कवि

From Wikipedia

कवितायाः परिभाषाऽनेकाः सन्ति , किन्तु सर्वमान्या मुख्या परिभाषास्ति वाक्यं रसात्मकं काव्यम् अर्थात् येन वाक्येन रसोत्पत्तिः भवति तत् वाक्यं कविता कथ्यते। रस,छन्दालंकारैः युक्ता कविता आनन्दोत्पत्तिं करोति।


In other languages