य निर्मालिताक्षे
राज्ञि स्थिते स्तिमितचेतास भावनार्द्रे ।
निद्रा दृशः पदमवाप शनैः प्रियेव
माध्वी गता परिणतेन्दुमुखी निशा च ॥ ३७ ॥
उद्भूतकीर्त्तिमथ गौरगुणाभिरामं
सेवानुकूल समयोत्सुकराजहंसम् ।
पद्माकरं मधुकरा इव वन्दिनस्तं
प्राबोधयन्निति मनोहरगीतिभाजः ॥ ३८ ॥
राजेन्द्र ! जागृहि विभातवती त्रियामा
विज्ञापनामनुगुणामवधारयैनाम् ।
१. यानं क्ष' क. पाठः<noinclude></noinclude>
351zq1shyz0lxrn21nxb4ojne8zoyql
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४३
104
129693
348346
2022-08-28T05:57:29Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तृतीयः सर्गः ।
भास्वानिवाम्बुरुहकुड्मलगर्भसंस्थां
लक्ष्मी विनोदय विलोचनयोर्निलीनाम् ॥ ३९ ॥
प्राभातिकेन पवनेन विधूयमानैः
पर्मुखैरिव रसाकुलितैर्नलिन्यः ।
आकर्णयन्ति मृदुषट्पदगीतमेतत्
स्तोको कदलकर्णकृतावधानाः ॥ ४० ॥
भूत्वा पुरा सकलभोग्यमनोहर श्रीः
सन्मार्गवृत्तिरपनीत जैनोपतापः ।
सम्प्रत्यसौ कुलगुरुस्त्वयि दत्तभारः
संन्यस्थतीव वसुजालमशेषमिन्दुः ॥ ४१ ॥
कान्तारुणाग्रकरसूक्ष्मविपाटितानि
रेखाङ्कितोन्नतमुखानि सरोजिनीनाम् ।
पद्मानि बिभ्रति शनैः स्तनकुडमलानां
कान्ति शशप्लुतकमुद्रितचूचुकानाम् ॥ ४२ ॥
पीत्वा लतासु विविधासु मधूनि रात्रौ
सम्प्रत्यमी कमलिनीमुपलालयन्तः ।
निद्रोन्मुखी कुमुदिनीमपरित्यजन्त-
स्तां भ्रामर, जहति वृतिमहो नै भृङ्गाः ॥ ४३ ॥
भुक्तं द्विजैर्बहुमतैर्वसुजालमस्य
दत्ता च कैरवकुलेषु परामुना श्रीः ।
१. 'तिमेतां' ग. पाठः. २. 'निजोप', ३. 'नु' ख. पाठः,
F<noinclude></noinclude>
l8bh6c247pfcqi32bpmf3ys6vylqdds
348356
348346
2022-08-28T06:18:55Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तृतीयः सर्गः ।
भास्वानिवाम्बुरुहकुड्मलगर्भसंस्थां
लक्ष्मीं विनोदय विलोचनयोर्निलीनाम् ॥ ३९ ॥
प्राभातिकेन पवनेन विधूयमानैः
पद्मैर्मुखैरिव रसाकुलितैर्नलिन्यः ।
आकर्णयन्ति मृदुषट्पदगीतमेतत्
स्तोकोन्नतै कदलकर्णकृतावधानाः ॥ ४० ॥
भूत्वा पुरा सकलभोग्यमनोहर श्रीः
सन्मार्गवृत्तिरपनीत जनोपतापः ।
सम्प्रत्यसौ कुलगुरुस्त्वयि दत्तभारः
संन्यस्यतीव वसुजालमशेषमिन्दुः ॥ ४१ ॥
कान्तारुणाग्रकरसूक्ष्मविपाटितानि
रेखाङ्कितोन्नतमुखानि सरोजिनीनाम् ।
पद्मानि बिभ्रति शनैः स्तनकुडमलानां
कान्ति शशप्लुतकमुद्रितचूचुकानाम् ॥ ४२ ॥
पीत्वा लतासु विविधासु मधूनि रात्रौ
सम्प्रत्यमी कमलिनीमुपलालयन्तः ।
निद्रोन्मुखीं कुमुदिनीमपरित्यजन्त-
स्तां भ्रामरी, जहति वृतिमहो न भृङ्गाः ॥ ४३ ॥
भुक्तं द्विजैर्बहुमतैर्वसुजालमस्य
दत्ता च कैरवकुलेषु परामुना श्रीः ।
१. 'तिमेतां' ग. पाठः. २. 'निजोप', ३. 'नु' ख. पाठः,
F<noinclude></noinclude>
7fkuu5amtfnrrdsy7m8q27ax1k7i5kv
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४४
104
129694
348347
2022-08-28T05:57:53Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>भरतचरिते
आद्रींभवत्यपि दृषत् कठिनास्य योगे
सोऽपि स्वयं पतति कालवशान्मृगाङ्कः ॥ ४४ ॥
रात्रेः प्रयाणशिथिलं शिथिलोडुचक्र-
मामोदलुब्धमधुपाकुलमन्धकारम् ।
आक्रष्टुमिच्छति करैरतिरागलोलै-
वित्रस्त पुष्पमिव केशकलापमर्कः ॥ ४५ ॥
स्तोकोद्गतोऽपि रविशेष सरोजिनीपु
पुष्णाति सम्पदमपास्यति कोकशोकम् ।
तेजस्विनामनतिलङ्घ्यमहोदयाना-
मीषत्कराः खलु भवन्ति परोपकाराः ॥ ४६ ॥
आमोदलोलुपशिलीमुखपातभीत्या
निद्रां मदाद्रमभिवेष्टय कटं करेण ।
आलानरोधपरिजिझितपार्श्वशय्याः
स्तम्बेरमाः स्तिमितकर्णममी वहन्ति ॥ ४७ ॥
वाहानिह क्षणसुषुप्तविनीतनिद्रा-
नभ्यर्णवर्तिबडबेक्षणजातहेषान् ।
आधूतेशिञ्जितनिगालविलम्बिभाण्डान्
होहोरवेण शमयन्ति तुरङ्गपालाः ॥ ४८ ॥
लिष्टं यदीरितमुपश्रुति मुग्धवध्वा
साशङ्ख्या प्रियतमं प्रति निःशलाके ।
तत् तारतारमधुना शतशः पठन्तः
कीराः किरन्ति पिशुना इव मन्त्रगुह्यम् ॥ ४९ ॥
१. 'ति' ख. पाठ:. २. 'होहोर' ग. पाठः, ३. 'हा' ख. पाठः,<noinclude></noinclude>
9lvn9ge9vv3e2ppd62qe2ho3mpmsx6z
348357
348347
2022-08-28T06:21:34Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>भरतचरिते
आर्द्रीभवत्यपि दृषत् कठिनास्य योगे
सोऽपि स्वयं पतति कालवशान्मृगाङ्कः ॥ ४४ ॥
रात्रेः प्रयाणशिथिलं शिथिलोडुचक्र-
मामोदलुब्धमधुपाकुलमन्धकारम् ।
आक्रष्टुमिच्छति करैरतिरागलोलै-
र्विस्त्रस्त पुष्पमिव केशकलापमर्कः ॥ ४५ ॥
स्तोकोद्गतोऽपि रविशेष सरोजिनीपु
पुष्णाति सम्पदमपास्यति कोकशोकम् ।
तेजस्विनामनतिलङ्घ्यमहोदयाना-
मीषत्कराः खलु भवन्ति परोपकाराः ॥ ४६ ॥
आमोदलोलुपशिलीमुखपातभीत्या
निद्रां मदार्द्रमभिवेष्टय कटं करेण ।
आलानरोधपरिजिह्नितपार्श्वशय्याः
स्तम्बेरमाः स्तिमितकर्णममी वहन्ति ॥ ४७ ॥
वाहानिह क्षणसुषुप्तविनीतनिद्रा-
नभ्यर्णवर्तिबडबेक्षणजातहेषान् ।
आधूतेशिञ्जितनिगालविलम्बिभाण्डान्
हाहोरवेण शमयन्ति तुरङ्गपालाः ॥ ४८ ॥
म्लिष्टं यदीरितमुपश्रुति मुग्धवध्वा
साशङ्क्या प्रियतमं प्रति निःशलाके ।
तत् तारतारमधुना शतशः पठन्तः
कीराः किरन्ति पिशुना इव मन्त्रगुह्यम् ॥ ४९ ॥
१. 'ति' ख. पाठ:. २. 'होहोर' ग. पाठः, ३. 'हा' ख. पाठः,<noinclude></noinclude>
nn9m9tpzjdjgeyijlua95ta898bzdpw
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४५
104
129695
348348
2022-08-28T05:58:21Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>सद्यः सिद्धमनिष्टहारि
मन्दोद्गालितमम्बरे
चतुर्थः सर्गः ।
हितकृत् कोष्णं हिमोद्भेदनं
दहनकुद् ग्राणां गणेऽप्याहितम् ।
दोषोत्सादनमादधाति रुचिकृत् तेजोमयं भेषजं
नेतुं लोकमनातुरत्वमधुना वैद्योऽयमाद्यो रविः ॥ ५० ॥
इति सुखमवबोधितोऽथ सूतैः
सुविहितनित्यविधिकमो नरेन्द्रः ।
अभजत कनकासनं सभायां
हरिति हरेरुदयाद्रिमर्यमा च ॥ ५१ ॥
इति कृष्णविरचिते भरतचरिते
तृतीयः सर्गः ॥
अथ चतुर्थः सर्गः ।
अथ विश्वम्भरां बाहुरनायासेन भूपतेः ।
दुधार तस्य हृदयमायासेन शकुन्तलाम् ॥ १ ॥
स विशुद्धगुणोल्लासिहृदयालम्ब्येपि स्वयम् ।
दुष्प्रापमनुपायेन कन्यारत्नममन्यत ॥ २ ॥
दुष्टसत्त्वप्रशमनीं सैनिकानन्दकारिणीम् ।
ऐच्छत् स मृगयां कर्तुमङ्गव्यायामदायिनीम् ॥ ३ ॥
अथ विश्वास्यधिषणः शतकोटिबलं वहन् ।
उत्तस्थौ लोकपाले (श ? शः) शैलव्यालजिघांसया ॥ १ ॥
ससम्भ्रमजनोत्थानविजृम्भितधनध्वनि ।
भेजे तदा तदास्थानं प्रावृडम्बरडम्बरम् ॥ ५॥
१. 'ह', २. 'ङ्घच' ग. पाठः-<noinclude></noinclude>
1dkdgw56txkxu82xo63odn7dkvsr6t4
348358
348348
2022-08-28T06:22:17Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>________________
चतुर्थः सर्गः। सद्यः सिद्धमनिष्टहारि हितकृत् कोष्णं हिमोद्भेदनं
मन्दोद्गालितमम्बरे दहनकृद् ग्राणां गणेऽप्याहितम् । दोषोत्सादनमादधाति रुचिकृत् तेजोमयं भेषजं नेतुं लोकमनातुरत्वमधुना वैद्योऽयमाद्यो रविः॥ ५० ॥ इति सुखमवबोधितोऽथ सूतैः
सुविहितनित्यविधिक्रमो नरेन्द्रः। अभजत कनकासनं सभायां हरिति हरेरुदयाद्रिमर्यमा च ॥ ५१॥ इति कृष्णविरचिते भरतचरिते
तृतीयः सर्गः ॥
अथ चतुर्थः सर्गः। अथ विश्वम्भरां बाहुरनायासेन भूपतेः । दधार तस्य हृदयमायासेन शकुन्तलाम् ॥१॥ स विशुद्धगुणोल्लासिहृदयालम्ब्यपि स्वयम् । दुष्प्रापमनुपायेन कन्यारत्नममन्यत ॥ २ ॥ दुष्टसत्त्वप्रशमनी सैनिकानन्दकारिणीम् । ऐच्छत् स मृगयां कर्तुमङ्गव्यायामदायिनीम् ॥ ३ ॥ अथ विश्वास्यधिषणः शतकोटिबलं वहन् । उत्तस्थौ लोकपाले(श ? शः) शैलव्यालजिघांसया ॥ ४ ॥ ससम्भ्रमजनोत्थानविज़म्भितघनध्वनि । भेजे तदा तदास्थानं प्रावृडम्बरडम्बरम् ॥ ५॥ . १. 'ह', २. 'ङ्घच' ग. पाठः<noinclude></noinclude>
6jxhowcben7igsk6aisryj1028204zt
348359
348358
2022-08-28T06:25:17Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>________________
चतुर्थः सर्गः।
सद्यः सिद्धमनिष्टहारि हितकृत् कोष्णं हिमोद्भेदनं
मन्दोद्गालितमम्बरे दहनकृद् ग्राव्णां गणेऽप्याहितम् ।
दोषोत्सादनमादधाति रुचिकृत् तेजोमयं भेषजं
नेतुं लोकमनातुरत्वमधुना वैद्योऽयमाद्यो रविः॥ ५० ॥
इति सुखमवबोधितोऽथ सूतैः
सुविहितनित्यविधिक्रमो नरेन्द्रः।
अभजत कनकासनं सभायां
हरिति हरेरुदयाद्रिमर्यमा च ॥ ५१॥
इति कृष्णविरचिते भरतचरिते
तृतीयः सर्गः ॥
अथ चतुर्थः सर्गः।
अथ विश्वम्भरां बाहुरनायासेन भूपतेः ।
दधार तस्य हृदयमायासेन शकुन्तलाम् ॥१॥
स विशुद्धगुणोल्लासिहृदयालम्ब्यपि स्वयम् ।
दुष्प्रापमनुपायेन कन्यारत्नममन्यत ॥ २ ॥
दुष्टसत्त्वप्रशमनीं सैनिकानन्दकारिणीम् ।
ऐच्छत् स मृगयां कर्तुमङ्गव्यायामदायिनीम् ॥ ३ ॥
अथ विश्वास्यधिषणः शतकोटिबलं वहन् ।
उत्तस्थौ लोकपाले(श ? शः) शैलव्यालजिघांसया ॥ ४ ॥
ससम्भ्रमजनोत्थानविज़म्भितघनध्वनि ।
भेजे तदा तदास्थानं प्रावृडम्बरडम्बरम् ॥ ५॥
. १. 'ह', २. 'ङ्घच' ग. पाठः<noinclude></noinclude>
045zipzqp9bxw5ak3zzfotxpnbdj6js
लेखकः:श्रीमदन्तकविः
102
129696
348360
2022-08-28T10:36:31Z
2401:4900:646F:56BF:0:0:422:F675
[[चम्पूभारतम्]] नवीन पृष्ठं निर्मीत अस्ती
wikitext
text/x-wiki
[[चम्पूभारतम्]]
00zelr34h84k4o3p5dildmpd36ru1hg
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४६
104
129697
348361
2022-08-28T11:37:06Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>भरतच रिते
सचिवालम्बितकरः पृथ्वीमारूढपादुकः ।
रक्तामपि स रक्ताभ्यां पद्भ्यां क्षणमरञ्जयत् ॥ ६ ॥
उत्सारिता वेत्रधरैर्जनता मण्डलीकृता ।
जङ्गमा भित्तिकेवास्य रेजे पर्यन्तचारिणी ॥ ७ ॥
स यात्रायामभूत् सद्यः प्रस्फुरदक्षिणेक्षणः ।
हृदयं तु बभूवास्य स्फुरडामेक्षणं सदा ॥ ८ ॥
पृथ्वक्षं हेमरुचिरमहीनमणिमण्डनम् ।
आरुरोह रथं सोऽथ गरुत्मन्तमिवाच्युतः ॥ ९ ॥
हेषाः कल्याणशंसिन्यो रथ्यानां तस्य निर्गमे ।
जयेति वन्दिनां घोषं तथेति प्रतिशुश्रुवुः ॥ १० ॥
शब्दसंत्रासितारातिः सदाकृतयुगस्थितिः ।
चक्रवर्ती रथस्तस्य यातुः स्वयमिवाबभौ ॥ ११ ॥
तस्य रेजे सितच्छन्त्रं हारतारांशुकोज्ज्वलम् ।
राजश्रीलब्धसौभ्रात्रमिन्दुबिम्बमिवोद्गतम् ॥ १२ ॥
पार्श्वयोरतस्य बनाम धवलं चामरद्वयम् ।
मन्दहासविसोत्सा हेहंसयुग्मभिवाकुलम् ॥ १३ ॥
मर्यादास्थापितामुर्वीमधिष्ठाय समुत्थितम् ।
वाहिन्यस्तमसेवन्त रत्नानामाकरं पतिम् ॥ १४ ॥
रत्नाचित्रितकोदण्डाः श्यामतूणीरकञ्चुकाः ।
योधास्तमन्वसेवन्त सेन्द्रचापाम्बरश्रियः ॥ १५ ॥
तस्य चित्रपदन्यासाः सालङ्कारा गुणोत्तराः ।
प्रयुक्ताः कुशलैरश्वाः प्रबन्धा इव रेजिरे ॥ १६ ॥<noinclude></noinclude>
spgtxsh7q0z3n5ny28z1k2ua5q5t9mr
348362
348361
2022-08-28T11:40:27Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>भरतचरिते
सचिवालम्बितकरः पृथ्वीमारूढपादुकः ।
रक्तामपि स रक्ताभ्यां पद्भ्यां क्षणमरञ्जयत् ॥ ६ ॥
उत्सारिता वेत्रधरैर्जनता मण्डलीकृता ।
जङ्गमा भित्तिकेवास्य रेजे पर्यन्तचारिणी ॥ ७ ॥
स यात्रायामभूत् सद्यः प्रस्फुरदक्षिणेक्षणः ।
हृदयं तु बभूवास्य स्फुरद्वामेक्षणं सदा ॥ ८ ॥
पृथ्वक्षं हेमरुचिरमहीनमणिमण्डनम् ।
आरुरोह रथं सोऽथ गरुत्मन्तमिवाच्युतः ॥ ९ ॥
हेषाः कल्याणशंसिन्यो रथ्यानां तस्य निर्गमे ।
जयेति वन्दिनां घोषं तथेति प्रतिशुश्रुवुः ॥ १० ॥
शब्दसंत्रासितारातिः सदाकृतयुगस्थितिः ।
चक्रवर्ती रथस्तस्य यातुः स्वयमिवाबभौ ॥ ११ ॥
तस्य रेजे सितच्छत्रं हारतारांशुकोज्ज्वलम् ।
राजश्रीलब्धसौभ्रात्रमिन्दुबिम्बमिवोद्गतम् ॥ १२ ॥
पार्श्वयोरतस्य बभ्राम धवलं चामरद्वयम् ।
मन्दहासविसोत्साहिहंसयुग्मभिवाकुलम् ॥ १३ ॥
मर्यादास्थापितामुर्वीमधिष्ठाय समुत्थितम् ।
वाहिन्यस्तमसेवन्त रत्नानामाकरं पतिम् ॥ १४ ॥
रत्नाचित्रितकोदण्डाः श्यामतूणीरकञ्चुकाः ।
योधास्तमन्वसेवन्त सेन्द्रचापाम्बरश्रियः ॥ १५ ॥
तस्य चित्रपदन्यासाः सालङ्कारा गुणोत्तराः ।
प्रयुक्ताः कुशलैरश्वाः प्रबन्धा इव रेजिरे ॥ १६ ॥<noinclude></noinclude>
5zenui0uxe88nvymlcev9o95gxvflai
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४७
104
129698
348363
2022-08-28T11:40:55Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>चतुर्थः सर्गः ।
पञ्चधाराविशेषज्ञैः सादिभिः परिचोदिताः ।
सत्त्ववन्तोऽपि तुरगाश्चक्रुर्व्योम रजोमयम् ॥ १७ ॥
तच्चामरलसत्पार्श्वमवीयं नैव केवलम् ।
दिवि तत्खुरघोषोऽपि चकारोच्चैश्रवोगतिम् ॥ १८ ॥
राजेन्दुं भूवयामासुः श्यामास्ताः करिणां घटाः ।
मुक्तादामपरिस्तोमाः सतारा इव रात्रयः ॥ १९ ॥
रत्नहेमलसत्तुङ्गदन्तोल्लसितपुष्कराः ।
रेजिरे वेणुकाक्रान्तास्ते शैला इव दन्तिनः ॥ २० ॥
अपि तान् दानसुमुखान् मामोत्तुङ्गान् महाधनान् ।
परिजह्नुस्तदुचितं मातङ्गान् मार्गवर्तिनः ॥ २१ ॥
कुम्भनिक्षिप्तरत्नौघास्तोत्रारित्रप्रभाविताः
ते पोतभावमभजन नागाः परिणता अपि ॥ २२ ॥
मुक्ताः संयोजिताः साधु गुणवहीरनायकाः |
हारा इव रथास्तस्य तां सेनां समभूषयन् ॥ २३ ॥
सूत्रकारकृतारम्भाः पताकास्थापनान्विताः ।
नाट्यबन्धा इव रथास्ते रेजुस्तुङ्गनायकाः ॥ २४ ॥
5
ततस्ततकरो दिक्षु प्रतापनि धिरुज्ज्वलः ।
स भेजे विशिखां दीर्घा भास्वानिव नभःस्थलीम् ॥ २५ ॥
लघवस्तस्य मलिनाः क्षुद्राः स्यन्दनपांसवः ।
अग्रादग्रादनीयन्त दुर्जना इव वायुना ॥ २६ ॥
१. 'संचारणावे' ख. पाठ: २. 'वनस्थ' क. ग. पाठः,<noinclude></noinclude>
kavybu8kah87l0swr8x17iezssony3m
348364
348363
2022-08-28T11:43:15Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>चतुर्थः सर्गः ।
पञ्चधाराविशेषज्ञैः सादिभिः परिचोदिताः ।
सत्त्ववन्तोऽपि तुरगाश्चक्रुर्व्योम रजोमयम् ॥ १७ ॥
तच्चामरलसत्पार्श्वमश्वीयं नैव केवलम् ।
दिवि तत्खुरघोषोऽपि चकारोच्चैश्रवोगतिम् ॥ १८ ॥
राजेन्दुं भूवयामासुः श्यामास्ताः करिणां घटाः ।
मुक्तादामपरिस्तोमाः सतारा इव रात्रयः ॥ १९ ॥
रत्नहेमलसत्तुङ्गदन्तोल्लसितपुष्कराः ।
रेजिरे वेणुकाक्रान्तास्ते शैला इव दन्तिनः ॥ २० ॥
अपि तान् दानसुमुखान् मामोत्तुङ्गान् महाधनान् ।
परिजह्नुस्तदुचितं मातङ्गान् मार्गवर्तिनः ॥ २१ ॥
कुम्भनिक्षिप्तरत्नौघास्तोत्रारित्रप्रभाविताः
ते पोतभावमभजन नागाः परिणता अपि ॥ २२ ॥
मुक्ताः संयोजिताः साधु गुणवद्धीरनायकाः |
हारा इव रथास्तस्य तां सेनां समभूषयन् ॥ २३ ॥
सूत्रकारकृतारम्भाः पताकास्थापनान्विताः ।
नाट्यबन्धा इव रथास्ते रेजुस्तुङ्गनायकाः ॥ २४ ॥
5
ततस्ततकरो दिक्षु प्रतापनि धिरुज्ज्वलः ।
स भेजे विशिखां दीर्घा भास्वानिव नभःस्थलीम् ॥ २५ ॥
लघवस्तस्य मलिनाः क्षुद्राः स्यन्दनपांसवः ।
अग्रादग्रादनीयन्त दुर्जना इव वायुना ॥ २६ ॥
१. 'संचारणावे' ख. पाठ: २. 'वनस्थ' क. ग. पाठः,<noinclude></noinclude>
n9rss597g5z6bntx5lag1qrdg3ukc5j
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४८
104
129699
348365
2022-08-28T11:44:00Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>भरत चरित
तस्येन्दोरिख नाथस्य लाजवर्षाणि पार्श्वयोः ।
नेक्षत्राणीव यामिन्यः कामिन्यस्तैत्र तेनिरे ॥ २७ ॥
प्रयाणपटहस्तस्य नर्तयन् गृहबहिणः ।
दध्वान चक्षुःश्रवसः शेषस्योल्लासयन् दृशः || २८ ||
ततो नगर्याः श्रीमत्याः शतधा निःसरद् बलम् |
अपर्यन्तमभूत् तस्य सुरभेरिव दोहनम् ॥ २९ ॥
अथ नौभिस्त्रिपथगामगावां साधुसेविताम् ।
स तताराङ्गविद्याभिस्त्रयीमिव जगद्विताम् ॥ ३० ॥
अगजां सगजा तस्य सभङ्गां भङ्गवर्जिता ।
वाहिनीं वाहिना चैनां स्पर्धयेवायलङ्घयत् ॥ ३१ ॥
तस्य सेना पुरो यान्ती दूरदूरप्रसारिताँ ।
उदितस्येव सवितुश्वकाशे दीधितिच्छटा ॥ ३२ ॥
मद्यः शाङ्कुलिकोत्खातशत्रु कण्ट कशर्कराः ।
आ हिमाद्रेः सुपन्थानः कल्पितास्तस्य शिल्पिभिः ॥ ३३ ॥
रम्योरुकदलीकाण्डां कलकीरस्वरान्विताम् ।
पयोधरतटास्तीर्णी कल्याणक्षेत्रलक्षणाम् ॥ ३४ ॥
विशालवृत्त्यावक्षिप्तमृगपूगविलोकनाम् ।
कलमालीकृताश्वासस्व कर्षकयुवेक्षिताम् ॥ ३५ ॥
कमलोत्पलसंभिन्न कुल्याम्भोमालभारिणीम् ।
स वर्त्मनि ययौ प्रौढां पश्यन् नारीमिवोर्बराम् ॥ ३६ ॥
१. 'यामिन्यस्तत्र भानीव का', २. 'स्ताः प्रते' क. पाठः,
३. 'गु', ४. 'णम्' ग. पाठ:. ५. 'स्त' ख. पाठः ६. 'रं,
'णी' ग. पाठ:.<noinclude></noinclude>
mhmrsmqozlsnui675um9m5vlkppfsoh
348366
348365
2022-08-28T11:47:20Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>भरत चरित
तस्येन्दोरिव नाथस्य लाजवर्षाणि पार्श्वयोः ।
नक्षत्राणीव यामिन्यः कामिन्यस्तत्र तेनिरे ॥ २७ ॥
प्रयाणपटहस्तस्य नर्तयन् गृहबर्हिणः ।
दध्वान चक्षुःश्रवसः शेषस्योल्लासयन् दृशः || २८ ||
ततो नगर्याः श्रीमत्याः शतधा निःसरद् बलम् |
अपर्यन्तमभूत् तस्य सुरभेरिव दोहनम् ॥ २९ ॥
अथ नौभिस्त्रिपथगामगाधां साधुसेविताम् ।
स तताराङ्गविद्याभिस्त्रयीमिव जगद्विताम् ॥ ३० ॥
अगजां सगजा तस्य सभङ्गां भङ्गवर्जिता ।
वाहिनीं वाहिना चैनां स्पर्धयेवायलङ्घयत् ॥ ३१ ॥
तस्य सेना पुरो यान्ती दूरदूरप्रसारिताँ ।
उदितस्येव सवितुश्वकाशे दीधितिच्छटा ॥ ३२ ॥
सद्यः शाङ्कुलिकोत्खातशत्रु कण्ट कशर्कराः ।
आ हिमाद्रेः सुपन्थानः कल्पितास्तस्य शिल्पिभिः ॥ ३३ ॥
रम्योरुकदलीकाण्डां कलकीरस्वरान्विताम् ।
पयोधरतटास्तीर्णां कल्याणक्षेत्रलक्षणाम् ॥ ३४ ॥
विशालवृत्त्यावक्षिप्तमृगपूगविलोकनाम् ।
कलमालीकृताश्वासस्व कर्षकयुवेक्षिताम् ॥ ३५ ॥
कमलोत्पलसंभिन्न कुल्याम्भोमालभारिणीम् ।
स वर्त्मनि ययौ प्रौढां पश्यन् नारीमिवोर्वराम् ॥ ३६ ॥
१. 'यामिन्यस्तत्र भानीव का', २. 'स्ताः प्रते' क. पाठः,
३. 'गु', ४. 'णम्' ग. पाठ:. ५. 'स्त' ख. पाठः ६. 'रं,
'णी' ग. पाठ:.<noinclude></noinclude>
qczsyg7ilvett9zclaowh8ynzsbmoxz
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५०
104
129700
348367
2022-08-28T11:47:59Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>भरतचरिते
आक्रान्तवनमात ङ्गकुम्भप्रोत नखाङ्कुशम् ।
स सिंहमिषुणा कञ्चिदाधोरणमिवावधीत् ॥ ४८ ॥
अग्रेषूपरि पादानां पुरस्तिर्यक् च कलिता ।
शरभस्य तनुस्तेन शरैः खट्टेव शायिता ॥ ४९ ॥
परिशेषयितुं स्वीयं भूदारत्वमसंशयम् ।
आजघान स भूदारानारण्यानपि पार्थिवः ॥ ५० ॥
कम्पयामास मूधनं शार्दूलः शरकीलितः ।
श्लाघयन्निव भूभर्तुथललक्षेषु दक्षताम् ॥ ५१ ॥
तस्य गाढप्रहारेण केसरी कोऽपि मर्दितः ।
त्यक्तप्रभञ्जनौर्यो निद्रां द्राधीयसीं ययौ ॥ ५२ ॥
पैतत्सु मृगराजेषु तेषामिव परिच्छदम् ।
जहार नृपतिगौरं चमरीग्यः प्रकीर्णकम् ॥ ५३ ॥
तेन कोदण्डकुटिलं विषाणयुगमुच्छ्रितम् ।
कृतं वन्यलुलायानां सज्याबन्धमित्रेषुभिः ॥ ५४ ॥
गहनं हृदयं तस्य स विपक्षस्य भूभृतः !
इति निःसत्त्वतां नत्वा धनुर्गुणमेवाक्षिपत् ॥ ५५ ॥
ततः स वन्तफेनेषु वाहेषु तपनोष्मणा ।
उदन्यार्तेषु सैन्येषु पाथःपथमगाइत ॥ ५६ ॥
ददर्श च सर: स्वच्छँमिन्द्रोत्खाताह्वयं नृपः ।
सप्तानामिव सिन्धूनां पाथःसारमिवोद्धृतम् ॥ ५७ }
१. 'खांशुकम्' क. पाठ: २. 'मृदितः कोऽपि केसरी ।' ख.
पाठ: ३. 'तपत्सु', ४. 'णा' ग. पाठ: ५. 'मि' क. पाठ: ६. 'वान-
बेगेषु', ७. 'च्छं मिश्रोत्खा' ग. पाठः<noinclude></noinclude>
nvnjp7mfbkj33thmkbc38nitabiy0wn
348368
348367
2022-08-28T11:51:07Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>भरतचरिते
आक्रान्तवनमात ङ्गकुम्भप्रोत नखाङ्कुशम् ।
स सिंहमिषुणा कञ्चिदाधोरणमिवावधीत् ॥ ४८ ॥
अग्रेषूपरि पादानां पुरस्तिर्यक् च कीलिता ।
शरभस्य तनुस्तेन शरैः खट्टेव शायिता ॥ ४९ ॥
परिशेषयितुं स्वीयं भूदारत्वमसंशयम् ।
आजघान स भूदारानारण्यानपि पार्थिवः ॥ ५० ॥
कम्पयामास मूर्धानं शार्दूलः शरकीलितः ।
श्लाघयन्निव भूभर्तुस्चललक्षेषु दक्षताम् ॥ ५१ ॥
तस्य गाढप्रहारेण केसरी कोऽपि मर्दितः ।
त्यक्तप्रभञ्जनक्रौर्यो निद्रां द्राधीयसीं ययौ ॥ ५२ ॥
पैतत्सु मृगराजेषु तेषामिव परिच्छदम् ।
जहार नृपतिगौरं चमरीग्यः प्रकीर्णकम् ॥ ५३ ॥
तेन कोदण्डकुटिलं विषाणयुगमुच्छ्रितम् ।
कृतं वन्यलुलायानां सज्याबन्धमिवेषुभिः ॥ ५४ ॥
गहनं हृदयं तस्य स विपक्षस्य भूभृतः !
इति निःसत्त्वतां नत्वा धनुर्गुणमवाक्षिपत् ॥ ५५ ॥
ततः स वान्तफेनेषु वाहेषु तपनोष्मणा ।
उदन्यार्तेषु सैन्येषु पाथःपथमगाहत ॥ ५६ ॥
ददर्श च सर: स्वच्छँमिन्द्रोत्खाताह्वयं नृपः ।
सप्तानामिव सिन्धूनां पाथःसारमिवोद्धृतम् ॥ ५७ }
१. 'खांशुकम्' क. पाठ: २. 'मृदितः कोऽपि केसरी ।' ख.
पाठ: ३. 'तपत्सु', ४. 'णा' ग. पाठ: ५. 'मि' क. पाठ: ६. 'वान-
बेगेषु', ७. 'च्छं मिश्रोत्खा' ग. पाठः<noinclude></noinclude>
qbt1tfpubc0wlrj1zgbfatbkbyid7v4
पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५१
104
129701
348369
2022-08-28T11:52:03Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>चतुर्थः सर्गः ।
अच्छेवचिपटच्छेदैरासत्ताम्बुजरेणुभिः ।
उन्मृज्यमानं मरुता त्रिलोक्या इव दर्पणम् ॥ ५८ ।।
चन्दनालेपसरसमुरस्स्थलमिव क्षितेः ।
चर्मनिर्मोक धवलमवःक्षिप्तमिवाम्बरम् ॥ ५९ ॥
प्रबुद्धकमलालोल वैनन्वभुवनाशदम् |
हरिरूपमिव प्राप्तं मत्स्यहम् ॥ १० ॥
स्वर्णसारचितं रम्यं भोगिलोकाश्रयम् ।
उद्गतामरसेनाढ्यं मेरुश्यापरम् ॥ ६१ ॥
अगस्त्यपानभीतानां निभृतानामुइन्वताम् ।
पयश्रक्रमिवान्यत्र सरोभावमुपाश्रितम् || ६२ ||
पतिप्रेमरसैः पूर्णमुच्यैव हृदयं निजम् ।
संदर्शितभिवामुष्य पत्युः सन्तापशान्तये ॥ ६३ ||
बारिहारमयं गौरं प्रतिबिम्बाम्बरावृतम् ।
रसातलसमुद्गस्थमुपायनमिव क्षितः ॥ ३४ ॥
शिलीमुखगणाकीर्ण कलहंसमदृष्याने |
व्यूहद्वारमिवोद्धान्तवाहिनीश निर्गमम् ।। ६५ ।।
उद्दण्ड पुण्डरीकौघमन्तर्व्याप्तमहापदम् ।
महारण्यमिव स्वादुशीतामलकमुन्नतम् ॥ ६६ ||
प्रतिसङ्क्रमणभ्रान्त्या सुमन्दरविराजितम् ।
अन्तर्नवसुधापूर्णम *नुकुर्वाणमम्बुवम् ६७ ॥
१. 'मन्तर्गुभु', २. 'धराहृतम्' ग. पाठः. ३. 'तम् । अन्त'
क. पाठः.
४१
अनुकुर्वाणम् अनुकरणशीलम् । ताच्छील्ये चानश् । अतः 'अनु-
पराभ्यां कृञ:' ( १. ३. ७९) इति परस्मैपदाकरण मिहादुष्टम् ।<noinclude></noinclude>
2ws2u86rpdnya62gumbtrzpezexbypq
348370
348369
2022-08-28T11:57:26Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>चतुर्थः सर्गः ।
अच्छैर्वीचिपटच्छेदैरासत्ताम्बुजरेणुभिः ।
उन्मृज्यमानं मरुता त्रिलोक्या इव दर्पणम् ॥ ५८ ।।
चन्दनालेपसरसमुरस्त्थलमिव क्षितेः ।
चर्मनिर्मोक धवलमधःक्षिप्तमिवाम्बरम् ॥ ५९ ॥
प्रबुद्धकमलालोल मनन्तभुवनास्पदम् |
हरिरूपमिव प्राप्तं मत्स्यकच्छविग्रहम् ॥ १० ॥
स्वर्णसारचितं रम्यं भोगिलोककृताश्रयम् ।
उद्गतामरसेनाढ्यं मेरुशृङ्गमिवापरम् ॥ ६१ ॥
अगस्त्यपानभीतानां निभृतानामुदन्वताम् ।
पयश्चक्रमिवान्यत्र सरोभावमुपाश्रितम् || ६२ ||
पतिप्रेमरसैः पूर्णमुर्व्यैव हृदयं निजम् ।
संदर्शितभिवामुष्य पत्युः सन्तापशान्तये ॥ ६३ ||
वारिहारमयं गौरं प्रतिबिम्बाम्बरावृतम् ।
रसातलसमुद्गस्थमुपायनमिव क्षितः ॥ ३४ ॥
शिलीमुखगणाकीर्णं कलहंसमदध्वनि |
व्यूहद्वारमिवोद्धान्तवाहिनीशतनिर्गमम् ।। ६५ ।।
उद्दण्ड पुण्डरीकौघमन्तर्व्याप्तमहापदम् ।
महारण्यमिव स्वादुशीतामलकमुन्नतम् ॥ ६६ ||
प्रतिसङ्क्रमणभ्रान्त्या सुमन्दरविराजितम् ।
अन्तर्नवसुधापूर्णम *नुकुर्वाणमम्बुधिम् ६७ ॥
१. 'मन्तर्गुभु', २. 'धराहृतम्' ग. पाठः. ३. 'तम् । अन्त'
क. पाठः.
४१
अनुकुर्वाणम् अनुकरणशीलम् । ताच्छील्ये चानश् । अतः 'अनु-
पराभ्यां कृञ:' ( १. ३. ७९) इति परस्मैपदाकरण मिहादुष्टम् ।<noinclude></noinclude>
j7u3i89vdp4q6x784axpj16vhcexjy9