कालिदास

From Wikipedia

कालिदास - (कविकुलगुरु:) कालिदासः भारतस्य एकः महान् संस्कृतकविः, नाटककर्ता च आसीत्। कालिदासस्य कालविषये बहव: सन्देहाः सन्ति। सः उज्जैनी नगरे विक्रमादित्यस्य सभायां नवरत्नेषु एकः आसीत् इति वदन्ति। मालविकाग्निमित्र, [[विक्रमो र्वशीय]],अभिज्ञानशाकुन्तल - विख़्यातनाटकान् , कुमारसंभव, रघुवंश महाकाव्‍ये, मेघदूत, ऋतुसंहार खंडकाव्‍यम्‌ दूतकाव्‍यम्‌ च रचितवान् । इङ्‍गितज्ञा: अभिज्ञानशाकुन्तलस्य अनेकभाषासु अनुवादं कृतवन्तः। धन्वन्तरि:, क्षपणक:, अमरसिंह:, शञ्कु:, वेतालभट्ट:, घटकर्पर:, कालिदास:, वराहमिहिर:, वररुचि: च नवरत्नानि विक्रमादित्यस्य सभायाम् आसन्।

("धन्वन्तरि क्षपणकामरसिंह शञ्कु वेतालभट्ट घटकर्पर कालिदासा:। ख्‍यातो वराहमिहिरो नृपते: सभायां रत्नानि वै वररुचिर्नव विक्रमस्‍य।।" इति कथ्‍यन्‍ते।)