राजेन्द्र प्रसाद

From Wikipedia

राजेन्द्र प्रसाद (3/12/1884-28/2/1963) भारतस्य प्रथमो राष्ट्रपति: आसीत् । भारतदेशे बिहारराज्‍ये सरनमंडले जनिम्‌ अलभत। भवत: महोदयस्‍य पिता नाम आदरणीय: "महादेव सहाय "इति संस्‍कृतभाषाया‍म्‌ पारसीभाषायाम्‌ च प्रवीण:आसीत्‌ । महादेवमहोदयस्‍य अभिरुचि: उद्‍यानविद्‍यायाम्‌ मल्‍लयुध्‍दे च आसीत्‌ । प्रतिदिनम्‌ भवत: माता नाम कमलेश्‍वरीदेवी भवते रामायणकथामृतम्‌ ददौ । एते कुटुम्‍बिन: स्‍वग्रामवासिभि: सह अमिश्रव्‍यवहारै: विनाडम्‍बरम्‌ अमिश्रयन्‌ ।