ज्योतिष

From Wikipedia


ज्‍योतिषशास्‍त्रस्‍य परम्‍परा नितरां प्राचीना परिलक्ष्‍यते. सम्‍प्रति स्‍थालीपुलाकन्‍यायेन कानिचिद्‌ निदर्शनानि प्रस्‍तूय, युगसंवत्‍सरर्तुमासार्धमासदिनमुहूर्तरूपं कालविधानं विभिन्‍ननक्षत्राणां गतिनिरूपणं चाधृत्‍य प्रचलितस्‍यास्‍य शास्‍त्रस्‍य क्रमिको विकास: प्रदर्श्‍यते.

Contents

[edit] संहिताकाल:

[edit] ब्राह्मणकाल:

[edit] उपनिषत्‍काल:

[edit] वेदाङ्गकाल:

[edit] आर्षकाव्‍यकाल:

[edit] सिद्घान्‍तकाल:

आर्यभट: ब्रह्मगुप्‍त: भास्‍कर: माधव: नीलकण्‍ठ:

In other languages