भाषा

From Wikipedia

भाषा


विश्ववाङ्मयेषु संस्कृतं श्रेष्ठरत्‍नम् इति न केवलं भारते अपि तु समग्रविश्वे एतद्विषये निर्णयाधिकारिभि: जनै: स्वीकृतम् । महर्षि पाणिनिना विरचिता अष्टाध्यायी इति संस्कृतव्याकरणम् अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ।

[edit] सम्‍बद्ध विषय:

  • प्रोक्ति-विज्ञान
  • वाक्य-विज्ञान
  • रूप-विज्ञान
  • अर्थ-विज्ञान
  • ध्‍वनि-विज्ञान
  • शब्‍द-विज्ञान
  • लिपि
  • व्‍याकरण


[edit] भाषा-परिवार

  • अयोगात्‍मक
  • योगात्‍मक
    • प्रश्‍लिष्‍ट
    • अश्‍लिष्‍ट
    • श्‍लिष्‍ट
      • अन्‍तर्मुखी
        • संयोगात्‍मक
        • वियोगात्‍मक
      • बहिर्मुखी
        • संयोगात्‍मक
        • वियोगात्‍मक

[edit] भाषा सूची

  • द्रविड-भाषा