स्त्रीलिङ्ग साधारणशब्दाः
From Wikipedia
- आकारान्तः स्त्रीलिङ्गो 'रमा' शब्दः
- इकारान्तः स्त्रीलिङ्गो 'मति' शब्दः
- ईकारान्तः स्त्रीलिङ्गो 'गौरी' शब्दः
- उकारान्तः स्त्रीलिङ्गो 'धेनु' शब्दः
- ऊकारान्तः स्त्रीलिङ्गो 'वधू' शब्दः
- ऋकारान्तः स्त्रीलिङ्गो 'मातृ' शब्दः
- औकारान्तः स्त्रीलिङ्गो 'नौ' शब्दः
[edit] Reference
- संस्क्रतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
- अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.