श्रीकृष्णाष्टकम्

From Wikipedia

श्रीकृष्णाष्टकम्‌

भजे व्रजैकमण्डनं समस्तपापखण्डनं स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम्‌ । सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं अनङ्‌गरङ्‌गसागरं नमामि कृष्णनागरम्‌ ॥ १ ॥

मनोजगर्वमोचनं विशाललोललोचनं विधूतगोपशोचनं नमामि पद्मलोचनम्‌ । करारविंदभूधरं स्मितावलोकसुंदरं महेन्द्रमानदारणं नमामि कृष्णवारणम्‌ ॥ २ ॥

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं व्रजाङ्‌गनैकवल्लभं नमामि कृष्णदुर्लभम्‌ । यशोदया समोदया सगोपया सनन्दया युतं सुखैकदायकं नमामि गोपनायकम्‌ ॥ ३ ॥

सदैव पाद्पङ्‌कजं मदीयमानसे निजं दधानमुत्तमालकं नमामि नंदबालकम्‌ । समस्तदोषशोषणं नमामि समस्तलोकपोषणं समस्तलोपमानसं नमामि नंदलालसम्‌ ॥ ४ ॥

भुवो भरावतारकं भवाब्धिकर्णधारकं यशोमतीकिशोरकं नमामि चित्तचोरकम्‌ । द्दगन्तकान्तभङ्‍गिनं सदासदालसङ्‍गिनं दिने दिने नवं नवं नमामि नन्दसंभवम्‌ ॥ ५ ॥

गुणाकरं सुखाकरं कृपाकरं कृपापरं सुरद्विषन्निकन्दनं नमामि गोपनंदनम्‌ । नवीनगोपनागरं नवीनकेलिलंपटं नमामि मेघसुंदरं तडित्प्रभालसत्पटम्‌ ॥ ६ ॥

समस्तगोपनन्दनं ह्रदम्बुजैकमोदनं नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम्‌ । निकामकामदायकं द्दगन्तचारुसायकं रसालवेणुगायकं नमामि कुञ्जनायकम्‌ ॥ ७ ॥

विदग्धगोपिकामनोमनोज्ञतल्पशयिनं नमामि कुञ्जकानने प्रवृध्दवह्निपायिनम्‌ ।

यदा तदा यथा तथा तथैव कृष्णसत्कथा मया सदैव गीयतां तथा कृपा विधीयताम्‌ ।

प्रमाणिकाष्टकव्दयं जपत्यधीत्य यः पुमान भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान्‌ ॥ ८ ॥

शुक-रंभा संवाद