विकिशब्दकोशः sawiktionary https://sa.wiktionary.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.22 case-sensitive माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिशब्दकोशः विकिशब्दकोशःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता जीवित 0 27761 508498 499766 2022-07-30T14:50:17Z 2409:4053:2E82:6810:D531:7E35:FD55:2320 wikitext text/x-wiki = यन्त्रोपारोपितकोशांशः = == कल्पद्रुमः == {{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}} जीवितम्, क्ली, (जीव + भावे क्तः ।) जीवनम् । इति हेमचन्द्रः ॥ (यथा, उत्तररामचरिते ३ अङ्के । “त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्के । इत्यादिभिः प्रियशतैरनुरुद्ध्य मुग्धां तामेव, शान्तमथवा किमिहोत्तरेण ॥” * ॥ कर्त्तरि क्तः ।) जीवनयुक्ते, त्रि ॥ (यथा, रघुः । १२ । ७५ । “कामं जीवति मे नाथ इति सा विजहौ शुचम् । प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ॥”) == वाचस्पत्यम् == {{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}} '''जीवित'''¦ न॰ जीव--भावे क्त। <br><br>१ जीवने प्राणधारणे <br>“जीवित-नाथो भवेत्तस्याः” सा॰ द॰ <br>“नाभिनन्देत मरणं नाभि-नन्देतजीवितम्” जीवितात्ययमापन्नो योऽन्नमत्ति यत-स्ततः” मनुः। कर्त्तरि क्त। <br><br>२ जीवनयुक्ते त्रि॰। प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता” रघुः। == शब्दसागरः == {{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}} जीवित¦ mfn. (-तः-ता-तं) Living, alive, existent. n. (-तं) Living, life, exist- ence. E. जीव, and भावे क्त aff. == Apte == {{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}} जीवित [jīvita], p. p. [जीव् कर्तरि क्त] Living, existent, alive; R.12.75. Returned to life, revived. Animated, enlivened. Lived through (as a period). तम् Life, existence; त्वं जीवितं त्वमसि मे हृदयं द्वितीयम् U.3.26; कन्येयं कुलजीवितम् Ku.6.63; Me.83; नाभिनन्देत मरणं नाभिनन्देत जीवितम् Ms.6.45;7.111. Duration of life. Livelihood. A living being.-Comp. -अन्तकः an epithet of Śiva. -आशा hope of life, love of life. नहि नहि तत्र धनाशा जीवित आशा$पि दुस्सहो भवति Subhāṣ. ईशः a lover, husband. an epithet of Yama; जीवितेषवसतिं जगाम सा R.11.2 (where the word is used in sense 1 also). the sun. the moon. a drug which is said to revive the dead.-ईश्वरः Śiva. -कालः duration of life. -ज्ञा an artery.-नाथः a husband. -व्ययः sacrifice of life. -संशयः risk of life, jeopardy, danger to life; स आतुरो जीवितसंशये वर्तते 'he is dangerously ill'; Bv.2.2. == मृतियु == {{फलकम्:यन्त्रशोधितकोशार्थः|कोशमूलम् = http://www.sanskrit-lexicon.uni-koeln.de/scans/csldoc/contrib/index.html}} जीवित mfn. living Ragh. xii , 75 जीवित mfn. lived through (a period of time) W. जीवित mfn. (with or without पुनर्)returned to life MBh. xii , 5686 Pan5cat. Vet. जीवित mfn. enlivened , animated R. v , 66 , 24 BhP. viii , 15 , 3 जीवित n. a living being RV. i , 1 i 3 , 6 जीवित n. life , iv , 54 , 2 AV. vi , 134 , 1 S3Br. xiv etc. जीवित n. ( ifc. f( आ). Katha1s. ) जीवित n. duration of life L. जीवित n. livelihood Hit. i , 4 , 36 ( v.l. ) जीवित n. See. अ-. [[वर्गः:यन्त्रोपारोपितकोशांशः-कल्पद्रुमः]] [[वर्गः:यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्]] [[वर्गः:यन्त्रोपारोपितकोशांशः-शब्दसागरः]] [[वर्गः:यन्त्रोपारोपितकोशांशः-Apte]] [[वर्गः:यन्त्रोपारोपितकोशांशः-Monier-Williams]] 7mjrmrv0v50qf0fham05qomm9ji5wz2