सुवर्णम् एकं भौतिकतत्त्वम् अस्ति।
हाइड्रोजन-हीलियम-लिथियम-बेरिलियम-बोरोन-कार्बन-नाइट्रोजन-अक्सिजन-फ्लोरिन-नियोन-सोडियम-मेगनीसियम-एलुमिनियम-सिलिकन-फास्फोरस-गन्धकः-क्लोरिन-आर्गन-पोटासियम-काल्सियम-स्काण्डियम-टाइटानियम-वनडियम-क्रोमियम-मंगनीज-लोहम्-कोबाल्ट-निकेल-ताम्रम्-वङ्गम्-गालियम-जर्मेनियम-आर्सेनिक-सेलेनियम-ब्रोमिन-कृप्टन-रुबिडियम-स्ट्रोन्सियम-यितृयम-जर्कोनियम-नायोबियम-मोलिब्डेनम-टेक्निशियम-रुथेनियम -रोडियम-पलाडियम-रूप्यम्-काडमियम-इण्डियम-त्रपु-एन्टिमोनी-टेलुरियम-आयोडिन-जेनन-सेसियम-बेरियम-लुटेटियम-लाञ्थनम-सेरियम-प्रासियोडाइमियम-नियोडाइमियम-प्रोमेथियम-समारियम-युरोपियम-ग्याडोलिनियम-टर्बियम-डिस्प्रोसियम-होल्मियम-अर्बियम-थुलियम-यिट्टरबियम-लुटेटियम-हाफ्नियम-टाण्टलम-टंग्स्टन-रेनियम-अस्मियम-इरिडियम-प्लाटिनम-सुवर्णम्-पारदः-बिस्मुथ-पोलोनियम-एस्टाटिन-रेडन-फ्रान्सियम-रेडियम-एक्टिनियम-थोरियम-प्रोट्याक्टिनियम-यूरानियम-नेप्टुनियम-प्लुटोनियम-अमेरिसियम-क्युरियम-बर्केलियम-कालिफोर्नियम-आइन्स्टाइनियम-फर्मियम-मेण्डेलीवियम-नोबेलियम-लरेन्सियम-रुथरफोर्डियम-डब्नियम-सीबोर्गियम-बोरियम-हसियम-मेइट्नेरियम-
Category: रसायनशास्त्र