स्त्रीलिङ्ग साधारणशब्दाः

From Wikipedia

  • आकारान्तः स्त्रीलिङ्गो 'रमा' शब्दः
  • इकारान्तः स्त्रीलिङ्गो 'मति' शब्दः
  • ईकारान्तः स्त्रीलिङ्गो 'गौरी' शब्दः
  • उकारान्तः स्त्रीलिङ्गो 'धेनु' शब्दः
  • ऊकारान्तः स्त्रीलिङ्गो 'वधू' शब्दः
  • ऋकारान्तः स्त्रीलिङ्गो 'मातृ' शब्दः
  • औकारान्तः स्त्रीलिङ्गो 'नौ' शब्दः

[edit] Reference

  • संस्क्रतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.